You are on page 1of 3

20 : पज

ू न-पाठ-प्रदीप

स्वस्स्ि (मंगल) स्वधान


Svasti (maṅgala) Vidhāna

श्रीमस्िनेन्द्रमस्िवंद्य जगत्त्रयेशम्, स्याद्वाद-नायक-मनंि-चिुष्टयार्हम् |


श्रीमूलसंघ-सुदश
ृ ां सुकृिैकर्ेिरु ्, जैनन्द्े र-यज्ञ-स्वस्धरे ष मयाऽभ्यधास्य |१|
Śrīmajjinēndramabhivandya jagattrayēśam, syādvāda-nāyaka-mananta-
catuṣṭayār'ham |
Śrīmūlasaṅgha-s drśāṁ s krtaikahēt r, jainēndra-yajña-vidhirēṣa
mayābhyadhāyi |1|

स्वस्स्ि स्रलोक-गुरवे स्जन-पुंगवाय, स्वस्स्ि स्विाव-मस्र्मोदय-सुस्स्ििाय |


स्वस्स्ि प्रकाश-सर्जोर्ज्जिि दृग्मयाय |स्वस्स्ि प्रसन्न-लस्लिाद्िुि-वैिवाय |२|
Svasti trilōka-g ravē jina-puṅgavāya, svasti svabhāva-mahimōdaya-s sthitāya|
Svasti prakāśa-sahajōrjjita drgmayāya, svasti prasanna-lalitādbh ta-vaibhavāya
|2|

स्वस्त्त्यच्ु छलस्द्वमल-बोध-सुधा-प्लवाय, स्वस्स्ि स्विाव-परिाव-स्विासकाय |


स्वस्स्ि स्रलोक-स्वििैक-स्चदुद्गमाय, स्वस्स्ि स्रकाल-सकलायि-स्वस्िृिाय |३|
Svastyucchaladvimala-bōdha-s dhā-plavāya, svasti svabhāva-parabhāva-
vibhāsakāya |
Svasti trilōka-vitataika-cid dgamāya, svasti trikāla-sakalāyata-vistrtāya |3|

रव्यस्य शुस्िमस्धगम्य यिानुरूपम्, िावस्य शुस्िमस्धकमस्धगंिक


ु ामः |
आलंबनास्न स्वस्वधान्द्यवलम््य वल्गन्, िूिािह यज्ञ-पुरुषस्य करोस्म यज्ञम् |४|
Dravyasya ś d'dhimadhigamya yathān rūpam,
bhāvasyaś d'dhimadhikamadhigant kāmaḥ |
Ālambanāni vividhān'yavalambya valgan, bhūtārtha yajña-puruṣasya karōmi
yajñam |4|

अर्हत्त्परु ाण - पुरुषोत्तम – पावनास्न, वस्िून्द्यनूनमस्िलान्द्ययमेक एव |


अस्स्मन् ज्वलस्द्वमल-के वल-बोधवह्रौ, पुण्यं समग्रमर्मेकमना जुर्ोस्म |५|
Ar'hatp rāṇa - puruṣōttama – pāvanāni, vastūn'yanūnamakhilān'yayamēka ēva |
Asmin jvaladvimala-kēvala-bōdhavahnou, puṇyaṁ samagramahamēkamanā
j hōmi |5|

2Alotus 20. Pg 74 Swasti Mangal Vidhan


All copyrights reserved © version: 1/2014 Page 1 of 3
20 : पज
ू न-पाठ-प्रदीप

इस्ि स्वस्धयज्ञ प्रस्िज्ञायै स्जनप्रस्िमाग्रे पुषपांजलल स्िपास्म |


Iti vidhiyajña pratijñāyai jinapratimāgrē p ṣpānjaliṁ kṣipāmi.

अिह
िीनों लोकों के स्वामी, स्याद्वाद के प्रणेिा, अनंि चिुष्टय (अनंि दशहन, अनंि ज्ञान, अनंि सुि, अनंि
वीयह) युक्त स्जनेन्द्र िगवान को नमस्कार कर मूलसंघ (आचायह श्री कु न्द्दकु न्द्द स्वामी की परम्परा) वत्ती
िव्य जीवों के कल्याण की िावना से मैं स्जनेन्द्र पूजा की स्वस्ध आरम्ि करिा हूँ |१|
Artha
Tīnōṁ lōkōṁ kē svāmī, syādvāda kē praṇētā, ananta cat ṣṭaya (ananta darśana,
ananta jñāna, ananta s kha, ananta vīrya) y kta jinēndra bhagavāna kō
namaskāra kara mūlasaṅgha (ācārya śrī k ndak nda svāmī kī paramparā) varttī
bhavya jīvōṁ kē kalyāṇa kī bhāvanā sē maiṁ jinēndra pūjā kī vidhi ārambha
karatā hūm |1|

