You are on page 1of 2

श्रीऋण - हर्ता गणपति स्तोत्र

किसी शुभ तिथि के दिन शुभ मुहूर्त पर केसरिया वस्त्र बिछाकर भगवान श्री गणेश जी को
स्थापित करे , जैसे भगवान श्री हनुमान जी को सिंदूर व चमे ली के तेल का चोला अर्पित करते
है ठीक उसी तरह से सिंदूर व चमे ली के तेल का चोला श्री गणपति को अर्पित कर अपने बाये
हाथ की तरफ दे सी घी का दीपक व दाहिने हाथ की तरफ सरसों के तेल या तिल के तेल का
दीपक जलाकर श्रीऋण - हर्ता गणपति स्तोत्र का नियमित अपनी श्रद्धा अनुसार 3, 5, 8, 9,
अथवा 11 पाठ 45 दिन या छ: मास नित्य करें | स्तोत्र का पाठ करने के बाद भगवान श्री
गणेश जी को गुड, चने व बेसन का कुछ भोग लगाये |

।। विनियोगः ।।
सीधे हाथ में जल लेकर विनियोग पढ़कर जल भमि ू पर छोड़ दे ।
ॐ अस्य श्रीऋण - हरण - कर्तृ - गणपति - मन्त्रस्य सदा - शिव ऋषिः , अनुष्टुप छन्दः,
श्रीऋण - हर्ता गणपति दे वता, ग्लौं बीजं, गं शक्तिः, गों कीलकं, मम सकल - ऋण - नाशार्थे जपे
विनियोगः ।।

।। ऋष्यादि - न्यासः ।।
सदा - शिव ऋषये नमः शिरसि, अनुष्टुप छन्दसे नमः मुखे, श्रीऋण - हर्ता गणपति दे वतायै
नमः हृदि, ग्लौं बीजाय नमः गुह्ये, गं शक्तये नमः पादयो, गों कीलकाय नमः नाभौ,
मम सकल - ऋण - नाशार्थे जपे विनियोगाय नमः अञ्जलौ ||

।। कर - न्यासः ।।
ॐ गणेश अंगुष्ठाभ्यां नमः| ऋण छिन्धि तर्जनीभ्यां नमः | वरे ण्यं मध्यमाभ्यां नमः|
हु ं अनामिकाभ्यां नमः| नमः कनिष्ठिकाभ्यां नमः| फट् कर - तल - कर - पष्ठ ृ ाभ्यां नमः |

।। षडं ग - न्यासः ।।
ॐ गणेश हृदयाय नमः | ऋण छिन्धि शिरसे स्वाहा |
वरे ण्यं शिखायै वषट् , हु ं कवचाय हु म्, नमः नेत्र - त्रयाय वौषट्, फट् अस्त्राय फट् |

।। ॐ ध्यान ।।
ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं लम्बोदरं पद्म-दले निविष्टम्।
ब्रह्मादि-दे वःै परि-सेव्यमानं सिद्धैर्यु तं तं प्रणामि दे वम्।।

आवाहन ' आदि कर पञ्चोपचारों से अथवा मानसिक पज


ू न ' करे ।
।। कवच – पाठ ।।
ॐ आमोदश्च शिरः पातु , प्रमोदश्च शिखोपरि, सम्मोदो भू - युगे पातु, भू - मध्ये च गणाधीपः |
गण - क्रीडश्चक्षुर्यु गं, नासायां गण - नायकः, जिह्वायां सुमुखः पातु, ग्रीवायां दुर्मु खः |
विघ्नेशो हृदये पातु, बाहु - युग्मे सदा मम, विघ्न - कर्ता च उदरे , विघ्नहर्ता च लिंगके |
गज - वक्रो कटि - दे शे, एक - दन्तो नितम्बके, लम्बोदरः सदा पातु, गुह्य - दे शे ममारुणः |
व्याल - यज्ञोपवीती मां, पातु पाद - युगे सदा, जापकः सर्वदा पातु, जानु - जंघे गणाधिपः |
हरिद्राः सर्वदा पातु, सर्वांगे गण - नायकः ।।

।। मल ू -पाठ ।।
सष्टृ ् यादौ ब्रह्मणा सम्यक् पजि ू तः फल-सिद्धये | सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे |१
त्रिपुरस्य वधात् पर्वंू शम्भुना सम्यगर्चितः। सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे | २
हिरण्य- कश्यप् आदीनां वधार्थे विष्णुनार्चितः। सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे | ३
महिषस्य वधे दे व्या गण-नाथः प्रपुजितः। सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे | ४
तारकस्य वधात् पर्वंू कुमारे ण प्रपजि ू तः। सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे | ५
भास्करे ण गणेशो हि पजि ू तश्छवि-सिद्धये। सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे | ६
शशिना कान्ति-वद्ध ृ यर्थं पजि
ू तो गण-नायकः। सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे | ७
पालनाय च तपसां विश्वामित्रेण पजि ू तः। सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे | ८

।। फलश्रुति ।।
इदं ऋणहरं स्तोत्रं तीव्र दारिद्र्य नाशनं | एकवारं पठे न्नित्यं वर्षमे कं समाहितः ॥ ९
दारिद्यं दारुणं त्यक्त्वा कुबेर समतां व्रजेत् । पठन्तोऽयं महामन्त्रः सार्थ पञ्चदशाक्षरः ॥ १०
श्री गणेशं ऋणं छिन्दि वरे ण्यं हु ं नमः फट् | इमं मन्त्रं पठे दन्ते ततश्च शुचिभावनः ॥ ११
एकविम्शति सङ्ख्याभिः पुरश्चरणमीरितं | सहस्रवर्तन सम्यक् षण्मासं प्रियतां व्रजेत् ॥ १२
बहृ स्पति समो ज्ञाने धने धनपतिर्भवेत् | अस्यैवायुत सङ्ख्याभिः पुरश्चरणमीरितः ॥ १३
लक्षमावर्तनात् सम्यग्वाञ्छितं फलम वाप्नुयात् | भत ू प्रेत पिशाचानां नाशनं स्मति
ृ मात्रतः | १४
इति श्रीकृष्णयामल तन्त्रे उमा महे श्वर संवादे ऋणहर्तृ गणेश स्तोत्रं समाप्तम् ॥

मंत्र ||
ॐ गणेश ऋणं छिन्धि वरे ण्यम हु ं नमः फट्

You might also like