You are on page 1of 3

विष्णु-यामल तन्त्रोक्त श्रीपीताम्बरा 32) ओम् ह्ी ीं काल्यै नमः ।

बगलामुखी अष्टोत्तर-शत-नामािली
33) ओम् ह्ी ीं कलायै नमः ।
34) ओम् ह्ी ीं कैिल्य-दावयन्यै नमः ।
1) ओम् ह्ी ीं बगलायै नमः । 35) ओम् ह्ी ीं कैशव्यै नमः ।
2) ओम् ह्ी ीं विष्णु-िवनतायै नमः । 36) ओम् ह्ी ीं केशिाराध्यायै नमः ।
3) ओम् ह्ी ीं विष्णु-शींकर-भावमन्यै नमः । 37) ओम् ह्ी ीं वकशोयै नमः ।
4) ओम् ह्ी ीं बहुलायै नमः । 38) ओम् ह्ी ीं केशि-स्तुतायै नमः ।
5) ओम् ह्ी ीं िेद-मात्रे नमः । 39) ओम् ह्ी ीं रुद्र-रूपायै नमः ।
6) ओम् ह्ी ींमहा-विष्णु-प्रस्वै नमः । 40) ओम् ह्ी ीं रुद्र-मूत्यै नमः ।
7) ओम् ह्ी ीं महा-मत्स्यायै नमः । 41) ओम् ह्ी ीं रुद्राण्यै नमः ।
8) ओम् ह्ी ीं महा-कूमाायै नमः । 42) ओम् ह्ी ीं रुद्र-दे ितायै नमः ।
9) ओम् ह्ी ीं महा-िाराह-रूवपण्यै नमः । 43) ओम् ह्ी ीं नक्षत्र-रूपायै नमः ।
10) ओम् ह्ी ीं नरव ींह-वप्रयायै नमः । 44) ओम् ह्ी ीं नक्षत्रायै नमः ।
11) ओम् ह्ी ीं रम्यायै नमः । 45) ओम् ह्ी ीं नक्षत्रेश-प्रपूवजतायै नमः ।
12) ओम् ह्ी ीं िामनायै नमः । 46) ओम् ह्ी ीं नक्षत्रेश- वप्रयायै नमः ।
13) ओम् ह्ी ीं िटु -रूवपण्यै नमः । 47) ओम् ह्ी ीं वनत्यायै नमः ।
14) ओम् ह्ी ीं जामदग्न्य-स्वरूपायै नमः । 48) ओम् ह्ी ीं नक्षत्र-पवत-िद्धन्दतायै नमः ।
15) ओम् ह्ी ीं रामायै नमः । 49) ओम् ह्ी ीं नावगन्यै नमः ।
16) ओम् ह्ी ीं राम-प्रपूवजतायै नमः । 50) ओम् ह्ी ीं नाग-जनन्यै नमः ।
17) ओम् ह्ी ीं कृष्णायै नमः ।
51) ओम् ह्ी ीं नागराज-प्रिद्धन्दतायै नमः ।
18) ओम् ह्ी ीं कपवदा न्यै नमः ।
52) ओम् ह्ी ीं नागेश्वयै नमः ।
19) ओम् ह्ी ीं कृत्यायै नमः ।
53) ओम् ह्ी ीं नाग-कन्यायै नमः ।
20) ओम् ह्ी ीं कलहायै नमः ।
54) ओम् ह्ी ीं नागयै नमः ।
21) ओम् ह्ी ीं कल-काररण्यै नमः ।
55) ओम् ह्ी ीं नगात्मजायै नमः ।
22) ओम् ह्ी ीं बुद्धि-रूपायै नमः ।
56) ओम् ह्ी ीं नगाविराज-तनयायै नमः ।
23) ओम् ह्ी ीं बुि-भायाायै नमः ।
57) ओम् ह्ी ीं नगराज-प्रपूवजतायै नमः ।
24) ओम् ह्ी ीं बौि-पाखण्ड-खद्धण्डन्यै नमः ।
58) ओम् ह्ी ीं निीन-नीरदायै नमः ।
25) ओम् ह्ी ीं कद्धि-रूपायै नमः
59) ओम् ह्ी ीं पीतायै नमः ।
26) ओम् ह्ी ीं कवल-हरायै नमः ।
60) ओम् ह्ी ीं श्यामायै नमः ।
27) ओम् ह्ी ीं कवल-दू गावत-नावशन्यै नमः ।
