You are on page 1of 6

ब्रह्मास्त्र महाविद्या श्रीबगला स्तोत्र

विवियोगः ॐ अस्य श्रीब्रह्मास्त्र-महा-विद्या-श्रीबगला-मुखी


स्तोत्रस्य श्रीिारद ऋव ः, अिुष्टु प छन्दः, श्री बगला-मुखी
दे िता, ‘ह्ल्ी ीं’ बीजीं, ‘स्वाहा’ शक्तः, ‘बगला-मुक्ख’ कीलकीं,
मम सविवहता-िामसविवहतािाीं विरोवििाीं दुष्टािाीं
िाङ् मुख-गतीिाीं स्तम्भिार्थं श्रीमहा-माया-बगला मुखी-
िर-प्रसाद वसद्धयर्थं पाठे विवियोगः ।
ऋष्यावदन्यासः श्रीिारद ऋ ये िमः वशरवस, अिुष्टु प
छन्दसे िमः मुखे, श्री बगला-मुखी दे ितायै िमः हृवद, ‘ह्ल्ी ीं’
बीजाय िमः गुह्ये, ‘स्वाहा’ शक्त्यै िमः िाभौ, ‘बगला-
मुक्ख’ कीलकाय िमः पादयोः, मम सविवहता-
िामसविवहतािाीं विरोवििाीं दुष्टािाीं िाङ् मुख-गतीिाीं
स्तम्भिार्थं श्रीमहा-माया-बगला मुखी-िर-प्रसाद वसद्धयर्थं
पाठे विवियोगाय िमः सिांगे ।
डङ्गन्यास करन्यास अींगन्यास
ह्ल्ाीं ॐ ह्ल्ी ीं अींगुष्ठाभ्ाीं िमः हृदयाय िमः
ह्ल्ी ीं बगलामुक्ख तजजिीभ्ाीं िमः वशरसे स्वाहा
ह्लींर सिज-दुष्टािाीं मध्यमाभ्ाीं िमः वशखायै ि ट्
ह्लैं् िाचीं मुखीं पदीं स्तम्भय अिावमकाभ्ाीं िमः किचाय हीं
ह्ल्ौ ीं वजह्ाीं कीलय कविवष्ठकाभ्ाीं िमः िेत्र-त्रयाय िौ ट्
ह्ल्ः बुक्द्धीं वििाशय ह्ल्ी ीं ॐ स्वाहा करतल-कर-पृष्ठाभ्ाीं
िमः अस्त्राय फट्
ध्यािः- हार्थ में पीले फूल, पीले अक्षत और जल लेकर
‘ध्याि’ करे –
मध्ये सुिाक्ि-मवि-मण्डप-रत्न-िेद्याम्,
वसींहासिोपरर-गताीं पररपीत-ििाजम् ।
पीताम्बराभरि-माल्य-विभूव ताींगीम्,
दे िी ीं िमावम िृत-मुद्-गर-िैरर-वजह्ाम् ।। १
वजह्ाग्रमादाय करे ि दे िीम्,
िामेि शत्रूि् परर-पीडयन्तीम् ।
गदाऽवभघातेि च दवक्षिेि,
पीताम्बराढ्ाीं वि-भुजाीं िमावम ।। २
मूल-पाठ
चलत् -किक-कुण्डलोल्लवसत-चारु-गण्ड-स्र्थलीम्,
लसत् -किक-चम्पक-द् युवतमवदन्दु-वबम्बाििाम् ।
गदा-हत-विपक्षकाीं कवलत-लोल-वजह्ाऽञ्चलाम्,
स्मरावम बगला-मुखी ीं विमुख-िाङ् -मिस-स्तक्म्भिीम् ।। १
पीयू ोदवि-मध्य-चारु-विलसद् -रत्नोज्जिले मण्डपे ,
तत् -वसींहासि-मूल-पवतत-ररपुीं प्रेतासिाध्यावसिीम् ।
स्विाजभाीं कर-पीवडतारर-रसिाीं भ्राम्यद् गदाीं विभ्रतीम्,
यस्त्ाीं ध्यायवत याक्न्त तस्य विलयीं सद्योऽर्थ सिाजपदः ।। २
दे वि ! त्वच्चरिाम्बुजाचज-कृते यः पीत-पुष्पाञ्जवलम्,
भक्त्या िाम-करे वििाय च मिुीं मन्त्री मिोज्ञाक्षरम् ।
पीठ-ध्याि-परोऽर्थ कुम्भक-िशाद् बीजीं स्मरे त् पावर्थजिम्,
तस्यावमत्र-मुखस्य िावच हृदये जाड्यीं भिेत् तत्क्षिात् ।। ३
िादी मूकवत रीं कवत वक्षवत-पवतिैश्वािरः शीतवत,
क्रोिी शाम्यवत दुजजिः सुजिवत वक्षप्रािुगः खञ्जवत ।
गिी खिजवत सिज-विच्च जडवत त्वन्मक्न्त्रिा यक्न्त्रतः,
श्री-वित्ये, बगला-मुक्ख ! प्रवतवदिीं कल्यावि ! तुभ्ीं िमः ।।

