You are on page 1of 42

ानोक राविळ

ीः
ीमते रामान ुजाय नमः


ानोक राविळ

1 - ी रनाथ ानम ्
आतापायमथककमसागरातलम ।्
संितकामधेन ुमिभयवमनम ।्
ीरेशरमायेम कमलाचुमहीजीिवतं ।
ीरे स स ुखाकरोतु स ुिचरं दां च धां मिय ।
चैे रेवितसंजातं सौजामातरं भ ुम ।्
वंदवे ािनलयं काणग ुण सागरम॥्
लीकलतो ुाभक चंचल ।
ी रराजभृग
ं ो मे रमतां मानसं भजे ।
2-ी रनायिकायार ्ानम
्
चतुभ ज
ु ां महाल िनेां चाकु डलाम ।्
ेतमाांबरधरां हारके यूर भूिषताम ।्
सवलणसंपां पीनोत पयोधराम ।्
फु ोलिवीण लोचनां स ुिताननाम ।्
लसलाटितलकां िवमाधर पवाम ।्
कृ कु ितके शाां वंशमुाफलिषाम ।्
पगभवमाकारां स ुमुख भावयेत सदा
् ॥
3 - ेतिगिर (ितवेळरै)
ी प ुडरीका धयानम
्
आां चेतिस मे िनररमसामंबोधरयामळः ।
प ुये ीमितप ुडरीकनयनः ेताचलेतिवान।्
1 www.kriyasagaram.in
ानोक राविळ

माक डेय िवहराज भ ुजगादीश मासेिवतः ।


चाऽऽिद िवधूतचामरयुगो लीसहायो हिरः ।
4-(रथमप ुिर) तेरळं र
ी
् देवािधराजािम ानम-


कृ ारये जगामुपिरचरवसोः नं यमम।्
तिन दे् वािधराजः सततसहचरी रपािवतानम ।्
तीथ दशिसं किलमलहरणं गाडं तिमानम ।्
कावेरीकुं भजाां उपिरचरवसोःाुखुसः ।
अयामळकामूतमिनशं रापाितम।्
ीमािवमान ममतटे ी कृ प ुयाितम ।्
माक डेय कवेरकलशजाद तााितम ।्
ीमशसरटे िनविसतं देवािधराजं भजे ।
5 - ी सारनाथािम ानम-्
भाभीफलदाियुगळं कौशॆयराजिटम।्
लीमळमिरॊरिवलसन मुावळीकौु
् भम।्
ह ैःशरथापजगदािबाणमाऱृ ितम।्
राकाचमुख ं स ुजातमकु टं ीसारनाथं भजॆ।
6 - अपूपघटनायकािम ानम-् அ ப ட தா

पलाशिवपनारे दिनवास इाजले।


िवमानवरमाितं िवमलमीश इाितम॥्
िविरमुखदैवतं िवजनतं शरयं सताम।्
अपूपघटनायकं सततमािदरं भजे॥

www.kriyasagaram.in 2
ानोक राविळ

7 -वैकुठ नारायण ानम।-1



सं पादं साय ितिरतहरं दिणम कु
् िया।
जान ुादाय सेतरिमतरभ ुजं नागभोगेिनधाय।
पाायेन ितभटशमन े धारयन शचे
् ।
देवीभूषािदज ुो जनयितजगतां शम वैकुठनाथः।
8-अलाः मलाचरणम ्
वाेभायलीः।करतलकमलेसवदादानलीः ।
दोदडे वीरलीः।दयसरिसजे भूत कायलीः।
खाे शौय लीः िनिखलग ुणगणाडंबरे कीतलीः
सवाे सौलीः सकलिवजयते सवसाा लीः। ।
9-ी सरित देवी ानम ्
दोभयु
 ा चतुभः िटकमिणमयीममालां दधाना
हेन ेके नपं िसतमिप च शुकं प ुकं चापरेण।
भासाकु े शंखिटकिनभा भासमानासमाना।
सा मे वादेवतेय ं िनवसतुवदन े सवदा स ुसा ॥
10-ी हयीव ानम-1

तुषारािसमायं तुळसीदामभूषणम।्
तुरवदनं वंद े तुसारतः दम।्
11-ी हयीव ानम-2

-वंद े तुरवदनं शिशबब संम-् चंावदातममृता करैमंतात।
अं
् डारं
बिहरिप ितभासयंतम-् शंखा प ुकस ुबोध युताबाम।्

3 www.kriyasagaram.in
ानोक राविळ

11
ी हयीव ानम-3



वंद े लीपतदेवं शंखचगदाधरम।्
िवामूत हयीवं शाथ  ान लये।
अ मृताात मेघाभं अमृताहरणं िवभ ुम ।्
पाराागमाचाय वे वैकुठभूपितम ।्
12-ी हयीव ानम-4
् -हयशीष संिहता-22-अ

ममैव लणं वे तिबोध स ुरोम ।
सटािवभूिषताीवा िशरालकभूिषतम ।्
शेषच
ं तुभजं
ु देहं नृसहेव कीततम ।्
वामहेऽकु वत वेदाार स ुत ।
ंचाे ितःकाय वेदहप ुररम।्
अपरे वामहे तु शं दाुरोम ।
दिणितये दात गदां
् चं िवचणः ।
13-ी हयीव ाथ ना-
ानानंदमयंदवे ं िनमल िटकाकृ ितम ।्
आधारं सविवानां हयीवं उपाहे ।
14-ी पाराागम लणम-् 1

सृिळय ैव देवतानां समचनम ।्
साधनं चैव सवषां प ुररणमेव च ।
षमसाधनंच ैव ान योगतुवधः ।
सिभलणैय 
ु  ोागमं तिभ दु ाः ।
15-ी पाराागम लणम-् 2
आगतं िशववे ो गत िगिरजातौ ।
www.kriyasagaram.in 4
ानोक राविळ

मतं ीवास ुदेव तादमाम उते । (तवैशारदी)



16 - राश िनवचनम ्
रां च ानवचनं ानम पिवधं
् ृतम ।्
तेनदे ं पारां च वदि मनीिषणः ।
ानं परमतं च जमृ ुभयापहम।्
ानंितीयं परमं मुमु ूणा वाितम ।्
ानं शुं ितीयं च मलम कृ् भिदम ।्
चतुथ यौिगकं ानं सविसिदं परम ।्
ानंच पमंों तै वैषियकं नृणाम ।् ( नारदपराम)्
17 परवास ुदेवानम-्
आन लणं पं आिदपमिवियम ।्
स ुसू ं वशं ैरं प रंोितरनामयम ।्
ुवमेकं िचदानं िचू पं सवग ं परम ।्
भाविनमलं िनं िनरं िनराकु लम ।्
िनमयादं ग ुणातीतं स ग ुणं सवकामदम ।्
अेय ं ेयमायमवानसगोचरम ।्
षाुयिवहं देवं वास ुदेवायं िवभ ुम ।्
सहफणसंवीत रकाििविचिते ।
शेषासन े स ुखासीनं संपादंसािरतम।्
दिणंकुितंपादं तान ु तुजम।्
वामबां शेषपीठे ं विस च ियम।्
िकरीटकु डलोपेत ं वनमालािवरािजतम।्
पीतारधरं सौं कटका ैरलं कृतम।्
5 www.kriyasagaram.in
ानोक राविळ