61) ओम् ह्ी ीं ौन्दया-काररण्यै नमः ।
28) ओम् ह्ी ीं कोवट- ूया-प्रतीकाशायै नमः । 62) ओम् ह्ी ीं रक्तायै नमः ।
29) ओम् ह्ी ीं कोवट-कन्दपा-मोवहन्यै नमः । 63) ओम् ह्ी ीं वनलायै नमः ।
30) ओम् ह्ी ीं केिलायै नमः । 64) ओम् ह्ी ीं घनायै नमः ।
31) ओम् ह्ी ीं कविनायै नमः । 65) ओम् ह्ी ीं शुभ्रायै नमः ।
66) ओम् ह्ी ीं श्वेतायै नमः । 99) ओम् ह्ी ीं िरदान-परायर्ायै नमः ।
67) ओम् ह्ी ीं ौभाग्य-दावयन्यै नमः । 100) ओम् ह्ी ीं िर-दे श-वप्रयायै नमः ।
68) ओम् ह्ी ीं ुन्दयै नमः ।
101) ओम् ह्ी ीं िीरायै नमः ।
69) ओम् ह्ी ीं ौभगायै नमः ।
102) ओम् ह्ी ीं िीर-भूषर्-भूवषतायै नमः ।
70) ओम् ह्ी ीं ौम्यायै नमः ।
103) ओम् ह्ी ीं ि ुदायै नमः ।
71) ओम् ह्ी ीं स्वर्ाभायै नमः ।
104) ओम् ह्ी ीं बहुदायै नमः ।
72) ओम् ह्ी ीं स्वगावत-प्रदायै नमः ।
105) ओम् ह्ी ीं िाण्यै नमः ।
73) ओम् ह्ी ीं ररपु-त्रा कयै नमः ।
106) ओम् ह्ी ीं ब्रह्म-रूपायै नमः ।
74) ओम् ह्ी ीं रे खायै नमः ।
107) ओम् ह्ी ीं िराननायै नमः ।
75) ओम् ह्ी ीं शत्रु- ींहार-काररण्यै नमः ।
108) ओम् ह्ी ीं बलदायै नमः ।
76) ओम् ह्ी ीं भावमन्यै नमः ।
109) ओम् ह्ी ीं पीत-ि नायै नमः ।
77) ओम् ह्ी ीं मायायै नमः ।
110) ओम् ह्ी ीं पीत-भूषर्-भूवषतायै नमः ।
78) ओम् ह्ी ीं स्तद्धिन्यै नमः ।
79) ओम् ह्ी ीं मोवहन्यै नमः । 111) ओम् ह्ी ीं पीत-पुष्प-वप्रयायै नमः ।
80) ओम् ह्ी ीं शुभायै नमः । 112) ओम् ह्ी ीं पीत-हारायै नमः ।
81) ओम् ह्ी ीं राग-द्वे ष-कयै नमः । 113) ओम् ह्ी ीं पीत-स्वरूवपण्यै नमः ।
82) ओम् ह्ी ीं रात्रै नमः ।
83) ओम् ह्ी ीं रौरि-ध्वन्स-काररण्यै नमः ।
84) ओम् ह्ी ीं यवक्षण्यै नमः ।
85) ओम् ह्ी ीं व ि- वनिहायै नमः ।
86) ओम् ह्ी ीं व िे शायै नमः ।
87) ओम् ह्ी ीं व द्धि-रूवपण्यै नमः ।
88) ओम् ह्ी ीं लींका-पवत-ध्वीं -कयै नमः ।
89) ओम् ह्ी ीं लींकेश-ररपु-िद्धन्दतायै नमः ।
90) ओम् ह्ी ीं लींका-नाथ-कुल-हरायै नमः ।
91) ओम् ह्ी ीं महा-रािर्-हाररण्यै नमः ।
92) ओम् ह्ी ीं दे ि-दानि-व िौघ-पूवजतायै
नमः ।
93) ओम् ह्ी ीं परमैश्वयै नमः ।
94) ओम् ह्ी ीं परार्ु-रूपायै नमः ।
95) ओम् ह्ी ीं परमायै नमः ।
96) ओम् ह्ी ीं पर-तन्त्र-विनावशन्यै नमः ।
97) ओम् ह्ी ीं िरदायै नमः ।
98) ओम् ह्ी ीं िरदाराध्यायै नमः ।

You might also like