मन्त्रस्तािदलीं विपक्ष-दलिे स्तोत्रीं पवित्रीं च ते,
यन्त्रीं िावद-वियन्त्रिीं वत्र-जगताीं जत्रीं च वचत्रीं च ते ।
मातः ! श्रीबगलेवत िाम लवलतीं यस्याक्स्त जन्तोमुजखे,
त्विाम-स्मरिेि सींसवद मुख-स्तम्भो भिेद् िावदिाम् ।। ५
दुष्ट-स्तम्भिमुग्र-विघ्न-शमिीं दाररद्र्य-विद्राििम्,
भूभृत्-सन्दमिीं चलन्मृग-दृशाीं चेतः समाक जिम् ।
सौभाग्यैक-विकेतिीं सम-दृश कारुण्य-पूिेक्षिम्,
मृत्योमाजरिमाविरस्तु पुरतो मातस्त्दीयीं िपुः ।। ६
मातभजञ्जय मद् -विपक्ष-िदिीं वजह्ाीं च सींकीलय,
ब्राह्मी ीं मुद्रय दै त्य-दे ि-वि िामुग्राीं गवतीं स्तम्भय ।
शत्रूींश्चूिजय दे वि ! तीक्ष्ि-गदया गौराींवग, पीताम्बरे !
विघ्नौघीं बगले ! हर प्रिमताीं कारुण्य-पूिेक्षिे ! ।। ७
मातभैरवि ! भद्र-कावल विजये ! िारावह ! विश्वाश्रये !
श्रीविद्ये ! समये ! महे वश ! बगले ! कामेवश ! िामे रमे !
मातींवग ! वत्रपुरे ! परात्पर-तरे ! स्वगाजपिगज-प्रदे !
दासोऽहीं शरिागतः करुिया विश्विेश्वरर ! त्रावह माम् ।। ८
त्वीं विद्या परमा वत्रलोक-जििी विघ्नौघ-सींच्छेवदिी,
यो ाक जि-काररवि पशु-मिः-सम्मोह-सम्वक्द्धज िी ।
दुष्टोच्चाटि-काररिी पशु-मिः-सम्मोह-सन्दावयिी,
वजह्ा-कीलि-भैरिी विजयते ब्रह्मास्त्र-विद्या परा ।। ९
विद्या-लक्ष्मीविजत्य-सौभाग्यमायुः,
पुत्रैः पौत्रैः सिज-साम्राज्य-वसक्द्धः ।
मािीं भोगो िश्यमारोग्य-सौख्यम्,
प्राप्तीं सिं भू-तले त्वत्-परे ि ।। १०
पीताम्बराीं वि-भुजाीं च, वत्र-िेत्राीं गात्र-कोमलाम् ।
वशला-मुद्-गर-हस्ताीं च, स्मरावम बगला-मुखीम् ।। ११
पीत-िस्त्र-लवसतामरर-दे ह-प्रेत-िासि-वििेवशत-दे हाम्,
फुल्ल-पुष्प-रवि-लोचि-रम्याीं दै त्य-जाल-दहिोज्जिल-भू ाीं