(पिरवारैः सेमानं मकु े रेद ् ग ुः ।)


वास ुदेवजगोनेसिदानंद िवह ।
याविे ाथ यािम तावत कु् े िरो भव.
अ पूजां मया दां गहाण प ुषोम। (ीः)
18-परमपद वणनम-1

परमाननामानं वैकुठं परमं पदम ।्
कोिटयोजनिवीण तावदायाममुितम ।


िदरमयैि ैः ाकारैगप ुरैय तु म ।्
िद ैनानामिणमयैगहपि
ृ िवरािजतम ।


शचापौघसंकाशैः ो ैः सौध ैरलं कृतम ।


स ुधाकरसहाभ ैः प ुष ैपशोिभतम ।्
सव चतुभ जाः
ु शुाः ाेशसमिवहाः ।

शंखचधराः सव िवणः पीतवाससः ।

अाकृ तमया िनाः प ुनरावतवजतः ।

एकायनारवेदने िजतािद वैरिप ।
शरसहाणां कोिटतु तन ुभाः ।
प ुडरीके णाः सवा िनयौवन शोिभताः ।
सवलणसंपा लीतुा योिषताः ।
मोदे परमे ोि िनानमयेये ।
एता अिप रमानाथं पूजयि ुवि च । (ीः)

(अ)

19-शं चं गदां पं चतुभधारयेत भ
् ुजैः ।
अच नीया परो देवः शुिटकसिभः ।
www.kriyasagaram.in 6
ानोक राविळ

सृिबीजं तथा पं चं िितिनबनम ।्


गदां संहारबीजं तु शं मुि िनबनम ।्
20-ादशार ानम-्
चतुबा  मुदारां सव लणलितम।्
शु िटक वणाभम अयु
् ते समभम।्
चाहासम स
् ुताों कणाायतलोचनम।्
िनधूत प रागाभ दिवस ुशोिभतम ।्
महोरम महाबासे
् िनभाननम।्
स ुभू ललाटस ुमुखघ
ं नकु ित मूध जम।्
तिटत सहाभं पीत िनमल वाससम ।्
पािणपादतलांभोजम प् ुडरीकायतेणम।्
ीवां िकरीटािद सवाभरण भूिषतम ।्
प च गदा शंरवधािरणम कौुभोरसम
् ।्
िदगिविलां िदमालािवभूिषतम ।्
शेषािहभोगे िवप ुले स ुखासीनम चतु
् मखु ।
ीभूिम सिहतम दे् वम ललाटे
् ेतमृया ।
कृ तो प ुितलकै ः मिडतम चड
् भान ुिभः ।

िनयुत ै रयुत ैैः िवुालािकोिटिभः ।
समवेतिै रवैक तेजःप ु ैः िवसपिभः ।
ाजमानंरालोकम दे
् हमडल िनग तैः ।
भासयंजगवम ाये
् त ीण
् कषः ।

िसतम कृ् ं च धूाभम यामं
् तारािनभं तथा । ।

िटकाभं च शाभम रम
् शु
् ं च लोिहतम ।् ।

7 www.kriyasagaram.in
ानोक राविळ

तमोपम पीतवण
् म ाये
् न मिषारम
् ।्
21-ीमारायण ानम-्
-चतुभज
ु मुदारां चाायुध सेिवतम।्
कालमेघ तीकाशम पपायते
् णम ।् ।
पीतांबरधरसौम स
् 
े िनभाननम।्
चाहासम स
् ुताों रोिलतकु डलम।् ।
स ुुललाटमकु टं घनकु ितमूध जम।्
ललाटितलकं सौं दीपवत े
् तमृया । ।
ु रटकके युर हारकौुभभूिषतम।्
ु रभारवणाभ ं शोिभतं वनमलया ।
ोदनसहाभं भूषण ैरिप मिडतम ।्
िदचदनिलां िदमाला िवभूिषतम ।्
ीभूिमाम स
् ुखासीनम ण
् सहासन े शुभ े ।
ाैवम दे् वदेवश
े म मजापपरो
् भवेत ।् ।
शुंिहरमयं कृ ं रकु  म संिनभम।्
पिक सशम सव
् वण कमकम ।्
21-ीदेाः ानम-1

रपजवणाभ ां ल नीलांब ुजेणाम ।्
देव ू समसानां िभ ुजां नकु डलाम।्
णचल
े समायुां सूिवरािजताम।्
करडमकु टोपेतां नब समिताम ।्
कटका ैरलारैः नूप ुरा ैरलं कृताम।्
पपीठे स ुखासीनां वामेन चरणेन तु ।
www.kriyasagaram.in 8
ानोक राविळ

सािरतेन देण चरणेनाित शोभनाम ।्


अभयं दिणेन ैव सनालं च अथ प ुकाम ।्
कमलं वामहेन िबत च ियं रेत ।्
22- ीदेाः ानम-2

ियं च दिणेपा चतयेसंभवाम ।्
तहाटकसंकाशां पपायतेणाम ।्
ितसृिभः पिरचूडािभः ललाटोपिरशोिभताम ।्
स पवामहाां काबघननीम ।्
सािरतेतरकरां सवाभरण भूिषताम ।्
सवदनाम दे् व भगवादवीणाम।्
िभीम कोमलां
् काां स ुमुख भावयेदा ।
23-भूद
े ाः ानम-1

धौघ दवलां प ु आनांग ुिलताननाम।्
लीमान समोायां िभ ुजां नकु डलाम ।्
करडमकु टोपेतां नब िववजताम ।्
नीलकौशेय वसनां यसूिवरािजताम ।्
कटका ैः नूप ुरा ैः आक ैु िवभूिषताम ।्
पपीठे स ुखासीनां देण चरणेन तु ।
सािरतेन वामेन चरणेनाितशोभनाम ।्
दहेन कार सनालं वामपािणना ।
वरदं िबत भूम रेदवे ं तु देिशकः ।
24-भूद
े ाः ानम-2

वामपा महदेव िहां यामलभाम ।्
9 www.kriyasagaram.in
ानोक राविळ

नबंधिवहीना सवाभरण भूिषताम ।्


िभकोमलांकाां लीवकु टोलाम ।्
वह दिणेहे लसारकु लाम ।्
सािरतेतरकरां स िनभाननाम ।्
भाभीदां देव स ुमुख भावयेदा ।
भूद
े ाः ानम-3

25-नीलषदपज
ं ु ाभ कु िटलालककोमले ।
कारदिणकरे भोगशि िपणी ।
सम िचदिचेद मय िवधाियनी ।
भूदवे ी ां ाथ यािम सािं कतुमह
 िस । (जयोरे)
26-नीळादेाः ानम-् 1
नमंपण
ू ष ा ुय िवहायै िकिटिये ।
तं िविसानां हेिता महाुत े ।
ताऽरवदसंदोह िवहार चतुरमे ।
नीलजीमूतसंकाशे हेमांबरस ुममे ।
कारकु लकरे सवभषू णमिडते । (िवुते)
]
27-नीळादेाः ानम-2

