पाथेयम् - SANSKRIT STUDY MATERIAL WITH SAMPLE QUESTION PAPERS FOR CLASS X - 2022-23

You might also like

You are on page 1of 361

1

2
नेपथ्ये
श्रीमती दीषि नार्र ्
ननदेनिका सहाषर्कार्क्त ु ा
समायोजक: श्री कुमार मोहन् जी
प्राचार्य:
मुख्यसम्पादक: श्री षिबु कुमार ् के

डा. ए जी मषणकण्ठन्
सम्पादकसनमनि: डा. मनोज् बी
श्रीमती दर्ु ाय लक्ष्मी एन् सी

सदस्या:

श्री टी वी माधवन् श्री के सदानन्दन्


श्रीमती वी के रे णक ु ा श्रीमती उिा पी
डा. सरु े ि् वी के श्री सजीवन् सी पी
डा. के एस् मैथ्र्सू ् श्रीमती सन््र्ा पी के
श्रीमती के पी सजु ाता श्रीमती शीला देवी जी
श्रीमती सन््र्ा सक ु ु मार ् श्रीमती दर्ु ाय लक्ष्मी एन् सी
श्रीमती रे णु धाकड श्रीमती शबनम
श्री अरषविंद कुमार मीना डा. शरण्र्ा वी
श्रीमती रक्षा षिवेदी कुमारी र्ार्िी एम् एस्

मुखनित्रम् – श्री निनायक् सी बी

3
4
निद्या प्रिस्यिे लोकैः निद्या सिवत्र गौरिा।
निद्यया लभिे सिं निद्वान् सिवत्र पज्ू यिे।।
KVS RO Ernakulam, working as a torch bearer in the field
of education has tried its level best to instill creativity and
competency among students. It has always been cultivating
unique methodology and approachable activities to make
the teaching learning process most useful and effective,
keeping in mind the wider panorama of School education
and it’s responsibilities. As per KVS RO Ernakulam
directions, a luminous and constructive study material for
the advancement of the students is prepared, which
includes precious data. This time the task of preparing
Sanskrit Study Material for class X is assigned to KV AFS
Akkulam. The material is prepared diligently and ensured
that it is faultless, by the accomplished and meticulous
Sanskrit faculties of the Region. We have attempted our best
to make this study material very valuable and handy for the
students and to keep it highly effective.
I would like to extend my wholehearted gratitude to
Shri. R Senthil Kumar, Deputy Commissioner KVS RO
Ernakulam for bestowing this responsibility to us,
Mrs. Deepthi Nair, Asst. Commissioner for her support and
inputs and to all the teachers of this endeavour for their
valuable contributions to bring this material as a master
piece .

Thanking you

Kumara Mohan G
Principal
KV AFS Akkulam
5
परु ोिाक्

महता सन्तोिेण प्रस्तर्ू ते इदिं ‘पाथेर्म’् नाषमका दशमकक्षार्ा: सस्िं कृत-छािाणािं


कृते अ्र्र्नसामग्री । के न्रीर् षवद्यालर् सर्िं ठनस्र् एरणाकुलिं सभिं ार्ेन समानीर्ते
इर्म्र्र्नसामग्री । एिा सामग्री तु सिान्तपरीक्षार्ा: अभ्र्ासाथं षनषमयता । पौन:पन्ु र्ेन
कृताभ्र्ासा: एव छािा: परीक्षार्ािं सात्मषवश्वासिं उत्तरलेखने समथाय: भवेर्ु: ।
इर्म्र्र्नसामग्री छािाणामभ्र्ासार् उपकारप्रदो भषवष्र्तीषत पणू ोऽषस्त षवश्वास: । तेन
च छािा: परीक्षार्ाम् उत्तमानङ्कान् प्राििंु समथाय: भषवष्र्षन्त । षवजर्पषथ इदिं पाथेर्वत्
महदपु कररष्र्तीषत षवश्वासेनैव अस्र् ‘पाथेर्म’् इषत नाम कषपपतम् । के न्रीर् मा्र्षमक
षशक्षा बोडय द्वारा प्रस्ततु िं नवीनिं पाठ्र्क्रमिं आधारीकृत्र् एव अस्र्ा: षनमायणिं षवषहतम् ।
प्रत्र्ेकिं पाठ्र्षबन्दनू ािं षववरणिं प्रदार् छािाणािं सरलावर्मनार् उदाहरणाषन अभ्र्ासाथं
तत्सिंबद्धा: प्रश्ना: च दत्ता: । पाठ्र्पद्धतौ अन्तभयतू ेभ्र्: सवेभ्र्: पाठे भ्र्: परीक्षार्ािं
सिंभाव्र्माना: प्रश्ना: अषप अि षवस्ततृ ा: । आशास्महे र्द् इर्म्र्र्नसामग्री छािेभ्र्:
तथा षशक्षकवन्ृ देभ्र्श्च उपकारप्रदा भषवष्र्षत । सवयषवधान् मार्यषनदेशान् दत्तवते
एरणाकुलिं सिंभार्स्र् उपार्क्त ु ार् श्रीमते आर ् सेषन्दल् कुमार ् वर्ायर्,
अ्र्र्नसामग्रीषनमायणसषमत्र्ा: षनदेषशकार्ै सहाषर्कार्क्त ु ार्ै श्रीमत्र्ै दीषि नार्र ्
वर्ायर्ै, समार्ोजकार् प्राचार्ायर् श्रीमते कुमार मोहनन् वर्ायर्, मख ु षचिस्र् रचषर्िे
श्रीमते षवनार्क् सी बी (Livesanskrit) वर्ायर् तथास्र्ा: षनमायणे सहर्ोर्िं कृतवदभ्् र्:
सवेभ्र्: च सहृु दभ्् र्: हृत्स्पष्टृ मकै तविं कातयज्ञ्र्िं व्र्ाहराम: ।
षिबु कुमार: के
स्नातक सस्िं कृतषशक्षक:
के न्रीर्षवद्यालर्: आक्कुलम्
6
अनक्र
ु मनिका

क्र.सं. निषय: ननमाविा पष्ठृ संख्या


अपनिि-अिबोधनम् 08 - 19
1 अपषठत: र्द्यािंश: श्रीमती उिा पी, के .षव. अडूर, प्रथम पाली 09 - 19
रिनात्मकं लेखनम् 19 - 47
2 पिलेखनम् डॉ मनोज् बी, के .षव एस ए पी, पेरूरकडा 19 - 34
3 षचिाधाररतिं वणयनम् डॉ. के एस मैथ्र्सू ,् के .षव. रामवमयपरु म् 35 - 42
4 सिंस्कृ तभािार्ाम् अनवु ाद: श्री. सदानन्दन् के , के .षव. मलप्परु म् 43 - 47
अनुप्रयुक्तव्याकरिम् 48 - 131
डॉ. ए जी मषण कण्ठन,् के .षव. परु नाट्टुकरा
5 सषन्धकार्यम् 49 - 63
श्रीमती वी के रे णक ु ा, के .षव. परु नाट्टुकरा
6 समास: डॉ मनोज बी, के .षव एस ए पी, पेरूरकडा 64 - 82
7 प्रत्र्र्ा: डॉ. के एस मैथ्र्सू , के .षव. रामवमयपरु म् 83 - 99
8 वाच्र्पररवतयनम् श्री टी वी माधवन् , के .षव सी आर पी एफ पेररङ्र्ोम 100 - 107
9 समर्लेखनम् श्री टी वी माधवन् , के .षव सी आर पी एफ पेररङ्र्ोम 108 - 113
10 अव्र्र्पदाषन श्रीमती दर्ु ाय लक्ष्मी एन् सी, के षव कषजजक्कोड् 114 - 124
11 अशषु द्धसिंशोधनम् श्रीमती रक्षा षिवेदी, के षव पट्टम,् षद्वतीर्पाली 125 - 131
पनिि-अिबोधनम् 132 - 104
12 प्रथम: पाठ: - शषु चपर्ायवरणम् श्रीमती उिा पी, के .षव. अडूर, प्रथम पाली 133 - 150
13 षद्वतीर्: पाठ: - बषु द्धबयलवती सदा डॉ सरु े श् वी के , के .षव. निं 1, कोषिक्कोड् 151 - 158
14 चतथु य: पाठ: - षशषशलालनम् श्रीमती सन््र्ा सक ु ु मार,् के .षव. निं 1, कोषिक्कोड् 159 - 169
15 पजचम: पाठ: - जननी तपु र्वत्सला श्रीमती सन््र्ा पी के , के षव ओट्टपालम् 170 - 176
16 िष्ठ: पाठ: - सभु ाषिताषन श्रीमती दर्ु ाय लक्ष्मी एन् सी, के षव कषजजक्कोड् 177 - 186
17 सिम: पाठ: - सौहादं प्रकृ ते: शोभा श्रीमती शीला देवी जी, के .षव. निं 1 कोषच्चन् 187 - 208
18 अष्टम: पाठ: - षवषचि: साक्षी श्री टी वी माधवन् , के .षव सी आर पी एफ पेररङ्र्ोम 209 - 220
19 नवम: पाठ: - सक्त ू र्: डॉ. ए जी मषण कण्ठन,् के .षव. परु नाट्टुकरा 221 - 229
20 द्वादश: पाठ: - अन्र्ोक्तर्: श्री अरषवन्द कुमार ् मीना, के षव इडुक्की 230 - 237
21 प्रश्नषनमायणम् श्रीमती सजु ाता के पी , के .षव एरणाकुलम् 238 - 248
22 अन्वर्: भावाथय: च डॉ मनोज् बी, के .षव एस ए पी, पेरूरकडा 249 - 270
23 घटनाक्रमानसु ारिं लेखनम् डॉ सरु े श् वी के , के .षव. निं 1, कोषिक्कोड् 271 - 276
24 प्रसङ्र्ानक ु ू लम् अथयचर्नम् श्री हेम चिंद, के षव कोपलम् 277 - 291
आदिवप्रश्नपत्रानि 292 - 361
25 आदशयप्रश्नपिम् 1 कुमारी र्ार्िी एम् एस,् के षव एन् ए डी आलवु ा 293 - 302
26 आदशयप्रश्नपिम् 2 श्रीमती रे णु धाकड, के षव चेन्नीक्कय रा 303 - 313
27 आदशयप्रश्नपिम् 3 डा शरण्र्ा वी, के षव कडुत्तरुु षत्त 314 - 324
28 आदशयप्रश्नपिम् 4 श्रीमती शबनम,् के षव एषिमला 325 - 336
29 आदशयप्रश्नपिम् 5 श्री सजीवन् सी पी, के षव तलश्शेरी 337 - 346
30 आदशयप्रश्नपिाणाम् उत्तरकुषजचका: 347 - 360

7
8
अपषठतावबोधने 80 -100 शब्दपररषमत: एक: अपषठत: र्द्यािंश: दीर्ते । तिं र्द्यािंशिं पषठत्वा
प्रदत्तप्रश्नानाम् उत्तराषण सस्िं कृ ते लेखनीर्ाषन । परीक्षार्ा: प्रश्नप्रकारा: अधो दीर्न्ते ।
1) एकपदेन उत्तरत । ( प्रश्नस्र् उत्तरिं र्द्यािंशात् षचत्वा एकपदेन लेखनीर्म् )
2) पणू यवाक्र्ेन उत्तरत । ( प्रश्नस्र् उत्तरिं र्द्याश िं ात् षचत्वा पणू यवाक्र्ेन लेखनीर्म् )
3) र्द्यािंशस्र् उषचतिं शीियकिं षलखत । (र्द्यािंशस्र् प्रषतपाद्यषविर्म् अनसु त्ृ र् शीियकिं (Title) लेखनीर्म् ।)
4) अनच्ु छे दाधाररतिं भाषिककार्यम् ।
क) वाक्र्े कतृ-य षक्रर्ापदचर्नम्
ख) कतृ-य षक्रर्ा-अषन्वषत: ।
र्) षवशेिण-षवशेष्र्-पदचर्नम्
घ) पर्ायर्/ षवलोमपदचर्नम्
एकपदेन-पि ू विाक्येन ि िुद्धोत्तरलेखनाय ध्यािव्या: निषया: -
1. प्रश्नवाचकपदिं षकम् इषत प्रथमिं षचन्तर्न्तु ।
2. प्रश्नस्र् अन्र्पदाषन अनच्ु छे दस्र् कषस्मन् वाक्र्े सषन्त इषत अवर्च्छन्तु । तषस्मन् वाक्र्े
प्रश्नवाचकपदस्र् षलङ्र्-षवभषक्त-वचनानसू ारिं र्त् पदम् अषस्त तदेव उत्तरम् भवषत ।
3. प्रश्नवाचकपदानाम् आधारेण प्रश्नानाम् उत्तराषण षलङ्र्-षवभषक्त-वचनानसु ारिं षलखन्तु ।
िीषवकलेखनम्
1. शीियके एकपदम् वा पदद्वर्िं वा पदिर्िं वा एव भवतु ।
2. शीियके अनच्ु छे दस्र् षविर्ाधाररतम् “प्रथमा- षवभषक्त पदम”् / िष्ठीषवभषक्तपदेन सह प्रथमा
षवभषक्तपदिं वा षलखत । र्था :-
प्रथमानिभनक्त पदम् :- भारतम् / पर्यटनम् / व्र्ार्ाम: / सदाचार: / षदनचर्ाय आदर्: ।
षष्ठीनिभनक्तपदेन सह प्रथमानिभनक्तपदम् :- पर्ायवरणस्र् रक्षा / बद्ध ु े: बलम् /
भारतस्र् सिंस्कृ षत: / काषलदासस्र् रचना इत्र्ादर्: ।
यथाननदेिम् उत्तरि - (भानषककायवम)्
अषस्मन् वाक्र्े कतृयपदम् षकम् / षक्रर्ापदम् षकम् ?
अषस्मन् वाक्र्े / अनर्ो: पदर्ो: षवशेिणपदिं षकम् / षवशेष्र्पदम् षकम?्
अषस्मन् अनच्ु छे दे ...... इषत पदस्र् समानाथयकपदिं षकम् / षवलोमपदिं षकम् ? इत्र्ेविं षवधा: प्रश्ना:
एव भवषन्त अि ।
9
अभ्यासाथवम् अनुच्छे दा:
अनुच्छे द: - 1
अधोनलखिम् अनच्ु छे दं पनित्िा प्रश्नान् उत्त्तरि ।
दाषक्षणात्र्े जनपदे मषहलारोप्र्िं नाम नर्रम् आसीत् । तस्र् समीपे एकः महान् वटवृक्ष: आसीत् ।
ति षचिग्रीव: नामकः कपोतराजः सकुटुम्बः षनवसषत स्म । एकदा जालतण्डुलहस्त: एकः व्र्ाध: ति
आर्च्छत् । वृक्षस्र् अध: जालिं प्रासारर्त् । उपरर च तण्डुलान् अषक्षपत् । तत: दरू िं र्त्वा षनभृत:
षस्थत: । तत: कपोतशावका: तण्डुलान् दृष्टवन्त: । तान् भक्षषर्तमु ् उद्यता: कपोतशावका: जाले एव
बद्धाः अभवन् । ते सवे जालात् बषह: आर्न्तिंु जालस्र् भेदनार् पररश्रमम् अकुवयन् । तदा षचिग्रीव:
तान् अवदत् - “अहो न भेषदतव्र्म् । र्र्ू िं सवे षमषलत्वा पाशिं नीत्वा उत्पतत ।” तदा सपाशजाला:
कपोताः उदपतन् । तस्र् वनस्र् एकषस्मन् भभू ार्े षचिग्रीवस्र् सहृु द् षहरण्र्क: अवसत् । षचिग्रीव:
कपोतै: सह तस्र् षबलसमीपे अवातरत् । षहरण्र्क: पाशम् अकृ न्तत् । एविं ते कपोताः पनु ः मक्त ु ा: ।
1) एकपदेन उत्त्तरि ।
i) नर्रस्र् नम षकम् ? ( के िलं प्रश्नद्वयम् )
ii) कपोतराजस्र् नाम षकम् ?
iii) षचिग्रीवस्र् सहृु द् क: आसीत् ?
2) पिू विाक्येन उत्त्तरि । ( के िलं प्रश्नद्वयम् )
i) षचिग्रीव: तान् षकम् अवदत् ?
ii) क: पाशम् अकृ न्तत् ?
iii) के तण्डुलान् दृष्टवन्त: ?
3) अस्य अनुच्छे दस्य कृिे उनििं िीषवकं नलखि ।
4) यथाननदेिम् उत्त्तरि । ( के िलं प्रश्नत्रयम् )
i) ‘तान् भक्षषर्तमु ् उद्यता: कपोतशावका: जाले एव बद्धाः अभवन’् अषस्मन् वाक्र्े
‘अभवन’् इषत षक्रर्ापदस्र् कतृपय दिं षकम् ?
क) कपोतशावका: ख) जले र्) बद्धाः घ) भक्षषर्तमु ्
ii) ‘एकदा जालतण्डुलहस्त: एकः व्र्ाध: ति आर्तः’ अषस्मन् वाक्र्े ‘जालतण्डुलहस्त:’
इषत पदस्र् षवशेष्र्पदिं षकम् ?
क) एकः ख) व्र्ाध: र्) ति घ) आर्तः
10
iii) ‘षनिाद:’ इत्र्थे षकिं पदम् अनच्ु छे दे प्रर्क्त
ु म् ?
क) कपोताः ख) सकुदम्ु बः र्) षमषलत्वा घ) व्र्ाध:
iv) ‘उपरर’ इषत पदस्र् षकिं षवलोमपदम् अनच्ु छे दे प्रर्क्त ु म् ?
क) एकदा ख) अध: र्) द्दष्टृ वा घ) मक्त
ु ा:
अनुच्छे द: - 2
अधोनलखिम् अनच्ु छे दं पनित्िा प्रश्नान् उत्तरि ।
एकषस्मन् वृक्षे हसिं काकौ षनवासिं कृ तवन्तौ । हसिं काकौ षमिे आस्ताम् । काक: हसिं स्र् सौन्दर्ेण
अतीव असर्ू ाल:ु आसीत् । हसिं : परोपकारी दर्ाल:ु शान्त: धषमयष्ठ: सदा प्रसन्न: नीषतमान् च आसीत।्
एकदा ग्रीष्मे पररश्रान्त: कश्चन पषथक: धनबु ायणिं समीपे षनधार् प्रसिु : । क्षणान्तरे तस्र् मखु ात् वृक्षच्छार्ा
अपर्ता । पषथकस्र् मख ु म् आतपेन तिम् अवलोक्र् वृक्षषस्थतेन हसिं ेन पक्षौ प्रसाररतौ ।
लब्धषनरासख ु ेन पषथके न मख ु म् उद्घाषटतम् । काक: सवं दृष्टवा वृक्षे अषतष्ठत् । परसख ु म् असषहष्ण:ु
काक: तस्र् मख ु े परू ीिोत्सर्ं कृ त्वा पलाषर्त: । पषथके न उपरर षनरीषक्षतम् । स: हसिं म् अपश्र्त् ।
परू ीिोत्सर्ं हसिं : एव कृ तवान् इषत मत्वा पषथक: बाणेन धषमयष्ठिं हसिं म् अमारर्त् । सत्र्म् एव उक्तम् -
‘ त्र्ज दजु यनसिंसर्यम् ’ इषत ।
1 ) एकपदेन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) कौ षमिे आस्ताम् ?
ii) क: असर्ू ाल:ु आसीत् ?
iii) पषथक: समीपे षकिं षनधार् प्रसिु : ?
2) पि ू विाक्येन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) हसिं : कीदृश: आसीत् ?
ii) परसख ु म् असषहष्ण:ु काक: षकिं कृ त्वा पलाषर्त: ?
iii) षकम् अवलोक्र् वृक्षषस्थतेन हसिं ेन पक्षौ प्रसाररतौ ?
3) अनच्ु छे दस्य कृिे उनििं िीषवकं नलखि ।
4) यथाननदेिम् उत्तरि । ( के िलं प्रश्नत्रयम् )
i) ‘हसिं स्र् सौन्दर्ेण काक: अतीव असर्ू ाल:ु आसीत’् अषस्मन् वाक्र्े ‘आसीत् ’
इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
क) सौन्दर्ेण ख) काक: र्) अतीव घ) असर्ू ाल:ु
11
ii) ‘पषथक: बाणेन धषमयष्ठिं हसिं म् अमारर्त’् अषस्मन् वाक्र्े ‘हसिं म’् इषत पदस्र्
षवशेिणपदिं षकम् ?
क) पषथक: ख) बाणेन र्) धषमयष्ठम् घ) अमारर्त्
iii) ‘सषहष्ण:ु ’ इषत पदस्र् षकिं षवलोमपदम् अनच्ु छे दे प्रर्क्त ु म् ?
क) पररश्रान्त: ख) अवलोक्र् र्) असषहष्ण:ु घ) उद्घाषटतम्
iv) ‘रुमे’ इषत पदस्र् षकिं पर्ायर्पदम् अनच्ु छे दे प्रर्क्तु म् ?
क) वृक्षे ख) पक्षौ र्) ग्रीष्मे घ) आतपेन
अनुच्छे द: - 3
अधोनलखिम् अनच्ु छे दं पनित्िा प्रश्नान् उत्तरि ।
एकषस्मन् नर्रे षभक्षक ु द्वर्िं वसषत स्म । तर्ो: एक: मक ू : अन्र्: च बषधर: । तौ प्रषतषदनिं मार्यस्र्
पाश्वे उपषवश्र् षभक्षाटनिं कुरुत: स्म । एकषस्मन् षदने अनेके जना: तेन मार्ेण सजचारिं कुवषन्त स्म । तेिु
बहव: बषधरार् षभक्षाम् अर्च्छन् । मक ू : एतत् न असहत । कुषपत: भत्ू वा स: तम् धषनकम् उक्त्तवान्
“भो: महोदर्! तस्मै षकमषप मा ददातु । र्त: स: बषधर: नाषस्त” इषत । एतत् श्रत्ु वा बषधर: अषप क्रुद्ध:
अभवत् । तर्ो: म्र्े महान् कलह: अभवत् । कलहमग्नौ तौ एतत् षवस्मृतवन्तौ र्त् ताभ्र्ाम् मक ू -
बषधरौ इव अषभनर्: कृ त: इषत । ति सषम्मषलता: सवे जना: जानषन्त स्म र्त् तौ वास्तषवकरूपेण न
मक ू बषधरौ, अषप तु दृढकार्ौ र्वु कौ, षकन्तु अलसौ इषत । अत: ते सवे कोपेन तौ ताडषर्त्वा तत:
प्रेषितवन्त: ।
1) एकपदेन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) तौ प्रषतषदनिं मार्यपाश्वे उपषवश्र् षकिं कुरुत: स्म ?
ii) तर्ो: म्र्े महान् क: अभवत् ?
iii) बहव: कस्मै षभक्षाम् अर्च्छन् ?
2) पि ू विाक्येन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) ति सषम्मषलता: सवे जना: षकिं जानषन्त स्म ?
ii) कलहमग्नौ तौ षकिं षवस्मृतवन्तौ ?
iii) कुषपत: मक ू : तिं धषनकिं षकम् उक्त्तवान् ?
3) अनच्ु छे दस्य कृिे उनििं िीषवकं नलखि ।

12
4) यथाननदेिम् उत्तरि । ( के िलं प्रश्नत्रयम् )
i) ‘ कुषपत: भत्ू वा स: तम् धषनकम् उक्त्तवान् ’ अषस्मन् वाक्र्े ‘उक्त्तवान् ’ इषत
षक्रर्ापदस्र् कतृयपदिं षकम् ?
क) कुषपत: ख) भत्ू वा र्) स: घ) तम्
ii)‘न मक ू बषधरौ, अषप तु दृढकार्ौ र्वु कौ’ अषस्मन् वाक्र्े ‘र्वु कौ’ इषत पदस्र्
षवशेिणपदिं षकम् ?
क) मक ू बषधरौ ख) अषप र्) तु घ) दृढकार्ौ
iii) ‘प्रर्त्नशीलौ’ इषत पदस्र् षकिं षवलोमपदम् अनच्ु छे दे प्रर्क्त ु म् ?
क) अषभनर्: ख) दृढकार्ौ र्) अलसौ घ) कलहमग्नौ
iv) ‘षनकटे’ इषत पदस्र् षकिं पर्ायर्पदम् अनच्ु छे दे प्रर्क्तु म् ?
क) उपषवश्र् ख) अलसौ र्) क्रुद्ध: घ) पाश्वे
अनच्ु छे द: - 4
अधोनलखिम् अनच्ु छे दं पनित्िा प्रश्नान् उत्तरि ।
‘सिंहषत: कार्यसाषधका’ इषत वचनिं जर्षत प्रषसद्धमषस्त । एके न परुु िेण षकमषप महत्कार्ं न सा्र्ते
। र्त् षकमषप साधषर्तिंु नराणािं सघिं : परमावश्र्क: । सवे जानषन्त र्त् नैक: तन्त:ु षकमषप कतंु समथय: ।
परन्तु तै: रषचता रज्ज:ु हषस्तनिं बद्धमु षप समथाय भवषत । इत्थमेव एके न तण्डुलेन नषह ओदनिं पच्र्ते ।
र्ृहिे ु मातर: षपतर: भ्रातर: च एकीभर्ू र्ृहभारिं वहन्त: सख ु मनभु वषन्त । एवमेव मनष्ु र्ाणािं समाजोऽषप
देशिं जाषतजच उन्नषतपथिं नेतिंु समथय: भवषत । र्षस्मन् राष्रे सवे मानवा:, सवायषण राज्र्ाषन च भेदभाविं
पररत्र्ज्र् एकतर्ा व्र्वहरषन्त तराष्टिं जनशक्त्र्ा ससिं ारस्र् मक
ु ु टमषणररव समज्ु ज्वलिं भवषत। एकतार्ा:
प्रभावेण भारतीर्ा: स्वदेशम् आिंर्लहस्तात् मोचषर्तिंु समथाय: अभवन् । अत: सदा सवै: मानवै: सिंघे
षस्थत्वा स्वशक्ते: सजचर्: कतयव्र्: । अधनु ाऽषप र्षद वर्िं सिंघीभर्ू स्थास्र्ाम: तषहय अवश्र्मेव
शिसु ैषनकान् जेतिंु समथाय: भषवष्र्ाम: ।
1) एकपदेन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) र्त् षकमषप साधषर्तिंु के िािं सिंघ: परमावश्र्क: ?
ii) षकिं वचनिं प्रषसद्धमषस्त ?
iii) रज्ज:ु किं बद्धमु षप समथाय भवषत ?

13
2) पिू विाक्येन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) कस्र्ा: प्रभावेण भारतीर्ा: स्वदेशम् आर्िं लहस्तात् मोचषर्तिंु समथाय: अभवन् ?
ii) राष्र्िं कथिं समज्ु ज्वलिं भवषत ?
iii) वर्िं कथिं शिसु ैषनकान् जेतिंु समथय: भषवष्र्ाम: ?
3) अनुच्छे दस्य कृिे उनििं िीषवकं नलखि ।
4) यथाननदेिम् उत्तरि ( के िलं प्रश्नत्रयम् )
i) ‘सवे जानषन्त र्त् नैक: तन्त:ु षकमषप कतंु समथय:’ अषस्मन् वाक्र्े ‘जानषन्त’ इषत
षक्रर्ापदस्र् कतृयपदिं षकम् ?
क) सवे ख) तन्त:ु र्) र्त् घ) नैक:
ii) ‘एके न परुु िेण षकमषप महत्कार्ं न सा्र्ते’ अषस्मन् वाक्र्े ‘परुु िेण’ इषत
पदस्र् षवशेिणपदिं षकम् ?
क) एके न ख) षकमषप र्) महत्कार्ं घ) षस्र्षत
iii) ‘र्ृहीत्वा’ इषत पदस्र् षकिं षवलोमपदम् अनच्ु छे दे प्रर्क्त ु म् ?
क) मोचषर्तमु ् ख) समज्ु ज्वलम् र्) एकीभर्ू घ) पररत्र्ज्र्
iv) ‘मनष्ु र्ै:’ इषत पदस्र् षकिं पर्ायर्पदम् अनच्ु छे दे प्रर्क्त
ु म् ?
क) महाबलम् ख) ओदनम् र्) मानवै: घ) नेतमु ्
अनुच्छे द: - 5
अधोनलखिम् अनच्ु छे दं पनित्िा प्रश्नान् उत्तरि ।
प्रातः काले ब्राह्ममहु ूते उत्थार् जनाः भ्रमणस्र् आनन्दिं लभन्ते । अषतमनोहरी प्रातः वेला
षनत्र्िं स्वर्म् एव आर्च्छषत । प्रातः काले मनः एकाग्रिं भवषत । शद्ध ु वार्:ु सवयि वहषत । रािे:
षन:शब्दता समाप्र्ते । पषक्षणािं मधरु रव: सवयि श्रर्ू ते । उि:काले प्राच्र्ािं षदषश लाषलमा प्रस्फुटषत ।
प्रकृ षत: स्वमोहकिं रूपिं दशयर्षत । सरोवरे िु कमलाषन षवकसषन्त । ति भ्रमरा: र्जु जषन्त । प्रातः काले
उत्थार् भ्रमणिं वर्ोवृद्धानािं कृ ते समषु चत: व्र्ार्ामः भवषत । प्रातः भ्रमणेन मनषस ससु ङ्कपपा:
आर्ाषन्त। मनः एकाग्रिं भवषत । अतः अस्माषभः प्रषतषदनिं स्वच्छवार्ौ बषह: र्त्वा प्रातः भ्रमणिं
करणीर्म् ।

14
1) एकपदेन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) प्रातः काले षकम् एकाग्रिं भवषत ?
ii) प्रातः भ्रमणे मनषस के आर्ाषन्त ?
iii) प्रकृ षत: कीदृशिं रूपिं दशयर्षत ?
2) पि ू विाक्येन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) कदा जनाः भ्रमणस्र् आनन्दिं लभन्ते ?
ii) प्रातः काले उत्थार् भ्रमणिं के िािं कृ ते समषु चत: व्र्ार्ामः भवषत ?
iii) प्रषतषदनिं स्वच्छवार्ौ बषह: र्त्वा षकिं षनत्र्िं करणीर्म् ?
3) अनुच्छे दस्य कृिे उनििं िीषवकं नलखि ।
4) यथाननदेिम् उत्त्तरि । ( के िलं प्रश्नत्रयम् )
i) ‘शद्धु वार्:ु सवयि वहषत’ अषस्मन् वाक्र्े ‘वहषत’ इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
क) प्रातः ख) शद्ध
ु वार्:ु र्) सवयि घ) वहषत
ii) ‘अषतमनोहरी प्रातःवेला षनत्र्िं स्वर्म् एव आर्च्छषत’ अषस्मन् वाक्र्े ‘प्रातः वेला’
इषत पदस्र् षवशेिणपदिं षकम् ?
क) अषतमनोहरी ख) षनत्र्म् र्) स्वर्म् घ) आर्च्छषत
iii) ‘षदनस्र्’ इषत पदस्र् षकिं षवलोमपदम् अनच्ु छे दे प्रर्क्त ु म् ?
क) उत्थार् ख) षदषश र्) वहषत्त घ) रािे:
iv) ‘खर्ाः’ इषत पदस्र् षकिं पर्ायर्पदम् अनच्ु छे दे प्रर्क्तु म् ?
क) लाषलमा ख) एकाग्रम् र्) पषक्षण: घ) सवयि
अनुच्छे द: - 6
अधोनलखिम् अनच्ु छे दं पनित्िा प्रश्नान् उत्तरि ।
एकदा एकस्र् मिू कस्र् मण्डूकेन सह मैिी अभवत् । उभौ परस्परिं वातायलापिं कृ त्वा रिौ समर्िं
नर्त: स्म । एकषस्मन् षदवसे ताभ्र्ािं षवचाररतिं र्दि आवर्ो: भोजनमषप सल ु भिं नाषस्त । अन्र्ि र्त्वा
जीषवकोपाजयनिं कुवय: इषत अवधार्य उभौ प्राचलताम् । मार्े मण्डूकोऽवदत् - र्षद दृढेन सिू ेण आवर्ो:
शरीरे बद्धे स्र्ाताम् , तदा षवर्ोर्ो न भषवष्र्षत । सवयि सहैव र्षमष्र्ाव: । मिू के ण मण्डूकस्र् वच:
अषभनषन्दतम् । इदानीं सिू ेण शरीरे षनब्र् तौ र्ािामार्े शनै: शनै: प्रसरत: स्म । एक: सपय: तौ अपश्र्त्
स: तौ प्रषत प्रासरत् । धावने असमथौ तौ सपेण भषक्षतौ । ननू िं बषु द्धहीन: षवनश्र्षत ।
15
1) एकपदेन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) मिू कस्र् के न सह मैिी अभवत् ?
ii) धावने असमथौ तौ के न भषक्षतौ ?
iii) उभौ परस्परिं कथिं समर्िं नर्त: स्म ?
2) पि
ू विाक्येन उत्तरि । ( के िलं प्रश्नद्वयम् )
i) एकषस्मन् षदवसे ताभ्र्ािं षकिं षवचाररतम् ?
ii) मार्े मण्डूक: षकम् अवदत् ?
iii) ननू िं क: षवनश्र्षत ?
3) अनुच्छे दस्य कृिे उनििं िीषवकं नलखि ।
4) यथाननदेिम् उत्तरि । (के िलं प्रश्नत्रयम)्
i) ‘सवयि सहैव र्षमष्र्ाव:’ इषत वाक्र्े ‘र्षमष्र्ाव:’ इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
क) आवाम् ख) सहैव र्) वर्म् घ) तदा
ii) “र्षद दृढेन सिू ेण आवर्ो: शरीरे ब्दे स्र्ाताम”् अषस्मन् वाक्र्े “सिू ेण ” इषत
पदस्र् षवशेिणपदिं षकम् ?
क) दृढेन ख) षनत्र्म् र्) स्वर्म् घ) आर्च्छषत
iii) ‘शीघ्रम’् इषत पदस्र् षकिं षवलोमपदम् अनच्ु छे दे प्रर्क्त ु म् ?
क) वच: ख) शनै: र्) सह घ) प्रषत
iv) ‘अधनु ा’ इषत पदस्र् षकिं पर्ायर्पदम् अनच्ु छे दे प्रर्क्त
ु म् ?
क) सिू ेण ख) शरीरे र्) ननू म् घ) इदानीम्
अपनिि-अिबोधनम् - उत्तरकुनचिका
अनुच्छे द: - 1
1 ) एकपदेन उत्त्तरि ।
i) मषहलारोप्र्म् ii) षचिग्रीव: iii) षहरण्र्क:
2 ) पूिविाक्येन उत्त्तरि ।
i) षचिग्रीव: तान् अवदत् र्त् अहो न भेतव्र्म् । र्र्ू िं सवे षमषलत्वा पाशिं नीत्वा उत्पतत ।
ii) षहरण्र्क: पाशम् अकृ न्तत् ।
iii) कपोतशावका: तण्डुलान् दृष्टवन्त: ।
16
3) अनुच्छे दस्य कृिे उनििं िीषवकं नलखि ।
षचिग्रीवषहरण्र्कर्ो: कथा / सौहृदम् / ऐक्र्मत्र्िं महाबलम् (एतादृशाषन शीियकाषन)
4 ) यथानननदविं उत्त्तरि ।
i) कपोतशावका: ii) व्र्ाध: iii) व्र्ाध: iv) अध:
अनुच्छे द: - 2
1) एकपदेन उत्त्तरि ।
i) हसिं काकौ ii) काक: iii) धनबु ायणम्
2) पूिविाक्येन उत्त्तरि ।
i) हसिं : परोपकारी दर्ाल:ु शान्त: धषमयष्ठ: सदा प्रसन्न: नीषतमान् च आसीत् ।
ii) परसख ु म् असषहष्ण:ु काक: तस्र् मख ु े परू ीिोत्सर्ं कृ त्वा पलाषर्त: ।
iii) पषथकस्र् मख ु म् आतपेन तिम् अवलोक्र् वृक्षषस्थतेन हसिं ेन पक्षौ प्रसाररतौ ।
3) अनुच्छे दस्य कृिे उनििं िीषवकं नलखि
त्र्ज दजु यनसिंसर्यम् / हसिं काकौ / असर्ू ाल:ु काक: (अथवा अन्र्त् उषचतिं शीियकम् )
4 ) यथाननदेिम् उत्त्तरि ।
i) काक: ii) धषमयष्ठम् iii) असषहष्ण:ु iv) वृक्षे
अनुच्छे द: - 3
1) एकपदेन उत्त्तरि ।
i) षभक्षाटनिं ii) कलह: iii) बषधरार्
2) पूिविाक्येन उत्त्तरि ।
i) ति सषम्मषलता: सवे जना: जानषन्त स्म र्त् तौ वास्तषवकरूपेण न मक ू बषधरौ,
अषप तु दृढकार्ौ र्वु कौ, षकन्तु अलसौ इषत ।
ii) कलहमग्नौ तौ एतत् षवस्मृतवन्तौ र्त् ताभ्र्ाम् मक ू बषधरौ इव अषभनर्: कृ त: ।
iii) कुषपत: मक ू : तम् धषनकम् उक्त्तवान् - “भो: महोदर्! तस्मै षकमषप मा ददातु ।
र्त: स: बषधर: नाषस्त” इषत ।
3) अनुच्छे दस्य कृिे उनििं िीषवकं नलखि ।
मकू बषधरौ / क्रोधस्र् फलम् / षभक्षक ु द्वर्म् (अथवा अन्र्त् उषचतिं शीियकम् )

17
4) यथाननदेिम् उत्त्तरि ।
i) स: ii) दृढकार्ौ iii) अलसौ iv) पाश्वे
अनुच्छे द: - 4
1) एकपदेन उत्त्तरि ।
i) नराणाम् ii) सिंहषत: कार्यसाषधका iii) हषस्तनिं
2) पि ू विाक्येन उत्त्तरि ।
i) एकतार्ा: प्रभावेण भारतीर्ा: स्वदेशम् आर्िं लहस्तात् मोचषर्तिंु समथाय: अभवन् ।
ii) र्षस्मन् राष्रे सवे मानवा:, सवायषण राज्र्ाषन च भेदभाविं पररत्र्ज्र् एकतर्ा
व्र्वहरषन्त तराष्टिं जनशक्त्र्ा सिंसारस्र् मकु ु टमषणररव समज्ु ज्वलिं भवषत ।
iii) र्षद वर्िं सधिं ीभर्ू स्थास्र्ाम: तषहय अवश्र्मेव शिसु ैषनकान् जेतिंु समथाय:
भषवष्र्ाम: ।
3) अनुच्छे दस्य कृिे उनििं िीषवकं नलखि ।
सिंहषत: कार्यसाषधका/ एकतार्ा: प्रभाव: / सघिं े शषक्त: (अथवा अन्र्त् उषचतिं शीियकम् )
4) यथानननदविम् उत्त्तरि ।
i) सवे ii) एके न iii) पररत्र्ज्र् iv) मानवै:
अनुच्छे द: - 5
1) एकपदेन उत्त्तरि ।
i) मनः ii) ससु ङ्कपपा: iii) स्वमोहकम्
2) पूिविाक्येन उत्त्तरि ।
i) प्रातः काले ब्राह्ममहु ूते उत्थार् जनाः प्रातः भ्रमणस्र् आनन्दिं लभन्ते ।
ii) प्रातः काले उत्थार् प्रातः भ्रमणिं वर्ोवृद्धानािं कृ ते समषु चत: व्र्ार्ामः भवषत ।
iii) अतः अस्माषभः प्रषतषदनिं स्वच्छवार्ौ बषह: र्त्वा प्रातः भ्रमणिं षनत्र्िं करणीर्म् ।
3) अनच्ु छे दस्य कृिे उनििं िीषवकं नलखि ।
प्रातः भ्रमणम् / प्रातः भ्रमणम् स्वास्थ्र् वधयकम् (अथवा अन्र्त् उषचतिं शीियकम् )
4) यथाननदेिम् उत्त्तरि ।
i) शद्धु वार्:ु ii) अषतमनोहरी iii) रािे: iv) पषक्षण:

18
अनुच्छे द: - 6
1) एकपदेन उत्त्तरि ।
i ) मण्डूकेन ii) सपेण iii) वतायसु
2) पि ू विाक्येन उत्त्तरि ।
i) एकषस्मन् षदवसे ताभ्र्ािं षवचाररतिं र्दि आवर्ो: भोजनमषप सल ु भिं नाषस्त ।
अन्र्ि र्त्वा जीषवकोपाजयनिं कुवय: इषत ।
ii) मार्े मण्डूकोऽवदत् - “र्षद दृढेन सिू ेण आवर्ो: शरीरे ब्दे स्र्ाताम,् तदा षवर्ोर्ो
न भषवष्र्षत । सवयि सहैव र्षमष्र्ाव:” इषत ।
iii) ननू िं बषु ्दहीन: षवनश्र्षत ।
3) अनच्ु छे दस्य कृिे उनििं िीषवकं नलखि ।
बषु द्धहीन: षवनश्र्षत / मिू कमण्डूकर्ो: कथा / दबु यषु द्ध: नश्र्षत (अन्र्त् उषचतिं शीियकम् )
4) यथाननदेिम् उत्त्तरि ।
i) आवाम् ii) दृढेन iii) शनै: iv) इदानीम्

19
20
पिम् अस्माकिं भावानािं षवचाराणािं अषभव्र्क्तर्े उत्कृ ष्टिं मा्र्मम् अषस्त । दरू े षस्थतानािं
सबिं न्धीनािं षमिाणािं वा कुशलान्वेिणार् अथवा तेिािं कृ ते अस्माकिं षवशेिान् ज्ञापषर्तमु ् अषप च
कार्ायलर्-सम्बषन्धकार्ायर् च वर्िं पिाणािं प्रर्ोर्िं कुमयः। एतेिाम् उपर्ोर्ानाम् आधारे ण पिाणािं षद्वधा
षवभार्ः कृ तः अषस्त ।
अ) औपचाररकिं पिम् - कार्यलर्सम्बषन्धव्र्वहारार् र्त् पििं षलख्र्ते तत्
औपचाररकिं पििं भवषत।
आ) अनौपचाररकिं पिम् - अस्माकिं सम्बन्धीनािं षमिाणािं वा पररषचत-अपररषचत-
व्र्क्तीनािं कृ ते र्त् पििं षलख्र्ते तत् अनौपचाररकिं पििं भवषत।
अस्माकं पाि्यक्रमे नकम् अनस्ि ?
सङ्के ताधाररतम् औपचाररकिं पिम् अथवा अनौपचाररकिं पिम् (मजजिू ार्ा: सहार्ेन पििं परू णीर्म)्
अस्माकिं षद्वतीर्सिस्र् पाठ्र्क्रमे 👆 एतत् एव षलषखतम् अषस्त।
• सङ्के ताधाररतम् – Signal-based (इशारों से र्क्त
ु )
• औपचाररकम् अथवा अनौपचाररकिं पिम् – Formal or In-Formal Letters*
(*अद्यपर्यन्तिं सी.बी.एस.् ई. परीक्षार्ािं र्े पिाधाररताः प्रश्नाः पृष्टाः ते सवेऽषप सामान्र्तः
(95%) अनौपचाररक-पिाषण एव ।)
अतः वर्िं अनौपचाररकपिे अषधकिं ्र्ानिं दद्मः। षकन्तु तेन सह औपचाररकपिाणाम् अषप अभ्र्ासिं
कुमयः।
अभ्यासाि् पूिवम् एिे निषयाैः मननस बद्ध ु ौ ि नस्थरप्रनिनष्ठिाैः भिेयैःु ।
सङ्के ताधाररतम् – Signal-based (इशारों से र्क्त ु )
सङ्के िाैः के ?
भिान् / भििी गायत्री । भित्या: नमत्रं फ़ानत्तमा गया-नगरस्थे महानिद्यालये पिनि । भित्या:
निद्यालये सस्ं कृिसप्ताह: आिररि: । अस्य ििवनं कृत्िा नमत्रं प्रनि नलनखिे पत्रे मचजषू ाया:
सहायेन ररक्तस्थानानन पूरयि ।
सिंस्कृ तेन, छािा:, सिंस्कृ तसिाहस्र्, र्ार्िी, कुशषलन:, प्रथमस्थानिं
प्रषतर्ोषर्ता:, 25 षसतम्बर ् 2018, फ़ाषत्तमे, प्राचार्ेण

21
अ) प्रश्नः अवश्र्िं पठनीर्:। प्रश्नस्र् पठनेन षकिं प्रर्ोजनम् ? ! िद्यथा -
प्रश्ने अषस्मन् पजच भार्ाः सषन्त -
1) प्रेषनयिुैः नाम - प्रेषनयिुैः नाम गायत्री
2) स्िीकिवुैः नाम - स्िीकिवुैः नाम फानत्तमा
3) प्रेषनयिुैः स्थानम् - कन्याकुमारीनस्थिैः नििेकानन्दनिद्यालयैः
4) स्िीकिवुैः स्थानम् - गया
5) निषयैः - सस्ं कृिसप्ताहािरिस्य नििरिम्
एतेिु र्षत्कमषप पदिं षवकपपेिु (Options) अषस्त वा इषत पररशोधर्न्तु । । ते च शब्दाः -
सिंस्कृ तसिाहस्र्, र्ार्िी, फाषत्तमे च (निकल्पेषु यानन पदानन स्थूलाक्षरे नननदवष्टानन)। तन्नाम यनद
ियं प्रश्नं पिामैः िनहव काननिन उत्तरानि निकल्पेभ्यैः प्राप्तुं िक्नमु ैः। अषप च हररिििे एक:
षवकपप: अषस्त । स: तु षदनाङ्कस्र् / षतथेः षनदेशः अषस्त ।
एिि् अिश्यं मननस धारिीयं यि् -
1) पत्रे सिवप्रथमैः अंिैः भिनि - प्रेिषर्तःु स्थानस्र् षनदेशः भवषत, र्था – कन्र्ाकुमारीतः /
र्ोदावरीछािावासात् / परीक्षाभवनतः / मम्ु बैतः / नवोदर्षवद्यालर्ात् / काठ्मण्डूतः / षतरुवनन्तपरु ात्
/ पणू ेतः / कोपकत्तातः। (* सामान्र्तः एकस्र् स्थानस्र् नाम्नः पश्चात् तः इषत आत् इषत वा अषस्त चेत्
प्रश्नम् अषप पषठत्वा षनणयर्ः करणीर्ः र्त् प्रेिषर्तःु स्थानस्र् षनदेशः वा इषत।) ।
2) पत्रे नद्विीयैः अंिैः भिनि - षदनाङ्कः / षतषथः (* र्षद षवकपपेिु षदनाङ्कस्र् षनदेशः अषस्त
तषहय तत् अस्माकिं सौभाग्र्म् इषत षचन्तनीर्म् । सः षदनाङ्कः तत्स्थाने लेखनीर्म।् )
3) पत्रे ििृ ीयैः अंिैः भिनि - स्वीकतयःु सिंबोधनम् । अि अिंशद्वर्िं वतयते ।
1) षवशेिणम् - षप्रर्, आदरणीर्, समादरणीर्, सम्माननीर्, माननीर्, पज्ू र्, मान्र्
षप्रर्षमि इत्र्ादर्: ।
2) षवशेष्र्म् - र्ार्षि, षमि, सषख, प्राचार्यमहोदर्, षपतृवर्य, षपतः,
मातः, भषर्षन, भ्रातः सपिं ादकमहोदर् इत्र्ादर्: ।
4) पत्रे ििुथवैः अंिैः भिनि - स्वीकतयःु अषभवादनम्
सस्नेहिं वन्दनाषन, सादरिं प्रणमाषम, सषवनर्िं अषभवादर्े,
सादरिं प्रणामाः, प्रणतीनािं शतम,् सस्नेहिं नमः, सप्रेम नमस्ते,
सादरिं नमो नमः, शभु ाषशिः इत्र्ादर्: ।
22
5) पत्रे पचिमैः अंिैः भिनि - कुशलान्वेिणम्
अि कुशलिं तिास्त,ु अहमि कुशली अषस्म, तिाषप तथा इषत
षचन्तर्ाषम, सवयर्तिं कुशलिं कामर्े, अि कुशलिं तिाप्र्स्त,ु
अहमि कुशषलनी अषस्म, तिाषप सवे कुशषलनः इषत मन्र्े।।
6) पत्रे षष्ठैः अंिैः भिनि - षविर्स्र् अवतरणम्
अिाषप पवू ं प्रदषशयतम् इव प्रश्नस्र् षवकपपानािं च पठनेन एकिं वा
षद्विाषण वा उत्तराषण वर्िं प्राििंु शक्नमु ः। अषप च षविर्े
ररक्तस्थानात् परिं पवू ं वा षवशेिण-षवशेष्र्स्र् उपषस्थषतः अषस्त
वा इषत षनणयर्ेन अषप काषनचन उत्तराषण सल ु भतर्ा लेषखतिंु
शक्नमु ः।।
7) पत्रे सप्तमैः अंिैः भिनि - सामान्र्तः सवेिु अनौपचाररकपिेिु स्वीकतयःु षपिोः आशीवायदिं
प्राििंु प्रेिषर्ता तर्ोः चरणर्ोः प्रणामान् अपयर्षत। तद्यथा –
मातृषपतृचरणर्ोः मम प्रणामाः। माताषपिोः कृ ते मम प्रणामाः।
षपिोः चरणर्ोः प्रणामाः। मातरिं षपतरिं च मम कुशलान्वेिणिं
प्रणामान् च षनवेदर्तु । षपिोः कृ ते प्रणामाः ।
8) पत्रे अष्टमैः अंिैः भिनि - प्रेिषर्तःु नामोपलेखः (पिस्र् अषन्तमः अिंशः अर्म् )
भवतािं षप्रर्पिु ी षर्ररजा, भवत्र्ाः पिु ी सकु न्र्ा,
भवतः षमििं रवीन्रः, भवदीर्िं षमिम,् सौरभः,
भवतः अषभन्नषमििं स्वरूपः, सस्नेहिं भवदीर्ा अनपु मा
भवताम् आज्ञाकारी षशष्र्ः महेश: इत्र्ादर्: ।

