You are on page 1of 130

Preface from NVKAshraf’s Website

http://www.geocities.com/nvkashraf/kur-trans/San-Int.htm

In spite of being an extinct language, scholarship interest in Sanskrit – being a language of revelation –
has seen more than 5 translations of Tirukkural. Some of these, however, are not complete translations.
Interestingly, while most maiden attempts of translating the Kural into any language has been in prose,
this doesn’t seem to be the case with Sanskrit. The attempt has been invariably to come out with one in
Sanskrit slokas. Historically Sanskrit literature has been in verse and it is in verse that its literature has
gained renown. It should also be remembered that the first ever translation of the Kural into a foreign
language was in Latin, another language no longer in speech.

The translation of S.N. Sriramadesikan who published Tirukkural translation in 1961 and 1978 has been
presented here. . There is a website solely devoted to this great Sanskrit scholar who was born in
Kanchipuram in 1921. He is recipient of great honours from governmental and non-governmental
organizations. He has not only translated Thirukkural into Sanskrit but many other Tamil classics like
Ettuthogai (Eight Anthologies), Pathupāttu (Ten Idylls), Silappadikāram, Thiuppāvai, Kambarāmāyanam,
Nāladiyār etc. (see: http://sriramadesikan.com/). Thanks to Dr. Thirumurugan, the veterinarian working
at Chennai, with whose help I could obtain a CD containing the entire translation. And my wife, K.T.
Shahnaz, as usual took all the pains to type the verses in Unicode.

ितकु रळ् - सं कृ तानुवाद

भाग–
भाग–१: धमका ड:
ा ड:

१. उपोद्घात:
घात:
घात

अिधकार १. ईरवदनम्
१ अकारादेव िनया ि त समता यरािण च ।
चराचरपोऽय मीरादेव जायते ॥
२ ईशय "ान#पय िवना पादिनषेवणम् ।
स &वधीतािन शा(िण न तैरित योजनम ॥
३ भ,ानां मानसा.भोजवािसने जगदीिशतु: ।
भजतां पादयुगलं जाय ते िन&यस.पद ॥
४ दयालो: सव िम3य शरणागत् सिण: ।
नमतां पादयुगलं न याद् दु:खं कदाचन ॥
५ माहा&.यममेयय "ा&वा तं भजतां नृणाम् ।
अ"ानमूलकं कम ि9िवधं चािप न:यित ॥
६ पेि <यािण संम:ृ य ता यथ>?यो िनवत यन् ।
ईरो,े न माग@ण गAछन् िन&यसुखी भवेत् ॥
७ ईशं िनDपमं िन&यं यो वै शरणमािEत: ।
स एवदु:खरिहतो िन&यं सुखिमहाश्नुते ॥
८ धम िस धो: दयामृत:@ नावं चरण#िपणीम् ।
अलHIवा दु:खजलधे: पारं ग तुं न शJयते ॥
९ गुणाLकयुतेशय पदे येन न वि दते ।
दृLया िवरिहतं चुMरव तय िशरो वृथा ॥
१० नावं भगवत: पाद#िपणO ाप्नुवि त ये ।
ते तरि त भवा.भोिधिमतरै ततुम
मम् ॥

अिधकार २ . वृिमिहमा

११ लोकोऽयं जीवित सदा यतो वषPण् हेतुना ।


लोकिथितकरं वषP ततोऽमृतिमदं िवदु: ॥
१२ आहारापेलोकय भोRयं धा याSदकं बU ।
उ&पाथ पेयतामेित वयं वषP जला&मना ॥
१३ चतुWभ: सागरै : देशे XाYेिप ुSदयं िथता ।
ािणनो बाधते मेघे यथाकालमवष ित ॥
१४ नLायां वष सप
ं [ौ धा यो&पादनत&परा: ।
ला]गलेन भुवं नैव कष यय
े :ु कृ षीवला: ॥
१५ वषP &ववष त् जगतO नाशिय&वा कदाचन् ।
अथ वयमनावृिL बािधतामिप रित ॥
१६ जलानां िब दवो मेघात् न पतेयुय Sद ितौ ।
लोके <Lु ं न शJय ते हMरतातृणस.पद: ॥
१७ पी&वा जलिन^ध लोके यSद मेघो न वष ित ।
अगाघोऽ_युदिधतेन समृि`रिहतो भवेत् ॥
१८ देवताराधनं िन&यं िवशेषादु&सवाSदकम् ।
लोके नैव वतPत मेघो यSद न वष ित ॥
१९ पराथ िमह यaानमा&माथ ेह यत् तप: ।
अभयं न भवेbलोके यSद देवो न वष ित ॥
२० जलाभावे लोकया3ा सवPषामेव देिहनाम् ।
न यात्; वष िवना नैतत्; सदाचाराSदकं तथा ॥

अिधकार ३. यितवैभवम्

२१ सं यािसनां सदाचारशीलानां िवSदता&मनाम् ।


आमनि त समे c था: मा या माहा&.यमु[मम् ॥
२२ िनराशय मुन:े Eैdयगणनं 'जीवयकोटय: ।
कित जाता मृताfे'ित गणनेन समं भवेत् ॥
२३ िव"ाय मोभवयो: संभवं सुखदु:खयो: ।
सं यासं भजतां मुJ&यै भावो बUम यते ॥
२४ धैया ]कु शेन् संय.य गजान् पेि <या&मकान् ।
य: पालय&ययं मोफलकृ 9ीजवhवेत् ॥
२५ आशापकमु,य गीयते शि,D[मा ।
गौतमादा[शापोऽ3 देवराजो िनदश नम् ॥
२६ सवPि <यजयाiयानं कमा यैदj ु करं जनै: ।
ये कु व &यु[माते यु: अ ये&वधम मIयमा: ॥
२७ #पगा धरसादीनां त मा3ाणां िवधां भुिव ।
जानाित य: पोऽयं वशे तय भिवjयित ॥
२८ यतो,धम िनdानां यतीनां मिहमाSदकम् ।
म 3ाSद सिहतैवPदवाJयैरेव िन#_यते ॥
२९ गुणपव तमा#ढा: मुनय: कु िपता यSद ।
िणकोऽिप स दुवा रफल:शाि तसादने ॥
३० सव भूतदयासा <ा: ये तु धम परायणा: ।
त एव lाmणा: ो,ा: यतय: संिशतnता ॥

अिधकार ४. धम!वैिशयम्

३१ धमा त् सoायते कpWत: धमा द&ु पघते धनम् ।


धमा द_यिधकं वतु ािणनां qक नु घत ते ॥
३२ धमा नुdानिवभवात् देिहनां आयते सुखम् ।
धमा णामननुdानादिनdं संभवेSदह ॥
३३ मनोवाrायकरणै: धम कायP यथािविध ।
कत Xं iयात् यथाशि, समययानुरोधत: ॥
३४ यत् कृ तं शु`मनसा स धम इित कtयते ।
हAछु ि`रिहतं कम के वलाड.बराथ कम् ॥
३५ vोधो लोभ: कठोरोि,रसूयेित चतुWवधान् ।
दोषान् िवना कृ तं कायP धम इ&युAयते बुधै: ॥
३६ पfाSदित भ^त &य,् वा बाbये धमP िवत वत: ।
स धमx मृ&युकाले ऽिप िथत: साyकरो भवेत् ॥
३७ िशिबकावाहकं हLवा त3&य समत: ।
धम भावे सु"ेये कु त: शा(ं कु त: Eुित: ॥
३८ अनुयूततया धम कायP ज मिन यत् कृ तम् ।
तत् पुनज ममाग य िनरोधकिशलायते ॥
३९ यbलHधं धम मागPण तदेव सुखिमjयते ।
अधमा 9तु यत् ाYं न सा कpWत न तत् सुखम् ॥
४० स&कमzव सदा काय म् सव यत्नेन मानवै: ।
अपवादकरं चा यत् वज नीयतयोAयते ॥

अिधकार् ५. गाह! %यम्

४१ 3याणामिप वणा नां वधम मनुितdताम् ।


गृहथो धम िनरतो िन&यं साyकरो मत्: ॥
४२ यतीन् मृतान् दMर<ांf िनग तीन् अितथीनिप ।
गृहथोऽ{ाSददानेन वािEतानिप रित ॥
४३ िपतृदव
े ाितथीनां च ब धूनामा&मनतथा ।
स&कृ ितध मम
ाग@ण गृहथय वरा मता ॥
४४ अपवादभयाि9[ं स.पा| सकलै: सह ।
भुoानय गृहथाय िनदुL
ं जीवनं भवेत् ॥
४५ गाह tयजीवनं यत् यात् }ेहधम समि वतम् ।
तदेव साथ कं लोके ति` गाह tयमुAयते ॥
४६ गाह tयजीवनं येन ध.य@ माग@ व&यPते ।
qक वा योजनं तय वानथाSदना पथा ॥
४७ धमPण व&म ना यतु गाह tय मुपसेवते ।
माग तरोपजीिव?य: स शतो िनग|ते ॥
४८ कारिय&वा परै धम
P धम मागा बलि.बन: ।
जीवनं च गृगथय श्ला~यते यितजीवनात् ॥
४९ स एव धम शHदाथx यि` गाह tयजीवनम् ।
गृहथधम एवा3 धम शHदेन कtयते ॥
५० धम माग मनुbल]घय गृहथो यSद जीवित ।
देवव&पूिजत: सोऽ3 देवलोकं ततो nजेत् ॥

अ&कार् ६. पत्नी

५१ दयाSदगुणस.प{ा भतु रायानुसारत्: ।


करोित जीवनं याऽ3 सैव भायPित कtयते ॥
५२ गृिहणी यय गाह tयगुणाSदरिहता भवेत् ।
िनjफलं जीवनं तय स&वेव िवभवाSदषु ॥
५३ पत्नी चेद ् गुणस.प{ा समृ`ं तय जीवनम् ।
वैपरी&ये समायाते शू यमेव िह जीवनम् ॥
५४ पाितn&येन संप{ा गृिहणी यSद स]गता
तमादRयु[ं भायं गृहथाय न ल?यते ॥
५५ पितमेव ह€र म&वा ातया भजते ऽ वहम् ।
&वं वषित तंयाऽऽशYो देवोिप Sकल वष ित ॥
५६ पाितn&येन् भता रमा&मानं कpWतमेव च ।
या पालयित धमPण सैव नारीित कtयते ॥
५७ द‚डनाघैतु नारीणां रणे qक योजनम् ।
पाितn&यात् वत: (ीणामा&मरणमु[मम् ॥
५८ पाितn&येनसिहतां पितशुEूषणे रताम् ।
गृहथा गृिहणO ा_य वग लोकं भजि त हे ॥
५९ पाितn&ययशोहीनां भायाƒ यो लभते नर: ।
सगावP ^सहवत् सो ऽयं श3ुमIये न गAछित ॥
६० सMर3वती भाया मा]गbयं जीिवतय सा ।
स&पु3ाणामवािYततु ततो भूषणवद्भवेत् ॥

अिधकार् 7. पु*भा+यम्

६१ शा(ानुगतबु`ीनां पु3ाणां लाभ एव तु ।


ल„धXेषु महद्भायम् अ य{ेह शयते ॥
६२ िनदुL
गुणस.प{ं पु3ं ा…ोित यो नर: ।
दु:खािन तं न बाध ते भािवज मसु सYसु ॥
६३ तनयेन िपतु: वग लोकाथP दानकारणात् ।
पु3ं वाWजतिव[ेन समं वै म यते िपता ॥
६४ द[ं यत् पु3 हतेन सामा यमिप भोजनम् ।
अमृतादिधकं त[ु वत ते मधुरं िपतु: ॥
६५ पु3देहपMरjव]गो देहान दं िववध येत् ।
जनयेA†वणान दं तेषां खिलतभािषतम् ॥
६६ अपLमधुरं पु3भािषतं Eृणोित य: ।
स एव कथयेत् र.यं वीणावे‚वाSद वाSदतम् ॥
६७ िपता िव|ादानेन पि‚डताcेसरं सुतम् ।
यSद कु या तस
् ुतयैतत् महत् साyमुदीय ते ॥
६८ िव|ाव तं सुतं दृLवा मोदते न िपता परम् ।
अिधकं तेन तुjयि त सवP भूतलवािसन: ॥
६९ 'पु3ते गुणवान् िव9ान्' इित वाJयं महा&मनाम् ।
Eु&वैव जननी तय जननादिप तुjयित ॥
७० qकवा तप: कृ तं िप3ा ाYुमेतादृरां सुतम् ।
इित लोकै : तुत:् पु3: िपतु: यादुपकारक:

अिधकार् ९. -ीित:

७१ अग लं नाित िह ीते: ीतानामEुिब दव: ।


काशयि त सवPषां ीितम त:िथतामिप ॥
७२ नर: े.णा िवरिहत्: सव मा&माथ िमAछित ।
ेमवान् वशरीरं च पराथ िमित म यते ॥
७३ सव 3 ियभावेन कु व न् जीवनमा&मन: ।
जीवय देहस.ब धफलं पूण िमहाश्नुते ॥
७४ कDते वजनेम सव सौहाद जीवनम् ।
तदेव वध येत् }ेहमिधकं सव ज तुषु ॥
७५ ेमा< ‡दयो यतु वत से वीयब धुषु ।
सोऽ3 कpWत सुखं चै&य वग लोके सुखं वसेत् ॥
७६ साधनं धम मा3य ेमेित कथनं वृथा ।
अधम वज नेऽ_येतत् साधनं वतुतˆवत: ॥
७७ िनरिथकान् कpटगणान् आतपो बाघते यथा ।
जीवं े.णा िवरिहतं तथा धमxिप बाघते ॥
७८ महीDहय शुjकय मरौ पbलवज मवत् ।
गृहष
े ु ‡दये ेम् िवना जीवन् मुAयते ॥
७९ देहा तर]गभूतेन े.णा Wहतदेिहनाम् ।
बाहया]गसामवायेन फलं नैव भवेद ् ‰ुवम् ॥
८० स देहो जीवसिहत्: य: ेमवशमागत: ।
चमा वृतािथकृ ट:यात् े.णा िवरिहततु य: ॥

अिधकार ९. अितिथस/कार:

८१ स.भारा: सि.Šय ते ये गृहथाEमवािसना ।


सवP ते िविनयो,Xा: सदैवाितिथपूजने ॥
८२ ियाितिथमस.मा य गृहे य9तु भुRयते ।
साादमृतमेवातु न तAछ् ला~यं कदाचन ॥
८३ वगृहाYमित^थ भJ&या स&कु व त: सदा ।
दाMर‹म् न भवेत् Sक तु धनं चा_यिभवध ते ॥
८४ शु`ाित^थ वेशम
् गतं सेवमानय सादरम् ।
नरय गेहे वसित स{ा पŒस.भवा ॥
८५ भोजिय&वा ऽित^थ पूवP िशLं वीकृ &य जीवत्: ।
बीजावापं िवना े3े जात ते सयस.पद: ॥
८६ तोषिय&वा ऽित^थ ाYम यान् अितिथस[मान् ।
यो िह तीते सोऽयं देवानामितिथभ वत
े ्॥
८७ सदाराधनय"य फलं वाचामगोचरम् ।
अितथेयxयता भेदात् फलमेदो ऽिप स.मत्: ॥
८८ ययाितथीनां स&कारय"े बुि`न जायते ।
लHधं वतु पMरŠLं भवेSदित स िच तयेत् ॥
८९ दMर< एव म तXो िव[े स&यिप पुjकले ।
भाितtयदानिवमुखो यो भवेद ् भुवने जड: ॥
९० िशरीषपुjपमााणात् .लानं संजायते यथा ।
तथाऽितथीनां वदनं याद् गृहथे पराङ् मुखे ॥

अिधकार १०. मधुरालाप:

९१ यत् कtयते धम िविh: सदयं ेमपूव कम् ।


वनारिहतं तत्तु भवे मधुरभाषणम् ॥
९२ सहषP च दMर<े?य: कृ तात् दानादिनि दतात् ।
स{वदनयैतत् Eेdं मधुरभाषणम् ॥
९३ दृL्वा स{मधुरं य9ै ‡दयपूव कम् ।
उAयते सुिहतं स&यं स धम : परमो मत: ॥
९४ सव 3 मधुरं वाJयं यु,ं सुखवध कम् ।
सव दा दु:खजनकं दाMरमिप नाशयेत् ॥
९५ िवनयो मधुरालाप: 9यमाभरणं नृणाम् ।
ता?यां 9ा?यां िवहीनय Sकम यैभष
ू णै: फलम् ॥
९६ अ येषामुपकाराथP यो nूते मधुरं वच: ।
तय पपािन न:यि त धम एवािभवध ते ॥
९७ परोपकारजनकं माधुयस
ािहतं वच: ।
व,ारं सुिखनं कृ &वा पु‚यं चािप यAछित ॥
९८ परदु:खाय या न यु: यु,ा मधुरो,य: ।
ऐिहकामुिjमकं सौiयं यो,ु Wवतरि त ता: ॥
९९ मधुरोJ&या महत् सौiयं भवेSदित िवद{िप ।
दु:खदं कMठनं वाJयं कु तो वा वि, मानव: ॥
१०० कथनं कMठनो,pनां मधुरे वचिस िथते ।
मधुरं फलमु&सृRय कषाययाशनं भवेत् ॥

अिधकार ११. कृ त2ता

१०१ अमािभरकृ ते साyे यतु सा’यं करोित न: ।


लोक9यदानेऽिप तय नाित ितSvया ॥
१०२ समये रिचतं सा’यं वbपं यात् पMरमाणत्: ।
तदेव कालमेदन
े ् महत् याद् भुवनादिप ॥
१०३ अनालोAय ितफलं सा’यं े.णा िविनWमतम् ।
िवमृL सत् समु<ाद_यिधकं या{ संशय: ॥
१०४ वbपं यवसं साyं िवमृ:य बU लाभदम् ।
तालवृादिप महत् त म य ते नरो[मा: ॥
१०५ कृ ते च ितकत Xं वीयश,यनुसारत: ।
ाYलाभानुसारे ण ितकारो िवग’य ते ॥
१०६ "ानाचारसमेयानां स.ब धं नैव िवमरे त् ।
आप&सहायभूतनां मै3O नैव पMर&यजेत् ॥
१०७ कLकाले समायाते उपकु व ि त ये नरा: ।
स त: मरि त त मै3O सYसYसु ज मसु ॥
१०८ कृ तानामुपकाराणामधमP िवमृितभ वेत् ।
िवमृित&वपकाराणां स|ो धर्म: स कtयते ॥
१०९ उपकृ &य थमत: मरणा तकरा यSद ।
उपकारा अिप कृ ता: लीय ते त3 चैव ते ॥
११० धमा तरिवहीनानां िव|ते पापमोचनम् ।
कृ त"ताधम हीने नाित वै पापमोणम् ॥

अिधकार १२. ताट %यम्

१११ श3ुिम3तृतीयेषु यायमागा नुसाMरण: ।


िनjपपातता#पो धमP योऽय फलं भवेत् ॥
११२ िनjपपाितनो िव[ं न तु के वलमा&मन: ।
िथरं स&पु3पौ3ाSद स तते: यात् सुखावहम् ॥
११३ पपाताWजतं िव[ं सुखं नैव यAछित ।
कदािचत् सुखदं भायादथािप पMरवज येत् ॥
११४ अयं माIयtयवत“ित िवपरीतोऽयिम&यिप ।
सदस&पु3ज म?यां "ातुं शJयं िवशेषत: ॥
११५ सुखदु:खे िह संसारे कमा धीने भिवjयत: ।
अतो मIयथवृि[: यात् Eेdमाभरणं सताम् ॥
११६ ‡दयं पपातेन यSद पापं िविच तयेत् ।
तदु&पात इित "ेयं भािवनाशय मूचकम् ॥
११७ िनjपपाितनो धम शीलय समुपागतम् ।
दाMर‹मिप म य ते भायमेव मनीिषण: ॥
११८ मIये िथता तुला <Xं यायततुलये|था ।
तथा िनjपपाित&वं माIयथं लणं सताम् ॥
११९ पपातं िवना िच[ं मIयथं च भवे|ित ।
वािच मIयथभावोऽिप तदा नूनं भिवjयित ॥
१२० अ येषामिप वतूिन वकpयानीव प:यता ।
Svयते यत्तु वािणRयं तद्वािणRयिमतीय ते ॥

अिधकार १३. िन4हशीलता

१२१ तनोित िनcहो म&य म[


ु ं देवपूिजतं ।
अिनcहो नरं घोरे नरके पतय&यिप ॥
१२२ िनcह: शातं िव[िमित तत् पालयेत् सदा ।
िनcहादिधकं Eेयो मानवानं न िव|ते ॥
१२३ "ातXं त&वतो "ा&वा संयमी यो भवे{र: ।
महा&मनां गुणा"ानां कृ पया स सुखी वसेत् ॥
१२४ सदा िनcहशीलो य: वीयमागा वलि.बन: ।
महो{ता िथित तय शैलाद_यिधका भवेत् ॥
१२५ सदा िनcहशील&वं सवPषामु[ं मतम् ।
तेषु चा_यcग‚यय तhवेदिधकं धनम् ॥
१२६ पेि <यािण स.य.य िव|मानय कम वत् ।
आ&मरणशि,: यात् सYविप च ज मसु ॥
१२७ िनरो`Xेषु बUषु िज”वां वा रोIदुमह ित ।
अ यथा शHददोषेण जायते दु:खभाजनम् ॥
१२८ शक् तवा कु शHदं योऽ यस्य कु Dते मनसो Xथाम् ।
ता&कृ ताfा यधमा : युरिनLफलदायका: ॥
१२९ वि”नज: यात् nणा: शा त: िच”नमा3ं न शा.यित ।
वागि•जnणयेह नैवोपशमनं भवेत् ॥
१३० अvोध: संयमी यतु िव|या च िनषेिवत: ।
वत् एव समाग.य तं रे`म दव
े ता ॥

अिधकार १४. सदाचारस6पि7:

१३१ सदाचारो मनुjयाणां सव Eेयांिस यAछित ।


ाणे?योिप सदाचार: Eेd इ&येव पालयेत् ॥
१३२ े.णा पMरEमेणािप सदाचारं तु पालयेत् ।
सव धमP सदाचार: Eेdो जीिवतसाyाद: ॥
१३३ य: सदाचारस.प{: स कु लीन इतीय ते ।
य: सदाचाररिहत&वकु लीन: स ग‚यते ॥
१३४ अधीतिवमृतं वेदं ा…ोित पठनात् पुन: ।
िवो नषकु लाचार: पुनना …ोित िवताम् ॥
१३५ असूयािवLमनुजो यथा िव[ं न िव दित ।
तथा कु लाचारहीनो लभते न समु{ितम् ॥
१३६ धीरा: सदाचारहानात् दृL्वा नीचकु लोhवम् ।
न मुि त सदाचारं दुसाधमिप सव दा ॥
१३७ सदाचारे ण सवPऽिप लभ ते परमं यश: ।
सदाचारपMर&यागादपवादो मुधा भवेत् ॥
१३८ उपयोल–कयो: सौiयं सदाचारे ण जायते ।
तथा दु:ख दुराचारात् ा_यते लोकयो9 यो: ॥
१३९ दोषयु,ािन वाJयािन िवमृ&यािप मादत: ।
तेषां मुखा{ िनया ि त ये सदाचारशािलन: ॥
१४० ये तु नैव वत ते कालदेशानुसारत्: ।
अधीतेjविप शा(ेषु "ािननो न भवि त ते ॥

अिधकार् १५. परदारपराङ् मुखता

१४१ परपत्नीस]गमेAछादोषतेषु न िव|ते ।


धमा थ शा( त&व"ा ये भवि त महीतले ॥
१४२ परपत्नील.पटनां मIये मृढतमो िह स: ।
परदार गृह9ारे कामातx य: तीते ॥
१४३ जीव{िप मृताय: स तु संशय म तरा ।
िवतसु‡द: पत्नO यो भोक् तुमिभवा—छित ॥
१४४ पापं SकिदनालोAय परनारीरता&मन: ।
Sकम यै Wवभवै: पूण:˜ स दु:खान्न िवमुAयते ॥
१४५ सव साधारणं म&वा सङ् गत: परवbलभाम् ।
अपवादं िथरं ध[े गWहतं त&कु लं भवेत् ॥
१४६ अपवादो भयं पापं 9ेषfेित चतुWवधा: ।
दोषा नैनं िवमुि त योऽ यभायाƒ िनषेवते ॥
१४७ धम मागPण गाह tयसेवनेनेह जीवत: ।
अ यदीयेषु दारे षु मितरे व न जायते ॥
१४८ पर(ीदश ने िच[दाढथP य<ू िव|ते सताम् ।
नेदं तेषां धम मा3ं पूणा चारोऽिप स मृत: ॥
१४९ घोरा.मोिध वृते ऽ_यिमन् लोके ते श्नुवते सुखम् ।
परा]गनापMरjव]गं कामाता ये न कु व ते ॥

१५० &यक् &वा धम मधम णां कता चािप िवशेषत: ।


श्ला~य एव भवेद3 पर(ीिवमुखो यSद ॥

अिधकार १६. :मा

१५१ धारणात् खनकयािप धर‚या इव िन:समा ।


वापरािधषु या ाि त: स धम : परमो नृणाम् ॥
१५२ अपकार: परकृ त: सोढX: सव दा नरै : ।
िवमता &वपकारणां ततो भुिव महीयते ॥
१५३ दMर<ेषु दMर<: यात् ŠL&वितिथपूजनात् ।
मूढिन दा सिहjणुतु समथPषू[मो भवेत् ॥
१५४ आ&मनो गुणस.पˆया िवiया^त यश्िचकpष ित ।
तेन मावता भाXमपरािधजनेjविप ॥
१५५ श3ूणामपकता रं स तो न बUकु व ते ।
अMरjविप माव तं वण वत् ‡Sद कु व ते ॥
१५६ िवरोिधjवपकतृ णां ितdेदक
े Sदनं सुखम् ।
पर<ोहसिहjणूनं याव™ीवं भव|श: ॥
१५७ परै रनथा त् िविहतात् लHIवािप मनसो Xथाम् ।
अधमा चरणाि[ िनरोधो िह शयते ॥
१५८ कु व तामा&मनो <ोहं मनोऽह]कार करणात् ।
अकृ &वैव तीकारं जेतXा: मयैव ते ॥
१५९ मया दां समितv.य िन दकान् कMठनोि,िभ: ।
मया ये सह तेऽ3 शु`ाते मुिनिभ: समा: ॥
१६० महानेव स म तX: िवनाऽ{ं यतपयित ।
परिन दासिहjणुतु ततोऽिप या मह[र:

अिधकार १७. अनसूयता

१६१ असूयाहीनिच[ेन स माग˜क वWतना ।


अनसूया रणीया सदाचारसमा सदा ॥
१६२ असूया यय न भवेत् सव दा सव ज तुषु ।
स एव भयवान् लोके सव भायेषु त9रम् ॥
१६३ परो&कष मसो9ैव य&वसूयापरो भवेत् ।
इह िव[ं परे पु‚यमुभयं तय हीयते ॥
१६४ असूयया भवेदद् :ु खिमित म&वा मनीिषण: ।
अधमP नैव कु व ि त yसूयावशमागता: ॥
१६५ असूयया सम: श3ुव त ते न महीतले ।
Mरपौ कदािचAछा तेऽिप नूनं सा कु Dते Xथाम् ॥
१६६ यो वै न सहतेऽ यय िवभवं समुपागतम् ।
ब धवातय न:यि त व(ाहारिववWजता: ॥
१६७ दृL्वा नरमसूयाढ् यं म युना सिहता रमा ।
ददाित तय दाMर‹म् वयं चािप िवमुित ॥
१६८ असूयया सम: पापी िव|ते नैव भूतले ।
भायं सवP नाशिय&वा कु पथे च नये{रम् ॥
१६९ असूयासिहते भायं दाMर‹ स™नेjविप ।

यSद यात् कारणं त3 Sक याSदित िवचाय ताम् ॥
१७० असूयावा{रो लोके न ा…ोित समु{ितम् ।
असूयया िवरिहतं न जहा&यु{ितन रम् ॥
अिधकार् १८. अलोभ:

१७१ अधमा द यावतूिन यो ऽपहतुम


भीAछित ।
कु लनाशं स भजते दोषा अिप भजि त तम् ॥
१७२ अ यायाbलि™ता म&या लोभेन परवतुषु ।
वbपलाभमभी_स त: िनिष`ं नैव कु व ते ॥
१७३ यायमागा गतं िन&यसुखं यै: ाथ ते नर: ।
अbपसौiयात् न ते कु यु : लोभम येjवधाWमकम् ॥
१७४ िज&वा पेि <यcामं त&व"ानसमि वता: ।
"ा&वािप वक दाMर‹मलुHधा: परवतुषु ॥
१७५ पर<XापहाराथP िनि दतं कम कु व त: ।
सूšमेण शा("ानेन िव|ते qक योजनम् ॥
१७६ सव भूतदयापूवP गाह tयमनुितdत:
परवतुलोभेन गाह tयमिप िनjफलम् ॥
१७७ पर<Xापहारे ण लHधं वतु पMर&यजेत् ।
फलदानवेलायां न तA†ेय: दायित ॥
१७८ यो ऽ यदीयं वतुजातमपहतु न काङ् ित ।
न ीयते तय भायं भूय एवािभवध ते ॥
१७९ पर<XेjवलुHधा ये "ािननो धम िव[मा: ।
तानू वासयोयान् िव"ाय तेjवेव रमते रमा ॥
१८० पMरणाममनालोAय परलुHधो िवन:यित ।
अलुHधो यतु वतPत राजते स जयी भुिव ॥

अिधकार १९. परो:िनदावज!नम्


१८१ अ_यनुJ&वा धम शHदमधमा चार त&पर: ।
परोिन दादोषेण रिहतश्चेत् शयते ॥
१८२ परोे दूषिय&वा या &ये कपटतुित: ।
धम हानेरधम य करणात् पापदैव सा ॥
१८३ परोे दूषणादcे तु&या य™ीXते मुघा ।
ततोऽिप धम {Lय शा(ो,ा स›ितभ वेत् ॥
१८४ &ये दूjयतां स.यक् िवना दाि‚यमेव वा ।
पMरणाममनालोAय परोे न तु दूषयेत् ॥
१८५ वाचा धमP वदे{ाम मनत3 न िव|ते ।
इ&येव स िह म तX: परोे यतु िन दित ॥
१८६ यो िन दित परोेऽ यं त&कृ तेषु बUjविप ।
दोषेषु सारमि वjय तम यो दूषयेतुर: ॥
१८७ यो वा मधुरवाJयेन }ेहम यैन वघ येत् ।
परोिन दकयाय भजेि म3मिम3ताम् ॥
१८८ िवश्वतिम3दोषणां परोे संकाशका: ।
उदासीन मनुjयेषु न कु यु: Sकिमवाियम् ॥
१८९ 'ममाय भरणं धम ' इित म&वा वसु धरा ।
परोिन दास,य देहभारं िवभWत Sकम्? ॥
१९० परोिन दक: वीयदोषान् अ यकृ तािनव ।
यSद जानाित तं नैव बाध ते दु:खराशय: ॥

अिधकार २०. वृतालापिनषेध


१९१ जुगु_साजनकं Xथ भाषणं जनसंसSद ।
युङ्,े य: स सवPषां परीहास पदं भवेत् ॥
१९२ िम3ेjविनLकरणादिप पि‚डत म‚डले ।
वृथालापो िव"ेयो महािनLफलद: ॥
१९३ अिवनीितपर: सोऽयिमित पLं तीयते ।
िनरथ कािन वाJयािन lूते यतु िवशेषत: ॥
१९४ हीनमथ गुणा?यां यत् वाJयं सव 3 कtयते ।
नी&या िवरिहतं तत्तु नाशयेत् सद्गुणानिप ॥
१९५ lूयुWनरथ कं वाJयं महाथानगता यSद ।
तदा कpWतितdा?यांभवि त रिहता अमी ॥
१९६ िनरथ कानां वाJयानां यो,ा य: पुन: पुन: ।
न नर: स िह म तXो ऋजीषं या{रे jवयम् ॥
१९७ अधम सिहतं वाJयं महा त: कथय &विप ।
अयोजकवाJयािन वज नीयािन तैरिप ॥
१९८ मोा|ु[मलाभाथP मीमांस ते िमथतु ये ।
अbपलाभकरं वाJयं न ते lूयम
ु नीिषण: ॥
१९९ अिव|ारिहता: स त: त&व"ानसमि वता: ।
िवमृ&या_यथ िवधुरं वाJयं नैव युoते ॥
२०० वाAयं तदेव वाJयेषु यbलाभजनकं वच: ।
&याRयं तदेव वाJयेषु यbलाभरिहतं वच: ॥

अिधकार २१. दुBकम!भीित

२०१ दुjकम िनरता लोका: पापे?यो न िह िब.यित।


स&कम िनरता स त पापाि9?यित सव दा॥
२०२ दुjकम णा दु:खमेव यमादु&प|ते तत:।
व”नेर_यिधक म&वा मेतXं दुLकम ण:॥
२०३ तदा&मेमजनकमु[मं "ानमुAयते।
दु:खानु&पादबुि`या वापरािधजनेjविप॥
२०४ परदु:खदं कम मादेनािप न मरे त्।
अ यथा मरतोऽयैव धमx नाशं िविच तयेत्॥
२०५ 'अहं दMर<' इ&युJ&वा न कु या &कम िनि दतम्।
न चेत् दMर< एव यात् भािवज मसु सYसु॥
२०६ 'वकृ तं दुjकृ तं वय भािवदु:खदायकम्'।
इित िच तयताऽ येषां न काया दुjकृ ित: सदा॥
२०७ इतरै : श3ुिभजा तु मुAयेतह
े ािप ज मिन।
दुjकम नामा श3ुतु बाधते भािवज मसु॥
२०८ नरAछाया यथा तय पादा?यां सह गAछित।
ितज म तथा या ती दुjकृ ितबा धते नरम्॥
२०९ िवना दु:खं सदा यो वै सुखी भिवतुिमAछित।
ईषद_य3 दुjकम न कु या त् स परय तु॥
२१० अधमPण पथा गAछन् अ ये?यो दुjकृ ित नर:।
यSद किf{ कु Dते तं दु:खं दूरत&यजेत्॥

अिधकार २२ . लोकोपकाCरता

२११ मेघानं वष तां िन&यं Sक साyं कु व ते जना:।


मेघतुbया महा तोऽिप िनjकाममुपकु व ते॥
२१२ लोकोपकतृ िभWव[ं यात् समुपाWजतम्।
स&पा3े दीयमानं सत् योजनकरं भवेत्॥
२१३ लोकोपकाMरताiयेन धमPण भुिव जीवनात्।
स&काय मु[मं नाित वगP वा भूतलेऽिप वा॥
२१४ लोकनामुपकता य: िशLाचारपरायण:।
स जीवित शरीरे ण मृतायो नरोऽपर:॥
२१५ जलपूण तटाके न भवि त सुिखनो जना:।
लोकोपकाMरणो भायं लोकसौiयं यAछित॥
२१६ फलभारनतो वृ: ाममIयं गतो यथा।
लोकोपकारी िव[ाढयतथा यादुपकारक:॥
२१७ सव भागैय था वृ: Dणानामौषधायते।
लोकोपकाMरणो िव[ं तथा सवxपकारकम्॥
२१८ लोकोपकारमाहा&.यं जान तो "ािनस[मा:
वय दाMर‹कालेऽिप परे षामुपकव त॥

२१९ लोकोपकाMरिच[य दाMर‹िमदमुAयते।
न शžो.यिधकं दांतु दाD‹येित य मतम्॥
२२० लोकोपकारात् दाMर‹म् जायेतेित वदेत् यSद।
भ_या&मिवvयेणैतत् दाMर‹vयणं वरम्॥

अिधकार २३. दानम्

२२१ अWथ?योऽपेितं य[ु दीयते दानमुAयते।


इतरािण तु दानािन वाथ मूलािन के वलम्॥
२२२ मोलाभी भवेत् कामं याचनं न िह संमतम्।
नरके ऽिप समायाते दानं सवा &मना वरम्॥
२२३ 'अहं दMर<ो देही' ित वाJयEवणम तरा।
महकु लसूतेषु दृ:यते दानशीलता॥
२२४ याचकय मुखं दानात् स{ं न भवेत् यSद।
दातृ&वमिप याेव जायते दु:खदं सदा॥
२२५ अवारयन् ुघं भोRयैय@गी त&सहनम:।
तामापाकु व तोऽ{ा|ै गृहथानािधको मत:॥
२२६ धनी ुघं यदात य वारयेत्, भािवज मसु।
तदा&मफल लाभाय िथरं मुलधनं भवेत॥

२२७ भु,व तं सहा येन् लHधं वतु िवभRय तु।
ु‚णामाऽयं महारोगो दूरि{&यं िवमुित॥
२२८ अभु,ं वेन चा ये?योऽ_यद[ं यय वै धनम्।
ीयते Sक न जानाित स सौiयं दानमूलकम्?॥
२२९ अद&वैव परे ?यो यद्भुRयते वाWजतं धनम्।
दMर‹ा मरणा या दहो कLतरं तत:॥
२३० नाित मृ&युसमं दु:खमथा_यWथिभरीि_सतम्।
ते?यो दातुमश,य मृ&युरेव वरो मत:॥

अिधकार २४. कDEत:

२३१ अWथ?यो वाि—छतं दˆवा कp&या सह वसे{र:।


नरय ज मसाफbयं नाित कpWत िवना भुिव॥
२३२ याचके ?यो दाMर‹?य: वbपं वािप यAछत:।

कpWतरे व सदा सिhग“ता भवित शाश्वती॥
२३३ बUकालमिभXा_य ितd तO कpWतम तरा।
लोके िनDपमं िन&यमेकं वतु न िव|ते॥
२३४ पृिथXा: िथितपय तां कpWत यो लभते नर:
वग लोकोऽिप तं तौित न तु "ानसमि वतान्॥
२३५ िथरकp&या च मरणं यश्:कायेन जीवनम्।
महतां "ािननामेव ल?यं यात् नापरय तु॥
२३६ यदीLं मानुषं ज म कp&या जननमु[मम्।
अ यथा मृगज मैव श्ला~यते म&य ज मन:॥
२३७ अश,ो जीिवतुं कp&या न 9ेL्या&मानमा&मना।
Sक &वा&मिन दकं 9ेिL qक भवेद3 कारणम्॥
२३८ अनवा_य यशो लोके ये िह जीवि त मानवा:।
िनि दतं जीवनं तेषािमित सिh: कp&य त॥

२३९ यशसा तु िवहीनय कायं या िबभृया मही।
िनदुL
सयस.पि[िवहीना सा भवेद ् धुवम्॥
२४० अपवादेन रिहतो यो जीवित स जीवित।
जीव{_यपवादेन मृतायो िह ग‚यते॥

अिधकार् २५. दया

२४१ दया#पं धनं सव धनादु[म मुAयते।


इतरािण धनानीह सि त नीचजनेjविप॥
२४२ स मागPण परामृशय
् भिवतXं दयावता।
सव शा( परामशPदयैका साyाकाMरणी॥
२४३ अ धकारमयं धोरं नरकं न भजि त ते।
ये वै दया<‡दया वत ते सव ज तुषु ॥
२४४ रणात् सव ज तूनां दयायाf दश नात्।
नरो न लभते नूनं दुjकम नरकदम्॥
२४५ दया< ‡दयो भू&वा दु:खं ना…ोित भूतले।
िनदश नं भवेद3 लोकोऽयं ािणसङ् कु ल:॥
२४६ जना: ािणदयाहीना: ािणनो ^हसयि त ये।
धम &यागागतं ज मदु:खं ना|ािप तै: मृतम्॥
२४७ िव[हीनो न लभते इहलोके यथा सुखम्।
परलोके न लभते दयाशू य: सुखं तथा॥
२४८ स&कम णा दMर<ोऽिप कदािच`िनक: सुखी।
िनद यय कु त: सौiयं न कदािप स वध ते॥

२४९ "ानशू यो यथा शा(ा[ˆवाथP नैव िव दित।


िनद य: वकृ ता`मा [था न लभते फलम्॥
२५० यदा कDणया हीनो ^हसयेदद् ब
ु लम् तदा।
वमा9लीयसामcे िच तयेत् वभयिथितम्॥

अिधकार २६. माँसवज!नम्

२५१ पोषणाथP वदेहय कृ &वा य: ािण^हसनम्।


त मांसभणपर: स दयावान् कथं भवेत॥

२५२ धनयारणा मा&यx िनध नो जायते यथा।
तथा मांसशनपरो दयाहीन: कp&य ते॥
२५३ ािणमांसरसावाद िनम•य िह मानसम्।
घातकया[:(य िच[वि{द यं भवेत्॥
२५४ अ^हसैव दया ो,ा ^हसेयमदया मता।
ािणभांसाशनं लोके पापमाiयायते॥
२५५ मांसहारोिभवृ`श्चेत् सदेहं ािणनािमह।
दुल भा िथितरे व यात् नरकश्चािप जायते॥
२५६ मांसाथP न भवेत् ािण ^हसा चेSदह भूMरश:।
धनाथP नैव वतPरन् मांसिवvियणो नरा:॥
२५७ मांसां न भयेत् ा":, Svयमाणे िवमश ने।
nणो िह ािणनां मांसिमित "ानं भवेत् यत:॥
२५८ िनदुL
"ान स.प{ाि(दोषण िववWजता:।
शरीरं ाणरिहतं शवं म&वा न भुoते॥
२५९ नानायागिवधानेन जायमानात् फलादिप।
मांसाहारपMर&यागाA†ेप: फलमवा_यते॥

२६० ािण^हसा िवरिहतं िवमुखं मांसभणे।


सवP देवा नराश्चैव िवनमि त नरो[मम्॥

अिधकार २७. तप

२६१ उपवासाSददु:खानां सहनं जीवस [े:।


दु:खानु&पादनं चेित तपोलणमुAयते॥
२६२ ज मा तरतपो?यास शािलनो मनुजय तु।
तप: याद3 िनWवŸं िवपरीते वृथाEम:॥
२६३ आहाराSददानेन शतानां तपिवनाम्।
गृहथा: साyिमAछ तो िनवृ[ातपस: Sकमु॥
२६४ साधूनां सङ् cहे दुLजनानां िनcहेिप च।
शि,:मरणमा3ेण महतां या[पोबलात्॥
२६५ तथैवाभीि_सतं सवP याhाज मसु।
ल?यते िह गृहथेन तप: कतु िमह णम्॥
२६६ Svयते यैतप: कम कृ तकृ &यात एव िह।
आशापाशवशा ह त िJलश्य त इतरे जना:॥
२६७ असकृ 9ि”नस तYं सुवणP सुdु राजते।
तप: Jलेिशतकायय "ानं स.यक् काशते॥
२६८ प:य तमा&मनाऽऽ&मानं तपय तं िजतेि <यम्।
सवP नरा नमयि त बUमानपुरसरम्॥
२६९ शापेऽ_यनुcहे चैव शि,म ततपिवन:
कालपाशिविनमु ,ा: ा…ुवि त परां गितम्॥
२७० बहवतपसा हीना:, िवरलातु तपिवन:।
धिनकातेन िवरला इतरे बहवोऽभवन्॥

अिधकार् २८. दुराचार:

२७१ वकय दुराचारं तAछरीरगता यिप।


प भूतािन दृLवैव म दम तह सि त िह॥
२७२ अकाय िमित म&वािप कु व त: पुनरे व तत्।
आकाशेनेव महता तपोवेषण
े qक फलम्?॥
२७३ मनसो िनcहं िह&वा मुिनवेषय वत नम्।
वुआचम व[
ृ ो घेन:ु सयं चरित चेत,् तथा॥
२७४ तपोवेषिनलीनेन परदारपMरcह:।
गुbमलीनिनषादेन पिcहणवhवेत्॥
२७५ 'अहं िवत,' इ&यु& ा दुfयाƒ यो िनषेवते।
'qक कृ तं qक कृ तं हे' ित फलकाले स िख|ते॥
२७६ मनोवैरायमा_य िवर, इव यो नर:।
वत ते कपटाचार: कMठनो नाित त&सम:॥
२७७ बिहगु oासमाकारा: बहवो र,वासस:।
अ"ान म तरे तष
े ाƒ गुञाcे श्यामता यथा॥
२७८ दुLिच[ातपिस`ा इव }ानेन के वलम्।
कपटाचारस—छ{ा वका: सि त भूMरश:॥
२७९ काMठ यमाद वे बाणवीणरो: कम णा cथा।
मुनाविप तथा "ेयं न वेषत3 कारणम्॥
२८० लोकदूjये दुराचार&यRयतेचेत् तपिविभ:।
कु तो वा मु‚डनं तेषां जटाभारे ण वा Sकमु॥
अिधकार २९. चौय!िनषेध:

२८१ परै रिनि दतो लोके यो वै जीिवतुिमAछित।


िवना व&वपहारे Aछां तेन रšयं सदा मन:॥
२८२ िनिष`मरणेनािप दोष: याSदित कtयते।
अ"ा&वैवापहत Xिमित &याRया मिततत:॥
२८३ चौय दप
ु ाWजतं िव[ं वृ`िमव पश्यताम्।
भू&वा यायाWजतैWव[ैसह पfाि9नश्यित॥
२८४ चौयPण परवतूनां ा[&या जातो मनोरथ:।
पfा&कमPपरीपाके द|ात् दु:खं िह शातम्॥
२८५ चौय माचMरतुं यु,कालं यतु प्[रतीते।
सव भूतदयायां स }ेहयु,ो न जायते॥
२८६ cे पर<XचौयPषु ल.पटा: सि त मानवा:।
Xयीकृ &य िमतं िव[ं जीवि त न िह ते सुखम्॥
२८७ आ&माना&म िववेकादौ समथा नां मनीिषणाम्।
चौय कारणम"ानं जायते न कदाचन॥
२८८ कृ तत&विवचारणां ‡दये यितधम वत्।
अ?यत चौय िव|ानां िच[े या9ना िथरा॥
२८९ ये चौय मा3ं जानि त धमा {ािप िवदि त ये।
अकृ &यमिधकं कृ &वा स|ो नश्यि त ते ‰ुवम्॥
२९० जीवनं पLमाकृ &या चोराणािमह दुल भम्।
चौय कम िवहीनानां वगPऽिप सुलभायते॥

अिधकार ३०. स/यवचनम्


२९१ वचनेन यु,ेन कयिचत् मा3याऽिप चेत्।
दु:खानु&पादनं लोके स&यलणमुAयते॥
२९२ अस&य वचनं चािप यSद यात् ािणनािमह।
अिनि दतोपकाराय तत् स&यवचनं मतम्॥
२९३ अस&यिमित म&वािप कथय{नृतं वच:।
पfा[Yमना भू&वा ततो दु:खं स िव दित॥
२९४ स&यमागPण गAछ तं तथा ‡दयपूव कम्।
कृ &वा मनिस सवPऽिप शंसि त नरो[मा:॥
२९५ मनोवाJसमभावेन स&यवादी नरो भुिव।
तपोदानगुणाढ् ये?यो नरे ?यो_यु[म: मृत:॥
२९६ न स&यवचनाद यि9|ते कpWतवध कम्।
कायJलेशं िवना व,ु तत् वग मिप यAछित॥
२९७ अनृतं वाJय मु&सृRय जीवhभु िव मानवै:।
समेषाम यधम णां &यागोऽिप Sकल स.मत:॥
२९८ बाyदेहय संशुि`: सिलले }ानतो यथा।
अ त‡ दयसंशुि`तथा यात् स&यभाषणात्॥
२९९ लोका धकारं नुदतां दीपानां न िह दीपता।
‡[मोनाशकं स&यवचनं दीप उAयते॥
३०० सव शा(परामशा Sददमेकं सुिनिfतम्।
यत् स&यवचनाद यो धमx नाित महीतले॥

अिधकार ३१. Hोधिवजय:

३०१ अश,े कोपरिहत: िजतvोध इतीय ते।


श,े vोधं जयतु वा मा वा स िवषय: पर:॥
३०२ श,े षु कोपकरणात् द‚डदु:खिमहाश्नुते।
अश,े कु िपतो िन दां पापं च लभते 9यम्॥
३०३ िवमृ&य वWततXं तु सव 3 vोधम तरा।
vोधाhवि त दु:खानां पMरणामा&वनेकधा॥
३०४ मुखे िवकसं मनिस तु^L vोधो िवनाशयेत्।
तमात् vोधसम: श3ु: को वित भुिव देिहनाम्?॥
३०५ य आ&मरणे Xc: स कोपं पMरवज येत्।
अ यथा श3ु भूतोऽसौ नाशयेत् कोपशािलनम्॥
३०६ आEयं नाशये9ि”न: कोपाि• वािEतै: सह।
"ानोपदेLन् दूरथान दहे{ौकासमान् गु#न्॥
३०७ वतुना कोप#पेण वभाव काशक:।
महO ताडयते हत इव नृनं बाIयते॥
३०८ च‚डRवालासमेताि•दाहेन सदृशO Xथाम्।
कु व &यिप नरे vोधो न कायx यSद शJयते॥
३०९ vोधं यतु महाा"ो मनस: संिनधापयेत्।
वाि—छता: स.पद: सवा : स| एवा…ुवि त तम्॥
३१० नरा: vोधवशं ाYा मृताया भवि त िह।
िजतvोधा नरा: सवP म य ते योिगिभ: समा:॥

अिधकार ३२. अपकार/याग

३११ यश: पदे महाभाये ाYेऽिप पर^हसया।


अपकारम^त &यJ&वा लšये जीवि त साधव:॥
३१२ िवरोधादपकतु शच
् ाYेऽिप समया तरे ।
अपकारमकृ &वैव लšये ितdि त साधव:॥
३१३ कारणेन िवना <ोहं कु व तामिप देिहनाम्।
अपकारो न कत Xोनो चेत् दु:खं स िव दित॥
३१४ उपकृ &यािप :3ूणा मुपकारापकारयो:।
िवमृित: साधुिभद [ं द‚डनं याि9रोिधषु॥
३१५ परदु:खं वदु:खेन समं म&वािप तो जन:।
परा{ 3ायते तय त&व"ानेन qक फलम्?॥
३१६ 'अनेन कम णा दु:खं ािणनां भिवता ‰ुवम्'।
इित िनधा Mरतात् काया त् सव दा िवरतो भवेत॥

३१७ सव 3 सव दा Sकिदिप दु:खदायकम्।
बुि`पूवP न कत Xं स धम : परमो मत:॥
३१८ 'ममेदं दु:खजनकिम'ित "ा&वािप तादृशम्।
ािणनािमतरे षां च कु तो वा कु व ते जना:?॥
३१९ अपकारान् य: करोित पूवा ¢े परदेिहनाम्।
अपरा¢े तु दु:खािन वत एव भजि त तम्॥
३२० परापकारो नो काय : िनदु: खं वतुिमAछता।
परदु:खकरा एव दु:खव तो भवि त िह॥

अिधकार ३३. अवध

३२१ ािणनामवधेनव
ै सव प‚ु यफलं भवेत्।
हनना&ािणवगा णां सव पापफलं भवेत्॥
३२२ लHधं िवभRय भुJ&वा तु य&ािणपMररणम्।
शा(कारो, धमPषु शतिमदमीय ते॥
३२३ आ|ो िनDपमो धम : ािणनामवधो मत:।
िवमृLे स&यकथनं ि9तीयं थानमह ित॥
३२४ अकृ &वा ािणनां ह&यां लšयमागP वत नम्।
मोाSदलोकजनक: स माग इित म यते॥
३२५ अवधाiयं वरं धमP य: सदा पMररित।
संसारभी&या स£यास भािजनोऽ_यु[मो िह स:॥
३२६ अवधाiये वरे धमP िव|मानय शाश्वतम्।
जीिवतेऽcये कृ ता तोऽिप न िवशेत् ाणभक:॥
३२७ आ&मानो मरणं वािप जायतां ािणमूलकम्।
न काया ािणनां ह&या वा&मरणिमAछता॥
३२८ जीवनां ह&यया Eेdं भायं कामं भवेद ् भॄशम्।
वधमूलगातं भायं स त: पश्यि त गाWहतम्॥
३२९ वधदोषं िवजान त: स तो ह&याकारन् जनान्।
कु लीनानिप च‚डालसमान् पश्यि त कम णा॥
३३० Dणान् दMर<ान् शा("ा: पश्य तो नीवजीवनान्।
"इमे ज मा तरे जŸु: ाणा" िन&येव जानते॥

अिधकार् ३४. अिन/यता

३३१ अिन&येषु पदाथPषु िन&यताया िन#पणात्।


म दबुि`य Sद भवेत् िनि दतं तय जीिवतम्॥
३३२ आयाि त स.पदो लोका इव नाटकमि दरम्।
िनया ि त स.पदो लोका इवा ते नाटकालयात्॥
३३३ अिथरं सव दा भायं तhायं यSद ल?यते।
स|तेन िथरा धमा : कत Xा मोिमAछता॥
३३४ कृ पाणसदृशो भू&वा Sदवस: तˆविव[मान्।
िवशय vमश: काले ीणणाण् करो&यहो॥
३३५ ऊIव ास: वलि™”न: मृ&युबाधायुतो यदा।
न भवेˆवरया पूवP मोाथP धम माचरे त्॥
३३६ आसी&पूव Sदने किद| सोऽयं मृतोऽभवत्।
इ&यिथर&वमाहा&.य परीतं लोकजीिवतम्॥
३३७ िणकं जीवनं मूढा न मरि त कदाचन।
िच तयि त परं नाना कोMटशो िवषयान् वृथा॥
३३८ ि9जे चा‚डं पMर&यRय XोममागP गते सित।
ि9जया‚डेन स.ब धो य: स या™ीवदेहयो:॥
३३९ जीवय मरणं लोके िन<या सदृशं भवेत्।
पश्चात् बोध तुbयं यात् जीवय, जननं पुन:॥
३४० रोगाधीनशरीरय कोणे जीव: िथतोऽिधपै:।
XािधिभWहिसतोऽ|ािप qक न लेभे िथरं गृहम्?॥

