You are on page 1of 1

पातञ्जलयोगसत्रू -तद्भाष्यव्योक्तः चित्तपररणामः एकः चिमर्षः

(योगसत्रू ाणाां साम्प्रदाययकव्याख्यानाां पररशीलनेन कृ तः)

दयानन्दः ए आर ्
सहायक-राध्यापकः
लकुलीश-योग-यिश्वयिद्यालयः
अहमदाबाद,् गजु रात्
द,ू स- 9900555927
dayanandasharma@gmail.com
उपोद्घातः
भारतीयदशशनेष्िन्यतां योगदशशनम् । साधनाङ्गत्िेन शास्त्रयमदां सिवः यशष्टः पररगृहीतयमयत नायतत सांशयः । भगिता पतञ्जयलना शास्त्रेयतमन्
१९५सत्रू ायण रणीतायन । तेषु योगसत्रू ेषु मनसः रशमनाय, यित्तिृयत्तयनरोधाय ि नटके उपायाः कयथताः । तत्र ि रथमे समायधपादे
एकाग्रयित्ततय समायधराप्तये मागशः यनयदशष्ः । यितीये ि साधनापादे यिप्त-यियिप्तयित्तयोः एकाग्रताराप्तये अष्ाङ्गयोग-साधना यनयदशष्ा
साधनाङ्गत्िेन । साधानायाां कृ तायाां सत्याां धारणासु योग्यता राप्यतेयत यनरूप्य साधनापादां पररसमापययत । अग्रे यिभयू तपदे धारणा-
ध्यान-समाधीन् यनरूप्य कृ त-साधनतय योयगनः पन्थाः पररशीलययतांु सांयमाख्यां तन्त्रां यनरूपययत । अनेन सांयमेन यियिधाः यसद्धयः राप्तांु
शकयाः योयगना । ययद साधना यनयदशष्रूपेण तयात् तयहश तेन सांयमेन यसद्धयः ननू मपु लभ्यन्तेयत उकत्िा तृतीयां पदां पररसमापययत । अयन्तमे
ि कट िल्यपदे कट िल्यां सतु पष्ां यनरूपययत ।
चििारसङ्गचतः
यिप्त-यििप्तयित्तयोः ये ि पररणामाः ते ि सामान्याः अनभु िगम्प्याः अत्यन्तां लौयककत्िात् । यकन्तु कृ तसाधनतय योयगनः यित्ते कीदृशाः
सक्ष्ू मपररणामाः रभियन्त इयत रश्ने सयत अयां यििारः अत्र रसङ्गिशात् व्याख्यायते । अत्र ि यित्ते यनरोध-समायध-एकाग्रता-
पररणामरूपाः पररणामाः भियन्त । यिभयू तपादान्तगशतः यििारः। बयहरङ्गयोगाङ्गानष्ठु ानेन यित्ततय धारणासु योग्यता यसदध्् ययत, तेन ि
यित्तां एकाग्रां भियत । धारणा-ध्यान-सामाध्यितथासु यित्ते सक्ष्ू माः पररणामाः सम्प्भियन्त । एते एि पररणामाः अत्र यिषयीभतू ाःसन्तः
यनरूप्यन्ते सम्प्रदाययकव्याख्यानाां पररशीलनाधारे ण ।
व्याख्यानाम् ऄचिप्रायः
सयन्त ि योगसत्रू भाष्यतयोपरर ित्ः व्याख्याः । ता् यिज्ञानयभि-ु िाितपयतयमश्र-श्रीमच्छङ्करभगित्पाद-श्रीमद्धररहरानन्दारण्य-
यिरयिताः व्याख्याः । अन्या् तितन्त्रव्याख्याः लोकरयसद्धाः नि व्याख्याः । एतासामाधारे ण व्याख्याकाराणामयभरायाः अत्र
सङ्गृह्यन्न्ते । असत्तियप व्याख्याभेदषे ु इमे यििाराः रमणीयरूपेण सतु पष्रूपेणात्र व्याख्याताः । तासाां रयतपादनमयतमन् लेखे यियते ।
चििारचिमर्षः
एकरूपत्िेन दृश्यमानेषु एषु यनरोध-समायध-एकाग्रता-पररणामेषु भेदः यनरूप्यते । अयां ि पररणामः यित्तान्तगशतः सन् यित्ते एकाग्र-यनरुद्ध-
समायध-पररणामान् जनययत कट िल्यां यनकटां नययत ि । अग्रे ि एतदङ्गीभतू ः भतू ेयन्ियपररणामः रसङ्गिशादत्र यिमृश्यते ।
उपसहं ारः
अयां ि पररणामः यित्तान्तगशतत्िात् साधके न ययद तपष्मिधायशते तयहश ततमट साधकाय उपयोगाय भितीयत अयभरायः । यतः एते
पररणामाः अलौयककाः एतेषाां पररणामानामध्ययनां साधके न ननू ां कतशव्यम् ।
कुचञ्िकार्बदाः
पररणामः, यित्तम,् यनरोधः, एकाग्रम,् समायध, योगी, साधकः, कट िल्यम,् योगाङ्गम्
ग्रन्थसि ू ी
पातञ्जल-योगदशशन, व्यासभाष्यसयहत, तिामी आयददेिानन्द, श्रीरामकृ ष्ण आश्रण, मटसरुू , कनाशटक ।
षट्टीकोपेतां योगसत्रू म् । िौखम्प्भा सतां कृ त सांतथान । िारणासी । पयण्ित ढुण्ढीराज शास्त्री ।
योगरकायशके ,श्रीमद् गङ्गाधरे न्िसरतिती महातिायमनः, श्रीभगित्पादरकाशन, सोन्दा तिणशिल्ली महासतां थानम,् यशरयस,
आिायश-माधि-रणीतः सिशदशशनसङ्ग्रहः ।
ऄन्तजाषलाश्रयसङ्के तः
https://kymyogavaisharadi.org/Home/

You might also like