िीन लोक के गुरु स्जन िगवान (के स्मरण) के स्लए स्वस्स्ि (पुषप अपहण) I स्विाव (अनन्द्ि चिुष्टय)
में सुस्स्िि मर्ामस्र्म (के स्मरण) के स्लये स्वस्स्ि (पुषप अपहण) | (ज्ञान-रूपी) प्रकाश से ऊर्ज्जिि नेरमय
(स्जनेन्द्र के स्मरण) के स्लये स्वस्स्ि (पुषप अपहण) | प्रसन्न, लस्लि एवं (समवशरण रूप) अदिुि् वैिव (-
धारी के स्मरण) के स्लये स्वस्स्ि (पुषप अपहण) |२|
Tīna lōka kē g r jina bhagavāna (kē smaraṇa) kē li'ē svasti (puṣpa arpaṇa)I
svabhāva (ananta cat ṣṭaya) mēṁ s sthita mahāmahima (kē smaraṇa) kē liyē
svasti (puṣpa arpaṇa)| (jñāna-rūpī) prakāśa sē ūrjjita nētramaya (jinēndra kē
smaraṇa) kē liyē svasti (puṣpa arpaṇa) | prasanna, lalita ēvaṁ (samavaśaraṇa
rūpa) adabh t vaibhava (-dhārī kē smaraṇa) kē liyē svasti (puṣpa arpaṇa) |2|

सिि् िरं स्गि स्नमहल के वलज्ञान अमृि प्रवार्क (के स्मरण) के स्लये स्वस्स्ि (पुषप अपहण) | स्विाव-
परिाव के िेद-प्रकाशक (के स्मरण) के स्लये स्वस्स्ि (पुषप अपहण)| िीनों लोकों के समस्ि पदािों के
ज्ञायक (के स्मरण) के स्लये स्वस्स्ि (पुषप अपहण)I िीनों कालों (िूि, िस्वषयि्, विहमान) में समस्ि
आकाश में व्याप्त (के स्मरण) के स्लये स्वस्स्ि (पुष्अपहण) |३|
Satat taraṅgita nirmala kēvalajñāna amrta pravāhaka (kē smaraṇa) kē liyē svasti
(puṣpa arpaṇa)| svabhāva-parabhāva kē bhēda-prakāśaka (kē smaraṇa) kē liyē
svasti (puṣpa arpaṇa)| tīnōṁ lōkōṁ kē samasta padārthōṁ kē jñāyaka (kē
smaraṇa) kē liyē svasti (puṣpa arpaṇa)I tīnōṁ kālōṁ (bhūta, bhaviṣyat,
vartamāna) mēṁ samasta ākāśa mēṁ vyāpta (kē smaraṇa) kē liyē svasti (puṣpa

2Alotus 20. Pg 74 Swasti Mangal Vidhan


All copyrights reserved © version: 1/2014 Page 2 of 3
20 : पज
ू न-पाठ-प्रदीप

arpaṇa) |3|

पूजा-रव्य की देश व काल के अनुरूप यिासंिव शुस्ि कर, िावों की शुििा अस्धक पाने का अस्िलाषी
(मैं) स्जनस्बम्ब दशहन, स्िवन, पूजन, ध्यान आदद स्वस्वध आलंबनों से उन जैसा र्ी बनने र्ेिु पूजा के
लक्ष्य (स्जनेन्द्र िगवान) की पूजा करिा हूँ |४|
Pūjā-dravya kī dēśa va kāla kē an rūpa yathāsambhava ś d'dhi kara, bhāvōṁ kī
ś d'dhatā adhika pānē kā abhilāṣī (maiṁ) jinabimba darśana, stavana, pūjana,
dhyāna ādi vividha ālambanōṁ sē na jaisā hī bananē hēt pūjā kē lakṣya
(jinēndra bhagavāna) kī pūjā karatā hūm |4|

उत्तम व पावन पौरास्णक मर्ापुरुषों में सचमुच न गुरुिा र्ै न मुझमें लघुिा र्ै, दोनों एक समान र्ैं, इस
िाव से अपना समस्ि पुण्य एकाग्र मन से स्वमल के वलज्ञान रुपी अस्ि में र्ोम करिा हूँ |५|
Uttama va pāvana pa rāṇika mahāp r ṣōṁ mēṁ sacam ca na g r tā hai na
m jhamēṁ lagh tā hai, dōnōṁ ēka samāna haiṁ, isa bhāva sē apanā samasta
puṇya ēkāgra mana sē vimala kēvalajñāna r pī agni mēṁ hōma karatā hūm |5|

(इन िावों से मैं श्री स्जन पूजन की प्रस्िज्ञा से स्जन प्रस्िमाजी के समि पुषपांजस्ल िेपण करिा हूँI)
(Ina bhāvōṁ sē maiṁ śrī jina pūjana kī pratijñā sē jina pratimājī kē samakṣa puṣpānjali kṣēpaṇa karatā
hūm)

******

2Alotus 20. Pg 74 Swasti Mangal Vidhan


All copyrights reserved © version: 1/2014 Page 3 of 3

You might also like