अिधकार ३५. सIयास:

३४१ आस^, कु Dते नैव यिमन् यिम वतुिन।


तमा[मा9तुन: स न दु:खं लभते नर:॥
३४२ यदीAछिस सुखं वतुं स&वेव वUवतुषु।
जिह तािन मह&सौiयं तव तेन भवेदिप॥
३४३ आदौ पेि <यcाyाि9षयाि9रतो भवेत्।
पfा&सव पदाथPषु &यागबुि`व रा मता॥
३४४ सव सङ् गपMर&यागात् सुलभं वध ते तप:।
ब धना|ोग िवŠL&व"ानवशगो भवेत्॥
३४५ संसारा मुि,कामय देहो भवित भारद:।
तथा स&य यदेहन
े कु त: स.ब धकbपनम्॥
३४६ मेमेदमहमेवेित नाना"ान िववWजता:।
ा…ुवि त म”&थानं देवनमिप दुल भम्॥
३४७ ममकारहंकृित?यां िवमु,ो यो न जायते।
दु:खा यिप न मुि त सव दा तं नराधमम्॥
३४८ उ[म: स िह . तX: सवP &याजित य: णे।
अ"ानवशमाप{ा भवि त मनुजा: परे ॥
३४९ ि9िवधे ब धने याते ज मदु:खं िवमुAयते।
अ यथा ज ममरण वाह&वनविथत्:॥
३५० सव ब धिविनमु ,े हरौ ब¦ाित यो मन:।
सव माद् ब धनामुि,: वततय भिवjयित॥

अिधकार ३६. त/व2ान

३५१ अस&यं स&यिम&येव पश्यिhŠ ममूलत:।


ा_यते ज म चा"ानात् गWहतं दु:खदायकम्॥
३५२ अिव|ां समितv.य तˆव"ान िनषेवणात्।
ज मदु:खमलHIवैव ा_यते lmण: पदम्॥
३५३ असंशयमधी&यात तˆव"ान मुपय
े ुषाम्।
भूलोकादिप दूरथम&के या”lmण: पदम्॥
३५४ इि <याणीि <याथP?य: िनय.य मनसो वशे।
थापनेनािप qक कायP तˆव"ानं न चेhवेत॥

३५५ तेषु तेषु पदाथPषु पदाथा तर िवŠमम्।
िवहाय तˆवतो "ानं तˆव"ानिमतीय ते॥
३५६ अIयेतXं गुDमुखादधी&य बUधा बU।
तˆवाथ "ान स.प{ा याि त मोपथं िथरम्॥
३५७ Eुताथ य परामशा त् तˆवमाघं िवजानत:।
ज माय पुनरतीित न म तXं कदाचन॥
३५८ ज मबाधाकरा"ान मु,ये मुि,दय तु।
lmणो दश नं य[ु तˆव"ानं तदुAयते॥
३५९ "ा&वा lm जग`ेतुं यतमानय मु,ये।
ज ममृ&युमयं दु:खं न जायेत कदाचन॥
३६० काम: vोधतथाऽ"ानिमित दोषा(यो ‡Sद।
ना§ािप न भवेय
ु ेhवदु:खं िवन:यित॥

अिधकार ३७. िनराशा

३६१ अनुयूतं वृ[य सव दा सव ज तुषु।


संसारमय दु:खय बीजमाशे&युदीय त॥

३६२ ल?यतां ज मरािह&यं लHधXं Sकिदित चेत्।
तदिप ा_यते सव वतुनरै ा:य बुि`त:॥
३६३ िनराशासदृशं Eेdं िव[ं नाि¨ जग[ले।
लोका तरे ऽिप त[ुbयं वतु लHधुं न श©यते॥
३६४ आशािवरिहतावथा मो इ&युAयते बुध:ै ।
अवथा सािप तˆवय lmणो भजनाhवेत्॥
३६५ ते ज मरिहता "ेया ये िनराशातु सव त:।
आशायुतानां िन:शेषं ब धमुि,न जायते॥
३६६ आशा समयमालšय पातयेत् ज मब धने।
िनराशारणं तमाA†ेdो धम : गीयते॥
३६७ सव शािवजये ाप्ते कायशोषण म तरा।
ल?यते ज मरािह&यं सवx धम : कृ तो भवेत॥

३६८ िनराशानां कु तो दु:खम्, आशापाशवशा&मनाम्।
उपयु पMर दु:खािन समयाि त िनरगPलम्॥
३६९ दु:खेषु परमं दु:खमाशादु:खं िवमुत:।
न परं lmणो लोके , सुखम3ािप शातम्॥
३७० सदा दवीयसीमाशां यो वै जयित सव दा।
िनWवकारां तथा िन&यं मु^, स|: स िव दित॥

अिधकार ३८. िविध:

३७१ अथा ज ने य: यादथ ापककम णा।


आलयं जायते तिम{थ नाशककम णा॥
३७२ िवदुषोऽिप भवे मौढ् यं अथ नाशककम णा।
मूढयािप भवेR"ान मथ ापककम णा॥
३७३ अधीत सव शा(ैर_यशुभं कम यत् कृ तम्।
तदेव समयं ा_य तˆव"ानं िवनाशयेत॥

३७४ एको भवित िव[ाढ् यो िव|या सिहतोऽपर:।
कारणं िविधरे वा3 वभावो लोकस.मत:॥
३७५ अकालेऽ_या…ुयाि9[ मनुकृले िवधौ सित।
कालेऽिप त{ ल?येत िवपरीते िवधौ सित॥
३७६ सुरितमिप Š:येत् िविधमूलमनागतम्।
अरितं च िति[dे ि9िधमूलं यदागतम्॥
३७७ कोMटसंiयायुतं िव[ं स.पादयतु वोपMर।
िविधना यावदा…ोित भोक् तुं नालं ततोऽिधकम्॥
३७८ दुjकम वशमाप{ा महाभायात् िथतादिप।
नरा: सुखं न िव दि त स£यासं ा…ुवि त च॥
३७९ लHIवा शुभतरं कम ‡Lो भविस सव दा।
अशुभे तु समायाते वृथा शोचिस तत् कु त:?॥
३८० िविधना तु समं वतु बलव{ेह िव|ते।
िवना:य मानुषं यं िविधरे व जयेत् सदा॥
भाग–
भाग–२: अथ-का ड:
का ड:
राजधमायाय

अिधकार ३९. राजमिहमा

३८१ राRयमि 3सु‡&सै यदुग कोशैf षड् िवधै:।


अ]ग: समि वतो राजा राज^सह इतीय त॥

३८२ दातृ&वं "ानस.पि[: उ&साहो धीरता तथा ।
गुणैरेतैfतुWभयx िन&ययु,: स पाWथव: ॥
३८३ पौDषं जाग#क&वं िव|ा चेित 3यो गुणा: ।
राRयभारिनयु,ानां रा"ां वाभािवका मता: ॥
३८४ अधमP मूलनं वीयधमा चरणशीलता ।
दुरह]काररािह&यं ि3तयं नृपलणम् ॥
३८५ कु या `नाज नोपायमाज यत
े ् पालये`नम् ।
रितं च यथाशा(ं द|ात् पा3ेषु भूिमप ॥
३८६ िवमुख: vू रवाJयानां राजा सुलभदश न:।
यो भवेत् तय साªाRयं सव «ा~यं भिवjयित ॥
३८७ यो ददाित जनान् पाित ियभाषणपूव कम् ।
तय रा": िथरं कpWतमथा f िवतरे मही ॥
३८८ धम नी&यनुसारे ण पालयन् सकला: जा: ।
पाWथव: «े~यते सव¬: जगतां पितMर&यसौ ॥
३८९ कMठनं चािप महतां वाJयं पfाि`तदम् ।
Eु&वा य: सहते राजा ितdे[य वशे मही ॥
३९० दानं दया द‚डनीित: दीनरेित सद्गुणै: ।
चतुWभ: स]गतो भूपो दीपवत् या महीिताम् ॥

अिधकार ४०. िवJा

३९१ अIयेतXा: समे c था: िनस देहं यथाथ त: ।


अधीतc थदृLन
@ पथा यु,ं वत नम् ॥
३९२ यायXाकरणाiये 9े शा(े मुiये नृणािमह ।
उभे िह चुषी यातािमित सिhDदीय ते ॥
३९३ चुjम तत एव यु: "ानचुयु तातु ये ।
इतरे षामुभे ने3े nणे यातां मुखोि&थते ॥
३९४ य&स]गन जनातुLा: भवेयु:, स]गमं पुन: ।
िवयोगकाले वा—छेय:ु स भवे&पि‚डतो[म: ॥
३९५ Mर,व`िनकयाcे िवनीता गुDसि{धौ ।
भू&वा पठि त ये िन&यं िशLाते िनि दता: परे ॥
३९६ िव|?यासानुसारे ण नृणां "ानां वध ते ।
खननानुगुणं तोयं वध ते सैकते यथा ॥
३९७ सवP देशा: समे cामा: वीया: युWवदुषां भुिव ।
तथा सित कु त: कै िfत् िव|ा नाधीयते सदा ॥
३९८ एकज म यिधगता िव|ा नृनं िह के निचत् ।
सYज मवनुगता तय साyकरी भवेत् ॥
३९९ िनजान दकरO िव|ां परे षां िनजमूलत: ।
आन ददा3O िव"ाय तां ा"ा बUकु व ते ॥
४०० िव|ाधनं िथरं Eेdमेकमेव धनं भवेत् ।
धना य या यिथरािण वतुतो न धनािन िह ॥
अिधकार ४१. िवJािवहीन:

४०१ अनधी&यैव सद्c थान् सद्गोdयां य: भाषते ।


िवना र]गथलीमयोJ3ा स भवेत् सम: ॥
४०२ अपि‚डतय िवदुषां पुरतो भाषणे मित: ।
नाय : कु चा?यां हीनाया: (ी&वका]ेव िनjफला ॥
४०३ िव|ािवहीनमनुजा: समं "ानशािलनाम् ।
मौनमाल.Hय ितd त: भज ते नोपहायाताम् ॥
४०४ िव|ा?यासं िवना "ानं िव दते वयमेव य: ।
िनदुL
मिप तद् "ानं न ­लाघ ते बुधो[मा: ॥
४०५ िमtयािभमानो मूढय िव|ाहीनय कयिचत् ।
बुधैभा षणवेळायां वयं िवलयमेjयित ॥
४०६ ऊषरे3सदृशा िव|ाहीना नरा भुिव ।
के वलं जिनम तते न तेषां स[या फलम् ॥
४०७ सूšमशा(ाथ िव"ानम तरा देहपुिLत: ।
qक वा योजनं नृणां मृ‚मयी ितमैव ते ॥
४०८ पि‚डतािEतदाMर<यात् िनतरां खेददाियनी ।
भवे मूढािEता स.पत् ना3 काया िवचारणा ॥
४०९ अतु िव|ािवहीनानां कु लं Eेdमुताधमम् ।
मिह§ा नािधरोहि त ते तुलां बुधस[मै: ॥
४१० मृगाणां मानवानां च यथाित महद तरम् ।
तथा िव|ािवहीनानां सतां च c थसेिवनाम् ॥

अिधकार ४२. Kवणम्

४११ Eु&वा यद् "ायते तˆवं तद_योकं भवेत् ।


स&सु िव[ेषु बUषु मुiयमेति9भाXते ॥
४१२ Eो3ं Eवण#पा{िवहीनं या|दा तदा ।
देयं देहय चा_य{ं Eो3ाभावे कयं Eुित ॥
४१३ Eो3ै: Eवण#पा{सेिवनो भूगता अिप ।
हिवभु िभरम&य¬तु भवेय:ु सदृशा नरा: ॥
४१४ यSद नाIययनं साIयं Eु&वा वा "ानमा…ुिह ।
तद् "ानं साyदं खेदे करयिLसमं तव ॥
४१५ वचांयाचारशीलानां साyदािन सदा नृणाम् ।
प]कदेशे िवचरतो हताल.बनद‚डवत् ॥
४१६ कणशो वािप तˆवाथ : EेतXा: समये सित ।
असकृ त् Eवणात् तˆवं "ातं सत् पूण तां nजेत् ॥
४१७ बUEुता बU"ाf स तो मोहवशात् किचत् ।
अजान तोऽिप याथाtयP न lूयम
ु xहदं वच: ॥
४१८ शा(Eवणमा3ेण Eो3ं भवित साथ कम् ।
cाहकं &व यशHदानां Eो3ं बािधय व मतम् ॥
४१९ अपूव सूšमशा(ाथ Eवणं यै: सदा कृ तम् ।
ते िवनीतवचोयु,ा भवेयु न तथा परे ॥
४२० Eो3ैन वरसावादमकृ &वा िज”वया परम् ।
षड् सावादचतुरा जीव तोऽिप मृत:ै समा: ॥

अिधकार् ४३. 2ानस6पि7:

४२१ अनथx मूलने मूलसाधनं "ानिमjयते ।


Mरपूणां दुjवेशं तद त:ाकारवhवेत् ॥
४२२ िनगृy चलं िच[ं दुjकृ &याि9िनव&य तत् ।
िनयोजनं च स&कायP "ानाYे: फलं भवेत् ॥
४२३ बU?यो िवषयान् Eु&वा तेषु य: ेमदायक: ।
िवमृ:य तय िन:कषP साधनं "ानमुAयते ॥
४२४ पLाथ कं सुिव"ेयं "ानी वाJयमुदीरयेत् ।
Eु&वाऽ यवचनं िJलLमिप िव|ाि9मृ:य च ॥
४२५ X}े च सुखे ि}धान् समभावेन प:यित ।
महिh: }ेहमा…ोित "ानवान् "ानसाधनात् ॥
४२६ सदाचारपरा लोका: येन याि त पथाऽिनशम् ।
वत नं तमाल.Hय "ानशीलय लणम् ॥
४२७ पूवƒ भािवफलं "ातुं समथा "ािननो मता: ।
तद् "ातुमसमथा तु म तXा "ानवWजता: ॥
४२८ ये न िब?यित ते मूढा दुjकृ &यात् पापभीितदात् ।
भीDता पापकृ &येषु धीमतां कृ ितभ वेत् ॥
४२९ भािवशोको मूलनैकदाणां धीमतां पुरा ।
िच[ोभकरं दु:खं न कदािचhिवjयित ॥
४३० िवना यै: सकलै"ा नमा3ात् सवा थ वा{र: ।
"ानाभावे सव हीनो भवेत् सवा थ वानिप ॥

अिधकार ४४. दोषषट् किनराकरणम्

४३१ काममोहvोधलोभमदमा&सय स"


ं कै : ।
दोषै: षड् भ:् िवहीनय स.पत् «ा~या िथरा भवेत् ॥
४३२ दातXेjवदानं च पूजनीयेjवपूजनम् ।
अथने हष इ&येते रा"ो दोषा: कpWतता: ॥
४३३ वbपे दोषोऽिप स.ाYे तं म&वा सुमह[रम् ।
महा तो जाग#का: यु: जनिन दाभयाकु ला ॥
४३४ दोषो एव जननां यु: श3वो नाशकारका: ।
दोषातीतैज नैभा Xं दोषाभावो गुणा: खलु ॥

४३५ आदावेव नरो दोषान् य: ाYान् न िनवारयेत् ।


िवन:येत् जीिवतं तय तृणं वि”नगतं यथा ॥
४३६ "ा&वा वदोषान् तान् िह&वा परदोषिनवारणे ।
यतमानो महीपाल: कथं याद् दोषभाजनम् ॥
४३७ अद&वा धम काया थम
भु[वा च वयं धनम् ।
रतो लोिभनो न:येत् पुDषाथ 3यं वृथा ॥
४३८ दातXेjवदानाiयो यो दोषो लोभनामक: ।
नायं साधारणे दोष: षड् दोषेjवcणी: Sकल ॥
४३९ आ&म«ाघापरो न यात् कारणे स&यिप वयम् ।
िनjफलािन च काया िण मनसाऽिप न संमरे त् ॥
४४० यदवाYुं वृणीषे &वं एका ते भज भुङ्šव तत् ।
नो चेत् &वदीयलšयय िवŸं कु यु Wवरोिधन: ॥

अिधकार ४५. मह/साMम्

४४१ वयोवृ`ध
ै म
िविh: बुि`मिhम हा&मािभ: ।
कु या मै3O महीपालो िवमृ:य बUधा बU ॥
४४२ ाYं दु:खं िनराकृ &य भािवदु:खिनवारणे ।
जग#के ण िवदुषा }ेहं कु या ¯ सेवया ॥
४४३ महा&मन: समािE&य ववशे तान् करोित य: ।
महAभायं तदेवाय Sकम यैभा यकोMटिभ: ॥
४४४ आ&मनोऽिप वMरdानां महतां पिथ वत नम् ।
महद् बलं भवेद ् रा"ां चतुर]गबलै: Sकमु ॥
४४५ िवमृ:य सिचवो cाyो ने3तुbयो नृपेण तु ।
यतोऽमा&यो राRयभारं वहन् रा": सहायकृ त् ॥

४४६ "ािननां वचनं Eु&वा वबु`या तSदमृ:य च ।


पालयन् पृिथवीपाल: श3ुिभन¬व बाIयते ॥
४४७ खािल&ये कMठनैवा Jयै: द‚डय तं सुमि 3णम् ।
यो राजा लभते तिमन् िनव“या : Sकल श3व: ॥
४४८ समये िशकै : सिh: सा]ग&यरिहतो नृप: ।
श3ुबाधािवहीनोऽिप वयमेव िवन:यित ॥
४४९ िवना मूलधनं लाभो Xापारे नैव ल?यते ।
म”&साyं िवना रा"ां तथा थैय सुदल
ु भम् ॥
४५० अनेकश3ुबाधातो दु:खं दशगुणाि वतम् ।
भुपो िव देत स&स]गं ाYं य: स &यजे{ृप: ॥

अिधकार् ४६. दु:साNग/यवज!नम्

४५१ महा तो दुLसा]ग&यात् भीताितdि त दूरत: ।


दुLान् ब धुसमान् कृ &वा नीचातुjयि त तै: सह ॥
४५२ भूगतं सिललं भूिमभेदाद् िभ{रसं यथा ।
तथा नर: स]गभेदाद् िभ{िभ{मितभ वेत् ॥
४५३ सामा य"ानजनने मन: कारणिमjयते ।
अयं योयो न वे&येतद् "ानं सा]ग&यहेतुकम् ॥
४५४ िवशेषशेमुषी भायादादौ िच[िनब धना ।
िवमशP सािप सा]ग&यमूलव
ै ेित िथितधुव
ा॥
४५५ िच[शुि`: काय शुि`Mर&येतदुभयं नृणाम् ।
स&सा]ग&यवशादेव भवेSदित िवभाXताम् ॥
४५६ लोके शु`मनकानां शु`ा याद् भािवस तित: ।
स&सा]ग&यसमेतानां जायते सकलं शुभम् ॥
४५७ िणनां िच[संश`
ु या स.पत् सoायते ‰ुवम् ।
स&सा]ग&या मन:शु`या सह कpWतरिप ‰ुवा ॥
४५८ मन:शुि`: पु‚यकृ &यात् वयं जायेत के षुिचत् ।
स&सा]ग&यं िच[शु^` वध येत् तादृशेjविप ॥
४५९ आमुिjमकं सुखं िच[शु`या म ा_यते नरै : ।
स&स]गित: सुखयाय ाYौ िवŸं िनवारयेत् ॥
४६० स&स]गितसमं िम3ं न भवेत् सुखसाधनम् ।
दुस]गितसम: श3ुरपकता न िव|ते ॥

अिधकार ४७. िवमृOयकाCरता

४६१ Xयमादौ ततfायं ततो लाभं च शातम् ।


काय र.भे िवमृ:याथ काय मार?यतां बुध:ै ।
४६२ परीšय सुगृहीतेन सि म3ेण िवमृ:य च ।
वयं चालोAय य: कु या दसाIयं तय qक भवेत् ॥
४६३ भािवलाभेAछया हते िथतं मूलधनं बU ।
बुि`मा तो नरा नैव Xयीकु व ि त सव दा ॥
४६४ "इयाँलाभ" इित पLम"ा&वा कम िण जा: ।
सहसा न वत ते मानहािनभया±दता: ॥
४६५ कालं देशं बलं श3ोर"ा&वा समरा]गणम् ।
िवशन् पाWथव: श3ुवध क: या{ घातक: ॥
४६६ अकत Xय करणं कत Xय िवसज नम् ।
इ&येतदुभयं नृणां िवनाशापदिमjयते ॥
४६७ काय िनव हणोपायमादौ "ा&वा Svयां कु D ।
िव:य कायP नोपायिच तनं काय साधकम् ॥
४६८ ब²नां साyमा_यािप स कायƒ न िह साधयेत् ।
उपायांfतुरो यतु न युङ्,े यथायथम् ॥

४६९ परे षां च गुणान् स.यक् "ा&वा तेषु यथागतान् ।


नाचरे |तु तययुय ा दोषसमि वता: ॥
४७० िनजिथ&यनुरोधेन कु D सवƒ िवमृ:य च ।
न चेि{ देत् &वां िह लोक: Svयतां लोकसंcह: ॥

अिधकार ४८. बलपCर2ानम्

४७१ बलं वीकृ तकाय य बलं वय Mरपोब लम् ।


बलं 9यो: पयोf परामृ:य वत य ॥
४७२ काय य साIयतां त9दुपायानां बिलdताम् ।
जानन् द[ावधानो य: तेन सव मवा_यते ॥
४७३ "वबलं वbपिम"&येतद् िवमृ&यो&साहचोSदता: ।
काय मार?य मIये तु िविŸता बहवो भुिव ॥
४७४ अकृ &वा च परै : }ेहम"ा&वा बलमा&मन: ।
आ&मश्लाघापरा लोके नाशं शीमवा…ुय:ु ॥
४७५ लघुिप—छं भारवतु भवे{ा3 िवचारणा ।
भारपूणP तु शकटे भवेदय भoनम् ॥
४७६ वृशाखाcमाथाय ततोऽ_यारोढु मूIव त: ।
उ|त: शाखया साकं भ•ाणो_यध: पतेत् ॥
४७७ वशि,मनितv.य धम मागा नुसारत: ।
दानशीलय ^व[ तु न कदािप िवन:यित ॥
४७८ आय: वbपो यSद भवेत् न दोषत3 िव|ते ।
आयाद् Xयय चािधJये महान् दोष: सRयते ॥
४७९ Xयीकरोित ^व[ य: वाWजतादिधकांशत: ।
जीिवते तय स.पि[राभासा न तु शाती ॥
४८० आयमाग मनालोAय परे षामुपकु व त: ।
जीिवते तय स.पि[: ीयते झMटित वयम् ॥

अिधकार ४९. कालपCर2ानम्

४८१ उलूको बलवानि”न काके नाbपेन जीयते ।


जयैिषणतथा रा": काल: ´लु िनरीšयते ॥
४८२ काले कम समारHधं िवचाय च कृ तं पुन: ।
अिथरामिप स.प^[ बŸा&येक3 सुिथराम् ॥
४८३ Svयोपयु,करणै: कायƒ काले करोित य: ।
साIयते सुलभं तेन नासाIयं भुिव Sकन ॥
४८४ कृ &}ामिप महO भोक् तुं स शžोित महीतले ।
काले देशे च कमा िण य: करोित समािहत: ॥
४८५ कृ &}य जगतो वा—छा यSद यात् Sक{ु िच तया ।
यु,कालं तीव िनिjvय&वं भज माम् ॥
४८६ रा": कालाWथनो मौनाद् वत नं यु`म तरा ।
मेषय यु`त: पृdगमनेन समं भवेत् ॥
४८७ श3ोरcे बुधा: vोधं िवसृजेयु न वै विह: ।
अ तWनगूy ते कोपं काले यु: काय साधका: ॥
४८८ नाशकाले समायाते Mरपो: शीष मघ: पतेत् ।
तावता मौनमाथेयं मया जयकांिणा ॥
४८९ कालेऽनुकूले स.ाYे तमल?यं िवभाX च ।
तदैव कु D कत Xं तं कालं न िह <šयिस ॥
४९० काय साधनपय तं बकवि[d िनिjvय: ।
कु D कायƒ णात् काले चµवा मीनं बको यथा ॥

अिधकार ५०. थलपCर2ानम्


४९१ समरे िनजसै यानां थपनाह थलO िथराम् ।
अिनिf&य न कु व“त यु` श3ुं न 9षयेत् ॥
४९२ सुरितथलथेन िविशLबलशािलना ।
यो जय: ा_यते रा"ा स तु सवा थ साधक: ॥
४९३ लHIवा सुरितं देशमा&मानं चािप पालयन् ।
रणभू^म िवशन् राजा दुब लोऽिप बली भवेत् ॥
४९४ "ा&वा यु,थलO त िथ&वा समरकम िण ।
यो िवशेद ् भूपिततय नLाशा: युWवरोिधन: ॥
४९५ अगाधसिललावासो नž: सवा न् जयेद ् ‰ुवम् ।
स एव तीरमाप{ो ह यते दुब लैरिप ॥
४९६ महा तो दृढचvाf न या &य.बुिनधौ रथा: ।
महीतले न याि त नौका जलिधगािमन: ॥
४९७ िवमृ:य िविवधोपायान् थले यु,तमे वरे ।
काय माचरतो रा": िच[धैय मलं जये ॥
४९८ अbपसै यवतो रा"ो गुYथलमुपय
े ुष: ।
समं बUसै यानामीशोऽिप लयमा…ुयात् ॥
४९९ दुग थलिवहीनोऽिप भावरिहतोऽिप च ।
जेतुं न शJयो भूपाल: वथले िनवसे|Sद ॥
५०० शूलहतमहावीरह तृद तयुतोऽिप सन् ।
प]कं िवशन् मदगज: सृगालेनािप ह यते ॥

