You are on page 1of 2

॥ नरस हिं कवचम् ॥

॥ अथ श्री नसृ िंहकवचस्तोत्रम् ॥

निृ सिंहकवचिं वक्ष्ये प्रह्रादेनोिदतिं परु ा । सवव िवद्याििपिः पातु निृ सिंहो रसनािं मम ।
सवव रक्षाकरिं पण्ु यिं सवोपद्रवनाशनम् वक्ििं पातु इिंद-ु वदनिं सदा प्रह्रादविन्दतिः
॥ १॥ ॥ १०॥
सवव सम्पत्करिं चैव स्वगव मोक्षप्रदायकम् । निृ सिंहिः पातु मे कण्ठिं स्कन्िौ भूभरान्तकृत् ।
ध्यात्वा निृ सिंहिं देवेशिं हेमिसिंहासनिस्ितम् िदव्यास्त्रशोिभतभज ु ो निृ सिंहिः पातु मे भजु ौ
॥ २॥ ॥ ११॥
िववतृ ास्यिं ििनयनिं शरिदन्दसु मप्रभम् । करौ मे देववरदो निृ सिंहिः पातु सवव तिः ।
लक्ष्म्यािलङ्िगतवामाङ्गिं िवभिू तिभरुपािितम् रृदयिं योिगसाध्यश्च िनवासिं पातु मे हररिः
॥ ३॥ ॥ १२॥
चतभु व ज ु िं कोमलाङ्गिं स्वर्व कुण्डलशोिभतम् । मध्यिं पातु िहरण्याक्ष वक्षिःकुिक्षिवदारर्िः ।
िियासशु ोिभतोरस्किं रत्नके यूरमिु द्रतम् नािभिं मे पातु नहृ ररिः स्वनािभ ब्रह्मसिंस्ततु िः
॥ ४॥ ॥ १३॥
तप्तकाञ्चनसिंकाशिं पीतिनमव लवाससम् । ब्रह्माण्डकोटयिः कट्यािं यस्यासौ पातु मे किटम् ।
इन्द्रािदसरु मौिलस्ठ स्फुरन्मािर्क्यदीिप्तिभिः गह्य
ु िं मे पातु गह्य
ु ानािं मन्िार्ािं गह्य
ु रूपदृक्
॥ ५॥ ॥ १४॥
िवरािजतपदद्वन्द्विं शङ्खचक्रािद हेितिभिः । ऊरू मनोभविः पातु जाननु ी नररूपिक ृ्।
गरुत्मता च िवनयात् स्तूयमानिं मदु ािन्वतम् जङ्घे पातु िराभार हताव योऽसौ नक ृ े सरी
॥ ६॥ ॥ १५॥
स्वरृत्कमलसिंवासिं कृत्वा तु कवचिं पठेत् । सरु राज्यप्रदिः पातु पादौ मे नहृ रीश्वरिः ।
निृ सिंहो मे िशरिः पातु लोकरक्षात्मसम्भविः सहस्रशीषाव परुु षिः पातु मे सवव शस्तनमु ्
॥ ७॥ ॥ १६॥
सवव गोऽिप स्तम्भवासिः फालिं मे रक्षतु ध्विनम् । महोग्रिः पूववतिः पातु महावीराग्रजोऽिननतिः ।
निृ सिंहो मे दृशौ पातु सोमसूयाव िननलोचनिः महािवष्र्दु व िक्षर्े तु महाज्वालस्तु नैरतृ ौ
॥ ८॥ ॥ १७॥
स्मिृ तिं मे पातु नरहरर: मिु नरवयव स्तिु तिप्रयिः । पिश्चमे पातु सवेशो िदिश मे सवव तोमख ु िः ।
नासिं मे िसिंहनासस्तु मख ु िं लक्ष्मीमख
ु िप्रयिः निृ सिंहिः पातु वायव्यािं सौम्यािं भूषर्िवग्रहिः
॥ ९॥ ॥ १८॥
1
॥ नरस हिं कवचम् ॥
॥ अथ श्री नसृ िंहकवचस्तोत्रम् ॥