ीमत ीतुलसीपां
् िवुप हिरियाम।्
सवाभरणसंय
ु ां नीलादेवीमहं भजे । (पराशरे)
-
28-ीिवुषडर( शयनबेर) ानम ्
िवुं सारथचंकोिटसशं शं रथां गदा ।
अंबोजं ददतं िसतािनलयं कां जगोहनम ।्
आबाद हारकु डलमहा शोभाु रसम।्
www.kriyasagaram.in 10
ानोक राविळ

ीवामुदारकौुभधरं वेम ुनीावृतम।्


29-ूहवास ुदेव ानम।


चतुभ ज
ु मुदाराैः शंखचािदिचित ैः ।
नानाज िविचाैवास ुदेवािद संित ैः ।
ूहःै ं िवभाे िवभ ुनाम लीलया ।
तां भगवू पं िहमकु े कािमत ।


चतुभ ज
ु ं सौवम प् ुडरीकिनभेणम ।


पीतकौशेयवसनं सपु ण
 ज भूिषतम ।


मुदिणहेन भीतानामभयदम।


तथािवधेन वामेन दधानं शंखमुमम ।


अपरेण दधानं च दिणेन स ुदशनम ।


वामेन च गदां ग ुव िनषणां वस ुधातले ।

संिचयेत प् ुरोभागे वास ुदेविमतीशम ।(ली
् तम ्
30-सा(संमोदन)वैकुठे िवरािजत संकष ण ानम।(वण
् नम)्
ायेत सा
् वैकुठं संमोदनमुदातम ।्
िवरजापिरघोपेत ं सावरण शोिभतम ।्
अयुत ैयजनानां च िवारायाम सितम ।्
सूय  ल सम ैः ासादािदिभलम ।्
श चधरैद ैतुभज
ु समितैः ।
पीतांबरैः पृथरू ै ः पप िनभेणैः ।
ुवि ैव नृिगायि ैव भितः ।
तैः संवत
ृ ो जगाथिन लोके
् जग ुः ।
आे संकष णो देवः कीासह स ुखासन े ।
11 www.kriyasagaram.in
ानोक राविळ

31- सामी (आमोदन)वैकुठे िवरािजत  ु ानम।(वण


् नम)्
रेत सामीवै
् कुठमामोदनमथोपिर ।
पूवव  ु िवमानाैगप ुराैः स ुशोिभतम ।्
सूयायतु सम ैः शतयोजनमुित ैः ।
ाकारैः पिभद ैः शोिभतं परमाुत ैः ।
योजनानां सहैदायामं चािप तमम ।्
इतत धाविः भगवमतरैः ।
अलं कृतं िवुभै ः शतशोऽथ सहशः ।
तिन लोकवरे
् िदे भगवान भवलः
् ।
स ुखमाे िह लोके शः  ुोजयया सह ।
32-मोदनवैकुठे (सालोपदेिवरािजत अिनमूत ानम)वण
् नम ्
अं च ततो ायेत मोदनमु
् दातम।्
त ु सालोवैकुठं िवमान ैः णिनमतैः ।
नानारमयैि ैः ासादैगप ुरैरिप ।
अाकृ तैमनोहायः कवृ ै संवत
ृ म ।्
मिणकु िम सोपान महाहमिणवेिदकम ।्
शतयोजन िवारम अने
् क शतमायतम ।्
तिन लोकोरे
् िदे थमे देवपूिजते ।
आेऽिनो भगवान मायादे
् वी समितः ।

33-ीरािनाथानम-1

आमोदेभ ुवन े मोदउत संमोदे च संकष णम ।्
 ुं च तथािनमिप तान सृ
् ि िथीचायन ।्
कु वाणानितमुष ुणवरैय 
ु  ाियुमाकै ः ।
www.kriyasagaram.in 12
ानोक राविळ

ूहािधितवास ुदेवमिप तं ीरािनाथं भजे ।



34- ीरािनाथानम-2

अथापयरं देवं ीरसागर शाियनम ।्
अनभोगशायां शियतं पजेणम ।्
शचगदापाारयं चतुभ ज
ु म।्
िया चरणयोजंु यामलं पीतवाससम ।्
ीवां साभं कौुभोल वसम ।्
सेिवतं वैनतेयने सििवेन पात ः ।
35- वैकुठनाथानम ्

सं पादं साय ितिरतहरं दिणम कु
् िया ।

जान ुादाय सेतरिमतरभ ुजं नागभोगेिनधाय ।

पाायेन ितभटशमन े धारयन शचे
् ।
देवीभूषािदज ुो जनयितजगतां शम वैकुठनाथः ।

13 www.kriyasagaram.in
ानोक राविळ

36 सूयम डल मिथ नारायणानम-्


ेयदासिवऱु(ु )मडल मवत नारायणः
सरिसजासनििवः ।

के यूरवान मकरकु
् डलवान ्
िकरीिटहािर िहरमयवप ुः धृतश चः।

(शचगदापाणे ारकािनलयाुत ।
गोिवप ुडरीका र मां शरणागतम ।)

37-अनारायण ानम।्
ेतवण स लीकं बुजाक िवभूिषतम ।्
शंख चधरं देवं पीतवाससमुतम ।्
अभयं वरदं शां खखेटक धािरणम ।्
धन ुभा णसमायुं चतयेत प् ुषोमम।्
38- लीनारायण ानम-1

 ैलोाधार चं तपिरकमलं तचाऽनभोिग ।
ते भूिमपा श िशखरदलं कणकाभूितमेम ।्
तं शामूत मिणमयमकु टं कु डलोािसताम ।्
लीनारायणारं सरिसजनयनं संततं िचयािम ।
39- लीनारायणानम-2

उदािद संकाशं पीतवासं चतुभ जम
ु ।्
शच गदापाण ायेीपत हिरम ।्

www.kriyasagaram.in 14
ानोक राविळ

40- अिभ लीनारायणानम।्


वप ुषे दिणेभागे िवुः वामेसरोहा ।
पीननतटोवामः ीवाथेतरः ।
वामे हेमिनभः यामो दिणोभाग इते ।
आसीनं वा शयानं वा गडाडमेव वा । पासंिहता-ियापादम।्
41-
अभ ुज नारायणानम।् (परमसंिहता)
अबादाराो रपो जनादनः ।
वाहनने ायुध
ै ािप पिरवारै संभत
ू ः।
अनः पगः ाां पिमायां तु पिराट ् ।
देव वामतो लीः दिणेन सरती ।
आेया बुिरेवात न
् ैऋां िसिते ।
वायां मितिा शांितरीशानगोचरा ।
शंख ं चं गदाप खं खेटं शरं धन ुः ।
इायुधािन देव करेस ु पज! ।
उरसा कौुभंरं ीवं च समुहन ।्
लोकोपकारिसथ  अनेकं पमाितः । ( परमसंिहता-479 85)
42-सूयन ारायणानम-बृ
् हृे-3-7

सूयम
 डलममरवदकृ तासनम।्
पीनायतचतुबा मुजमुतम।्
दरािरगोपेतं उु कर पजम ।्
ीिनके तं ियं तदनव चरेत ।्

15 www.kriyasagaram.in
ानोक राविळ

43-ीकरमूत (गडाड लीनारायणानम)्


आिदचंाविप शंखचे शंखसूनािनधी ददानः ।
िचः कराां वस ुतप यन सः
् ांकलीः गडांससंः ।

44-हंसमूत-ानम-्
ायेत रवकरमसहल
् का ियासिहत माित मिबे ।

शंखािरदोयमुदक मह िबात ् संिसमानममृतने रमािधनाथम ्
45 दिधवामन (अमूत) ानम ्
ायेत स
् ु शुमरवद दलायतां
सौवणपा दिधभोमथामृत ं च ।