23
अभ्यासाथं प्रश्ना:
अ) अनौपिाररकं पत्रम्
1. भवान् / भवती षर्ररजा । राजस्थाने छािावासे वसषत । शैषक्षकभ्रमणस्र् शपु किं प्राथयषर्त्वा स्वषपतरिं
प्रषत षलषखते पिे मजजिू ार्ािं प्रदत्तशब्दैः ररक्तस्थानाषन परू षर्त्वा पनु ः षलखत ।

प्रणामान् , अ्र्ापकाः, धनादेशद्वारा, पजचशतम,् द्वीपे, इच्छाषम,


नेष्र्षन्त, प्रणमाषम, आर्ाषममासस्र्, अधयवाषियकपररक्षा
र्ोदावरीछािावासात्
षदनाङ्कः - 20/12/2021
माननीर्ा: षपतृवर्ायः !
सादरिं (i) ..................
अि कुशलिं तिाप्र्स्तु । मम (ii) .................. समािा । परीक्षापिाषण अषतशोभनाषन आसन् ।
पररक्षापररणामश्च (iii) .................. प्रथमसिाहे उद्घोिषर्ष्र्ते । अिान्तरे , अस्माकिं षवद्यालर्स्र्
(iv) .................. अस्मान् शैक्षषणकभ्रमणार् मम्ु बईतः नाषतदरू े एकषस्मन् (v) ..................
षस्थताम् एपलोरा-र्हु ािं प्रषत (vi) .................. । अि प्राचीनाषन षशवमषन्दराषण सषन्त । अहमषप ति
र्न्तमु ् (vii) .................. । एतदथयम् अस्माषभः (viii) .................. रुप्र्काषण दातव्र्ाषन सषन्त ।
कृ पर्ा (ix) .................. उपर्यक्त ु ािं राषशिं प्रेिषर्त्वा माम् अनर्ु हृ ीतािं कुवयन्तु । र्ृहे सवेभ्र्ः मम
(x) .................. षनवेदर्तु ।
भवतािं षप्रर्पिु ी
षर्ररजा

2. अ्र्र्नषविर्े पत्र्ु र्ा मातरिं प्रषत षलषखते पिे मजजिू ार्ािं प्रदत्तशब्दैः ररक्तस्थानाषन परू षर्त्वा पनु ः
षलखत ।

कुशषलनौ, प्रषतर्ोषर्ताः, कुशषलनी, पररणामः, द:ु षखता,


मषतम,् प्रणामाः, करणीर्ा, खेलप्रषतर्ोषर्तास,ु समर्:

24
परीक्षाभवनतः
षदनाङ्कः ..................
पज्ू र्मातृचरणा: !
सादरप्रणामा: ।
अि अहिं (i) ..................। आशासे भवती षपतृमहोदर्ः च (ii) .................. स्तः । मात:!
अहिं जानाषम र्द् भवती मम अधयवाषियकपरीक्षार्ा: पररणामकारणात् (iii) .................. अषस्त इषत ।
अि षचन्ता न (iv) ..................। प्रथमसिे तु अहिं (v) .................. रता आसम् । पठनार् तु
(vi) .................. एव न आसीत् । परम् अधनु ा तु सवायः (vii) .................. समािाः । अद्य आरभ्र्
अहिं के वलिं पठने एव (viii) .................. षवधास्र्ाषम । आशासे वाषियकपरीक्षार्ािं मम
(ix) .................. भवताम् आशानक ु ू लः भषवष्र्षत । मातृषपतृचरणर्ोः (x) .................. ।
भवत्र्ाः पिु ी
सकु न्र्ा
3. भवान् / भवती रवीन्रः। मम्ु बै नर्रे वसषत । भवान् र्तसिाहे सस्िं कृ तसभिं ािणषशषबरे भार्िं र्ृहीतवान।्
तदषधकृ त्र् षमििं रमेशिं प्रषत षलषखते पिे मजजिू ार्ािं प्रदत्तशब्दैः ररक्तस्थानाषन परू षर्त्वा पनु ः षलखत ।
(½ X 10 = 5)
अषभनर्म् , अभ्र्ासम् , प्रषत, षवद्यालर्े, मजचनम,् आर्ोषजतम,् करतल्वषनम,् करोषम, रमेश , करोतु
मम्ु बैतः
षतषथः ..................
षप्रर् षमि (i) ..................
सस्नेहिं नमः।
अि कुशलिं तिास्त।ु र्तसिाहे अस्माकिं (ii) .................. सिंस्कृ तसम्भािणषशषबरम्
(iii) .................. आसीत् । चतदु श य षदनाषन र्ावत् वर्िं सस्िं कृ तसभिं ािणस्र् (iv) ..................
अकुमय । ति एकस्र्ाः लघनु ाषटकार्ाः (v) .................. अषप अभवत् । अहिं तु षवदिू कस्र्
(vi) .................. कृ तवान् । सवे जनाः हषसत्वा हषसत्वा (vii) .................. अकुवयन् । अहम् इदानीं
सवयदा सिंस्कृ तेन एव सिंभािणम् (viii) ..................। भवान् अषप सिंस्कृ तेन सिंभािणस्र् अभ्र्ासिं (ix)
..................। षपतरौ (x) .................. मम प्रणामाजजषलिं षनवेदर्तु ।
भवतः षमिम्
रवीन्रः।
25
4. भवान/् भवती सौरभः। भवतः/भवत्र्ाः षवद्यालर्े वाषियकोत्सवे सिंस्कृ तनाटकस्र् मजचनिं भषवष्र्षत।
तदथं स्वषमििं र्ौरविं प्रषत षलषखते षनमन्िणपिे ररक्तस्थानाषन मजजिू ार्ािं प्रदत्तपदैः परू षर्त्वा
उत्तरपषु स्तकार्ािं पनु ः षलखत ।
रष्टुम,् षदपलीतः, कुशलम,् प्रणामाजजषलः, अस्माकम,् मजचनम,्
र्ौरव, दीपावलीपवयणः, कररष्र्ाषम, सौरभः
(i) ..................
16/12/2020
षप्रर् षमि (ii) ..................,
सस्नेहिं वन्दनाषन।
दीपावलीपवयणः शभु ाशर्ाः। अि सवयर्तिं (iii) ..................। भवान् अषप कुशली इषत मन्र्े ।
(iv) .................. षवद्यालर्स्र् वाषियकोत्सवः (v) .................. शभु ावसरे भषवष्र्षत । ति अस्माकिं
पस्ु तकस्र् “षवषचिः साक्षी” इषत पाठस्र् (vi) .................. भषवष्र्षत। अहिं तषस्मन् नाटके
न्र्ार्ाधीशस्र् अषभनर्िं (vii) .................। भवान् अवश्र्मेव तत् (viii) ................ आर्च्छतु ।
तेन मम उत्साहवधयनिं भषवष्र्षत । सवेिािं कृ ते मम (ix) .................. षनवेद्यताम् ।
भवदीर्िं षमिम्
(x) ..................

5. भवान् / भवती सरु े शः। भवतः अनजु ः जर्परु े छािावासे वसषत । अनजु िं प्रषत षलषखतिं पििं मजजिू ार्ािं
प्रदत्तपदैः परू षर्त्वा उत्तरपषु स्तकार्ािं पनु ः षलखत ।
लेषखष्र्षत, जर्परु तः, सम्र्क् , कुशली , अनजु , आर्षमष्र्षत
कुशलम,् अग्रजः, स्मरतः, आर्न्तमु ्
(i) ..................
षतषथः ..............
षप्रर् (ii) ..................
शभु ाशीिः।
अहमि (iii) ........................... । त्वमषप ति कुशली अषस इषत मन्र्े । माताषपतरौ त्वािं
सवयदा (iv) .................. । अग्रजा आर्ाषमसिाहे र्ृहम् (v) ..................। त्वम् अषप र्षद
26
(vi) .................. इच्छषस तषहय आर्च्छ । एतषद्विर्े अग्रजा अषप पििं (vii) ..................। तव
अ्र्र्निं (viii) .................. चलषत इषत वर्िं षचन्तर्ामः । अन्र्त् सवं (ix) .................. । सवेभ्र्ः
षमिेभ्र्ः मदीर्ाः शभु कामनाः।।
त्वदीर्ः (x) ..................
सरु े शः
6. भवान/् भवती स्वरूपः । भवतः/भवत्र्ाः षमिम् आकाशः । काठ्मण्डू-के न्रीर्षवद्यालर्े पठषत ।
भवतः षवद्यालर्े स्वच्छता-पक्षाचरणिं जातम् । तस्र् वणयनिं कुवयन् षमििं प्रषत षलषखते पिे
मजजिू ापदसाहाय्र्ेन ररक्तस्थानाषन परू र्त ।
र्तमासे, कुशली, स्वरूपः, उद्घाटनिं, सन्देश:, प्रातःकाले, स्वच्छतािं,
22 नवम्बर ् 2018, लघनु ाटकस्र्, आकाश

काठ्मण्डूतः
(i) ...........................
षप्रर्षमि (ii) ..........................
सप्रेम नमस्ते ।
अि कुशलम् । भवान् अषप (iii) ..................... इषत मन्र्े । अस्माकिं षवद्यालर्े
(iv) ..................... स्वच्छतापक्षस्र् आचरणिं जातम् । षवद्यालर्स्र् प्राचार्ेण स्वच्छता-
पक्षाचरणस्र् (v) ..................... कृ तम् । प्रातःकालीनसभार्ािं मम कक्षाछािैः स्वच्छभारतस्र्
प्राधान्र्षविर्े एकस्र् (vi) ..................... प्रस्तषु त: कृ ता । प्रषतषदनिं (vii) ..................... वर्म्
अस्माकिं कक्षार्ाः षवद्यालर्स्र् च स्वच्छतािं कृ तवन्तः। स्काउट् एविं र्इड् छािाः वर्िं समीपस्थम्
आतरु ालर्िं र्त्वा (viii) ..................... कृ तवन्तः । एविं स्वच्छतार्ाः (ix) ..................... सवेिािं
छािाणािं मनषस प्रषतषष्ठत: अभवत् । मातृषपतृचरणर्ोः मम प्रणामाः।
भवतः अषभन्नषमििं
(x) .....................

27
7. भवान् / भवती अनपु मा । भवतः/भवत्र्ाः षमिम् अणयवः चेन्नै नर्रे पठषत । स्वकीर्षवद्यालर्स्र्
नतू नभवनस्र् वणयनिं कृ त्वा षलषखते पिे ररक्तस्थानाषन मजजिू ार्ािं प्रदत्तपदैः परू षर्त्वा उत्तरपषु स्तकार्ािं
पनु ः षलखत ।
प्रर्ोर्शालाः, उद्घाटनम,् कुशली, 12/12/2020, षवद्यालर्भवनम,्
क्रीडाङ्र्णम,् षवद्यालर्स्र्, सङ्र्णकम,् अणयव, अषतसन्ु दरम्

षतरुवनन्तपरु तः
(i) ......................
षप्रर् षमि (ii)......................,
सस्नेहिं वन्दनाषन।
अि सवयर्तिं कुशलिं, भवान् अषप ति (iii)...................... इषत षवश्वषसषम । र्त सिाहे
अस्माकिं (iv) .................. नतू नभवनप्रवेशः सम्पन्नः जातः । षमि ! षवद्यालर्स्र् नतू निं भवनिं
(v) ................. षवद्यते । के रलस्र् राज्र्पालः षवद्यालर्स्र् नतू नभवनस्र् (vi) ......................
दीपप्रज्ज्वालनेन कृ तवान् । परु ातनभवनस्र् अपेक्षर्ा अनेका: सषु वधाः सषन्त नतू ने भवने । षवशालिं
(vii) ....................... दृष्ट्वा वर्िं सवे प्रमषु दताः अभवन् । सङ्र्णक-प्रर्ोर्शालार्ािं प्रत्र्ेकस्र्
छािस्र् कृ ते प्रत्र्ेकिं (viii) ...................... षवद्यते । अन्र्ाः (ix) ...................... अषप सवयषवध-
सषु वधाषभः सम्पन्नाः । षवद्यालर्िं परु तः षवद्यमानम् उद्यानिं सवेिािं मानसिं हरषत । अर्ाषमषन अवकाशे
भवान् षनश्चर्ेन अस्माकिं नतू निं (x) ................... रष्टुम् आर्च्छतु । माताषपिोः कृ ते मम प्रणामाः ।
सस्नेहिं भवदीर्ा
अनपु मा

8. भवान् / भवती भास्करः। भवतः षमििं र्ीषतका पनू े-नर्रस्थे षवद्यालर्े पठषत । भवतः षवद्यालर्े
र्ाषन्धजर्न्ती वैभवेन आचररता । तस्र्ाः वणयनिं कुवयन् षमििं प्रषत षलषखते पिे मजजिू ापदसाहाय्र्ेन
ररक्तस्थानाषन परू र्त ।
जीवनादशायनािं, छािाः, प्रषतर्ोषर्ताः, र्ाषन्धजर्न्ती, अषवस्मरणीर्ः,
कुशलम,् पष्ु पाषण, पनू ते ः, र्ीषतके , प्राचार्ेण

28
(i) ...............................
03 षसतम्बर ् 2019
षप्रर्सषख (ii) ....................
सप्रेम नमस्ते।
अि सवेिािं (iii) .................... । भवती अषप कुशषलनी इषत मन्र्े । अस्माकिं षवद्यालर्े
र्तषदने (iv) ................. महता वैभवेन आचररता । षवद्यालर्स्र् (v) .................. दीपज्वालनिं
कृ त्वा राष्रषपतःु महात्मा र्ाषन्धनः षचिे (vi) ............. अचयषर्त्वा च कार्यक्रमस्र् उद्घाटनम् कृ तम् ।
प्राचार्यः स्वीर्े भािणे महात्मार्ाषन्धनः (vii) .................. षविर्े छािान् उद्बोषधतवान् । अनेन सह
षवषभन्नाः (viii) ...................... अषप आर्ोषजताः आसन् । स्वच्छभारताषभर्ानस्र् अनबु न्धरूपेण
(ix) ................. षशक्षकाः च पदसजचलनिं कुवयन्तः प्लाषस्टक-अवकराणािं सजचर्िं कृ तवन्तः । एविं
र्षन्धजर्न्ती अस्माकिं छािजीवने (x) .................. कार्यक्रमः अभवत् । षपिोः चरणर्ोः प्रणामाः ।
भवत्र्ाः अषभन्नषमिम्
भास्करः

9. भवान् / भवती र्ार्िी । भवत्र्ाः कन्र्ाकुमारी-षस्थते षववेकानन्द षवद्यालर्े सस्िं कृ तसिाहः


आचररतः। भवत्र्ाः षमििं फाषत्तमा र्र्ा-नर्रस्थे महाषवद्यालर्े पठषत । सिंस्कृ तसिाहस्र् वणयनिं कृ त्वा
षमििं प्रषत षलषखतिं पििं मजजिू ापदसाहाय्र्ेन परू षर्त्वा पनु : षलखत ।
सस्िं कृ तेन, छािाः, सस्िं कृ तसिाहस्र्, र्ार्िी, कुशषलनः, प्रथमस्थानम,्
प्रषतर्ोषर्ताः, 25 षसतम्बर ् 2018, फाषत्तमे, प्राचार्य:

कन्र्ाकुमारीतः
(i) ................................
षप्रर्सषख (ii) ..........................
सप्रेम नमस्ते।
अि सवे (iii) ..................... । भवती अषप कुशषलनी इषत मन्र्े । अस्माकिं षवद्यालर्े र्तमासे
(iv) ..................... आचरणिं जातम् । षवद्यालर्स्र् (v) ..................... सस्िं कृ तसिाहाचरणस्र्
उद्घाटनिं कृ तवान् । एकिं सिाहिं र्ावत् प्रातःकालीनसभा (vi) ..................... एव प्रवृत्ता । ‘सिंस्कृ तिं
29
तथा षवज्ञानम’् इषत षविर्े काषचत् प्रदशयनी अषप आर्ोषजता आसीत् । छािाणािं तथा षशक्षकाणािं कृ ते
षवषभन्नाः (vii) ................... आर्ोषजताः आसन् । सस्िं कृ तप्रश्नोत्तरीस्पधायर्ािं मम र्णः
(viii) .................... प्राप्नोत् । समापनकार्यक्रमे (ix) ..................... मनोरजजनकार्यक्रमान्
प्रस्ततु वन्तः । षशष्टिं सवयम् अषग्रमपिे लेषखष्र्ाषम । मातृषपतृचरणर्ोः मम प्रणामाः।।
भवत्र्ाः अषभन्नषमिम्
(x) .....................

10. भवान/् भवती सिंषवदा । कोपकत्तार्ािं वसषत । भवतः/भवत्र्ाः षमििं जोसफः के रले षतरुवनन्तपरु े
टेक्नोपाकय् म्र्े कार्ं करोषत । भवत्र्ाः षववाहाथं तिं षनमन्िषर्तिंु षलषखते पिे मजजिू ासाहाय्र्ेन
ररक्तस्थानाषन परू र्त ।
करोषत, षनश्चर्ेन, षप्रर्षमि, अनग्रु हः, षववाहः, कोपकत्तातः
कुशषलनः, मैिी, भवतः, प्रमख ु े
करोषत,
(i)...................
04/01/2022
(ii) .......................... जोसफ!
सस्नेहिं नमस्ते ।
अि सवे (iii) ................. । भवान् अषप कुशली इषत षवश्वषसषम । िष्ठकक्षार्ािं आवर्ोः
(iv) ................. आरब्धा आसीत् । तदनन्तरम् मम र्ाषहयकषमिाषण च अभवन् (v) .................
र्ृहसदस्र्ाः । इदानीम् अहिं पिषमदिं मम जीवनस्र् (vi) ................. षदने भवन्तिं सपररवारिं षनमन्िषर्तिंु
षलखाषम । मम (vii) ................. षनषश्चतः । भवान् इव मे वर: अषप सचू ना-प्रौद्योषर्क-क्षेिे एव कार्ं
(viii) ................. । अहम् आशासे र्त् भवान् (ix) ................. सपररवारिं मम षववाहकार्यक्रमे
भार्िं ग्रहीष्र्षत इषत । भवतः माताषपिोः अषप (x) ................. मम कृ ते मख्ु र्ः अषस्त । सवेभ्र्: पनु ः
पनु ः प्रणामाः।
भवत: अषभन्नषमिम्
सषिं वदा

30
आ) औपिाररकं पत्रम्

1. भवतः / भवत्र्ाः नाम षनषमिा । वाराणस्र्ािं षप्रर्दषशयनी षवद्यालर्े पठषत । स्काउट् एविं र्ाइड् षशषबरे
भार्िं ग्रहीतमु ् प्रचार्ं प्रषत षलषखते प्राथयनापिे मजजिू ार्ािं प्रदत्तशब्दैः ररक्तस्थानाषन परू षर्त्वा पनु ः
षलखत ।
अस्माकम,् षनवेदर्ाषम, षनषमिा, अहम,् तृतीर्सोपानषशषबरे ,
समादरणीर्, प्राथयर्ाषम, वाराणसीतः, मासस्र्, अवसरम्
(i) ……………..
षदनाङ्कः - ......................
(ii) …………….. प्राचार्यमहोदर् !
सादरिं प्रणमाषम।
सषवनर्िं (iii) …………….. र्त् स्काउट् एविं र्ाइड् सिंघटनेन अस्र् (iv) ……………..
पजचदश-षदनाङ्कात् आरप्स्र्माणे (v) …………….. अहिं भार्िं ग्रहीतमु ् इच्छाषम । िष्ठकक्षातः
(vi) …………….. अषस्मन् सङ्घटने कार्यरता अषस्म । भषवष्र्काले राष्रपषतपरु स्कारिं प्राप्र्
(vii) …………….. षवद्यालर्स्र् कीषतं सविं धयषर्तिंु (viii) …………….. ददातु इषत सादरिं
सषवनर्िं च (ix) …………….. ।
भवताम् आज्ञाकाररणी छािा
(x) ……………..

2. भवतः / भवत्र्ाः नाम र्ौतमः । अनन्तपरु े अमृतभारती-षवद्यालर्े पठषत । सिंभािणसन्देश: नाम


मासपषिकार्ा: सम्पादकार् षलषखतिं प्राथयनापििं मजजिू ार्ािं प्रदत्तशब्दैः परू षर्त्वा पनु ः षलखत ।
(½ X 10 = 5)

महत्त्वम,् प्रकाषशताषन, सम्पादकवर्य , षलषखतम,् र्ौतमः, मासपषिकार्ाम्


र्थोषचतम,् धन्र्वादान,् अनन्तपरु ात,् प्रकाशर्तु

31
(i) ……………..
षदनाङ्कः - ......................
मान्र् (ii) …………….. !
सादरिं प्रणामा: ।
भवतािं (iii) …………….. मम काषनचन लेखाषन पवू ं (iv) ………….. आसन् । तदथं
हाषदयकान् (v) …………….. समपयर्ाषम। एतेन पिेण सह पर्ायवरणस्र् (vi) ……………..
अषधकृ त्र् (vii) …………….. पृष्ठद्वर्ात्मकिं लेखिं प्रेिर्ाषम । तत् सम्र्क् अवलोक्र् पषिकार्ािं
(viii) …………….. इषत सादरिं प्राथयर्ाषम । लेखे (ix) …………….. पररवतयनिं पररष्कारिं च
कतंु भवन्तः अहयषन्त ।
भवतािं षवश्वासपािम्
(x) ……………..

3. भवतः / भवत्र्ाः नाम षवषजता । भवत्र्ाः षपतरौ कृ षिकौ । भवती के रले राजकीर्षवद्यालर्े पठषत।
षवद्यालर्शपु क-मोचनार् प्राचार्ं प्रषत षलषखते प्राथयनापिे मजजिू ार्ािं प्रदत्तशब्दैः ररक्तस्थानाषन
परू षर्त्वा पनु ः षलखत । (½ X 10 = 5)

धनम,् मोचर्त,ु सिमकक्षार्ाम,् आज्ञाकाररणी, व्र्वहारपिाणाम,्


सषवनर्म,् नष्टाषन, कृ षिकौ, सर्िं ोषजताषन, पत्तनषिं तट्टातः
(i) ……………..
षदनाङ्कः - ......................
आदरणीर्ाः प्राचार्यमहोदर्ाः !
सादरिं नमो नमः।
भवतािं षवद्यालर्े (ii) …………….. पठन्ती षवषजता अषस्म अहम् । मम षपतरौ सामान्र्ौ
(iii) …………….. भवतः । मासद्वर्ात् पवू ं के रले सवयि महाप्रलर्ः जातः इषत भवन्तः जानषन्त
एव । तषस्मन् अस्माकिं सस्र्ाषन सवायण्र्षप (iv) …….........…….. जाताषन । अधनु ा
प्रषतषदनव्र्र्षनषमत्तमषप मम षपिोः सकाशे (v) ……….. नाषस्त । अतः अहिं (vi) ……..…..

32
प्राथयर्ाषम र्त् कृ पर्ा षवद्यालर्शपु कप्रदानात् मािं (vii) …………….. इषत । आवश्र्कानािं
(viii) …………….. प्रषतकृ तर्ः अनेन पिेण साकिं (ix) …………….. सषन्त ।
सधन्र्वादम्
भवदीर्ा (x) …………….. छािा
षवषजता

4. भवतः / भवत्र्ाः नाम आनन्दः। भवतः पिु ः के न्रीर्षवद्यालर्े पठषत । भवतः स्थानान्तरणिं जातम्
इषत हेतोः पिु स्र् षवद्यालर्स्थानान्तरणार् प्रचार्ं प्रषत षलषखते प्राथयनापिे मजजिू ार्ािं प्रदत्तशब्दै:
ररक्तस्थानाषन परू षर्त्वा पनु ः षलषखत । (½ X 10 = 5)
अधनु ा, पररवारसदस्र्ान,् षवश्वासपािम,् पठषत, भवत:, अहम,्
10/12/2021, अनर्ु ह्णृ ात,ु स्थानान्तरणम,् वन्दनाषन

हैदराबादत् ः
(i) ……………..
आदरणीर् प्राचार्यमहोदर्!
सादरिं (ii) ……………..।
मम पिु ः सक
ु े शः (iii) ………….. षवद्यालर्े अष्टमकक्षार्ािं ‘ब’ षवभार्े (iv) ……….. ।
तस्र् पजजीकरणसख्िं र्ा 3483 अषस्त । (v) …………….. हैदराबाद-् प्रदेशस्थे भारतीर्षवत्तकोशे
कार्यषनरतः अषस्म । (vi) ………….. हैदराबादत् ः बङ्र्लरुू नर्रिं प्रषत मम (vii) ……………..
जातम् अषस्त । मर्ा सह मम (viii) …………….. अषप अहिं नतू निं स्थानिं प्रषत नेतमु ् इच्छाषम ।
अतः मम पिु स्र् स्थानान्तरणपििं प्रदार् तम् (ix) …………….. इषत सादरिं प्राथयर्ाषम ।
सधन्र्वादम्
भवतः (x) ……………..
आनन्दः

33
पत्रलेखनम् - उत्तरकुनचिका
अ) अनौपिाररकं पत्रम्
1. 1. प्रणमाषम 2. अधयवाषियकपररक्षा 3. आर्ाषममासस्र् 4. अ्र्ापकाः 5. द्वीपे 6. नेष्र्षन्त 7. इच्छाषम
8. पजचशतम् 9. धनादेशद्वारा 10. प्रणामान्
2. 1.कुशषलनी 2. कुशषलनौ 3. द:ु षखता 4. करणीर्ा 5. खेलप्रषतर्ोषर्तासु 6. समर्:
7. प्रषतर्ोषर्ताः 8. मषतम् 9. पररणामः 10. प्रणामाः
3. 1. रमेश 2. षवद्यालर्े 3. आर्ोषजतम् 4. अभ्र्ासम् 5. मजचनम् 6. अषभनर्म् 7. करतल्वषनम्
8. करोषम 9. करोतु 10. प्रषत
4. 1. षदपलीतः 2. र्ौरव 3. कुशलम् 4. अस्माकम् 5. दीपावलीपवयणः 6. मजचनम् 7. कररष्र्ाषम
8. रष्टुम् 9. प्रणामाजजषलः 10. सौरभः
5. 1. जर्परु तः 2. अनुज 3. कुशली 4. स्मरतः 5. आर्षमष्र्षत 6. आर्न्तमु ् 7. लेषखष्र्षत
8. सम्र्क् 9. कुशलम् 10. अग्रजः
6. 1. 22 नवम्बर् 2018 2. आकाश 3. कुशली 4. र्तमासे 5. उद्घाटनम् 6. लघनु ाटकस्र्
7. प्रातःकाले 8. स्वच्छतािं 9. सन्देशिं 10. स्वरूपः
7. 1. 12/12/2020 2. अणयव 3. कुशली 4. षवद्यालर्स्र् 5. अषतसन्ु दरम् 6. उद्घाटनम्
7. क्रीडाङ्र्णम् 8. सङ्र्णकम् 9. प्रर्ोर्शालाः 10. षवद्यालर्-भवनम्
8. 1. पणू ते ः 2. र्ीषतके 3. कुशलम् 4. र्ाषन्धजर्न्ती 5. प्राचार्ेण 6. पष्ु पाषण
7. जीवनादशायनाम् 8. प्रषतर्ोषर्ताः 9. छािाः 10. अषवस्मरणीर्ः
9. 1. 25 षसतम्बर् 2018 2. फाषत्तमे 3. कुशषलनः 4. सिंस्कृ तसिाहस्र् 5. प्राचार्य: 6. सिंस्कृ तेन
7. प्रषतर्ोषर्ताः 8. प्रथमस्थानम् 9. छािाः 10. र्ार्िी
10. 1. कोपकत्तातः 2. षप्रर्षमि 3. कुशषलनः 4. मैिी 5. भवतः 6. प्रमख ु े 7. षववाहः
8. करोषत 9. षनश्चर्ेन 10. अनग्रु हः
अ) अनौपिाररकं पत्रम्
1. 1. वाराणसीतः 2. समादरणीर् 3. षनवेदर्ाषम 4.मासस्र् 5.तृतीर्सोपानषशषबरे 6.अहम्
7. अस्माकिं 8. अवसरम् 9.प्राथयर्ाषम 10.षनषमिा
2. 1.अनन्तपरु ात् 2.सिंपादकवर्य 3.मासपषिकार्ाम् 4.प्रकाषशताषन 5.धन्र्वादान् 6.महत्त्वम्
7.षलषखतम् 8.प्रकाशतु 9.र्थोषचतम् 10.र्ौतमः
3. 1.पत्तनिंषतट्टातः 2.सिमकक्षार्ाम् 3. कृ षिकौ 4.नष्टाषन 5.धनम् 6.सषवनर्म् 7. मोचर्तु
8.व्र्वहारपिाणाम् 9.सिंर्ोषजताषन 10.आज्ञाकाररणी
4. 1. 10/12/2021 2.वन्दनाषन 3.भवत: 4.पठषत 5.अहम् 6.अधनु ा 7.स्थानान्तरणम्
8.पररवारसदस्र्ान् 9.अनर्ु ह्णृ ातु 10. षवश्वासपािम्

34
35
अषस्मन् प्रश्ने ्र्ातव्र्ा: षविर्ा: :-
I. िाक्यघटना ( किवृ- नक्रयासम्बन्ध:)
कताय + कमय + षक्रर्ा = वाक्र्म्
राम: वनिं र्च्छषत ।
* नक्रयापदानन प्रथमपरुु षे -
किवपृ दानन नक्रयापदानन
एकििनम् नद्वििनम् बहुििनम् एकििनम् नद्वििनम् बहुििनम्
स: तौ ते पतषत पतत: पतषन्त
सा ते ता: पतषत पतत: पतषन्त
तत् ते ताषन पतषत पतत: पतषन्त
बालः बालौ बालाः पतषत पतत: पतषन्त
* नक्रयापदानन मध्यमपुरुषे -
किवपृ दानन नक्रयापदानन
एकििनम् नद्वििनम् बहुििनम् एकििनम् नद्वििनम् बहुििनम्
त्वम् र्वु ाम् र्र्ू म् पतषस पतथ: पतथ
* नक्रयापदानन उत्तमपरुु षे -
किवपृ दानन नक्रयापदानन
एकििनम् नद्वििनम् बहुििनम् एकििनम् नद्वििनम् बहुििनम्
अहम् आवाम् वर्म् पताषम पताव: पताम:
िाक्यननमाविाय के िन उपाया: । िद्यथा -
प्रश्नमा्र्मेन वर्िं वाक्र्षनमायणिं कतंु शक्नमु : ।
1. किवपृ दानन (के वलम् उदाहरणाषन )
षचिे क: / का / षकम् अषस्त ? ( षचिे बालक: / बाषलका / पष्ु पम् अषस्त ।)
षचिे कौ / के / के स्त : ? (षचिे बालकौ / बाषलके / पष्ु पे स्तः ।)
षचिे के / का: / काषन सषन्त ? (षचिे बालकाः / बाषलकाः / पष्ु पाषण सषन्त ।)

36
2. नक्रयापदानन (के वलम् उदाहरणाषन )
षचिे बालक: (कतृयपद)िं षकिं करोषत ? ( षचिे बालक: क्रीडषत । )
षचिे बालकौ (कतृयपद)िं षकिं कुरुत: ? (षचिे बालकौ धावत: । )
षचिे बालका: (कतृयपदिं ) षकिं कुवयषन्त ? (षचिे बालकाः पठषन्त ।)
( क्रीडषत / षवकसषत / पठषत / षलखषत / चलषत / र्ार्षत / धावषत / खादषत / उपषवशषत इत्र्ेविं
षवधानािं षक्रर्ापदानािं प्रर्ोर्: मनषस धारणीर्: । कतृयपदम् एकवचने चेत् षक्रर्ापदम् एकवचने, कतृयपदिं
षद्ववचने चेत् षक्रर्ापदिं षद्ववचने, कतृयपदिं बहुवचने चेत् षक्रर्ापदिं बहुवचने च स्र्:ु । एतदथं पठ् , र्म् ,
भू , कृ , दृश,् चल,् र्ै (र्ार्)् प्रभृतीनािं धातनू ािं लट् लकारे रूपाषण पठनीर्ाषन । )
3. निभक्त्यथाव:
षवभषक्त: अथय:
प्रथमा = ने
षद्वतीर्ा = को , TO
तृतीर्ा = से , के साथ , के द्वारा BY ,WITH
चतथु ी = के षलए FOR
पजचमी = से ( अलर् ) FROM
िष्ठी = का , की , के OF
सिमी = में , पर IN /ON

II. नित्रििवनाय एका सरलरूपरेखा (िाक्यननमाविाय एका िानलका )


एिानन पचििाक्यानन कण्िस्थीकुरुि-
1. इदिं ………………… षचिम् अषस्त । (षजसका षचि है उसका िष्ठी षवभषक्त में रूप)
2. षचिे ……………. अषस्त / सषन्त ।
3. अि ……………अषप भवषत / भवषन्त ।
4. षचिे ………….. दृश्र्ते / दृश्र्न्ते ।
5. इदिं एकिं मनोहरम् / द:ु खदिं षचिम् अषस्त ।

( सिंदु र षचि के षलए मनोहरिं और द:ु खदार्ी षचि के षलए द:ु खदिं शब्द का प्रर्ोर् कर सकते हैं ।)
37
उदाहरणाथयम् एकिं षचििं पश्र्ाम: ।

1. इदिं ग्रन्थालयस्य षचिम् अषस्त ।


2. षचिे पस्ु िकानन सषन्त ।
3. अि ग्रन्थपाल: अषप भवषत ।
4. षचिे कपानटका: दृश्र्न्ते ।
5. इदिं एकिं मनोहरिं षचिम् अषस्त ।
नित्रििवने अिधािव्याैः निषयाैः -
1) षचिवणयनस्र् कृ ते पजच अङ्काः षनषदयष्टाः सषन्त । एकस्र् वाक्र्स्र् कृ ते एकः अङ्कः। ति -
✓ अधयः (½) अङ्कः षचिाधाररत-वाक्र्स्र् कृ ते ।
✓ अधयः (½) अङ्कः शद्ध ु व्र्ाकरणर्क्त
ु स्र् वाक्र्स्र् कृ ते च ।
अथायत् वाक्र्िं षचिाधाररतिं व्र्ाकरणदृष्ट्र्ा शद्ध ु िं च भवेत् ।
1) मजजिू ार्ािं दत्ताषन पदाषन के वलिं सहार्ताथं भवषन्त ।
• एतेिािं सवेिािं शब्दानािं प्रर्ोर्ः करणीर्ः इषत नाषस्त।
• एते शब्दाः एव उपर्ोक्तव्र्ः इत्र्षप नाषस्त।
• भवन्तः र्थेष्टिं सहार्क-शब्द-सचू ी-षस्थतानािं शब्दानािं वा इतरे िािं वा शब्दानािं
प्रर्ोर्िं कतयमु ् अहयषन्त।
2) लघवु ाक्र्ाषन एव लेखनीर्ाषन । तथा वाक्र्ाषन सरलाषन अषप भवेर्:ु । तेन वाक्र्ेिु िटु ीनािं
सिंभावना न्र्नू ीभवषत ।

38
षचिवणयने र्ावत् शक्र्िं -
1) सख्िं र्ावाषच-शब्दानाम् उपर्ोर्िं न कुवयन्तु ।
2) सवयनामपदानािं प्रर्ोर्िं न कुवयन्तु ।
3) षवशेिण-षवशेष्र्पदानािं प्रर्ोर्ः न करणीर्ः ।
4) दीघयवाक्र्ाषन न लेखनीर्ाषन ।
उदाहरिम् :-
प्रश्न 1. अधोनलनखिं नित्रं ििवयन् सस्ं कृिेन पचििाक्यानन नलखि
मचजूषा –
उद्यानम,् बालः, खेलतः, बाला, करोषत, पश्र्षत, वृक्षः, षचिम,् रचर्षत, उपषवशषत, दोलार्ाम,् पादकन्दक
ु ेन

वाक्र्ाषन -
1. इदम् उद्यानस्र् षचिम् अषस्त ।
2. षचिे वृक्षौ स्तः ।
3. षचिे बाषलके दोलार्ाम् उपषवशतः ।
4. षचिे बालकाः पादकन्दक ु े न क्रीडषन्त ।
5. षचिे बाषलका षचििं रचर्षत ।
र्था वा :-
1. इदिं उद्यानस्र् षचििं अषस्त ।
2. अषस्मन् षचिे बहव: बाला: सषन्त ।
3. अि नीलाकाश: अषप भवषत ।
4.षचिे अषस्मन् षचिरचना अषप दृश्र्ते ।
5. इदिं षचििं अतीव मनोहरिं भवषत ।
39
नित्रििवनाय एिेषां सामान्यिाक्यानाम् अभ्यासं कुिवन्िु ।
(Practice these simple sentences)
1. इदम् उद्यानस्र् षचिम् अषस्त ।
2. अि बालकाः बाषलकाः च सषन्त ।
3. अि वृक्षौ स्तः ।
4. बालकाः वेर्ेन धावषन्त ।
5. षचिे एकः आदशयः पररवारः वषणयतः ।
6. इदम् विाय-ऋतोः षचिम् अषस्त ।
7. वृक्षे खर्ाः उत्पतषन्त ।
8. तडार्े पष्ु पाषण षवकसषन्त ।
9. इदिं क्रीडाक्षेिस्र् षचिम् अषस्त ।
10. क्रीडाक्षेिे बालाः क्रीडषन्त ।
11. बालाः पादकन्दक ु े न खेलषन्त ।
12. इदिं सभार्ारस्र् षचिम् अषस्त ।
13. अि अनेके जनाः सषन्त ।
14. अि पष्ु पपािम् अषप अषस्त ।
15. इदिं षवद्यालर्स्र्-प्राथयनासभार्ाः षचिम् अषस्त ।
16. ति छािाः षशक्षकाः च सषन्त ।
17. षवद्यालर्स्र् प्रधानाचार्यः अषप ति षतष्ठषत ।
18. ति अनेके वृक्षाः सषन्त ।
19. इदिं र्रुु कुलस्र् षचिम् अषस्त ।
20. र्रुु कुले षशष्र्ाः पठषन्त ।
21. र्रुु ः षशष्र्ान् पाठर्षत ।
22. षचिे िर्ः जनाः दृश्र्न्ते ।
23. ति परुु िाः मषहलाः च सषन्त ।
24. अि कारर्ानाषन बसर्ानाषन च दृश्र्न्ते ।
25. ति अनेकाषन भवनाषन अषप सषन्त ।
40
अभ्यासाथवम् नित्रानि
1. अधैः प्रदत्तं नित्रं दृष्ट्िा मचजूषायां प्रदत्तिब्द-सहायिया पचि िाक्यानन सस्ं कृिेन
नलखि- मचजूषा
पचजरे, इिस्ििैः, अनेके, पश्यनन्ि,जन्िुिालायाैः, दृश्यन्िे, प्रसीदनन्ि, पििैः,
पनक्षिैः, गण्डकैः, मयरू ैः, परू
ु षैः, उष्ट्रग्रीिैः, मनहला, सह, दिवकाैः, बालाैः

2. अधोनलनखिं नित्रं ििवयन् सस्ं कृिेन पचि िाक्यानन नलखि -


मचजूषा
खेलनन्ि, क्रीडाङ्गिे, िक्ष
ृ ाैः, बालाैः, पादकन्दुकक्रीडा, पश्यनन्ि, गृहम्

41
3. अधोनलनखिं नित्रं ििवयन् सस्ं कृिेन पचि िाक्यानन नलखि -
मचजूषा
बालैः, पश्यि:, बालैः, िृक्षैः, हररिैः, पुष्ट्पे, पादपाैः, पत्रानि, पश्यनन्ि, सूयवैः,
हरीनिमा, खगाैः, कुरुिैः, व्यायामम,् कुटीरम,् िक्ष ृ ाैः

उत्तरानि
नित्रम् 1 नित्रम् 2
1. इदिं जन्तशु ालार्ाः षचिम् अषस्त । 1.इदिं क्रीडाङ्कणस्र् षचिम् अषस्त ।
2. षचिे पशवः पषक्षणः च दृश्र्न्ते । 2.षचिे वृक्षाः सषन्त ।
3. षचिे दशयकाः इतस्ततः भ्रमषन्त । 3.षचिे एकिं र्ृहम् अषप अषस्त ।
4. षचिे परूु िः मषहला च स्तः । 4.षचिे बालाः पादकन्दक ु क्रीडािं क्रीडषन्त ।
5. षचिे बालाः जन्तनू ् पश्र्षन्त । 5. इदिं षचििं मनोहरम् अषस्त ।

नित्रम् 3
1. इदम् उपवनस्र् षचिम् अषस्त ।
2. षचिे पादपाः सषन्त ।
3. षचिे बालौ व्र्ार्ामिं कुरुतः ।
4. षचिे पष्ु पाषण दृश्र्न्ते ।
5. आकाशे खर्ाः उत्पतषन्त ।
42
सस्ं कृिभाषायाम्
अनुिाद:

43
सस्ं कृिभाषयाम् अनिु ादं कुरुि । ( TRANSLATE IN TO SANSKRIT )
एतादृश: प्रश्न: षद्वतीर्सिान्तपरीक्षार्ािं भवषत । ति प्रार्: सि वाक्र्ाषन भवषन्त । पजच
वाक्र्ानाम् एव अनवु ाद: करणीर्: ।
सामान्र्त: वाक्र्ाषन कतृयवाच्र्े भवषन्त । ( कतृयपदिं प्रथमा षवभक्तौ, कमय षद्वतीर्ाषवभक्तौ तथा च षक्रर्ा
कतय:ु अनसु ारिं च भवषन्त । ) र्षस्मन् वाक्र्े कताय प्रधान: भवषत तत् कतृयवाच्र्म् इषत कथ्र्ते ।
वाक्र्षनमायणार् ‘लट्’ लकारस्र् अभ्र्ास: मख्ु र्तर्ा करणीर्: ।
किविृ ाच्यस्य सामान्यननयमा:
कताय प्रथमाषवभषक्त: ( कतृयपदिं प्रथमाषवभक्तौ स्र्ात् )
कमय षद्वतीर्ाषवभषक्त: ( कमयपदिं षद्वतीर्ाषवभक्तौ स्र्ात् )
कतृयपदानसु ारम् (कतृयपदस्र् परुु िवचनषलङ्र्ानसु ारिं भवषत षक्रर्ार्ा:
परुु िवचनाषन ।)
किवपृ दम् नक्रयापदम्
प्रथमपरुु ि: प्रथमपरुु ि:
षक्रर्ा म्र्मपरुु िः म्र्मपरुु ि:
उत्तमपरुु िः उत्तमपरुु ि:
एकवचनम् एकवचनम्
षद्ववचनम् षद्ववचनम्
बहुवचनम् बहुवचनम्
उदाहरणाषन पश्र्ाम: ।
1 रामः ग्रामं गच्छनि ।
कर्ता – प्रथमपरुु ि: एकवचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - प्रथमपरुु ि: एकवचनम्
2 बालकौ काव्यं पिि: ।
कर्ता – प्रथमपरुु ि: षद्ववचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - प्रथमपरुु ि: षद्ववचनम्
3 छात्रा: पुस्िकं पिनन्ि ।
कर्ता – प्रथमपरुु ि: बहुवचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - प्रथमपरुु ि: बहुवचनम्
4 त्िं मधुरं खादनस ।
कर्ता – म्र्मपरुु ि: एकवचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - म्र्मपरुु ि: एकवचनम्
5 युिां िलनच्ित्रं पश्यथ: ।
कर्ता – म्र्मपरुु ि: षद्ववचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - म्र्मपरुु ि: एकवचनम्
6 यूयं भोजनं खादथ ।
कर्ता – म्र्मपरुु ि: वहुवचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - म्र्मपरुु ि: बहुवचनम्
7 अहं गीिं गायानम ।
कर्ता – उत्तमपरुु ि: एकवचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - उत्तममपरुु ि: एकवचनम्
44
8 आिां नित्रं रियाि: ।
कर्ता – उत्तमपरुु ि: षद्ववचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - उत्तममपरुु ि: षद्ववचनम्
9 ियं सस्ं कृिं िदाम: ।
कर्ता – उत्तमपरुु ि: बहुवचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - उत्तममपरुु ि: षद्ववचनम्