अिधकार ५१. िवमृOयिवसनम्

५०१ धम कामाथ भी&या|ै: उपायै: सुपरीšय तान् ।


लHध&ययवान् भूप: कायP Šु&यान् िनयोजयेत् ॥
५०२ िनदxिष&वं कु लीन&वं ल™ा पापेषु भीDता ।
एतैगु णैतान् राजा िवसेि{जसेवकान् ॥
५०३ पूवx,दोषशू येषु पि‚डताcेसरे jविप ।
िवचाय माणे&व"ानं नूनं <ष्टुं िह शJयते ॥
५०४ दोषं गुणं वा किमिfत् िथतं िव"ाय तˆवत: ।
cाy: याद् गुणभूियd: &याRयो िविवधदोषभाक् ॥
५०५ मह&वं कयिचत् पुंसो नीच&वमपरय च ।
"ातुं तयोवृ ि[रे व िनकषोपलतां nजेत् ॥
५०६ न कु या &&ययं ब धु^वहीनेषु जनेिjवह ।
ब धुब धिवहीन&वात् न िन दां गणयि त ते ॥
५०७ कृ &वा &ययम"ेषु तेषां कायP िनयोजनात् ।
न के वलं काय हािनर"तां िव दते नृप: ॥
५०८ उदासीनान् &ययेन य: कायPषु िनयोजयेत् ।
न के वलमयं न:येत् Sक तु भािवपर.परा ॥
५०९ िवमृ:य िवसेत् सवा न् िवचारान तरं पुन: ।
अिवासं िवना तेषां यु,ं कायPषु योजनम् ॥
५१० अिवमृ:यैव िवास: िवमृLय पMरcहे ।
अिवास: इती&येतदुभयं खेददायकम् ॥

अिधकार ५२. िवमृOय काय!करणम्

५११ शुभाशुभे परामृ:य शुभकाय¬ककाMरणम् ।


पुDषं योजयेत् कायP िनभ यं पृिथवीपित: ॥
५१२ आयमाग परामृ:य धनं स.पा| भूMरश: ।
त<को िवना िवŸं राजकायP िनयुRयताम् ॥
५१३ "ानं ीितरकालुjयं िनराशा धनसये ।
गुणैरेत:ै समायु,ो राजकायP िनयोRयताम् ॥
५१४ िजता गुणपरीायां तत: थाने िनयि 3ता: ।
अ ते के िचत् थानदोषात् जाय ते दुLबु`य: ॥
५१५ बुIवोपायं िवŸरािशमपोy कृ ितसाधने ।
समथ म तरा ना यं राजकायP िनवेशयेत् ॥
५१६ कतु गु णं Svयातˆवं कालया_यनुकूलताम् ।
स.यिव"ाय कायPषु नरो योRयो नरािधपै: ॥
५१७ अनेन हेतुना काय मेतत् कतु मयं म: ।
इ&थमालोAय त&कायP स एव ेय तां नृप:ै ॥
५१८ वकाय साधनाह fेत् कािf[िमन् Svयाभरम् ।
िनि_य रा"ा दातXं वात ¶यं काय साधने ॥
५१९ ब धुवत् वीकृ तं कायƒ कु व तं ेमपूव कम् ।
दूरीकरोित दुवा धात् यतु तं िवसृजे<मा ॥
५२० तृYेषु कम कारे षु लोक: यात् JलेशवWजत: ।
त[प णिवधौ रा"ा य: वीSvयतां सदा ॥

अिधकार् ५३. बधु-ीित

५२१ नLायामिप स.प[ौ स.ब धं पूव कािलकम् ।


मृ&वैव «ाघनं लोके ब धुलणमुAयते ॥
५२२ ेमपूव कबा धXं कयिचbल?यते यSद ।
तदेव स.पद: सवा : तमै यAछेत् सदातना ॥:
५२३ ेमपूव कबा धXरिहतय िह जीवनम् ।
जलपूण तटाकय तीराभावसं भवेत् ॥

५२४ ब धुसाyकरो यतु सदा ब धुिभरावृत: ।


तेन स.पाSदतं िव[ं योजनकरं भवेत् ॥
५२५ ब धुनां धनदातारं ियभाषणत&परम् ।
तं सव दा ब धुवगा ितdि त पMरवेिLता: ॥
५२६ पृिथXां दानशौ‚डय िजतvोधय भूपते: ।
वशंवदा सदा ितdेत् सकला ब धुस तित: ॥
५२७ काक: वीयान् समा²य भयेदाWजतं च तै: ।
वाWजतं ब धुिभ: साकं भुङ
ं ् šव स.पि&थरा भवेत् ॥
५२८ सा.यबु^` िवना राजा योयताभेदमूलकम् ।
िवभRय सवा न् य: प:येत् तय युबा धवा: समे ॥
५२९ िथतं बा धXमादौ यद् हेतुना के निचत् वत्: ।
िछ{ं तद् हेतुना येन् पूव वत् पुनरे धते ॥
५३० }ेहं िछ&वा गतं पfादागतं वाय करणात् ।
अलोAय तं तु गृ¢ीयादुपकृ &य महीपित: ॥

अिधकार ५४. अिव मरणम्

५३१ सुखभोगास,तया कत Xाथ य िवमृित: ।


च‚डकोपोhवानथा त,् अिधकािनLदा भवेत् ॥
५३२ नरय िन&यदाMर‹ यथा बु^` िवनाशयेत् ।

िवमृित: समये त9नाशयेत् िथतं यशा: ॥
५३३ पुDषाथ चतुjकाप्&यै यमाचरतामिप ।
न ते िसIयि त िवमृ&या नेदं पाWथवमा3कम् ॥
५३४ बाyदुगन
¬ ा ित लाभो भये तु ‡दये िथते ।
िथतोऽिप िवभवो Xथx यSद याि9मृितन रे ॥
५३५ थमं िवपदं ाYां िवमृ&या &विनवारयन् ।
खेदे समीपमायाते पfादुि9जते नर: ॥
५३६ अिवमृितसमारXेन् गुणन
े सदृशं वरम् ।
सव 3 सव कालेषु न ितdेत् ेमदायकम् ॥
५३७ असाIयिमदिम&येतत् तय नाित कदाचन ।
अिवमृ&या साधनीयं कम कतुƒ यतेत् य: ॥
५३८ «ािघतं नीितशा("ै: Svयतां कम सादरम् ।
अकु वा णय िवमृ&या सY ज म वृथा भवेत् ॥
५३९ स तोषकाले गवPण कत Xं यतु िवमरे त् ।
मत Xातेन िवमृ&या पुरा नाशवशंगता: ॥
५४० िचकpWषतमिवमृ&य जाग#कतयाऽिनशम् ।
त&ाप्&यै यतमानेन वाि—छतं साIयते ‰ुवम् ॥

अिधकार ५५. नीितपCरपालनम्

५४१ पपातं िवना रा"ा माIयtयमवल.बता ।


यथाशा(ं द‚डदानं नीितपालनमुAयते ॥
५४२ लोके जीवगणा: सवP वत ते वृिLकांुण: ।
देशे जनातथा रा": कां ते नीितपालनम् ॥
५४३ िववWततं वेदं धमƒ वेदष
े ु बोिधतम् ।
लšयीकृ &य या·यमागP रणं राजलणम् ॥
५४४ ववशे मानवान् कृ &वा र तं या·यव&म िन ।
महीप^त जा: सवा : े ते ीितपूव कम् ॥
५४५ नीितशा(ानुरोधेन रतो धम व&म ना ।
रा"ो देशे कालवृिL: सयावृि`f जायते ॥
५४६ शूलमा3ेण भूपालो जयं यु`े न िव दते ।
लभते नीितद‚डेन जयं, द‚डो ऋजुय Sद ॥
५४७ नीितद‚डेन सकलं जग|: पाित पाWथव: ।
स एव नीितद‚डतं पालये{ा3 संशय: ॥
५४८ जनानां सुलभो भू&वा तेषां Eु&वा च वाि—छतम् ।
अयAछन् पाWथवो नी^त सापवादो िवन:यित ॥
५४९ श3ु?यो रणं नृणां, द‚डनादपरािधनाम् ।
पापापनोदनं, रा"ां धम एव न पापदम् ॥
५५० मृितद‚डदानं तु पािपनामातताियनाम् ।
तृणािनमूल
नसमं #ढसयािभवृ`ये ॥

अिधकार् ५६. अनी/यापालनम्

५५१ जन^हसापरो राजा यायातीतपदानुगा: ।


िनघु णाद् घातका¯ािप भुिव vू रतमो मत: ॥
५५२ नी&या पालयता रा"ा जा?यो िव[याचनम् ।
चोरे ण शूिलना पा थात् िव[चौय समं मतम् ॥
५५३ देशे Sदने Sदने जाताननथा न् िवमृशन् नृप: ।
पMरहारमकु वा ण: ीणराRय: vमाhवेत् ॥
५५४ भाXनथ मनालोAय या·यमाग िवरोधत: ।
भूपय रतो िव[ं न:येत् तेन जा अिप ॥
५५५ अधम पालनोद्भूतJलेशभाजां नुणां भुिव ।
अEुपात: िEयं रा"ो नाशयेदायुधा&मना ॥
५५६ िव दते सुिथरां कpWत भूपो धमPण पालयन् ।
अनी&या पालयन् राजा नLकpWतभ िवjयित ॥
५५७ दयाधू यमहीपालपाbयमाननृणां िथतम् ।
वृिLहीनदेशथजनािथितसमां िवदु: ॥
५५८ धम मागƒ समुbलं~य रत: पृिथवीपते: ।
देशे सतां तु दाMर<यात् स.प&Jलेशाय कbपते ॥
५५९ पयोधरा न वष ि त काले वृिLf िनjफला ।
ध.य प थानमुbलं~य नृपे शासित मेSदनीम् ॥
५६० अरित भुवं भूपे पथा यायानुरोिधना ।
िवा: ु^त िवमरे य:ु न द|ु: पशव: पय:

अिधकार ५७. िनभ!य/वम्

५६१ दुL िवचाय ताटtयात् पुनतं दोषकम ण: ।


िनवारयन् पालयेद ् य: स भूपाल इतीय ते ॥
५६२ द‚डयेषु कMठनो भू&वा द‚डनावसरे सित ।
लघु द‚डयतो रा": स.पि[dेदचला ॥
५६३ अधम पालना|य जा: युभ यािव”वला: ।
अिचरादेव भूपाल: स लयं यायित ‰ुवम् ॥
५६४ "अमाकं पाWथव: vू र" इित देशजनेMरतम् ।
य एतAछु णुया9ाJय> ीणायु: स िवन:यित ॥
५६५ अस{मुखो नृणामग.य: सुलभेन य: ।
महीपालतय िव[ं भूतािवLिमव वृथा ॥
५६६ दाि‚यगुणहीनय कटु वाJययोिगण: ।
भूपय िनिखलं िव[मिथरं ीयते णात् ॥

५६७ कटु वाJयमधमPण पालनं च महीभुजाम् ।


अMरिवIवंसनापेिसˆविनमू लहेतुकम् ॥
५६८ अनालोAयैव सिचवै: कृ ते कायP च िविŸते ।
य: कु _येत् सिचवान् राजा ीय ते तय स.पद: ॥
५६९ पूवƒ दुग मिनमा य राजा यु`भुवं गत: ।
िवमे,ोऽनुचरै : सव¬भ“त: सन् यमा…ुयात् ॥
५७० िनयुRय िव|ारिहतान् मुiयथानेषु भूपित ।
पालये|ाSद तyPत:ै भूमभ
े ा रो िनरथ क: ॥

अिधकार ५८. दाि:Qयम्

५७१ तदैव भिवता लोके जानां सुखजीवनम् ।


दाि‚यगुणस.पूWत: यदा यात् पृtवीपतौ ॥
५७२ लोको जीवित दाि‚यात् ति9हीननरा भुिव ।
यSद जीवि त तैभू म:े भार एव न संशय: ॥
५७३ सािह&येन िवना गानं यथा या{ मनोहरम् ।
दाि‚यवWजतं कु &}ं जग[9ि{रथ कम् ॥
५७४ दाि‚यगुणहीनय qक ने3ा?यां योजनम् ।
ते yलंकार#पेण लसत: के वलं मुखे ॥
५७५ ने3यालंकरणं पुंसां दाि‚यगुण इjयते ।
ति9हीनं तु नयनं ध[े nणसमानताम् ॥
५७६ िथतेऽिप ने3े दाि‚यगुणहीनो भवे|Sद ।
अचलमही#ढतDरे व स मानव: ॥
५७७ दाि‚यवWजता म&या ने3हीना मता भुिव ।
के िच{यनव तोऽिप सि त दाि‚यसंयुता: ॥
५७८ दाि‚यगुणशीलय गAछतो या·यव&म िन ।
पाWथवय वशे कृ &}ं जग9तPत सुिथरम् ॥
५७९ कृ तापरािधिन जने दाि‚यं स.द:य च ।
तaेषसहनं रा"ां भवेत् वाभािवको गुण: ॥
५८० सु‡a[ं िवषं चािप पी&वा &ययकारणात् ।
मै3O च तेन कु व ि त दाि‚यगुणकांिण: ॥

अिधकार: ५९. चार-ेषणम्

५८१ पाWथवfारपुDषं नीितशा(ं तथो[मम् ।


इमे ने3समे कृ &वा पालयेदिनशं भुिव ॥
५८२ सव काले सव दश
े े वृ[ान् िवषयान् समान् ।
बुIवा शीं चारमूला<णं राजलणम् ॥
५८३ स श3ुवशमाप{: पाWथव: यमा…ुयात् ।
बुIवािप िवषयान् चारौ: य: पूवƒ न िवचारयेत् ॥
५८४ सेवकान् बा धवान् श3ून् सवा न् वाचा च कम णा ।
िवमृ:य रा"े िवषयदाता चार इित Eुत: ॥
५८५ परदु"Pयिवषयान् िनभ“त: श3ुसि{धौ ।
गूढाथ गोपनपटु: चार इ&यिभधीयते ॥
५८६ शा(ागाराSदकं िुवेषो ग&वा िवचाय च ।
"ातोऽिप श3ुिभध“रो य: या¯ार: स ग‚यते ॥
५८७ अनेकगुYिवषयान् बिहराना·य मेधया ।
"ा&वा यथावद् भूपाय कथनं चारलणम् ॥
५८८ चारणैकेन किथतम यचारे ण चेMरतम् ।
एकाथ कं यSद भवेत् गृyतां तत् &यजेतरम् ॥
५८९ परपरमसंवे|ान् 3यfारान् िनयोRय तु ।
ि3िभD,ोऽिप िवषय: समfेद ् गृyतामयम् ॥
५९० चाराय देयं स मानं रा"ा गुYं न तद् बिह: ।
नो चेद ् गुYाथ िवषय: सव¬f िवSदतो भवेत् ॥

अिधकार: ६०. उ/साहस6पि7:

५९१ उ&साहिहतो लोके स.प{ इित कtयते ।


तदभावे भवेS<, इतरै : सिहतोऽिप स: ॥
५९२ उ&साहसदृशं िव[ं िथरं लोके न वत ते ।
धनम य&vमाAछीं ‰ुवं िवलयमेjयित ॥
५९३ नjतायामिप स.प[ौ स तु खेदं न िव दते ।
उ&साह#पस.पˆया सदा य: सिहतो भुिव ॥
५९४ अना²तािप लJ:मीतं वयमि वषय िव दते ।
यिम{कु ि‚ठतो&साहो िव|ते सव दा नरे ॥
५९५ दै~यƒ सूननालय नीरागाधिनब धनम् ।
तथा जीिवतवृि`E यादु&साहिनब धना ॥
५९६ भूपेन िच &यतां वीयमौ{&यं ित सव दा ।
कायƒ भवतु वा मा वा «ा~यते यवा{रै ॥
५९७ औ{&यं न िवमुि त बाणिव`ा अिप ि9पा: ।
त9दु&साहव तोऽिप न िवŸाि9रमि त िह ॥
५९८ उ&साहवWजतनृपा "वयं दानागुणाि वता: "
इित म&वा न वै दोषमा…ुवि त कदािप ते ॥
५९९ महाकायसमायु,: vू रद तसमि वत: ।
गजेऽिप XामालोJय भीत: स|: पलायते ॥
६०० नराणां बलमु&साह: ति9हीननरा <ुमा: ।
आकारे णैव ते वृा: िनjफलाf िनरथ का: ॥

अिधकार: ६१. आल याभाव:

६०१ कु लदीपं भायु,मालयािभ^हत तम: ।


vमेण समिभXा_य शमयेत् भया िवना ॥
६०२ आलयवशमाप{ो य: यिववWजत: ।
कु लगौरवहािन: याद् दोषा: युतय जीिवते ॥
६०३ अनथ करमालयं जडो य: कु Dते वशे ।
त{ाशा&पूवम

े ाय कु लं िवलयमा…ुयात् ॥
६०४ यो वाऽऽलयगुणािवL: शु`यिववWजत: ।
तय दोषा: स.भवि त लीयते च कु लो{ित: ॥
६०५ दीघ िन<ादीघ सू3िवमृ&यालयसंयत
ु ा: ।
नौकां म•ो मुखां ाYा इव न:यि त ते ‰ुवम् ॥
६०६ वयं मै3ी भवतु वा महिh: चvवWतिभ: ।
न कोऽिप लाभतेन यात् आलयगुणवान् यSद ॥
६०७ िवशेषयरिहता: कायPjवालयभाजना: ।
vू रवाJयैWविन |ाते भवि त सु‡दां पुर: ॥
६०८ आलयािभिहतो दोष: स&कु ले जनुषं नरम् ।
य|ा…ोित झािड&येष: श3ूणां वशमानयेत् ॥
६०९ कु लीन&वं पौDषं च तय याaोषवWजतम् ।
आलय#पदोषेण यो भवे{ वशीकृ त: ॥
६१० िवjणुि(िवvमो भू&वा िमतवान् य™ग&3यम् ।
िव देत् त™ग&सव मालयरिहतो नृप: ॥

अिधकार: ६२. -यत्नशील/वम्

६११ साIयिमदिम&येतां म^त &यJ&वा य&यताम् ।


स एव यत्नते द|ात् बलं काय समापने ॥
६१२ जहाित तं नरं लोको य: कत Xं पMर&यजेत् ।
तमात् यत्नशू य&वं मु कत Xकम सु ॥
६१३ परोपकरणे बुि`तेषामेव वत ते ।
अकु ि‚ठतयत्नारXगुणन
े सिहतातु ये ॥
६१४ परोपकारं कतुƒ न शžु या|वWजत: ।
करवWतकृ पाणोऽिप भीD: qक कतु मह ित ॥
६१५ य: सुखेAछां पMर&यRय कम ‚येव कृ तादर्: ।
स तु वीयजनJलेशं वारयेत् त.भतां गत: ॥
६१६ स.पदं सव दा द|ात् Xवसायो महीभुजाम् ।
दाMर‹ तय जनयेत् Xवसायिवहीनता ॥

६१७ अलšमी: यामला Rयेdा िनवसेदलसािEता ।
आलयवWजते पुंिस वत ते पŒस.भवा ॥
६१८ "ा&वा यथाव,ायPषु यत्न: वीSvयतां &वया ।
िविधना िनjफले यत्ने न िन |&वं भिवjयिस ॥
६१९ िवधौ ते ितकू लेऽिप मा यं &यज सव दा ।
अलHधेऽिप फले कायJलेशो नैव वृथा भवेत् ॥
६२० िवनालयं कम लोपम तरा यत्नवान् नर: ।
ितकू लं िव^घ चािप स कदािचि9जेjयित ॥

अिधकार: ६३. औ/सुयम्

६२१ ाYेऽिप Xसने खेदं &य,वो&साहपरो भव ।


खापनोदनपटु D&साहानाित कfन ॥
६२२ िनरग लागतं दु:कावाहं बुि`मा{र: ।
‡दये सुख#पेण जानन् दु:खाि9मुAयते ॥
६२३ दु:खेjवचलो भू&वा नरो धैय गुणाि वत: ।
दु:खय दु:खं जनय{ारHधं कम साधयेत् ।
६२४ वृषभ: शकटे ब`ो यत्नाbलšय> यथा nजेत् ।
Xवसायपरत9द् दु:खं दूरीकरो&यहो ॥
६२५ उपयु पMर दु:खेषु ाYेjविप मनोधृितम् ।
यो िव दते स वै म&यx दु:खं दु:खय यAछित ॥
६२६ धने लHधेऽिप तbलHधिमित यतु न तुjयित ।
दाMर‹ नLिम&युJ&वा Xसनं न स िव दते

६२७ दु:खाEयो देह' इित "ा&वा तˆविवदां वरा: ।
दु:खकाले समायते न मुि त मनोधृितम् ॥
६२८ अनादृ&य सुखं ाYं 'दु:खं वाभािवकं नृणाम्' ।
इित भावयतो दु:खं वयत्ना{ जायते ॥
६२९ सुखानुभववेलायां मनसा यो न त&पृशत
े ्।
दु:खानुभववेलायां दु:खं तं नैव बाधते ॥
६३० श3ुणािप «घनीयमौ{&यं ा…ुयादयम् ।
दु:खमापिततं यतु सुख#पेण भावयेत् ॥
अिधकार: ६४. अमा/य:

६३१ उिचत: समय:, काय सािधके सै यस.पदौ ।


SvयाकारतA†ैj¹िममे मि 3गुणा: मृता: ॥
६३२ सामtयƒ यत्नशील&वं कु लीन&वं मनोधृित: ।
िव|ेित पिभfैत:ै सिहत: सिचवो मत: ॥
६३३ Mरपुपजन&य,ा वपजनरक: ।
गातानां पुनरानेता भवेत् सिचवस[म: ॥
६३४ सहेतुकं Svयाकता कत Xाथ िवमश क: ।
भावािवjकरणे धीर: सिचचEेd उAयते ॥
६३५ राजधमP च िनपुण: वशा(ाथ िवशारद: ।
कालोिचतमित: कायP भवेत् सिचवस[म: ॥
६३६ यय वाभािवकं "ानं शा¶"ानेन स]गतम् ।
मि 3णतय पुरत: qक कु यु : श3ुवना: ॥
६३७ नीितशा(कारे ण न यु,ं काय साधनम् ।
देशकालानुरोधेन काय साधनमु[मम् ॥
६३८ अशृ‚वत: सतां वाJयं वयं तˆवमजानत: ।
नृपय समये तˆवकथनं मि 3लणम् ॥
६३९ कु माग बोधकामा&यिनकटे वत नादिप ।
कोMटसYितश3ूणां मIये वासोऽिप सा.तम् ॥
६४० मृ&वा यथाव&काया िण स.यकू त&कतु मु|त: ।
नैतािन पूण तां याि त सामtय न भवे|Sद ॥

अिधकार: ६५. वाि+म/वम्


६४१ वािम&वगुणस.पू&या सिचव: Eेj¹मा…ुयात् ।
गुणमIये िवशेषेण वािमता राजते यत: ॥
६४२ व,ु व चनभ]गयैव यत: यातां शुभाशुभे +
आलोAय सावधानेन तमा9ाJयं जुRयताम् ॥
६४३ य9च: Eुतमा3ेण जनानावज येद ् गुण:ै ।
अEुतानां च शुEूषा भवेत् त[ािˆवकं वच ॥

६४४ वक् तृEो3ोम नतˆवं "ा&वा वचनमुAयताम् ।


तादृवच:योगेण धमा थ– भुिव िस`यत: ॥
६४५ िववा ते यSद भवेदAु यतां तादृशं वच ।
इतरे षां वचोिभf य™ेतुं नैव शJयते ॥
६४६ मनोऽनुकूलम येषामु,वा तेषां वचयिप ।
&य,वा दोषान् भावमा3cहणं मि 3णां गुण: ॥
६४७ वादे कतं जेतुिमश: परमानसरoकम् ।
िवमृ&या रिहतं धीरं वाJयं य: समुदीरयेत् ॥
६४८ नानाथा नानुपूXPण सctय मधुरं वच: ।
युoानय वचनं लोको गृ¢ाित सादरम् ॥
६४९ िनदुL
ं साथ कं वाJयं ये न जानि त भािषतुम् ।
वाJयजालमनुयूतं वक् तुमेव िह ते मा: ॥
६५० अधीतc थम येषां ये बोधियतुममा: ।
िनग धफु bलकु सुम:ै ते भज ते समानताम् ॥

अिधकार: ६६. UHयाशुिV


६५१ समीचीनेन साyेन स.पत् के वलमा_यते ।
यSद कर्म भवेत् सुdु सवƒ तेन िह िसIयित ॥
६५२ इह कpWत: परे पु‚यं न िस`ये|ेन कम णा ।
सव दा त{ कत Xं मि 3णा भूितिमAछता ॥
६५३ उपयु पया &मवृि`कांायां यत्नमािथतै: ।
&यRयतां तादृशं कायƒ यºौखिवधातकम् ॥
६५४ ाYोऽिप Xसने तय िनमू लनकृ तेऽिप वा ।
िन |ं कायƒ न कु व ि त िवशु`मतयो जना: ॥
६५५ पfा[ापकरं कायƒ न कु व“त कदाचन ।
मादेन कृ ते चािप पfातापम^त &यज ॥
६५६ मातुबभ
ु ुाशमनस]कटेऽिप समागते ।
सिhWवगWहतं वRयƒ कायƒ न िह समाचरे त् ॥
६५७ िवधाय िनि दतं कायƒ सापवादं धनाज नात् ।
िवदुL
कम जिनतदाMर‹ िह सतां वरम् ॥

६५८ न कु या ि{ि दतं कम तत् मादात् Svयेत् चेत् ।
काय वसानवेलायां दु:खमेव भवेत् तत: ॥
६५९ पर^हसाबलाbलHधं िव[ं मुेत् तमािEतम् ।
vमाYधनं नLम_य ते मुदमप येत् ॥
६६० वनामाग स.ाYिव[रणकम तु ।
अपrामघटिYजलरणवhवेत् ॥

अिधकार: ६७. UHयादाW!म्

६६१ कतु म निस यaा»ƒ ति&vयादा» मीय ते ।


सै यदुगा Sददा» तु ना3 दा» पदेMरतम् ॥
६६२ िनिष`कम ण&यागो दैवा[िमन् कृ तेऽिप च ।
िच[दा»ा पMर&याग इतीमौ कृ ते मतौ ॥
६६३ कमा रHधिमती&येतद ते चेR"ायते परै : ।
दृढं भवित तत्, मIये "ातं चेद ् दु:खमापतेत् ॥
६६४ एवं कत Xिम&येत9,ुं श,ा: समे भुिव ।
यथो,ं काय करणे समथx नाित कfन ॥
६६५ काय साधनशीलय Svयादा»ƒ तु मि 3ण: ।
मह&वजनना<ा": सव¬रिप महीयते ॥
६६६ िचकpWषतकारे ण ये धीरा: काय साधने ।
िचकpWषतं फलं चािप ा…ुवि त तथैव ते ॥
६६७ महारथाु<ाऽऽिणसमा: स तो दृढSvया: ।
मह&वे नाकृ ितहPत:ु दा»ƒ या[3 कारणम् ॥
६६८ स{मनसा कायP वृ[ेन फलेAछया ।
आलयदीघ सू3&वम तरा ति9धीयताम् ॥
६६९ अ ते सुखदं कायƒ कायJलेशेषु स&विप ।
अव:यमेव कत Xं दृढिच[समि वतै: ॥
६७० दा»P िथतेऽ_य यकायP वीकृ ते पूतकम िण ।
मनोदा» िवहीनांतु मानयि त न मानवा: ॥

अिधकार: ६८. काया!चरण-कार:

६७१ अिनवाय िमदं चेित िवमश ि{ण ये सित ।


आलयं नैव कत Xम यथा Xसनं भवेत् ॥
६७२ यदालयेन कत Xं त3ालय द:य ताम् ।
&वरया करणीयं यत् त3ालयं न शोभनाम् ॥
६७३ लHधेऽवकाशो सव 3 कृ &वा कायƒ समा_यताम् ।
तदभावे यदा य[ु साIयं तत् त3 साIयताम् ॥
६७४ आरHधकायP यिAछLं िशLं य`तश3ुषु ।
9यं गूढं सद ते तु दहेिAछLफु िल]गवत् ॥
६७५ <XकालSvयाहेतुथलानामनुकूलताम् ।
पानामिप िवपdं बुIवा कायƒ िवधीयताम् ॥
६७६ Svयास.बि धनो यत्नान् िवŸान् स.भािवतान् तथा ।
अ ते महाफला^Y 3यं बुIवा Svयां कु D ॥
६७७ कायP ाYे Svयातˆवं बुIवा पूवƒ तु सा Svया ।
यै: कृ ता भावमेषां च "ा&वा कायP म^त कु D ॥
६७८ म[ेभमेकं स.े_य यथ यो गृyते गज: ।
कृ तेनैकेन कायPण तथा यदिप साIयताम् ॥
६७९ सु‡दां साyकरणं न मुiयं कु D तAछनै: ।
अिया ये वश3ोतै: सiयं थमत: कु D ॥
६८० दुब ला: वािEतजन3ासिनमू लनेAछया ।
बिलdै: सह स.ब धं कु यु रथƒ दाय वा ॥

अिधकार: ६९. दौ/यम्

६८१ ब धुीित: कु लीन&वं राजवाि—छतसद्गुणा: ।


अतैWवशेषणैयु ,ो दूतो भिवतुमह ित ॥
६८२ िवमृ:य वाJयकथनपाटवं "ानमाज वम् ।
राजीितMरमे दूतो 3य: वाभािवका गुणा: ॥
६८३ िनजराजजयोपायकथनं परभूपतौ ।
दूतय लणं नीितशा("&वं िनग|ते ॥
६८४ िवमश सिहता िव|ा #पं वाभािवकp मित: ।
एति&3तयस.प{ो दौ&यकम समाचरे त् ॥
६८५ cथिय&वा ब²न् शHदानपशHदानपोy च ।
प&युएमनोऽनुकूलं यो वि, दूत: स कtयते ॥
६८६ िनती"ा: फु टव,ा च धैय वान् Mरपुसि{धौ ।
कालानुकूल"ावन् दूत: यात् शा(स.मत: ॥
६८७ कत Xाथ पMर"ाता त&कृ तौ देशकालिवत् ।
िवमृ:य कथनीयाथ व,ा याद् दूतस[म: ॥
६८८ अथ कामोjवनासि,: सव दा साyकाMरता ।
मनोदा» च दूतानां लणं ोAयते बुध:ै ॥
६८९ देहवाJयं मा|ािप न बूयो|ोऽMरसि{धौ ।
राजवाता म यराि" व,ुं यु,: स एव िह ॥
६९० श3ुबाधामवाYोऽिप िनभ य: श3ुमि{धौ ।
ितभावव,ा य: तं दूतं lुवते बुधा: ॥

अिधकार: ७०. राजसेवा

६९१ सिचवो नाितदूरे यात् रा"ो ना&य तसि{धौ ।


शै&यबाधािनवृˆयथƒ यथाि•कटं गत: ॥
६९२ राजवाि—छतवतूिन वयं लHधुमािनAछते ।
माि 3णे पाWथवो द|ादिखलं तेन वाि—छतम् ॥
६९३ आ&मरणवा—छा चेत् राजाी^त तु मा भज ।
अस{े मिहपाले न शJयं तय सां&वनम् ॥
६९४ राि" प:यित चा येषां Eो3योगु Yभाषणम् ।
सहा यैहा यवचनं यो,Xं न मि 3णा ॥
६९५ रहयं भाषते राजा य| येन¬व तAछु णु ।
¼ं न कु या त् qक वेित तेनो,ं चेत् तदा Eृणु ॥
६९६ "ा&वेि]गतं च कालं च भूपतेय तत
् ु वाि—छतम् ।
अिनराकरणीयं तत् म 3ी बूया मनोहरम् ॥
६९७ पृLोऽ_यथ स.यु,ं वाJयं बूया महीपतौ ।
पृLोऽिप Xथ वचनं न वदेत् सिचव : वयम् ॥
६९८ 'किनdो वयसा ब धुभूतोऽय' िमित भूपतौ ।
िनल šयभावमु&सृRय दीयतां थानगौरवम् ॥
६९९ राजिवासपा3ोऽहिम&यनेनैव हेतुना ।
अिनLं भूपतेन¬व कु या म 3ी िवशु`धी: ॥
७०० 'िचरात् पMरिचतो राजा ममे'ित ममतापर: ।
म 3ी वात ¶यमाल.Hय नािनLं काय माचरे त् ॥

अिधकार: ७१. इिNगतपCर2ानम्

७०१ मुखने3गतैभव
:ै अनु,ं चा तरा:यम् ।
यो वेि[ सिचवो लोकभूषणं स भवेद ् ‰ुवम् ॥
७०२ पMरचगतं भाविमि]गतै: संशयं िवना ।
"ातुं समथx दैवेन तुbय एव िवभाXताम् ॥
७०३ मुखने3प दनाSदबाyिच”ने: पराशयम् ।
यो वेि[ तमै िव[ाSद द&वा तं ववशे कु D ॥
७०४ परभावपMर"ाता चेि]गतैभा षणादृते ।
आकारै र यतुbयोऽिप "ानेनायं िविशjयते ॥
७०५ मुखने3गतं िच”नं दृष½् वा यय मनोगितम् ।
अजानतां वृथा ने3े दश नैकजोजने ॥
७०६ वण भेदं वितिनdं फMटको दश ये|था ।
मनोगतं भावभेदं मुखं त9त् दश येत् ॥
७०७ 'जडं मुखं "ानशू य'िमित वादो न युRयते ।
पुDषय सुखं दु:खं "ा&वा वेन काशनात् ॥
७०८ इि]गताhवाव"ातुरcे &वाग&य ितdत: ।
यो वेि[ ‡दयं तिमन् दु:खय कथनं वृथा ॥
७०९ ने3दृj¾ाऽऽशय"ाता म 3ी यSद वशे भवेत् ।
सदसhावम यय तेन जानाित भूपित: ॥
७१० 'परभावपMर"ाने वयं िनिशतबु`य:' ।
इित व,ुं स श,: यात् दृj¾ा यो वेद ् चाशयम् ॥

अिधकार: ७२. सभा वYपम्

७११ समाव#पं िव"ाय व,Xाथƒ िवचाय च ।


सभायां शHदजाल"ै: व,Xं सगुणाि वतै: ॥
७१२ सािभकानां D^च बुदI् वा दोष: शHदिथयोय था ।
न "ायेत तथा पLं सभायामुAयतां वच: ॥
७१३ सिभकानां तु रािसJयम"ा&वा भाषणो|ता: ।
असमथा f कथने िनWव|ाf मता: समै: ॥
७१४ पि‚डतानां सभामIये वपाि‚ड&यं द:य ताम् ।
मूढानां पुरतो यु,ं न पाि‚ड&यदश नम् ॥
७१५ "ािननां भाषणा&पूवƒ सभायां वीतभाषणम् ।
अनार?य िवनीतेन िथित: यादु[मो गुण: ॥
७१६ शा("ानां सभायां यो दुLशHदानुदीरयेत् ।
मुि,माग Aयुतेनासौ तुbयो दुjय&वमा…ुयात् ॥
७१७ शHदतˆवपMरjकारधुरीणानां सभाcत: ।
अधीतशा(c थानां िव|ा िवŠाजते भृशम् ॥
७१८ वतोऽथ cािहणामcे पि‚डतो[मभाषणम् ।
#ढसये &वालवाले जलसेचनवhवेत् ॥
७१९ िव9&सभायां सु:पLं तˆवाथ कथने पटु: ।
मा|ािप न भाषेत कु पि‚डतसभा]गणे ॥
७२० वतुbय"ािनशू यायां सभायां "ािनभाषणम् ।
अशु`जलधाराcशीणा मृतसमं भवेत् ॥

अिधकार: ७३ सभाक6पिवहीनता

७२१ सभावभाविवदुषां भयनािप सभा]गणे ।


न यात् खािल&यमेतष
े ां शHदतˆविवदां नृणाम् ॥
७२२ पि‚डतेjवcग‚याते श्ला~य ते सकलैरिप ।
अधीतं िवदुषामcे िवपLं यैWन#_यते ॥
७२३ ाणान् &यक् तुं सि त स™ा धैयPण बहवो युिध ।
िव9&सदिस धैयPण व,ारो िवरला: Sकल ॥
७२४ यदधीतं &वया शा(ं पLं सदिस त9द ।
अ"ातं शा(म ये?यो "ािन?य&वं भज वयम् ॥
७२५ शHदशा(ं पMठ&वादौ, अथ शा(ं तत: पठ ।
सभायामु[रं वक् तुं त`ैयƒ जनयेत् तव ॥
७२६ मनोधैयि वहीनय कृ पाणो युिध िनjफल: ।
भीतय िनjफलं शा(ं सूšम"ािनसभा]गणे ॥
७२७ सभाभीDजनाधीतशा(ं सदिस िनjफलम् ।
कृ पाणो यु`भूिमथनपुस
ं ककरे यथा ॥
७२८ स&सभायामनेकाथ कथने भीDणा फु टम् ।
अधीताविप िव|ासु सकलासु वृथैव ता: ॥
७२९ अधीत"ातिव|ांतान् िव9ºोdयां च भािषतुम् ।
भीतान"ातिव|ो?योऽ_यधमान् म यते जन: ॥
७३० अधीतिव|ान् सºोdयां फु टं व,ुं चकातरान् ।
जीवतोऽिप मृतायान् लोको जानाित के वलम् ॥

अिधकार: ७४. देश:

७३१ कृ िषकम िवदां Eेd:ै वधम िनरतै: सदा ।


धनाज नपरै व¬:यै: यु,ो देश इतीय ते ॥
७३२ ईितबाधािवरिहतं नानावतुसमि वतम् ।
देशा तरजन«ा~यं देशमाUम नीिषण: ॥
७३३ देशा तरादागतानां जनानां वहनात् वयम् ।
वतू यु&पाध रा"े च दानाद् देश इित मृत: ॥
७३४ घोरXािधबुभ
ु ाSदरिहतं Mरपुबाधया ।
िवमु,मेधमानं च lुवते देशसं"या ॥
७३५ िभ{लšयवतां स]घर ति:छ<ैरनथ द:ै ।
घातकै : ु<भूपf
ै मु,ो देश: स कtयते ॥
७३६ परै रना:य: सततं rिचत् ाYोऽिप ना:यताम् ।
समृि`सिहतो देशो देशेषू[मतां nजेत् ॥
७३७ तटाकै दृढ
दुगf
¬ पव तैWनझरै तत: ।
नदीिम: पिभfा]ग: यु,ं देशं चते ॥
७३८ स.प{ीरोगताधा यसमृि`: सुखजीवनम् ।
दुग f प देशय म‚डनािन भवि त िह ॥
७३९ यत्नं िवना वतो वतुदाता याद् देशस[म: ।
अि वjय यतमानो?यो दाता देशो न चो[म: ॥
७४० उ,सव गुणाढयेऽिप देशे नाित योजनम् ।
यSद रा": जानां च िमथ: ीितन वत ते ॥

\अिधकार: ७५.दुग!:

७४१ समथा नां युयु&सूनां रा"ां दुग : सहायद: ।


3ता त:िथतरा"ां च दुगx भवित पालक: ॥
७४२ सिललेन िवशु`न
े मDभू.या नगेन च ।
सुAछायाढयनेनािप वृतो दुग : समीय ते ॥
७४३ औ{&यदै~य िनभPदथैयय
¬ ,
ु ं चतुWवधै: ।
कारं दुग शHदएन lुवते शा(वेSदन: ॥
७४४ िवशाला तदेशेन रšयु<पथा युत: ।
ाYाMरधैय ह ता च दुग शHदेन कtयते ॥
७४५ अा_य: श3ुबृ दानां नानाहारसमि वत: ।
.वगतानां सुखवासदोदुग : कp&य ते ॥
७४६ समये साyदा यु`वीरा: युय 3 सव दा ।
सव वतुसमृि`f प3ासौ दुग सं"क: ॥
७४७ साा&सै यवेशन पMरत: ऐ यवेLनात् ।
कै तवेनािप दुjापो दुग इ&यिभघीयते ॥
७४८ परै रावेिLते दुगP वथानैकपरायणै: ।
Mरपुवारणकृ 9ीरै : वृतो दुग: स कtयते ॥
७४९ िथ&वैवा त: परान् यु`े जेतुं श,ै भटो[मै: ।
ाYो महˆवं iयातf दुगx भवित साथ क: ॥
७५० पवx,गुणयु,ोऽिपदुग: qक वा कMरjयित ।
युaोपायसमथा नां साि{Iयं न भवे|Sद ॥

अिधकार: ७६.अथ!ज!नोपाय:

७५१ अनहा न_यह तमान् कतुƒ येन धनेने तु ।


शJयते तादृहािच[ात्, अ यत् qक साथ कं भवेत् ॥
७५२ गुिणनं चा_यथ हीनं दूषयि त नरा भुिव ।
िनगु णं चा_यथ व तं मानयि त जना: सदा ॥
७५३ अशा.यो धनदीपोऽयं ग&वा सव 3 सव दा ।
वािEतानां िवरोधाiयम धकारं िवनाशयेत् ॥
७५४ यु,मागPण नी&या च य`नं समुपाWजतम् ।
त[य धमƒ कामं च ददाित न संशय: ॥
७५५ दयाीती पMर&यRय Svयमाणं धनाज नम् ।
नैवान दकरं भूयाSदित म&वा पMर&यजेत् ॥
७५६ नाथहीनं धनं घ¿शुbकमूलागतं धनम् ।
िजताMरसिवधावाYकरो रा"ां धनं भवेत् ॥
७५७ आSकfने जायमानं दया#पं िशशुं वयम् ।
धन#पोपमाता तु वघ येत् पोषयेदिप ॥
७५८ िवशेत् वीकृ ते कायP िनभ“तो धनहतवान् ।
गजयु`ं नगा#ढो यथा िनम यमीते ॥
७५९ vू रायुधो िव[सम: श3ुगव िवनाशक: ।
Àष्टुं न शJयते लोके तमा`नमुपाज य ॥
७६० स.पा| पुjकलं िव[ं धम मागPण ितdत: ।
अथ कामौ वततय िस`यत: पृिथवीतले ॥

अिधकार: ७७. सैय-योजनम्

७६१ चतुर]गसमायु,ं मृितभीितिववWजतम् ।


सै यं जयदं रा"ामु[ं भायमुAयते ॥
७६२ िवप&काले वयं शीणƒ भृ&वािप धृितम[या ।
थातुं शžोित तत् सै यं य मूलबलसंि"तम् ॥
७६३ मृषका िमिलता: शHदं कु व तु भुजगाि तके ।
वृथा तद् भुजगोAछवासपशा {:यि त ते णात् ॥
७६४ अधjया परै न¬व शJया वियतुं परै : ।
पर.परागता धैय यत
ु ा सेनिे त कtयते ॥
७६५ यु`ं करोतु कु िपत: वयमाग&य चा तक: ।
थातुं धैयPण तयाcे या श,ा सैव वािहनी ॥
७६६ वीयƒ मानं तथा पूव वीराणां माग गािमता ।
राजिवसपा3&वं च&वार: सै यगा गुणा: ॥
७६७ ाYाMरवारणोपायं बुIवा Xुहं िव|ाय च ।
Mरपुसै यिवनाशाय थानं सै यलणम् ॥
७६८ परािभघातसहनं यु`कम वीणता ।
अभयं मातु वा Xूहमा3ात् सेना वरा भवेत् ॥
७६९ यजमानेjविवासो दाMर<यमिधकं तथा ।
9यं न या|ाSद तदा वbपा सेनािप जेjयित ॥
७७० िचरानुभवशीलैf वीरै य,
ु ािप वािहनी ।
सेनापितिवहीना सा मिहमानं न िव दते ॥
अिधकार: ७८. सेनादाW!म्

७७१ बहवोऽम&पतेरcे हता: पाषाणतां गता: ।


अमद्भूपपुरो नैव थातXं भोf शा3वा: ॥
७७२ अमोघं बाणमु&सृRय शशे ाYो जयो वृथा ।
गजे यु,बाणतु मोघोऽिप या™यावह: ॥
७७३ अMरिभसह िनभ“&या योधनं वीरलणम् ।
ाYे खेदे Mरपो: साyकता वीय वतां वर: ॥
७७४ िथतं शूलं गजे मुJ&वा समीपथे गजा तरे ।
अ वेLाऽ यय शूलय व:थं ा_य तुjयित ॥
७७५ Mरपुशूलागमं रोषात् प:यतो नयान9यम् ।
सिनमेषं यSद भवेत् तत् पराजयलणम् ॥
७७६ िनजोरिस मुखे बाणताडनं &वनवा_य तु ।
अतीतान् Sदवसान् यु`े वीरो Xथा न् िह म यते ॥
७७७ िथरकpWतकृ ते यु`े ाणानिप िवमुताम् ।
पादब`ा शृ]खला यात् अल]कारयोजना ॥
७७८ ाणान् तृणसमान् म&वा िवश तो रणा]गणम् ।
वीरा भूपैवा Mरताf िवरमि त न ते तत: ॥
७७९ वित"ाभ]गिभया समरे मतु िमAछत: ।
वीरय द‚डनं दातुं को वा श,ो भवेद ् भुिव ॥
७८० वीयं भूपं चाEुपातपव कं शेदयन् भट: ।
मृतfत् ाथ नापूवƒ मृितनूनमवा_यताम् ॥

अिधकार: ७९. Zेह:


७८१ आज नीयं }ेहसमं Eेdं वतु न िव|ते ।
श3ु?यो रकं वतु }ेहाद यद् भवेत् Sकमु ॥
७८२ }ेहो बुि`मता साकं वघ ते पूण च <वत् ।
बुि`हीनै: कृ त: }ेह: ीयते ीणच <वत् ॥
७८३ गुिणिभतु कृ त: }ेह: vमेणान ददायक: ।
सदथ : पथना|9त् vमशो मोददायक: ॥
७८४ परपरकृ ता मै3ी न िह तोषाय के वलम् ।
खािल&ये सु‡दतमाद् वारणं सiयमुAयते ॥
७८५ मै¶या: पMरचयो हेत:ु नािप सेशैकवWतता।
उभयोभा वसा.यं तु मै3ीमु&पादयेत् तयो: ॥
७८६ मै3ी मुखिवकासेन के वलं न िह जायते ।
‡दयय िवकासोिप मै¶यां मुiयमपेšयते ॥
७८७ िनव&य िनि दतात् मागा त् स मागP तं वे:य च ।
दु:खे ाYे तुbयभागभािगता }ेहलणम् ॥
७८८ (तं व(ं वतो ग&वा यथा गृःणाित वै कर: ।
तथा दु:खे वयं साyकरणं सiयमुAयते ॥
७८९ सव दा सव मागPण चैक#पतया मुदा ।
साyं कृ &वा रणं तु मै¶या: कोdित कtयते ॥
७९० 'इयान् }ेहतय मिय, तथा तिमन ममािप च' ।
एवं िविशjय कथनात् }ेहे नाित िविशLता ॥

अिधकार: ८०. Zेहपरी:ा

७९१ }ेहे कृ ते पुनतय पMर&यागो न युRयते ।


तमादनालोAय मै3ीकरणं जनयेत् Xथाम् ॥
७९२ असकृ ”बUधा चचा मकृ &वा कृ तिम3ता ।
मरणा तकरं दु:खमा तं तमै यAछित ॥
७९३ कु लीन&वं गुणं दोषं ब धुपालनशीलताम् ।
िवमृ:य स.यक् "ा&वाऽथ मै3O के निचदाचर ॥
७९४ कु ले महित स.भृतमपवादभयाि वतम् ।
कु D िम3ं वाि—छताथ दानेनािप सव दा ॥
७९५ कटु वाJयं युRयािप दुमा गा द ् यो िनवारयेत् ।
लोक"ानवता तेन िवमृ:य }ेहमाचर ॥
७९६ }ेहतˆवं पMर"ातुं खेद: या मानद‚डवत् ।
तमात् दु:खय स.ािYरिप ेमाय कbपते ॥
७९७ मादाद् बुि`हीनेन साकं }ेहय स.भवे ।
"ा&वा तय पMर&यागात अ यो लाभो न वत ते ॥
७९८ उ&साहजनकात् कायोद यकायP िवमुAयताम् ।
तथा मै3ी न कत Xा खेदे साyमकु व ता ॥
७९९ उपकारं िवप&कालेऽ_यकु वा णय िम3ता ।
मृता मरणकालेऽिप िनद हिे ¯[मुcत: ॥
८०० िनदुL
पुDषै: साकं नूनं मै3ी िवधीयताम् ।
गुणहीननर}ेहं द&वाऽथƒ वा पMर&यज ॥

अिधकार: ८१. -ा[नZेह:

८०१ िचरि}धेन सौहाद त् कृ तं दोषं गुणं तथा ।


सोढ् वा तथैव वीकार: िचर}ेहय लणम् ॥
८०२ यथेAछं िम3रिचतं }ेहया]गं तSदjयते ।
तमात् त&कृ तकाय य वीकृ ितम हतां गुण: ॥
८०३ व ¶यात् िम3रिचतं कायƒ ना]गीSvयेत् चेत् ।
तेन साकं कृ ता मै3ी तदा Xथा भिवjयित ॥
८०४ ववाि—छतं च वात ¶यात् सु‡त् कु या |Sद वयम् ।
अ]गीकृ &य च त&काय «ाघनं महतां गुण: ॥
८०५ वात ¶यमथवा ऽ"&वं व,Xं त3 कारणम् ।
ववाि—छतिवरोधेन सु‡त् कायƒ करोित चेत् ॥
८०६ पुरा पMरिचतं िम3ं खेदे ाYेऽिप त&कृ ते ।
न कदािचि9मुि त }ेहधम वशंगता: ॥
८०७ े.णा िचरात् }ेहविh: कदािचत् खेददायके ।
कायP कृ तेऽिप सु‡दां तेषु ीWतन हीयते ॥
८०८ पूव िम3कृ तं दोषमुAयमानं परै रिप ।
अEु‚वतो िम3कृ तो दोष: सुSदनतां nजेत् ॥
८०९ वात ¶येण िचरा म3O कु व ता के निचत् सह ।
सौहादƒ न &यजे|तु लोकतं बU मानयेत् ॥
८१० कृ तेऽिप दोषे सौहाद त् सोढ् वा तं सु‡द: वयम् ।
य: याA†ेdगुणोपेत: «ा~यते Mरपुणािप स: ॥

अिधकार: ८२. िनगु!णजनमै*ी

८११ दुगु णा: ीितस.प{ा इव कु यु f िम3ताम् ।


&यागो दुगु णमै¶यातु वर: यात् तय वध नात् ॥
८१२ वाथा य कु व त: }ेहं काय ते ति9मुत: ।
असमथय सौहादƒ सव दा िनjयोजनम् ॥
८१३ धनैकलšया गिणका: तकरा: परवका: ।
लाभौकलšया: ि}धाf 3यतुbयगुणाि वता: ॥
८१४ प^त भूमौ पातिय&वा धावता वािजना समम् ।
सु‡त् साहयं न कु या ¯ेत् ऐका &यं वरिमjयते ॥
८१५ अयोजकरा नीचजनमै3ी िवगWहता ।
तादृश}ेहकरणात् }ेहभावो वर: Sकल ॥
८१६ मूढै: साकं दृढ}ेहकरणात्, "ािनिभ: सह ।
िवरोध: कोMटसंiयाकलाभं नूनं यAछित ॥
८१७ विहहा यपरै : साकं मै¶यां य™ायते सुखम् ।
Mरपुमूलसुखं तमात् दशकोMटगुणािधकम् ॥
८१८ सुसाIयकायP दुसाIयिमव य: सु‡दाचरे त् ।
तेन साकं िथतां मै3ीमनु[वैव पMर&यज ॥
८१९ उJ&वैकं वचसा काय म यत् कोयेन कु व ता ।
मै3ी कृ ता तु व…ेऽिप Xसनं जनियjयित ॥
८२० गेहे रहिस संतु&य सभायां जनम‚डले ।
मै3ी िन दयता साकं सव था न िवधीयताम् ॥

अिधकार: ८३. आतरZेहशूयता

८२१ हाद }ह
े िवहीनय बाy}ेहं िवत वत: ।
मै3ी भ•ा भवेत् वण मय:ख‚डगतं यथा ॥
८२२ िच[े सौहाद हीनय िम3व{टतो बिह: ।
सौहाद म]गनािच[समं पMरणतं भवेत् ॥
८२३ अधीतेjविप शा(ेषु हाद मै¶या वत नम् ।
नैव साIयं भवे[ष
े ां ये भवि त िवरोिधन: ॥
८२४ बिहहा यमुखो भू&वा िच[े <ोहं िचकpष त: ।
वकय तु सौहदƒ दूरे कु D भयाि वत: ॥
८२५ कृ &वा यभावं मनिस }ेहमाचरतो बिह: ।
Eु&वा वाताƒ च कायPषु वृि[न वरा मता ॥
८२६ िवरोिधनो िम3समं िहतं वाJयं lुव तु वा ।
अथािप त9चोभ]या तˆवं "ायेत शीत: ॥
८२७ ा_यािप नªतां चाप: वभावाद् दु:खदो यथा ।
िवनया»ं श3ुवाJयं तथानथ करं भवेत् ॥
८२८ श3ोरoिलम:येऽिप छ{: यात् कMठनायुध: ।
तथा श3ोरEुपात: vू रायुधसमो भवेत् ॥
८२९ भू&वा बिह: ि}धसमो दूषयेद ् ‡दयेन् य: ।
तमेव माग मािE&य तय मै3O िवनाशय ॥
८३० श3ुिभ: सह मै¶यां च स,ायां मुखे परम् ।
स:य मै3O हादाƒ तां मै3O िछि ध िनर तरम् ॥