दोा दधानमिखलै स ुरैमेतम ्
शीतांश ु मडलगतं रमया समेतम ।्
45-ममूतानम-् (िवेन संिहता)
शतपमयाथ प ुडरीक ममे ।
पासनं मापरीतं कनकभम ।्
िने ं िभ ुजं च ैव ाुखं पधािरणं ।
सवावयसंपण
ू सवाभरणभूिषतम।्
मािदमािननं मूतिममुं च नारद ।
पपूवद ले मं राजतं च िवसेत ।्
सौिददलमे तु मं तािनभं सेत।्
न ैऋिददले मं कृ वणम तु
् िवसेत।्
वाणे िददले मं रवण तु िवसेत।्
वाय िददले मं यामवण तु िवसेत।्
सौिददलमं तु तावण तु िवसेत।्
www.kriyasagaram.in 16
ानोक राविळ

ईशानिददले मं रवण तु िवसेत ।।



इिददल ैु म ैरिभमुखीकृ तम।्
अ दिण पा तु ियं प ु पर तु।
46-कू ममू तानम ्
कालानिगिररं िणे ं ाशोिभतम।्
चतुबा युतच
ं ैव सवाभरण भूिषतम।्
*अनभूभ
ू िभमूत ादशपे वततमे।
पसमारासनयुः कू मशरीरी िवुिरहाे। 

शचधर ैव पहथ ैव चा
ततो ादशकू मा िह देवोऽिभमुखीकृ तः ।
अ दिणहेन चपेकरारे।
वामोशिमुं पंचाधिते करे।
ामतोादशपाडशरीरैः ादशकू मः ।

अनवणरशरीरै रावृतमूतः ािभमुरव ैः ।

अदिणपा तु ियं िव बुिमान।्
प ु वामे सेदवे ं कू ममू तदातः ।
47-भूवराहानम-1

यामः स ुदशनधराभयसरेो भूायुतोऽिखलिनजोपिरहै ।

ेयोिनज ै तन ुिभकलैपेतः कोलो हिरकलवांिछत िसये नः ।
48-
भूवराहानम-2

ेत ं स ुदशनतरितपादयुमम ्दंा करालवदनम धरया
् समेतम
.

ािदिभुरगण ैः पिरसेमानम ाये
् राहवप ुषं िनजमैकवेम
.्

17 www.kriyasagaram.in
ानोक राविळ

49- भूवराहानम-3

ायेराहपम निलणिचशं
् शुदंायताम ्
वामाे ऊमूले िवकिसतवदनाम भू
् िमदेव वहम. ्
लोकाणायमां लयजलिनधौ लोकधा करेण.
िबाणं िदमूत उरगपितिशर पादारिवम..्
50- भूवराहानम-4

ेतवं राहवप ुषं िितमुरम शं
् खािरसववरदाऽभय युबाम
ाये
् िजै
तन ुिभकलैपे तं पूण िवभ ुम सकलवां
् िछत िसयेऽजम
51-
् य
वराहानम-् ईर संिहता-24a- 238-243
तं महाप ुषं बृ वास ुदेवमजं हिरम।्
ाये ै सूकराान मनािसमभम ।्
यािचिता च महााित दंिणम ।्
भूभवः
ु ः शरीरं च शबृ ैक मानसम ।्
िनणुद ं पाना मिवापमसा।
वैने पो ाेन येनामलेन च.
वासनावािसतानां च जीवानां भवशाये।
महािवभूितभ गवान पू् णष ा ुय िवहः ।
काातराद ् बृ तादादाय चांजिलम।्
करोित सेचनं दोषदधानां च तेजसा।
ूलपेण तमजं बिहराराधना िवधौ।
आातं वायुना यिधूमाार
 पवतम।्
ीलीनृसहानम-1

शरंिनभं देव ं शंख च वराभयान।्
www.kriyasagaram.in 18
ानोक राविळ

िबाणं प ुडरीकां लालिगत िवहम।्


सहवं महाकायं नृसं िद भावयेत।्
52-
ीलीनृसहानम-् 2
सानस ुखपममलं ीरािमितम।्
योगाडमितसवदनं भूषासहोलम।्
ं च िपनाकसाभयकरं िबाणमक िवम।्
छीभूतफणीिमधवलं लीनृसहं भजे।
53-योगनृसहानम।्
शचधरं च ैव सवाभरणभूिषतं।
सवावयवसंपण
ू विसिकरश ुभः ।
चं च दिणेहे शंख ं वामे सेधु ः ।
योगपसमायुमासीनं सगासन े।
हयोःकू प र पादजानू संितः ।
ीभूिमां समोपेतं बृशंकर संयतु म।् (िवुते-17-a)

54-ीस ुदशननृसहानम-् 1
िने ं चतुसंशोिभहं ितं तं च पे हेयोगपीठे ।
महोाकृ त कालिव ुकाशं नृसहं भजे चपाुस
ं म।्
55-ीस ुदशननृसहानम -् 2

िबाणं शिखं लमथसृिणम दकु
् ौ कु ठारौ ।

शं चापाशान हलमुसलगदा
् खेटशूलां दोभः ।

ालीडं समीडे िनयनमणे िपके शं स ु दंम ।्
देवपं ाध योगासनलिसत चतु भाृसहम।् शेषसंिहता। ।

19 www.kriyasagaram.in
ानोक राविळ

56-
 ीस ुदशननृसहानम -् 3



चकयं अंकुशपादयुं । चतुभ जं
ु भीकरसहवं ।
न ेयालं कृत िनमलां । नमािम सौदशन नारसहम ।


57- ििवममूतानम-् 1
ु रिरीटा दमीनकु डल ीवरोम मेखलांबरैः ।

मधुतवनमालयावृतो रराजराजन भगवान
् ुमः ।
ित पदैकेन बलेवचमे नभशरीरेण िदश बािभः ।( शेषसंिहता)
वदं ितीयात मतः
् ििवपम न् वै तृतीय तदीयमविप ।
57- ििवममूतानम-् 2
चतुभजं
ु वा बिभबािभवा समितम ।्
त दिणपा तु वामनं वामनाकृ ितम ।


तापसे दै
े ं बल करकधािरणम ।


भ ुवनयधातारं स भाया स प ुरोिहतम ।्
वामपा तु पी मुिना शुघाितनम ।


वामिभौ िवधातार मुपिरादवितम ।्
ममाण देव सांि ालनोतम ।


पादोदकसमुू ता गामाकाशमािननीम।्
तजा वामया चािप िनदशं समुृ तम ।


चरणं सम ुैः यामलं पीतवाससम ।् ।
श च गदा ख धन ुः पाशािद धािरणम।


जावं च िभौ तु भेरीताडन तरम ।


देवषगण सातान कृ् तांजिलप ुटान ितान
् ।


िभीकृ ा ततः कमाचा चैव चतुभ जः।
ु पाे ियापादे17अ
www.kriyasagaram.in 20
ानोक राविळ