अध: दत्ताषन वाक्र्ाषन अभ्र्ासार् भवषन्त । अभ्र्ास: षक्रर्ताम् ।


1. Always speak the truth. / सदा सत्र् बोलो ।
2. The past never comes back. / बीता हवा समर् षफर नहीं लौटता ।
3. What is the name of your school? / तम्ु हारे षवद्यालर् का नाम क्र्ा है ?
4. Where are you going? / तमु कहािं जा रहे हो ?
5. Gopal and Ganesh are playing in
the garden. / र्ोपाल और र्णेश उद्यान में खेल रहे हैं ।
6. There is a temple near my house. / मेरे घर के पास एक मषिं दर है ।
7. I am going to school. / मैं षवद्यालर् जा रहा हूूँ ।
8. Flowers are blooming in the garden. / उद्यान में फूल षखल रहे हैं ।
9. I have five fruits in my hand. / मेरे हाथ में पाचिं फल हैं ।
10. Delhi is the capital of India. / षदपली भारत की राजधानी है ।
11. Both of us went to Goa yesterday. / कल हम दोनों र्ोवा र्ए थे ।
12. Please bring water for me. / कृ पर्ा तमु मेरे षलए पानी लाओ ।
13. I will go to festival on Saturday. / शषनवार को मै उत्सव में जाऊूँ र्ा ।
14. You should study now. / अब तमु पढो ।
15. All of us study Sanskrit. / हम सब सस्िं कृ त पढ़ रहे हैं ।
16. Girls are playing with football. / लडषकर्ािं र्ेंद से खेल रही हैं ।
17. I go to school. / मै षवद्यालर् जा रहा हूूँ ।
18. Leaves are falling from the tree. / पेड से पत्ते षर्र रहे हैं ।
19. He lives in the village. / वह र्ाव में रहता है ।
20. Mother cooks the food. / माता खाना पकाती है ।
21. There are fruits on the tree. / पेड पर फल है ।
22.The dog safeguards the house. / कुत्ता घर की रक्षा करता है ।
23.The birds sit upon the tree. / पक्षी पेड के ऊपर बैढते हैं ।
24.Mahatma Gandhi is the father of our nation./ महात्मार्ाधिं ी हमारे राष्रषपता है ।
45
25.The sun gives us the light. / सरू ज हमें रोशनी देता है ।
26.Students are writing an examination. / छाि एक पररक्षा षलख रहे हैं ।
27.An artist draws a picture. / षचिकार एक षचि बनाता है ।
28.The water of river Ganges is pure. / र्र्िं ा नदी का पानी शद्धु है ।
29.Rekha is going to the school after
drinking the milk. / रे खा दधू पीकर षवद्यालर् जा रही है।
30.Stars are shining on the sky in the night./ रात में आकाश में तारे चमकते हैं ।
31.The river Ganga originates from Himalayas. / र्िंर्ानदी षहमालर् से बहती है ।
32. Arjuna is the friend of Krishna. / अजयनु कृ ष्ण का षमि है ।
33.The father gives advice to son. / षपताजी बेटे को उपदेश देते हैं ।
34.Helping others gives happiness. / परोपकार खश ु ी प्रदान करता है ।
35.I am going to my mother’s house. / मैं मा के घर जाता हूूँ ।
36.There are many lotuses in the pond. / तालाब में कई कमल हैं ।
37.You are climbing on the tree. / तमु पेड पर चढ़ रहे हो ।
38.The mango is very nutritious. / आम्रफल बहुत पौषष्टक होता है ।
39.All of you are watching a film. / आप सब एक चलषच्चि देख रहे हैं।
40.A life without education is useless. / षशक्षा के षबना जीवन व्र्थय है ।
उत्तरानि
1. सदा सत्र्िं वद ।
2. अतीत: समर्: पनु : न आर्च्छषत ।
3. तव षवद्यालर्स्र् नाम षकम् ?
4. त्विं कुि र्च्छषस ?
5. र्ोपाल: र्णेश: च उद्याने क्रीडत: ।
6. मम र्ृहस्र् समीपे एकिं मषन्दरम् अषस्त ।
7. अहिं षवद्यालर्िं र्च्छाषम ।
8. उद्याने पष्ु पाषण षवकसषन्त ।
9. मम समीपे पजच फलाषन सषन्त ।
10. षदपली भारतस्र् राजधानी अषस्त ।
11. ह्य: आवािं र्ोवाम् अर्च्छाव ।
46
12. कृ पर्ा मह्यिं जलम् आनर् ।
13. अहिं शषनवासरे उत्सवे र्षमष्र्ाषम ।
14. त्वम् अधनु ा पठ ।
15. वर्िं सवे सस्िं कृ तिं पठाम: ।
16. बाषलका: पादकन्दक ु े न क्रीडषन्त ।
17. अहिं षवद्यालर्िं र्च्छाषम ।
18. वृक्षात् पिाषण पतषन्त ।
19. स: ग्रामे वसषत ।
20. माता भोजनिं पचषत ।
21. वृक्षे फलाषन सषन्त ।
22. कुक्कुर: र्ृहस्र् रक्षािं करोषत ।
23. खर्ा: वृक्षे उपषवशषन्त ।
24. महात्मार्ान्धी अस्माकिं राष्रषपता अषस्त ।
25. सर्ू य: अस्माकिं कृ ते प्रकाशम् उष्णिं च ददाषत ।
26. छािा: एकािं परीक्षािं षलखषन्त ।
27. षचिकार: एकिं षचििं रचर्षत ।
28. र्ङ्र्ार्ा: जलिं शद्ध ु िं भवषत ।
29. रे खा दग्ु धिं पीत्वा षवद्यालर्िं र्च्छषत ।
30. रािौ आकाशे तारा: शोभन्ते ।
31. र्ङ्र्ानदी षहमालर्ात् उद्भवषत ।
32. अजयनु : कृ ष्णस्र् षमिम् अषस्त ।
33. षपता पिु म् उपषदशषत ।
34. परोपकार: आनन्दिं ददाषत ।
35.अहिं मात:ु र्ृहिं र्च्छाषम ।
36. तडार्े अनेकाषन कमलाषन सषन्त ।
37. त्विं वृक्षम् आरोहषस ।
38. आम्रफलम् अतीव पोिकसमृद्धिं भवषत ।
39. र्र्ू िं चलषचििं पश्र्थ ।
40. षवद्यािं षवना जीवनिं व्र्थयम् ।
47
ग खण्ड:
अनुप्रयुक्तव्याकरिम्

सनन्ध:
48
सनन्धकायवम्
व्यचजनसनन्ध:
1. िगीयप्रथमििवस्य िृिीयििे पररििवनम्
िगावक्षरानि
िगवप्रथमाक्षरानि िगवनद्विीयाक्षरानि िगविृिीयाक्षरानि िगवििथ
ु ावक्षरानि िगवपचिमाक्षरानि

किगव: - क् ख् ग् घ् ङ्
ििगव: - ि् छ् ज् झ् ञ्
टिगव: - ट् ि् ड् ढ् ि्
ििगव: - ि् थ् द् ध् न्
पिगव: - प् फ् ब् भ् म्

िगीयप्रथमाक्षर: स्िरििव: / िगीयप्रथमाक्षरािां


( क्/ ि् / ट् / ि् / प् ) + िगीयििृ ीयििुथवपचिमििाव: / = स्थाने िगीयििृ ीयििाव:
य ् / र ् / ल ् / ि ् / ह् ( ग् / ज् / ड् / द् / ब् )
निस्िरेि पश्याम:
(1) क् / ि् / ट् / ि् / प् ििावनां
क् / ि् / ट् / ि् / प् + स्िरििाव: = स्थाने ग् / ज् / ड् / द् / ब्
ििाव: भिनन्ि ।
ग् घ् ङ् क् / ि् / ट् / ि् / प् ििावनां
(2) ज् झ् ञ् = स्थाने ग् / ज् / ड् / द् / ब्
क् / ि् / ट् / ि् / प् + ड् ढ् ि् ििाव: भिनन्ि ।
द् ध् न्
ब् भ् म्
(3) क् / ि् / ट् / ि् / प् ििावनां
क् / ि् / ट् / ि् / प् + य ् / र ् / ल ् / ि ् / ह् = स्थाने ग् / ज् / ड् / द् / ब्
ििाव: भिनन्ि ।

49
यथा :-
1. एतस्मात् + एव
एतस्मात् + एव
एतस्माद् + एव
एतस्मादेव
2. अच् + अन्त:
अच् + अन्त:
अज् + अन्त:
अजन्त:
उदाहरिानन
1. वाक् + अथय : = वार्थय:
2. जर्त् + ईश: = जर्दीश:
3. षदक् + र्ज: = षदग्र्ज:
4. तत् + धनम् = तद्धनम्
5. िट् + आनन: = िडानन:
6. सपु ् + अन्त: = सबु न्त:
7. प्राक् + र्ािा = प्राग्र्ािा
8. षदक् + अम्बरम् = षदर्म्बरम्
9. तत् + धन:ु = तद्धन:ु
10. महत् + आडम्बरम् = महदाडम्बरम्

50
2. िगीयप्रथमििवस्य पचिमििे पररििवनम्
पदान्तप्रथमवर्ीर्वणय: + अननु ाषसक्र्वणय: = पदान्तप्रथमवर्ीर्वणयस्र् स्थाने वर्यपजचमवणय: स्र्ात।्

स्वस्ववर्यस्र् पजचमवणय: आर्च्छषत ।


कवर्यस्र् स्थाने - ङ्
चवर्यस्र् स्थाने - ञ्
पदान्तप्रथमवर्ीर्वणय: + ङ् , ञ् , ण् ,न् ,म् = टवर्यस्र् स्थाने - ण्
( क् ख् र्् घ् ङ् ) तवर्यस्र् स्थाने - न्
पवर्यस्र् स्थाने - म्

वर्यस्र् पजचमवणाय: ( ङ् , ञ् , ण् ,न् ,म् ) अननु ाषसक्र्वणाय: भवषन्त ।


पदान्तव्र्जजनेभ्र्: अननु ाषसकवणेिु परेिु तस्र् व्र्जजनस्र् स्थाने स्ववर्यस्र् पजचमाक्षरिं भवषत ।
यथा :-
1. जर्त् + नाथ:
जर्त् + नाथ:
जर्न+् नाथ:
जर्न्नाथ:
2. वाक् + मर्िं = वाङ्मर्िं
3. तत् + मतिं = तन्मतिं
4. सत् + मषत: = सन्मषत:
5. एतत् + न = एतन्न
6. िट् + नवषत: = िण्णवषतः

51
अभ्यासप्रश्ना:
1. तावषद्वभज्र् =
[अ] ताव + षद्वभज्र् [आ] तावत् + षवभज्र्
[इ] तावषद्व + भज्र् [ई] तावदा + षवभज्र्
2. पश्चादन्र्: =
[अ] पश्चात् + अन्र्: [आ] पश्चात + अन्र्:
[इ] पश्चा + दन्र्: [ई] पश्चाद + न्र्:
3. काषचत् + इर्षमषत =
[अ] काषचषदर्षमषत [आ] काषचषतर्षमषत
[इ] काषचदीर्षमषत [ई] काषचतीर्षमषत
4. भर्ादव्् र्ाघ्रस्र् =
[अ] भर्ात् + व्र्ाघ्रस्र् [आ] भर्ात + व्र्ाघ्रस्र्
[इ] भर्ा + दव्् र्ाघ्रस्र् [ई] भर्ादव्् र्ा + घ्रस्र्
5. तदग्रत: =
[अ] तत् + अग्रत: [आ] तद + ग्रत:
[इ] तत + ग्रत: [ई]तदा + अग्रत:
6. तत् + अनसु ारे ण =
[अ] ततनसु ारे ण [आ] तदनसु ारे ण
[इ] तथनसु ारे ण [ई] तदानसु ारे ण
7. चलदषनशम् =
[अ] चलत् + अषनशम् [आ] चलत + षनशम्
[इ] चलद + षनशम् [ई] चलद + अषनशम्
52
8. वार्ीश: =
[अ] वाक् + ईश: [आ] वार्ा + इश:
[इ] वार्ी + ईश: [ई] वार् + ईश:
9. तस्मादङ्के =
[अ] तस्मा + दङ्के [आ] तस्मात् + अङ्के
[इ] तस्माद् + के [ई]तस्मात + अङ्के
10. षकषजचदन्तरम् =
[अ] षकषजचत् + अन्तरम् [आ] षकषजचद + अन्तरम्
[इ] षकषजचत + अन्तरम् [ई] षकषजचत + न्तरम्
11. षकषजचदषवनर्म् =
[अ] षकषजचत + षवनर्म् [आ] षकषजचदषव + नर्म्
[इ] षकषजचत् + अषवनर्म् [ई] षकषजचते + अषवनर्म्
12. तदहम् =
[अ] त + दहम् [आ] तत् + अहम्
[इ] तदा + हम् [ई] तत: + अहम्
13. षदग्र्ज: =
[अ] षदशा + र्ज: [आ] षदक् + र्ज:
[इ] षदका + र्ज: [ई] षदषश + र्ज:
14. अषचरादेव =
[अ] अषचराते + एव [आ] अषचरात् + एव
[इ]अषचरान् + एव [ई]अषचराते + एव

53
15. मानिु ात् + अषप =
[अ] मानिु ादषप [आ] मानिु ातषप
[इ] मानिु ाधषप [ई] मानिु ाथषप
16. स्र्ान्न =
[अ] स्र्ात् + न [आ] स्र्ान् + न
[इ] स्र्त् + न [ई] स्र्ात् + न
17. अस्मान्नर्रात् =
[अ] अस्मात् + नर्रात् [आ] अस्मान + नर्रात्
[इ] अस्मान् + नर्रात् [ई] अस्मत + नर्रात्
18. स्र्ात् + मे =
[अ] स्र्ान्मे [आ] स्र्ाद्मे
[इ] स्र्ात्मे [ई] स्र्ैन्मे
19.षधङ्माम् =
[अ] षधक् + माम् [आ] षधख् + माम्
[इ] षधर्् + माम् [ई] षधङ्म + आम्
20.सषन्नधीर्न्ताम् =
[अ] सदा + षनधीर्न्ताम् [आ] सत् + षनधीर्न्ताम्
[इ] सथ् + षनधीर्न्ताम् [ई] सषन + षनधीर्न्ताम्
21.सत् + षनवेश: =
[अ] सषन्नवेश: [आ] सषनवेश:
[इ] सषिवेश: [ई] सन्नीषनवेश:

54
उत्तरकुनचिका - व्यचजनसन्धे: अभ्यासप्रश्नानाम् उत्तरानि ।
1.तावत् + षवभज्र् 2.पश्चात् + अन्र्ो 3.काषचषदर्षमषत 4.भर्ात् + व्र्ाघ्रस्र् 5.तत् + अग्रत:
6.तदनसु ारे ण 7.चलत् + अषनशम् 8.वाक् + ईश: 9.तस्मात् + अङ्के 10. षकषजचत् + अन्तरम्
11.षकषजचत् + अषवनर्म् 2.तत् + अहिं 13.षदक् + र्ज: 14.अषचरात् + एव 15. मानिु ादषप
16.स्र्ात् + न 17.अस्मात् + नर्रात् 18.स्र्ान्मे 19.षधक् + माम् 20.सत् + षनधीर्न्तािं
21.सषन्नषनवेश:
निसगवसनन्ध:
द्वर्ो: वणयर्ो: मेलनेन र्षद षकमषप पररवतयनिं भवषत तषहय तत् सषन्ध: कथ्र्ते । र्षद एतत्
पररवतयनिं षवसर्यस्र् स्थाने भवषत तषहय स: षवसर्यसषन्ध: उच्र्ते ।
I. निसगवस्य उत्िम्
ह्रस्वात् ‘अ’कारात् परम् र्षद षवसर्य:, तदनन्तरिं र्षद ह्रस्व: ‘अ’कार: / वर्ीर्तृतीर्-चतथु य-
पजचमवणाय: / अथवा र्् र ् ल् व् वणाय: - एतेिु कोऽषप वणय: आर्च्छषत तषहय षवसर्यस्र् स्थाने ‘उ’कार:
आर्च्छे त् ।
अ: + अ = षवसर्यस्र् स्थाने ‘उ’
अकारस्र् स्थाने ‘ऽ’ च
अ: र्् / ज् / ड् / द् / ब् = षवसर्यस्र् स्थाने ‘उ’
अ: + घ् / झ् / ढ् / ध् / भ् = षवसर्यस्र् स्थाने ‘उ’
अ: + ङ् / ञ् / ण् / न् / म् = षवसर्यस्र् स्थाने ‘उ’
अ: + र्् / र ् / ल् / व् / ह् = षवसर्यस्र् स्थाने ‘उ’

1. स: + अवसत् = स: + अवसत्
स उ + अवसत् ( षवसर्यस्र् स्थाने उ )
सो + ऽ वसत् (अ + उ =ओ > स + उ = सो एविं अकारस्र् स्थाने ऽ )
सोऽवसत्
षद्वतीर्पदस्र् ‘अ’कार: अवग्रह: [ऽ] अभवत् ।
2. बाल: + धावषत = बाल उ + धावषत (अ + उ = ओ > बाल + उ = बालो )
बालो + धावषत
बालो धावषत
55
उदाहरिानन
1. अन्र्: + अषप = अन्र्ोऽषप
2. क : + अि = कोऽि
3. राम: + र्त: = रामो र्त:
4. तत: + जम्बक ू : = ततो जम्बक ू :
5. ग्रन्थ: + दपयण: = ग्रन्थो डम्बर:
6. क्रुद्ध: + दपेण = क्रुद्धो दपेण
7. अत: + बाषलका = अतो बाषलका
8. कृ ष्ण: + घनश्र्ाम: = कृ ष्णो घनश्र्ाम:
9. अज: + झि: = अजो झि:
10. क: + ढक्काम् = को ढक्काम्
11. दशरथ: + नामक: = दशरथो नामक:
12. तत: + मरणम् = ततो मरणम्
13. वृक्ष: + वधयते = वृक्षो वधयते
14. षसिंह: + र्जयषत = षसिंहो र्जयषत
15. छाि: + हसषत = छािो हसषत
II.निसगवस्य सत्िम् , ित्िम,् षत्िम् ि ।
1. षवसर्ायत् परिं र्षद स् / त् / थ् वणय: आर्च्छषत तषहय षवसर्यस्र् स्थाने ‘स’् भवषत ।
2. षवसर्ायत् परिं र्षद श् / च् / छ् वणय: आर्च्छषत तषहय षवसर्यस्र् स्थाने ‘श’् भवषत ।
3. षवसर्ायत् परिं र्षद ि् / ट् / ठ् वणय: आर्च्छषत तषहय षवसर्यस्र् स्थाने ‘ि’् भवषत ।
षवसर्य: + स् / त् / थ ् = षवसर्यस्र् स्थाने ‘स’्
षवसर्य: + श् / च् / छ् = षवसर्यस्र् स्थाने ‘श’्
षवसर्य: + ि् / ट् / ठ् = षवसर्यस्र् स्थाने ‘ि’्

उदाहरिानन
1. कृ ष्ण: + तदा = कृ ष्ण: + तदा
कृ ष्ण स् + तदा
कृ ष्णस्तदा

56
2. इत: + तत: = इत: + तत:
इतस् + तत:
इतस्तत:
3. क: + चन = क: + चन
कश् + चन
कश्चन
4. हरर: + शेते = हरर: + शेते
हररश् + शेते
हररश्शेते
5. धन:ु + टङ्कार: = धन:ु + टङ्कार:
धनिु ् + टङ्कार:
धनष्टु ङ्कार:
6. र्ज: + िष्ठः = र्ज: + िष्ठः
र्जि् + िष्ठः
र्जष्िष्ठः
III. निसगवस्य रत्िम्
अ / आ षभन्नस्वरात् परिं र्षद षवसर्य:, तदनन्तरिं स्वरा: / वर्यततृ ीर् / चतथु य / पजचमवणाय: / अथवा
र्् र ् ल् व् वणाय: आर्च्छषन्त तषहय षवसर्यस्र् स्थाने ‘र’् आर्च्छषत ।
अ / आ षभन्नस्वर: : + स्वरा: = षवसर्यस्र् स्थाने ‘र’्
अ / आ षभन्नस्वर: : + र्् / ज् / ड् / द् / ब् = षवसर्यस्र् स्थाने ‘र’्
अ / आ षभन्नस्वर: : + घ् / झ् / ढ् / ध् / भ् = षवसर्यस्र् स्थाने ‘र’्
अ / आ षभन्नस्वर: : + ङ् / ञ् / ण् / न् / म् = षवसर्यस्र् स्थाने ‘र’्
अ / आ षभन्नस्वर: : + र्् / र ् / ल् / व् = षवसर्यस्र् स्थाने ‘र’्
उदाहरिानन
१] षन: + बल: = षनर ् + बल: = षनबयल:
२] षन: + आशा = षनर ् + आशा = षनराशा

57
३] षपत:ु + इच्छा = षपतरु ् + इच्छा = षपतरु रच्छा
४] मषु न: + अर्म् = मषु नर ् + अर्म् = मषु नरर्म्
५] देवी: + उवाच = देवीर ् + उवाच = देवीरुवाच
IV.निसगवलोप:
अ] ‘आ’ कारात् परम् र्षद षवसर्य:, तदनन्तरिं स्वरा: / वर्यततृ ीर् / चतथु य / पजचमवणाय: /
अथवा र्् र ् ल् व् ह् वणाय: आर्च्छषन्त तषहय षवसर्यस्र् लोप: भवषत ।
आ] एवम् ‘अ’ कारात् परिं र्षद षवसर्य: तदनन्तरिं ‘अ’षभन्नस्वरा: चेत् षवसर्यलोप: ।
इ] एि: / स: पदस्र् अनन्तरिं ‘अ’षभन्नवणय: भवेत् षवसर्यलोप: ।

आकारोत्तरम् : + स्वरा: = षवसर्यस्र् लोप:


आकारोत्तरम् : + र्् / ज् / ड् / द् / ब् = षवसर्यस्र् लोप:
आकारोत्तरम् : + घ् / झ् / ढ् / ध् / भ् = षवसर्यस्र् लोप:
आकारोत्तरम् : + ङ् / ञ् / ण् / न् / म् = षवसर्यस्र् लोप:
आकारोत्तरम् : + र्् / र ् / ल् / व् / ह् = षवसर्यस्र् लोप:
आकारोत्तरम् : + अ षभन्नस्वरा: = षवसर्यस्र् लोप:
एि : + अ षभन्नवणय: = षवसर्यस्र् लोप:
स : + अ षभन्नवणय: = षवसर्यस्र् लोप:
उदाहरिानन
१] बाला: + अि = बाला अि
२] वृद्धा: + र्ाषन्त = वृद्धा र्ाषन्त
३] सर्ू य: + उदेषत = सर्ू य उदेषत
४] राम: + आर्च्छषत = राम आर्च्छषत
५] एि: + षवष्ण:ु = एि षवष्णु
६] स: + करोषत = स करोषत

58
सनन्धं सनन्धनिच्छे दं िा कुरुि ।
1. आर्ोऽषप =
[अ] आर्ाय + अषप [आ] आर्य: + अषप
[इ] आर्ो + षप [ई] आर्ौ + अषप
2. अन्र्ो षद्वतीर्: =
[अ] अन्र् + षद्वतीर्: [आ ] अन्र्: + षद्वतीर्:
[इ] अन्र्ा +षद्वतीर्: [ई ] अन्र्ोद् +षवतीर्:
3. एकस्तावत् =
[अ] एक: + तावत् [आ] एको + तावत्
[इ] एका + तावत् [ई] एक + तावत्
4. कषश्चत् =
[अ] क + षचत् [आ] कस् + षचत्
[इ] क: + षचत् [ई] क + षश्चत्
5. महतो भर्ात् =
[अ] महता: + भर्ात् [आ] महत: + भर्ात्
[इ] महत् + भर्ात् [ई] महा + तोभर्ात्
6. दारुणश्च =
[अ] दारुण: + च [आ] दारुणा + श्च
[इ] दारु + णश्च [ई] दारुणो + च
7. प्रवास: + अर्म् =
[अ] प्रवासेर्म् [आ] प्रवासोऽर्म्
[इ] प्रवास अर्म् [ई] प्रवासैर्म्
8. देउलाख्र्: + ग्राम: =
[अ] देउलाख्र्ो ग्राम: [आ] देउलाख्र्ोऽग्राम:
[इ] देउलाख्र् ग्राम: [ई] देउलाख्र्ा ग्राम:
9. षवशेित: + तपोवने =
[अ] षवशेिततपोवने [आ] षवशेितो तपोवने
[इ] षवशेितस्तपोवने [ई] षवशेित्तपोवने

59
10. मेघरवैश्च =
[अ] मेघरवै + श्च [आ] मेघरवै: + च
[इ] मेघरवश् + श्च [ई] मेघर + वैश्च
11. व्र्ाघ्रोऽषप =
[अ] व्र्ाघ्रो + षप [आ] व्र्ाघ्रा + षप
[इ] व्र्ाघ्र: + अषप [ई] व्र्ाघ्र + अषप
12. षनधयन: + जन: =
[अ] षनधयनो: जन: [आ] षनधयन जन:
[इ] षनधयनो जन: [ई] षनधयनौ जन:
13. वर्: + अनरु ोधात् =
[अ] वर्ोऽनरु ोधात् [आ] वर्ोनरु ोधात्
[इ] वर्ेनरु ोधात् [ई] वर्सनरु ोधात्
14. नमस्ते =
[अ] नम: + ते [आ] नम + स्ते
[इ] नमा + स्ते [ई] नमो + ते
15. तरु ङ्र्: + तरु ङ्र्ै: =
[अ] तरु ङ्र्स्तरु ङ्र्ैः [आ] तरु ङ्र्श्तरु ङ्र्ैः
[इ] तरु ङ्र्ोतरु ङ्र्ै: [ई] तरु ङ्र्ातरु ङ्र्ै:
16. व्र्ाघ्रो नष्ट: =
[अ] व्र्ाघ्र + नष्ट: [आ] व्र्ाघ्र: + नष्ट:
[इ] व्र्ाघ्र् + नष्ट: [ई] व्र्ाघ्रे + नष्ट:
17. क: + टीकते =
[अ] कश्तीकते [आ] कष्टीकते
[इ] कस्तीकते [ई] कोतीकते
18. षहमकरोऽषप =
[अ] षहमकरै : + अषप [आ] षहमकर + ओषप
[इ] षहमकरे + अषप [ई] षहमकर: + अषप

60
19. पषण्डत: + जन: =
[अ] पषण्डतजन: [आ] पषण्डतोऽजन:
[इ] पषण्डतो जन: [ई] पषण्डतज्जनः
20. अशक्तश्च =
[अ] अशक्तो + च [आ] अशक्त: + च
[इ] अशक्त + श्च [ई] अशक्त + च
21. नामत: + वेषदतमु ् =
[अ] नामतावेषदतमु ् [आ] नामतो वेषदतमु ्
[इ] नामतस्वेषदतमु ् [ई] नामत वेषदतमु ्
22. भक्त: + सेवते =
[अ] भक्तो सेवते [आ] भक्तष्सेवते
[इ] भक्तस्सेवते [ई] भक्तसेवते
23. द्वर्ोरषप
[अ] द्वर्ो + रषप [आ] द्वर्ो: + अषप
[इ] द्वर्: + अषप [ ई ] द्वर्ोर + षप
24. तर्ो: + एक:
[अ] तर्ोरे क: [आ] तर्ो एक:
[इ] तर्ौरे क: [ई] तर्ोरक:
25. अश्वा धावषन्त
[अ] अश्वा + धावषन्त [आ] अश्वा: + धावषन्त
[इ] अश्व: + धावषत [ई] अश्व + धावषन्त
26. बाला: + हसषन्त
[अ] बालोहसषन्त [आ] बालोऽहसषन्त
[इ] बाला हसषन्त [ई] बाला: हसषन्त
27. राम: + आर्च्छषत
[अ] रामो आर्च्छषत [आ] रामोऽर्च्छषत
[इ]राम आर्च्छषत [ई] राम: आर्च्छषत

61
28. नृप इच्छषत
[अ] नृप् +इच्छषत [आ] नृप: +इच्छषत
[इ] नृपो + इच्छषत [ ई] नृपा +इच्छषत
29. मषहिी: +इषत
[अ] मषहिीररषत [आ] मषहिीषत
[इ] मषहिीरीषत [ई] मषहिीषत
30. एि: + नमषत
[अ] एिो नमषत [आ] एशो नमषत
[इ] एि नमषत [ई] एिोऽनमषत
31. चन्र: + उदेषत
[अ] चन्रो उदेषत [आ] चन्र उदेषत
[इ] चन्र: उदेषत [ई] चन्रोदेषत
32. स आर्ाषत
[अ] स: + आर्ाषत [आ] सो + आर्ाषत
[इ] स: + र्ाषत [ई] सो + र्ाषत
33. कवे: + उदर्:
[अ] कवेरुदर्: [आ] कषवरुदर्:
[इ] कवे उदर्: [ई] कषव उदर्:
34. र्रुु : + अर्म्
[अ] र्रुु र्म् [आ] र्रुु स् अर्म्
[इ] र्रुु रर्म् [ई] र्रुु अर्म्
35. पषतरेवम्
[अ] पषत + एवम् [आ] पते: + एवम्
[इ] पषत: + ऐवम् [ई] पषत: + एवम्

62
सनन्धं सनन्धनिच्छे दं िा कुरुि - उत्तरानि
1] आर्य: + अषप 2] अन्र्: + षद्वतीर्: 3] एक: + तावत् 4] क: + षचत्
5] महत: + भर्ात् 6] दारुण: + च 7] प्रवासोऽर्म् 8] देउलाख्र्ो ग्राम:
9] षवशेितस्तपोवने 10] मेघरवै: + च 11] व्र्ाघ्र: + अषप 12] षनधयनो जन:
13] वर्ोऽनरु ोधात् 14] नम: + ते 15] तरु ङ्र्स्तरु ङ्र्ैः 16] व्र्ाघ्र: + नष्ट: 17] कष्टीकते
18] षहमकर: + अषप 19] पषण्डतो जन: 20] अशक्त: + च 21] नामतो वेषदतमु ्
22] स एव 23] द्वर्ो: + अषप 24] तर्ोरे क: 25] अश्वा: +धावषन्त 26] बाला हसषन्त
27] राम आर्च्छषत 28] नृप: + इच्छषत 29 ] मषहिीररषत 30] एि नमषत
31] चन्र उदेषत 32] स: + आर्ाषत 33] कवेरुदर्: 34] र्रुु रर्म् 35] पषत: + एवम्

63
समास:

64
समासैः
समास:
समासः इत्र्क्तु े एकपदीकरिम् । अथायत् द्वर्ोः पदर्ोः अथवा बहूनािं पदानािं वा
एकपदीकरिं समासः इषत कथ्र्ते ।
र्था -
देशस्र् सेवकः = देशसेवकाः
श्रीकृ ष्णः च भीमः च अजयनु ः च = श्रीकृ ष्णभीमाजयनु ाः
समासे द्वौ भार्ौ स्त: समस्तपदिं षवग्रह: (षवग्रहवाक्र्)िं च ।
समस्िपदम्
एकपदीकरणेन र्त् नतू नपदिं षनमीर्ते तत् समस्तपदिं कथ्र्ते ।
निग्रह: / निग्रहिाक्यम्
षवग्रहः इत्र्क्तु े पृथक्-करणम् । अथायत् एकीभतू स्र् पदस्र् पृथक्करणिं षवग्रहः इषत
कथ्र्ते । समस्तानािं पदानािं पृथक्-करणिं षवग्रहः/षवग्रहवाक्र्म् भवषत ।
र्था – समस्तपदम् षवग्रहवाक्र्म्
देशसेवकाः - देशस्र् सेवकाः
श्रीकृ ष्णाजयनु ौ - श्रीकृ ष्णः च अजनयु ः च
पाि्यक्रमे अन्िभविू ा: समासा: -
1. तत्परुु िसमासः (षवभषक्तः)
2. द्वन्द्वसमासः
3. अव्र्र्ीभावसमासः च ।
ित्परुु षसमासैः (निभनक्तैः)
समासे प्रथमिं पदिं पूिवपदम् इषत षद्वतीर्िं / अषन्तमिं पदम् उत्तरपदम् इषत च कथ्र्ेते ।
र्था :- पूिवपदम् उत्तरपदम्
देशस्र् सेवकाः
(देश) (सेवक)
65
तत्परुु िसमासे पवू यपदे अस्माकिं ्र्ानिं स्र्ात् । पवू यपदे एव अस्माषभः पररवतयनिं करणीर्म् ।
उत्तरपदे षकमषप परवतयनिं न करणीर्म् ।
षवभक्त्र्नसु ारिं तत्परुु िसमासः िड्षवधाः सषन्त । तद्यथा –
ित्पुरुषसमासैः निग्रहैः / निग्रहिाक्यम् समासैः (समस्िपदम)्
षद्वतीर्ा-तत्परुु िः ग्रामिं र्तः ग्रामर्तः
तृतीर्ा-तत्परुु िः हस्तेन षनषमयतम् हस्तषनषमयतम्
चतथु ी-तत्परुु िः भोजनार् वस्तषू न भोजनवस्तषू न
पजचमी-तत्परुु िः षसिंहात् भीतः षसिंहभीतः
िष्ठी-तत्परुु िः मानवस्र् शषक्तः मानवशषक्तः
सिमी-तत्परुु िः पठने समथयः पठनसमथयः

* पवू यपदे र्ा षवभषक्तः भवषत तदनसु ारिं तत्परुु िसमासस्र् नाम दत्तम् अषस्त । र्था र्दा पवू यपदिं
षद्वतीर्ाषवभक्तौ अषस्त तदा अस्र् नाम षद्वतीर्ातत्परुु ि: इषत, र्दा पवू पय दिं तृतीर्ाषवभक्तौ अषस्त तदा
अस्र् नाम तृतीर्ातत्परुु ि इषत च ।
* अि भवन्तः रष्टुिं शक्नवु षन्त र्त् षवग्रहे षवभषक्त-द्योतकाः प्रत्र्र्ाः लिु ाः जाताः।
* तत्परुु िसमासे कुिषचत् अथवस्य अनुसारं कुिषचत् ननयमस्य अनस ु ारं च समासः करणीर्ः ।
षनर्मानसु ारिं र्ि ्र्ातव्र्िं तत् एव अधः षलषखतम् अषस्त
षनर्मानसु ारम् – अवधातव्र्ा: अश िं ा: -
नद्विीयाित्पुरुषैः – र्षद समस्तपदे नश्रि-अिीि-पनिि-गि-आगि-आपन्निब्दाैः भवषन्त तषहय
पवू यपदिं षद्वतीर्ा-षवभक्तौ भवषत।
र्था - कृ ष्णषश्रतः - कृ ष्णिं षश्रतः
दःु खातीतः - दःु खम् अतीतः
कूपपषततः - कूपिं पषततः
ग्रामर्तः - ग्रामिं र्तः
शरणार्ता - शरणम् आर्ता
सङ्कटापन्नः - सङ्कटम् आपन्नः
66
िृिीयाित्पुरुषैः – र्षद समस्तपदे पूिव-सदृि-सम-नमनश्रि-िब्दाैः भवषन्त तषहय पवू यपदिं
तृतीर्ाषवभक्तौ भवषत ।
र्था - मासपवू यः - मासेन पवू यः
मातृसदृशः - मािा सदृशः
षपतृसमः - षपिा समः
वस्तषु मषश्रतः - वस्तषु भः षमषश्रतः
ििुथीित्परुु षैः – र्षद समस्तपदे अथव-नहि-सख ु -बनल-िब्दाैः भवषन्त तषहय पवू यपदिं चतथु ी-
षवभक्तौ भवषत ।
र्था - सखु ाथयम् - सख ु ार् अथयम्
लोकषहतम् - लोकार् षहतम्
षपतृसख ु म् - षपिे सख ु म्
भतू बषलः - भतू ार् बषलः
पचिमीित्पुरुषैः – र्षद समस्तपदे मुक्त-पनिि-भय-भीनि-भीि-भी-िब्दाैः भवषन्त तषहय पवू यपदिं
पजचमीषवभक्तौ भवषत ।
र्था - भर्मक्तु ः - भर्ात् मक्त ु ः
वृक्षपषततः - वृक्षात् पषततः
षसिंहभर्म् - षसिंहात् भर्म्
(* भर्म,् भीषतः, भीतः, भीः एते समानाथयकाः शब्दाः भवषन्त)
षष्ठीित्पुरुषैः - र्षद समस्तपदे षस्थतपदर्ोः परस्परसंबन्धैः अषस्त तषहय पवू यपदिं िष्ठीषवभक्तौ भवषत ।
र्था - जीवनरक्षा - जीवनस्र् रक्षा
राज्ञः परुु िः - राजपरुु िः
देशस्र् सेवकाः - देशसेवकाः
सप्तमीित्परुु षैः – र्षद समस्ते पदे कुिल-ननपि ु -प्रिीि-समथव-िब्दाैः भवषन्त तषहय पवू यपदिं
चतथु ी-षवभक्तौ भवषत ।
र्था - पठनकुशलः - पठने कुशलः
शास्त्रषनपणु ः - शास्त्रे षनपणु ः
(* कुशलः षनपणु ः प्रवीणः समथयः एते समानाथयकाः शब्दाः भवषन्त)
67
अभ्यासप्रश्नाैः
अधोषलषखतेिु वाक्र्ेिु रे खाङ्षकतानािं पदानािं समस्तपदिं वा षवग्रहिं वा षचनतु ।
1. िायमु ण्डलं भृशिं दषू ितम् ।
(क) वार्नु ा मण्डलम् (ख) वार्ो: मण्डलम्
(र्) वार्िंु मण्डलम् (घ) वार्ु मण्डलम्
2. महानगरमध्ये चलदषनशिं कालार्सचक्रम् ।
(क) महानर्रे िु म्र्े (ख) महानर्रे भ्र्ः म्र्े
(र्) महानर्रैः म्र्े (घ) महानर्राणािं म्र्े
3. ददु ायन्तैदश
य नैरमनु ा स्र्ान्नैव जनग्रसनम् ।
(क) जनानािं ग्रसनम् (ख) जनेिु ग्रसनम्
(र्) जनान् ग्रसनम् (घ) जनाः ग्रसनम्
4. िाष्ट्पयानमाला सधिं ावषत षवतरन्ती ्वानम् ।
(क) वाष्पर्ानाषन माला (ख) वाष्पर्ानेभ्र्ः माला
(र्) वाष्पर्ानानािं माला (घ) वाष्पर्ानैः माला
5. यानानां पङ्क्तयैः ह्यनन्ताः कषठनिं सिंसरणम् ।
(क) र्ानपङ्क्तर्ः (ख) र्ानात्पङ्क्तर्ः
(र्) र्ानानपङ्क्तर्ः (घ) र्ानाषनपङ्क्तर्ः
6. कुनत्सििस्िुनमनश्रिं भक्ष्र्िं समलिं धरातलम् ।
(क) कुषत्सतवस्तनू ािं षमषश्रतम् (ख) कुषत्सतवस्तिु ु षमषश्रतम्
(र्) कुषत्सतवस्तभ्ु र्ः षमषश्रतम् (घ) कुषत्सतवस्तषु भः षमषश्रतम्
7. कुषत्सतवस्तषु मषश्रतिं भक्ष्र्िं समलिं धरािलम् ।
(क) धरार्ाः तलम् (ख) धरार्ै तलम्
(र्) धरार्ािं तलम् (घ) धरर्ा तलम्
8. प्रपश्र्ाषम ग्रामान्िे षनझयर-नदी-पर्ःपरू म् ।
(क) ग्रामार् अन्ते (ख) ग्रामे अन्ते
(र्) ग्रामस्र् अन्ते (घ) ग्रामम् अन्ते

68
9. प्रपश्र्ाषम ग्रामान्ते षनझयर-नदी-पयैःपूरम् ।
(क) पर्सः परू म् (ख) पर्सा परू म्
(र्) पर्से परू म् (घ) पर्ः परू म्
10. कुसमु ािनलैः समीरचाषलता स्र्ान्मे वरणीर्ा ।
(क) कुसमु ैः आवषलः (ख) कुसमु ेभ्र्ः आवषलः
(र्) कुसमु ेिु आवषलः (घ) कुसमु ानाम् आवषलः
11. अषर् चल बन्धो! खगकुल-कलरव-र्षु जजतवनदेशम् ।
(क) खर्ैः कुलम् (ख) खर्ानािं कुलम्
(र्) खर्ेिु कुलम् (घ) खर्ेभ्र्ः कुलम्
12. अषर् चल बन्धो! खर्कुल-कलरव-र्षु जजतिनदेिम् ।
(क) वनार् देशम् (ख) वनिं देशम्
(र्) वनस्र् देशम् (घ) वनेन देशम्
13. परु -कलरव सम्भ्रषमतजनेभ्र्ो धृतसुखसन्देिम् ।
(क) सख ु ार् सन्देशम् (ख) सख ु ेन सन्देशम्
(र्) सख ु े सन्देशम् (घ) सख ु स्र् सन्देशम्
14. िाकनिक्यजालं नो कुर्ायज्जीषवतरसहरणम् ।
(क) चाकषचक्र्े जालम् (ख) चाकषचक्र्ेन जालम्
(र्) चाकषचक्र्स्र् जालम् (घ) चाकषचक्र्ार् जालम्
15. चाकषचक्र्जालिं नो कुर्ायत् जीनििरसहरिम् ।
(क) जीषवतरसस्र् हरणम् (ख) जीषवतरसेन हरणम्
(र्) जीषवतरसे हरणम् (घ) जीषवतरसिं हरणम्
16. प्रस्िरिले लतातरुर्पु मा नो भवन्तु षपष्टाः ।
(क) प्रस्तरस्र् तले (ख) प्रस्तरार् तले
(र्) प्रस्तरे तले (घ) प्रस्तरे ण तले
17. मानिाय जीिनं कामर्े नो जीवन्मरणम् ।
(क) मानवार्ाजीवनम् (ख) मानवजीवनम्
(र्) मानवम्जीवनम् (घ) मानवादज् ीवनम्
69
18. मानवार् जीवनिं कामर्े नो जीिन्मरिम् ।
(क) जीवतः मरणम् (ख) जीवता मरणम्
(र्) जीवन्तिं मरणम् (घ) जीवते मरणम्
19. बषु द्धमती पत्रु द्वयोपेिा षपतर्ु हयृ िं प्रषत चषलता ।
(क) पिु द्वर्स्र् उपेता (ख) पिु द्वर्ेन उपेता
(र्) पिु द्वर्े उपेता (घ) पिु द्वर्म् उपेता
20. बषु द्धमती पिु द्वर्ोपेता नपिुैः गहृ ं प्रषत चषलता ।
(क) षपतरु र्ृहम् (ख) षपतर्ु यहृ म्
(र्) षपतृर्हृ म् (घ) षपिर्ृहम्
21. ति राजषसहिं ः नाम राजपत्रु ैः वसषत स्म ।
(क) राज्ञा पिु ः (ख) राषज्ञ पिु ः
(र्) राज्ञः पिु ः (घ) राजानिं पिु ः
22. भयेन आकुलं व्र्ाघ्रिं दृष्ट्वा शृर्ालः हसन्नाह ।
(क) भर्ेनाकुलम् (ख) भर्ेनकुलम्
(र्) भर्माकुलम् (घ) भर्ाकुलम्
23. परिं र्ृहीतकरजीषवतो नष्टः िदग्रिैः ।
(क) तदा अग्रतः (ख) तस्र् अग्रतः
(र्) तेन अग्रतः (घ) तस्मै अग्रतः
24. रे रे धतू य, त्वर्ा दत्तिं मह्यिं व्याघ्रत्रयं परु ा ।
(क) व्र्ाघ्राणािं िर्म् (ख) व्र्ाघ्रेिु िर्म्
(र्) व्र्ाघ्रिं िर्म् (घ) व्र्ाघ्रैः िर्म्
25. बषु द्धमती पनु रषप व्र्ाध्रजात् भयाि् मुक्ता अभवत् ।
(क) भर्ान्मक्त ु ा (ख) भर्मक्त
ु ा
(र्) भर्ामक्त ु ा (घ) भर्ात्मक्त
ु ा
26. व्रजषत षहमकरोऽषप बालभािाि् ।
(क) बालस्र् भावात् (ख) बालार् भावात्
(र्) बाले भावात् (घ) बालात् भावात्
70
27. षहमकरोऽषप व्रजषत मस्तक-के िकच्छदत्िं व्रजषत ।
(क) के तके न छदत्वम् (ख) के तकस्र् छदत्वम्
(र्) के तकार् छदत्वम् (घ) के तके छदत्वम्
28. उपनयनोपदेिेन भर्वान् वापमीषकः आवर्ोः र्रुु ः ।
(क) उपनर्नस्र् उपदेशेन (ख) उपनर्ने उपदेशेन
(र्) उपनर्नेन उपदेशने (घ) उपनर्नम् उपदेशेन
29. कषश्चत् कृ िकः क्षेत्रकषविं कुवयन्नासीत् ।
(क) क्षेििं कियणम् (ख) क्षेिार् कियणम्
(र्) क्षेिे कियणम् (घ) क्षेिस्र् कियणम्
30. भमू ौ पषततिं स्िपत्रु ं दृष्ट्वा माता सरु षभः अरुदत् ।
(क) स्वस्र् पिु म् (ख) स्वेन पिु म्
(र्) स्वः पिु म् (घ) स्विं पिु म्
31. सरु भेः इमामवस्थािं दृष्ट्वा सुरानधपैः अपृच्छत् ।
(क) सरु ः अषधपः (ख) सरु े िु अषधपः
(र्) सरु ाणाम् अषधपः (घ) सरु े भ्र्ः अषधपः
32. षवषनपातो न वः कषश्चद् दृश्र्ते नत्रदिानधप !
(क) षिदशाभ्र्ः अषधप (ख) षिदशासु अषधप
(र्) षिदशाः अषधप (घ) षिदशानाम् अषधप
33. र्षद पुत्रसहस्रं मे, सवयि सममेव मे ।
(क) पिु ाः सहस्रम् (ख) पिु ाणािं सहस्रम्
(र्) पिु िं सहस्रम् (घ) पिु ान् सहस्रम्
34. सरु नभििनं श्रत्ु वा अखण्डलस्र् हृदर्म् अरवत् ।
(क) सरु षभिं वचनम् (ख) सरु षभः वचनम्
(र्) सरु भेः वचनम् (घ) सरु षभना वचनम्
35. अषचरात् मेघरिैः प्रवियः समजार्त ।
(क) मेघानािं रवैः (ख) मेघैः रवैः
(र्) मेघेिु रवैः (घ) मेघेभ्र्ः रवैः
71
36. सवयि जलोपप्लिैः सजजातः ।
(क) जलार् उपप्लवः (ख) जलेन उपप्लवः
(र्) जलम् उपप्लवः (घ) जलस्र् उपप्लवः
37. कृ िकः हषावनिरेकेि कियणषवमख ु ः सन् र्ृहमर्ात् ।
(क) हिेण अषतरे केण (ख) हिायर् अषतरे केण
(र्) हियस्र् अषतरे केण (घ) हिे अषतरे केण
38. समरूप: कुटुम्बित्तृ ान्ि: ।
(क) कुटुम्बात् वृत्तान्त: (ख) कुटुम्बार् वृत्तान्त:
(र्) कुटुम्बस्र् वृत्तान्त: (घ) कुटुम्बम् वृत्तान्त:
बहुव्रीनहसमासैः
अिधािव्यम्-
अषस्मन् समासे सामान्र्तः पदद्वर्िं भषवतमु ् अहयषत ।
पवू यपदम् उत्तरपदिं च । षकन्तु अनर्ोः पदर्ोः प्राधान्र्िं न भवषत र्तो षह
बहुव्रीषहः अन्र्पदाथयप्रधानः समास: ।
बहुव्रीनहसमासैः नद्वधा - (1) समान्यबहुव्रीनहैः (2) व्यनधकरिबहुव्रीनहैः ि
(क) प्रथमैः िािि् सामान्यबहुव्रीनहैः - पूिवपदे उत्तरपदे ि समाननलङ्गनिभनक्तििनानन।
र्था – (1) नीलकण्ठः पवू यपदम् – नील, उत्तरपदम् - कण्ठ
अि उत्तरपदिं कण्ि इषत । कण्ठ इषत पदम् अकारान्तः पूँषु पलङ्र्ः प्रथमाषवभषक्तः एकवचनम्
। तदेव षलङ्र्िं षवभषक्तः वचनिं च पवू पय दे अषप भवषत, र्तो षह कण्ठशब्दस्र् षवशेिणिं भवषत
नीलशब्दः। एविं नीलैः कण्िैः इषत भवषत । षकन्तु अर्म् अन्र्पदाथयप्रधानः बहुव्रीषहसमासः । नीलः
अषप समस्तपदस्र् अथय: न, कण्ठः अषप न । नीलैः कण्िैः यस्य अनस्ि सैः एव अस्र् समस्तपदस्र्
अथयः । अषस्मन् उदाहरणे समस्तपदस्र् अथायनसु ारिं षवग्रहः कतयव्र्ः।
नीलः कण्ठः र्स्र् सः (षशवः)
(अि र्स्र् इषत पदम् अथायनसु ारम)्
अवधेर्म् – नीलकण्ठः इषत पूँषु पलङ्र्-शब्दः
अतः षवग्रहवाक्र्े सः इषत च अन्ते र्ोजनीर्म् ।