ईशान्यािं पातु भद्रो मे सवव मङ्गलदायकिः । ितलकिं िवभयृ ादस्तु तस्य ग्रहभयिं हरेत् ।
सिंसारभयतिः पातु मत्ृ योमव त्ृ यनु व क
ृ े सरी ििवारिं जपमानस्तु दत्तिं वायव िभमन््य च
॥ १९॥ ॥ २८॥
इदिं निृ सिंहकवचिं प्रह्रादमख ु मिण्डतम् । प्राशयेद्यिं नरिं मन्ििं निृ सिंहध्यानमाचरेत् ।
भििमान् यिः पठेिन्नत्यिं सवव पापैिः प्रमच्ु यते तस्य रोगािः प्रर्श्यिन्त ये च स्यिःु कुिक्षसम्भवािः
॥ २०॥ ॥ २९॥
पिु वान् िनवान् लोके दीघाव यरुु पजायते । िकमि बहुनोिे न निृ सिंहसदृशो भवेत् ।
यिं यिं कामयते कामिं तिं तिं प्राप्नोत्यसिंशयम् मनसा िचिन्ततिं यत्तु स तच्चाप्नोत्यसिंशयम्
॥ २१॥ ॥ ३०॥
सवव ि जयमाप्नोित सवव ि िवजयी भवेत् । गजव न्तिं गजव यन्तिं िनजभज ु पटलिं स्फोटयन्तिं हठन्तिं
भूम्यन्तरीक्षिदव्यानािं ग्रहार्ािं िविनवारर्म् रूप्यन्तिं तापयन्तिं िदिव भिु व िदितजिं क्षेपयन्तिं िक्षपन्तम्
॥ २२॥ क्रन्दन्तिं रोषयन्तिं िदिश िदिश सततिं सिंहरन्तिं भरन्तिं
विृ श्चकोरगसम्भूत िवषापहरर्िं परम् । वीक्षन्तिं घूर्वयन्तिं करिनकरशतै: िदव्य िसिंहिं नमािम
ब्रह्मराक्षसयक्षार्ािं दरू ोत्सारर्कारर्म् ॥ ३१॥
॥ २३॥ ॥ इसत श्रीब्रह्माण्डपरु ाणे प्रह्लादोक्तिं
भूजे वा तालपािे वा कवचिं िलिखतिं शभु म् । श्रीनसृ िंहकवचिं म्पूणणम् ॥
करमूले ितृ िं येन िसध्येयिःु कमव िसद्धयिः ___________________________
॥ २४॥ ॥ श्री नसृ हिं आरती ॥
देवासरु मनष्ु येषु स्विं स्वमेव जयिं लभेत् । नमस्ते नरिसिंहाय प्रह्रादाह्राद-दाियने
एकसन्ध्यिं ििसन्ध्यिं वा यिः पठेिन्नयतो नरिः िहरण्यकिशपोवव क्षिः - िशला-टङ्क-नखालये
॥ २५॥ ॥ १॥
सवव मङ्गलमाङ्गल्यिं भिु ििं मिु ििं च िवन्दित । इतो निृ सिंहिः परतो निृ सिंहो यतो यतो यािम ततो निृ सिंहिः
द्वािििंशितसहस्रािर् पठेछुद्धात्म िभर निृ भिः बिहनव िृ सिंहो रृदये निृ सिंहो निृ सिंहमािदिं शरर्िं प्रपद्ये
॥ २६॥ ॥ २॥
कवचस्यास्य मन्िस्य मन्ििसिद्धिः प्रजायते । तव करकमलवरे नखमद्भतु -शङ ृ ् गिं
िऄनेन मन्िराजेन कृत्वा भस्मािभमन्िर्म् दिलत-िहरण्यकिशपु तनभु ङ ृ ् गम्
॥ २७॥ के शव-ितृ नरहरर-रूप जय जगदीश हरे ॥ ३॥
2

You might also like