59-ीरामानम-् 1
वामेभिू मस ुता प ुरहन ुमान पाु
् िमास ुतः
शुो भरत पा दलयोवा ािदकोणेष ु च-
स ुीव िवभीषणयुवराट ् तारास ुतो जांभवान।्
मे नीलसरोजकोमलच रामं भजे यामलम।्
60- ीरामानम-2


ाथ नावणां शाणं रामिपणू।
वीरासनेस ुखासीनां सीतां कान सिभाम।्
भजतां कामदां िनं चामीकर करांब ुजाम।्
लणं दिणे पा  कोदड यधािरणौ।
पा योः भरतशुौ छ चामर वािहनौ।
तदे च हनूमं सवीणं सहप ुकम।्
ीरामानम-3

यामं वािरजपनेममलं ानमूत हिरम।्
िवुीिपशंग रवसनं भािरीटोलम।्
कणालंिबतहेमकु डललसद ् ूविमुतम।्
ीमं भगवमसिहतं ीजानकीशं रेत।् (बृहृसंिहता )

61
-ीरामानम-4

वामाितजानकी पिरलसोदडदडं करे।
चं चोकरेण बायुगले शंख ं शरं दिणे।
िबाणं जलजादपनयनं भािमूितम ।्
के यूरािदिवभूिषतं रघ ुपत सौिमियुं भजे । (वायुसिं हता)


21 www.kriyasagaram.in
ानोक राविळ

62- योगरामानम-्
अथ ानमहं वे रामाुतकमणः ।
कालमेघसमायं वीरासन समितम ।्
दहािवलसत ानमुािभशोिभतम
् ।्
वामजान ु किट वामपािण िवरािजतम।्
वामपा या देा करिव पया ।
िव ुिभायािं सीतां सविवभूिषताम ्
मािण मकु टोािस मौिल मािविताननम ।्
नानार िवभूषािभः पािरभूिषत िवहम।्
सवाभरणसंय
ु ं पा लण सेिवतम ।्
स ुीव हन ुम ैः अै मुिनिभयुत म ।् (अगसंिहता -3० अ)
भोग रामानम ्
साधु वािम सव ते णुाविहतो मुन े ।
सीता लंकृतवामां िभ ुजं चालोचनम।्
वामहेनसीतायाः शयन नमडलम
् ।्
ानमुायुतने ाेनाितं लोकस ुरम।्
धन ुयकरेणािप लणेन स ुशोिभतम ।्
कोिटकं दप साशं राघवं कणाकरम ।्
उपिवं पमे वीरासन स ुशोिभतम ।्
हन ुमेिवतं चाे कु यादवे ं मनोरमम ।्
दशारकारोयं किथते मुिनप ुवाः ।

www.kriyasagaram.in 22
ानोक राविळ

ादशारी रामानम ्
नीलोलदलयामं पीतांबरधरं िवभ ुम ।्
िभ ुजं कनयनं िदिसासनितम ।्
विसाै पिरतो वृ ं रिकरीिटनम ।्
सीतासंलापचतुरं िदगंधािदशोिभतम ।्
चापयकरेणाथ सेिवतं लणेन च ।
शु भरताां च पा योरथ सेिवतम ।्
ायनधीः (एवं)रामं ादशारमहम ।् ( अगे)
ीकृ ानम ्
कूिरितलकं ललाटपटले वलेकौुभम ।्
नासाेवरमौिकं करतले वेणं ु करे कणम ।्
सवाेहिरचनस ुलिलतं कठे श मुाविलम ।्
गोपीपिरवेितो िवजयते गोपाल चूडामिण ।
65मदनगोपाल-ानम ्

कोदडमैवमन ेकशरं च पौं चापाशसृिणकांचन वंशनालम ।्
िबाणमिवधबािभरक वण ायेत हिरम
् मदनगोपिवलासवे
् षम ्
जगोहन कृ ानम ्
अंसालंिबतवामकु डलधरं मोतंमल
ू तम।्
कचुं िचतकोमलाधरप ुटं सािचसेराणम ।्
आलोलाुिलपवैमरु िलका मापूरयंमदु ा ।
मूलेकतरोः िभिलिलतं ायेगोहनम ।्

23 www.kriyasagaram.in
ानोक राविळ

योगेर कृ ानम ्
त ोिप भगवानतसीकु स ुमुितः ।
वहौ वामहेन सवशााथ प ुकम ।्
दिणेन तु शााथ मािदशं यथाितम ।(
् बृहृसंिहता -स-ऽ)

राधा कृ ानम-1

अथ ानं वािम मा ियािये ।
पीतारं घनयामं िभ ुजं वनमािलनम ।्
बहबहकृतापीडं शिशकोिट िनभाननम ।्
धूणायमान नयनं कणकारावतंिसनम ।्
अिभतंदन ेनाथ मे कुं कु मरेखया ।
रिचतं ितलकं फाले िबाणं कमलाकरे ।
तणािदसंकाशं कु डलाां िवरािजतम ।्
घमाब ु किणकाराजद ् दप णाभ कपोलकम ।


ियामुरव िव लोचनं चोर ुवम ।


नासािवु रुा शुांश ु िवलसुखम।


दशनोया राजत पिबफलाधरम
् ।


के यूरा दस मुिकािवलसरम।्
िबतं मुरलीवां पाणौप तथापरे ।
कांचीदाम ु रं नूप ुराां लस दम।


रितके िलरसावेश चपलं चपलेणम ।्
हसं िययासा ध हासयं च तां मुः ।

हं कतरोमूल
 े रिसासनोपिर ।
वृारये रेुम सं
् ितं ियया सह ।

www.kriyasagaram.in 24
ानोक राविळ

वामभागेितां त रािधकां संिविचयेत ।




नवीन नीलवसनाम धुतहे
् मसमभाम।


पटांचलेनावृताथ  स ुेरानन पंकजाम।्
कांतवस ुधाधाम चकोरायुत लोचनाम।


अुतजनीां च िनजियमुखाुज े ।
अप य पूगफलं पणाचण
ू स
 मितम।्
मुाहारोसा पीनोत पयोधराम ।्
ीणमां पृथ
ु ोण किकणीजालशोिभताम ।


रहाटकके यूर मुावलय धािरणीम ।्
रणटक मीर रपादांग ुलीयकाम ।्
लावयसारमुदा सवावयवसदं ु रीम।्
आनंदरसमां च सां नवयौवनाम ।्
स रािधकाया वै तमानवयो ग ुणाः ।

तेवनपराभाा ामर जनािदिभः ।

जानािस दयावासे तथािप कथयािम ते ।

अेषां च भोदाथ माथ ममलं िये ।

68-राधाकृ  ाने-2
(बृहृे part-1-13a)

कणकायां बाल मडले जलदाकृ ितम ।्
स ुवणवणया देा राधया पिरवेितम ।्
कोिटकं दप मुदा मरिवदिनभेणम ।्
मयूरपछाभरणं ु रकरकु डलम।्
बंधक
ू जलिवाजत ्पािणपाद तलाधरम ।


ि भ सदं ु रीवं वेणवु ादन तरम।्
25 www.kriyasagaram.in
ानोक राविळ

कु िटलालकमा पीन भ ुजदडिवभूिषतम ।




वलयांगदमािण मयूरव िवलसमम।


ु रुाफलोदार ुितपूिरत वसम।


ीवकौुभोरं रणांची कलापकम ।


मु मिर िनघष पादसरोहम ।्
वधूकदंबम मुदारग ुणमिडतम।्
वीणावादनतां गानमोिहत मथम ।्
*पा िवचतयेवे  रािधकां परदेवताम ।्
कामके िलकलािभां उि जलजेणाम ।्
ीणमामना मुधहासां महिवम ।