72
(2) पषततपणयः पूवयपदम् - पषतत, उत्तरपदम् - पणय
उत्तरपदम् - पणय-शब्दः नपसिंु कषलङ्र्ः ।
पवू यपदम् - पषतत-शब्दः पणयशब्दस्र् षवशेिणम् ।
अतः पषततिं पणयम् ।
पषतत-शब्दस्र् र्ोर्े पजचमी षवभषक्तः भवषत ।
एविं च पषततिं पणं र्स्मात्

अवधेर्म् - पषततपणयः इषत पूँषु पलङ्र्-शब्दः


अतः षवग्रहवाक्र्े सः इषत च अन्ते र्ोजनीर्म् ।
(अि र्स्मात् इषत पदम् षनर्मानसु ारम)्

एविं च - बहुव्रीषहसमासस्र् षवग्रहवाक्र्लेखने के िषु चत् अथायनसु ारिं षवग्रहः


कतयव्र्ः, कुिषचत् षनर्मानसु ारिं च ।

काननिन उदाहरिानन पश्यामैः -


सं समस्िपदम् निग्रहैः अथावनुसारम् / ननयमानुसारम्
1 कृ तभोजनः कृ तिं भोजनिं र्ेन सः षनर्मानसु ारम् - कृ त इषत शब्दे क्त-
प्रत्र्र्ः अषस्त इषत कारणात् र्ेन इषत
तृतीर्ा-षवभषक्तः ।
2 पषततपणयः पषतताषन पणायषन र्ेन सः षनर्मानसु ारम् - पषतत इषत शब्दर्ोर्े
(बहुवचनमषप भषवतमु हयषत) पजचमी षवभषक्तः इषत कारणात् र्स्मात्
इषत पजचमी षवभषक्तः
3 पीताम्बरः पीतम् अम्बरिं र्स्र् सः अथायनसु ारम्
4 आरूढवृक्षः आरूढिं भोजनिं र्ेन सः षनर्मानसु ारम् - आरूढ इषत शब्दे क्त-
प्रत्र्र्ः अषस्त इषत कारणात् र्ेन इषत
तृतीर्ा-षवभषक्तः

73
(ख) नद्विीयैः ि व्यनधकरिबहुव्रीनहैः -
पवू यपदे उत्तरपदे च समानषलङ्र्षवभषक्तवचनाषन न भवषन्त। अषप च व्र्षधकरणे सामान्र्तः
अथयस्र् प्राधान्र्म।् तदनसु त्ृ र् एव षवग्रहः कतयव्र्ः ।
र्था - (1) षविकण्ठः पवू यपदम् - षवि, उत्तरपदम् - कण्ठ
अि पवू पय दस्र् उत्तरपदेन सह अथयर्क्त ु ः सिंबन्धः एव अषस्त। र्ः छािः सम्र्क्तर्ा सिंस्कृ तिं
जानाषत स एव एतस्र् षवग्रह-षनमायणिं कतंु शक्नोषत । षकन्तु अस्माकिं कृ ते के चन प्रश्नाः एव अषस्मन्
षवभार्े पृष्टाः भषवष्र्षन्त इषत सौलभ्र्म् ।
काननिन उदाहरिानन पश्यामैः
सिं समस्तपदम् षवग्रहः अथायनसु ारम् / षनर्मानसु ारम्
1 षविकण्ठः षवििं कण्ठे र्स्र् सः अथायनसु ारम्
2 चक्रपाषणः चक्रिं पाणौ र्स्र् सः अथायनसु ारम्
3 र्दाहस्तः र्दा हस्ते र्स्र् सः अथायनसु ारम्
4 पस्ु तकहस्तः पस्ु तकिं हस्ते र्स्र् सः अथायनसु ारम्

अवधेर्म् - अि उत्तरपदिं सिमी-षवभक्तौ अषस्त । अथायनसु ारम् चतथु ं पदिं र्स्र् इषत अषस्त
पूँषु पलङ्र्शब्दः इषत कारणात् सवयि सः इषत सवयनामपदिं च ।
अभ्यासप्रश्नाैः -
(अ) अधोषलषखतेिु वाक्र्ेिु रे खाङ्षकतानािं पदानािं समस्तपदिं वा षवग्रहिं वा षचनतु ।
1. अहो ! हृदयं ग्रह्णानि यैः सैः स्पशयः ।
(क) हृदर्ग्राही (ख) हृदर्र्ृह्णाषत
(र्) सहृदर्ः (घ) र्ृहीतहृदर्ः
2. लवकुशर्ोः षपतरिं माता ननरनुक्रोिैः इषत आह्वर्षत ।
(क) षनर्यतः अनक्र ु ोशः (ख) अनक्र ु ोशस्र् अभावः
(र्) अनक्र ु ोशः षनर्यतः (घ) षनर्यत: अनक्र ु ोशः र्स्मात् सः
3. अकारिदद्वेनष िद्वद्मनैः यस्य सैः तु र्स्र् वै, कथिं जनस्तिं पररतोिषर्ष्र्षत ।
(क) अकारणमन: (ख) कारणद्वेिमन:
(र्) अकारणद्वेषिमनः (घ) अकारणमनद्वेषि
74
4. पर- इङ्नगिज्ञानफलाैः षह बद्ध ु र्ः ।
(क) इङ्षर्तस्र् ज्ञानफलम् (ख) इङ्षर्तज्ञानिं फलिं र्ासािं ताः
(र्) इङ्षर्तज्ञानस्र् फलम् (घ) इङ्षर्तज्ञानानािं फलम्
5. समानिीलव्यसनेषु सख्र्िं भवषत ।
(क) समानिं शीलिं व्र्सनिं र्ेिािं तेिु (ख) समानशीलस्र् व्र्सनेिु
(र्) समानेन शीलव्र्सनेिु (घ) समानिं च शीलिं च व्र्सनिं च
6. अहिं नस्थिप्रज्ञैः इव स्थास्र्ाषम ।
(क) षस्थतस्र् प्रज्ञा (ख) षस्थता प्रज्ञा
(र्) षस्थतः प्रज्ञः (घ) षस्थता प्रज्ञा र्स्र् सः
7. अहिं लम्बम् उदरं यस्य सैः, िं प्रणमाषम ।
(क) लम्बोदरस्र् (ख) लम्बोदरम्
(र्) सलम्बोदरः (घ) लम्बमदु रम्
8. सः गौराङ्गैः अषस्त ।
(क) र्ौराषण अङ्र्ाषन र्स्र् सः (ख) र्ौराषण अङ्र्ाषन
(र्) र्ौरम् अङ्र्म् (घ) र्ौरे ण अङ्र्ेन सषहतः
9. र्जः नििाल: काय: यस्य सैः वतयते ।
(क) षवशालकार्ः (ख) षवशालकार्स्र्
(र्) सषवशालकार्म् (घ) षवशालकार्सः
10. पषक्षप्रधानेिु षवद्यमानेिु नदिान्धैः कथिं राजा भवेत् ।
(क) षदवा अन्धः र्: सः (ख) षदवा अन्धः
(र्) षदवः अन्धः (घ) षदषव अन्धः
11. उलक ू ः करालिक्त्रैः भवषत।
(क) करालः वक्िः (ख) करालेन वक्िेण सषहतः
(र्) करालस्र् वक्िम् (घ) करालिं वक्ििं र्स्र् सः
12. तस्र् षपता ननगविं धनं यस्माि् सैः आसीत।्
(क) षनर्यतधनम् (ख) षनर्यतधनः
(र्) षनधयनः (घ) सषनर्यतधनः
75
अव्ययीभािसमासैः
अवधातव्र्म् -
अषस्मन् समासे पवू पय दम् अव्र्र्िं भवषत । (अव्र्र्ानािं षविर्े अग्रे पठाम: ।)
समासपाठ्र्क्रमे अन्तभतयू ाषन अव्र्र्ाषन :-
अनु, उप, सह, ननर,् प्रनि, यथा – एतैः अव्र्र्पदैः अन्र्ेिािं पदानािं समासः भवषत ।
अव्र्र्ानाम् अथय: उदाहरणिं च ।
अव्र्र्पदाषन अव्र्र्पदस्र् अथयः समस्तपदम)् षवग्रहः / षवग्रहवाक्र्म्
अनु र्ोग्र्म् अनरू ु पम् रूपस्र् र्ोग्र्म्
पश्चात् अनरु थम् रथस्र् पश्चात्
उप समीपम् उपवृक्षम् वृक्षस्र् समीपम्
सह सषहतम् सषवनर्म् षवनर्ेन सह (सषहतम)्
षनर ् अभावः षनमयषक्षकम् मषक्षकाणाम् अभावः
र्था अनषतक्रम्र् र्थाशषक्त शषक्तम् अनषतक्रम्र्
प्रषत आवृत्त्र्थे प्रषतर्ृहम् र्ृहिं र्ृहिं प्रषत / र्ृहे र्ृहे
अिधािव्यम् -
र्षद प्रश्ने समस्तपदिं दत्तम् अषस्त तषहय पवू पय दे (अनु, उप, सह, ननर,् प्रनि, यथा इत्र्ेतेिु
अव्र्र्ेि)ु ्र्ानिं देर्म।्
तद्यथा -
र्षद समस्िे पदे - अनु अषस्त तषहय उत्तरपदिं योग्यम् / पश्चाि् भवषत।
(अथायनसु ारमेव योग्यम् वा पश्चाि् वा लेखनीर्िं भवषत।
उप अषस्त तषहय उत्तरपदिं समीपम् भवषत।
स अषस्त तषहय उत्तरपदिं सह / सनहिम् भवषत।
ननर् अषस्त तषहय उत्तरपदिं अभाि: भवषत।
प्रनि अषस्त तषहय समासे षवद्यमानम् उत्तरपदिं षद्ववारिं (षद्वतीर्ा /
सिमीषवभक्तौ) षलषखत्वा प्रनि इत्र्षप लेखनीर्िं भवषत।
यथा अषस्त तषहय उत्तरपदिं अननिक्रम्य भवषत।
76
अभ्यासप्रश्नाैः
अधोषलषखतेिु वाक्र्ेिु रे खाङ्षकतानािं पदानािं समस्तपदिं वा षवग्रहिं वा षचनतु ।
1. कुषत्सतवस्तषु मषश्रतिं समलं धरातलम् ।
(क) मलेन सषहतम् (ख) मलस्र् सषहतम्
(र्) मलम् अनषतक्रम्र् (घ) मलिं मलिं प्रषत
2. षवद्यालर्ः उपग्रामम् अषस्त ।
(क) ग्रामस्र् पश्चात् (ख) ग्रामे ग्रामे प्रषत
(र्) ग्रामस्र् समीपम् (घ) ग्रामेण सषहतम्
3. मार्े एकिं ननजवनम् वनम् आसीत् ।
(क) वनस्र् समीपे (ख) वनेन सषहतम्
(र्) जनानाम् अभावः (घ) जनम् अनषतक्रम्र्
4. जनाः अनुरथं धावषन्त।
(क) रथस्र् पश्चात् (ख) रथे रथे प्रषत
(र्) रथेन सह (घ) रथस्र् समीपे
5. वर्िं गहृ ं गहृ ं प्रनि सस्िं कृ तिं प्रसारर्ाम: ।
(क) अनर्ु हृ म् (ख) र्ृहस्र् समीपे
(र्) र्ृहस्र् पश्चात् (घ) प्रषतर्ृहम्
6. सवे यथािनक्त कार्ं कुवयषन्त ।
(क) शक्तेः समीपम् (ख) शषक्तम् अनषतक्रम्र्
(र्) शषक्तिं शषक्तिं प्रषत (घ) शक्तेः र्ोग्र्म्
7. छािा: यथामनि र्ृहकार्ं कुवयषन्त ।
(क) मते: र्था (ख) मषतम् अनषतक्रम्र्
(र्) मषतिं मषतिं प्रषत (घ) मत्र्ै र्ोग्र्म्
8. िृगालेन सनहिम् आर्च्छन्तिं व्र्ाघ्रिं सा अपश्र्त् ।
(क) उपशृर्ालम् (ख) प्रषतशृर्ालम्
(र्) अनश ु र्ृ ालम् (घ) सशृर्ालम्

77
9. सव्यिधानं न चररिलोपार् इषत रामः वदषत ।
(क) व्र्वधानेन सषहतम् (ख) व्र्वधानस्र् पश्चात्
(र्) व्र्वधानस्र् समीपम् (घ) व्र्वधानस्र् सह
10. सः ननरनक्र
ु ोिं वदषत ।
(क) अनक्र ु ोशेन सह (ख) अनक्र
ु ोशस्र् अभावः
(र्) अनक्र ु ोशे अनक्र
ु ोशे प्रषत (घ) अनक्र
ु ोशम् अनषतक्रम्र्
11. लवकुशौ निदूषके ि सह प्रषवशतः ।
(क) अनषु वदिू कम् (ख) र्थाषवदिू कम्
(र्) प्रषतषवदिू कम् (घ) सषवदिू कम्
12. षशक्षकः प्रत्येकं छाििं उद्बोधर्षत ।
(क) एकिं एकिं प्रषत (ख) एकम् अनषतक्रम्र्
(र्) एकस्र् पश्चात् (घ) एके न सषहतम्
13. आरक्षकाः गृहं गृहं प्रनि र्च्छषन्त ।
(क) अनर्ु हृ म् (ख) प्रषतर्ृहम्
(र्) सर्ृहम् (घ) र्थार्ृहम्
14. कृ िकः अनुिृनष्ट क्षेििं र्च्छषत ।
(क) वृष्टःे पश्चात् (ख) वृष्टःे समीपम्
(र्) वृष्ट्र्ा सषहतम् (घ) वृषष्टम् अनषतक्रम्र्
15. छािाः यथासमयं कार्ं सिंपादर्षन्त ।
(क) समर्ेन सह (ख) समर्स्र् पश्चात्
(र्) समर्म् अनषतक्रम्र् (घ) समर्िं समर्िं प्रषत
16. सा सनित्रम् उपषवशषत ।
(क) षचिस्र् समीपम् (ख) षचििं षचििं प्रषत
(र्) षचिस्र् र्ोग्र्म् (घ) षचिेण सषहतम्
17. मषु नः गङ्गायाैः समीपं र्च्छषत ।
(क) र्थार्ङ्र्म् (ख) प्रषतर्ङ्र्म्
(र्) अनर्ु ङ्र्म् (घ) उपर्ङ्र्म्
78
18. ग्रामे जलस्य अभािैः आसीत् ।
(क) षनजयलम् (ख) उपजलम्
(र्) प्रषतजलम् (घ) अनजु लम्
19. सवैः प्रनिनदनं कार्ं करणीर्म् ।
(क) षदनिं षदनिं प्रषत (ख) षदनस्र् समीपे
(र्) षदनस्र् र्ोग्र्म् (घ) षदनस्र् पश्चात्
20. सः साट्टहासं वदषत।
(क) अट्टहासेन सषहतम् (ख) अट्टहासस्र् र्ोग्र्म्
(र्) अट्टहासम् अनषतक्रम्र् (घ) अट्टहासस्र् पश्चात्

द्वन्द्वसमासैः (के िलम् इिरेिर-द्वन्द्व-समासैः)


अिधािव्यम्-
अषस्मन् समासे पदद्वर्िं वा पदिर्िं वा अनेकाषन पदाषन वा भषवतमु ् अहयषन्त ।
षवग्रहवाक्र्े सवायषण पदाषन प्रथमा निभक्तौ भवषन्त ।
षवग्रहवाक्र्े सवायषण पदाषन ि इषत अव्र्र्ेन घषटताषन भवषन्त ।
(* प्रत्र्ेकिं पदस्र् पश्चात् ि इषत लेखनीर्म)्
यथा - रामः च कृ ष्णः च ।
भीमः च कृ ष्णः च अजयनु ः च ।
अिधािव्यम्-
र्दा समस्तपदिं कुमयः तदा ि इषत पदिं पवू यपदस्र् (पवू यपदानािं वा) षवभषक्तः च लिु ा भवषत ।
एविं च अषन्तमे पदे षवभषक्तः वचनिं (षद्ववचनिं वा बहुवचनिं वा) च सख्िं र्ानसु ारिं षलङ्र्ानसु ारिं च
र्ोजनीर्े ।
यथा - रामः च कृ ष्णः च - रामकृ ष्णौ
भीमः च कृ ष्णः च अजयनु ः च - भीमकृ ष्णाजनयु ाः
माता च षपता च - माताषपतरौ
बाषलकाः च बालकाः च - बाषलकाबालकाः
79
अभ्यासप्रश्नाैः
अधोषलषखतेिु वाक्र्ेिु रे खाङ्षकतानािं पदानािं समस्तपदिं वा षवग्रहिं वा षचनतु ।
1. प्रस्तरतले लिािरुगल्ु माैः भवन्तु नो षपष्टाः ।
(क) लताः च तरवः च र्पु माः च (ख) लतानािं तरुर्पु माः
(र्) लताः तरवः र्पु माः च (घ) लतातरुर्पु मानािं पश्चात्
2. व्याघ्रैः ि िृगालैः ि आर्च्छतः ।
(क) व्र्ाघ्रशृर्ालम् (ख) व्र्ाघ्रस्र् शृर्ालः
(र्) व्र्ाघ्रशृर्ालौ (घ) व्र्ाघ्रेण शृर्ालः
3. षवदिू के ण सह लिकुिौ प्रषवशतः ।
(क) लवकुशः च (ख) लवः च कुशः च
(र्) लविं कुशिं प्रषत (घ) लवेन सह कुशः च
4. लिैः ि कुिैः ि रामैः ि परस्परिं वातायलापिं कुवयषन्त ।
(क) लवचकुशचरामच (ख) लवचकुशचरामाः
(र्) लवकुशरामाः (घ) लवकुशरामाः च
5. रामनिदूषकौ परस्परिं पश्र्तः ।
(क) षवदिू करामः च (ख) षवदिू कस्र् रामः
(र्) रामौ च षवदिू कौ च (घ) राम: च षवदिू क: च
6. भीमैः ि अजवनु ैः ि प्रषवशतः ।
(क) भीमाजनयु ौ (ख) भीमश्चाजयनु श्च
(र्) भीमेन अजयनु ः च (घ) भीमाजनयु ः
7. ग्रीष्ट्मिसन्िनिनिराैः पनु रार्ाताः ।
(क) ग्रीष्मवसन्तर्ोः षशषशरः (ख) ग्रीष्मः च वसन्तः च षशषशरः च
(र्) ग्रीष्मः च वसन्तषशषशरः (घ) ग्रीष्मवसन्तश्च षशषशरश्च
8. रामसीिे आश्रमे अवसताम् ।
(क) रामः च सीता च (ख) रामेण सह सीता च
(र्) रामचसीताच (घ) रामसीता

80
9. माता फलानन ि पुष्ट्पानि ि आनर्षत ।
(क) फलाषनचपष्ु पाषण (ख) फलाषनपष्ु पाषण
(र्) फलपष्ु पाषण (घ) फलानािं पष्ु पाषण
10. पिपु नक्षिैः सवयदा सवयथा रक्षणीर्ाः ।
(क) पशनु ा च पक्षी च (ख) पशवः च पषक्षणः च
(र्) पशवपषक्षणः (घ) पशपु क्षी
11. जीवने क्रोधैः ि लोभैः ि न करणीर्ौ ।
(क) क्रोधलोभश्च (ख) क्रोधलोभौ
(र्) क्रोधश्च लोभौ (घ) क्रोधलोभः

समास: - उत्तरकुनचिका
ित्पुरुषसमासस्य अभ्यासप्रश्नानाम् उत्तरानि ।
1.वार्ो: मण्डलम् 2.महानर्राणािं म्र्े 3.जनानािं ग्रसनम् 4.वाष्पर्ानानािं माला 5.र्ानपङ्क्तर्ः
6.कुषत्सतवस्तषु भः षमषश्रतम् 7.धरार्ाः तलम् 8.ग्रामस्र् अन्ते 9.पर्सः परू म् 10.कुसमु ानाम्
आवषलः 11.खर्ानािं कुलम् 12. वनस्र् देशम् 13.सख ु स्र् सन्देशम् 14.चाकषचक्र्स्र् जालम्
15.जीषवतरसस्र् हरणम् 16. प्रस्तरस्र् तले 17.मानवजीवनम् 18.पिु द्वर्ेन उपेता 19. षपतृर्हृ म्
20. राज्ञः पिु ः 21.भर्ाकुलम् 22.तस्र् अग्रतः 23.व्र्ाघ्राणािं िर्म् 24.भर्मक्त
ु ा 25.बालस्र्
भावात् 26.के तकस्र् छदत्वम् 27.उपनर्नस्र् उपदेशेन 28.क्षेिस्र् कियणम् 29.स्वस्र् पिु म्
30.सरु ाणाम् अषधपः 31.षिदशानाम् अषधप! 32.पिु ाणािं सहस्रम् 33.सरु भेः वचनम् 34.मेघानािं
रवैः 35.जलस्र् उपप्लवः 36.हियस्र् अषतरे केण 37.कुटुम्बस्र् वृत्तान्त:

बहुव्रीनहसमासस्य अभ्यासप्रश्नानाम् उत्तरानि ।


1. हृदर्ग्राही 2. षनर्यत: अनक्र
ु ोशः र्स्मात् सः 3. अकारणद्वेषिमनः 4.इङ्षर्तज्ञानिं फलिं र्ासािं ताः
5.समानिं शीलिं व्र्सनिं च र्ेिािं तेिु 6.षस्थता प्रज्ञा र्स्र् सः 7. लम्बोदरम्
8.र्ौराषण अङ्र्ाषन र्स्र् सः 9. षवशालकार्ः 10. षदवा अन्धः र्: सः 11. करालिं वक्ििं र्स्र् सः
12. षनधयनः

81
अव्ययीभािसमासस्य अभ्यासप्रश्नानाम् उत्तरानि ।
1.मलेन सषहतम् 2.ग्रामस्र् समीपम् 3.जनानाम् अभावः 4.रथस्र् पश्चात् 5.प्रषतर्ृहम् 6.शषक्तम्
अनषतक्रम्र् 7.मषतम् अनषतक्रम्र् 8.उपशृर्ालम् 9.व्र्वधानेन सषहतम् 10.अनक्रु ोशस्र् अभावः
11.सषवदिू कम् 12.एकिं एकिं प्रषत 13.प्रषतर्ृहम् 14.वृष्टःे पश्चात् 15.समर्म् अनषतक्रम्र्
16.षचिेण सषहतम् 17.उपर्ङ्र्म् 18.षनजयलम् 19.षदनिं षदनिं प्रषत 20.अट्टहासेन सषहतम्

समास: - द्वन्द्वसमासस्य अभ्यासप्रश्नानाम् उत्तरानि ।


1.लताः च तरवः च र्पु माः च 2.व्र्ाघ्रशृर्ालौ 3.लवः च कुशः च 4.लवकुशरामाः
5. रामः च षवदिू क: च 6.भीमाजयनु ौ 7. ग्रीष्मः च वसन्तः च षशषशरः च 8.रामः च सीता च
9.फलपष्ु पाषण 10.पशवः च पषक्षणः च 11.क्रोधलोभौ

82
प्रत्यया:

83
प्रत्र्र्ा: पदान्ते प्रर्ज्ु र्न्ते । अस्माषभ: षद्वषवधा: प्रत्र्र्ा: पठनीर्ा: ।
1) तषद्धतप्रत्र्र्ा: ( तषद्धतप्रत्र्र्ा: मलू शब्दै: सह प्रर्ज्ु र्न्ते ।)
2) स्त्रीप्रत्र्र्ा: (शब्दानािं स्त्रीषलङ्र्रूपषनमायणार् मल ू शब्दै: सह स्त्रीप्रत्र्र्ा: प्रर्ज्ु र्न्ते । )
िनद्धिप्रत्यया:

1) मिुप् प्रत्यय: ( िदनस्ि अनस्मन् – इत्यथे )


मतपु ् प्रत्र्र्: मल
ू शब्दै: सह प्रर्ज्ु र्न्ते । अषस्मन् प्रत्र्र्े ‘मत’् इषत अवषशष्र्ते । र्दा अकारान्त
/ आकारान्तशब्दै: सह र्दा मतपु ् प्रत्र्र्स्र् र्ोर्: भवषत तदा ‘मत’् इत्र्स्र् स्थाने ‘वत’् इषत आदेश:
आर्च्छषत । अन्र्ि ‘मत’् इत्र्ेव षतष्ठषत । उदाहरणाषन पश्र्ाम: ।
र्था :- धन + मतपु ् = धनवत्
अिंशु + मतपु ् = अिंशमु त्
मषत + मतपु ् = मषतमत्
पुनल्लङ्गे रूपाषण ‘भवत’् शब्दवत् भवषन्त । (भवान् - भवन्तौ - भवन्त:)

पुनल्लङ्गे रूपानि
िब्द: + मिुप् रूपम्
एकििनम् नद्वििनम् बहुििनम्
धन + मतपु ् धनवत् धनवान् धनवन्तौ धनवन्त:
र्णु + मतपु ् र्णु वत् र्णु वान् र्णु वन्तौ र्णु वन्त:
शषक्त + मतपु ् शषक्तमत् शषक्तमान् शषक्तमन्तौ शषक्तमन्त:
मषत + मतपु ् मषतमत् मषतमान् मषतमन्तौ मषतमन्त:
चक्षसु ् + मतपु ् चक्षष्ु मत् चक्षष्ु मान् चक्षष्ु मन्तौ चक्षष्ु मन्त:
अिंशु + मतपु ् अिंशमु त् अिंशमु ान् अिंशमु न्तौ अिंशमु न्त:
बषु द्ध + मतपु ् बषु द्धमत् बषु द्धमान् बषु द्धमन्तौ बषु न्द्धमन्त:
नीषत + मतपु ् नीषतमत् नीषतमान् नीषतमन्तौ नीषतमन्त:
क्षमा + मतपु ् क्षमावत् क्षमावान् क्षमावन्तौ क्षमावन्त:
श्रद्धा + मतपु ् श्रद्धावत् श्रद्धावान् श्रद्धावन्तौ श्रद्धावन्त:

84
स्त्रीनलङ्गे रूपाषण ‘नदी’ शब्दवत् भवषन्त । ( नदी - नद्यौ - नद्य:)
स्त्रीनलङ्गे रूपानि
िब्द: + मिुप् रूपम्
एकििनम् नद्वििनम् बहुििनम्
धन + मतपु ् धनवत् धनवती धनवत्र्ौ धनवत्र्:
र्णु + मतपु ् र्णु वत् र्णु वती र्णु वत्र्ौ र्णु वत्र्:
शषक्त + मतपु ् शषक्तमत् शषक्तमती शषक्तमत्र्ौ शषक्तमत्र्:
मषत + मतपु ् मषतमत् मषतमती मषतमत्र्ौ मषतमत्र्:
चक्षसु ् + मतपु ् चक्षष्ु मत् चक्षष्ु मती चक्षष्ु मत्र्ौ चक्षष्ु मत्र्:
अिंशु + मतपु ् अिंशमु त् अिंशमु ती अिंशमु त्र्ौ अिंशमु त्र्:
बषु द्ध + मतपु ् बषु द्धमत् बषु द्धमती बषु द्धमत्र्ौ बषु द्धमत्र्:
नीषत + मतपु ् नीषतमत् नीषतमती नीषतमत्र्ौ नीषतमत्र्:
क्षमा + मतपु ् क्षमावत् क्षमावती क्षमावत्र्ौ क्षमावत्र्:
श्रद्धा + मतपु ् श्रद्धावत् श्रद्धावती श्रद्धावत्र्ौ श्रद्धावत्र्:

नपस
ुं कनलङ्गे रूपाषण ‘जर्त’् शब्दवत् भवषन्त । ( जर्त् - जर्ती - जर्षन्त )
नलङ्गे रूपानि
िब्द: + मिुप् रूपम्
एकििनम् नद्वििनम् बहुििनम्
धन + मतपु ् धनवत् धनवत् धनवती धनवषन्त
र्णु + मतपु ् र्णु वत् र्णु वत् र्णु वती र्णु वषन्त
शषक्त + मतपु ् शषक्तमत् शषक्तमत् शषक्तमती शषक्तमषन्त
मषत + मतपु ् मषतमत् मषतमत् मषतमती मषतमषन्त
चक्षसु ् + मतपु ् चक्षष्ु मत् चक्षष्ु मत् चक्षष्ु मती चक्षष्ु मषन्त
अश िं ु + मतपु ् अश िं मु त् अश िं मु त् अश िं मु ती अश िं मु षन्त
बषु द्ध + मतपु ् बषु द्धमत् बषु द्धमत् बषु द्धमती बषु द्धमषन्त
नीषत + मतपु ् नीषतमत् नीषतमत् नीषतमती नीषतमषन्त
क्षमा + मतपु ् क्षमावत् क्षमावत् क्षमावती क्षमावषन्त
श्रद्धा + मतपु ् श्रद्धावत् श्रद्धावत् श्रद्धावती श्रद्धावमषन्त

85
िाक्ये प्रयोग: :-
1) ___________ (श्रद्धा + मतपु ् ) परुु ि: लभते ज्ञानम् । - श्रद्धावान्
( अि परुु ि: षवशेष्र्पदिं भवषत । अत: मतपु ् प्रत्र्र्ान्तिं रूपिं पषु पलङ्र्े एकवचने च स्र्ात् )
2) नारी _________ (क्षमा + मतपु ् ) भवषत । - क्षमावती
( अि नारी षवशेष्र्पदिं भवषत । अत: मतपु ् प्रत्र्र्ान्तिं रूपिं स्त्रीषलङ्र्े एकवचने च स्र्ात् )
3) भारतस्र् सैषनका: _______ ( शषक्त + मतपु ् ) भवषन्त । - शषक्तमन्त:
( अि सैषनका: षवशेष्र्पदिं भवषत । अत: मतपु ् प्रत्र्र्ान्तिं रूपिं पषु पलङ्र्े बहुवचने च स्र्ात् )
4) _______ ( चक्षसु ् + मतपु ् ) जना: षवद्वािंस: प्रकीषतयता: । - चक्षष्ु मन्त:
( अि सैषनका: षवशेष्र्िं भवषत । अत: मतपु ् प्रत्र्र्ान्तिं रूपिं पषु पलङ्र्े बहुवचने च स्र्ात् )
5) वृक्षस्र् पष्ु पाषण ________ ( र्न्ध + मतपु ् ) सषन्त । - र्न्धवषन्त
( अि पष्ु पाषण षवशेष्र्पदिं भवषत । अत: मतपु ् प्रत्र्र्ान्तिं रूपिं नपिंसु कषलङ्र्े बहुवचने च स्र्ात् )
6) आम्रिं _____ (मधरु + मतपु ् ) फलम् अषस्त । - मधरु वत्
( अि आम्रिं षवशेष्र्पदिं भवषत । अत: मतपु ् प्रत्र्र्ान्तिं रूपिं नपिंसु कषलङ्र्े एकवचने च स्र्ात)्
2) िक् प्रत्यय: ( सम्बन्ध -अथे)
ठक् प्रत्र्र्: अषप मल
ू शब्देन सह प्रर्ज्ु र्ते । ठक् प्रत्र्र्स्र् स्थाने इक इषत आर्च्छषत ।
मल ू शब्दस्र् अषन्तमस्वरस्र् स्थाने इक आदेश: भवषत । ठक् प्रर्र्स्र् प्रर्ोर्े मल ू शब्दस्र्
प्रथमस्वरस्र् वृषद्ध-आदेश: अषप भवषत । तद्यथा -
ििव: िनृ द्धििव:
अ - आ
इ/ई - ऐ
उ/ऊ - औ
उदाहरिम् :-
समाज + ठक् = समाज + इक
= सामाज + इक
= सामानजक
( पषु पलङ्र्े - सामाषजक: / स्त्रीषलङ्र्े - सामाषजकी / नपसिंु कषलङ्र्े - सामाषजकम् )
(रूपाषण पषु पलङ्र्े बालक-शब्दवत् / स्त्रीषलङ्र्े नदी-शब्दवत् / नपिंसु कषलङ्र्े पष्ु प-शब्दवत् च
सषन्त ।)
86
नलङ्गेषु रूपानि
िब्द: + िक् रूपम्
पुनल्लङ्गे स्त्रीनलङ्गे नपसुं कनलङ्गे
वाच + ठक् वाषचक वाषचक: वाषचकी वाषचकम्
शरीर + ठक् शारीररक क: की कम्
धमय + ठक् धाषमयक धाषमयक: धाषमयकी धाषमयकम्
कमय + ठक् काषमयक काषमयक: काषमयकी काषमयकम्
नर्र + ठक् नार्ररक नार्ररक: नार्ररकी नार्ररकम्
भतू + ठक् भौषतक भौषतक: भौषतकी भौषतकम्
अ्र्ात्म + ठक् आ्र्ाषत्मक आ्र्ाषत्मक: आ्र्ाषत्मकी आ्र्ाषत्मकम्
र्णु + ठक् र्ौषणक र्ौषणक: र्ौषणकी र्ौषणकम्
मल ू + ठक् मौषलक मौषलक: मौषलकी मौषलकम्
शषक्त + ठक् शाषक्तक शाषक्तक: शाषक्तकी शाषक्तकम्

िाक्ये प्रयोग: :-

1. वर्िं भवताम् हृद् + िक् स्वार्तिं कूमय: । हाषदयकम्


( अि स्वार्तम् षवशेष्र्पदिं भवषत । अत: ठक् प्रत्र्र्ान्तिं रूपिं नपसिंु कषलङ्र्े एकवचने च स्र्ात् )
2. स्वतन्िता अस्माकम् मल
ू + िक् अषधकार: अषस्त । मौषलक:
( अि अषधकार: षवशेष्र्पदिं भवषत । अत: ठक् प्रत्र्र्ान्तिं रूपिं पषु पलङ्र्े एकवचने च स्र्ात् )
3. अद्य मम साप्ताह + िक् अवकाश: अषस्त । सािाषहक:
( अि अवकाश: षवशेष्र्पदिं भवषत । अत: ठक् प्रत्र्र्ान्तिं रूपिं पषु पलङ्र्े एकवचने च स्र्ात् )
4. नगर + िक् सस्िं कृ षत: प्रकृ ते: नाशिं करोषत । नार्ररकी
( अि सिंस्कृ षत: षवशेष्र्पदिं भवषत । अत: ठक् प्रत्र्र्ान्तिं रूपिं स्त्रीषलङ्र्े एकवचने च स्र्ात् )
5. परोपकार: सवेिािं प्रथम + िक् कतयव्र्: वतयते । प्राथषमक:
( अि कतयव्र्: षवशेष्र्पदिं भवषत । अत: ठक् प्रत्र्र्ान्तिं रूपिं पषु पलङ्र्े एकवचने च स्र्ात् )

87
3) त्ि प्रत्यय: ( धमावथे भाििािक: प्रत्यय: )
धमायथे भाववाचकशदानािं षनमायणाथं मल ू शब्दै: सह ‘त्व’ प्रत्र्र्: प्रर्ज्ु र्ते । त्व-प्रत्र्र्ान्तिं पदिं
सवयदा नपिंसु कषलङ्र्े भवषत । पदस्र् अन्ते ‘त्वम’् इषत भवषत ।
र्था :- मानव + त्व = मानवत्वम्
महत् + त्व = महत्त्वम्
पशु + त्व = पशत्ु वम्
र्रुु + त्व = र्रुु त्वम्
लघु + त्व = लघत्ु वम्
मृर् + त्व = मृर्त्वम्
मनष्ु र् + त्व = मनष्ु र्त्वम्
स्त्री + त्व = स्त्रीत्वम्
नृप + त्व = नृपत्वम्
परुु ि + त्व = परुु ित्वम्
दीघय + त्व = दीघयत्वम्
नर + त्व = नरत्वम्
र्णु + त्व = र्णु त्वम्
िाक्ये प्रयोग:
1) _______ ( नर + त्व ) दल ु यभिं लोके । नरत्वम्
2) _______ (मनष्ु र् + त्व ) सवयदा सवयि पालनीर्म् । मनष्ु र्त्वम्
3) _______ (स्त्री + त्व ) सवयदा पज्ू र्ते । स्त्रीत्वम्
4) स्वाषमषववेकानन्दस्र् ______ ( महत् + त्व ) षवश्वप्रषसद्धिं भवषत । महत्त्वम्
4) िल् प्रत्यय: ( धमावथे भाििािक: प्रत्यय: )
धमायथे भाववाचकशदानािं षनमायणाथं मल ू शब्दै: सह ‘तल’् प्रत्र्र्: प्रर्ज्ु र्ते । तल् प्रत्र्र्स्र्
स्थाने ता इषत आर्च्छषत । तल-् प्रत्र्र्ान्तिं पदिं सवयदा स्त्रीषलङ्र्े भवषत ।
र्था :- मानव + तल् = मानवता
क्रूर + तल् = क्रूरता
मख ू य + तल् = मख ू यता
88
षवद्वस् + तल् = षवद्वत्ता
महत् + तल् = महत्ता
पषवि + तल् = पषविता
पशु + तल् = पशतु ा
र्रुु + तल् = र्रुु ता
लघु + तल् = लघतु ा
षमि + तल् = षमिता
िाक्ये प्रयोग:
1. सम + िल् सदैव पालनीर्ा अषस्त । समता
2. प्रकृ ते: रमिीय + िल् मनोरमा अषस्त । रमणीर्ता
3. सवे सम्पन्न + िल् इच्छषन्त । सम्पन्नताम्
4. मनस: िचिल+ िल् र्: वशीकतंु सक्षम: स: एव धीर: । चजचलताम्

5) टाप् प्रत्यय: (स्त्रीप्रत्यय:)


अकारान्तशब्दानािं स्त्रीषलङ्र्पदषनमायणार् ‘टाप’् प्रत्र्र्: प्रर्ज्ु र्ते । ‘टाप’् प्रत्र्र्े ‘आ’ इषत
अवषशष्र्ते । शब्दानाम् अन्ते र्षद ‘अक’ इषत भवषत तदा टाप् प्रत्र्र्स्र् र्ोर्े ‘अक’ इत्र्स्र् स्थाने
‘इका’ इषत पररवतयनम् भवषत ।
र्था :-
बाल + टाप् = बाला
षनमयल + टाप् = षनमयला
अज + टाप् = अजा
र्ज + टाप् = र्जा
छाि + टाप् = छािा
षशष्र् + टाप् = षशष्र्ा
कोषकल + टाप् = कोषकला
शोभन + टाप् = शोभना
नार्क + टाप् = नाषर्का
89
षशक्षक + टाप् = षशषक्षका
बालक + टाप् = बाषलका
मिू क + टाप् = मषू िका
र्ार्क + टाप् = र्ाषर्का
चालक + टाप् = चाषलका
लेखक + टाप् = लेषखका
भािक + टाप् = भाषिका
िाक्ये प्रयोग:
1. अरुन्धती राई ______ ( लेखक + टाप् ) अषस्त । लेषखका
2. ______ ( बालक + टाप् ) नृत्र्िं करोषत । बाषलका
3. _______ ( छाि + टाप् ) षवद्यालर्िं र्च्छषत । छािा
4. _______ ( नार्क + टाप् ) अषभनर्िं करोषत । नाषर्का
5. _______ ( अज + टाप् ) तृणिं चरषत । अजा
6) ङीप् प्रत्यय: (स्त्रीप्रत्यय:)
ईकारान्तस्त्रीषलङ्र्पदषनमायणार् ‘ङीप’् प्रत्र्र्: प्रर्ज्ु र्ते । ‘ङीप’् प्रत्र्र्े ‘ई’ इषत अवषशष्र्ते ।
र्था :- नद + ङीप् = नदी
मख ु + ङीप् = मख ु ी
दातृय + ङीप् = दािी
धातृ + ङीप् = धािी
तपषस्वन् + ङीप् = तपषस्वनी
वाषदन् + ङीप् = वाषदनी
देव + ङीप् = देवी
भर्ङ्कर + ङीप् = भर्ङ्करी
मृर् + ङीप् = मृर्ी
भवत् + ङीप् = भवती
श्रीमत् + ङीप् = श्रीमती
90
िाक्ये प्रयोग:
1. पवयतेभ्र्: नद + ङीप् प्रवहषन्त । नद्य:
2. मगृ + ङीप् मृर्ेण सह क्रीडषत । मृर्ी
3. िपनस्िन् + ङीप् तप: करोषत । तपषस्वनी
अधनु ा पाठे िु आर्ताषन मतपु ् / ठक् / त्व / तल् / टाप् / ङीप् प्रत्र्र्ान्ताषन पदाषन पश्र्ाम: । ताषन
पदाषन रे खाङ्षकताषन सषन्त । कोष्ठके क: प्रत्र्र्: इषत षलषखतिं च ।
प्रथम: पाि: - िुनिपयाविरिम्
1. बाष्ट्पयानमाला सिंधावषत षवतरन्ती ्वानम् । (बाष्पर्ानमाल + टाप् )
2. निमानलका रसालिं षमषलता रुषचरिं सर्िं मनम् । (नवमाषलक + टाप् )
3. हररततरूणािं लषलतलतानािं माला रमणीर्ा । (माल + टाप् )
4. अपत्र्ेिु च सवेिु जननी तपु र्वात्सला । ( जनन + ङीप् )
नद्विीय:पाि: - बुनद्धबवलििी सदा
1. बषु द्ध: बलििी सदा । ( बलवत् + ङीप् )
2. बषु द्ध: बलििी सदा । ( बल + मतपु ् )
3. एकदा तस्र् भायाव बषु द्धमती पिु द्वर्ोपेता षपतर्ु यहृ िं प्रषत चषलता । ( भार्य + टाप् )
4. श्रर्ु ालेन सषहतिं पनु रार्ान्तिं व्र्ाघ्रिं दरू ात् दृष्ट्वा बुनद्धमिी षचषन्ततवती । ( बषु द्ध + मतपु ् )
5. अन्र्ोऽषप बुनद्धमान् लोके मच्ु र्ते महतो भर्ात् । ( बषु द्ध + मतपु ् )
6. इत्र्क्ु त्वा धाषवता तणू ं व्र्ाघ्रमारी भयङ्करा । (भर्ङ्कर + टाप् )
7. र्िास्ते सा धिू ाव ति र्म्र्ताम् । (धतू य + टाप् )
ििुथव: पाि: - नििल ु ालनम्
1. ‘व्रजषत षहमकरोऽषप बालभावात् पशपु षत-मस्तक- के तकच्छदत्िम् । (के तकच्छद + त्व)
पचिम: पाि: - जननी िल्ु यित्सला
1. जननी िुल्यित्सला भवषत । (तपु र्वत्सल + टाप)्
2. जननी दीने पिु े कृपार्द्वह्रदया भवषत । (कृ पारयह्रदर् + टाप)्
3. इन्रः दबु यलवृिभस्र् कष्टाषन अपाकतंु प्रिषां कृ तवान् । (प्रविय + टाप)्
4. मातःु अनधका कृ पा दीने पिु े भवषत । (अषधक + टाप)्
5. दबु यले सतु े मात:ु अभ्र्षधका कृ पा सहजा एव भवषत । ( सहज + टाप् )
6. दबु यले सतु े मात:ु अभ्र्षधका कृपा सहजा एव भवषत । ( कृ प + टाप् )
91
षष्ठ: पाि: - सुभानषिानन
1. सम्पत्तौ च षवपत्तौ च महताम् एकरूपिा । ( एकरूप + तल् )
सप्तम: पाि: - सौहादं प्रकृिेैः िोभा
1. वनस्र् दृश्र्म् समीपे एवैका नदी वहषत । ( नद + ङीप् )
2. मम सत्यनप्रयिा तु जनानािं कृ ते उदाहरणस्वरूपा । ( सत्र्षप्रर् + तल् )
3. षकिं ते महत्िम् ? ( महत् + त्व )
4. अरे अषहभक ु ् ! नृत्र्ाषतररक्तिं का तव नििेषिा ? ( षवशेि + तल् )
अष्टम: पाि: - निनित्रैः साक्षी
1. एकदा स षपता तनजू स्र् रुग्ििाम् आकण्र्य व्र्ाकुलो जातः । ( रुग्ण + तल् )
2. षवजने प्रदेशे पदयात्रा न सख ु ावहा । ( पदर्ाि + टाप् )
निम: पाि: - सूक्तयैः
1. सिंसारे षवद्वािंसः ज्ञानचक्षषु भः नेत्रिन्िैः कथ्र्न्ते । ( नेि + मतपु ् )
2. षपताऽस्र् षकिं तपस्तेपे इत्र्षु क्त: तत-् कृिज्ञिा । ( कृ तज्ञ + तल् )
3. अिक्रिा र्था षचत्ते तथा वाषच भवेद् र्षद। ( अवक्र + तल् )
4. तदेवाहुः महात्मानः समत्िम् इषत तथ्र्तः । ( सम + त्व )
5. वाक्पटु: धयविान् मन्िी सभार्ामप्र्कातरः। ( धैर्य + मतपु ् )
द्वादि: पाि: - अन्योक्तय:
1. सरसः िोभा राजहसिं ेन भवषत। ( शोभ + टाप् )