पयंकोपरर-लसद् -विभुजाीं कम्बु -जम्बु-िद-कुण्डल-
लोलाम्,
िैरर-विदज लि-कारि-रो ाीं वचन्तयावम बगलाीं हृदयाब्जे ।।
१२
गेहीं िाकवत, गविजतः प्रिमवत, स्त्री-सींगमो मोक्षवत,
िे ी वमत्रवत, पातकीं सु-कृतवत, क्ष्मा-िल्लभो दासवत ।
मृत्युिैद्यवत, दू ि सु -गुिवत, त्वत् -पाद-सींसेििात्,
िन्दे त्वाीं भि-भीवत-भञ्जि-करी ीं गौरी ीं वगरीश-वप्रयाम् ।।
१३
आराध्या जदम्ब ! वदव्य-कविवभः सामावजकैः स्तोतृवभ-
माजल्यैश्चन्दि-कींु कुमैः पररमलैरभ्क्च्चजता सादरात् ।
सम्यङ् -न्यावस-समस्त-वििहे , सौभाग्य-शोभा-प्रदे !
श्रीमुग्धे बगले ! प्रसीद विमले, दुःखापहे ! पावह माम् ।।
१४
यत् -कृतीं जप-सिाहीं , गवदतीं परमेश्वरर !
दुष्टािाीं विग्रहार्थाजय, तद् गृहाि िमोऽस्तु ते ।। १५
वसक्द्धीं साध्येऽिगन्तुीं गुरु-िर-िचिेष्वाहज -विश्वास-भाजाम्,
स्वान्तः पद्मासिस्र्थाीं िर-रुवच-बगलाीं ध्यायताीं तार-तारम् ।
गायत्री-पूत-िाचाीं हरर-हर-िमिे तत्परािाीं िरािाम्,
प्रातमजध्याह्न-काले स्ति-पठिवमदीं कायज-वसक्द्ध-प्रदीं स्यात्
।। १६
विद्या लक्ष्मीः सिज-सौभाग्यमायुः,
पुत्रैः पौत्रौः सिज-साम्राज्य-वसक्द्धः ।
मािीं भोगो िश्यमारोग्य-सौख्यम्,
प्राप्तीं सिं भू-तले त्वत्-परे ि ।। १७
यत् -कृतीं जप-सींध्यािीं, वचन्तिीं परमेश्वरर !
शत्रूिाीं स्तम्भिार्थाजय, तद् गृहाि िमोऽस्तु ते ।। १८
फलश्रुवत
वित्यीं स्तोत्रवमदीं पवित्रवमह यो दे व्याः पठत्यादरात्,
िृत्वा यन्त्रवमदीं तर्थैि समरे बाहौ करे िा गले ।
राजािोऽप्यरयो मदान्ध-कररिः सपाज मृगेन्द्रावदकाः,
ते िै याक्न्त विमोवहता ररपु -गिा लक्ष्मोः क्स्र्थरा सिजदा ।। १
सींरम्भे चौर-सींघे प्रहरि-समये बन्धिे व्यावि-मध्ये ,
विद्या-िादे वििादे प्रकुवपत-िृपतौ वदव्य-काले विशायाम् ।
िश्ये िा स्तम्भिे िा ररपु-िि-समये विजजिे िा ििे िा,
गच्छँ क्स्त ठँ क्स्त्र-कालीं यवद पठवत वशिीं प्राप्नु यादाशु िीरः
।। २
अिुवदिमवभरामीं सािको यक्स्त्र-कालम्,
पठवत स भुििेऽसौ पूज्यते दे ि-िगैः ।
सकलममल-कृत्यीं तत्त्व-द्रष्टा च लोके,
भिवत परम-वसद्धा लोक-माता पराम्बा ।। ३
ब्रह्मास्त्रवमवत विख्यातीं , वत्र ु लोके ु दुलजभम् ।
गुरु-भताय दातव्यीं, ि दे यीं यस्य कस्यवचत् ।। ४
।। श्रीरुद्र-यामले उत्तर-खण्डे श्रीब्रह्मास्त्र-विद्या श्रीबगला-
मुखी स्तोत्रम् ।।

You might also like