गीतका कथालाप िवद दांसदं ु रोदरीम ।


िकशोर शैशवीडा परमंिजतनीम ।


नीलशािटपरीधानां पकामीर पंिकलाम ।


पजांदोिलतकरां कालदी के िल लं पटाम ।


ीकृ ांस समास पाणीमात षदाम।


कौमूिदवभां काां वृावनिवलािसनीम ।


िनानपाियनिवोः भावयेस दीघकाम ।


ीराजगोपाल ानम।-1

एक वांिचतो बालः बह पीडांबज
ु ाननः ।

गोपदडधरो मन चारयश
् ुमडलम।


पाका पदांबोजं पाजािनरयतम ।्
तं ा णमन भा
् प ुनरमयािचतम।


वुम
े ु शोरे क ूिर ितलकाितम ।


www.kriyasagaram.in 26
ानोक राविळ

अोक कणासांं ुलं चंपकालयम ।




हैम ं वे ं िणित मकरे दिणेसदं धानम ्
सांस ैं कर सरिसजं वामभागे सम ।्
 ंताि ितवदनया भ ैमया ेमाणः
िते कनक गहन े ी राजगोपाल पम ।्
ीराजगोपाल ानम।-2

दिणारका मे िनशारे सिरतटे ।
चतयेपं कारामे कोःपादमूलके ।
ाकार गोप ुरोपेत े णमटपसंवत
ृ े।
नानारमयेिदे ायंभ ुव िवमानके ।
ते गभ गेहत
े ु पपीठे ितं िवभ ुम ।


वास ुदेव ं चतुभां इनीलसमभम।्
सवाऽलं कारसंय
ु ं शच गदाधरम।


दधानं दिणे हेरामभयमुिकाम।


स ुवणमकु टोपेत ं मामिहपिरसेिवताम ।्
ताे राजगोपालं िदिसासनितम ।


िदपीतांबरधरं िदाऽऽक पिरृ तम ।


िदग कूिर किठकाैरलं कृतम ।


मितमुदारा मदनायुत सदं ु रम।…

िभि लिलताकारं परमाानमयम ।


दिणंितं वामं ंकुितंपदम ।


पनाभं परंोत ियोवा वसम ।्
िणी सभामािद ीिभरािभरावृतम ।्
27 www.kriyasagaram.in
ानोक राविळ

षोडशी सहेश ं चंपके शं परारम ।्


चतुभ ज
ु गोपालानम-्
देवकी गभ संभत
ू ं चतुभजमयं
ु िवभ ुम ।्
हेधत
ृ गदाशा पाज स ुदशनम।्
स नकं हरबालं बालसूयायतु भम।्
िसचारण गंधव िदषिु समं िदिव ।
पिमान ेुत ं रमकराकृ ित कु डलम ।्
देवकी वास ुदेवाां प ुयभाां सपु िू जतम।्
मळािशयुाे कं सभीित शाये ।
ताास ुसंृतं देवं ाे गीसगोिपलः ।
िचरं संस
े ुिदतः परंपमयाचत ।
71- गीतोपदेश ानम
्
तथाऽजनसारकु
ु वाणं तं दयांब ुिधम ।्
िपचूडं िवशालां ीवाित वसम ।्
कालमेघिनभं शां मथािप मथम ।्
वामहेन मुेन दिणेन करेण तु ।
कराां तौ वहं िह वृतोद गृहौ हिरम।्
किपजाय भाय िवोपदेिशकम ।्
नांब ु तुरगवुररेण ुिचताननम।्
सारामज ेदब मुाफलाकम।


िवशेशरं िवशालां तथा भीबु सारिथम ।


णािलभूा
 प ुनरमयाितम।
paadme-

www.kriyasagaram.in 28
ानोक राविळ

71-अयािम ीमारायणानम-्
िहमेकवं च शुिटकिवहम ।


सहरिवव लकोिटसमभम ।्
मरीिचचमं चाायुधलानम।


ीवकौुभोरं वनमालािवभूिषतम।


पीतारधरं सौपं आमनामयम ।


ीवास ुदेवोिवेयः सृ ं स व चतुमख
ु ात।


एवं च योिगिभनं ाय िवरे ।

पयंितसूरयशत तिोःपरमं
् पदम ।


72-
 अचावतार भगवतः सौयानम।् नखिशखावण नम ्
े सूया ैः वमानपदा ुजम।्
मिणनूप ुर सू षा िवलसादपजम।्
लीकलािदकाधीर जंघादय भास ुरम।


रादश परीहासं रिसकाुत जानुकम।


किरराजकरोदार चा युगलोलम ।


पीतांबरावृतकिट नक भूिषतम।


िवधातृ जभूनािभ कमलेनाित स ुरम ।्
अः प ुरैर नेकाड संशोिभत तनूदरम ।्
कमलाकु च कूिर तरित भ ुजारम।


ियाित िवशालोर ु रौुभ भूिषतम ।


ीवु िरतोरं सू समितम।


क ुीवं पीवरांस ं दीघ बां महोरसम ।्
चतुभ ज
ु मुदारां िवलसािणपजम।्
29 www.kriyasagaram.in
ानोक राविळ

दिणेनकराेन कादान ियंकरम ।्


वहं वामहेन शा िवुताभम ।


सदानं गदांगवु  िनषणां अंबज
ु ासने ।

पात दिण
् हेन चं कोिट रिवभ ुम ।


वहं वामहेन शं कोटीसिभं ।

मुखसौय ः च ुबुकल शोिभतम ।


गडमडल संल र कु डल भूिषतम ।


महासोसु  दब ुियाऽधरं ।

जांबनू त मयोदी चकोपम नािसकम ।


िनर श दयापूर तरित िवलोचनम ।्
शीतलैः ि पातैः जगदा ाद कािरणम ।


बालचतीकाशं फालोिलकोलम ।


घन कुं िचत नीलािल लिलतान सिभ ैः ।

माधवी मिकाजाितप ुःै संिविलतारैः ।
कपूरसरै
  ैः शोिभतं िशिशरोग ैः ।
अनर खिचतं िकरीटे न िवरािजतम ।्
कप कोिट सशं काण ग ुण िवहम ।्
अितसौयदवे श
े ं आतरण दीितम ।्
चाभकृ त तेजोक ाथ ना ुत भ ुम ।्
सौया रयिनलयं सवाभीफलदम ।्
वेदवेदावेदाथ  वेदमिपणम ।्
ीभूिम सिहतं देव ं ीसौयराजमाये ।

www.kriyasagaram.in 30
ानोक राविळ

ाणशाः ानम ्
रांबोिधपोतोसदणसरोजािधढाकरा ैः-
पाशंकोदडिमूवमिळकु लमंकु शं पभानान।्
िबाणं सृपालं िनयनवदना पीनवोहाा
देवीबालाक वणाभवतुस ुखकरी ाणशिःपरा नः।
वैकुठनाथ ानम ्
कू मादीन िदलोकं
् तदन ु मिणमयंमटपं त शेषम।