अभ्यासप्रश्ना:
अधोषलषखतवाक्र्ेिु रे खाङ्षकतपदानािं प्रकृनिप्रत्ययौ सिंर्ोज्र् षवभज्र् वा उषचतम् उत्तरिं षचनतु ।
1) र्थासमर्िं सवेिािं महत्त्िम् षवद्यते ।
(क) महत् + त्व (ख) महता + त्व
(र्) महत् + टाप् (घ) महत् + त्वम्
2) र्िास्ते सा धिू व + टाप् ति र्म्र्ताम् ।
(क) धतू य: (ख) धतू ाय
(र्) धिू ा (घ) धरू त
92
3) महात्मा र्ान्धी वर्य: क्षमा + मिुप् आसीत् ।
(क) क्षमावती (ख) क्षमावत्
(र्) क्षमावन्त: (घ) क्षमावान्
4) श्रद्धा + मिपु ् छाि: ज्ञानम् लभते ।
(क) श्रद्धावान् (ख) श्रद्धावत्
(र्) श्रद्धावन्त: (घ) श्रद्धावन्
5) पनित्र + टाप् र्ङ्र्ा दषू िता न कत्तयव्र्ा ।
(क) पषविम् (ख) पषविी
(र्) पषवि: (घ) पषविा
6) सत्सङ्र्षतः सवयि दुलवभ + टाप् ।
(क) दल ु यभी (ख) दल
ु यभा
(र्) दल ु यभम् (घ) दलु यभत्वम्
7) निष्ट्य + टाप् जलेन लतािं षसजचषत ।
(क) षशष्र्ा (ख) षशष्र्ेण
(र्) षशष्र्: (घ) षशष्र्म्
8) छािजीवने पररश्रमस्र् महि् + त्ि वतयते ।
(क) महत्ताम् (ख) महत्त्वम्
(र्) महता (घ) महत्तमम्
9) बुनद्ध + मिुप् नारी प्रशस्र्ते ।
(क) बषु द्धमान् (ख) बषु द्धमता
(र्) बषु द्धमत् (घ) बषु द्धमती
10) एतौ छािौ िनक्त + मिुप् स्तः ।
(क) शषक्तमन्तौ (ख) शषक्तमन्त:
(र्) शषक्तमत् (घ) शषक्तमती
11) ताः कन्र्ाः गि ु ित्यैः सषन्त ।
(क) र्णु + टाप् (ख) र्णु + मतपु ्
(र्) र्णु + तमु नु ् (घ) र्णु ी + मतपु ्
93
12) धन + मिुप् जनाः दररराणािं सहार्तािं कुवयन्तु ।
(क) धनवत्वम् (ख) धनवान्
(र्) धनवत् (घ) धनवन्तः
13) बलििा जनेन षनबयलेिु बलिं न प्रर्ोक्तव्र्म् ।
(क) बल + तमु ् (ख) बल + टाप्
(र्) बल + वता (घ) बल + मतपु ्
14) धयविान् सफलतािं र्च्छषत ।
(क) धैर्य + मतपु ् (ख) धैर्य + वान्
(र्) धैर्य + वतपु ् (घ) धैर्य + त्व
15) वेदानािं महि् + त्ि को न जानाषत ।
(क) महत्ताम् (ख) महत्त्वम्
(र्) महता (घ) महत्तमम्
16) षमिेण सह नमत्रत्िम् कदाषप न त्र्ाज्र्म् ।
(क) षमि + टाप् (ख) षमि + त्वम्
(र्) षमि + त्व (घ) षमि + ता
17) काषलदासः कीनिवमान् आसीत् ।
(क) कीषतय + मतपु ् (ख) कीषतय + मान्
(र्) कीषतय + टाप् (घ) कीषतय + त्व
18) एते जनाः गुििन्िैः सषन्त ।
(क) र्णु + तपु ् (ख) र्णु + तमु नु ्
(र्) र्णु + मतपु ् (घ) र्णु + क्तवतु
19) र्रु ोः गुरु + त्ि वणयषर्तिंु न शक्र्ते ।
(क) र्रुु त्वम् (ख) र्रुु त्ववान्
(र्) र्रुु ता (घ) र्रुु त्ववती
20) पर्ायवरणस्र् महि् + त्ि सवे जानषन्त ।
(क) महत्त्वम् (ख) महत्ताम्
(र्) महता (घ) महत्तमम्
94
21) कोनकल + टाप् आम्रवृक्षे मधरु स्वरे ण र्ार्षन्त ।
(क) कोषकलर्ा (ख) कोषकल:
(र्) कोषकला: (घ) कोषकलवान्
22) पृषथव्र्ाः गरुु त्त्िं सवे जानषन्त ।
(क) र्रुु + त्व (ख) र्रुु + मतपु ्
(र्) र्रुु + तल् (घ) र्रुु + टाप्
23) मनसः िचिल + त्ि वशीकरणीर्म् ।
(क) चजचलता (ख) चजचलत्वम्
(र्) चजचला (घ) चजचलतम्
24) छाया + मिुप् वृक्षाः मार्े श्रान्तपषथके भ्र्ः आश्रर्िं र्च्छषन्त।
(क) छार्ावान् (ख) छार्ावन्तः
(र्) छार्ावन्तम् (घ) छार्ावतः
25) बुनद्ध + मिुप् नरः सवयि मानिं लभते ।
(क) बषु द्धमत् (ख) बषु द्धमान्
(र्) बषु द्धमन्तः (घ) बषु द्धमतः
26) बल + मिुप् षह आशा ।
(क) बलवान् (ख) बलवत्
(र्) बलवती (घ) बलवतः
27) पठनेन नर: गि ु िान् भवषत ।
(क) र्णु + तपु ् (ख) र्णु + मत्
(र्) र्णु + मतपु ् (घ) र्णु + वत्
28) जीवने षवद्यार्ाः बहु महत्त्िं वतयते ।
(क) महत् + त्वम् (ख) महत् + त्व
(र्) महत्त्व + मतपु ् (घ) महत्त + त्व
29) आर्ता पवयसु नप्रया दीपावषलः ।
(क) षप्रर् + आ (ख) षप्रर् + आप
(र्) षप्रर् + टाप् (घ) षप्रर् + ङीप्
95
30) पष्ु पाणािं शोभा अनपु मा भवषत ।
(क) अनपु म + टाप् (ख) अनपु म + आप्
(र्) अनपु म + चाप् (घ) अनपु म + ठक्
31) अजा शनैः शनैः चलषत ।
(क) अज + टाप् (ख) अजा + टाप्
(र्) अज + आप् (घ) अज + आ
32) पृषथव्र्ाः गरुु त्िं सवे जानषन्त ।
(क) र्रुु + त्व (ख) र्रुु + त्वम्
(र्) र्रुु + त्तवम् (घ) र्रुु + त्तव
33) दीषपका क्रीडार्ाम् कुिल + टाप् अषस्त ।
(क) कुशलता (ख) कुशलर्
(र्) कुशला (घ) कुशलताम्
34) प्रभा-दीषपकर्ोः माता निनकत्सक + टाप् अषस्त ।
(क) षचषकत्सका (ख) षचषकत्सकाः
(र्) षचषकत्सकः (घ) षचषकषत्सका
35) सा समाजस्र् सेिक + टाप् अषप अषस्त ।
(क) सेवका (ख) सेषवका
(र्) सेषवकः (घ) सेवकी
36) पष्ु पाणािं रमिीय + त्ि दृष्ट्वा मनः प्रसन्निं भवषत ।
(क) रमणीर्ताम् (ख) रमणीर्त्वः
(र्) रमणीर्त्वम् (घ) रमणीर्त्व
37) बालकाः बालक + टाप् च कन्दक ु े न क्रीडषन्त ।
(क) बाषलकाषभ: (ख) बाषलकाः
(र्) बाषलका (घ) बषलकर्ा
38) आिायव + टाप् अषप तेभ्र्ः क्रु्र्षत ।
(क) आचार्ाय (ख) आचार्यर्ा
(र्) आचार्ायम् (घ) आचार्ायः
96
39) जीवने षशक्षार्ाः सवायषधकिं महि् + त्ि वतयते ।
(क) महत्त्वः (ख) महत्त्वो
(र्) महत्त्वम् (घ) महत्तम्
40) उद्यमस्र् महि् + िल् सवयषवषदता एव ।
(क) महत्त्वः (ख) महत्ता
(र्) महत्त्वा (घ) महत्त्व
41) सदािारिान् षववेकी भवषत ।
(क) सदा + आचारवान् (ख) सदाचार + मतपु ्
(र्) सदाचार + मान् (घ) सदाचार + शतृ
42) भािणे मृदु + त्ि आवश्र्कम् ।
(क) मृदत्ु वम् (ख) मृदत्ु वा
(र्) मृदत्ु वे (घ) मृदतु ा
43) एिा बाषलका उत्तम + टाप् अषस्त ।
(क) उत्तमः (ख) उत्तमम्
(र्) उत्तमा (घ) उत्तमर्ा
44) पररश्रमस्र् महत्िम् सवे जानषन्त एव ।
(क) मह + त्वत् (ख) महत् + त्व
(र्) महत् + त्वम् (घ) मह + त्वम्
45) रूप + मतपु ् अहक िं ाररण: न भवेर्:ु ।
(क) रूपमन्त: (ख) रूपवन्त:
(र्) रूपवान: (घ) रूपवाना:
46) जर्षत मनुष्ट्यत्िम् दल ु यभिं वतयते ।
(क) मनष्ु र् + त्व (ख) मनष्ु र्त् + व
(र्) मनष्ु र् + ता (घ) मनष्ु र्त्व + म्

97
47) श्रीमिी प्रषतभा पाटील: भारतस्र् प्रथमा मषहला राष्रपषत: आसीत् ।
(क) श्रीमान् + टाप् (ख) श्रीमान् + ङीप्
(र्) श्रीमान् + ठक् (घ) श्रीमान् + त्व
48) मनु दिा मह्यिं रोचते ।
(क) मषु दत + तल् (ख) मषु दत + ठक्
(र्) मषु दत + त्व (घ) मषु दत + तमु नु ्
49) भििी इषत पदे प्रत्र्र्ः अषस्त ।
(क) षत (ख) डीप्
(र्) ती (घ) वती
50) षवद्यालर्स्र् साप्तानहक: अवकाश: रषववासरे भवषत ।
(क) सिाह + ठक् (ख) सिाह + इन्
(र्) सि + इक् (घ) सािाषहक + ठक्
51) दररर्द्िा सदैव दःु खकाररणी ।
(क) दररर + टाप् (ख) दररर + तल्
(र्) दरररः + तल् (घ) दररर + ङीप्
52) अषस्मन् लोके षवद्वािंसः एव िक्षष्ट्ु मन्िैः प्रकीषतयताः ।
(क) चक्षरु ् + मतपु ् (ख) चक्षु + मतपु ्
(र्) चक्षःु + मतपु ् (घ) चक्षिु ् + मतपु ्
53) मर्रू स्र् सुन्दरिा जर्त्प्रषसद्धा ।
(क) सन्ु दर + तल् (ख) सन्ु दर + ताल्
(र्) सन्ु दर + त्व (घ) सन्ु दर + टाप्
54) काषलदासस्र् निद्वत्िं सवयजनषवषदतम् ।
(क) षवद्व + त्वम् (ख) षवद्व + ता
(र्) षवद्वस् + त्व (घ) षवदिु ् + त्व
55) नारी सवयि पज्ू र्ते ।
(क) नर + इन् (ख) नारी + ङीप्
(र्) नर + ङीप् (घ) नर + टाप्
98
56) भवतािं हृद + िक् स्वार्तम् अषस्त ।
(क) हाषदयकः (ख) हाषदयकम्
(र्) हाषदयकी (घ) हृदर्ेन
57) अषग्रममासे अस्माकिं िानषवकी परीक्षा भवषत ।
(क) विाय + ठक् (ख) विय + ठक्
(र्) विय + की (घ) विय + शतृ
58) निज्ञान + िक् देशस्र् र्ौरविं भवषन्त ।
(क) षवज्ञाषनकाः (ख) वैज्ञाषनकाः
(र्) षवज्ञाषनकः (घ) वैज्ञाषनक:
59) मानवानािं नीनि + िक् षवकास: आवश्र्क: ।
(क) नैषतकम् (ख) नैषतक:
(र्) नीषतक: (घ) नीषतठक्
60) िनक्तमान् राजा प्रजा: सिंरक्षणिं करोषत ।
(क) शषक्त + तमु नु ् (ख) शषक्त + मतपु ्
(र्) शषक्त + टाप् (घ) शषक्त + ठक्
उत्तरकुनचिका
प्रत्यया: - अभ्यासप्रश्नानाम् उत्तरानि
1) महत् + त्व 2) धतू ाय 3) क्षमावान् 4) श्रद्धावान् 5) पषविा 6) दल ु यभा 7) षशष्र्ा 8)
महत्त्वम् 9) बषु द्धमती 10) शषक्तमन्तौ 11) र्णु + मतपु ् 12) धनवन्तः 13) बल + मतपु ्
14) धैर्य + मतपु ् 15) महत्त्वम् 16) षमि + त्व 17) कीषतय + मतपु ् 18) र्णु + मतपु ् 19)
र्रुु त्वम् 20) महत्त्वम् 21) कोषकला: 22) र्रुु + त्व 23) चजचलत्वम् 24) छार्ावन्तः 25)
बषु द्धमान् 26) बलवती 27) र्णु + मतपु ् 28) महत् + त्व 29) षप्रर् + टाप् 30) अनपु म +
टाप् 31) अज + टाप् 32) र्रुु + त्व 33) कुशला 34) षचषकषत्सका 35) सेषवका 36)
रमणीर्त्वम् 37) बाषलका 38) आचार्ाय 39) महत्त्वम् 40) महत्ता 41) सदाचार + मतपु ् 42)
मृदत्ु वम् 43) उत्तमा 44) महत् + त्व 45) रूपवन्त: 46) मनष्ु र् + त्व 47) श्रीमान् + ङीप् 48)
मषु दत + तल् 49) डीप् 50) सिाह + ठक् 51) दररर + तल् 52) चक्षिु ् + मतपु ् 53) सन्ु दर +
तल् 54) षवद्वस् + त्व 55) नर + ङीप् 56) हाषदयकम् 57) विय + ठक् 58) वैज्ञाषनकाः 59)
नैषतक: 60) शषक्त + मतपु ्
99
िाच्यम्
िाच्यपररििवनम्

100
अथ ितक्यतनतां प्रयोगद्विषये पठतमः । भतिा व्यिहतरार् भिद्वर् । व्यिहतरः ितक्ययः भिद्वर् । वाक्र्े
िर्: अिंशा: मख्ु र्ा: भवषन्त । कताय कमय षक्रर्ा च । र्: षक्रर्ािं करोषत स: कताय, र्ा प्रवृषत्त: षक्रर्ते सा
षक्रर्ा, षक्रर्ार्ा: प्रभाव: र्ि भवषत तत् कमय । एतेिािं प्रर्ोर्ानसु ारिं वाक्र्िं षिषवधिं वतयते - किविृ ाच्यं
कमविाच्यं भाििाच्यं ि ।
किविृ ाच्यम्
सामान्र्त: वाक्र्े र्त् पदिं प्रथमाषवभक्तौ अषस्त तस्र् पदस्र् प्राधान्र्िं वतयते । र्षस्मन् वाक्र्े कतृयपदिं
प्रथमाषवभक्तौ वतयते तत् वाक्र्िं कतृयवाच्र्म् इषत कथ्र्ते (सामान्र्षनर्म:) । अथायत् र्षस्मन् वाक्र्े कताय
प्रधान: भवषत तत् कतृयवाच्र्म् ।
इदानीम् अधोद्विद्विर्तद्वन ितक्यतद्वन पठर् ।
1. घनश्यतमः ग्रन्थां पठद्वर् । 2. कमित कथािं द्वििद्वर् ।
3. बाषलका षचििं रचर्षत । 4. द्विक्षकः ग्रन्थतन् पठद्वर् ।
5. सषु स्मता काव्र्िं पठषत । 6. माता तण्डुलिं पचषत ।
7. एिा दरू दषशयनीं पश्र्षत ।
एतेिु वाक्र्ेिु कतृयपदिं (कताय) षकिं, कमयपदिं षकिं, षक्रर्ापदिं षकम् इषत पश्र्ाम: ।
कर्ाा कमा क्रिया
१ घनश्यतमः ग्रन्थां पठद्वर्
२ कमित कथािं द्वििद्वर्
३ बाषलका षचििं रचर्षत
४ द्विक्षकः ग्रन्थतन् पठद्वर्
५ सद्वु ममर्त काव्र्िं पठद्वर्
६ द्वगररजत षवद्यालर्िं र्च्छषत
७ मतर्त र्ण्डुिां पचद्वर्
८ एषत दरू दद्विानीं पश्यद्वर्

उपरर प्रदत्तितक्येषु कतृयपदाषन प्रथमाषवभक्तौ सषन्त । अत: एताषन वाक्र्ाषन कतृयवाच्र्ाषन सषन्त ।
इदानीं कतृयवाच्र्स्र् षनर्मान् पश्र्ाम: ।
101
किविृ ाच्यस्य सामान्यननयमा:
कताय प्रथमाषवभषक्त: ( कतृयपदिं प्रथमाषवभक्तौ स्र्ात् )
कमय षद्वतीर्ाषवभषक्त: ( कमयपदिं षद्वतीर्ाषवभक्तौ स्र्ात् )
कतृयपदानसु ारम् (कतृयपदस्र् परुु िवचनषलङ्र्ानसु ारिं भवषत षक्रर्ार्ा: परुु िवचनाषन ।)
किवपृ दम् नक्रयापदम्
प्रथमपरुु ि: प्रथमपरुु ि:
म्र्मपरुु िः म्र्मपरुु ि:
षक्रर्ा
उत्तमपरुु िः उत्तमपरुु ि:
एकवचनम् एकवचनम्
षद्ववचनम् षद्ववचनम्
बहुवचनम् बहुवचनम्

उदाहरणाषन पश्र्ाम: ।
1 रामः पाठं पठक्रर् ।
कर्ता – प्रथमपरुु ि: एकवचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - प्रथमपरुु ि: एकवचनम्
2 बालकौ ग्रामं गच्छि: ।
कर्ता – प्रथमपरुु ि: षद्ववचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - प्रथमपरुु ि: षद्ववचनम्
3 छात्रा: प्राथवनां कुिवनन्ि ।
कर्ता – प्रथमपरुु ि: बहुवचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - प्रथमपरुु ि: बहुवचनम्
4 त्िं संस्कृिं िदनस ।
कर्ता – म्र्मपरुु ि: एकवचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - म्र्मपरुु ि: एकवचनम्
5 युिां छत्रं उद्घाटयि: ।
कर्ता – म्र्मपरुु ि: षद्ववचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - म्र्मपरुु ि: एकवचनम्
6 यूयं नित्रं पश्यथ ।
कर्ता – म्र्मपरुु ि: वहुवचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - म्र्मपरुु ि: बहुवचनम्
7 अहं भोजनं खादानम ।
कर्ता – उत्तमपरुु ि: एकवचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - उत्तममपरुु ि: एकवचनम्
8 आिां काव्यं रियाि: ।
कर्ता – उत्तमपरुु ि: षद्ववचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - उत्तममपरुु ि: षद्ववचनम्
9 ियं गीिं गायाम: ।
कर्ता – उत्तमपरुु ि: बहुवचनम् कमा - द्विर्ीयतद्विभषक्त: द्वियत - उत्तममपरुु ि: षद्ववचनम्

102
कमविाच्यम्
र्षस्मन् वाक्र्े कमयपदिं प्रथमाषवभक्तौ वतयते तत् वाक्र्िं कमयवाच्र्म् इषत कथ्र्ते (सामान्र्षनर्म:) ।
अथायत् र्षस्मन् वाक्र्े कमयपदिं प्रधानिं भवषत तत् कमयवाच्र्म् ।
इदानीम् अधोद्विद्विर्तद्वन ितक्यतद्वन पठर् ।
1. घनश्र्ामेन ग्रन्थ: पठ्र्ते । 2. कमिर्ा कथा षलख्र्ते ।
3. बाषलकर्ा षचििं रच्र्ते । 4. द्विक्षके ण ग्रन्थत: पठ्र्न्ते ।
5. सषु स्मतर्ा काव्र्िं पठ्र्ते । 6. मािा तण्डुलिं पच्र्ते ।
7. अनर्ा दरू दषशयनी दृश्र्ते ।
उपरर प्रदत्तितक्येषु कमयपदाषन प्रथमाषवभक्तौ सषन्त । अत: एताषन वाक्र्ाषन कमयवाच्र्ाषन सषन्त ।
इदानीं कमयवाच्र्स्र् षनर्मान् पश्र्ाम: ।
कमविाच्यस्य सामान्यननयमा:
कताय तृतीर्ाषवभषक्त: ( कतृयपदिं तृतीर्ाषवभक्तौ स्र्ात् )
कमय प्रथमाषवभषक्त: ( प्रथमाषवभक्तौ स्र्ात् )
कमयपदानसु ारम् (कमयपदस्र् परुु िवचनषलङ्र्ानसु ारिं भवषत षक्रर्ार्ा:
परुु िवचनषलङ्र्ाषन । धातनु ा सह ‘र्’ वणय: र्ोज्र्ते
(र्था – पठ् + र् = पठ्र्) । षक्रर्ापदै: सह आत्मनेपदीप्रत्र्र्ानािं
प्रर्ोर्: षक्रर्ते । अथायत् कमयवाच्र्े षक्रर्ापदाषन आत्मनेपदीधातनू ािं
रूपाषण इव भवषन्त ।
(र्था :- पठ्र्ते – पठ्र्ते े – पठ्र्न्ते )
षक्रर्ा कमवपदम् नक्रयापदम्
प्रथमपरुु ि: प्रथमपरुु ि:
म्र्मपरुु िः म्र्मपरुु ि:
उत्तमपरुु िः उत्तमपरुु ि:
एकवचनम् एकवचनम्
षद्ववचनम् षद्ववचनम्
बहुवचनम् बहुवचनम्

103
उदाहरणाषन पश्र्ाम: ।
1 रामेि पाठ: पि्यिे ।
कर्ता – तृतीर्ाषवभक्तौ कमा – प्रथमपरुु ि: एकवचनम् द्वियत - प्रथमपरुु ि: एकवचनम्
2 बालकाभ्यां िुनकौ िाड्येिे ।
कर्ता – तृतीर्ाषवभक्तौ कमा – प्रथमपरुु ि: षद्ववचनम् द्वियत - प्रथमपरुु ि: षद्ववचनम्
3 छात्र: मोदकानन खाद्यन्िे ।
कर्ता – तृतीर्ाषवभक्तौ कमा – प्रथमपरुु ि: बहुवचनम् द्वियत - प्रथमपरुु ि: बहुवचनम्
4 मया त्िं दृश्यसे ।
कर्ता – तृतीर्ाषवभक्तौ कमा – म्र्मपरुु ि: एकवचनम् द्वियत - म्र्मपरुु ि: एकवचनम्
5 निक्षके ि युिां कथ्येथे ।
कर्ता – तृतीर्ाषवभक्तौ कमा – म्र्मपरुु ि: षद्ववचनम् द्वियत - म्र्मपरुु ि: षद्ववचनम्
6 अस्मानभ: यूयं दृश्यध्िे ।
कर्ता – तृतीर्ाषवभक्तौ कमा – म्र्मपरुु ि: बहुवचनम् द्वियत - म्र्मपरुु ि: बहुवचनम्
7 त्िया अहं िाड्ये ।
कर्ता – तृतीर्ाषवभक्तौ कमा – उत्तममपरुु ि: एकवचनम् द्वियत - उत्तममपरुु ि: एकवचनम्
8 नमत्राभ्यां आिां कथ्यािहे ।
कर्ता – तृतीर्ाषवभक्तौ कमा – उत्तममपरुु ि: षद्ववचनम् द्वियत - उत्तममपरुु ि: षद्ववचनम्
9 निक्षक: ियं पाियामहे ।
कर्ता – तृतीर्ाषवभक्तौ कमा – उत्तममपरुु ि: बहुवचनम् द्वियत - उत्तममपरुु ि: बहुवचनम्

भाििाच्यम्
यद्वममन् ितक्ये कमा न भिद्वर् (अकमाकधतर्षु )ु र्ेषतां भतिितच्ये पररिर्ानां भिद्वर् । भतिितच्ये
द्वियतयतः एि प्रतधतन्यम् । भतिितच्ये कर्तापदां र्तर्ीयतद्विभक्तौ अद्वमर् । सिादत द्वियतितचकपदां
प्रथमपरुु षे एकिचने भिद्वर् ।
के चन अकमाकधार्वः - िज्ज,् ह्री, भ,ू अस,् द्विद,् मथत, जतगत, ितध,् एध,् िी, द्वक्ष, भी, जीि,् मत,
मिप,् िीड्, िेि,् रम,् रुच,् हस,् दीप,् ज्िि् इत्यतदयः।

104
िाच्यपररििवनम् (किविृ ाच्याि् कमविाच्ये )
कतृयवाच्र्ात् कमयवाच्र्े तथा कमयवाच्र्ात् कतृयवाच्र्े च वाक्र्ाषन पररवतयनीर्ाषन ।
वाच्र्पररवतयनार् अधः प्रदत्ततां परिकतां पश्यन्र्ु ।

किविृ ाच्ये कमविाच्ये


किाव प्रथमाषवभषक्त: किाव तृतीर्ाषवभषक्त:
कमव षद्वतीर्ाषवभषक्त: कमव प्रथमाषवभषक्त:
नक्रया कतृपय दानसु ारम् नक्रया कमयपदानसु ारम्

िाच्यपररििवनस्य उदाहरिम्
कतृयवाच्र्म् - राम: ग्रन्थिं पठषत ।
तृतीर्ा प्रथमा कमायनसु ारम्
कमयवाच्र्म् - रामेण ग्रन्थ: पठ्र्ते ।
िमसख्ां यत कर्ताितच्यम कमाितच्यम्
१ श्रद्वमकः पतषतणां त्रोटयद्वर् । श्रद्वमके ण पतषतणः त्रोट्यर्े ।
२ अहां गतहम् गच्छतद्वम । मयत गतहां गम्यर्े ।
३ आितां द्वपर्रौ िन्दतिहे । आितभयतां द्वपर्रौ िन्येर्े ।
४ ियां कतयं कुमाः । अममतद्वभः कतयं द्वियर्े ।
५ त्िां द्वकां करोद्वष ? त्ियत द्वकां द्वियर्े ?
६ यिु तां कुत्र गच्छथः ? यिु तभयतां कुत्र गम्यर्े ?
७ मतर्त भोजनां पचद्वर् । मतत्रत भोजनां पच्यर्े ।
८ मम द्वमत्रां चिद्वच्चत्रां पश्यद्वर् । मम द्वमत्रेण चिद्वच्चत्रां दृश्यर्े ।
९ दष्टु ा: षशष्टान् पीडर्षन्त । दष्टु :ै षशष्टा: पीड्र्न्ते ।
१० बभु द्वु क्षर्ः भोजनां करोद्वर् । बभु द्वु क्षर्ेन भोजनां द्वियर्े ।
११ बाषलका कथतां ितणोद्वर् । बाषलकयत कथत श्रयू र्े ।
१२ बतद्विकत गीर्ां गतयद्वर् । बतद्विकयत गीर्ां गीयर्े ।

105
१३ द्वििःु द्वमष्टतन्नां ितदद्वर् । द्वििनु त द्वमष्टतन्नां ितयर्े ।
१४ अहां धनां ददतद्वम । मयत धनां दीयर्े ।
१५ त्िां पतठां ममरद्वस । त्ियत पतठः ममयार्े ।
१६ सः कथतां कथयद्वर् । र्ेन कथत कथ्यर्े ।
१७ बद्वु िमर्ी व्यतघ्रां रक्षद्वर् । बद्वु िमत्यत न्यतघ्रः रक्ष्यर्े ।
१८ यज्ञदत्तः ईश्वरां नमद्वर् । यज्ञदत्तेन ईश्वरः नम्यर्े ।
१९. सयद्वनकः रतष्ट्रां सेिर्े । सयद्वनके न रतष्ट्रां सेव्यर्े ।
२० द्वपर्त पत्रु ां रक्षद्वर् । द्वपत्रत पत्रु ः रक्ष्यर्े ।

भाविाच्ये पररििवनम् (किविृ ाच्याि् भाििाच्ये )


क्र.सं. किविृ ाच्यम् भाििाच्यम्
१ मतगः धतिद्वर् । मतगेण धतव्यर्े ।
२ पष्ट्ु पां द्विकसद्वर् । पष्ट्ु पेण द्विकमयर्े ।
३ पष्ट्ु पतद्वण द्विकसद्वन्र् । पष्ट्ु पःय द्विकमयर्े ।
४ िीडकः िीडद्वर् । िीडके न िीड्यर्े ।
५ द्वििःु रोद्वदद्वर् । द्वििनु त रुयर्े ।
६ अहां मिद्वपद्वम । मयत सप्ु यर्े ।
७ छतत्रतः द्वर्ष्ठद्वन्र् । छतत्रयः मथीयर्े ।
८ बतद्विकतः हसद्वन्र् । बतद्विकतद्वभः हमयर्े ।
९ अश्वतः धतिद्वन्र् । अश्वयः धतव्यर्े ।
१० सज्जनतः उपद्वििद्वन्र् । सज्जनयः उपद्विश्यर्े ।
११ ितक्षतः कम्पन्र्े । ितक्षयः कम्प्यर्े ।
१२ सः आचतयाः भिद्वर् । र्ेन आचतयेण भयू र्े ।
१३ द्विक्षकः र्त्र द्वर्ष्ठद्वर् । द्विक्षके ण र्त्र मथीयर्े ।

106
वाच्र्पररवतयनार् कद्वर्पयद्वियतरूपतद्वण अधः प्रदीयन्र्े ।
िमसख्ां यत धतर्ःु कर्ताितच्यम् कमाितच्यम् / भतिितच्यम्
१ िह् िहद्वर् उह्यर्े
२ भू भिद्वर् भयू र्े
३ रम् रमर्े रम्यर्े
४ पत द्वपबद्वर् पीयर्े
५ श्रु ितणोद्वर् श्रयू र्े
६ पच् पचद्वर् पच्यर्े
७ नी नयद्वर् नीयर्े
८ कत करोद्वर् द्वियर्े
९ धत धतरयद्वर् धतयार्े
१० हन् हद्वन्र् हन्यर्े

अभ्यासप्रश्ना:
1.अधोक्रिक्रिर्ेषु कर्पृ दं कमावाच्ये पररवर्ानं कृत्वा ररक्तस्थानाक्रन परू यर् ।
१.सत सिीं कथयद्वर् । ...................... सिी कथ्यर्े ।
२.पत्रु ः द्वपर्रां नमद्वर् । .......................द्वपर्त नम्यर्े ।
३.अहां िेिां द्विितद्वम । .......................िेिः द्विख्यर्े ।
४.त्िां कद्विर्तां श्रणु ोद्वर् । .......................कद्विर्त श्रयू र्े ।
५.जनतः सत्यां कथयद्वन्र् । .......................सत्यां कथ्यर्े ।
2.उक्रचर्शबददः ररक्तस्थानाक्रन परू यर् ।
१.रमयत फितद्वन ......................। (ितयर्े, ितयेर्,े ितयन्र्े)
२.र्ेन कथत .............................। (श्रयू न्र्े, श्रयू र्े, श्रतणोद्वर्)
३.मयत चन्रः ..........................। (पश्यद्वर्, पश्यर्े, दृश्यर्े)
४.र्यः पमु र्कां ............................। (पठ्यर्े, पठद्वर्, हमयन्र्े)
५.अममतद्वभः रतमः ....................। (ममरतमः, ममयार्,े ममयान्र्े)
िाच्यम् - अभ्यासप्रश्नानाम् उत्तरानि ।
1. १.र्यत २.पत्रु ेण ३.मयत ४. त्ियत ५.जनयः
2. १.ितयन्र्े २.श्रयू र्े ३.दृश्यर्े ४.पठ्यर्े ५.ममयार्े
107
108
समयलेखनम्
अङ्कानािं स्थाने शब्देिु समर्लेखनार् के चन षनदेशा: दीर्न्ते । O’clock इत्र्स्र् स्थाने
सस्िं कृ ते िादनम् इषत प्रर्ज्ु र्ते ।
1) समर्लेखनार् सिंख्र्ावाषचशब्दानािं मल
ू शब्दा: एव प्रर्ज्ु र्न्ते । र्था – एक षद्व षि चतरु ् पजच िट्
सि अष्ट नव दश एकादश द्वादश च । अधनु ा अधोदत्तािं ताषलकािं पश्र्त ।
समय: सस्ं कृिे समयलेखनम्
01.00 O’clock एकवादनम्
02.00 O’clock षद्ववादनम्
03.00 O’clock षिवादनम्
04.00 O’clock चतवु ायदनम्
05.00 O’clock पजचवादनम्
06.00 O’clock िड्वादनम्
07.00 O’clock सिवादनम्
08.00 O’clock अष्टवादनम्
09.00 O’clock नववादनम्
10.00 O’clock दशवादनम्
11.00 O’clock एकादशवादनम्
12.00 O’clock द्वादशवादनम्

उदाहरणाषन पश्र्ाम: ।
कः समयः ? नववादनम् |

कः समयः ? चतवु ायदनम् |

कः समयः ? दशवादनम् |

109
2) 00.15 (Quarter past) इत्र्स्र् कृ ते सिंस्कृ ते सपाद शब्दस्र् प्रर्ोर्: षक्रर्ते । अधनु ा अधोदत्तािं
ताषलकािं पश्र्त ।
समय: सस्ं कृिे समयलेखनम्
1.15 O’clock सपादैकवादनम्
2.15 O’clock सपादषद्ववादनम्
3.15 O’clock सपादषिवादनम्
4.15 O’clock सपादचतवु ायदनम्
5.15 O’clock सपादपजचवादनम्
6.15 O’clock सपादिड्वादनम्
7.15 O’clock सपादसिवादनम्
8.15 O’clock सपादाष्टवादनम्
9.15 O’clock सपादनववादनम्
10.15 O’clock सपाददशवादनम्
11.15 O’clock सपादैकादशवादनम्
12.15 O’clock सपादद्वादशवादनम्

उदाहरणाषन पश्र्ाम: ।

कः समयः ? सपादपजचवादनम् |

कः समयः ? सपादनववादनम् |

कः समयः ? सपादैकादशवादनम् |

110
3) 00.30 (Half past) इत्र्स्र् कृ ते सिंस्कृ ते साधव शब्दस्र् प्रर्ोर्: षक्रर्ते । अधनु ा अधोदत्तािं
ताषलकािं पश्र्त ।
समय: सस्ं कृिे समयलेखनम्
1.30 O’clock साधैकवादनम्
2.30 O’clock साधयषद्ववादनम्
3.30 O’clock साधयषिवादनम्
4.30 O’clock साधयचतवु ायदनम्
5.30 O’clock साधयपजचवादनम्
6.30 O’clock साधयिड्वादनम्
7.30 O’clock साधयसिवादनम्
8.30 O’clock साधायष्टवादनम्
9.30 O’clock साधयनववादनम्
10.30 O’clock साधयदशवादनम्
11.30 O’clock साधैकादशवादनम्
12.30 O’clock साधयद्वादशवादनम्

उदाहरणाषन पश्र्ाम: ।

कः समयः ? साधयपजचवादनम् ।

कः समयः ? साधयिड्वादनम् ।

कः समयः ? साधैकादशवादनम् ।

111
4) 00.45. (Quarter to / Quarter less to) इत्र्स्र् कृ ते सिंस्कृ ते पादोन शब्दस्र् प्रर्ोर्:
षक्रर्ते । अधनु ा अधोदत्तािं ताषलकािं पश्र्त ।
समय: सस्ं कृिे समयलेखनम्
1.45 O’clock पादोनषद्ववादनम्
2.45 O’clock पादोनषिवादनम्
3.45 O’clock पादोनचतवु ायदनम्
4.45 O’clock पादोनपजचवादनम्
5.45 O’clock पादोनिड्वादनम्
6.45 O’clock पादोनसिवादनम्
7.45 O’clock पादोनाष्टवादनम्
8.45 O’clock पादोननववादनम्
9.45 O’clock पादोनदशवादनम्
10.45 O’clock पादोनैकादशवादनम्
11.45 O’clock पादोनद्वादशवादनम्
12.45 O’clock पादोनैकवादनम्

उदाहरणाषन पश्र्ाम: ।

कः समयः ? पादोनिड्वादनम् ।

कः समयः ? पादोनाष्टवादनम् ।

कः समयः ? पादोनदशवादनम् ।

112
5) am इत्र्स्र् कृ ते सिंस्कृ ते प्राि: इषत pm इत्र्स्र् कृ ते सायं / रात्रौ इषत च प्रर्ज्ु र्न्ते ।
प्रभािे (Morning) सायं काले / रात्रौ (Evening / Night)
प्रात: सपतदषड्ितदने सयू ाः उदेद्वर् । सार्िं सपतदषड्ितदने सयू ःा अमर्ां गच्छद्वर् ।

षपता प्रात: दिितदने कतयतालर्िं रमेिः रािौ दिितदने मिद्वपद्वर् ।


र्च्छषत ।
प्रात: साधयनववादने रमेिः प्रतर्रतिां रािौ साधयनववादने रमेिः पठद्वर् ।
करोद्वर् ।

अभ्यासप्रश्ना:
1.अधोद्विद्विर्कतयािमे अङ्कानतां मथतने समां कत ते समर्िं द्वििर् ।
१.प्रतर्ः (7:30).......... ितदने सभार्ारे आगमनम् ।
२.सतयां (8:00)............ितदने कद्विर्तपतठः ।
३.रतत्रौ (9:15)............ितदने प्रीद्वर्भोजनम् ।
४.रतत्रौ (9:45)...........ितदने प्रसतदद्विर्रणिं प्रमथतनां च ।
2. अधोद्विद्विर्कतयािमे अङ्कानतां मथतने सांमकत ते समर्िं द्वििर् ।
1. प्रतर्ः ................... (7:30) ितदने योगतभयतसः।
2. प्रतर्ः ................... (8:45) ितदने सांगीर्प्रमर्द्वु र्ः।
3.प्रतर्ः ................... (10:15) ितदने मख्ु यतद्वर्थेः आिीिाचनम।्
4. प्रतर्ः ................... (11:00) ितदने प्रसतदद्विर्रणां समपाणां च ।

समयलेखनम् - अभ्यासप्रश्नानाम् उत्तरानि ।


1. १. सतधासप्त २. अष्ट २. सपतदनि ३. पतदोनदि
2. १. सतधासप्त २. पतदोननि ३. सपतददि ४. एकतदि

113
114
र्ेिािं पदानािं षलङ्र्-षवभषक्त-वचनषनषमत्तको रूपभेदो नाषस्त ताषन अव्ययानन इत्र्च्ु र्ते ।
सस्िं कृ तभािार्ाम् अव्र्र्ाषन षनतरािं प्राधान्र्िं भजन्ते । र्था शब्दाः षवभक्त्र्नर्ु णु िं, वचनानर्ु णु िं
षलङ्र्ानर्ु णु िं वा पररवतयन्ते तथा एताषन अव्र्र्ाषन न पररवतयन्ते । अथायत् सवेिु वचनेि,ु सवेिु परुु िेि,ु
सवायसु षवभषक्तिु च एतेिाम् अव्र्र्ानािं रूपिं समानिं भवषत । ( षलङ्र्ों,षवभषक्तर्ों वा वचनों में जो शब्द
न बदले, एक जैसा रहे वह शब्द अव्र्र् कहलाता है ।)
तदेव उच्र्ते-
सदृिं नत्रषु नलङ्गेषु सिावसु ि निभनक्तषु ।
ििनेषु ि सिेषु यन्न व्येनि िदव्ययम॥्
उपर्ोर्ः- वाक्र्ानािं परस्परमेलनार् अथवा प्रत्र्ेकिं वाक्र्े प्रत्र्ेकाथयद्योतकाथं वा अव्र्र्ाषन
उपर्ज्ु र्न्ते ।

अव्ययम्
कालबोधकाषन इतराषण अव्र्र्ाषन

च, अषप, उच्चैः
र्दा – तदा, सदा सहसा, वृथा, अषप
देशबोधकाषन प्रश्नवाचकाषन
अद्य, अधनु ा, ह्यः इतस्ततः, र्षद-तषहय
इदानीं, साप्रिं तम,् श्वः अि, र्ि कुि र्ावत-् तावत,् शनैः
अधनु ा ति, सवयि कदा
अन्र्ि कुतः

पाि्यपद्धिौ अन्िगविानन अव्ययपदानन


1. अद्य - TODAY

2. श्वः - TOMORROW

3. ह्यः - YESTERDAY

4. र्दा - WHEN (Connecting word with THEN)


115
5. तदा - THEN (Connecting word with WHEN)

6. अधनु ा - NOW

7. इदानीम् - NOW

8. साम्प्रतम् - NOW

9. अि - HERE

10. र्ि - WHERE (Connecting word with THERE)

11. ति - THERE (Connecting word with WHERE)

12. सवयि - EVERYWHERE

13. अन्र्ि - SOMEWHERE

14. कुतः - FROM WHERE

15. कुि - WHERE

16. कदा - WHEN

17. च - AND

18. अषप - ALSO

19. उच्चैः - LOUDER / HIGH

20. सहसा - SUDDENLY / UNEXPECTEDLY / QUICKLY

21. वृथा - VAIN / USELESS

22. इतस्ततः - HERE AND THERE

23. र्षद-तषहय - IF-THEN (Used to combine two sentences into one)

24. र्ावत-् तावत् - WHEN –TILL THAT TIME

25. शनैः - SLOWLY


116
अत्र अव्ययानां प्रयोगैः उदाहरिानां साहाय्येन जानीमैः।
अद्य - TODAY
* र्दा अद्य इत्र्व्र्र्स्र् प्रर्ोर्िं कुमय: तदा षक्रर्ापदिं वतयमानकाले (लट् लकारे ) एव स्र्ात् ।
• अद्य सस्िं कृ तपरीक्षा भवषत ।
• अद्य पशमु होत्सवः भवषत ।
• सः अद्य षवद्यालर्िं र्च्छषत ।
• अद्य सोमवासरः भवषत।
• अद्य मम जन्मषदनम् अषस्त ।
श्वैः - TOMORROW
* र्दा श्व: इत्र्व्र्र्स्र् प्रर्ोर्िं कुमय: तदा षक्रर्ापदिं भषवष्र्काले (लृट् लकारे ) एव स्र्ात् ।
• लता श्वैः पस्ु तकिं पषठष्र्षत ।
• अहिं श्वैः देवालर्िं र्षमष्र्ाषम।
• श्वैः कः मर्ा सह खेषलष्र्षत ?
• मम षपता श्वैः षवद्यालर्म् आर्षमष्र्षत ।
• सवे छािा: श्व: भ्रमणाथं कन्र्ाकुमारीं र्षमष्र्षन्त ।
ह्यैः - YESTERDAY
* र्दा ह्य: इत्र्व्र्र्स्र् प्रर्ोर्िं कुमय: तदा षक्रर्ापदिं भतू काले (लङ् लकारे ) एव स्र्ात् ।
• ह्यैः कः वासरः आसीत् ?
• ह्यैः त्विं चलषच्चििं रष्टुम् अर्च्छः ।
• ह्यैः मम षवद्यालर्स्र् वाषियकोत्सवः आसीत् ।
• नर्रे ह्यैः वृषष्ट: अभवत् ।
• अहिं ह्य: जन्तश
ु ालाम् अर्च्छम् ।

117
यदा- िदा - WHEN-THEN (Connecting wordS)

• यदा सर्ू यः उदेषत िदा कमलाषन षवकसषन्त ।


• यदा अ्र्ापकः कक्षािं प्रषवशषत िदा छािाः उषत्तष्ठषन्त ।
• यदा प्रवियः भवषत िदा जलोपप्लवः भवषत ।
• यदा षसिंहराज: र्जयषत िदा जन्तव: भर्भीता: भवषन्त ।
• यदा वृषष्ट: भवषत िदा जना: छिम् उद्घाटर्षन्त ।
अधुना - NOW
• छाि: अधुना पाठिं पठषत ।
• त्वम् अधुना कुि र्च्छषस ?
• अधुना षकिं करणीर्म् ?
• अधुना अि वृषष्ट: प्रचलषत ।
• अधुना र्ृहकार्ं कुरु ।
इदानीम् - NOW
• इदानीम् अहिं षलखाषम ।
• इदानीं र्ानम् आर्च्छषत ।
• इदानीं वार्मु ण्डलिं दषू ितिं भवषत।
• इदानीं षवद्यालर्े षवराम: वतयते ।
• इदानीं भोजनिं कुरु ।
साम्प्रिम् - NOW
• साम्प्रिं कार्ं कुरु ।
• त्विं साम्प्रिं ग्रामिं र्च्छ ।
• साम्प्रिं षकिं करणीर्म् ?
• सः साम्प्रिं दरू दशयनिं पश्र्षत ।
• अहिं साम्प्रिं आपणिं र्च्छाषम ।
118
अत्र - HERE
• त्विं अत्र आर्च्छ ।
• अत्र जीषवतिं दवु यहिं जातम् ।
• अत्र व्र्ाघ्र: जम्बक
ू ः च आर्च्छत: ।
• अत्र एक: षविसपय: अषस्त ।
• मम र्ृहम् अत्र अषस्त ।
यत्र-ित्र – WHERE-THERE (Connecting word)
• यत्र पष्ु पाषण सषन्त ित्र भ्रमराः आर्च्छषन्त ।
• यत्र जलिं ित्र जीवनम् ।
• यत्र धमू : अषस्त ित्र अषग्न: अषप अषस्त ।
• यत्र सा धतू ाय वसषत ित्र र्म्र्ताम् ।
• यत्र वातावरणिं स्वच्छिं भवषत ित्र जीवनिं सक ु रिं भवषत ।
सिवत्र - EVERYWHERE
• सिवत्र षनमयलिं जलम् अषस्त ।
• सिवत्र जलेपप्लवः सजजातः ।
• सिवत्र जनाः भ्रमषन्त ।
• वार्:ु सिवत्र वहषत ।
• भारते सिवत्र सिंस्कृ तिं पाठ्र्ते ।
अन्यत्र - SOMEWHERE ELSE
• अन्यत्र जलम् अषस्त ।
• सः अन्यत्र र्च्छषत ।
• स: अि नाषस्त अन्यत्र अन्वेिणिं करोतु ।
• मम र्ृहम् अन्यत्र अषस्त ।
• मम षपता अन्यत्र कार्ं करोषत ।
( ि र्क्त
ु ाषन अव्र्र्ाषन स्थानबोधकाषन भवषन्त)
119
कुिैः - FROM WHERE ?

• व्र्ाघ्रः कुिैः आर्च्छषत ?