अिधकार: ८४. मौWम्

८३१ ेमदायककाय यपMर&यागतथैव च ।


अनथ दकाय य वीकारो मौ»लणम् ॥
८३२ नानािवधेषु मौ»ेषु मौ»ं तिAछखरायते ।
यAछा(िनि दते हेये दुराचारे तु भोयधी: ॥
८३३ ल™ािवहीनता ेमशू यता Eेdवतुिन ।
नैरा:यं िनWववेक&विममे मौ»गुणा मता: ॥
८३४ शा(‚यधी&य तˆवाथा न् बुIवा चोJ&वा परान् ित ।
यतु नाचरते तेन समो मूढो न िव|ते ॥
८३५ य&यापं नरकं द|ात् भािव सYसु ज मसु ।
त&पापमिखलं .ढ: करो&य3ैव ज मिन ॥
८३६ अजानता Svयातˆवं मूढेनारHधकम तु ।
िविŸतं नैित पूण &वं कता रमिप नाशयेत् ॥
८३७ मूढय यSद ल?येत् धनं तेन परे जना: ।
ा…ुय:ु सकलं सौiयं न लाभो ब धुिम3यो: ॥
८३८ मूढो धनं ा…ुया¯ेत् िप[य िपबत: सुराम् ।
या तू मादकरावथा मूढ: ा…ोित तां दशाम् ॥
८३९ मूढै: साकं िवयोगेन दु:खं कयािप नोhवेत् ।
तमा मूढेन मै3ी तु भवेदान दाियनी ॥
८४० अमेIयपृLपादय पय ]के ालनं िवना ।
िनेपतुbयं, मूढय िव9ºोdीवेशनम् ॥

अिधकार: ८५. अ\प2/वम्

८४१ िव|मानेjवभावेषु "ानाभावो Xथाकर: ।


अ याभावान् वेि[ लोको णाभाव&वेन् सव दा ॥
८४२ अbप"्: ीितसंयु,ो धनमप यनीित यत् ।
न त3ा यत् कारणं याद् गृहीतु: पु‚यम तरा ॥
८४३ यावान् खेद: श3ुवग¬D&प|ेत ततोऽिधकम् ।
ा…ुय:ु खेदमbप"ा: वीया"ानबलात् वयम् ॥
८४४ '"ानवानहममी'ित यो वा"ानकृ तो मद: ।
स एवाbप"शHदेन कृ ते स.कp&य ते ॥
८४५ अbप"ो यSद तु lूयादनधीतमधीतवत् ।
तदा ु‚णमधीतेऽिप िवषये संशयो भवेत् ॥
८४६ वदोषवरणे यहीन: वbपमितन र: ।
मुiयं गो_यं थलं &यJ&वा यथा याAछादको भवेत् ॥
८४७ परो,गोपनीयाथा न् मादादीरयन् बिह: ।
अbप": वय नानथा न् वयमेव समानयेत् ॥
८४८ स&कायƒ य: परै D,ं न कु या 9िे [ न वयम् ।
तयाbपबु`:े ाणा: यु: आ तमामय#िपण: ॥
८४९ अbप"योपदेLा तु वयमbपो भवे{र: ।
अbप"ो मूढिवासाद् भासते "ानवािनव ॥
८५० अतीित सिhD,ाथा न् नाती&येव वदे य: ।
म&य #पागतं भूतं तं म य ते नरा भुिव ॥

अिधकार: ८६. भेदबुिV:

८५१ समेषां ािणवगा णािमतरै : ािणिभ: सह ।


दुगु णं मेलनाभाव#पं मेदो िववघ येत् ॥
८५२ अिनAछन् स]गमं किfत् करो&व यय चाियम् ।
तया_यिनLकरणाि{वृि[: «ा~यते नृणाम् ॥
८५३ ‡दयाhे दभावाiयरोगं दु:खदायकम् ।
बिहWनjकासयन् किfत् शातO कpWतमश्नुते ॥
८५४ दु:खानामाSदमं दु:खं भेद"ानािभधं नर: ।
नाशयन् वयमा…ोित सुखानामु[मं सुखम् ॥
८५५ मेद"ानाiयदोषेण ये भवेयुन दूिषता: ।
तान् जेतुं भुिव श,ा: यु: के वाऽिमन धरणीतले ॥
८५६ भेदबु^` समाल.Hय वत नं वरिम&यिप ।
ितdतो जीिवते स.पत् ीयते न:यित वयम् ॥
८५७ भेद"ानाiयदुबु ि`समेता जयदायकान् ।
नीितशा(ो,तˆवाथा न् "ातुं न भवि त ते ॥
८५८ भेदबु^` ये &यजि त तेषां भायं िववघ ते ।
वशा ये भेदभावय ते &वनथा नवा…ुय:ु ॥
८५९ Eेय:स.ािYवेलायां न मेरेhेदभावनाम् ।
अEेय:ािYवेलायां भेदबु^` ‰ुवं &यजेत् ॥
८६० भेद"ानेन चैकय ब”वनथा भवि त िह ।
सौहादा ि{ित#पाiयभायं जायेत कयिचत् ॥

अिधकार: ८७. श*ुिनण!य

८६१ आ&मनोऽिप बला»ैतु वैरभावो िवमुAयताम् ।


न &याRयं सव दा वैरं वमादbपबलाि वतै: ॥
८६२ वािEतेषु ीितहीनो सै याSदबलवWजत: ।
वयं च बलहीनश्चेत् कथं श3ून् िवजेjयित ॥
८६३ भेतXे भयहीनय "ातXं चा_यजानत: ।
अदातुWम3हीनय सुलभा श3ुव:यता ॥
८६४ सव 3 सव दा सव¬: स जेतुं सुलभो भवेत् ।
य: vोधवशमाप{&वश,श्िच[िनcहे ॥
८६५ अ"ात नीितशा(ाणामकता शा(कम णाम् ।
अभीDरपवादानां िनगु ण: याS<पोव शे ॥
८६६ वपर"ानिवIवंसकारणvोधसंयुत: ।
िवजृ.भ&कामिनचयु,: ीयेत् स&वरम् ॥
८६७ वारHधयैव काय य िवD`ं कु Dते च य: ।
वैरं स.पा|तां तेन साकमथƒ दाय वा ॥
८६८ अगुणी दोषभाङ् मै3O न के नािप स िव दते ।
तदेव मै3ीरािह&यं Mरपणां जयदं भवेत् ॥
८६९ अ"ातनीितशा(ाथ¬: काय साधनभीDिभ: ।
MरपुWभयु`कता तु िज&वा Eेdसुखं nजेत् ॥
८७० अ"ातनीितशा(ैतु साकं वैरं फलदम् ।
तथा कतु मश,ो यतय कpWतन िसIयित ॥

अिधकार: ८८.िवरोधत]वपCर2ानम्

८७१ वतुत: पMरहासाथ म_यनथ दायक: ।


िवरोधतु न के नािप न कदािचि¯कpjय ताम् ॥
८७२ चापाiयला]गलकरै : वीरै व¬रं न दु:खदम् ।
वागाiयला]गलकरै बु धैवर¬ ं न सा.तम् ॥
८७३ नानाजनिवरोधी यो ब धुिम3िववWजत: ।
उ म[पुDषा¯ािप "ानहीन: स ग‚यते ॥
८७४ वैMरणोऽिप सु‡द्भूतान् कु व न् «ा~यगुणाि वत: ।
यो भवेत् त&भावय व:यं यात् सकलं जगत् ॥
८७५ एकय िनसहायय य|ुभौ तु िवरोिधनौ ।
स भवेतां तयोरे कं िम3ं कु व“त् त&णात् ॥
८७६ &वया Mरपुभव
ेद ् "ात&व"ातो वा पुरा भृशम् ।
Jलेशे ाYे तु माIयtयभावमाल.Hय प:य तम् ॥
८७७ नूिम3य सिवधे वदु:खं न िनवेदयेत् ।
श3ूणां सि{धौ वीयदौब bयं न काशयेत् ॥
८७८ वसˆववध क: काय तˆव"ो िनजरक: ।
यSद किfhवे[य श3वो लयमा…ुय:ु ॥
८७९ बालक‚टकवृय छेदनं सुलभं भवेत् ।
स एव वृ`ि:छ{fेत् छे[िु :छ{ो भवे&कर: ॥
८८० गवx Mरपुणामादौ न ह यते के निच|Sद ।
ासcहणकालं च न शJयं तेन जीिवतुम् ॥

अिधकार: ८९. आतरवैरम्

८८१ रोगदे यSद जलAछाये &याRये यथा जनै: ।


"ातयो दु:खदात9त् &यRया yा तरवैMरण: ॥
८८२ अिसतुbयान् X,श3ून् दृL्वा भीित: कु तो वृथा ।
ब धुवष
े ान् गूढश3ून् दृL्वा मेतX मेव िह ॥
८८३ गूढश3ुभयादा&मरणं युRयते सदा ।
अ यथा नाशमाप्नोित सूचीिAछ{घटो यथा ॥
८८४ असंकृ तमनके न गूढवैरं भवे|Sद ।
ब धुनाशकरान् दोषान् तदा ाप्नो&ययं जन: ॥
८८५ बा धXमूलकं गूढवैरं भवे|Sद: ।
मरणा तािन दु:खािन लभते तत एव स: ॥
८८६ वािEतेjवा तरं वैरं य: किf&कु Dते यSद ।
न तय मरणाभावो भिवjयित कदाचन ॥
८८७ बिहय था ताªख‚डौ यु,ौ यातां न चा तरा ।
तथाऽ त:श3वोऽ यो यं बिहयु ,ौ न वै ‡दा ॥
८८८ अ तWवरोिधनां वंशो बलहीन: vमाद् भवेत् ।
अय:िप‚ड: कृ पाणेन घृLो नाशं nजे|था ॥
८८९ वbपम_या तरं वैरं लोके भ•ितलोपमम् ।
कु लनाशकरािनLं महा तं जनयेत् Sकल ॥
८९० लोके िभ{मनतˆवैमा नवैसह जीवनम् ।
एक3ैव गृहे सप¬: सहवाससमं भवेत् ॥
अिधकार: ९०. महा/मिनदािनराकरणम्

८९१ आ&मरासाधनेषु Eेdं तत् तु कp&य ते ।


य&काय साधनपटो: सामtय य पMरcह: ॥
८९२ महा&मनां तु िवषये Svयमाणा ितरकृ ित: ।
कयिच&सकलं दु:खं ददाित न संशय: ॥
८९३ श3ुिनमूल
नकृ ितिमAछामा3ेण कु व ता ।
रा"ा सह कु D 9ेषं यSद &वं नाशिमAछिस ॥
८९४ समं बलवता वैरं Svयते यि` दुब ल:ै ।
ह तुय मय हता?यामा”वानसदृशं िह तत् ॥
८९५ vू रसˆवसमायु,भृपvोधवशं गत: ।
आ&मनो रणं तमात् कु 3 ग&वा कMरjयित ॥
८९६ दधोऽिप वि”नना किfत् कदािच™ीिवतुं म: ।
महातामपकारी तु जीिवतुं न भवेत् म: ॥
८९७ महा&मा सुतप:शील: कु _वे|Sद महीपितम् ।
तय भॄपय िव[ेन साªाRयेनािप qक फलम् ॥
८९८ महिh: शैलसदृश:ै शYा ये भुिव पाWथवा: ।
िथरितdा: स तोऽिप ीय ते ते सबा धवा: ॥
८९९ नानाnतपरा: स त: कु _यि त Sकल यं ित ।
देवे <ो वा भव&वेष: थानाÂL: पत&यध: ॥
९०० नानातपोबलवतां ाYा ये कोपपा3ताम् ।
भूपाते बलव तोऽिप लभेरन् िवलयं णात् ॥

अिधकार: ९१. भाया!नुवत!नम्


९०१ भाया वचनकारी न लभते फलमु[मम् ।
भाया नस
ु रणं लšयसाधने बाधकं भवेत् ॥
९०२ लšयमु&सृRय कामाथƒ भाया वचनकाMरिभ: ।
लHधं िव[ं भवे[ष
े ां नूनं ल™ादायकम् ॥
९०३ आ&मगौरवमु&सृRय य: पÃयां भीितमान् भवेत् ।
अतथाभूतमहतामcे ल™ां स िव दते ॥
९०४ भाया भीDन लभते लोका तरसुखं िथरम् ।
काय िनवा हसामtयƒ न तय श्ला~यते बुधै: ॥
९०५ भाया भीDम हा&म?यो बU?यf िनजेAछया ।
स तु वीयधनं चािप दातुं भीितमवाप्नुयात् ॥
९०६ देवभॊगमवा_यािप नायं ाप्नोित गौरवम् ।
र.यहतयुतां भायाƒ दृj½वा य: कातरो भवेत् ॥
९०७ भाया यां दायकृ &येन जीवतां पौDषादिप ।
(ीणां ल™ासमेतानां (ी&वमेव िविशjयते ॥
९०८ भाया वचनकता तु विम3े?योऽिप कांितम् ।
न या&पूर^यतु श,: कु या `मा न् न शातान् ॥
९०९ धम कायƒ ति{धानिव[ाज निव^ध तथा ।
का.यकमा िण कतुƒ च पत्नीदासो न शक् नुयात् ॥
९१० ऋजुपूतमनकानां Eेdथानमुपय
े ुषाम् ।
पत्नीदायकरा"ानां सव था न भिवjयित ॥

अिधकार: ९२. पQयाNगना

९११ हाद म
े िवना िव[हेतो: ी^त करोित या ।
दायातया र.यवाJयं द|ाद् Xसनम तत:
९१२ धनलाभानुसरे ण lूवतीनां ियं वच: ।
स्नेहं िनगु णदसीनां िवमृ:य िवसृजे{र: ॥
९१३ प‚य(ीणामथ हत
े ो: कृ ि3मािल]गनं तु यत् ।
तमोवृतथले नूत्नेतािल]गनवhवेत् ॥
९१४ अथ मा3ैकलšयणां दासीनां कपटं सुखम् ।
नाS<य ते धम माग िवमश नपरा बुधा: ॥
९१५ वभाव"ानसिहता: शा("ानेन चाि वता: ।
सव वा.या]गनाभोगं कृ ि3मं न िह वृ‚वते ॥
९१६ प‚य(ीणां छलं ेम यAछ तीनां जनान् ित ।
भुजौ #पमदा धानां न पृशेयुगु णैिषण: ॥
९१७ कृ &वाऽ यं ‡Sद कायेन यAछ तीनां वस]गमम् ।
वार(ीणां भुजौ िच[दा» हीना: पृश &यहो ॥
९१८ कु लटािभव िकािभ: सहािल]गनकम तु ।
नृणा िववेकशू यानां भूतं ाणहरं भवेत् ॥
९१९ चाMर¶यमा3शू यानां दासीनां मधुरो भुज: ।
मूढाधमजना_यिनरयेन समो भवेत् ॥
९२० ि9मनका वारनारी |ूतो म|ं मददम् ।
ि3िभरे तय
ै ु तं म&य िवमुत
े ् पŒस.भवा ॥

अिधकार: ९३. मJपानिनषेध:

९२१ म|पानियान् दृLा न िब?यित िवरोिधन: ।


तथा तैराWजता कpत“: अिचरात् ीयते भुिव ॥
९२२ म|ं न पेयं िवदुषा किfत् पातुं वृणोित चेत् ।
महािhमा ननीयोऽसौ न कदािचhिवjयित ॥
९२३ जन या: पुरतो म|पानं Jलेशदं यSद ।
पानं महा&मनामcे Sकयदु:खकरं भवेत् ॥
९२४ अितहेयसुरपान#पदोषजुषां पुर: ।
ल™ाiयरमणी थातुमश,ा दूरतो nजेत् ॥
९२५ धनं द&वा सुरां पी&वा चो मादावथया िथित:
इितकत Xतामूढ#पा"ानिन#िपका ॥
९२६ "ानाभावा{ भेदोऽित िन<ाणय मृतय च ।
िवषपायी सुरापायी 9ािमवौ च तथा समौ ॥
९२७ सुरां रहिस संसX
े नL"ान् मदाि वतान् ।
cामीणा हेतुिभतˆवमूy नूनं हसि त िह ॥
९२८ सुरां पी&वािप 'नो पीतं मये ित कथनं &यज ।
पानमा3ेण िच[थस&यं Sकल िविनसरे त् ॥
९२९ सुरया मृितहीनय "ानदानं सहेतुकम् ।
दीपसाyा{ीरमcव&व वेषणवाद् वृथा ॥
९३० अपीतमSदर: किfद् दृj½वा पानमदाि वतम् ।
'इयं दशा ममािप यात् पानेन' ित qक मरे त् ॥

अिधकार: ९४. Jूत:

९३१ न कु या ™यशीलोऽिप |ूतं, न:येि™तं धनम् ।


मšयाशया मीनभु,जलोºारसमं भवेत् ॥
९३२ ा_यौकांशं शतांशानां &य,ा |ूतोपसेवक: ।
धम कामािYमागƒ न लभेत कदाचन ॥
९३३ अेण ŠमणाहPण लाभाथƒ |ूतकाMरिभ: ।
सिताथ तथा लाभो Mरपूणां सिवधं nजेत् ॥
९३४ वािEतानां बUJलेशदानात् कpWतनाशनात् ।
दाMर‹दायकं |ूतसदृशं नाित Sकन ॥
९३५ स तु सव समथxऽिप भवे{न
ू मSकन: ।
अं |ूतथलं |ूतकृ &यं य: सेवते सदा ॥
९३६ दाMर‹देवता |ूतना§ी यं तु समाEयेत् ।
इह सव सख
ु म
ै ु ,: स परे नरकं nजेत् ॥
९३७ िप3ाWजतधनं तय सगुणोऽिप िवन:यित ।
|ूतvpडा]गणे येन सव : कालोऽिप या_यते ॥
९३८ अस&यभाषणं िव[नाश: काD‚यवज नम् ।
सव िनमाननथाƒf |ूतकम यAछित ॥
९३९ धनिव|ायशोव(भोजनानां च पकम् ।
तं िवहाय िविनया ित सेवते |ूतकम य: ॥
९४० असकृ {L[ोऽिप |ूतं कु या |थेपया ।
रोगातxऽ_यसकृ [9 म&यx वा—छित जीिवतुम् ॥

अिधकार: ९५. औषधम्

९४१ वातिप[«ेjम#प3याणां िवषमां िथितम् ।


आयुवPददिवदो XािधशHदेन lुवते बुधा: ॥
९४२ भु,ं जीण मभू9िे त िवमश न तरं पुन: ।
भुoानय शरीरय वृथा भवित भेषजम् ॥
९४३ भु,ेऽ{े जीण तां ाYे भुoान: पMरमाणत: ।
िचरं चानेन देहन
े कालं नयित मानव: ॥
९४४ भु,य जीण तां बुIवा बुभुान तरं नर: ।
आहारिनयमोपेतो भुिoयाAछा(व&म ना ॥
९४५ यथाशा(ं यथामानं वbपा{य िनषेवणात् ।
म&यƒ ाणहरो Xािध: याव™ीवं न बाधते ॥
९४६ िमताहारपरे सौiयं शातं िव|ते यथा ।
िन&यरोगो भवे[िम{िमताहारसेवके ॥
९४७ जीण शि,मितv.य यथावदिवमृ:य च ।
भूMर भु,वतो नानारोगा: दुभ व &यहो ॥
९४८ रोगत&वं परामृ:य "ा&वा रोगय कारणम् ।
शमनोपायमालोAय वै|: कु या ि{वारणम् ॥
९४९ रोगाता नां वयोमानां कालं रोगमाणताम् ।
आलोAय वै|शा(": िचSक&सां स.यगाचरे त् ॥
९५० Dणो िभषभेषजं च समये भेषजद: ।
एत¯तुjकसंयोगिfSक&सोित कp&य ते ॥

अिधकार: ९६. कु लीन/वम्

९५१ अस&कु लसूतेषु मनुjयेषु वभावत: ।


ल™ामाIयtयनामानौ यातां न स]गतौ ॥
९५२ ल™ाचाMर¶यस&याiयगुणानां ि3तयं भुिव ।
ितdेत् स&कु लजातेषु िव|ािवरिहतेjविप ॥
९५३ स{वदनं दानमिन दा र.यभाषणम् ।
इतीमे सुगुणा: शु`कु लीने सहजा मता: ॥
९५४ अनेककोMटसंiयाकधनलाभकृ तेऽिप ते ।
न कु यु : स&कु लो&प{ा दोषं कु लिव|ातकम् ॥
९५५ िस`स&कु लो&प{ो दाMर‹ण युतोऽ_ययम् ।

परोपकारकरणा{ कदािचि{वत ते ॥
९५६ 'िनदुL
कु लचाMर¶यसिहता: याम सव दा' ।
इ&यं दृढित"ातु िनि दतं न िवत वते ॥
९५७ महाकु लसूतेषु िथत: वbपोऽिप दुगु णा: ।
Xोमच <कल]के न समं दृ:येत् सुफु टम् ॥
९५८ कु लोिचतगुणा»ोिप यो वा ीितिववWजत: ।
तथािवधे कु लीन&वस देहो जायते नृणाम् ॥
९५९ पूरढा]कु रमूलाि` भूत&वं "ायते यथा ।
तथा वाJययोगेण कु लं "ायेत कयिचत् ॥
९६० Eेयोऽिभलािषणां ल™ाव&वं नूनमपेšयते ।
िवनीतेन सदा भाXं कु लगौरवकांिणा ॥

अिधकार: ९७. मानम्

९६१ के निच<िचतं कायƒ भवेदिप मह[रम् ।


कु लगौरवनाशाय यSद तत् याि9सृRयताम् ॥
९६२ पौDषं यशसा साकं लHधुमाशासमि वत: ।
यश:कृ ते कु लEैj¹घातकं कम नाचरे त् ॥
९६३ स.प&समृि`वेलायां िवनय: सव दा वर: ।
स.पनाशे पौDषं तु वरं याि9नयादिप ॥
९६४ स.भूता अिप स9ेशं लोके EेdपदAयुता: ।
उ[मा]गपMरŠLके शतुbया भवि त ते ॥
९६५ महीधरसमा: स त: वbपं गुoाफलोपमम् ।
पतनो मुखकायƒ च कु व तते पत &·ध: ॥
९६६ ितरकतु: पुरोभागे िथित: पौDषम तरा ।
नेह कpÅत परे वगƒ न यAछेत् qक योजनम् ॥
९६७ ितरकता रमािE&य सलाभं जीवनादिप ।
'तदकृ &वा मृ^त ाप'Sदित कpWतWविशjयते ॥
९६८ कु लीन&वं पौDषं च यदा नाशो मुखं भवेत् ।
जीवनं देहराथƒ तदा qक वग दायकम् ॥
९६९ रोमौकमा3पतनात् चमरो मरणं nजेत् ।
माननाशो स,े तु न जीवि त कु लोhवा: ॥
९७० मानहा या िवनLानां मािननां मिहतं यश: ।
यशय बUधा लोको मानयेत् पृिथवीतले ॥

अिधकार: ९८. मह]वम्

९७१ लोके कयिचदु&साहो महˆविमित कtयते ।


िवनो&साहं जीवनेAछा मह&वाभाव उAयते ॥
९७२ तुbया: युज मना सवP Sक तु कम िवभेदत: ।
महˆवतदाभावौ तु िभ{ौ जीवेषु ितdत: ॥
९७३ Eेdकम िवन Eेdकृ &यात् सामा योऽिप महान् भवेत् ।
िवना थानां Eेdकृ &यात् सामा योऽिप महान् भवेत् ॥
८७४ य&वा&मानं सगुणा|ै: रन् जीवित मानव: ।
मिहमानं स िव देत दृढिच[ा सती यथा ॥
९७५ महˆवगुणस.प{ा: कत Xं काय म[
ु मम् ।
िविहतेन पथा कतुƒ भवेय:ु शि,शािलन: ॥
९७६ "महा&मन: पुरकृ &य यामतºतव&म ना" ।
इित न या मितन“चेjवा&म«ाघापरे षु च ॥
९७७ स™नाह मह&वाiयगुणो िव|ाSदवWजतम् ।
अथानपुDषं ा_य तं कु या द ् गव पूMरतम् ॥
९७८ मह&वगुणशीलातु भवि त िवनयाि वता: ।
ति9हीना िनजतो3करणैकपरायणा: ॥
९७९ गाव भावो महˆवय लणं सित कारणे ।
िनjकारणमह]कारव[ा नीच&वलणम् ॥
९८० महान्त: परदोषाणां दश ने िवमुखा: Sकल ।
अधमा: परदोषैकदश ने िनतरां िया: ॥

अिधकार: ९९. िविशगुणस6पि7:

९८१ यु,मेतSदित "ा&वा िविशLगुणशािलनाम् ।


सहजातद्गुणातेषां भवेयुMरित शाि(ण: ॥
९८२ आ तरं गुणसौ दयƒ या&सौ दयƒ महा&मनाम् ।
बाyं शरीरसौ दयƒ न सौ दय पदेMरतम् ॥
९८३ उपकारीितल™ास&यदाि‚यिम&यिप ।
गुणा: प त.भ#पा: Eेj¹भारसमावहा: ॥
९८४ अ^हसाधम मािE&य तपितdित मुiयत: ।
परापकारवैमुiयगुण: Eेj¹मुपाEयेत् ॥
९८५ काय िसि`समथा नां सामtयƒ िवनयो मत: ।
श3ून् ववशमानेतुं िवनय: कारणं भवेत् ॥
९८६ असामानेषु नीचेषु वत नं िवनयेन यत् ।
त महˆवं पMर"ातुं िनकषोपालतां nजेत् ॥
९८७ अपकतु न रयािप साyं न Svयते यSद ।
मह&वगुणव[िप तदा Xथा भवेत् सताम् ॥
९८८ मग&व#पसˆवेन सिहतानां महा&मनाम् ।
लHधं दाMर‹म_येषां नापकषा य जायते ॥
९८९ मह&वगुण#पािHधतीरतुbयो महान् भुिव ।
ाYे लयकालेऽिप शौिथbयं न िह िव दते ॥
९९० महा&मनां मह&वाiयगुणो यSद लयं nजेत् ।
सुिवशाला मेSदनीयं भारं वोढं न शक् नुयात् ॥

अिधकार: १००. अनुसृ/य -वत!नम्

९९१ सौल?येन समै: साकमनुस&ृ य वत नात् ।


िविशLगुणस.ािY: सुलभेित सतां मतम् ।
९९२ े.णा वत नं शु`िवiयातकु लज म च ।
9यमेत मह&वाiयगुणं यAछित कयिचत् ॥
९९३ जनै: साकं देशसा.या{ भेदनुवत नम् ।
गुणेन सा.यमेिभतु भवेAछ दानुवत नम् ॥।
९९४ नीितधम समेतानां परोपकृ ितशािलनाम् ।
महा&मनां गुणं लोका: शंसि त मदाि वता: ॥
९९५ पMरहासेऽ_य यिन दाकरणं दु:खमावहेत् ।
परानुसरणाद"ा भवि त सुगुणाि वता: ॥
९९६ िविशLगुिणनां सˆवाbलोको|ािप वत ते ।
तदभावे पोऽयं भुिव म•ो भवेत् Sकल ॥
९९७ स™नाह गुणैह“ना: तीšणािससमशेमष
ु ीम् ।
लHIवािप पादपसमा म य ते मानवै: समै: ॥
९९८ िवना मै3O िवरोधं च कु व तां िवषयेऽिप य: ।
गुणवा{ वतPत् दोषयु,: स ग‚यते ॥
९९९ }ेहतˆवं समाल.Hय वत नमजानताम् ।
Sदवसोऽिप भायु,ो दृ:येत् तमसावृत: ॥
१००० िनगु णेनाWजतं िव[ं नोपयोगकरं भवेत् ।
यथा यात् पा3दोषेण पयो माधुय वWजत: ॥