तिन धमा
् िदपीठं तपिर कमलं चामरािहणीि ।
िव देव िवभूषायुधगण मुरगं पाके वैनतेयम।्
सेन ेशं ारपालाु मुदमुखगणािुभापे ।

आधारशाः ानम ्
-आधेयतुसाम अपं तथा िवधम ।्
चतुमख
ु ं चतुबा ं शुिटक सिभम।्
िकरीटहारके यूर मुखाक कितम ।्
ीवां शच गदापायुध ैयुत म।्
तेजोमडलमं ायेदाधार िपणम ।्
75- कू मकालाेानम ्
आधारशे पिर िवमलं दीिवहम।्
ालाशतसमाकीणम शचगदाधरम
् ।्
एकवं चतुबा ं जपाप ुसम ुितम।्
शचगदाप शा खधरं िज।
विमडलमं ालािवततिवहम।्
सकलाभरणोपेतम ाये
् त कू् ममनरम।्
31 www.kriyasagaram.in
ानोक राविळ

76- मिणमडपानम।बृ
् हृ े-३भागे-५अ

देदीमानमिणिनमतवेिदकायां ालसंित नवकाममयमात ।्
येषामसीम रजनीश मयूरवजालैः जीवंित सनिवलोचन सकोराः ।
संककित िविच मिणवेक सोपानपििवगल ुमिणकाशाः ।

कु वित वघिटतािजर दप णांत ंस
ृ िदवसनारणोपमानम ।


आराम मडप िशखाितवािरपात िवि नीरकरबृदं मनूृजतं ः ।

प ुैः िकरंत इवमडप पादमूलं िविवमुधजलयं चमालसंित ।

मारपादप पराग िवषम बृग
ं ावली िवतजातरतीवभेदःै ।
संसिे वतं चलितचाुमरालमाला मंजीर िननचयैः पिरतोिवगीतम ।्
77-(सहफण)अन ानम।


पूण चाननं ाये हफिणभूिषतम।्
चलाल हं च णमं परारम।्
िटकाितीकाशं चतुबा ं िकरीिटनम ।्
ला लुसलं मुकरयोदधतं शुभम।्
जघाकरयोशं चं यथा तथम ।्
नीलारधरं दंाकराल वदन ैयुत म ।्
फणामिणसहांश ु नीलांजन िवरािजतम ।्
अनवकु हरैममुदचषम।्
मडलीकृ त नागे भोगवेनिवहम ।्
ायेदनमुभयोःपा योना गयोिषतः ।
दे स ुखासीनाः फणामडलमिडताः ।

www.kriyasagaram.in 32
ानोक राविळ

78-(भूमः)धरायाःानम ्
कु  मोदकसंकाशां हेमरिवभूिषताम ।्
पासनेनोपिवाम धरण
् लोकमातरम ।्
बािल िशरोदेश े संर िवभोः रेत ।्
79-ीरोद ानम 
्
शामु ितचे िसतममुर वं ितम।्
ायमानं िसतं शं मुादामैरलं कृतम।्
शुकु े धवलं ोतोरिमिभरावृतम ।्
कीण संपण
ू  चाभं ायेत गं
् भीर िवहम ।्
िविजान ुपाद जिटनं ीरसागरम ।पारमे
् 5अ
80 - आधारप ानम ्
स ुपाफलयाम पािणपादतलोलम।्
रा तथा िवकीणकेशं िताननम ।्
पासनेनोपिवं पमुाितं तथा ।
शापावकाकारमुदयािदसिभम।्
ायेिै वभ ुजं ं जठराैवलं िबतम ।्
भािसतं िसत दं ं च वेितं स ुरषदैः ।
ापरेन पां ितयं रेत ।पारमे
् 5अ
81-
धमादीनां ानम ्
तुिहनाचोपल मुाफल शिशभाः ।
मूग
े वदनाः धमानादयतु ।

33 www.kriyasagaram.in
ानोक राविळ

82-
 अधमा दीनां ानम ्


परागवालाि सदािडमफलोलाः ।
अदधोपरा राजराजेश रोपमाः ।
िरवष वााः चतुरोऽधम पूवक
 ाः ।
83- वेदानां ानम 
्
हेमपक खोत हिरताल समोलाः ।
वािजवाृता वेदाः संपण
ू  नर लणाः ।
84- युगानां ानम ्
एवं वृष
े वदनाः युगा न कृ् तादयः ।
सपु ाातसीप ु नीलाज शुकसिभाः ।
सव स सु सदलारणािताः ।
शपधराव वराऽभयकराुवा ।
बािलप ुटाािप िबाणो योगपीिठकाम ।्
आधेयचािव मकानािसये.
समपताः करणाः परिकारणे ।
सवचतुभ ज
ु ाेत े ाां सारयि च ।
पीत मिलना ाां नमि जगभ ुम ।्
85 - कालच ानम ् 

युगााकाि साशं गोमडल मगम ।्
मुापािण वं हेितराट ् रेत ।्
86 - अप ानम
्
िसतमप िहमहेमाि भारम ।्
शामभ ुजं सौं संितं िके न तु ।
www.kriyasagaram.in 34
ानोक राविळ

87 - भावासन ानम ्
िटकोपलाक च िचनं ुवमयम ।्
सवशििनध ायेत अ
् मूत िचभाकरम ।्
88 - गणेशमानम।्
ायेक वणाभ ं बपासनं िज ।
वरदाभय ह दिणेचासूकम ।्
िवां िचयेामं चतुथ परशूपिर ।
ूलामेक दं ं च लोडं गजाननम ।्
89- िकरीटािद आयुधानां ानम ्
अु तजनीमे सनालं कमलं भवेत ।्
वरदेकमलाकारं िलखेरतलोदरे ।
अधोमुखे वामहे मु े कु याद ् गदां शुभाम ।्
जघयोुकरयोः शंख ं चं िनवेशयेत ।्
बाौ देव तािनताायुधािप ।
िनवेशयेथाकामं िशी शािवचणः ।
िकरीटकु डले हाराु लस ुाुलीयके ।
कौुभं वनमालाम च
् ीवं दिणोरिस ।
अदे कटके रे कांचीदाम च नूप ुरे ।
कू लमुरीयं च सोरीयं िनवेशयेत ।्
देशकालोपलािन भूषणािन िनवेशयेत ।् (भाग वतं-४अ)
90- िकरीटािद आयुधानां ानम-2

िकरीटलणं वे णु व समािहतः ।
देवदेव िवष परसूिपणः ।
35 www.kriyasagaram.in
ानोक राविळ

िकरीटं िशरवरंच ैव मौिलत िकरीटकम ।्


चतुवधं समाातं तेऽिन त
् वेिदिभः ।
िकरीटं वास ुदेव सवावास चिणः ।
संकष णितीयं तु मकु टं समुदातम ।्
 ु तृतीयं च चतुरं चतुथ कम।्
एतेषां मानमं णु ं मुिनप ुव ।
िकरीटं हमुेध ं िवारं तु तदध कम ।्
मौिलघ िवारं एकहं च मडपम ।्
मे तैव मं ात तदे
् न तदध कम ।्
मिणरवालानां यथालाभेनां कारयेत ।्
परं युिमतां देव मकु टादीिन कारयेत ।्
अेषां चैव देवानां मौिलके न वशं कु  । वािससंिहता- ५अ