• नदी कुिैः प्रवहषत?
• र्वु ािं कुिैः आर्च्छथ: ?
• कुि: आर्च्छषस मातल
ु चन्र ! ?
• त्विं कुि: सस्िं कृ तिं पषठतवान् ?
(कुत: इषत प्रश्नवाचकम् अव्र्र्म् अषस्त )
कुत्र -WHERE ?
• भवान् कुत्र वसषत ?
• सः कुत्र कार्ं करोषत ?
• व्र्ाघ्रः कुत्र र्जयषत ?
• कुत्र र्षमष्र्षस मातल
ु चन्र ! ?
• त्विं कुत्र र्च्छषस ?
(कुि इषत प्रश्नवाचकम् अव्र्र्म् अषस्त )
कदा - WHEN ?
• कोषकलः कदा कूजषत ?
• त्विं कदा षवद्यालर्िं र्षमष्र्षस ?
• सर्ू यः कदा उदेषत ?
• सः कदा ग्रामिं र्षमष्र्षत ?
• परीक्षा कदा भषवष्र्षत ?
(कदा इषत प्रश्नवाचकम् अव्र्र्म् अषस्त )

120
ि - AND
• जम्बक ु ः व्र्ाघ्रः ि ति र्च्छतः ।
• लता मेधा ि षवद्यालर्िं र्च्छतः।
• कृ ष्णः पठने विंशीवादने ि कुशलः आसीत् ।
• सः पििं पष्ु पिं ि नर्षत।
• अहिं सस्िं कृ तिं र्षणतिं षवज्ञानिं ि पठाषम ।
अनप - ALSO
• सर्ू यः शोभते । चन्रः अनप शोभते ।
• अहम् अनप षवद्यालर्िं र्षमष्र्ाषम ।
• लवः र्ार्षत । कुशः अनप र्ार्षत ।
• अनप कुशलिं महाराजस्र् ?
• अनप र्ृहकार्ं कृ तम् ?
(अषप इषत अव्र्र्िं क्वषचत् प्रश्नवाचकपदरूपेण अषप प्रर्ज्ु र्ते ।)
उच्िैः - LOUDER / HIGH
• मेघानाम् उच्िैः षस्थषत: भवषत ।
• षसहिं ः उच्िैः र्जयषत ।
• छािः उच्िैः श्लोकालापनिं करोषत ।
• क्रुद्ध: राक्षस: उच्ि: आक्रोशषत ।
• षशषक्षका उच्ि: वदषत ।
सहसा - SUDDENLY / UNEXPECTEDLY
• मार्े सहसा व्र्ाघ्रः आर्च्छत् ।
• ग्रामे सहसा विाय अभवत् ।
• सहसा षवदधीत न षक्रर्ाम् अषवववेकः परमापदािं पदम् ।
• ह्य: विायसु सहसा वृक्ष: पषतत: ।
• कक्षार्ािं छािा: सहसा अहसन् ।

121
िृथा - IN VAIN

• िृथा वृषष्ट: समरु िे ु ।


• िृथा तृिस्र् भोजनम् ।
• सः िृथा उपदेशिं करोषत ।
• षदवा दीपप्रज्वालनिं िृथा ।
• र्रू
ु पदेश: िथ
ृ ा न स्र्ात् ।
इिस्ििैः - HERE AND THERE

• बालक: उद्याने इिस्ििैः भ्रमषत ।


• वानराः इिस्ििैः कूदयषन्त ।
• लीला कक्षार्ाम् इिस्ििैः भ्रमषत ।
• वने पशवः इिस्ििैः चरषन्त ।
• षसिंह: भोजनाथयम् इिस्िि: अटषत ।
यनद-िनहव - IF-THEN (Used to combine two sentences into one)
• यनद पररश्रमः षक्रर्ते िनहव सफलता प्राप्र्ते ।
• यनद आत्मषवश्वास: स्र्ात् िनहव कार्यषसषद्ध: भषवष्र्षत ।
• यनद वृषष्टः भवषत िनहव शस्र्ाः समृद्धाः भषवष्र्षन्त ।
• यनद छाि: सम्र्क् पठे त् िनहव परीक्षार्ािं षवजर्: सषु नषश्चत: भवषत ।
• यनद प्राचार्य: अनमु षतिं र्च्छे त् िनहव छािाणािं षवनोदर्ािा भषवष्र्षत ।
यािि-् िािि् - WHEN –TILL THEN
• यािि् अ्र्ापकः कक्षािं न प्रषवशषत िािि् छािाः कोलाहलिं कुवयषन्त।
• यािि् भमू ौ सररतः षर्रर्श्च स्थास्र्षन्त िािि् रामार्णकथा लोके िु प्रचररष्र्षत।
• यािि् षवजर्िं न प्राप्नोषत िािि् पररश्रमिं करोतु ।
• यािि् प्रकाशः न प्रसरषत िािि् अन्धकारः भवषत ।
• यािि् पररश्रमिं न करोषि िािि् कार्ं न प्राप्स्र्षस ।
122
िनैः - SLOWLY
• उष्रः िनैः चलषत ।
• र्जः िनैः भारिं वहषत।
• कूमय: िनैः र्च्छषत ।
• वृद्ध: िन: चलषत ।
• रािौ चौर: िन: र्ृहस्र् अन्त: प्रषवशषत ।
अभ्यासप्रश्नाैः
उनििम् अव्ययपदं नित्िा िाक्यानन परू यि।
1. ----- जीवनिं दवु यहिं भवषत । (अि, र्ावत,् र्षद)
2. ----- हरीषतमा ति शषु चपर्ायवरणम् । (र्षद, र्ि, र्ावत)्
3. प्राकृ षतकवातावरणे क्षणिं सजचरणिं ---- लाभदार्किं भवषत । (एव, च, अषप)
4. भवान् ---- भर्ात् पलाषर्तः ? (र्था, कषत, कुतः)
5. र्षद एविं भवषत ---- मािं षनजर्ले बद्् वा चल सत्वरम् । (तषहय, ति, तावत)्
6. अहम् ---- कुश इषत आत्मानिं श्रावर्ाषम । (एव, अषप, न)
7. एविं------- पृच्छाषम षनरनक्र ु ोश इषत । (र्ि, तावत,् च)
8. राम: वनिं र्च्छषत । सीता ----- वनिं र्च्छषत । (अषप, र्दा, कुि)
9. सः अर्िं पररकरः श्रोतारिं पनु ाषत रमर्षत --- । ( एव, च, मा)
10. बालभावात् षहमकरः ---- षवराजते ? (तदा, कुि, न)
11. सः दीनः इषत जानन् ---- कृ िकः तिं बहुधा पीडर्षत । (अषप, इव, एव)
12. कुषपता सा ----- वदषत । (उच्चैः, च ,न)
13.र्ि वृक्षाः सषन्त ----- खर्ाः आर्च्छषन्त । (तावत,् ति, अषप )
14.---- लता आर्च्छषत तावत् त्विं षतष्ठ । (र्ावत,् र्ि,र्षद)
15. ------ सोमवासरः अषस्त । (अद्य, अि, ह्यः)
16.----- सः र्ृहिं अर्च्छत् । (अद्य, ह्यः, श्वः )
17. षशशःु ----- चलषत । (र्ि, इतस्ततः, च)
18. ------- त्विं र्ृहिं र्च्छ । (अधनु ा, वृथा, उच्चै:)

123
19----- वृषष्ट: समािा भषवष्र्षत तदा वर्िं चलामः । (र्दा, शनै:, सहसा)
20.------- पाठिं पठतु । (एव, साम्प्रतम,् च)
21.षनबयली बलिं ---- वेषत्त । (वा, च , न)
22.पशनु ा ------ उदीररतः अथयः र्ृह्यते । (अषप, एव , मा)
23.हर्ाः नार्ाः ---- बोषधताः वहषन्त । (वा, च, न)
24.दैवात् --- फलिं नाषस्त वृक्षस्र् छार्ा के न षनवार्यते । (र्षद, मा, न)
25. अर्ोग्र्ः परुु िः ------ दल
ु यभः । (एव,िं सह, ति)
26.र्था सषवता उदर्े रक्तः-----अस्तमर्े च रक्तः भवषत । (अषप, तथा, न)
27.अपरः वानरः षसिंहस्र् कणयमाकृ ष्र् ----- वृक्षोपरर आरोहषत । (पनु ः, कुि, एव)
28.त्विं वनराजः भषवतिंु ------अर्ोग्र्ः । (कुि, सवयथा, सह)
29.-------अहिं कृ ष्णवणयःतषहय त्विं षकिं र्ौराङ्र्ः ? (र्षद, र्ि, एव)
30.काकचेष्टः षवद्याथी ------ आदशयछािः मन्र्ते । (र्षद, र्ि, एव)
31.वनराजपदार् अहम् ----- र्ोग्र्ः । (कदा, एव, मा)
32.षसिंहने बहुकालपर्यन्तिं शासनिं कृ तिं परिं ------तु कोऽषप पक्षी एव राजा इषत षनश्चेतव्र्म् ।
(अधनु ा, इषत, श्वः)
33. त्वर्ा अहिं चौरात् वाररतः । ----षनजकृ त्र्स्र् फलिं भङु ् क्ष्व । (च, एव, इदानीम)्

अव्ययम् - अभ्यासप्रश्नानाम् उत्तरानि


1.अि 2.र्ि 3.अषप 4.कुतः 5.तषहय 6.अषप 7.तावत् 8.अषप 9.च 10.कुि 11. अषप
12.उच्चैः 13.ति 14.र्ावत् 15.अद्य 16.ह्यः 17. इतस्ततः 18.अधनु ा 19.र्दा
20. साम्प्रतम् 21.न 22. अषप 23. च 24. र्षद 25. ति 26. तथा 27. पनु ः 28. सवयथा
29. र्षद 30. एव 31. एव 32. अधनु ा 33. इदानीम्

124
अिुनद्धसंिोधनम्

125
अिद्वु िसि
ां ोधनतय अनिु तदमय सतमतन्य द्वनयमतनतां ज्ञतनम् आिश्यकम् अद्वमर् । अनवु ादषवधौ अस्माषभ:
ते षनर्मा: पषठता: ।
ििनदृष्ट्या िाक्यसंिोधनम्
कतृयद्वियर्ो: िचनिं सिादत समतनिं भिद्वर् । यद्वद कताय एकिचने भवषत र्षहय षक्रर्ा अद्वप
एकिचने भिद्वर् । यद्वद कताय षद्विचने भवषत र्षहय षक्रर्ा अद्वप षद्विचने भिद्वर् । यद्वद कताय बहुिचने
भवषत र्षहय षक्रर्ा अद्वप बहुिचने भिद्वर् । र्षद षवशेष्र्पदम् एकवचने भवषत तषहय षवशेिणपदम् अषप
एकवचने भवषत । र्षद षवशेष्र्पदम् एकवचने भवषत तषहय षवशेिणपदम् अषप एकवचने भवषत । र्षद
षवशेष्र्पदिं षद्ववचने भवषत तषहय षवशेिणपदम् अषप षद्ववचने भवषत । र्षद षवशेष्र्पदिं बहुवचने भवषत
तषहय षवशेिणपदम् अषप बहुवचने भवषत ।
यथत -
अिुद्धं िाक्यम् । ( अशद्धु िं पदिं रे खाङ्षकतम् ) िोनधिं िाक्यम् ।
1. र्े मम क्रमत्रम् सद्वन्र् । र्े मम क्रमत्राक्रि सद्वन्र् ।
2. र्त्र अनेकाः पष्ट्ु पतद्वण सद्वन्र् । र्त्र अनेकाक्रन पष्ट्ु पतद्वण सद्वन्र् ।
3. एका बतद्विकत िीडनन्ि । एकत बतद्विकत िीडनि ।
4. त्रयः बािक: पठद्वन्र् । िर्: बालकाः पठद्वन्र् ।
5. चत्ितरः बतिका: धावनि । चत्ितरः बतिकतः धावक्रतर् ।
नलङ्गदृष्ट्या िाक्यसि ं ोधनम्
ितक्ये द्वििेषणद्वििेष्ट्यपदतद्वन समतनद्विङ्गे समतनिचने समतनद्विभक्तौ च भद्विर्व्यतद्वन ।
समानषलङ्र्े र्था -
1. र्षद षवशेष्र्पदिं पषु पलङ्र्े भवषत तषहय षवशेिणपदम् अषप पषु पलङ्र्े भवषत ।
2. र्षद षवशेष्र्पदिं स्त्रीषलङ्र्े भवषत तषहय षवशेिणपदम् अषप स्त्रीषलङ्र्े भवषत ।
3. र्षद षवशेष्र्पदिं नपसिंु कषलङ्र्े भवषत तषहय षवशेिणपदम् अषप नपसिंु कषलङ्र्े भवषत ।
समानवचने र्था -
1. र्षद षवशेष्र्पदम् एकवचने भवषत तषहय षवशेिणपदम् अषप एकवचने भवषत ।
2. र्षद षवशेष्र्पदिं षद्ववचने भवषत तषहय षवशेिणपदम् अषप षद्ववचने भवषत ।
3. र्षद षवशेष्र्पदिं बहुवचने भवषत तषहय षवशेिणपदम् अषप बहुवचने भवषत ।

126
समतनद्विभक्तौ र्था :-
षवशेष्र्पदस्र् र्ा षवभषक्त: सा एव षवभषक्त: स्र्ात् षवशेिणपदस्र् अषप ।
यथत -
अिद्ध ु ं िाक्यम् । ( अशद्धु िं पदिं रे खाङ्षकतम् ) िोनधिं िाक्यम् ।
1. िस्त्रतद्वण सन्ु दरा: सद्वन्र् । िस्त्रतद्वण सन्ु दराक्रि सद्वन्र् ।
2. ितक्षे मधरु ाषण फिाः सद्वन्र् । ितक्षे मधरु ाषण फिाक्रन सद्वन्र् ।
3. िोभम् न करणीयः । िोभः न करणीयः ।
4. शद्ध
ु म् पिनः िहद्वर् । शद्ध
ु ः पिनः िहद्वर् ।
5. तस्र् हस्ते एकम् ग्रन्थ: अषस्त । तस्र् हस्ते एक: ग्रन्थ: अषस्त ।
6. ति ित्िार: बाषलका: क्रीडषन्त । ति ििस्र: बाषलका: क्रीडषन्त ।
परुु षदृष्ट्या िाक्यसि ं ोधनम्
यद्वद कर्ता प्रथमपरुु िे अद्वमर् तषहय द्वियत अद्वप प्रथमपरुु िे भिद्वर् । यद्वद कर्ता म्र्मपरुु िे अद्वमर्
तषहय द्वियत अद्वप म्र्मपरुु िे भिद्वर् । यद्वद कर्ता उत्तमपरुु िे अद्वमर् तषहय द्वियत अद्वप उत्तमपरुु िे भिद्वर् ।
यथत -
अिुद्धं िाक्यम् । ( अशद्ध ु िं पदिं रे खाङ्षकतम् ) िोनधिं िाक्यम् ।
1. सः बतिकः िादक्रस । सः बतिकः िादक्रर् ।
2. भितन् पठक्रस । भितन् पठक्रर् ।
3. त्िां मम द्वमत्रम् अक्रस्र् । त्िां मम द्वमत्रम् अक्रस ।
4. ितनरः अकूदाः । ितनरः अकूदार्् ।
5. त्िां कदत नतटकम् द्रक्ष्यक्रर् ? त्िां कदत नतटकम् द्रक्ष्यक्रस ?
6. अहिं पस्ु तकिं पिनस । अहिं पस्ु तकिं पिानम ।
लकारदृष्ट्या िाक्यसि ं ोधनम्
1. अय, अधनु त, सम्प्रद्वर्, इदतनीम् - एर्ेषतम् अव्ययतनतां प्रयोगे वतयमानकालाथे च िट्
िकतरमय प्रयोग: भिद्वर् ।
2. ह्यः इद्वर् अव्ययमय प्रयोगे भतू कालाथे च िङ् िकतरमय प्रयोग: भिद्वर् ।
3. श्व: इद्वर् अव्ययमय प्रयोगे भषवष्र्कालाथे च ितट् िकतरमय प्रयोग: एि भिद्वर् ।
127
यथत -
अिुद्धं िाक्यम् । ( अशद्ध ु िं पदिं रे खाङ्षकतम् ) िोनधिं िाक्यम् ।
1. सत श्वः आगच्छर्् । सत श्वः आगक्रमष्यक्रर् ।
2. ह्यः अिकतिः अक्रस्र् । ह्यः अिकतिः आसीर्् ।
3. ियम् ह्यः द्विज्ञतनम् पठक्रर् । ियम् ह्यः द्विज्ञतनम् अपठाम ।
4. अधनु त अहम् अगच्छाम । अधनु त अहम् गच्छाक्रम ।
क्रवभक्रक्तदृष्ट्या िाक्यसि ं ोधनम्
द्विभद्वक्त प्रयोगः द्विद्विधत भिद्वर् । कतरकद्विभद्वक्त: उपपदद्विभद्वक्त: च ।
कारकक्रवभक्रक्त: -
1. कियथे प्रथमा-षवभषक्त: । ( ने - Self )
2. कमायथे षद्वतीर्ा-षवभषक्त: । ( को - To )
3. करणाथे तृतीर्ा-षवभषक्त: । ( से - By )
4. सम्प्रदानाथे चतथु ी-षवभषक्त: । ( को / के षलए - For)
5. अपादानाथे पजचमी-षवभषक्त: । ( से - From )
6. सम्बन्धाथे िष्ठी-षवभषक्त: । ( का / के / की / में से – Of / Among)
7. अषधकरणाथे सिमी-षवभषक्त: । ( में / पर / में से – In/ On/ Among)
उपपदक्रवभक्रक्त:
के िाषजचत् षनर्क्त ु पदानािं धातनू ािं वा प्रर्ोर्े इर्मेव षवभषक्त: प्रर्ोक्तव्र्ा इषत षनर्म: वतयते । स: षनर्म:
एव उपपदषवभषक्तषनर्म: इषत कथ्र्ते । यथत -
1. द्वधक् प्रद्वर् उभयर्ः अद्वभर्ः पररर्ः षवना आषदिब्दतनािं योगे द्विर्ीयतद्विभद्वक्त: भिद्वर् ।
2. सह सतकम् सतधाम् द्विनत अिम् आषदशब्दानािं योगे र्तर्ीयतद्विभद्वक्त: भिद्वर् ।
3. रुच् कुप् दा धातव: नमः मिद्वमर् स्वाहा शब्दानािं च प्रर्ोर्े चर्थु ीद्विभद्वक्त: भिद्वर् ।
4. भी रक्ष् धात्वो: द्विनत शब्दस्र् च योगे पजचमीद्विभद्वक्त: भिद्वर् ।
5. उपरर अधः पश्चतर्् आषदशब्दानािं योगे षष्ठीद्विभद्वक्त: भिद्वर् ।
6. षस्नह् षवश्वस् धात्वो: द्वनपणु प्रिीणशब्दर्ो: च योगे सप्तमीद्विभद्वक्त: भिद्वर् ।

128
यथत -
अिुद्धं िाक्यम् । ( अशद्ध ु िं पदिं रे खाङ्षकतम् ) िोनधिं िाक्यम् ।
1. त्वं द्वपर्ःु नतम द्वकम् ? र्व द्वपर्ःु नतम द्वकम् ?
2. र्स्य नमः । र्स्मद नमः ।
3. सः चौरेि द्विभेद्वर् । सः चौरार्् द्विभेद्वर् ।
4. अहिं नमत्रं सह गच्छतद्वम । अहिं क्रमत्रेि सह गच्छतद्वम ।
5. कनिनभ: कतिीदतस: श्रेष्ठः । कक्रवषु कतिीदतस: श्रेष्ठः ।
अभ्यासप्रश्ाः
अधोक्रिक्रिर्वाक्येषु रेिाङ्क्रकिाशुद्धपदानां स्थाने उक्रचर्पदं क्रचत्वा वाक्यं शोधयर् -
1. सः समां कत तिं पठक्रस ।
अ) पठर्ः ब) पठद्वर् स) पठथ द) पठतद्वम
2. यिु तां द्वकमथं हसक्रस ।
अ) हसर्ः ब) हसद्वर् स) हसथ द) हसथः
3. अय सोमितसरः आसीर्् ।
अ) अद्वमर् ब) अद्वस स) भद्विष्ट्यद्वर् द) मम
4. सरोिरे कमिाः द्विकसद्वन्र् ।
अ) कमितद्वन ब) कमिः स) कमिे द) कमिम्
5. चर्स्त्रः बतिकतः सद्वन्र् ।
अ) चर्रु ः ब) चत्ितरत स)चत्ितरः द) चर्स्त्रत
6. द्वे बतिकौ मर्ः ।
अ) िौ ब) ित स) ियः द) ितद्वभः
7. रतमः दिरथमय पत्रु : अनस्म ।
अ) आस्व ब) अद्वस स) भद्विष्ट्यद्वर् द) आसीर््
8. आवािं क्रििामः ।
अ) द्वििद्वर् ब) द्विितिः स) द्विि द) द्वििद्वस
9. शरीरः अमिमथम् अद्वमर् ।
अ) िरीर ब) िरीरम् स) िरीरत द) िरीरे
129
10. सवे बतद्विकतः गतयद्वन्र् ।
अ) सिाः ब) सिता स) सिताः द) सिाम्
11. सः परुु षतः सद्वन्र् ।
अ) र्े ब) र्तः स) सत द) र्तद्वन
12. वृक्षाक्रि हररर्तः सद्वन्र् ।
अ) ितक्षे ब) ितक्षां स) ितक्षतः द) ितक्षम्
13.शािेषु िगतः सद्वन्र् ।
अ) ितित ब) ितिे स) ितितसु द) ितितम्
14. वनः अद्वर्द्विमर्तर्म् अद्वमर् ।
अ) िनम् ब) िने स) िनतर्् द) िनतर्
15. उपवनः सन्ु दरम् अद्वमर् ।
अ) उपिनतर्् ब)उपिने स) उपिनम् द)उपिनतम्
16. त्िां कतव्यां पठथ ।
अ) पठद्वस ब) पठद्वर् स) पठतद्वम द) पठतमः
17. श्व: परीक्षत आसीर्् ।
अ) अय ब) ह्यः स) अधनु त द) सम्प्रद्वर्
18.अधनु त सः पतठां पक्रठष्यक्रर् ।
अ) पठद्वस ब) पठद्वर् स) पठतद्वम द) पठतमः
19. धषनक: क्रभक्षुकम् भोजनम् यच्छद्वर् ।
अ) द्वभक्षकु तय ब) द्वभक्षकु ः स) द्वभक्षक
ु म् द) द्वभक्षक
ु मय
20. ग्रामस्य अद्वभर्ः ितक्षतः सद्वन्र् ।
अ) ग्रतमः ब) ग्रतमे स) ग्रतमतर्् द) ग्रतमम्
21. बािकं मिद्वमर् ।
अ) बतिकतय ब) बतिकः स) बतिकम् द) बतिकतः
22. क्रववादम् अिम् ।
अ) द्विितदतय ब) द्विितदः स) द्विितदेन द) द्विितदतर््

130
23. जिः द्विनत जीिनिं न अद्वमर् ।
अ) जितय ब) जिे स) जि द) जिम्
24. त्रयः पमु र्कतद्वन सद्वन्र् ।
अ) द्वत्र ब) त्रीद्वण स) त्रे द) त्रयम्
25. भित्यः पििं क्रििथः ।
अ) द्वििद्वन्र् ब) द्विितिः स) द्विि द) द्वििद्वस

अशुक्रद्धसश
ं ोधनम् - अभ्यासप्रश्ानाम् उत्तराक्रि ।

1. पठद्वर् 2. हसथः 3.अद्वमर् 4.कमितद्वन 5.चत्ितरः 6.िौ 7.आसीर्् 8.द्विितिः


9. िरीरम् 10. सिताः 11. ते 12. ितक्षतः 13. ितितसु 14.िनम् 15.उपिनम्
16. पठद्वस 17. ह्य: 18. पठद्वर् 19.द्वभक्षक
ु तय 20.ग्रतमम् 21.बतिकतय
22. द्विितदेन 23. जिम् 24. त्रीद्वण 25. द्वििद्वन्र्

131
घ खण्ड:
पनििािबोधनम्
प्रथम: पाि:
िुनिपयाविरिम्

132
प्रथम: पाि: - िुनिपयाविरिम्
प्रथमैः श्लोकैः
दवु यहमि जीषवतिं जातिं प्रकृ षतरे व शरणम् ।
शषु च-पर्ायवरणम् ।।
महानर्रम्र्े चलदषनशिं कालार्सचक्रम् ।
मन: शोिर्त् तन:ु पेिर्द् भ्रमषत सदा वक्रम् ।।
ददु ायन्तैदश
य नैरमनु ा स्र्ान्नैव जनग्रसनम् ।।
एकपदेन उत्तरि
1 ) अि जीषवतिं कथिं जातम् ?
2 ) का एव शरणम् अषस्त ?
3 ) षकिं शोिर्त् सदा वक्रम् भ्रमषत ?
4 ) चक्रिं कथिं भ्रमषत?
5) अि षकिं दवु यहिं जातम् ?
पि ू विाक्ये उत्तरं नलखि ।
1 ) महानर्रम्र्े अषनशिं षकिं चलषत ?
2 ) कुि कालार्सचक्रम् अषनशिं चलषत ?
3 ) ददु ायन्तैदशय नैरमनु ा षकिं न स्र्ात् ?
4 ) कालार्सचक्रम् महानर्रम्र्े षकिं करोषत ?
ननदेिानस ु ारम् उत्तरि
1) “अि जीषवतिं दवु यहिं जातम् ” - अि कनिनम् इत्र्थे षकिं पदिं दत्तम् ?
क) जीषवतम् ख) जातम्
र्) शरणम् घ) दवु यहम्
2) “ कालार्सचक्रिं सदा वक्रिं भ्रमषत ” - अि षक्रर्ापदिं षकम् ?
क) वक्रम् ख) सदा
र्) भ्रमषत घ) कालार्सचक्रम्

133
3) ‘ददु ायन्तै: दशनैः अमनु ा स्र्ान्नैव जनग्रसनम’् - अषस्मन् वाक्र्े जनपीडनम् इषत पदस्र् षकिं
पर्ायर्वाषचपदिं प्रर्क्त
ु म् ?
क) ददु ायन्तै: ख) दशनै:
र्) जनग्रसनम् घ) नैव
4) “ मनः शोिर्त् तन:ु पेिर्द् भ्रमषत सदा वक्रम् ” अषस्मन् वाक्र्े मानसम् इषत पदस्र् षकिं
पर्ायर्वाषचपदिं प्रर्क्त
ु म् ?
क) सदा ख) वक्रम्
र्) शोिर्त् घ) मनः
5) “ मन: शोिर्त् तन:ु पेिर्द् भ्रमषत सदा वक्रम् ” - अषस्मन् वाक्र्े िरीरम् इषत पदस्र् षकिं
पर्ायर्वाषचपदिं प्रर्क्त
ु म् ?
क) शोिर्त् ख) पेिर्त्
र्) तनःु घ) भ्रमषत
6) “ मन: शोिर्त् तन:ु पेिर्द् भ्रमषत सदा वक्रम् ” - अषस्मन् वाक्र्े एकदा इषत पदस्र् षकिं
षवलोमपदिं प्रर्क्त
ु म् ?
क) शोिर्त् ख) सदा
र्) तनःु घ) वक्रम्
नद्विीयैः श्लोकैः
कज्जलमषलनिं धमू िं मजु चषत शतशकटीर्ानम् ।
वाष्पर्ानमाला सिंधावषत षवतरन्ती ्वानम् ।
र्ानानािं पङ्क्तर्ो ह्यनन्ता: कषठनिं सिंसरणम् ।।
एकपदेन उत्तरि ।
1 ) शतशकटीर्ानम् कज्जलमषलनिं कम् मजु चषत ?
2 ) वाष्पर्ानमाला षकिं षवतरषन्त ?
3 ) षकिं धमू िं मजु चषत ?
पूिविाक्ये उत्तरं नलखि ।
1 ) शतशकटीर्ानम् कीदृशम् धमू िं मजु चषत ?
2 ) का ्वानम् षवतरन्ती सिंधावषत ?
134
3 ) के िम् पङ्क्तर्: अनन्ता:?
4 ) कस्मात् कारणात् ससिं रणम् कषठनिं वतयते ?
ननदेिानसु ारम् उत्तरि
1)“वाष्पर्ानमाला सधिं ावषत षवतरन्ती ्वानम”् अषस्मन् वाक्र्े षक्रर्ापदिं षकम् ?
क) वाष्पर्ानमाला ख) सिंधावषत
र्) ्वानम् घ) षवतरषन्त
2) “कज्जलमषलनिं धमू िं मजु चषत शतशकटीर्ानम”् अषस्मन् वाक्र्े कतृयपदिं षकम् ?
क) कज्जलमषलनम् ख) धमू म्
र्) मजु चषत घ) शतशकटीर्ानम्
3) “वाष्पर्ानमाला सधिं ावषत षवतरन्ती ्वानम”् अषस्मन् वाक्र्े िब्दैः इषत पदस्र्
षकिं पर्ायर्वाषचपदिं दत्तम् ?
क) वाष्पर्ानमाला ख) सिंधावषत
र्) षवतरषन्त घ) ्वानम्
4) “कज्जलमषलनिं धमू िं मजु चषत शतशकटीर्ानम”् अषस्मन् वाक्र्े त्यजनि इषत
पदस्र् षकिं पर्ायर्वाषचपदिं दत्तम् ?
क) मजु चषत ख) कज्जलमषलनम्
र्) शतशकटीर्ानम् घ) धमू म्
5) र्ानानािं पङ्क्तर्ो ह्यनन्ता: कषठनिं ससिं रणम् अषस्मन् वाक्र्े कनिनम् इषत पदस्र्
षवशेष्र्पदिं षकम् ?
क) र्ानानाम् ख) पङ्क्तर्ः
र्) ह्यनन्ता: घ) ससिं रणम्
6) “कज्जलमषलनिं धमू िं मजु चषत शतशकटीर्ानम”् अषस्मन् वाक्र्े धूमम् इषत
पदस्र् षवशेिणपदिं षकम?्
क) कज्जलमषलनम् ख) धमू म्
र्) मजु चषत घ) शतशकटीर्ानम्

135
िृिीयैः श्लोकैः
वार्मु ण्डलिं भृशिं दषू ितिं न षह षनमयलिं जलम् ।
कुषत्सतवस्तषु मषश्रतिं भक्ष्र्िं समलिं धरातलम् ।।
करणीर्िं बषहरन्तजयर्षत तु बहु शद्ध ु ीकरणम् ।
एकपदेन उत्तरि ।
1) षकिं भृशिं दषू ितिं भवषत ?
2) षनमयलिं षकिं नाषस्त ?
3) कीदृशिं भक्ष्र्िं ?
4) वार्मु ण्डलिं कीदृशम् अषस्त ?
5) कीदृशम् जलम् नाषस्त ?

पूिविाक्ये उत्तरं नलखि ।


1) धरातलम् कीदृशम् जातम् ?
2) बषहरन्तजयर्षत षकिं करणीर्म् ?
ननदेिानसु ारम् उत्तरि ।
1) “कुषत्सतवस्तषु मषश्रतिं भक्ष्र्िं समलिं धरातलम”् अषस्मन् वाक्र्े भक्ष्यम् इषत पदस्र्
षवशेिणपदिं षकम?्
क) कुषत्सतवस्तषु मषश्रतम् ख) भक्ष्र्म्
र्) समलम् घ) धरातलम्
2)इदानीं वार्मु ण्डलिं भृशिं दषू ितम् अषस्त- अि अत्यनधकम् इत्र्थे षकिं पदिं दत्तम् ?
क) दषू ितम् ख) भृशम्
र्) इदानीम् घ) वार्मु ण्डलम्
3) “कुषत्सतवस्तषु मषश्रतिं भक्ष्र्िं समलिं धरातलम”् अषस्मन् वाक्र्े समलम् इषत
पदस्र् षवशेष्र्पदिं षकम?्
क) भक्ष्र्म् ख) समलम्
र्) धरातलम् घ) षमषश्रतम्

136
4) “इदानीं वार्मु ण्डलिं भृशिं दषू ितम् अषस्त” अषस्मन् वाक्र्े कलुनषिम् इषत पदस्र्
षकिं पर्ायर्वाषच शब्दिं प्रर्क्त
ु म?्
क) भृशम् ख) दषू ितम्
र्) अषस्त घ) इदानीम्
ििुथवैः श्लोकैः
कषजचत् कालिं नर् मामस्मान्नर्राद् बहुदरू म् ।
प्रपश्र्ाषम ग्रामान्ते षनझर-नदी-पर्:परू म् ।
एकान्ते कान्तारे क्षणमषप मे स्र्ात् सजचरणम् ।।
एकपदेन उत्तरि ।
1) कुतः मािं कषजचत् कालिं नर् ?
2) कषजचत् कालिं मािं अस्मान्नर्रात् कुि नर् ?
3) षनझर-नदी-पर्:परू म् कुि अषस्त ?
4) कषवः कस्मात् बहुदरू िं र्न्तिंु कथर्षत ?
पूिविाक्ये उत्तरं नलखि ।
1) कषवः ग्रामान्ते षकिं दृष्टुम् इच्छषत ?
2) कषवः कुि सजचरणम् कतयमु ् कथर्षत ?
ननदेिानस ु ारम् उत्तरि ।
1) “एकान्ते कान्तारे क्षणमषप मे स्र्ात् सजचरणम”् अषस्मन् वाक्र्े कान्िारे इषत
पदस्र् षवशेिणपदिं षकम?्
क) एकान्ते ख) कान्तारे
र्) क्षणमषप घ) सजचरणम्
2) “प्रपश्र्ाषम ग्रामान्ते षनझर-नदी-पर्:परू म”् अषस्मन् वाक्र्े िनटनी इषत पदस्र्
पर्ायर्वाषचपदम् ?
क) प्रपश्र्ाषम ख) ग्रामान्ते
र्) नदी घ) षनझर
3) “प्रपश्र्ाषम ग्रामान्ते षनझर-नदी-पर्:परू म”् अषस्मन् वाक्र्े षक्रर्ापदिं षकम् ?
क) प्रपश्र्ाषम ख) ग्रामान्ते
र्) नदी घ) षनझर
137
4) “प्रपश्र्ाषम ग्रामान्ते षनझर-नदी-पर्:परू म”् अषस्मन् वाक्र्े कतृयपदिं षकम् ?
क) ग्रामान्त ख) अहम्
र्) नदी घ) पर्:परू म्
5) “एकान्ते कान्तारे क्षणमषप मे स्र्ात् सजचरणम”् अषस्मन् वाक्र्े िने इषत पदस्र्
पर्ायर्वाषचपदिं षकम?्
क) कान्तारे ख) क्षणमषप
र्) सजचरणम् घ) एकान्ते
6) “एकान्ते कान्तारे क्षणमषप मे स्र्ात् सजचरणम”् अषस्मन् वाक्र्े एकान्िे इषत पदस्र्
षवशेष्र्पदिं षकम?्
क) कान्तारे ख) क्षणमषप
र्) सजचरणम् घ) एकान्ते
7) “कषजचत् कालिं नर् मामस्मान्नर्राद् बहुदरू म”् अषस्मन् वाक्र्े अनिसमीपम्
इषत पदस्र् षवपरीतपदिं षकम?्
क) बहुदरू म् ख) कालिं
र्) कषजचत् घ) माम्
8) “मािं अस्मात् नर्रात् बहुदरू िं कषजचत् कालिं नर् ” अि कतृयपदिं षकम् ?
क) माम् ख) बहुदरू म्
र्) त्वम् घ) कालम्
पचिमैः श्लोकैः
हररततरूणािं लषलतलतानािं माला रमणीर्ा ।
कुसमु ावषल: समीरचाषलता स्र्ान्मे वरणीर्ा ।।
नवमाषलका रसालिं षमषलता रुषचरिं सर्िं मनम् ।।
एकपदेन उत्तरि ।
1) का समीरचाषलता ?
2) का रसालिं षमषलता ?
3) लषलतलतानािं माला कीदृशी अषस्त ?
4) कुसमु ावषल: के न चाषलता ?
5) हररततरूणािं लषलतलतानािं का रमणीर्ा ?
138
पूिविाक्येन उत्तरं नलखि ।
1) के िाम् माला रमणीर्ा ?
2) हररततरूणािं माला कीदृशी अषस्त ?
3) के िाम् आवषल: समीरचाषलता?
ननदेिानस ु ारम् उत्तरि ।
1) “हररततरूणािं लषलतलतानािं माला रमणीर्ा” अषस्मन् वाक्र्े रमिीया इषत
षवशेिणपदस्र् षवशेष्र्पदम् षकम?्
क) लतानाम् ख) तरूणाम्
र्) माला घ) हररत
2) “कुसमु ावषल: समीरचाषलता स्र्ान्मे वरणीर्ा” अषस्मन् वाक्र्े समीरिानलिा
इषत पदस्र् षवशेष्र्पदम् षकम?्
क) कुसमु ावषल: ख) समीरचाषलता
र्) स्र्ान्मे घ) वरणीर्ा
3) “कुसमु ावषल: समीरचाषलता स्र्ान्मे वरणीर्ा” अषस्मन् वाक्र्े षक्रर्ापदिं षकम् ?
क) कुसमु ावषल: ख) समीरचाषलता
र्) स्र्ात् घ) वरणीर्ा
4) “नवमाषलका रसालिं षमषलता अषस्त” अि आम्रम् इषत पदस्र् पर्ायर्पदिं षकम् ?
क) षमषलत्वा ख) रसालम्
र्) अषस्त घ) नवमाषलका
षष्ठैः श्लोकैः
अषर् चल बन्धो! खर्कुलकलरव र्षु जजतवनदेशम् ।
परु -कलरव सम्भ्रषमतजनेभ्र्ो धृतसख
ु सन्देशम् ।
चाकषचक्र्जालिं नो कुर्ायज्जीषवतरसहरणम् ।।
एकपदेन उत्तरि ।
1) षकिं जीषवतरसहरणम् न कुर्ायत् ?
2) के भ्र्ो धृतसख ु सन्देशम?्
3) परु -कलरव सम्भ्रषमतजनेभ्र्ो कीदृशम् सन्देशम् ?
139
पूिविाक्येषु उत्तरं नलखि ।
1) कषवः कुि चषलतमु ् इच्छषत ?
2) वनदेशम् के िािं कलरवेण र्षु जजतम् अषस्त?
ननदेिानस ु ारम् उत्तरि ।
1) ‘परु -कल-रव-सम्भ्रषमतजनेभ्र्ो धृतसख ु सन्देशम’् अषस्मन् वाक्र्े िब्द इषत
पदस्र् पर्ायर्पदिं षकम् ?
क) सन्देशम् ख) सम्भ्रषमत
र्) परु घ) रव
2) “अषर् चल बन्धो! खर्कुलकलरव र्षु जजतवनदेशम”् अषस्मन् वाक्र्े िल इषत
षक्रर्ापदस्र् कतृयपदिं षकम?्
क) अषर् ख) त्वम्
र्) देशम् घ) खर्:
3) “चाकषचक्र्जालिं नो कुर्ायत् जीषवतरसहरणम।् ” अषस्मन् वाक्र्े षक्रर्ापदिं षकम् ?
क) कुर्ायत् ख) रसम्
र्) नो घ) रसहरणम्
सप्तमैः श्लोकैः
प्रस्तरतले लतातरुर्पु मा नो भवन्तु षपष्टा ।
पािाणी सभ्र्ता षनसर्े स्र्ान्न समाषवष्टा ।
मानवार् जीवनिं कामर्े नो जीवन्मरणम् ।।
एकपदेन उत्तरि ।
1) लतातरुर्पु मा: कुि न षपष्टा: ?
2) पािाणी सभ्र्ता कुि समषवष्टा न स्र्ात् ?
3) कस्मै जीवनिं कामर्े ?
4) मानवार् षकिं न कामर्े ?
5) प्रस्तरतले का: न षपष्टा: भवन्तु ?
6) मानवार् षकिं कामर्े ?

140
पूिविाक्ये उत्तरं नलखि ।
1) कषवः का कामना करोषत ?
2) षनसर्े का समाषवष्टा न स्र्ात् ?
ननदेिानस ु ारम् उत्तरि ।
1) “प्रस्तरतले लतातरुर्पु मा नो भवन्तु षपष्टा:” अषस्मन् वाक्र्े निलािले इषत
पदस्र् पर्ायर्वाषचपदिं षकम?्
क) प्रस्तरतले ख) लतातरुर्म्ु ला
र्) भवन्तु घ) षपष्टा:
2) “मानवार् जीवनिं कामर्े नो जीवन्मरणम।् ” अषस्मन् वाक्र्े इच्छानम इत्र्थे षकिं पदिं
प्रर्क्त
ु म?्
क) मानवार् ख) जीवनम्
र्) कामर्े घ) जीवन्मरणम्
3) “मानवार् जीवनिं कामर्े नो जीवन्मरणम”् अषस्मन् वाक्र्े अहम् इषत कतृयपदस्र्
षक्रर्ापदिं षकम?्
क) मानवार् ख) जीवनम्
र्) कामर्े घ) जीवन्मरणम्

उत्तरकुनचिका
प्रथमैः श्लोकैः
एकपदेन उत्तरि
1) दवु यहम् 2) प्रकृ षत: 3) मन: 4) वक्रम् 5 ) जीषवतम्
पि ू विाक्येषु उत्तरं नलखि ।
1 ) महानर्रम्र्े अषनशिं कालार्सचक्रम् चलषत ।
2 ) महानर्रम्र्े कालार्सचक्रम् अषनशिं चलषत ।
3 ) ददु ायन्तैदश
य नैरमनु ा जनग्रसनम् न स्र्ात् ।
4 ) कालार्सचक्रम् महानर्रम्र्े अषनशिं चलषत ।

141
ननदेिानस ु ारम् उत्तरि
1) दवु यहम् 2) भ्रमषत 3) जनग्रसनम् 4) मनः 5)तनःु 6)सदा
नद्विीयैः श्लोकैः
एकपदेन उत्तरि ।
1) धमू म् 2 ) ्वानम् 3 ) शतशकटीर्ानम्
पूिविाक्येषु उत्तरं नलखि ।
1) शतशकटीर्ानम् कज्जलमषलनिं धमू िं मजु चषत ।
2) वाष्पर्ानमाला ्वानम् षवतरन्ती सिंधावषत ।
3) र्ानानािं पङ्क्तर्: अनन्ता: ।
4) र्ानानािं पङ्क्तर्ो ह्यनन्ता: अतः ससिं रणम् कषठनिं वतयते ।
ननदेिानस ु ारम् उत्तरि
1) सिंधावषत 2) शतशकटीर्ानम् 3) ्वानम् 4) मजु चषत 5)सिंसरणम्
6) कज्जलमषलनम्
िृिीयैः श्लोकैः
एकपदेन उत्तरि ।
1) वार्मु ण्डलम् 2) जलम् 3) कुषत्सतवस्तषु मषश्रतम् 4) दषू ितम् 5) षनमयलम्
पूिविाक्येषु उत्तरं नलखि ।
1) धरातलम् समलिं जातम् ।
2) बषहरन्तजयर्षत बहु श्ु दीकरणम् करणीर्म् ।
ननदेिानस ु ारम् उत्तरि ।
1) कुषत्सतवस्तषु मषश्रतम् 2 ) भृशम् 3 ) धरातलम् 4 ) दषू ितम्
ििुथवैः श्लोकैः
एकपदेन उत्तरि ।
1) अस्मान्नर्रात् 2) बहुदरू म् 3) ग्रामान्ते 4) नर्रात्
पूिविाक्येषु उत्तरं नलखि ।
1) कषवः ग्रामान्ते षनझर-नदी-पर्: परू म् दृष्टुम् इच्छषत ।
2) कषवः एकान्ते कान्तारे सजचरणम् कतयमु ् कथर्षत ।
142
ननदेिानस ु ारम् उत्तरि ।
1) एकान्ते 2)नदी 3) प्रपश्र्ाषम 4) अहम् 5) कान्तारे 6) कान्तारे
7) बहुदरू म् 8) माम्
पचिमैः श्लोकैः
एकपदेन उत्तरि ।
1) कुसमु ावषल: 2) नवमाषलका 3) रमणीर्ा 4) समीरे ण 5) माला
पूिविाक्येषु उत्तरं नलखि ।
1) हररततरूणािं माला रमणीर्ा ।
2) हररततरूणािं माला रमणीर्ा अषस्त ।
3) कुसमु ानाम् आवषल: समीरचाषलता ।
ननदेिानस ु ारम् उत्तरि
1) माला 2) कुसमु ावषल: 3) स्र्ात् 4) रसालम्
षष्ठैः श्लोकैः
एकपदेन उत्तरि ।
1) चाकषचक्र्जालम् 2) परु -कलरव सम्भ्रषमतजनेभ्र्: 3) धृतसख ु सन्देशम्
पूिविाक्येषु उत्तरं नलखि ।
1) कषवः खर्कुलकलरवर्षु जजतवनदेशम् चषलतमु ् इच्छषत ।
2) वनदेशम् खर्ानाम् कलरवेण र्षु जजतम् अषस्त ।
ननदेिानस ु ारम् उत्तरि ।
1) रव 2) त्वम् 3) कुर्ायत्
सप्तमैः श्लोकैः
एकपदेन उत्तरि ।
1) प्रस्तरतले 2) षनसर्े 3) मानवार् 4) जीवन्मरणम् 5) लतातरुर्पु मा: 6) जीवनम्
पूिविाक्येषु उत्तरं नलखि ।
1) कषवः मानवार् जीवनिं कामर्े नो जीवन्मरणम् इषत कामना करोषत ।
2) षनसर्े पािाणी सभ्र्ता समषवष्टा न स्र्ात् ।
ननदेिानस ु ारम् उत्तरि
1) प्रस्तरतले 2) कामर्े 3) कामर्े

143
अभ्यासप्रश्ना:
1) ‘महानर्रम्र्े चलदषनशिं कालार्सचक्रम’् - अषस्मन् वाक्र्े ग्रामम् इषत पदस्र् षकिं
षवलोमपदिं प्रर्क्त
ु म् ?
क) नर्रम् ख) अषनशम्
र्) कालार्सम् घ) चक्रम्
2) “मन: शोिर्त् तन:ु पेिर्द् भ्रमषत सदा वक्रम”् - अषस्मन् वाक्र्े नित्तम् इषत पदस्र् षकिं
पर्ायर्वाषचपदिं दत्तम् ?
क) मन: ख) शोिर्त्
र्) तन:ु घ) पेिर्द्
3) “महानर्रम्र्े चलत् अषनशिं कालार्सचक्रम् ” अि अहननविम् इत्र्थे षकिं पदिं दत्तम् ?
क) अषनशम् ख) चलत्
र्) महानर्रम्र्े घ) कालार्सचक्रम्
4) “ददु ायन्तैः दशनैः अमनु ा स्र्ान्नैव जनग्रसनम”् - अषस्मन् वाक्र्े दिन: इषत पदस्र् षवशेिणपदिं
षकम् ?
क) जनग्रसनम् ख) ददु ायन्तै:
र्) अमनु ा घ) स्र्ान्नैव
5) “कज्जलमषलनिं धमू िं मजु चषत शतशकटीर्ानम”् - अषस्मन् वाक्र्े षक्रर्ापदिं षकम् ?
क) कज्जलमषलनम् ख) धमू म्
र्) मजु चषत घ) शतशकटीर्ानम्
6) “कज्जलमषलनिं धमू िं मजु चषत शतशकटीर्ानम”् - अषस्मन् वाक्र्े धूमम् इषत पदस्र्
षवशेिणपदिं षकम् ?
क) कज्जलमषलनम् ख) धमू म्
र्) मजु चषत घ) शतशकटीर्ानम्
7) “र्ानानािं पङ्क्तर्ो ह्यनन्ता: कषठनिं ससिं रणम”् - अषस्मन् वाक्र्े िाहनानाम् इषत पदस्र् षकिं
पर्ायर्वाषचशब्दिं दत्तम् ?
क) र्ानानाम् ख) सिंसरणम्
र्) ह्यनन्ता: घ) पङ्क्तर्ो
144
8) “वाष्पर्ानमाला सिंधावषत षवतरन्ती ्वानम”् - अषस्मन् वाक्र्े कतृयपदिं षकम् ?
क) वाष्पर्ानमाला ख) सधिं ावषत
र्) ्वानम् घ) षवतरषन्त
9) “र्ानानािं पङ्क्तर्ो षह अनन्ता: कषठनिं सस िं रणम”् - अषस्मन् वाक्र्े अनन्िा: इषत पदस्र्
षवशेष्र्पदिं षकम् ?
क) पङ्क्तर्: ख) र्ानानाम्
र्) ससिं रणम् घ) कषठनम्
10) “वार्मु ण्डलिं भृशिं दषू ितिं न षह षनमयलिं जलम”् - अषस्मन् वाक्र्े जलम् इषत पदस्र्
षवशेिणपदिं षकम् ?
क) षनमयलम् ख) भृशम्
र्) दषू ितम् घ) वार्मु ण्डलम्
11) “कुषत्सतवस्तषु मषश्रतिं भक्ष्र्िं समलिं धरातलम”् - अषस्मन् वाक्र्े भूिलम् इषत पदस्र् षकिं
पर्ायर्वाषचपदिं प्रर्क्त
ु म् ?
क) भक्ष्र्म् ख) समलम्
र्) धरातलम् घ) षमषश्रतम्
12) “कुषत्सतवस्तषु मषश्रतिं भक्ष्र्िं समलिं धरातलम”् - अषस्मन् वाक्र्े कुनत्सििस्िुनमनश्रिम् इषत
पदस्र् षवशेष्र्पदिं षकम् ?
क) कुषत्सतवस्तषु मषश्रतम् ख) भक्ष्र्म्
र्) समलम् घ) धरातलम्
13) जर्षत बषहः अन्तः च बहुशद्ध ु ीकरणिं भवेत-् अि अन्िैः इत्र्स्र् षकिं षवलोमपदिं प्रर्क्त
ु म् ?
क) जर्षत ख) भवेत्
र्) शद्धु ीकरणम् घ) बषहः
14) “जर्षत बषहः अन्तः च बहुशद्ध ु ीकरणिं भवेत् - अषस्मन् वाक्र्े ससं ारे इषत पदस्र् षकिं
पर्ायर्वाषच शब्दिं प्रर्क्त
ु म् ?
क) अन्तः ख) जर्षत
ख) बषहः घ) भवेत्

