You are on page 1of 2

PRESIDIUM

SANSKRIT TERM – 2 (2021-22)


पत्र लेखन

Name of the Student: ----------------------------- Day & Date:


Grade VIII Section _

1. मंजष
ू ा में दिए गए पदों की सहायता से पत्र पर्ण
ू कीजिए |

‘तव मित्रं विजयः सप्तम कक्षायां प्रथमं स्थानं प्राप्तवान ्। तम ् प्रति वर्धापन - पत्रं परू यत।’

रामानज
ु संस्कृत विद्यालयः

दे हलीत:

२०-३-२०२०

प्रियमित्रं विजय !

सप्रेम नमोनमः,

तत्र कुशलम ् स्त।ु भवतः पत्रं पठित्वा ज्ञातं यत ् भवान ् परीक्षायां प्रथमं

स्थानम ् प्राप्तवान ्। इदम ् श्रत्ु वा मम चित्तं प्रसन्नम ् अभवत ् । तव परिश्रमस्य एव

फलम ् एतत ्। भविष्ये अपि भवान ् उत्तरोत्तरं सफलतां प्राप्नोतु एषा मम

शभ
ु कामना। मात ृ पितच
ृ रणेषु मम प्रणामाः ।

भवतः सह्र
ु द

सध
ु ीरः
अभ्यास कार्य

2. मंजष
ू ा में दिए गए पदों की सहायता से पत्र पर्ण
ू कीजिए |

तव नाम रोहितः अस्ति। स्वविद्यालयस्य वार्षिकोत्सवं वर्णयन ् पत्रं परू यत।

चाणक्य छात्रावास :

दे हलीत:

२०-३-२०२०

प्रियमित्रं रमेश !

सप्रेम नमोनमः।

अत्र कुशलम ् ---------। अहं स्वविद्यालयस्य वार्षिकोत्सवस्य विवरणम ् तव -------- लिखामि। तस्मिन ्

अवसरे

अस्माकं विद्यालयः -------- भषि


ू तः आसीत ्। इतस्ततः मार्गेषु विविधवर्णाः ध्वजाः -------- स्म।

उत्सवस्य अध्यक्षः -------- आसीत ्। केचन छात्राः एकं -------- अकुर्वन ्। एका छात्रा आकर्षकं नत्ृ यं

--------। अध्यक्षमहोदयः -------- अपि --------। गह


ृ े सर्वेभ्यो मम --------।

भवतः मित्रम ्

रोहितः

{ वितरितवान ्, वधरि
ू व, प्रणामाः, अकरोत ्, प्रसादाय, नाटकं, तत्रास्त,ु शोभन्ते, शिक्षानिर्देशकः,

पारितोषिकानि }

You might also like