अन (उरगः)ानम-्
ितयग
ू तदाधारं ालामालािमवोलम ।्
अन शिश शंकाशम अनमथ
् संरेत ।्
सहफणमालां सहफणभूिषतम।्
पािणसंप ुटे न ैव सौभवत ां
् कभूतलम ।्
िसतारवद शंका सूच कराितम ।् पौरम-२४अ
् ।
92-पाका ानम ्
पाकालणं वे ुण ु राजकु लोव ।
एकपादं िपादम वा
् वृाकारम तु
् चवत।्
ते चतुरुं िछितानाम स
् ुवृकम।्
पाकालणं ोम सव
् यदं नृणाम ।्
www.kriyasagaram.in 36
ानोक राविळ

93-गड
रतुडं महााणं भीम स ुकु िटलोचनम ।्
वामीकराभासं पमडलमिडतम ।्
सरेडं िव गृवं पृथदू रम।् ईरे-२४अ

गडयंिवि ेशजिलितः ।
तैव संप ुटाकारं चतुथ  करयम ।्
दिणेऽमृतकुं भु वामे तु िवषमं फणी ।
94-अभ ुजगडानम।-कायपसं
् िहता-२अ

-अबाधरं दवे मायुध िवभूिषतम।्
शंख ं चं स ुधाकु ं नागमुिगदामिसम।्
भगवादिव करमभुज ं मात।्
ांस े िनधाय लीश कालमेघिमवोितम ।्
95-िवेनानम।्
चतुभ ज
ु मुदारां गदाशधरं िवभ ुम।्
नवा फलसाशं िपमु िवलोचनम ।्
पीतवं चतुद ं मुाितयाितम ।्
मािणकु डलाेन युं ोयेन तु ।
मकु टे नोतेन ैव हाराैपशोिभतम ।्
ईष तथा ितयक ् िविनपाितत लोचनम ।्
कु े कािदशनं िकििहिसताननम ।्
भावसौममलं मायाोधोपरािजतम ।्
सिवलासचलाद ासानक संितम ।्
ेनाः करणेन ैव भावयं परं पदम ।्
37 www.kriyasagaram.in
ानोक राविळ

एवं ााचयेत िवे


् नमौ च तप येत ।्
96-चडादीनांानम।्
चडाािवजयाा सव ायेतुभजाः
ु ।
गदाचधरा ैव शहा महाबलाः ।
तजयोभानां दोषाणां ंसनोता ।
97-गा यमुनादीनांानम।


तोयाधारं वहौ ते कलशं वािरपूिरतम ।्
नवयौवन लावय ीप नदीयम ।्
98- शप िनधीनां ानम।्
िनिधपौ शपौ च िनिधबाडोपिर ितौ ।
ूलद
ै िपाौ िभ ुजौ भगवयौ ।
99- वाु पूष ानम ्
वाीशेनाथौ ौ ितौ देतरमात ।्
शुव ः कृ देहो िभ ुजो रपाधृक ् ।
दिणेनकरेणवै सवामर समायः ।
प ुडरीकसमानाभ वगन ुलेपनः ।
गदोतकरो िव ातो वाु पूषः ।
100-
 ेपाल ानम ्
नीलजीमूत संकाश दडहं महातन ुम।्
मुिकृ ामहेन याग ेावधौ रेत ।्
ारलाः ानम ्
101-
पकु करां ल पोपिरग तां रेत ।्
102- कु मुदादीनाम ानम
् 
्
www.kriyasagaram.in 38
ानोक राविळ

कु मुदःकु मदु ा सवदनेणौ ।


तुिहनाचलसंकाशौ थमे वयिसितौ ।
यानाभरणिदधाौ नानाकु डल भूिषतौ ।
नानामाािचतौ चैव नानामौिलधरौ िज ।
नानागिविलाौ नाना विवभूिषतौ ।
103- िवुभानां ानम
्
ततो ायेिुभं सवलण संयतु म।्
 वणामाचार सशाकृ ित चेितम ।्
बािलप ुटं वाथ ारामुासमितम।्
पिवरमे तु ासीनं वाथ स ुितम ।्
ललाटािदष ु चाेष ु ूप ुैरल  तम।्
लाितं चशाां भ ुजयोदिणािदतः ।
तुलसीनिलनााणां मालाितयभूिषतम ।्
एवं ाा िवुभं दयाद पूवव त ।्
104- तपोलोकादीनाम वण
् नम ्
तपोलोकं त त ु वैराजािदिभरितम ।्
प ुषोम पेण मया संरितं रेत ।्
ािददेवःै संस
े ं पनाभेन रितम ।्
सलोकं िद ाा ततोऽडं मनसा रेत ।्
अडािप बिहोयं ां तेजसा रमे ।
वायुना वेितं तेजोां त िहररात ।्
ताद ् बिहरहंकारं ततो बु ततः परम ।्

39 www.kriyasagaram.in
ानोक राविळ

105- ीस ुदशनािम ानम ्


कााक काशं िभ ुवनमिखलं तेजसापूरयम ।


रांिपके शं िरप ुकु लभयदं भीमदंाहासम ।्
शं चं गदाजं पृथ ुतरमुसलं चापपाशा शादीन।्
िबाणं दोभरी ं मनिस मुरिरप ं ु भावयेसंम ।


106- िभिलणम।्
िष ुमागष ु भात िभिं
् िवधीयते ।
वं दिणतोभे मकायं तु वामतः ।
किटदिणतो भे भयमुदातम ।् िवेनम-अ-
् ११
107- हन ुमतः ाथन ा
बुिबलम यशोध
् ैयम िन
् भ यमरोगता ।
अजां वाटु  ं च हन ुम रणावेत।्
108- भगवतः भोासन ाथ ना

या ीितवधुरापते मुरिरपोकु पते या िश ।
या गोवध न मू या च पृथक
ु े े यशोदापते ।
भाराज समपते शबिरका देऽधरे योिषताम ।्
या ीितमुि नपि भिरिचतेऽािप तां तां कु  ।
109- िवु पूजासंहम (शे
् षसंिहता १५म अाये
् )

ाचाा ोप ुः णमनमिजनाासनं चास ुयामः ।
साासो
जपात दयकमलके
् मानसी देवपूजा ।
वामं वािरपां कु स ुमिमतरत ादेऽपाा-
चामानीयमािरतन ु कु स ुमानाम ोणं
् ात।


आानं चासना पदसिललमथाचाम पस
ंु 
ू यु
www.kriyasagaram.in 40
ानोक राविळ

ानं वोपवीते मलयजकु स ुमे धूपदीपौ मेण ।


मािदः पक आदावुपिर च सिललम पायसाजातं

पानीयाचामपूगम पिरगितनमनोासनं
् िवपूजा ।
110 - अमहािसयः
अिणमामिहमा च ैव लिघमा ािरेव च ।
ाकां चेिशता चैव विशता कामााऽिसयः ।
फलऱुितः
आयुरारोयमैय िवां तेजो जयं यशः ।
सुतांािप सोषं यिदिमह िजाः ।
तवमिचरादेव लभे ना संशयः । ।

***************

41 www.kriyasagaram.in
ानोक राविळ

www.kriyasagaram.in 42

You might also like