145
15) “मानवार् जीवनिं कामर्े नो जीवन्मरणम् ।” - अषस्मन् वाक्र्े मरिम् इषत पदस्र् षकिं
षवलोमपदिं प्रर्क्त
ु म् ?
क) मानवार् ख) जीवनम्
र्) कामर्े घ) नो
16) “पािाणी सभ्र्ता षनसर्े स्र्ान्न समषवष्टा” - अषस्मन् वाक्र्े पाषािी इषत पदस्र्
षवशेष्र्पदम् षकम् ?
क) सभ्र्ता ख) षनसर्े
र्) स्र्ात् घ) पािाणी
17) “ मानवार् जीवनिं कामर्े नो जीवन्मरणम् ।” अषस्मन् वाक्र्े दानिाय इषत पदस्र्
षवलोमपदम् षकम् ?
क) मानवार् ख) मरणम्
र्) जीवनिं घ) कामर्े
18) “अषर् चल बन्धो! खर्कुल-कलरव-र्षु जजतवनदेशम”् अषस्मन् वाक्र्े पनक्षकुलम् इषत
पदस्र् पर्ायर्वाषच पदिं षकम् ?
क) खर्कुलम् ख) र्षु जजतवनदेशम्
र्) अषर् घ) बन्धो
19) “समीरे ण चाषलता कुसमु ावषलः रमणीर्ा अषस्त ” अि िायुना इषत पदस्र् पर्ायर्पदिं
षकम् ?
क) चाषलता ख) आवषलः
र्) रमणीर्ा घ) समीरे ण
20) “हररततरूणािं लषलतलतानािं माला रमणीर्ा” अषस्मन् वाक्र्े िृक्षािाम् इषत पदस्र्
पर्ायर्वाषचपदिं षकम?्
क) हररत ख) तरूणाम्
र्) लतानाम् घ) माला

146
अभ्यासप्रश्नानाम् उत्तरकुनचिका ।
1) नर्रम् 2) मन: 3) अषनशम् 4) ददु ायन्तै: 5) मजु चषत 6) कज्जलमषलनिं 7) र्ानानाम्
8) वाष्पर्ानमाला 9) पङ्क्तर्: 10) षनमयलिं 11) धरातलम् 12) भक्ष्र्म् 13) बषहः 14) जर्षत
15) जीवनम् 16) सभ्र्ता 17) मानवार् 18) खर्कुलम् 19) समीरे ण 20) तरूणाम्

प्रथमपािस्य सनन्धकायवम्
1 . चलदषनशम् =
[अ] चलत् + अषनशम् [आ] चलत + षनशम्
[इ] चलद + षनशम् [ई] चलद + अषनशम्
2 . स्र्ान्न =
[अ] स्र्ात् + न [आ] स्र्ान् + न
[इ] स्र्त् + न [ई] स्र्ात + न
3 . अस्मान्नर्रात् =
[अ] अस्मात् + नर्रात् [आ] अस्मान + नर्रात्
[इ] अस्मान् + नर्रात् [ई] अस्मत + नर्रात्
4 . स्र्ात् + मे =
[अ] स्र्ान्मे [आ] स्र्ाद्मे
[इ] स्र्ात्मे [ई] स्र्ैन्मे
5 र्ानानािं पङ्क्तयो ह्यनन्िाैः सषन्त ।
[अ] पङ्क्तर्ाः + ह्यनन्ताः [आ] पङ्क्तर्ः + ह्यनन्ताः
[इ] पङ्क्तर्ा + अनन्ताः [ई] पङ्क्तर्ा + ह्यनन्ताः

सनन्धकायवस्य उत्तरकुनचिका
1) चलत् + अषनशम् 2) स्र्ात् + न 3) अस्मात् + नर्रात्
4 ) स्र्ान्मे 5) पङ्क्तर्ः + ह्यनन्ताः

147
प्रथमपािस्य समासैः
अधोषलषखतेिु वाक्र्ेिु रे खाङ्षकतानािं पदानािं समस्तपदिं वा षवग्रहिं वा षचनतु ।
10. िायुमण्डलं भृशिं दषू ितम् ।
(क) वार्नु ा मण्डलम् (ख) वार्ो: मण्डलम्
(र्) वार्िंु मण्डलम् (घ) वार्ु मण्डलम्
11. महानगरमध्ये चलदषनशिं कालार्सचक्रम् ।
(क) महानर्रे िु म्र्े (ख) महानर्रे भ्र्ः म्र्े
(र्) महानर्रैः म्र्े (घ) महानर्राणािं म्र्े
12. ददु ायन्तैदश
य नैरमनु ा स्र्ान्नैव जनग्रसनम् ।
(क) जनानािं ग्रसनम् (ख) जनेिु ग्रसनम्
(र्) जनान् ग्रसनम् (घ) जनाः ग्रसनम्
13. िाष्ट्पयानमाला सिंधावषत षवतरन्ती ्वानम् ।
(क) वाष्पर्ानाषन माला (ख) वाष्पर्ानेभ्र्ः माला
(र्) वाष्पर्ानानािं माला (घ) वाष्पर्ानैः माला
14. यानानां पङ्क्तयैः ह्यनन्ताः कषठनिं ससिं रणम् ।
(क) र्ानपङ्क्तर्ः (ख) र्ानात्पङ्क्तर्ः
(र्) र्ानानपङ्क्तर्ः (घ) र्ानाषनपङ्क्तर्ः
15. कुनत्सििस्िुनमनश्रिं भक्ष्र्िं समलिं धरातलम् ।
(क) कुषत्सतवस्तनू ािं षमषश्रतम् (ख) कुषत्सतवस्तिु ु षमषश्रतम्
(र्) कुषत्सतवस्तभ्ु र्ः षमषश्रतम् (घ) कुषत्सतवस्तषु भः षमषश्रतम्
16. कुषत्सतवस्तषु मषश्रतिं भक्ष्र्िं समलिं धरािलम् ।
(क) धरार्ाः तलम् (ख) धरार्ै तलम्
(र्) धरार्ािं तलम् (घ) धरर्ा तलम्
17. प्रपश्र्ाषम ग्रामान्िे षनझयर-नदी-पर्ःपरू म् ।
(क) ग्रामार् अन्ते (ख) ग्रामे अन्ते
(र्) ग्रामस्र् अन्ते (घ) ग्रामम् अन्ते

148
18. प्रपश्र्ाषम ग्रामान्ते षनझयर-नदी-पयैःपूरम् ।
(क) पर्सः परू म् (ख) पर्सा परू म्
(र्) पर्से परू म् (घ) पर्ः परू म्
10. कुसमु ािनलैः समीरचाषलता स्र्ान्मे वरणीर्ा ।
(क) कुसमु ैः आवषलः (ख) कुसमु ेभ्र्ः आवषलः
(र्) कुसमु ेिु आवषलः (घ) कुसमु ानाम् आवषलः
11. अषर् चल बन्धो! खगकुल-कलरव-र्षु जजतवनदेशम् ।
(क) खर्ैः कुलम् (ख) खर्ानािं कुलम्
(र्) खर्ेिु कुलम् (घ) खर्ेभ्र्ः कुलम्
12. अषर् चल बन्धो! खर्कुल-कलरव-र्षु जजतिनदेिम् ।
(क) वनार् देशम् (ख) वनिं देशम्
(र्) वनस्र् देशम् (घ) वनेन देशम्
13. परु -कलरव सम्भ्रषमतजनेभ्र्ो धृतसुखसन्देिम् ।
(क) सख ु ार् सन्देशम् (ख) सख ु ेन सन्देशम्
(र्) सख ु े सन्देशम् (घ) सख ु स्र् सन्देशम्
14. िाकनिक्यजालं नो कुर्ायज्जीषवतरसहरणम् ।
(क) चाकषचक्र्े जालम् (ख) चाकषचक्र्ेन जालम्
(र्) चाकषचक्र्स्र् जालम् (घ) चाकषचक्र्ार् जालम्
15. चाकषचक्र्जालिं नो कुर्ायत् जीनििरसहरिम् ।
(क) जीषवतरसस्र् हरणम् (ख) जीषवतरसेन हरणम्
(र्) जीषवतरसे हरणम् (घ) जीषवतरसिं हरणम्
16. प्रस्िरिले लतातरुर्पु मा नो भवन्तु षपष्टाः ।
(क) प्रस्तरस्र् तले (ख) प्रस्तरार् तले
(र्) प्रस्तरे तले (घ) प्रस्तरे ण तले
17. मानिाय जीिनं कामर्े नो जीवन्मरणम् ।
(क) मानवार्ाजीवनम् (ख) मानवजीवनम्
(र्) मानवम्जीवनम् (घ) मानवादज् ीवनम्
149
18. मानवार् जीवनिं कामर्े नो जीिन्मरिम् ।
(क) जीवतः मरणम् (ख) जीवता मरणम्
(र्) जीवन्तिं मरणम् (घ) जीवते मरणम्
19 . कुषत्सतवस्तषु मषश्रतिं समलं धरातलम् ।
(क) मलेन सषहतम् (ख) मलस्र् सषहतम्
(र्) मलम् अनषतक्रम्र् (घ) मलिं मलिं प्रषत
20) प्रस्तरतले लिािरुगल्ु माैः भवन्तु नो षपष्टाः ।
(क) लताः च तरवः च र्पु माः च (ख) लतानािं तरुर्पु माः
(र्) लताः र्पु माः च (घ) लतातरुर्पु मानािं पश्चात्
21 ) इदिं मलस्य अभािैः जलम् अषस्त ।
(क) षनमयलः (ख) षनमयलम्
(र्) षनमयलाभावः (घ) अभावषनमयलः

समासकायवस्य उत्तरकुनचिका

1.वार्ो: मण्डलम् 2.महानर्राणािं म्र्े 3.जनानािं ग्रसनम् 4.वाष्पर्ानानािं माला 5.र्ानपङ्क्तर्ः


6.कुषत्सतवस्तषु भः षमषश्रतम् 7.धरार्ाः तलम् 8.ग्रामस्र् अन्ते 9.पर्सः परू म् 10.कुसमु ानाम्
आवषलः 11.खर्ानािं कुलम् 12. वनस्र् देशम् 13.सख ु स्र् सन्देशम् 14.चाकषचक्र्स्र् जालम्
15.जीषवतरसस्र् हरणम् 16. प्रस्तरस्र् तले 17.मानवजीवनम् 18 जीवते मरणम् 19 मलेन
सषहतम् 20 लताः च तरवः च र्पु माः च 21 षनमयलम्

पािे आगिा: प्रत्ययान्ििब्दा:


1. बाष्ट्पयानमाला सधिं ावषत षवतरन्ती ्वानम् । (टाप् प्रत्र्र्:)
2. निमानलका रसालिं षमषलता रुषचरिं सिंर्मनम् । (टाप् प्रत्र्र्:)
3. हररततरूणािं लषलतलतानािं माला रमणीर्ा । (टाप् प्रत्र्र्:)
4 ) इर्िं कुसमु ावषलः समीरे ण िानलिा अषस्त । (टाप् प्रत्र्र्:)

150
नद्विीय: पाि:
बुनद्धबवलििी सदा

151
नद्विीय: पाि: - बुक्रद्धबािवर्ी सदा
प्रथम: अनच्ु छे द:
अद्वमर् देउितख्यो ग्रतम: । र्त्र रतजद्वसांह: नतम रतजपत्रु : िसद्वर् मम । एकदत के नतद्वप आिश्यककतयेण
र्मय भतयता बदु ष् धमर्ी पत्रु ियोपेर्त द्वपतर्ु हयृ ां प्रद्वर् चद्विर्त । मतगे गहनकतनने सत एकां व्यतघ्रां ददिा । सत
व्यतघ्रमतगच्छन्र्ां दृष्ट्ित धतष्ट्र्य ार्् पत्रु ौ चपेट्यत प्रहृत्य जगतद - “ कथमेकयकिो व्यतघ्रभक्षणतय किहां
कुरुथ: ? अयमेकमर्तिद्विभज्य भज्ु यर्तम् । पश्चतर्् अन्यो द्विर्ीय: कद्वश्चल्िक्ष्यर्े । ” इषत श्रत्ु वा
व्र्ाघ्रमारी काषचषदर्षमषत मत्वा व्र्ाघ्रो व्र्ाकुलषचत्तो नष्ट: ।
एकपदेन उत्तरि
. ग्रतमस्र् नतम षकम् ? देउल
२. रतजपत्रु स्र् नाम षकम् ? राजषसहिं :
३.रतजपत्रु स्र् भार्ायर्ा: नाम षकम् ? बदु ष् धमर्ी
४. मतगे गहनकतनने सत किं ददिा ? एकां व्यतघ्रां
एकिाक्येन उत्तरि
१ बदु ष् धमर्ी व्यतघ्रमतगच्छन्र्ां दृष्ट्ित धतष्ट्र्य ार्् पत्रु ौ चपेट्यत प्रहृत्य षकम् जगतद ?
२. क: राजपिु : वसषत स्म ?
३. का इषत मत्वा व्र्ाघ्रो नष्ट: ?
उत्तरानि
१. कथमेकयकिो व्यतघ्रभक्षणतय किहां कुरुर् ? अयमेकमर्तिद्विभज्य भज्ु यर्तम् ।
पश्चतर्् अन्यो द्विर्ीय: कद्वश्चल्िक्ष्यर्े ।
२. रतजद्वसहां : नतम रतजपत्रु : िसद्वर् मम ।
३. व्र्ाघ्रमारी काषचषदर्षमषत मत्वा व्र्ाघ्रो नष्ट: ।
सक्रतधकायाम्
देिितख्य: + ग्रतम: = देिितख्यो ग्रतम:
अयम् + एक: + ताित् + षवभज्य = अयमेकमर्तिद्विभज्य
क: + षचत् = कषश्चत्
समास:
व्र्ाकुलषचत्त: = व्र्ाकुलिं षचत्तिं र्स्र् स: (बहुव्रीषह:)

152
प्रत्यय:
बदु ष् धमर्ी = बदु ष् ध + मतपु ्
बदु ष् धमर्ी = बदु ष् धमत् + ङीप्
चद्विर्त = चद्विर् + टाप्
नद्विीय: अनच्ु छे द:
श्लोक:
षनजबदु ्् र्ा षवमक्त
ु ा सा भर्ात् व्र्ाघ्रस्र् भाषमनी ।
अन्र्ो अषप बषु द्धमान् लोके मच्ु र्ते महतो भर्ात् ॥
अन्वर्: - सा भाषमनी षनजबदु ्् र्ा व्र्ाघ्रस्र् भर्ात् षवमक्तु ा । लोके अन्र्: अषप बषु द्धमान्
महतो भर्ात् षवमच्ु र्ते।
एकपदेन उत्तरि
१ भाषमनी कर्ा व्र्ाघ्रस्र् भर्ात् षवमक्त ु ा? षनजबदु ्् र्ा
२ भाषमनी षनजबदु ्् र्ा कस्र् भर्ात् षवमक्त ु ा? व्र्ाघ्रस्र्
३ लोके अन्र्: अषप बषु द्धमान् कस्मात् षवमच्ु र्ते ? महतो भर्ात्
सक्रतधकायाम्
महतो भर्ात् = महत: + भर्ात्
प्रत्यय:
बषु द्धमान् = बषु द्ध: + मर्पु ्
षवमक्तु ा = षवमक्त ु + टाप्
िृिीय: अनुच्छे द:
भर्ाकुलम् व्र्ाघ्रिं दृष्ट्वा कषश्चत् धतू य:श्रृर्ाल: हसन् आह- भवान् कुत: भर्ात् पलाषर्त: ?
व्यतघ्र: - र्च्छ जम्बक ू त्वमषप षकिंषचत् र्ढू प्रदेशिं र्त: व्र्ाघ्रमारीषत शास्त्रे श्रर्ू ते
तर्ा अहिं हन्तिंु आरब्ध: परिं र्ृहीतजीषवत: नष्ट: शीघ्रिं तत् अग्रत: ।
श्रृर्ाल: - व्र्ाघ्र ! त्वर्ा महत्कौतक ु म् आवेषदतम् र्न्मानिु ादषप षबभेषि ?
व्र्ाघ्र: - प्रत्र्क्षमेव मर्ा सात्मपिु ौ एकै कश: मामत्तिंु कलहार्मानौ चपेटर्ा प्रहरन्ती दृष्टा।
एकपदेन उत्तरि
1. र्च्छ जम्बक
ू त्वमषप षकषजचत् र्ढू प्रदेशम् । इषत क: वदष् त ? व्र्ाघ्र:
2. क: भर्ाकुल: ? व्र्ाघ्र:
153
एकिाक्येन उत्तरि
1. कषश्चत् धतू य:श्रृर्ाल: हसन् षकम् आह ?
कषश्चत् धतू य:श्रृर्ाल: हसन् आह र्त् भवान् कुत: भर्ात् पलाषर्त: ? इषत ।
सक्रतधकायाम्
र्न्मानिु ादषप = र्त् + मानिु ात् + अषप
समास:
र्ृहीतकरजीषवत: = र्ृहीतिं जीषवतिं करे र्ेन स: (बहुव्रीषह:)
प्रत्यय:
दृष्टा = दृष्ट + टाप्

ििुथव: अनुच्छे द:
जम्बक ू : - स्वाषमन् र्िास्ते सा धतू ाय ति र्म्र्ताम् । व्र्ाघ्र ! तव पनु : ति र्तस्र् सा
सम्मख ु मपीक्षते र्षद, तषहय त्वर्ा अहिं हन्तव्र्: इषत ।
व्र्ाघ्र: - श्रृर्ाल! र्षद त्विं मािं मक्ु त्वा र्ाषस तदा वेला अषप अवेला स्र्ात् ।
जम्बक ु : - र्षद एविं तषहय मािं षनजर्ले बद्् वा चल सत्वरम् । स: व्र्ाघ्र: तथा
कृ त्वा काननिं र्र्ौ । शृर्ालेन सषहतिं पनु रार्ान्तिं व्र्ाघ्रिं दरू ात् दृष्ट्वा बषु द्धमती
षचषन्ततवती - जम्बक ु कृ तोत्साहात् व्र्ाघ्रात् कथम् मच्ु र्ताम् । परिं
प्रत्र्त्ु पन्नमषत: सा जम्बक ु म् आषक्षपन्ती अर्िं पु र्ा तजयर्न्ती उवाच
एकपदेन उत्तरि
1. र्षद एविं तषहय मािं षनजर्ले बद्् वा चल सत्वरम् - इषत क: वदषत? जम्बक
ु :
2. सा कम् आषक्षपन्ती अिंर्पु र्ा तजयर्न्ती उवाच ? जम्बकु म्
3. स: व्र्ाघ्र: तथा कृ त्वा कुि र्र्ौ ? काननम्
सक्रतधकायाम्
पनु रार्ान्तम् = पनु : + आर्ान्तम्
समास:
प्रत्र्त्ु पन्नमषत: = प्रत्र्त्ु पनन्ना मषत: र्स्र्ा: सा (बहुव्रीषह)

154
पचिम: अनच्ु छे द:
रे रे धतू य त्वर्ा दत्तिं मह्यिं व्र्ाघ्रिर्िं परु ा ।
षवश्वास्र्ाद्यैकमानीर् कथिं र्ाषस वदाधनु ा ॥
इत्र्क्ु त्वा धाषवता तणू ं व्र्ाघ्रमारी भर्क िं रा ।
व्र्ाघ्रो अषप सहसा नष्ट: र्लबद्धश्रृर्ालक: ॥
एविं प्रकारे ण बषु द्धमती व्र्ाघ्रजात् भर्ात् पनु रषप मक्त ु ा अभवत् ।
अत: एव उच्र्ते-
बषु द्धबयलवती तषन्व सवयकार्ेिु सवयदा ।
एकपदेन उत्तरि
१. इषत उक्त्वा कीदृशी व्र्ाघ्रमारी तणू ं धाषवता ? भर्ङ्करा
२. सवयकार्ेिु का बलवती ? बषु द्ध:
एकिाक्येन उत्तरि
१. कीदृश: व्र्ाघ्रो अषप सहसा नष्ट:?
र्लबद्धश्रृर्ालक: व्र्ाघ्रो अषप सहसा नष्ट: ।
अन्िय: - रे रे धतू य ! परु ा त्वर्ा मह्यिं व्र्ाघ्रिर्िं दत्तम् । षवश्वास्र् अद्य एकम् आनीर् अधनु ा कथिं
र्ाषस इषत वद । इषत उक्त्वा भर्िंकरा व्र्ाघ्रमारी तणू ं धाषवता । र्लबद्धश्रृर्ालक: व्र्ाघ्रो अषप सहसा
नष्ट: ।
सक्रतधकायाम्
व्र्ाघ्रोऽषप = व्र्ाघ्र: + अषप
पनु रषप = पनु : + अषप
प्रत्यय:
बलवती = बल + मतपु ्
मक्त
ु ा = मक्त ु + टाप्
समानाथवक/पयावयिब्दा: निलोमिब्दा:
लोके = षवश्वे हसन् - क्रन्दन्
बषु द्धमान् = षववेकी आर्च्छ - र्च्छ
श्रृर्ाल: = जम्बक ु : हन्तमु ् - रषक्षतमु ्
र्ढू प्रदेशम् = रहस्र् देशम् शनै: - शीघ्रम्
शीघ्रम् = सत्वरम् अग्रत: - पृष्ठत::
155
कौतक ु म् = कुतहू लम् शीघ्रम् - मन्दम्
प्रहरन्ती = मारर्न्ती दत्तम् - स्वीकृ तम्
षबभेषि = भर्िं करोषि सवयदा - सदा
ईक्षते = पश्र्षत वेला-अवेला
हन्तव्र्: = मारषर्तव्र्:
वेला = अवसर:
षनजर्ले = स्वकण्ठे
सत्वरम् = शीघ्रम्
प्रत्र्त्ु पन्नमषत:= बषु द्धमती
र्ाषस = र्च्छषस
अधनु ा = सम्प्रषत /इदानीम्
वद = कथर्
भर्िंकरा = भीकरा
सहसा = सत्वरम्
बषु द्ध: = मनीिा
बलवती = शषक्तमती
घटनािमानस ु ारं िाक्यानन ( अभ्यासाथवम् )
1 रतजद्वसांह: नतम रतजपत्रु : िसद्वर् मम ।
2 र्मय भतयता बदु ष् धमर्ी पत्रु ियोपेर्त द्वपर्तगहत ां प्रद्वर् चद्विर्त ।
3 मतगे गहनकतनने सत एकां व्यतघ्रां ददिा ।
4 सत पत्रु ौ जगतद –“कथमेकयकिो व्यतघ्रभक्षणतय किहां कुरुर् ?
5 व्र्ाघ्रमारी काषनषचत् इर्िं इषत मत्वा व्र्ाघ्रो व्र्ाकुलषचत्तो नष्ट:।
6 धतू य:श्रृर्ाल: हसन् आह- भवान कुत: भर्ात् पलाषर्त: ?’
7 जम्बक ू त्वमषप षकिंषचत् र्ढू प्रदेशिं र्च्छ ।
8 व्र्ाघ्र त्वर्ा महत् कौतक ु म् आवेषदतम् र्न्मानिु ादषप षबभेषि ?
9 र्िास्ते सा धतू ाय ति र्म्र्ताम् ।
10 श्रृर्ाल ,र्षद त्विं मािं मक्ु त्वा र्ाषस तदा वेला अषप अवेला स्र्ात् ।
र्षद एविं तषहय मािं षनजर्ले बद्् वा चल सत्वरम् ।
12 पनु रार्ान्तम् व्र्ाघ्रिं दरू ात् दृष्ट्वा बषु द्धमती षचषन्ततवती ।
13 जम्बक ु कृ तोत्साहात् व्र्ाघ्रात् कथम् मच्ु र्ताम् ।
14 प्रत्र्त्ु पन्नमषत: सा जम्बक ु िं आषक्षपन्ती अिंर्पु र्ा तजयर्न्ती उवाच ।
156
15 भर्िंकरा व्र्ाघ्रमारी तणू ं धाषवता ।
16 र्लबद्धश्रृर्ालक: व्र्ाघ्रो अषप सहसा नष्ट: ।
17 एविं प्रकारे ण बषु द्धमती व्र्ाघ्रजात् भर्ात् पनु रषप मक्त
ु ा अभवत् ।
18 अत: एव उच्र्ते- हे तन्वी ! सवयदा सवयकार्ेिु बषु द्ध: बलवती ।
अभ्यासप्रश्ना:
अधोनलनखििाक्येषु किवपृ दं नलखि ।
िाक्यानन
1. ति राजषसहिं : नाम राजपिु : वसषत स्म ।
2 लोके अन्र्: अषप बषु द्धमान् महतो भर्ात् षवमच्ु र्ते ।
३ स: व्र्ाघ्र: तथा कृ त्वा काननिं र्र्ौ ।
४ इषत उक्त्वा भर्िंकरा व्र्ाघ्रमारी तणू ं धाषवता ।
अधोनलनखि िाक्येषु नक्रयापदं नलखि ।
१ भवान् कुत: भर्ात् पलाषर्त: ?
२ मार्े र्हन कानने सा एकिं व्र्ाध्रिं ददशय ।
३ सा षनजबदु ्् र्ा व्र्ाघ्रस्र् भर्ात् षवमक्त
ु ा।
४ लोके अन्र्: अषप बषु द्धमान् महतो भर्ात् षवमच्ु र्ते ।
अधोनलनखि िाक्येषु नििेषिपदं नलखि।
१ इषत उक्त्वा भयक ं रा व्याघ्रमारी तणू ं धाषवता ।
२ श्रृर्ाल:- व्र्ाघ्र त्वर्ा महि् कौिुकम् आवेषदतम् ।
३ लोके अन्र्: अषप बषु द्धमान् महिो भयाि् षवमच्ु र्ते ।
४ इषत श्रत्ु वा व्र्ाघ्रमारी काषचत् इर्िं इषत मत्वा व्याघ्रो व्याकुलनित्तो नष्ट: ।
५ बषु द्धमती व्याघ्रजाि् भयाि् पनु रषप मक्त ु ा अभवत् ।
अधोनलनखििाक्येषु रेखांनकिपदानां समानाथवकपदम् नलखि ।
१ एकदा के नाषप आवश्र्ककार्ेण तस्र् भायाव ।
२ लोके अन्र्: अषप बषु द्धमान् महतो भर्ात् षवमच्ु र्ते ।
३ जम्बक ू : - स्वाषमन् र्िास्ते सा धतू ाय ति र्म्र्ताम।्
४ स: व्र्ाघ्र: तथा कृ त्वा काननं र्र्ौ।

157
उत्तरकुनचिका
प्रथम: अनुच्छे द: - एकपदेन उत्तरि
देउल २. राजषसिंह: ३. बदु ष् धमर्ी ४. एकां व्यतघ्रम्
एकिाक्येन उत्तरि
१. कथमेकयकिो व्यतघ्रभक्षणतय किहां कुरुर् ? अयमेकमर्तिद्विभज्य भज्ु यर्तम् ।
पश्चतर्् अन्यो द्विर्ीय: कद्वश्चल्िक्ष्यर्े ।
२. रतजद्वसांह: नतम रतजपत्रु : िसद्वर् मम ।
३. व्र्ाघ्रमारी काषचषदर्षमषत मत्वा व्र्ाघ्रो नष्ट: ।
नद्विीय: अनच्ु छे द: - एकपदेन उत्तरि
१. षनजबदु ्् र्ा २. व्र्ाघ्रस्र् ३. महतो भर्ात्
िृिीय: अनुच्छे द: - एकपदेन उत्तरि
1. व्र्ाघ्र: 2. व्र्ाघ्र:
एकिाक्येन उत्तरि
1. कषश्चत् धतू य:श्रृर्ाल: हसन् आह र्त् भवान् कुत: भर्ात् पलाषर्त: ? इषत ।
ििुथव: अनुच्छे द: - एकपदेन उत्तरि
1. जम्बक ु : 2. जम्बक ु म् 3.काननम्
पचिम: अनच्ु छे द: - एकपदेन उत्तरि
१. भर्ङ्करा २. बषु द्ध:
एकिाक्येन उत्तरि
१. र्लबद्धश्रृर्ालक: व्र्ाघ्रो अषप सहसा नष्ट: ।

अभ्यासप्रश्नानाम् उत्तरानि
अधोनलनखििाक्येषु किवपृ दं नलखि ।
1. राजपिु : 2. बषु द्धमान् 3. व्र्ाघ्र: 4. व्र्ाघ्रमारी
अधोनलनखि िाक्येषु नक्रयापदं नलखि ।
१. पलाषर्त: २. ददशय ३. षवमक्त ु ा ४. षवमच्ु र्ते
अधोनलनखि िाक्येषु नििेषिपदं नलखि।
१. भर्किं रा २. महत् 3. महत: ४. व्र्ाकुलषचत्त: ५ व्र्ाघ्रजात्
अधोनलनखििाक्येषु रेखांनकिपदानां समानाथवकपदम् नलखि ।
१. पत्नी २. षवश्वे ३. श्रृर्ाल: ४. वनम्

158
नाट्यांि:

नििुलालनम्
ििुथव:
पाि:

159
ििुथव: पाि: - क्रशशि
ु ािनम् ( नाट्यांश: )
अनुच्छे द: - 1
( द्वसांहतसनमथः रतमः । र्र्ः प्रद्वििर्ः द्विदषू के नोपद्वदश्यमतनमतगौ र्तपसौ कुिििौ । )
द्विदषू कः - इर् इर् आयौ!
कुिििौ - ( रतमम् उपसतत्य प्रणम्य च ) अद्वप कुििां महतरतजमय ?
रतमः - यष्ट्ु मििानतर्् कुििद्वमि । भिर्ोः द्वकम् ियमत्र कुििप्रश्नमय भतजनम्
एि, न पनु रद्वर्द्वथजनसमद्वु चर्मय कण्ठतश्लेषमय । ( पररष्ट्िज्य )
अहो हृदयग्रतही मपिाः ।
( आसनतधामपु िेियद्वर् । )
उभौ - रतजतसनां िल्िेर्र्,् न यक्त ु मध्यतद्वसर्मु ् ।
रतमः - सव्यिधतनां न चतररत्रिोपतय । र्ममतदङ्कव्यिद्वहर्मध्यतमयतािं द्वसांहतसनम् ।
( अङ्कमपु िेियद्वर् )
उभौ - ( अद्वनच्छतां नतटयर्ः ) रतजन् ! अिमद्वर्दतद्वक्षण्येन ।
एकपदेन उत्तरर्
1) हृदयग्रतषहमपशं कः अनभु िद्वर् ?
2) द्विदषू के न सह कौ प्रद्वििर्ः ?
3) र्तपसौ कौ ?
4) क: द्वसहां तसनमथः भिद्वर् ?
5) कौ अद्वनच्छतां नतटयर्ः ?
पूिावाक्येन उत्तरर् ।
1) रतमः ििकुिौ कुत्र उपिेियषत ?
2) द्वकम् चतररत्रिोपतय न भिद्वर् ?
3) कण्ठतश्लेषां प्रतप्तांु रतमः षकिं कथयद्वर् ?
ननदेिानस ु ारम् उत्तरानि नलखि ।
1) र्र्ः प्रद्वििर्ः द्विदषू के नोपद्वदश्यमतनमतगौ । अत्र प्रयक्त ु म् द्वियतपदिं षकम् ?
2) प्रद्वििर्ः इद्वर् कर्तापदमय द्वियतपदिं षकम् ?
3) र्ममतदङ्कव्यिद्वहर्म् अध्यतमयर्तम् द्वसांहतसनम् - अत्र द्वियतपदिं षकम् ?
160
4) हृदयग्रतही इद्वर् पदमय द्वििेष्ट्यपदिं षकम् ?
5) यष्ट्ु मद्दिानतर्् कुििद्वमि - अत्र यष्ट्ु मद् पदिं कतभयतम् प्रयक्त
ु म् ?
6) पतत्रम् इत्यमय षकिं समतनतथापदम् अि प्रर्क्त ु म् ?
7) िोडम् इद्वर् पदमय षकिं समतनतथापदम् अि प्रर्क्त ु म् ?
8) उभौ इद्वर् पदम् कतभयतां प्रयक्तु म् ?
9) "र्र्ः प्रद्वििर्ः र्तपसौ कुिििौ " अि द्वियतपदिं षकम् ?
10) अङ्कमपु िेियद्वर् - अत्र द्वियतपदिं षकम् ?

अनुच्छे द: - 2
रतमः - अिमद्वर्ितिीनर्यत भिद्वर् । द्वििजु नो ियो अनरु ोधतर्् गणु महर्तमद्वप
ितिनीय एि ।
व्रजद्वर् द्वहमकरो अद्वप बतिभतितर््
पिपु द्वर् - ममर्क - के र्कच्छदत्िम्
एष भिर्ोः सौन्दयताििोकजद्वनर्ेन कौर्हू िेन पतच्छतद्वम –
क्षद्वत्रयकुिद्वपर्तमहयोःसयू ाचन्रयोः को ित भिर्ोिंिमय कताय ?
ििः - भगिन् सहस्रदीद्वधद्वर्ः
रतमः - कथमममत्समतनतद्वभजनौ सांित्तत ौ ?
द्विदषू कः - द्वकम् ियोरप्येकमेि प्रद्वर्िचनम् ?
ििः - भ्रतर्रतितिौ सोदयौ ।
रतमः - समरूपः िरीरसद्वन्निेिः । ियसमर्ु न द्वकद्वचचदन्र्रम् ।
ििः - आितम् यमिौ ।
रतमः - सम्प्रद्वर् यज्ु यर्े । द्वकम् नतमधेयम् ?
ििः - आयामय िन्दनतयतां िि इत्यतत्मतनां श्रतियतद्वम । (कुिम् द्वनद्वदश्ा य ) आयो
अद्वप गरुु चरणिन्दनतयतां --------
कुिः - अहमद्वप कुि इत्यतत्मतनां श्रतियतद्वम ।
रतमः - अहो ! उदतत्तरम्यः समदु तचतरः । द्वकम् नतमधेयो भिर्ोगरुाु ः ?
ििः - ननु भगितन् ितल्मीद्वकः ।
रतमः - के न सम्बन्धेन ?
ििः - उपनयनोपदेिेन ।

161
एकपदेन उत्तरर् ।
1) कः ितिनीयः एि भिद्वर् ?
2) कः पिपु द्वर्ममर्कके र्कच्छदत्विं व्रजद्वर् ?
3) बतिभतितर्् द्वहमकरः कुत्र द्विरतजर्े ?
4) कुििियोः िांिमय कर्ता कः ?
5) कौ यमिौ ?
6) ितल्मीद्वकः कयोः गरुु ः ?
7) समदु तचतरः कीदृिः?
पूिावाक्येन उत्तरर् ।
1) द्वहमकरः पिपु द्वर्ममर्कके र्कच्छदत्विं कथां व्रजद्वर् ?
2) के न सम्बन्धेन ितल्मीद्वकः कुििियोः गरुु ः आसीर्् ?
3) रतमः ििकुिौ द्वकम् पतच्छद्वर्?
ननदेिानस ु ारम् उत्तरानि नलखि ।
1. "कौर्हू िेन पतच्छतद्वम " इत्यत्र कर्तापदम् षकम् ?
2. भिद्वर् द्वििजु नो ियो अनरु ोधतर्् - अत्र द्वियतपदिं षकम् ?
3. षकिं नतमधेयो भिर्ोगरुाु ः? अि भिर्ोः इद्वर् पदिं कस्मै प्रर्क्त
ु म् ?
4. भ्रतर्रतितितम् सौदयौ - इत्यत्र द्वििेष्ट्यपदां षकम् ?
5. चन्रः पदमय षकिं समतनतथापदम् अि प्रर्क्त ु म् ?
6. अहमद्वप कुि इत्यतत्मतनां श्रतियतद्वम - अत्र अहम् इद्वर् पदिं कस्मै प्रयक्त
ु म् ?
7. सयू ाः इद्वर् अथे अि षकिं पदिं प्रयक्त
ु म् ?
8. िि इत्यतत्मतनां श्रतियतद्वम - अि द्वियतपदिं षकम् ?
9. उदतत्तरम्यः समदु तचतरः - अि द्वििेष्ट्यपदां षकम् ?
10. "व्रजद्वर् द्वहमकरो अद्वप बतिभतितर्् " अत्र द्वियतपदिं षकम् ?
अनुच्छे द: - 3
रतमः - अहमत्र भिर्ोः जनकां नतमर्ो िेद्वदर्द्वु मच्छतद्वम ।
ििः - न द्वह जतनतम्यमय नतमधेयम् ।
रतमः - अहो मतहतत्म्यम् ।
162
कुिः - जतनतम्यहम् र्मय नतमधेयम् ।
रतमः - कथ्यर्तम् ।
कुिः - द्वनरनि ु ोिो नतम ----
रतमः - ियमय ! अपिू ं ििु नतमधेयम् ।
द्विदषू कः - ( द्विद्वचन्त्य ) एिम् र्तिर्् पतच्छतद्वम द्वनरनि ु ोि इद्वर् क एिम् भणद्वर् ?
कुिः - अम्बत ।
द्विदषू कः - षकिं कुद्वपर्त एिम् भणद्वर्, उर् प्रकत द्वर्मथत ?
कुिः - ययतियोबतािभतिजद्वनर्ां द्वकद्वचचदद्विनयम् पश्यद्वर् र्दत एिम् अद्वधद्वक्षपद्वर्
द्वनरनि ु ोिमय पत्रु ौ, मत चतपिां इद्वर् ।
द्विदषू कः - एर्योयाद्वद द्वपर्द्वु नारनि ु ोि इद्वर् नतमधेयम् एर्योजाननी र्ेनतिमतद्वनर्त
द्वनिताद्वसर्त एर्ेन िचनेन दतरकौ द्वनभात्सार्द्वर् ।
रतमः - ( मिगर्ां ) द्वधङ् मतमेिभां र्ू म् l सत र्पद्वमिनी मत्कत र्ेनतपरतधेन मितपत्यमेिम्
मन्यगु भैरक्षरय द्वनाभात्सायद्वर् ।
( सबतष्ट्पमििोकयद्वर् । )
रतमः - अद्वर्दीघाः प्रितसो अयां दतरुणश्च । (द्विदषू कमििोक्य जनतद्वन्र्कम् )
कुर्हू िेनतद्विष्टो मतर्रमनयोनतामर्ो िेद्वदर्द्वु मच्छतद्वम । न यक्त
ु ां च
स्त्रीगर्मनयु ोक्तुम् , द्वििेषर्मर्पोिने । र्र्् को अत्रतभयपु तयः ?
एकपदेन उत्तरर्
1) कः दतरुणः अद्वर्दीघाः च ?
2) रतमः कयोः द्वपर्ःु नतम िेद्वदर्मु ् इच्छद्वर् ?
3) र्पोिने कमय नतम न व्यिद्वह्रयर्े ?
4) द्वनरनि
ु ोशो नतम इद्वर् कः कथयद्वर् ?
5) के न आद्विष्टः रतमः कुििियोः मतर्रां नतमर्ो िेद्वदर्द्वु मच्छद्वर् ?
6) अत्र दतरकौ कौ ?
पूिावाक्येन उत्तरर्
1) ििः मिजनकमय नतम कथां न जतनतद्वर् ?
2) र्पोिने कद्वश्चदद्वप कमय नतम न व्यिहरद्वर् ?
3) षकिं न र्क्त
ु म् ?