अिधकार: १०१. िनरथ!कं िव7म्

१००१ अभुJ&वा वाWजतं िव[ं गृहपूणƒ सुपुjकलम् ।


मृ^त ाYवततय qक िव[ेन योजनम् ॥
१००२ 'िव[ेन साIयते सव िम'ित बु`या ”युपाWजतम् ।
यो न द|ाद् "ानशू य: स नीचं ज म िव दते ॥
१००३ धनाज नैकलšया ये कृ &वा दानाSदसि&vयाम् ।
नाज यि त परां कpÅत भाराय ते भुवतु ते ॥
१००४ सव¬रपृहणीयय दानकृ &यमजानत: ।
qक वाविशjयते तय मरणान तरं भुिव ॥
१००५ दानं परे ?य: वेनािप भोगfे&युभयं नृणाम् ।
यSद न यात् कोMटसंiयधनपुoेन qक फलम् ॥
१००६ स&पा3दान#पेण गुणेन रिहतो नर: ।
वयं भो,ु मिनAछंf रोग: यात् वीयस.पदाम् ॥
१००७ अद&वैव दMर<े?यो रितं के निच`नम् ।
अनूढसु दरीाYवाध केन समं भवेत् ॥
१००८ cाममIये फलै: पूणx यथैव िवषपादप: ॥
१००९ अभुJ&वैव वयं धम कृ&वा ीितम तरा ।
रितं के निचि9[ं लHIवा य: सुखमाप्नुयात् ॥
१०१० वृLमेघ: पुनन“रलाभाद् वृ^` यथाश्नुते ।
समृ`नां च दाMर‹ तथा ता&कािलकं भवेत् ॥
अिधकार: १०२. ल^शीलता

१०११ अकृ &यकरणो&प{ल™ा ल™ेित कtयते ।


नारीणां सहजा ल™ा ततो िभ{ैव दृ:यते ॥
१०१२ अ{ं व(ं तथा यािन समािन युनृ णां भुिव ।
सतां ल™ािविशL&वं िवशेषगुण उAयते ॥
१०१३ यथा शरीरमाल.Hय वत ते जीवराशय: ।
ल™ामािE&य वतPत् मह&वाiयगुणतथा ॥
१०१४ ल™ैवाभरणं लोके गुण"ानां महा&मनाम् ।
गभीरगमनं तेषां ल™ाभावे न शोभते ॥
१०१५ अ यै: ाYापवादं च वेन ाYमभूSदित ।
म&वा यो ल™ते ल™ाथानं तं म यते जन: ॥
१०१६ िनजा&मरणोपायल™ामा_य स™ना: ।
िवपुलां पृिथवO चािप लHधुं नेAछि त सव दा ॥
१०१७ ल™ायुता नरा: ाणान् ल™ाथƒ िवसृज &यिप ।
ाणराकृ ते ल™ां न मुि त कदािप ते ॥
१०१८ यदीयकृ &यं दृLा ये भवेयुn“डयाि वता: ।
वयं न लि™तो भूयात् तं धमx nीडया &यजेत् ॥
१०१९ चाMर3हािन: कयािप नाशयेत् कु लगौरवम् ।
कयिचत् सकलं Eेयो ल™ाभावो Xपोहित ॥
१०२० ल™ाहीनमनकानां ाणेन सह जीवनम् ।
सू3ब`चलaाDितमातौbयमावहेत् ॥

अिधकार: १०३. कु लगौरव:णम्


१०२१ "कु लगौरविनमा णकृ &याÂLो न चा.यहम्" ।
इ&येवं कथनाद य महˆवं नाित कयिचत् ॥
१०२२ पूण "ानयत्ना?यां यु,ेनाकु ि‚ठतेन च ।
कम णा कयिच9ंशगौरवं बU वध ते ॥
१०२३ वंशौ{&यकरे कायP सदा यततां नृणाम् ।
बद्Iवा व(ं दृढं कटतां साyं कु या ि9िध: वयम् ॥
१०२४ वकु लौ{&यिस`यथƒ &वरया यततां नृणाम् ।
िवमश म तरा कायƒ िनWवघ्नं से&यित णे ॥
१०२५ वंशभावं संरšय जीवता शा(व&म िन ।
तेन बा धXिमAछंतु लोकतमनुवत ते ॥
१०२६ वो&प{कु लिनवा हश^, संपा| जीवनम् ।
तािˆवकं पौDषं ताि` पुDषाणां शयते ॥
१०२७ धीरो वहे|`
ु भारं यथा बUषु स&वािप ।
श,तथा वहे9श
ं भारम येषु स&वािप ॥
१०२८ कु लगौरवराथƒ कालो ना3 तीšयताम् ।
आलयात् कालकांायां हीयते कु लगौरवम् ॥
१०२९ कु लसंभािवतानाथ वारणे यत्नशािलन: ।
शरीरं कयिच^&कनु दु:खमा3ैकभाजनम् ॥
१०३० यिमन कु ले भािवदु:खकु ठारािभहत: पतेत् ॥

अिधकार: १०४. कृ िषकम!

१०३१ नानाकम करो लोक: कृ िषमा3ेण जीवित ।


अत: Jलेशकरं चािप कृ िषकम शयते ॥
१०३२ अ यकम कराणं च समेषां जीवधारणात् ।
जनानां कष का: सवP ितd &यािणवद् भुिव ॥
१०३३ जीवतां कृ िषकायPण भवेद[
ु मजीवनम् ।
परान् संतु&य जीव त: परे सवP पराEया: ॥
१०३४ धा यस.प&समृ`ाf दयाव त: कृ षीवला: ।
अ यरा"ां भुवं वीयराजाधीनं िवत वते ॥
१०३५ कृ ^ष करे ण संवIय भुoानाते कृ िषवला: ।
न याच ते परान्, Sक तु यAछ &यbपमथाWथनाम् ॥
१०३६ कृ िषवालानां हतातु कृ िषहीनो भवे|Sद ।
िवर,ानां यतीनां च जीवनं दुल भं तदा ॥
१०३७ कृ Lं पादांशत: शुjकं कृ &वा बीजय पातनात् ।
दोहदं मुिLमा3ं च िवना भू: यात् फलदा ॥
१०३८ कष णाद् दोहदं Eेdं 9यं कृ &वा तततृणम् ।
िनjकाय रणाभूम:े न मुiयं जलसेचनम् ॥
१०३९ के दारमिनशं ग&वा वामी यSद न प:यित ।
भूिमरीितपीव िवर,ा तं पMर&यजेत् ॥
१०४० 'दMर<ा वयिम'&युJ&वा कृ िषकम पराङ् मुखान् ।
तान् समीšयाथ भूदव
े ो हसेद"ानसंयुतान् ॥

अिधकार: १०५. दाCर_म्

१०४१ दाMर‹ण समं लोके qक भवेद ् दु:खदायकम् ।



इित ¼य दाMर‹मेवे&यु[रमुAयताम् ॥

१०४२ लभेत् सहवासं यो दाMर‹ािभधपािपना ।
ऐिहकामुिjमकसुखं न िव देत् स मानव: ॥
१०४३ दाSद‹संि"कp &वाशा यमािE&य वसे{रम् ।
कु लEैj¹ं च कpWतf तं िवहाय िविन:सरे त् ॥
१०४४ महाकु लसूतानामु[मानां वचयािप ।
नीचवाJययोगाiयदोषो दाMर‹तो भवेत् ॥
१०४५ दाMर‹दु:खतYानां नृणां तेनैव हेतुना ।
िभ{िभ{ा यनेकािन दु:खािन िवशि त तान् ॥
१०४६ दाMर<ा: शा(तˆवथ "ानव तोऽिप त9च: ।
न कोऽिप Eुणुयाbलोके Xथ मेव भवे9च: ॥
१०४७ अधम हत
े ुदाMर‹समािवLं नरं भुिव ।
जननी तमुदासीनं म&वा दूरीकरो&यहो ॥
१०४८ मरणा तकरvू रदाMर‹ानुभवXथा ।
f: पुन: qक भवे9िे त दMर<: िच तयेत् सदा ॥
१०४९ किf म 3बलादग्नौ सुखं वYुमिप म: ।
परं दMर<ावथायां वYुं को वा भवेत् म: ॥
१०५० भोयाथ वतुरिहतदMर<ा रागवWजता: ।
यवागूलवणाथƒ तैWभु&वं ना_यगृyत ॥

अिधकार: १०६. याचना

१०५१ दातुदश
नवेलायां तिमन यु,ं िह याचनम् ।
दातुनPित वचतय दोषाय या{ चाWथनाम् ॥
१०५२ याचको वाि—छतं वतु लभेत् दातMर ।
याचनािप तदा तय मोददा न तु दु:खदा ॥
१०५३ वनातीतिच[ानां धम "ानां समत: ।
अWथनां याचनं चािप नूनं Eेj¹ाय भूयते ॥
१०५४ व…ेऽिप कपटं वाJयं यो,ु मिवजानत: ।
दातुरcे याचनािप दानेन सादृशं भवेत् ॥
१०५५ ने&यनुJ&वा िथतं वतु दातुिमLय कयिचत् ।
अ|ािप स&वाaातृणामcे ितdि त याचका: ॥
१०५६ िवहाय कपटं तˆवव,ु दा तुWह दश नात् ।
याचकानां सुदाMर‹दु:खं न:ये&वतोऽिखलम् ॥
१०५७ ीितपूवƒ गौरवेण याचके ?य: यAछत: ।
दातृन् दृj½वा याचकतु मनय त: मोदते ॥
१०५८ याचकानामभावे तु नराणां भुिव जीवनम् ।
सू3ाकृ LचलaाDिब.बवत् कृ ि3मं भवेत् ॥
१०५९ दातृणामि तकं ग&वा दाMर<ा याचका भुिव ।
न याच ते यSद तदा मिहमा यात् कथं भो: ॥
१०६० अWथिभWविजतvोधैभा Xं ेमाWथिभ: सदा ।
दाMर‹ वगतं वय भवेद ् "ानदायकम् ॥

अिधकार: १०७. याचनाभीित:

१०६१ काप¾म तरा हष पव


ू कं दामSकरणम् ।
अcेऽिप याचनाभाव: Eेd: कोMटगुणो मत: ॥
१०६२ के षांिच|ाचनावृि[मीश: िशरिस चेिbलखेत् ।
लोककता िनद योऽसौ वयं भवतु याचक: ॥
१०६३ दाMर‹ याचना{:येSदित िनण यकाMरणा ।

यत्नशू येन सदृशो मूखx नाित Xथाकर: ॥
१०६४ दाMर‹ािYकालेऽिप याAञाकाय मकु व ताम् ।
मह&वं सकलां पृtवO समिभXा_य राजते ॥
१०६५ वयत्नबलावाYयवागूजलवतुन: ।
पानाद_यिधको मोददायको नाित कfन ॥
१०६६ पशुरणधामा थƒ जलयाचन#पकम् ।
कमा िप याचनाकतु: िज”वाया दोषदं भवेत् ॥
१०६७ याचनीयं यSद भवेaातु: कपMटन: पुर: ।
न काया याचने&युJ&वा याचेऽहं याचकान् ित ॥
१०६८ दाMर‹ा.बुिधस तारहेतय
ु ाचननािवका ।
काप¾ाiयिशलाभू.या घWषता िशिथला भवेत् ॥
१०६९ याAञाXसनसंमृ&या िच[ं नूनं <वीभवेत् ।
काप¾दोषमरणे न <वेत्, Sक तु न:यित ॥
१०७० नेित Eवणमा3ेण ाणो गAछित चाWथनाम् ।
िथतेऽिप नेित lुवतां ाण:छ{ो वसेत् Sकमु ॥

अिधकार: १०८. नीच/वम्

१०७१ आकारे ण समै: साकं नीचानामित तुbयता ।


इदं सा.य &व यवतुि9के <Lु ं न शJयते ॥
१०७२ िववेक"ानवhयोऽिप नीचा: युभा यशािलन: ।
यततै: सदसि¯ ता कािप न Svयते Sकल ॥
१०७३ लोके नीचतथा Eीश इतीमै भवत: समौ ।
वेAछया वाि—छतं काय मभ
ु ा?यां Svयते यत: ॥
१०७४ भुिव नीचजना: वमादिप नीचान् समीJ:य तु ।
'तमादिप वयं Eेd'ं इित युमम
तापरा: ॥
१०७५ राजद‚डभया{ीचा भवि त गुणशािलन: ।
स¯ाMर3समेता: युते लHधुं वाि—छतं rिचत् ॥
१०७६ Eुतानेकरहयानां वयं ग&वा बUथालीम् ।
सारणात् चाराथ पटहा: सि त दुज ना: ॥
१०७७ बIवा क‚ठे करं बाधाकारकान् घातकान् िवना ।
परे षामधमो भु,िस,हतं न दश येत् ॥
१०७८ दु:खEवणमा3ेण स त: युDपकाMरण: ।
नीचा: युMरुवि&पLा भवि त सहकाMरण: ॥
१०७९ अ{व(ाSदस.प{ान् जनानु9ीšय याचका: ।
असूयया मृषादोषान् सदा शंसि त तेjविप ॥
१०८० आ&मानमिप नीचातु िवvे तुं Xसनागमे ।
स™ा भवेय:ु , स&कम ना यत् तै: कतु िमjयते ॥

भाग–
भाग–३: काम-
काम-का ड:
का ड:
गा
धविववाहायाय

अिधकार १०९. दश!नंिवतक! ` ितकु रळ्

१०८१ र.यके शवती चेयं मयूरी Sकमु देवता ।


अथवा मानुषी&येवं ा…ोित मे मन: ॥
१०८२ मया दृLा रमणी य&पुनमाƒ च प:यित ।
सै येन सह मां योद्धुं Sक ापSदित त9भौ ॥
१०८३ अ तको न मया पूव दृL:, प:यािम स.ित ।
vू राfा]गना#पो जीव&येष न संशय: ॥
१०८४ नारीगुणसमेतायातयाते vू रचुषी ।
<Lणां ाणनाशाथ मु|ु,े ितdत: सदा ॥
१०८५ qक वा तक: Sकमु मृगी Sक तु या{े3मेव वा ।
3याणामिप सदृ:यं दृLयामयातु दृ:यते ॥
१०८६ Šरया&वाज वं ा_य वvतां यSद मुित ।
तयातदा दृिLपातं सा नूनं मिय वारयेत् ॥
१०८७ गनाधनवाजछादक पवकम् ।
[ेभकायसंAछ{मुखव(समं भवेत् ॥
१०८८ समरे श3ुिव3ासहेतुभृतं बलं मम ।
रमणीर.यफालेन नृनमासीत् परािजतम् ॥
१०८९ हMरणीदृिLसदृशदृLया कृ ितल™या ।
सिहताया रम‚यातु म‚डनैम‚ डनं वृथा ॥
१०९० कामो यथा व<Lणां िवषयोऽिप मुदावह: ।
न तथा मSदरा, Sक तु मोदयेत् ाियनं परम् ॥

अिधकार ११०. भावपCर2ानम्

१०९१ अयातु वoने ने3े दृिLÆसमि वते ।


मyं रोगं ददा&येका :मय&यपरा तु तम् ॥
१०९२ तया: िणकदृिLया सकू तं ेMरता मिय ।
न सा कामाघ भागा यात् ततोऽिप महती Sकल ॥
१०९३ सा मां ददश , दृLा सा मया मÇाननाऽभवत् ।
तदेत् ेमवृ`यथ रिचतं जलसेचनम् ॥
१०९४ मिय प:यित सा भू^म प:ये{ªमुखी िथता ।
म·यप:यित मां दृL्वा कु या म दिमतं तु सा ॥
१०९५ य|_योषा न मां साात् प:य&य3 न संशय: ।
अथािप मीिलताीव भृ&वा म दं हसेSदयम् ॥
१०९६ अीतवाJयसदृशं lूया&सा कMठनं बिह: ।
पर तु ‡दये vोधो नातीित "ायते णात् ॥
१०९७ वच: vू रं िनjकपटमMरवaश नं च यत् ।
तद त:ीितयु,ानां लणं ोAयते बुध:ै ॥
१०९८ मिय प:यित तद् दृL्वा ीता म दं हसेSदयम् ।
तयाfल &यात&कृ &य रमणीयं ाकाशते ॥
१०९९ उदासीनै: समं बाyे यद यो यिनरीणम् ।
अ त: िथतां ीितमेव तद् Xनि, तयोतदा ॥
११०० लोके कामुकयोन@3े यSद े.णा परपरम् ।
प:येतां, त^ह वचसा भाषणे qक योजनम् ॥

अिधकार १११. स6मोगसुखम्

११०१ नासाने3Eो3िज”वााण&वJपके ि <यै: ।


जायमानं भोगमेका ददाित वलयाÈवला ॥
११०२ वरोगशामकं वतु वेतरं दृ:यते भुिव ।
वेनो&पाSदतरोगय Sक &वयं भेषजं वयम् ॥
११०३ ियार.यक धल?यिन<ासुखसमं सुखम् ।
प]कजामहािवjणोव˜कु‚ठे ऽिप न ल?यते ॥
११०४ कामाि• नूतनिमममेषा ाYवती कु त: ? ।
योऽि•: सि{िहत: शीतो दूरथ: दह&ययम् ॥
११०५ वाि—छतानेकव.तूनामवाÉया य&सुखं भवेत् ।
सूनकु तलभरनारीक धो ददाित तत् ॥
११०६ नL: ाण: पुनय य पश मा3ेण जीवित ।
तेनामृतेन रिचतौ तया: क धािवित ‰ुवम् ॥
११०७ वगेहे वाWजतं चा यै: िवभRयाशनकम वत् ।
र.यवणा ]गनाकायपMरjव]ग: सुखावह: ॥
११०८ वायुग.यथलेनािप मIये Xविधम तरा ।
ीितकामुकतोर]गपMरjव]ग: सुखं वहेत् ॥
११०९ िवयोग: समाधानं स.मोग इित तत् 3यम् ।
ोAयते परमं भायं ेमलšयैकजीिवनाम् ॥
१११० असकृ द् c थपठनाद"ानं िशjयते पथा ।
अनुयूता]गनाभोमादमोग: िशjयते तत: ॥

अिधकार ११२. लावQयमिहमा

११११ सुमष
े ु मृद ु &व िह िशराष! िवजया मव ।
व[ोऽिप माद वयुता मि&या, गव मु&सृज ॥
१११२ िनकदृ:टकु सुमसा.यमयातु ने3यो: ।
वतीित qक िधया िच[! दृL्वा पुjपािण मुyिस ॥
१११३ देहतु िचकु रतया: चुषी शूल#िपणी ।
मु,ा द ताfाDग ध: करौ वंशानुकाMरणौ ॥
१११४ अयातु चुषा सा.यं न लHधिमित ल™ या ।
नतं कु वलयं भू^म द:येद,् दृ^L लभेत चेत् ॥
१११५ मृदक
ु ाये नालयुक्तं सा िशरीपमधारयत् ।
नालाभाराh•मIयमभूदशुभनादनम् ॥
१११६ नारीमुखिनशानाथमेद"ानिववWजता: ।
Sदिव तारा: वदेशाद् Šा ता: Sक तु Šम &यहो ॥
१११७ आदौ नLकलf <: पुन: ा…ोित य: कला: ।
कल]कतद्गतो नारीवदने Sक तु वत ते ॥
१११८ यSद &वं मुखवˆवया: शोभां च <! वहेतदा ।
म&ीितपा3ं &वं मूया: सव दा िवजयी भव ॥
१११९ अया: कु सुमने3ाया मुखसा.यं यदीAछिस ।
हे च <! सव द:ृ य&वं तदा मा ितd सव दा ॥
११२० िशरीषकु समं हंसपौ चे&युभयं भुिव ।
(ीपादमाद वे दृLे नूनं या&य‚टकोपमम् ॥

अिधकार् ११३. -ेम-भावकथनम्

११२१ अयातु मृदभ


ु ािष‚या: ेतद तोhवं जलम् ।
मधुसंिमिEतं ीरिमवाितमधुरं भवेत् ॥
११२२ जीवय देहस.ब धो यादृशो दृ:यते भुिव ।
}ेहब धो ममा_ययां वत ते तादृशो दृढ: ॥
११२३ म{े3कृ jणतारे ! &वं &यJ&वा थानिमतो nज ।
नो चे मि&यया ततुम3 नैव िह शJयते ॥
११२४ संयोगे भूषणा]गीयं मम जीवनदाियनी ।
िवयोगे सैव मे नूनं भवे मरणदाियनी ॥
११२५ यSद युWवमृता लोके vू राšयाते च सद्गुणा: ।
तदैव मरणं यु,ं, न मया िवमृता गुणा: ॥
११२६ नापयाित ियो ने3ाि{मेषसमयोऽिप स: ।
नैित खेद,ं यतोऽ येषामदृ:य: सूšम#पधृत् ॥
११२७ म{े3थो माि&योऽसौ छ{: याSदित श]कया ।
अoना|ैरल]कारो ने3योन िवधीयते ॥
११२८ ·jणव&वशनेनासौ ‡दयथो मम िय : ।
दध: याSदित भी&या, तदुjणं वतु न भुRयते ॥
११२९ ने3प दे कृ ते ने3ात् ियोऽ तधा नमेjयित ।
"ा&वदं िनWनमेषं तं कMठन lुवते जना: ॥
११३० ‡दयेऽित ियो िन&यं तद"ा&वा जना भुिव ।
िन दि त, "ीितहीनोऽयं िवयोगं बहती" ित च ॥

अिधकार ११४. िनल!^ा/वकथनम्

११३१ अनुभूय ियं पfात् िवयुRय बUिख|त्: ।


ियय तालतुरगारोहणा{ाित रकम् ॥
११३२ िवयोगदु:खं सोढु ं यौ ाणदेहौ न शžु त: ।
तौ ल™ां च पMर&यRय तुरगारे हणो|तौ ॥
११३३ पु&वल™े पुरा पूणP मयातां अ| ते िवना ।
करोिम तालतुरगारोहणं कामुको यथा ॥
११३४ कामनामाितवेगोऽयं वाहो मिय संिथतौ ।
ल™ापु&वािभधौ पोतौ वेगेन नयित णात् ॥
११३५ साय]कालोhवं दु:खं कृ ि3माfािधरोहणम् ।
9यमेतददा मyं मालाकु लकरा िया ॥
११३६ ियािवयोगा{ो िन<ां लभेते मम चुवी ।
तेनाघ राि3कालेऽिप कृ ि3माfं मरा.यहम् ॥
११३७ पयोिधसमकामािधमनुभय
ू ािप चा]गना: ।
तालाfा{ािधरोहि त (ीज मातो िविशjयते ॥
११३८ 'शोAयेय,ं धैय हीनेय' िम&येतदिवचाय च ।
(ीणं कामो िविनjv.य' िवथीपग तमाययौ ॥
११३९ 'एतावता जना: सवP जान &म तWहतं न माम्' ।
इतीव मम कामोऽयं वीtयां Šमित मोिहत: ॥
११४० 'अमसमसखीिभतु न ाYं Xसनं पुरा' ।
(Text missing)
अिधकार ११५. अपवादकथनम्

११४१ कामस.बि धवाता या: सारा™ीXते मया ।


िथितमेनां न जानि त जना: पुjयवशादहो ॥
११४२ दुसाIया कु सुमाीयिम&ये{गरे जना: ।
अ"ा&वा दुjचारे ण मम साyं िवत वते ॥
११४३ दुjचारो लोककृ तो मम साyदोऽभवत् ।
दुसाध सुसाधं मे भिवता दुjचारत: ॥
११४४ मम काम: जानां तु चारे ण वWधत: ।
काम: चाररिह&ये नूनं स]कु िचतो भवेत् ॥
११४५ चाराद् बUिभ"ा त: काम: या मोददायक: ।
मोदं मोदं म|पायी सेवते त|था पुन: ॥
११४६ ियो दृL&वेकवोरं , अपवादतदोि&थत: ।
सपPण च <cहणवातPव सृतोऽभवत् ॥
११४७ ववृधे कामरोगोऽयमपवादाiयदोहदात् ।
मातृvोधवचो#पसिललेनािप पोिषत: ॥
११४८ दुjचारे ण कामय िनरोधो न िह शJयते ।
यथा घृतेन व”नेतु शमनं दुjकरं भुिव ॥
११४९ द&वाऽमयवचो मां तु िनल ™ं &य,वान् िय: ।
तथा स&यपवादाथ न िवभेिम कदाचन॥
११५० अपवादं ममाभीLं cामीणा lुवरे यत: ।
कामुकैवा ि—छतं सव साIयते त[ु तैतत: ॥

अिधकार् ११६. िवयोगसहनम्


११५१ िवतोगाभाविवषयो यSद याद् lुिह त मम।
िवयुRयागमनं चे[ु वद तत् सहतां नृणाम् ॥
११५२ तदीयदृिL: पूव मे वभृवान ददाियनी ।
िवयोगभी^त जनयेत् अ|, जातोऽिप स]गम: ॥
११५३ याि9योग: rिचत साकं िवतेन ियेण च ।
तमात् ियेण रिचतां ित"ां नैव िवसेत॥

११५४ ेमपूवƒ न मेतX िम&यु,वािप िवयुRयत: ।
ियय वचनं व,ु दxषाय यात्, न Eृ‚वत: ॥
११५५ यथा ियेण िवरहो न या&काय तथा &वया
िवयोगे थमं ाYे स]गमो दुल भतत: ॥
११५६ िवयोगिवषयं व,ुं यो भवेि{द य: िय: ।
&याग&य पुन: ी^त स कथं दश येत् &विय ॥
११५७ कृ शहतकोdा?यां िनसृता वलयालय: ।
qक नायकिवयोगं न कथयेयुज नान् ित ॥
११५८ ि}धचेटीिवरहतcामवासो Xथाकर: ।
ियनायकिवश्लेषततोऽिप Xसनद: ॥
११५९ अि तकिथितमा3ेण दहेत् साधारणोऽनल: ।
कामरोगसमानोऽयं न दहेद ् दूरव&यिप ॥
११६० अ]गीकृ त च िवश्लेषमनवा_य ततो Xथाम् ।
सोÊवा िवयोगं जीव &य: स &यनेका: ि(यो भुिव ॥

अिधकार ११७. िवयोगदु:खानुभव:


११६१ ल™या कामरोगं तु छादयािम, न शा.यित ।
िनग ते िनग ते वाMर वध ते (ोतसो यथा ॥
११६२ नैव Aछादियतुं श,ा कामरोगमहं बलात् ।
रोगदा3े नायकाय व,ुं ल™ा तु जायते ॥
११६३ खेदं सोदुमश,ऽिमन शरीरे ाणनामकम् ।
यिLमाल.X ल.बेते ल™ाकामौ तु पा यो: ॥
११६४ कामरोगममाiय ऽयं महानित पयोधर: ।
त[ी&वा ग तुमिु चतो दृढ: पोतो न िव|ते ॥
११६५ सुखदायां मै¶यां ये दु:खो&पादनत&परा: ।
खेददिवरोधय िनरासे ते कथं मा: ॥
११६६ कामो यदा सुखं द|ात् त&सुखं िस धुव महत्।
िवयोगाद् दु:खदे कामे तद् दु:खं जलधेम हत् ॥
११६७ कामवाहे तीणPऽिप पारं मे नैव दृ:यते ।
गाढा धकाररा¶यां तु वसा.येकाSकनी mहम् ॥
११६८ सव लोJजनान् िन<ावशान् कृ &वा तु मां परम् ।
सहायं ा_य ितd ती यािमनी शोAयतां गता ॥
११६९ िवयोगकाले यािम यो वध ते या: सुदीघ त: ।
िवयु,नायका¯ािप ता: vरा: Sकल भाि त मे ॥
११७० ियसामी_यगमनशि,नP3य िच[वत् ।
यSद यात् तWह म{े3े न यातां सिललाकु ले ॥

अिधकार् ११८. नायकUददृ:ामृलकखेद:

११७१ &वमेव थमं ने3! मmं ियमदशेय: ।


कामािधव वृधे तेन क.मात् &वं Dदिस वृथा ॥
११७२ अिवचाय पुरा दृL्वा ियं ीितपुरसरम् ।
अ|ा"ानात् कु तो ने3े िख|ेते ीितसंयुते ॥
११७३ ने3े पूव वयं ग&वा तं नायकमप:यताम् ।
Dदत: वयम|ा3, परीहासपदं िह तत् ॥
११७४ अिनवाय कामरोगं शातं मम चुषी ।
मmं दˆवा vि दतुं ते yश,े नीरवWजते
११७५ म{े3े ये पुरा कामरोगं सागरसि{भम् ।
अयAछतािमदानO ते िख|ेते िन<या िवना ॥
११७६ कामरोगदा?यां मे नयना?यां यद| तु ।
तुbपोऽनुभूयते खेद: त[य खलु युRयते ॥
११७७ े.णा सहष ये ने3े ियं पूव मप:यताम् ।
िनWन<े तेऽ| खेदन
े यातामEुिववWजते ॥
११७८ हाद ेम िवना वाJयमा3ात् ेमदश क: ।
अित किEददृL्वा तं न ने3े शाि तमापतु: ॥
११७९ आगते नायके त9त्, अाYेऽिप च नायके ।
नायाित िन<ा तमा मे िवष‚णे नयने भृशम् ॥
११८० गुyकाशपटहतुbयने3युता वयम् ।
अतोऽम{यने दृL्वा रहयं जना: ॥

अिधकार ११९. वैवQय!मूलकaसनम्

११८१ (Text missing) ]गयकाMर (Text missing)


ततोऽभू मिय वैव‚य कमै त&कथया.यहम्
११८२ 'नायके नाWपतं चेदिम' ित स तोषहेतुना ।
वैव‚य मम देहऽे िमन् Xा_य सव 3 वत ते ॥
११८३ वैव‚य कामरोगं च द&वा मyं स नायक: ।
म[: सौ दय ल™े तु &यगृ¢ा मुदाि वत: ॥
११८४ मरािम नायके नो,ं त9ीय च वदा.यहम् ।
अथािप जातं वैव‚य , न जाने वनािममाम् ॥
११८५ मम ियो मां िवयुRय याित &वं प:य त3 तु ।
प:या3 स|ो वैव‚य मम देहमुपागमत् ॥
११८६ यथा दीपितरोधानं ती9त ते तम: ।
तथाऽऽिल]गनिवAछेदं वैव‚य स.तीते ॥
११८७ पMरjवRय ियं पाfP यदाऽहं पMरवWतता ।
अ3ा तरे तु वैव‚य मaेहे Xापृतं वभौ ॥
११८८ 'वैव‚य ापदेष'े ित व,ार: मि त भृMरश: ।
'ियो ययौ िवयुRयैनािम' ित व,ा न िव|ते ॥
११८९ िवयोगे स.मतां मां च योऽकरोत् सोऽिप स[म: ।
यSद या[Wह मaेहवैव‚या {ाित मे Xथा ॥
११९० िवयु, मम स.म&या ियं िख{ जना यSद ।
न िन देयुतदा «ा~या िववणPयिमित था ॥

अिधकार १२०.िवयोगaसनािधयम्

११९१ वृत: वेन िय: वां च कामये|ाद् िया ।


बीजावापं िवना लHधफला याbलšयजीिवते ॥
११९२ वानुर,ासु नारीषु नायकै : ेमदश नम् ।
ज तूनां िवषये मेघकृ तवृिLसमं भवेत् ॥
११९३ नायकास,नारीणां खेदे िव«ेषमूलके ।
जातेऽिप स]गमो भूयाSदित गव युतातु ता: ॥
११९४ ववाि—छतियतमो ययां ी^त न दश येत् ।
अ येषां पृहणीयां च भायहीनां िह तां िवदु: ॥
११९५ अ]गनाीितपा3ं य: कामुक: ेम तासु च ।
न कु य ¯ेत् तदा (ीणां qक तैरित योजनम् ॥
११९६ एकपानुरागातु जनये|सनं महत् ।
कामतुलाभारसमो ि9पथ: सुखद: ॥
११९७ र,कामुकयोम Iये वस{ेक3 के वलम् ।
मदीयदु:खवैव‚यP जानीया मदन: कथम् ॥
११९८ वानुर,ियेणो,मEु&वा मधुरं वच: ।
िवयुRय भुिव जीव &यो भवि त Jलेशभाजनम् ॥
११९९ वाि—छत: कामुक: ी^त मिय नैव करोतु वा ।
त&कpWतEवणं नूनं Eवणान दं मम ॥
१२०० ेमहीने तु पुDषे हे िच[! वदिस Xथाम् ।
न तेन तव लाभोऽित जलघेगxपनं यथा ॥

अिधकार 121. अनुभृतसुखं मृ/वा रोदनम्

1201 पानकाले परं नृणां म|ा मोददायकात् ।


मृतमा3ेण चान ददाता कामो िविशjयते

1202 िव«ेपेऽिप िय: वीयियां िच[ं यSद मरे त्।


तदेव वारयेत् खेद,ं सव दा मोदद: मर: ॥

1203 ुतं ाङ् िनसेरदायात् थिगतं तhवे[त: ।


"ायते तेन मां मृ&वा ियो XमरSद_यिप ॥

1204 वासं करोित मि¯ते सव दा ियकामुक: ।


तथा तदीयिच[ेऽिप वसािम Sकमहं न वा? ॥

1205 मम वतुं विच[े न थानं यAछित य: िय: ।


‡दये मम िनल जं कथं िन&यं वसेदसौ ॥

1206 ियेण भु,Sदवसान् मृ&वा जीवािम स.ित ।


तदभावे जीवनं मे सव दा दुल भं भवेत् ॥

1207 िये मृतेऽिप मि¯[ं दधं िव«ेषदु:खत: ।


य|हं तं िवमरे यं न जाने qक भवेSदित ॥

1208 ियं मरा.यहोरा3ं तदथ न स कु _यािन ।


महोपकारं म येऽहिमदं तेन कृ तं मम ॥

1209 'आवामिभ{ािव' &य,वा िवना ेम वत ते ।


(Text missing.....) त&कृ &यं (Text missing....)

1210 ियो मया सह िथ&वा िवयुRया| जगाम ।


(Text missing .... missing.......) A <मा: ! ॥

अिधकार 122. दृ वbकथनम्

1211 िया देशसिहत: व…ो य: समुपागत: ।


िन<ायां तय चाितtयं कpदृशं करवा‚यहम् ॥

1212 ने3े िन<ावशं ाYे व…े ाYं ियं ित ।


कथं 'कृ Aछेण जीवामी' &येतद् lूयां िवहेषत: ॥

1213 जाcaशायां यो नैव मिय ी^त Xधात् िय: ।


व…े वा दश ना[य जीवा.य3 कथन ॥

1214 मिय जाcित य: ी^त कामुको नाकरो मिय ।


व…ेन स समानीतत ी^त करो.यहम् ॥

1215 जाcaशायां यद् दृLं तदासीत् िणकं सुखम् ।


अ| व…गतान दो य: सोऽिप िणकोऽभवत् ॥

1216 भुिव जाcदवथेयं सव दा न भवे|Sद ।


तदा िय: व…दृLो मां िवयुRय न यापित ॥

1217 मिय जाcित संयRु य य: vू रो नाकरोत् ियम् ।


व…ो परं समाग&य मां कु तो Xथय&यसौ ॥

1218 म&व…े कामुक: ा_य क धमाDy वत ते ।


िन<ा ते पूव व&सोऽयं मम मानसमािवशेत् ॥

1219 अदृ:यं व…वेलायां तथा जाcaशाविप ।


ियं ीितमकु व तं मृ&वा खेदयुता: ि(य: ॥

1220 '&या,वाऽमान् नायक: ायाSद' ित िन दि त या: ि(य: ।


अिवभ व तं व…े तं न िन दि त िह ता: Sकमु ॥
अिधकार 123. सायNकालदश!नेन खेद:

1221 संयुRयाथ िवयु,ानां नारोणां कामुकै: सह ।


ाणभुयम#प&वं साय]काल ! िवभािस मे ॥

1222 सायंस Iये ! अिय Šा ते ! िख{ा &वं दृ:यसेऽधुना ।


तव ियो मि&यवद् दयाशू योऽभवत् Sकमु?

1223 सुशीतला स{ा या सायं स Iया पुरा बभै ।


सैवा| मम नैरा:यमृलकं खेदमातनोत् ॥

1224 िये दूरं गते वIयथलं घातकवत् वयम् ।


साय]काल: समाग&य मम ाणान् हर&ययम् ॥

1225 ात:कालेकृते कोऽयमुपकारो मया कृ त: ।


साय]कालकृ ते कोऽयमपकारो मया कृ त: ॥

1226 कामुकेन यदाऽहं तु यवसं ेमपूव कम् ।


साय]कालो Xथां कु यxSद&येत{ािवदं पुरा ॥

1227 कामरोगाiयकु सुमं ात: कोरकतां गतम् ।


मIया”ने पrतां ा_य सायं िवकसित वयम् ॥

1228 साय]कालय तीšणय दूतो भू&वा वयं Sकल ।


गोपहतगतो वेणुरायुधा&मा िहनित माम् ॥

1229 िच[ोभकरे तिमन् साय]काले समागते ।


यथाऽहं त9द येऽिप cामीणा: खेदमा…ुय:ु ॥

1230 प&युWवयोगकालेऽिप िथता: ाणा:, धना&यये ।


गतं ियं िविच &या| सायं िनया ि त देहत: ॥

अिधकार 124. अवयवसौदय!हािन:

1231 िवयोगखेदं द&वा मे दूरदेशं ययौ िय: ।


तं मृ&वा रोदना{े3े पुjपै: यातां िजतेऽधुना ॥

1232 (Text missing.... missing...) करोSदित ॥


वाता मEुिनभा{े3े िववणP वदत: Sकमु ॥
1233 पितसंयोगसमये म धौ मोदेन वWधतौ ।
कृ शौ भू&वा| िव«ेषं वोधय तािवव िथतौ ॥

1234 क धौ नायकिव«ेषात् ीणौ शोभािववWजतौ ।


तदथ ीणहत?यां बभूवव
ु लयाश्Aयुता: ॥

1235 क धौ िवŠLवलयौ हीनशोभौ तथािवमौ ।


िनद यय िययाय काMठ यगुणमूचतु: ॥
1236 क धयं ततो Šशं वलयानां िनरोšय च ।
ियं िन दि त कMठनं जना:, िख{ततोऽ.यहम् ॥

1237 हे िच[ ! भुजयो: का:यƒ िनद याय ियाय मे ।


िविनवे| ततो जातं महˆवं ा_यतां &वया ॥

1238 पMरjयवRय ियं हतो यदा तु िशिथलीकृ त: ।


तदा वलयहताया: फालमािस[ु िनjभम् ।

1239 आिलि]गतायां कािम यां मIये वायुWवशे|Sद ।


तयातदा शीतने3े यातां वैव‚य सय
ं ुते ॥

1240 ियाया: फालदेशथवैव‚यƒ समुदीšय तु ।


तदीयनयनाvा तवैव‚यƒ ाप िख{ताम् ॥

अिधकार् 125. मन येव कथनम्

1241 दु:ख#पामयं ह तुमेकं भेषजमित चेत् ।


हे िच[ ! स.यगालेAय न lूया: Sक तु त[ु मे ॥

1242 कामुके मिय चाीते हे िच[ ! &वं परं कु त: ? ।


मृ&वा तं दु:खमा…ोिष Šा त&वं िवजयी भवा ॥
1243 हे िच[ ! म·युिष&वा &वं मृ&वा तं िख|से कु त: ।
खेदद: ियो मां तु मृ&वा नायाित चाि तकम् ॥

1244 हे मानस ! ियं (Text missing) Lु ं म{े3े


इमे ने3े &वया साकं नी&वा गAछ तदि तकम् ॥

1245 कामुको वाि—छतोऽमािभ:, अमा{ासौ वृणेतु वा ।


हे िच[ ! कथममािभरयं &य,ुं िह शJयते ॥

1246 &वि&य&वां िवयुRयाथ िमले|Sद तदा पुन: ।


र^त न कु Dषे धैया त् पfा&कु _यिस हे मन: ! ॥

1247 सि¯[ ! &यज कामं वा ल™ां वा &वं पMर&यज ।


तदेतदुभयं सोढु मेकदा नैव शžु याम् ॥

1248 िवयोगसमये नाथो नाकरोत् ीितिम&यत्: ।


िख{तमनुसृ&य &वं िच[ ! यािस कु तो Šमात् ॥

1249 म मानस ! &विय सदा िये ितdित मामके ।


तमि वjय बिह: कमात् वृथा गAछिस कु 3 वा ॥

1250 &यJ&वाऽमान् गतव तं तं ियं िच[े िनवे:य ।


मृ&वा देह: कृ शे भू&वा शोभािवरिहतोऽभवत् ॥
अिधकार 126. धैय!हािन:

1251 ल™ा#पाग लोपेतं कवाटं धैय नामकम् ।


कामनामकु ठारोऽय िभनि[ शतधा Sकल ॥

1252 कामना&मकव&वेतत्, नूनं दाि‚यवWजतम् ।


यतो मदीयं िच[ं त<ा3ाविप िनयोजयेत् ॥

1253 कामम त:छादिय[ुं मदीयं यते बU ।


मामती&य तु त9ेगात् िनया ित ुतवËिह: ॥

1254 धैय वानहिम&यासीद|ाविध मितम म् ।


Sक &व|ा त: िथत: कामो िनjv.य ािवशत् सभाम् ॥

1255 ियय िवयु,य पदानुगमनं िवना ।


थातुं धैयPण कािम यो न जानि त कदािप ता: ॥

1256 मºत: कामरोगोऽयमवाAयमिहमाि वत: ।


िवर,य िययानुगमनं मे यतो मतम् ॥
1257 िय: े.णा समाग&य कु या {: ाWथनं यSद ।
तWह ल™ािभधं वतु नैव "ानं भवे मम ॥

1258 ¶वWतधैय स"


ं ाकाकारय िवभेदनम् ।
वकियनªोि,#पसै येन शJयते ॥

1259 िये समागते &यJ&वा तम यागमं vु धा ।


मि¯[े तेन संयु,े &वलभे तेन स]गमम् ॥

1260 अि•लcवसातुbयं ियल•ं <वे मन: ।


तादृिJच[युता नायx िवयु,ा: यु: कथं ियम् ॥

अिधकार 127. कामुकयोरयोयaसनम्

1261 ियगमपथं ेšय ने3े यातं च िनjभे ।


गाता”नां गणनात् (ीणाम]गुbय: ीणतां गता: ॥

1262 &यJ&वा गतं ियं चाहं िवमरे य यSद िये ! ।


क धा?यां हीनशोभा?यां (ता: युव लयातदा ॥

1263 जयैषी धैय साyेन ियो देशा तरं ययौ ।


अहम|ािप जीवािम तदागमनकांšया ॥

1264 'अमान् िवहाय गतवान् &येगAछेत् ियोऽ| स: ।


इित म&वा मनो वृशाखामाथाय प:यित ॥

1265 प:येयं तु यथेAछं तं िये &यागते सित ।


तदा ीणभुजा?यां तु वैव‚य मपयायित ॥

1266 एकदा मां समागAछेत् मि&य:, तदन तरम् ।


दु:खXािधय था न:येत् िपबेयं त&भां तथा ॥

1267 ने3तुbय: कामुको मे य|ागAछे मदि तकम् ।


आिल]गनमुत &यागो स.भोगो वा तदा भवेत् ॥

1268 समाYस]गरो राजा जयतात् श3ुम‚डलम् ।


सपत्नीका वयं कु म : सायं स Iयामल]कृ ताम् ॥

1269 &याग तुं यSaनं तु िन±दशेत् ोिषत: िय: ।


िवयु,ायातदेकं तु Sदनं सYSदनं भवेत् ॥

1270 भcिच[ा कामुकp सा जीिवता तं nजे|Sद ।


ियागमेन नो लाभ: सं«ेषो वा भवेत् कथम्? ॥
अिधकार् 128. अिभ2ानिनवेदनम्

1271 गुYेऽिप िवषयेऽती&य िनया ते तव चुषी ।


अ तग तं रहयाथ मिचरा मम वšयत: ॥

1272 वंशुतुbयकरा या तु पूण सौ दय शािलनी ।


तया ियायां ल™ाiय(ीधम : पूण तां गत: ॥

1273 आब`मिणर ‰ा त:सर&सू3वद् ‰ुवम् ।


ियालाव‚यमIयेऽिप यादिभ"ानमु[मम् ॥

1274 सूनकु ट्मला त:थसौरभेण समं भुिव ।


कािमनीहायमIयेऽिप सूचना भाित काचन ॥

1275 मामुSa:य तु कािम या स]के तो य: पुरा कृ त: ।


स तु म|सनािधJयवारकौषधगाWभत: ॥

1276 ेमािधJयेन चादौ य मेलनं, तSदत: परम् ।


िवयोगमूलकेम&यागिच”निनदश नम् ॥
1277 िय: कायेन ब`ोऽिप िव«ेषं मनसा ययौ ।
"ा&वेदं वलया: पूव मम हताि9िनसृता: ॥

1278 मां िवयुजय


् िय: पूव Sदन एव जगाम स: ।
म&काये Sक तु वैव‚य मभूत् सYSदना&पुरा ॥

1279 वीयक धौ ववलयान् वपादौ यaदश सा ।


तदेतद् भािविवश्लेषिन#प किनदश नम् ॥

1280 कामरोगं वने3ा?यामु,वा (ीिभf याचनम् ।


भवेत् (ी&वगुणयािप (ी&वधम कbपनम् ॥

अिधकार 129. संभोग/वरा

1281 तु^L दश नमा3ेण मोदं च मरणात् तत: ।


कामातx लभते लोके न सुरासेवकतथा ॥

1282 तालपादपवत् कामो वृ`े सित िवशेषत: ।


िवियगो यवव&वbपोऽ_यकाय : कामुकै: सह ॥

1283 वJकृ &य (Text missing...... missing.........)


अथािप तमदृL्वा मे ने3े नावापतुमु दम् ॥

1284 िवयुRय तं िय ग तुमAै छमादौ सिख िये ! ।


म मनत[ िवमृ&य र तुं तेन सहागमत् ॥

1285 िये दृ^L गते दोषान् तदीयान् िवमरा.यहम् ।


अoनाल]कृ तं ने3ं शलाकां िवमरे |था ॥

1286 िये दृिLपथं याते दोषतिम{ दृ:यते ।


ियाऽदश नवेलायां गुणतिम{ दृ:यते ॥

1287 बुIवािप यत्नवैफbयं िवलंभं करोित सा ।


वाहाकष णगुणं "ा&वाऽ_येनं िवशे|ता ॥

1288 सुरापानाद् भवे`ािनMरित "ा&वािप मानव: ।


हषा त् िपबे|था त9त् तव व: पुनवृ णे ॥

1289 लोके कामसुखं पुjपादिप मादवस.युतम् ।


बुIवा तˆविमदं के िचत्, लभ ते फलमु[मम् ॥

1290 वयं पूव समाग&य पMरjव]ग च कांती ।


य&मया संगता त¯ िवमृ&य कलुषीकृ ता ॥
अिधकार् 130. मनिस िनवcद:

1291 िवमृत न: ियाधीनं वत ते तय मानसम् ।


िथ&वा &वं म`शे िच[ ! न साyं कु Dषे मम ॥

1292 कामुको न वृणो&यमािनित "ा&वािप हे मन: ।


न स कु _येSदित िधया &वं यािस तदि तकम् ॥

1293 मां िवहाय यथेAछं िह यािस &वं ियं ित ।


न सि त िम3ा‚याता नािमित qक म यसे मन: ! ॥

1294 िवल.भमकृ &वैव तेन भोगं तु वा—छिस ।


िच[ ! को वा &वया साध िवचारं कतु मीहते ॥

1295 अाYे नायके तय ाप्&यथ , ाप्&यन तरम् ।


िवयोगभी&या चे&येवं सव दा िख|ते मन: ॥

1296 िवयु,ियदोषाणां मरणावसरे सित ।


मां भयित qक िच[िमतीव Xसनं मम ॥
1297 िवमतु कामुको येन मनसा नैव शJयते ।
तादृङ्मूढमनोयोगात् ल™ां िवमृतव&यहम् ॥

1298 अीतनायकोपेा न यु,ेित िविच &य तु ।


जीवनाशायुतं िच[ं सदा Iयायित तद्गुणान्

1299 वय दु:खे समायाते वाधीनं वीयमानसम् ।


वमै साyं न कु या ¯ेत् के वा ये साyकाMरण: ॥

1300 वशथं वीयिच[ं ब धुतां चे{ पालयेत् ।


ब ध&वपालनाभावो y येषां युRयते Sकल ॥

अिधकार 131. िव-ल6भ:

1301 िवयु,कामुकाYदु:खं <Lु महं वृणं ।


तमात् तमपMरjवRय िवयु,ा भव मि&ये ! ॥

1302 Xथxऽिमतिवयोग: यात् लवणािमतभोRयवत् ।


िमतो िवयोग: वा|: यात् िमतं च लवणं यथा ॥

1303 िवयोगदु:खादु मोAय य: ि(यं न पMरjवजेत् ।


दु:िखतय पुनदु: खदा3ा तुbपो भवेदयम् ॥

1304 गातां ि(यं समााय मेलनं न Svयेत् चेत् ।


वतो .लानलतायात मूलिवAछेदवhवेत् ॥

1305 गुणशीलनराणां तु ति` लाव‚यमुAयते ।


कु सुमाšय]गनािच[े या िव«ेषिवशेषता ॥

1306 िवना सं«ेषिव«ेषौ काम: या<सवWजत: ।


अितपrाप फले दृ:येते िवरसे यथा ॥

1307 qक संगमसुख पfात् या{ वेित िविच तनात् ।


सुखमूलिवयोगेऽिप दु:खमेकं दृ:यते ॥

1308 अम&कृ ते िय: िख|ेSदित म&वािप या िया ।


न िख|े[ादृश(ीणां िन दया qक योजनम् ॥

1309 छायामािE&य यत् ितdेत् त™लं रससंयुतम् ।


ेमपूण नरै : साकं िवल.भो रसद: ॥

1310 िवयोगेन कृ शां नारO यो िनराकु Dते िय: ।


तेनािप स]गं िच[माशया वा—छित ‰ुवम् ॥
अिधकार 132. िव-ल6भरह यम्

1311 &व9: सकल(ीिभ: वने3ा?यां यथेAछया ।


यतो दृषट् ्वाऽनुभूतं तत्, नाहं भोक् तुं वृणे िये ! ॥

1312 दीघा युjमािनित वच: ुतादौ कtयते जनै: ।


Eोतुमाशीव चो म[: िय: ुतमथाऽकरोत् ॥

1313 'दश नाथ म यासां &वयैत म‚डनं कृ तम्' ।


इित मालाभूिषता]ग ियं दृषट् ् वा चुकोप सा ॥

1314 "सव माद_यहं ीितिवशेषं &विय च यधाम्" ।


इित ियवच: Eु&वा का वाऽ येित चुकोप सा ॥

1315 'इह ज मिन िव«ेषो न याSद' &यवदं ियाम् ।


'भािवज मिन िव«ेषो भवे9'े &यDदत् िया ॥

1316 '&वं मया तु मृत'े &यु,, 'िवमृतय िह संमृित: ।


तेन मां िवमृतोऽिस &विम'ित त&याज मां िया ॥

1317 ुतं कृ तं मया, स| आिशषं ाह मां िया ।


'कां मृ&वा ुतमायात' िमित vु `ा Dरोद सा ॥
1318 'कां &वां मृतवती&यंशो न "ात: या|था मया ।
तथा कतु ुतं D<ं व य'&युJ&वा Dरोद सा ॥

1319 िवयोगेऽिप समााय कृ ता ीता मया िया ।


'¶य तरे ऽिप &वया चे&थं कृ तिम'&यDदत् िया ॥

1320 िया]गशोभावैिशLयं स.यJप:या.यहं यदा ।


'म·यीसे कया सा.यिम'ित vु `येत् तदा िया ॥

अिधकार 133. िव-ल6भसुखम्

1321 िनदुL
ने ियेणािप िवल.भो भवे|ित ।
तदमासु िवशेषण ेमािधJयदायकम् ॥

1322 िवल.भेन सoातम&यbपं „ससनं भुिव ।


नायकेमिवAछेदकारकं चािप स.मतम् ॥

1323 जलं भु.यं यथा शोलLं तथा ि}धियै: सह ।


जाताि9योगाद य: qक देवलोको भवेSदह ॥
1324 दृढभािवपMरjव]गहेतुिव«ेषकम िण ।
म मनोभिoका कािचत् सेना सoायते Sकल ॥

1325 अकारणं िवयु,य कािमनीमृदह


ु तयो: ।
पश भायिवहीनय हष : कािfद् भवेद ् ‰ुवम् ॥

1326 कामुकय तु िव«ेष: संश्लेषादिप मोदद: ।


भु,ं जीण सुखं द|ात् यथा वै भािवभोजनात् ॥

1327 परािजतो िवल.भे य: यान म िवजयी मत: ।


भािवसंशल
् ेषवेलायां तˆवमेतत् फु टं भवेत् ॥

1328 फालवेदकरं भोग कृ &वा या सुखम वभूत् ।


िवयुRयानया सुख त9त् Sकमह ा…ुयां पुन: ॥

1329 िवल.भं पुन: शोभायुतेयं कु Dतात् िया ।


स.ाtय ?त् कोपशा &यै मम राि3Wववध ताम् ॥

1330 िवल.भात् कामभोग: सुख ा…ोित भूतले ।


ततो जाता¯ संशल
् ेषात् िवल.भ: सुखं nजेत् ॥

You might also like