163
ननदेिानस ु ारम् उत्तरानि नलखि ।
1. जनकां नतमर्ो िेद्वदर्द्वु मच्छतद्वम – अि द्वियतपदिं षकम् ?
2. र्पोिने र्मय नतम व्यिहरद्वर् - अि द्वियतपदिं षकम् ?
3. द्वनरनि
ु ोि इद्वर् क एिम् भणद्वर् - अत्र षक्रर्ापदां षकम् ?
4. द्वकम् कुद्वपर्त एिम् भणद्वर् - अि द्वियतपदिं षकम् ?
5. एर्योजाननी र्ेनतिमतद्वनर्त अत्र एर्योः पदम् काभ्र्ािं प्रर्क्त ु म् ?
6. मतर्रमनयोनतामर्ो िेद्वदर्द्वु मच्छतद्वम - अि कर्तपा दां षकम् ?
7. सत र्पद्वमिनी इद्वर् कर्तापदमय द्वियत पदम् षकम् ?
8. अपिू ं ििु नतमधेयम् – अि द्वििेषणपदम् षकम् ?
9. अद्वर्दीघाः प्रितसः अयां दतरुणश्च – अि द्वििेष्ट्यपदां षकम् ?
10.ययतियोबतािभतिजद्वनर्ां द्वकद्वचचदद्विनयां पश्यद्वर् -अि द्वियतपदिं षकम् ?
अनुच्छे द: - 4
द्विदषू कः - ( जनतद्वन्र्कम् )अहिं पनु ः पतच्छतद्वम । ( प्रकतिां ) द्वकम् नतमधेयत यिु योजाननी?
ििः - र्मयतः िे नतमनी ।
द्विदषू कः - कथद्वमि ?
ििः - र्पोिनितद्वसनो देिीद्वर् नतम्नतह्वयद्वर् , भगितन् ितल्मीद्वकिाधरू ीद्वर् ।
रतमः - अद्वप च इर्मर्तिद् ियमय ! महु ूत्तामतत्रम् ।
द्विदषू कः - ( उपसतत्य ) आज्ञतपयर्ु भितन् ।
रतमः - अद्वप कुमतरयोरनयोरममतकां च सिादत समरूपः कुटुम्बितत्ततन्र्ः ?
( नेपथ्ये )
इयर्ी िेित सचजतर्त रतमतयणगतनमय द्वनयोगः द्वकमथं न द्विधीयर्े ?
उभौ - रतजन!् उपतध्यतयदर्ू ो अममतन् त्िरयद्वर् ।
रतमः - मयतद्वप सम्मतननीय एि मद्वु नद्वनयोगः । र्थतद्वह -
भिन्र्ौ गतयन्र्ौ कद्विरद्वप परु तणो व्रर्द्वनद्वधर ्
द्वगरतां सांदभो अयां प्रथममिर्ीणो िसमु र्ीम् ।
कथत चेयां श्लतघ्यत सरद्वसरुह नतभमय द्वनयर्ां
पनु तद्वर् श्रोर्तरां रमयद्वर् च सोऽर्िं पररकरः ।।
164
ियमय! अपिू ोयम् मतनिर्तनतां सरमित्यिर्तरः , र्दहां सहृु ज्जनसतधतरणां
श्रोर्द्वु मच्छतद्वम l सद्वां नधीयन्र्तां सभतसदः प्रेष्ट्यर्तमममदद्वन्र्कां सौद्वमद्वत्रः,
अहमप्येर्यो द्वश्चरतसनपररिेदां द्विहरणां कत त्ित अपनयतद्वम l
( इद्वर् द्वनष्ट्ितन्र्तः सिे )
एकपदेन उत्तरर् ।
1) िधू इद्वर् नतम्नत कः आह्वयद्वर् ?
2) रतमतयणमय परु तणः व्रर्द्वनद्वधः कद्विः कः ?
3) अयां मतनितनतां सरमित्यिर्तरः कीदृिः ?
4) द्वगरतम् सांदभो अयां प्रथमम् कुत्र अिर्ीणाः ?
5) कुििियोः मतर्रां ितल्मीद्वकः के न नतम्नत आह्वयद्वर् ?
6) र्पोद्वनद्वधः परु तणः मद्वु नः कः ?
7) अयां रतमतयणमय गतनां कािं पनु तद्वर् रमयद्वर् च ?
पूिावाक्येन उत्तरर् ।
1) के षतम् कुटुम्बितत्ततन्र्ः समरूपः अद्वमर् ?
2) कमय िेित सचजतर्त ?
3) इर्िं कथत कीदृिी अद्वमर् ?
4) रतमः कम् आह्वयद्वर् ?
ननदेिानस ु ारम् उत्तरानि नलखि ।
1) अहम् पनु ः पतच्छतद्वम - अि कर्ता पदिं षकम् ?
2) आह्वयद्वन्र् इद्वर् द्वियतपदमय कर्तापदां षकम् ?
3) कुमतरयोरनयोरममतकम् - अि द्वििेषणपदिं षकम् ?
4) सो अयां पररकरः श्रोर्तरम् पनु तद्वर् - अि द्वियतपदिं षकम् ?
5) कथत चेयां श्लतघ्यत - अत्र द्वििेषणपदिं षकम् ?
6) अि द्विषमरूपः इत्यमय षकिं द्वििोमपदां प्रर्क्त ु म् ?
7) द्विहरणां कत त्ित अपनयतद्वम - अि द्वियतपदिं षकम् ?
8) अध्यतपकः इत्यथे अि षकिं पदिं प्रयक्त ु म् ?
9) र्दहां सहृु ज्जनसतधतरणां श्रोर्द्वु मच्छतद्वम – अि कर्तापदां षकम् ?
10) द्वमत्र इत्यथे अि षकिं पदिं प्रर्क्त ु म् ?
165
अभ्यासप्रश्ना:
1. जतनतद्वम अहम् र्मय नतमधेयम् - अद्वममन् ितक्ये कर्तापदम् द्वकम् ?
क ) र्मय ि ) अहम्
ग ) जतनतद्वम घ ) नतमधेयम्
2. षकिं कुद्वपर्त एविं भणद्वर् उर् प्रकत द्वर्मथत ? अत्र हद्वषार्त पदमय षकिं द्वििोमपदम् अषस्त ?
क ) प्रकत द्वर्मथत ि ) भणद्वर्
ग ) कुद्वपर्त घ ) उर्
3. इयर्ी िेित - अत्र द्वििेष्ट्यपदिं द्वकम् ?
क ) सचजतर्त ि ) द्वनयोगः
ग ) द्वकमथं घ ) िेित
4. र्र्ः र्तपसौ कुिििौ प्रद्वििर्ः - अत्र द्वियतपदिं द्वकम् ?
क ) र्तपसौ ि ) र्र्ः
ग ) प्रद्वििर्ः घ ) कुिििौ
5. व्रजद्वर् द्वहमकरः अद्वप बतिभतितर्् - अत्र द्वियतपदिं द्वकम् ?
क ) व्रजद्वर् ि ) द्वहमकरः
ग ) बतिभतितर्् घ ) अद्वप
6. िि इत्यतत्मतनां श्रतियतद्वम - इद्वर् ितक्ये 'अन्यम'् इत्यमय द्वििोमपदिं षकिं प्रयक्त
ु म् ?
क ) श्रतियतद्वम ि ) इद्वर्
ग ) आत्मतनम् घ ) िि
7. अद्वर्दीघाः प्रितसः अयां दतरुणश्च - इत्यत्र द्वििेष्ट्यपदिं द्वकम् ?
क ) अद्वर्दीघाः ि ) दतरुणः
ग ) अयम् घ ) प्रितसः
8. अहम् र्तिर्् पतच्छतद्वम - अत्र कर्तापदिं द्वकम् ?
क ) पतच्छतद्वम ि ) अहम्
ग ) र्तिर्् घ ) एिम्
9. ियमय अपिू ं ििु नतमधेयम् - अत्र द्वििेषणपदम् द्वकम् ?
क ) ियमय ि ) अपिू ाम्
ग ) ििु घ ) नतमधेयम्
166
10. प्रेष्ट्यर्तमममदद्वन्र्कां सौद्वमद्वत्र: - अत्र दरू म् इत्यमय षकिं द्वििोमपदिं प्रयक्त ु म् ?
क ) अममर्् ि ) सौद्वमद्वत्र
ग ) अद्वन्र्कम् घ ) प्रेष्ट्यर्तां
11. र्मयतः िे नतमनी - अत्र द्वििेषणपदिं द्वकम् ?
क ) र्मयतः ि ) िे
ग ) नतमनी घ ) सत
12. रतमतयणकथत श्रोर्तरम् पनु तद्वर् - अत्र प्रयक्त ु म् द्वियतपदिं द्वकम् ?
क ) पनु तद्वर् ि ) श्रोर्तरम्
ग ) रतमतयणकथत घ ) रतमः
13. अहो हृदयग्रतही मपिाः - अत्र द्वििेष्ट्यपदिं द्वकम् ?
क ) अहो ि) मपिाः
ग ) हृदयग्रतही घ ) पररष्ट्िज्य
14. द्वहमकरः अद्वप बतिभतितर्् पिपु द्वर्ममर्कके र्कच्छदत्िम् व्रजद्वर् - अत्र द्विि इत्यथे
षकिं पदिं प्रयक्त
ु म् ?
क ) द्वहमकरः ि ) पिपु द्वर्
ग ) अद्वप घ ) व्रजद्वर्
15. प्रद्वििर्ः इद्वर् द्वियतपदमय कर्तापदां द्वकम् ?
क ) द्विदषू कः ि ) कुिििौ
ग ) रतमः घ ) ििः
16. आसनतधामपु िेियद्वर् - अत्र प्रयक्त ु म् द्वियतपदां द्वकम् ?
क ) आसनम् ि ) रतमः
ग ) उपिेियद्वर् घ ) अधाम्
17. र्पोिनितद्वसनो देिीद्वर् नतम्नतह्वयषन्त – अत्र प्रयक्त ु ां द्वियतपदां द्वकम् ?
क ) देिी ि ) र्पोिनम्
ग ) आह्वयषन्त घ ) इद्वर्
18. रतजन् उपतध्यतयदर्ू ो अममतन् त्िरयद्वर् - अत्र अध्यतपकः इद्वर् अथे षकिं पदिं प्रयक्त ु म् ?
क ) रतजन् ि ) दर्ू ः
ग ) उपतध्यतयः घ ) त्िरयद्वर्
167
19. अहो उदतत्तरम्यः समदु तचतरः - अत्र द्वििेषणपदिं द्वकम् ?
क ) समदु तचतरः ि ) अहो
ग ) उदतत्तरम्यः घ ) आचतरः
20. सरद्वसरुहनतभमय इयम् श्लतघ्यत कथत - अत्र प्रिसां नीयत इद्वर् अथे षकिं पदिं प्रयक्त
ु म् ?
क ) सरद्वसरुह ि ) श्लतघ्यत
ग ) इयम् घ ) कथत

ििुथव: पाि: - क्रशशि


ु ािनम् ( उत्तरकुनचिका )
अनुच्छे द: - 1
एकपदेन उत्तरर्
1) रतमः 2) ििकुिौ 3) ििकुिौ 4) रतमः 5) ििकुिौ
पिू ावाक्येन उत्तरर् ।
1. रतमः ििकुिौ अधायसनम् उपिेियद्वर् ।
2. सव्यिधतनां षसिंहासनोपवेशनिं चतररत्रिोपतय न भिद्वर् ।
3. कण्ठाश्लेििं प्राििंु रतमः कथयद्वर् र्त् भिर्ोः द्वकम् ियमत्र कुििप्रश्नमय भतजनम्
एि न पनु रद्वर्द्वथजनसमद्वु चर्मय कण्ठतश्लेषमय इषत ।
ननदेिानस ु ारम् उत्तरानि नलखि ।
1. प्रद्वििर्ः 2. कुिििौ 3. अध्यतमयर्तम् 4. मपिाः 5. कुििितभयतम्
6. भतजनम् 7. अङ्कम् 8. ििकुितभयतम् 9. प्रद्वििर्ः 10. उपिेियद्वर्
अनच्ु छे द: - 2
एकपदेन उत्तरर् ।
1) द्वििजु नः 2) द्वहमकरः 3) पशपु षतममर्के 4) सहस्रदीद्वधद्वर्ः
5) ििकुशौ 6) ििकुियोः 7) उदतत्तरम्यः
पूिावाक्येन उत्तरर् ।
1. द्वहमकरः पिपु द्वर्ममर्कके र्कच्छदत्िां बतिभतितर्् एि व्रजद्वर् ।
2. उपनयनोपदेिेन ितल्मीद्वकः कुििियोः गरुु ः आसीर्् ।
3. क्षद्वत्रयकुिद्वपर्तमहयोः सयू ाचन्रयोः को ित र्योः िांिमय कर्ता इद्वर् पतच्छद्वर् ।

168
ननदेिानस ु ारम् उत्तरानि नलखि ।
1. रतमः 2. भिद्वर् 3. कुििितभयतम् 4. भ्रतर्रौ 5. द्वहमकरः 6. कुितय 7.
सहस्रदीद्वधद्वर्ः 8. श्रतियतद्वम 9. समदु तचतरः 10. व्रजद्वर्
अनच्ु छे द: - 3
एकपदेन उत्तरर्
1) प्रितसः 2) ििकुियोः 3) जनकमय 4) कुिः 5) कुर्हू िेन 6) कुिििौ
पूिावाक्येन उत्तरर्
1. यर्ोद्वह र्पोिने र्मय नतम न कद्वश्चर्् व्यिहरद्वर् ।
2. र्पोिने कद्वश्चदद्वप जनकमय नतम न व्यिहरद्वर्
3. स्त्रीर्तमनर्ु ोक्तिंु न र्क्त
ु म् ।
ननदेिानस ु ारम् उत्तरानि नलखि ।
1. इच्छतद्वम 2. व्यिहरद्वर् 3. भणषत 4. भणद्वर् 5. लवकुशाभ्र्ाम् 6. रतमः
7. द्वनभात्सायद्वर् 8. अपिू ाम् 9. प्रितसः 10. पश्यद्वर्
अनच्ु छे द: - 4
एकपदेन उत्तरर् ।
1) ितल्मीद्वकः 2) ितल्मीद्वकः 3) अपिू ाः 4) िसमु र्ीम् 5) िध:ू 6) ितल्मीद्वकः 7) श्रोर्तरम्
पूिावाक्येन उत्तरर् ।
1. ििकुियोः रतममय च कुटुम्बितत्ततन्र्ः समरूपः अद्वमर् ।
2. रतमतयणगतनमय िेित सचजतर्त ।
3. इर्िं कथा श्लतघ्यत अद्वमर् ।
4. रतमः सौद्वमद्वत्रम् आह्वयद्वर् ।
ननदेिानस ु ारम् उत्तरानि नलखि ।
1. अहम् 2. र्पोिनितद्वसनः 3. अनयोः 4. पनु तद्वर् 5. श्लतघ्यत 6. समरूपः
7. अपनयतद्वम 8. उपतध्यतयः 9. अहम् 10. ियमय
अभ्यासप्रश्ना:
1) अहम् 2) कुद्वपर्त 3) िेित 4) प्रद्वििर्ः 5) व्रजद्वर् 6) आत्मतनम् 7)
प्रितसः 8) अहम् 9) अपिू मा ् 10) अद्वन्र्कम् 11) िे 12) पनु तद्वर् 13)
मपिाः 14) पिपु द्वर्ः 15) कुिििौ 16) उपिेियद्वर् 17) आह्वयद्वर्
18) उपतध्यतयः 19) उदतत्तरम्यः 20) श्लतघ्यत
169
पचिम: पाि:
जननी िुल्यित्सला

170
पचिम: पाि: - जननी िुल्यिल्सला
अनुच्छे द: -1
कषश्चत् कृ िक: बलीवदायभ्र्ािं क्षेिकियणिं कुवयन्नासीत् । तर्ो: बषलवदयर्ो: एक: शरीरे न दबु ल:
जवेन र्न्तमु शक्ताश्चासीत् । अत: कृ िक: तिं दबु यलिं वृिभिं तोदनेन नद्यु मान: अवतयत । स: ॠिभ:
हलमढू ्वा र्न्तमु शक्त: क्षेिे पपात । क्रुद्ध : कृ िीवल: तमद्ध ु ापषर्तिंु बहुवारिं र्त्नमकरोत् । तथाषप वृि :
नोषत्थत: ।
1 एकपदेन उत्तरि ।
1 क: क्षेिकियणिं कुवयन्नासीत् ?
2 क: क्षेिे पपात ?
3 कृ िक: काभ्र्ािं क्षेिकियणिं कुवयन्नासीत् ?
4 तर्ो: एक: कीदृश: आसीत् ?
2 पि ू विाक्येन उत्तरि ।
1 क्रुद्ध : कृ िीवल: षकम् अकरोत् ?
3 ननदेिानस ु ारम् उत्तरि ।
1 बलेन नीर्मान: इषत अथे षकम् पदिं प्रर्क्त ु म् ?
2 कृ िक: इषत पदस्र् षवशेिणपदिं षकम् ?
3 बहुवारिं र्त्नम् अकरोत् - अि षक्रर्ापदिं षकम् ?
4 उषत्थत: इषत षक्रर्ापदस्र् कत्तृयपदिं षकम् ?
अनुच्छे द: - 2
भमू ौ पषतते स्वपिु िं दृष्ट्वा सवयधेननू ािं मात:ु सरु भे: नेिाभ्र्ािं अश्रषू ण आषवरासन् । सरु भेररमाम् अवस्थािं
दृष्ट्वा सरु ाषधप: तामपृच्छत् - अषर् शभु े षकमेविं रोषदषि ? उच्र्ताम् इषत ।
1 एकपदेन उत्तरि ।
1 सवयधेननू ािं माता का ?
2 सरु भे: नेिाभ्र्ािं काषन आषवरासन् ?
3 षकमेविं रोषदषि इषत क: वदषत ?
4 सरु षभ: के िािं जननी ?
2 पि ू विाक्येन उत्तरि ।
1 माता सरु षभ: षकमथं अश्रषू ण अमजु चत् ?

171
3 ननदेिानस ु ारम् उत्तरि ।
1 देवेन्र : इषत अथे षकम् पदम् अि प्रर्क्त ु म् ?
2 रोषदषि इषत षक्रर्ापदस्र् कत्तृयपदिं षकम् ?
3 अवस्थाम् इषत पदस्र् षवशेिणपदिं षकम् ?
अनच्ु छे द: - 3
भो वासव! पिु स्र् दैन्र्िं दृष्ट्वा अहिं रोषदषम । स: दीन: इषत जानन्नषप कृ िक: तिं बहुधा पीडर्षत । स:
कृ च्छे् ण भारमद्वु हषत । इतरषमव धरु िं वोढुिं स: न शक्नोषत । एतत् भवान् पश्र्षत न ? इषत प्रत्र्वोचात् ।
भरे ! ननू िं सहस्राषधके िु पिु ेिु सत्स्वषप तव अषस्मन्नेव एतादृशिं वापसपर्िं कथिं ? इषत इन्रेण पृष्टा सरु षभ:
प्रत्र्वोचत् ।
1 एकपदेन उत्तरि ।
1 स: कथिं भारिं वहषत ?
2 कस्र् दैन्र्िं दृष्ट्वा सा रोषदषत ?
2 पि ू विाक्येन उत्तरि ।
1 इन्र: सरु षभिं षकम् अपृच्छत् ?
3 ननदेिानस ु ारम् उत्तरि ।
1 दीनावस्थाम् इषत अथे अि षकिं पदिं प्रर्क्त ु म् ?
2 प्रत्र्वोचत् इषत षक्रर्ापदस्र् कत्तृयपदिं षकम् ?
3 सरलतर्ा इषत पदस्र् षवपर्यर्िं षचनतु ।
अनुच्छे द: - 4
बहून्र्पत्र्ाषन मे सन्तीषत सत्र्म् । तथाप्र्हमेतषस्मन् पिु े षवषशष्र् आत्मवेदनाम् अनभु वाषम।
र्तो षह अर्मन्र्ेभ्र्ो दबु यल: । सवेष्वपत्र्ेिु जननी तपु र्वपसला एव । तथाषप दबु यले सतु े मात:ु
अभ्र्षधका कृ पा सहजैव इषत । सरु षभवचनिं श्रत्ु वा भृशिं षवषस्मतस्र्ाखण्डलस्र्ाषप हृदर्म्
अरवत् । स: च तामेवमसान्त्वर्त् - “र्च्छ वत्से ! सवं भरिं जार्ेत ।”
1. एकपदेन उत्तरि ।
1 सवेष्वपत्र्ेिु जननी कीदृशी भवषत ?
2 कषस्मन् मात:ु अषधका कृ पा ?

172
2 पि
ू विाक्येन उत्तरि ।
1 इन्र: षकम् अवदत् ?
3 ननदेिानस ु ारम् उत्तरि ।
1 दबु यले सतु े - अि षवशेिणपदिं षकम् ?
2 माता इषत अथे अि षकिं पदिं प्रर्क्तु म् ?
3 अनभु वाषम इषत षक्रर्ापदस्र् कतृपय दिं षकम् ?
4) श्लोकस्य अन्ियम् उनििपद: पूरयि ।
अपत्र्ेिु च सवेिु जननी तपु र्वत्सला ।
पिु े दीने तु सा माता कृ पारयहृदर्ा भवेत् ।।
मजजिू ा :- ( पिु े , अपत्र्ेिु , आरयहृदर्ा , सा )
अन्िय: :- सवेिु ___________ च जननी तपु र्वपसला । दीने _________ तु
___________ माता _________ भवेत् ।

अनुच्छे द: - 5
अषचरादेव चण्डवातेन मेघरवैश्च सह प्रविय: समजार्त । लोकानािं पश्र्तािं एव सवयि जलोपप्लव:
सजजात : । कृ िक: हिायषतरे केण कियणषवमख ु : सन् वृिभौ नीत्वा र्ृहमर्ात् ।
1. एकपदेन उत्तरि ।
1 अषचरादेव चण्डवातेन मेघरवैश्च सह षकम् समजार्त ?
2 सवयि षकम् सजजात : ?
2. पिू विाक्येन उत्तरि ।
1 कृ िक: षकम् अकरोत् ?
3. ननदेिानस ु ारम् उत्तरि ।
1 समजार्त इषत षक्रर्ापदस्र् कत्तृयपदिं षकम?्
2 षचरात् इषत पदस्र् षवपर्ं षचनतु ?
3 शीघ्रम् इषत अथे षकम् पदिं प्रर्क्त
ु म् ?

173
अभ्यासप्रश्ना:
1) अधोनलनखिम् अनुच्छे दं पनित्िा प्रश्नानाम् उत्तरानि नलखि ।
बहून्र्पत्र्ाषन मे सन्तीषत सत्र्म् । तथाप्र्हमेतषस्मन् पिु े षवषशष्र् आत्मवेदनाम्
अनभु वाषम । र्तो षह अर्मन्र्ेभ्र्ो दबु यल: । सवेष्वपत्र्ेिु जननी तपु र्वत्सला एव । तथाषप
दबु यले सतु े मात:ु अभ्र्षधका कृ पा सहजैव इषत सरु षभवचनिं श्रत्ु वा भृशम् षवषस्मतस्र्ा-
खण्डलस्र्ाषप ह्रदर्िं अरवत् । स च तामेवमसान्त्वर्त् - र्च्छ वत्से ! सवं भरिं जार्ेत ।
1. एकपदेन उत्तरि ।
1. बहून्र्पत्र्ाषन मे सन्तीषत का कथर्षत ?
2. के िु जननी तपु र्वपसला एव ?
2. पूिविाक्येन उत्तरि ।
1. इन्र: च तािं कथमसान्त्वर्त् ?
3. ननदेिानस ु ारम् उत्तरि ।
1. दबु यले सतु े अि षवशेिण पदिं षकम् ?
2. तपु र्वपसला एव अि अव्र्र् पदिं षकम् ?
3. अनभु वाषम इषत षक्रर्ापदस्र् कत्तृयपदिं षकम् ?
4. अषधकम् इषत अथे षकिं पदम् अि प्रर्क्त ु म् ?
2. अधोनलनखिं श्लोकं पनित्िा प्रश्नान् उत्तरि -
षवषनपातो न: व : कषश्चत् दृश्र्ते षिदशाषधप ।
अहिं तु पिु िं शोचाषम तेन रोषदषम कौषशक ।।
1. एकपदेन उत्तरि ।
1. का पिु ार् शोचषत ?
2 .षिदशषधप: क : अषस्त ?
2. पूिविाक्येन उत्तरि ।
1. माता षकमथं रोषदषत ?
3. ननदेिानस ु ारम् उत्तरि ।
1. शोचाषम इषत षक्रर्ापदस्र् कतृयपदिं षकिं ?
2. देवानािं राजा इत्र्स्र् पर्ायर्पदिं षकम् ?
3. अधोनलनखिं श्लोकं पनित्िा प्रश्नान् उत्तरि -
र्षद पिु सहस्रिं मे सवयि सममेव मे ।
दीनस्र् तु सत: शक्र ! पिु स्र्ाभ्र्षधका कृ पा ।।
174
1. एकपदेन उत्तरि ।
1 कस्र्ाः पिु सहस्रम् अषस्त ?
2 श्लोके सम्बोधनपदिं षकम् अषस्त ?
2. पूिविाक्येन उत्तरि ।
1. मातःु अषधका कृ पा कषस्मन् भवषत ?
3. ननदेिानसु ारम् उत्तरि ।
1. ‘द:ु षखतस्र्’ इत्र्थे षकिं पदिं प्रर्क्त
ु म् ?
2. ‘पिु स्र्’ इषत पदस्र् षवशेिणपदिं षकम् ?
3. ‘षभन्नम’् इषत पदस्र् षवलोमपदिं षकम् ?

पचिम: पाि: - जननी िुल्यित्सला - उत्तरकुनचिका


अनुच्छे द: - 1
1. एकपदेन उत्तरि । 1 कृ िक: 2 वृिभ: 3 बलीवदायभ्र्ाम् 4 दबु यल:
2. पि ू विाक्येन उत्तरि । 1 क्रुद्ध: कृ िीवल: तमत्ु थापषर्तिंु बहुवारिं र्त्नमकरोत् ।
3. ननदेिानस ु ारम् उत्तरि । 1 नद्यु मान: 2 कषश्चत् 3 अकरोत् 4 वृि :
अनुच्छे द: - 2
1. एकपदेन उत्तरि । 1 सरु षभ: 2 अश्रषू ण 3 इन्र: 4 सवयधेननू ाम्
2. पूिविाक्येन उत्तरि । 1 भमू ौ पषतते स्वपिु िं दृष्ट्वा सरु षभ: अश्रषू ण अमजु चत् ।
3. ननदेिानस ु ारम् उत्तरि । 1 सरु ाषधप: 2 त्वम् 3 इमाम्
अनुच्छे द: - 3
1. एकपदेन उत्तरि । 1. कृ च्छे् ण 2 पिु स्र्
2. पूिविाक्येन उत्तरि । 1 भरे ननू िं सहस्राषधके िु पिु ेिु सत्स्वषप तव अषस्मन्नेव एतादृशिं
वापसपर्िं कथिं ? इषत इन्र: सरु षभम् अपृच्छत् ।
3. ननदेिानसु ारम् उत्तरि । 1 दैन्र्म् 2 सरु षभ: 3 कृ च्छे् ण
अनुच्छे द: - 4
1. एकपदेन उत्तरि । 1. तपु र्वत्सला 2. दबु यले सतु े
2. पूिविाक्येन उत्तरि । 1. इन्र: तािं “र्च्छ वत्से ! सवं भरिं जार्ेत ” इषत अवदत् ।
3. ननदेिानस ु ारम् उत्तरि । 1. दबु यले 2. जननी 3. अहम्
175
4) श्लोकस्य अन्ियम् उनििपद: पूरयि ।
1. अपत्र्ेिु 2. पिु े 3. सा 4. आरयहृदर्ा
अनुच्छे द: - 5
1. एकपदेन उत्तरि । 1 प्रविय: 2 जलोपप्लव:
2. पूिविाक्येन उत्तरि । 1 कृ िक: हिायषतरे केण कियणषवमखु : सन् वृिभौ नीत्वा र्ृहमर्ात् ।
3. ननदेिानस ु ारम् उत्तरि । 1 प्रविय: 2 अषचरात् 3 अषचरात्
अभ्यासप्रश्ना: - उत्तरकुनचिका
प्रश्न: - 1 ( अनुच्छे द: )
1. एकपदेन उत्तरि ।
1. सरु षभ: 2. सवेष्वपत्र्ेिु
2. पूिविाक्येन उत्तरि ।
1. र्च्छ वत्से ! सवं भरिं जार्ेत इषत इन्र: तामसान्त्वर्त् ।
3. ननदेिानस ु ारम् उत्तरि ।
1. दबु यले 2. एव 3. अहम् 4. भृशम्
प्रश्न: - 2 ( श्लोक: )
1. एकपदेन उत्तरि ।
1. सरु षभ: 2. इन्र:
2. पिू विाक्येन उत्तरि ।
1. पीषडतिं पिु िं दृष्ट्वा माता रोषदषत ।
3. ननदेिानस ु ारम् उत्तरि ।
1. अहम् 2. षिदशाषधप:
प्रश्न: - 3 ( श्लोक: )
1. एकपदेन उत्तरि ।
1. सरु भे: 2. शक्र!
2. पूिविाक्येन उत्तरि ।
1. दीने पिु े मातःु अषधका कृ पा भवषत ।
3. ननदेिानस ु ारम् उत्तरि ।
1. दीनस्र् 2. दीनस्र् 3. समम्

176
षष्ठ: पाि:

सभ
ु ानषिानन

177
षष्ठ: पाि: - सुभानषिानन
श्लोक: - 1
आलस्र्िं षह मनष्ु र्ाणािं शरीरस्थो महाररपःु ।
नास्त्र्द्यु मसमो बन्धःु कृ त्वा र्िं नावसीदषत ।।
क) एकपदेन उत्तरि ।
1. आलस्र्िं के िािं ररपःु ?
2. महाररपःु कः भवषत ?
3. के न समः बन्धःु न अषस्त ?
ख) पिू विाक्येन उत्तरि ।
1.मनष्ु र्ः षकिं कृ त्वा न अवसीदषत ?
ग) भानषककायवम् ।
1.अि पररश्रमः इत्र्स्र् षकिं समानाथयकपदिं प्रर्क्त ु म् ?
2. अि शिःु इत्र्स्र् षकिं समानाथयकपदिं प्रर्क्त ु म् ?
3. बन्धःु कृ त्वा र्िं नावसीदषत। अषस्मन् वाक्र्े षक्रर्ापदिं षकिं भवषत ?
4.अि बन्धःु इत्र्स्र् षकिं षवशेिणिं भवषत ?
5.पररश्रमम् इत्र्स्र् षकिं षवपरीतपदिं प्रर्क्त ु म् भवषत ?
श्लोक: - 2
र्णु ी र्णु िं वेषत्त न वेषत्त षनर्यणु ो बली बलिं वेषत्त न वेषत्त षनबयलः ।
षपको वसन्तस्र् र्णु िं न वार्सः करी च षसिंहस्र् बलिं न मिू कः ।।
क) एकपदेन उत्तरि ।
1. कः र्णु िं वेषत्त ?
2. र्णु ी षकिं वेषत्त ?
3. र्णु िं कः न वेषत्त ?
4. कः बलिं वेषत्त ?
5. बली षकिं वेषत्त ?
6. बलिं कः न वेषत्त ?
7. कः षसिंहस्र् बलिं जानाषत ?
8. कः वसन्तस्र् र्णु िं जानाषत ?
178
ख) पूिविाक्येन उत्तरि ।
1. षसहिं स्र् बलिं कः जानाषत, कः न जानाषत ?
2. कः वसन्तस्र् र्णु िं जानाषत, कः न जानाषत ?
3. मिू क: कस्र् बलिं न वेषत्त ?
4. वार्स: कस्र् र्णु िं न जानाषत ?
ग) भानषककायवम् ।
1. अि काकः इत्र्स्र् षकिं समानाथयकपदिं प्रर्क्त ु म् ?
2. अि कोषकलः इत्र्स्र् पर्ायर्पदिं षकम् ?
3. र्णु ी र्णु िं वेषत्त - अि वेषत्त इषत षक्रर्ापदस्र् षकिं कतृयपदिं प्रर्क्त
ु म् ?
4. षनर्यणु ः इत्र्स्र् षकिं षवपर्यर्पदिं प्रर्क्त
ु म् ?
5. बली इषत कतृयपदस्र् षकिं षक्रर्ापदिं प्रर्क्त ु म् ?
श्लोक: - 3
षनषमत्तमषु द्दश्र् षह र्ः प्रकुप्र्षत
ध्रवु िं स तस्र्ापर्मे प्रसीदषत ।
अकारणद्वेषि मनस्तु र्स्र् वै
कथिं जनस्तिं पररतोिषर्ष्र्षत ।।
क) एकपदेन उत्तरि ।
1. नर: षकम् उषद्दश्र् प्रकुप्र्षत ?
2. मन: कीदृशम् ?
ख) पूिविाक्येन उत्तरि ।
1. मनष्ु र्ः कदा प्रसीदषत ?
2. जन: किं न पररतोिषर्तिंु न शक्नोषत ?
ग) भानषककायवम्
1. कथिं जनस्तिं पररतोिषर्ष्र्षत । अषस्मन् वाक्र्े षक्रर्ापदिं षकिं भवषत ?
2. षनश्चर्ेन इत्र्थे षकिं पदम् उपर्क्त ु िं भवषत ?
3. सन्तोिषर्ष्र्षत इत्र्स्र् षकिं समानाथयकपदिं श्लोके प्रर्क्त ु म् भवषत ?

179
श्लोक: - 4
उदीररतोऽथयः पशनु ाषप र्ृह्यते
हर्ाश्च नार्ाश्च वहषन्त बोषधताः ।
अनक्तु मप्र्हू षत पषण्डतो जनः
परे ङ्षर्तज्ञानफला षह बद्घु र्ः ।।
क) एकपदेन उत्तरि ।
1. पशनु ा षकिं र्ृह्यते ?
2. के बोषधताः वहषन्त ?
3. कः अनक्त ु मप्र्हू षत ?
4. के न उदीररतोथयः र्ृह्यते ?
ख) पूिविाक्येन उत्तरि ।
1. पषण्डतो जनः षकम् ऊहषत ?
2 .कीदृशा: नार्ाः वहषन्त ?
3. बद्ध
ु र्ः कीदृशाः भवषन्त ?
ग) भानषककायवम् ।
1. उदीररतोऽथयः पशनु ाषप र्ृह्यते । अि षकिं षक्रर्ापदिं प्रर्क्त
ु म् ?
2. अि अश्वा: इत्र्थे षकिं पदिं प्रर्क्त
ु म् ?
3. अषस्मन् श्लोके र्जस्र् पर्ायर्पदिं षकम् ?
4. मढू ः इत्र्स्र् षकिं षवपरीतपदिं प्रर्क्त
ु म् ?
5. ऊहषत इत्र्स्र् कतृयपदिं षकिं भवषत ?
श्लोक: - 5
क्रोधो षह शिःु प्रथमो नराणािं
देहषस्थतो देहषवनाशनार् ।
र्थाषस्थतः काष्ठर्तो षह वषनः
स एव वषनदयहते शरीरम् ।।

180
क) एकपदेन उत्तरि ।
1. नराणािं प्रथमः शिःु कः भवषत ?
2. क्रोधः कुि षस्थतः ?
3. कः शरीरिं दहते ?
4 .वषनः षकिं दहते ?
ख) पूिविाक्येन उत्तरि ।
1. कीदृशः वषनः शरीरिं दहते ?
2. कः नराणािं प्रथमः शिःु भवषत ?
ग) भानषककायवम् ।
1. शरीरम् इत्र्थे षकिं पदिं श्लोके प्रर्क्त
ु म् ?
2. अषग्नः इत्र्स्र् समानाथयकपदिं षकिं भवषत ?
3. शिःु इत्र्स्र् षकिं षवशेिणिं प्रर्क्त
ु म् ?
श्लोक: - 6
मृर्ा मृर्ैः सङ्र्मनव्रु जषन्त
र्ावश्च र्ोषभः तरु र्ास्तरु ङ्र्ैः ।
मखू ायश्च मखू ैः सषु धर्ः सधु ीषभः
समानशीलव्र्सनेिु सख्र्म् ।।
क) एकपदेन उत्तरि ।
1.मृर्ा: कै ः सङ्र्मनव्रु जषन्त ?
2.के मृर्ैः सङ्र्मनव्रु जषन्त ?
3.के मख ू ैः सङ्र्मनव्रु जषन्त ?
4 मख ू ायः कै ः सङ्र्मनव्रु जषन्त ?
5.के र्ोषभः सङ्र्मनव्रु जषन्त ?
6. र्ावः कै ः सङ्र्मनव्रु जषन्त ?
7.तरु र्ा: कै ः सङ्र्मनव्रु जषन्त ?
8. के तरु ङ्र्ैः सङ्र्मनव्रु जषन्त ?
9. के िु सख्र्म् भवषत ?
10. के सधु ीषभः सङ्र्मनव्रु जषन्त ?
11. सषु धर्ः कै ः सङ्र्मनव्रु जषन्त ?
181
ख) पूिविाक्येन उत्तरि ।
1. के कै ः सङ्र्मनव्रु जषन्त ?
2. के िु सख्र्िं भवषत ?
ग) भानषककायवम् ।
1.पषण्डता: इत्र्स्र् समानाथयकपदिं षकम् ?
2.अश्वः इत्र्स्र् षकिं पर्ायर्पदम् अि प्रर्क्त
ु म् ?
3.अि मख ू ाय: इत्र्स्र् षवपरीतपदिं षकिं भवषत ?
4.शितु ा इषत पदस्र् षवलोमपदिं षकिं भवषत ?
5. मृर्ा मृर्ैः सङ्र्मनव्रु जषन्त । अि षकिं षक्रर्ापदम् उपर्क्त
ु म् भवषत ?
श्लोक: - 7
सेषवतव्र्ो महावृक्षः फलच्छार्ासमषन्वतः ।
र्षद दैवात् फलिं नाषस्त छार्ा के न षनवार्यते ।।
क) एकपदेन उत्तरि ।
1. कः सेषवतव्र्ः ?
2. कीदृशः महावृक्षः सेषवतव्र्ः ?
3. का के नाषप न षनवार्यते ?
4. कस्मात् फलिं नाषस्त ?
5. दैवात् षकिं नाषस्त ?
ख) पूिविाक्येन उत्तरि ।
1. कः सेषवतव्र्ः ?
2. सेषवतव्र्स्र् महावृक्षस्र् का न षनवार्यते ?
ग) भानषककायवम् ।
1. अि महावृक्षः इत्र्स्र् षकिं षवशेिणिं प्रर्क्त
ु म् भवषत ?
2. अि नाषस्त इत्र्स्र् कतृयपदिं षकिं भवषत ?

182
श्लोक: - 8
अमन्िमक्षरिं नाषस्त, नाषस्त मल ू मनौिधम् ।
अर्ोग्र्ः परुु िः नाषस्त, र्ोजकस्ति दल ु यभः ।।
क) एकपदेन उत्तरि ।
1. अमन्ििं षकिं नाषस्त ?
2. अनौिधिं षकिं नाषस्त ?
3. अर्ोग्र्ः कः नाषस्त ?
4. ति कः दल ु यभः ?
5. कीदृशम् अक्षरिं नाषस्त ?
6. कीदृशिं मल ू िं नाषस्त ?
7. कीदृशः परुु िः नाषस्त ?
ख) पिू विाक्येन उत्तरि ।
1. क: दल ु यभः वतयते ?
2. अमन्ििं षकिं नाषस्त ?
3. अनौिधिं षकिं नाषस्त ?
4. अर्ोग्र्ः कः नाषस्त ?
ग) भानषककायवम् ।
1. सल ु भः इत्र्र्स्र् षकिं षवलोमपदिं प्रर्क्त
ु म् ?
2. अर्ोग्र्ः इषत पदिं कस्र् षवशेिणिं भवषत ?
3. अमन्िमक्षरिं नाषस्त - अि नाषस्त इषत पदस्र् कतृयपदिं षकम् भवषत ?
श्लोक: - 9
सपिं त्तौ च षवपत्तौ च महतामेकरूपता ।
उदर्े सषवता रक्तो रक्तश्चास्तमर्े तथा ।।
क) एकपदेन उत्तरि ।
1. के िािं सपिं त्तौ षवपत्तौ च एकरूपता भवषत ?
2. कः उदर्े रक्तः भवषत ?
3. कः अस्तमर्े रक्तः भवषत ?
4. महतािं कुि एकरूपता भवषत ?
5. सषवता उदर्ास्तमर्े कीदृशः भवषत ?
183
ख) पूिविाक्येन उत्तरि ।
1. महतािं कुि एकरूपता भवषत ?
2. सषवता कदा रक्तवणयः भवषत ?
ग) भानषककायवम्
1. सर्ू यः इत्र्थे षकिं पदिं प्रर्क्त
ु म् ?
2. आपदः इषत पदस्र् षकिं समानाथयकपदिं श्लोके प्रर्क्त
ु म् ?
3. महात्मनाम् इषत पदस्र् पर्ायर्पदिं षकम् भवषत ?
4. षवपदः इषत पदस्र् षवलोमपदिं षकम् भवषत ?
श्लोक: 10
षवषचिे खलु ससिं ारे नाषस्त षकषजचषन्नरथयकम् ।
अश्वश्चेद् धावने वीरः भारस्र् वहने खर: ।।
क) एकपदेन उत्तरि ।
1. कुि षकषजचत् षनरथयकम् नाषस्त ?
2. सिंसारः कीदृशः अषस्त ?
3. कः भारस्र् वहने वीरः ?
4. कः धावने वीरः ?
5. अश्वः कुि वीरः ?
6. खरः कुि वीरः ?
7. सिंसारे षकिं नाषस्त ?
ख) पूिविाक्येन उत्तरि ।
1. ससिं ारः कीदृशः अषस्त ?
2. सिंसारे षकिं नाषस्त ?
3. कः धावने वीरः कश्च भारस्र् वहने वीरः ?
ग) भानषककायवम् ।
1. र्दयभः इत्र्स्र् समानाथयकपदिं षकिं भवषत ?
2. साथयकम् इत्र्स्र् षकिं षवलोमपदिं अि प्रर्क्त
ु म् ?
3. सिंसारे इत्र्स्र् षवशेिणिं षकम् ?
4. षवषचिे खलु सिंसारे नाषस्त षकषजचषन्नरथयकम् - अि षक्रर्ापदिं षकिं भवषत ?
184
षष्ठ: पाि: - सुभानषिानन - उत्तरकुनचिका
उत्तरानि (श्लोक:-1)
क) 1.मनष्ु र्ाणाम् 2.आलस्र्म् 3.उद्यमेन
ख) 1.मनष्ु र्ः उद्यमिं कृ त्वा न अवसीदषत ।
र्) 1.उद्यमः 2.ररपःु 3.अवसीदषत 4.उद्यमसमः 5.आलस्र्म्
उत्तरानि (श्लोक:-2)
क) 1.र्णु ी 2.र्णु म् 3.षनर्यणु ः 4.बली 5.बलम् 6.षनबयलः 7.करी 8.षपकः
ख) 1.षसहिं स्र् बलिं करी जानाषत, मिू कः न जानाषत ।
2.वसन्तस्र् र्णु िं षपकः जानाषत,वार्सः न जानाषत ।
3.मिू कः षसिंहस्र् बलिं न वेषत्त ।
4.वार्सः वसन्तस्र् र्णु िं न जानाषत ।
र्) 1.वार्सः 2.षपकः 3.र्णु ी 4.र्णु ी 5.वेषत्त
उत्तरानि (श्लोक:-3)
क) 1.षनषमत्तम् 2.अकारणद्वेषि
ख)1.मनष्ु र्ः कोपस्र् अपर्मे प्रसीदषत ।
2.र्स्र् मन: अकारणद्वेषि अषस्त जन: तिं पररतोिषर्तिंु न शक्नोषत ।
र्) 1. पररतोिषर्ष्र्षत 2.ध्रवु म् 3. पररतोिषर्ष्र्षत
उत्तरानि (श्लोक:-4)
क) 1.उदीररतोथयः 2.हर्ाः नार्ाः च 3.पषण्डतो जनः 4.पशनु ा
ख) 1. पषण्डतो जनः अनक्त ु म् अषप ऊहषत ।
2.बोषधताः नार्ाः वहषन्त ।
3.बद्ध
ु र्ः परे ङ्षर्तज्ञानफलाः भवषन्त ।
र्) 1. र्ृह्यते 2.हर्ाः 3.नार्ः 4.पषण्डतः 5.पषण्डतोजनः
उत्तरानि (श्लोक:-5)
क) 1.क्रोधः 2.देहे 3.वषनः 4.शरीरम्
ख) 1.काष्ठर्तः वषह्रः शरीरिं दहते ।
2.नराणािं प्रथमः शिःु देहषस्थतः क्रोधः भवषत।
र्) 1.देह: 2.वषनः 3.प्रथमः
उत्तरानि (श्लोक:-6)
क) 1.मृर्ैः 2.मृर्ाः 3.मख ू ायः 4.मख
ू ैः 5.र्ावः 6.र्ोषभः 7.तरु ङ्र्ैः
8.तरु र्ाः 9.समान-शील-व्र्सनेिु 10.सषु धर्ः 11.सधु ीषभः
185
ख) 1.मृर्ाः मृर्ैः र्ावः र्ोषभः तरु र्ाः तरु ङ्र्ैः मख
ू ायः मख
ू ैः सषु धर्ः सधु ीषभः च
सङ्र्मनव्रु जषन्त ।
2.समानशीलव्र्सनेिु सख्र्म् भवषत ।
र्) 1. सषु धर्ः 2. तरु र्ः 3. सषु धर्ः 4.सख्र्म् 5.अनव्रु जषन्त
उत्तरानि (श्लोक:-7)
क) 1.महावृक्षः 2.फलच्छार्ासमषन्वतः 3.छार्ा 4.दैवात् 5.फलम्
ख) 1.फलच्छार्ासमषन्वतः महावृक्षः सेषवतव्र्ः ।
2.सेषवतव्र्स्र् महावृक्षस्र् छार्ा न षनवार्यते ।
र्) 1. फलच्छार्ासमषन्वतः 2.फलम्
उत्तरानि (श्लोक:-8)
क) 1.अक्षरम् 2.मल ू म् 3.परुु िः 4.र्ोजकः 5.अमन्िम् 6.अनौिधम् 7.अर्ोग्र्ः
ख) 1.र्ोजकः दल ु यभःवतयते ।
2.अमन्िम् अक्षरिं नाषस्त ।
3.अनौिधिं मल ू िं नाषस्त ।
4.अर्ोग्र्ः परुु िः नाषस्त ।
र्) 1. दलु यभः 2.परुु िः 3.अक्षरम्
उत्तरानि (श्लोक:-9)
क)1.महतािं 2.सषवता 3.सषवता 4.सपिं त्तौ षवपत्तौ च 5.रक्तवणयः
ख)1.महतािं सपिं त्तौ षवपत्तौ च एकरूपता भवषत ।
2.सषवता उदर्े अस्तमर्े च रक्तवणयः भवषत ।
र्)1.सषवता 2.षवपदः 3.महताम् 4.सम्पदः
उत्तरानि (श्लोक:-10)
क) 1.ससिं ारे 2.षवषचिः 3.खरः 4.अश्वः 5.धावने 6.भारवहने 7.षनरथयकम्
ख) 1.ससिं ारः षवषचिः अषस्त ।
2.सिंसारे षकषजचत् षनरथयकिं नाषस्त ।
3.अश्वः धावने वीरःखरः भारस्र् वहने वीरः ।
र्) 1.खरः 2.षनरथयकम् 3.षवषचिे 4.अषस्त

186
सप्तम: पाि:

सौहादं प्रकृिेैः िोभा

187
सप्तम: पाि: - सौहादं प्रकृिे: िोभा
अनुच्छे द: - 1
वनस्र् दृश्र्म् । समीपे एवैका नदी वहषत । एकः षसहिं ः सख ु ेन षवश्राम्र्षत । तदैव एकः वानरः
आर्त्र् तस्र् पच्ु छिं धनु ाषत । क्रुद्धः षसिंहः तिं प्रहतयषु मच्छषत परिं वानरस्तु कूषदयत्वा वृक्षमारूढः । तदैव
अन्र्स्मात् वृक्षात् अपरः वानरः षसिंहस्र् कणयमाकृ ष्र् पनु ः वृक्षोपरर आरोहषत । एवमेव वानराः वारिं वारिं
षसहिं िं तदु षन्त ।
एकपदेन उत्तरि :-
1. कस्र् दृश्र्म् अषस्त ?
2. का वहषत ?
3. एका नदी कुि वहषत ?
पूिविाक्येन उत्तरि :-
1. कः षवश्रामिं करोषत ?
2. र्दा एकः षसिंहः सख ु ेन षवश्रामिं करोषत तदा एव कः पच्ु छिं धनु ाषत ?
3. अपरः वानरः षकिं करोषत ?
ननदेिानस ु ारम् उत्तरि :-
1. आरूढः इत्र्स्र् कतृयपदिं षकम् ?
2. अन्र्स्मात् वृक्षात् - अि षवशेिणपदिं षकम् ?
अभ्यासप्रश्ना: (एकपदेन / पि ू विाक्येन िा उत्तरं दािुं िक्यिे ) ।
1. एकः वानरः कस्र् पच्ु छिं धनु ाषत ?
2. कः आरोहणिं कृ तवान् ?
3. वानरः कम् आरूढवान् ?
4. वानरः षकिं कृ त्वा वृक्षम् आरूढवान् ?
5. अपरः वानरः कम् आकृ ष्र् वृक्षोपरर आरोहषत ?
6. अपरः वानरः कस्र् कणयम् आकृ ष्र् वृक्षोपरर आरोहषत ?
7. अपरः वानरः कस्मात् षसहिं स्र् कणयम् आकृ ष्र् वृक्षोपरर आरोहषत ?
8. कः वानरिं प्रहतयमु ् इच्छषत ?

188
अनुच्छे द: - 2
क्रुद्धः षसहिं ः इतस्ततः धावषत, र्जयषत परिं षकमषप कतयमु समथयः एव षतष्ठषत । वानराः हसषन्त ।
वृक्षोपरर च षवषवधाः पषक्षणः अषप षसिंहस्र् एतादृशीं दशािं दृष्ट्वा हियषमषश्रतिं कलरविं कुवयषन्त ।
एकपदेन उत्तरि :-
1. कः धावषत ?
2. कीदृशः षसिंहः वानरिं प्रहतयमु ् इच्छषत ?
3. क्रुद्धः षसहिं ः षकिं कतयमु ् इच्छषत ?
पूिविाक्येन उत्तरि :-
1. क्रुद्धः षसहिं ः किं प्रहतयमु ् इच्छषत ?
2. कः असमथयः एव षतष्ठषत ?
3. षवषवधाः पषक्षणः कीदृशिं कलरविं कुवयषन्त ?
ननदेिानस ु ारम् उत्तरि :-
1. कुवयषन्त इत्र्स्र् कतृयपदिं षकम् ?
2. कलरवम् - इत्र्स्र् षवशेिणपदिं षकम् ?
अभ्यासप्रश्ना: (एकपदेन / पि ू विाक्येन िा उत्तरं दािुं िक्यिे ) ।
1. के षसिंह पीडर्षन्त ?
2. वानराः किं पीडर्षन्त ?
3. के हसषन्त ?
4. के कलरविं कुवयषन्त ?
5. कषतषवधाः पषक्षणः कलरविं कुवयषन्त ?
6. कुि षवषवधाः पषक्षणः हियषमषश्रतिं कलरविं कुवयषन्त ?
7. वृक्षोपरर षवषवधाः पषक्षणः कािं दृष्ट्वा हियषमषश्रतिं कलरविं कुवयषन्त ?
8. वृक्षोपरर षवषवधाः पषक्षणः कस्र् दशािं दृष्ट्वा हियषमषश्रतिं कलरविं कुवयषन्त ?
अनुच्छे द: - 3
षनराभङ्र्दःु खेन वनराज: सन्नषप तच्ु छजीवै: आत्मन: एतादृश्र्ा दरु वस्थर्ा श्रान्त: सवयजन्तनू ् दृष्ट्वा
पृच्छषत -
षसिंहः - (क्रोधेन र्जयन)् भोः ! अहिं वनराज: षकिं भर्िं न जार्ते ? षकमथं मामेविं तदु षन्त सवे
षमषलत्वा ?
189
एकपदेन उत्तरि :-
1. कः पृच्छषत ?
2. वनराजः कः अषस्त ?
3. षसहिं ः कीदृशः सन् पृच्छषत ?
पूिविाक्येन उत्तरि :-
1. षसिंहः आत्मनः दरु वस्थर्ा श्रान्तः भत्ू वा सवयजन्तनू ् दृष्ट्वा षकिं पृच्छषत ?
2. षसहिं ः कर्ा श्रान्तः भत्ू वा पृच्छषत ?
3. षसिंहः क्रोधेन र्जयन् षकिं पृच्छषत ?
ननदेिानस ु ारम् उत्तरि :-
1. वनराज: इत्र्स्र् षक्रर्ापदिं षकम् ?
2. एतादृश्र्ा दरु वस्थर्ा - अि षवशेष्र्पदिं षकम् ?
अभ्यासप्रश्ना: ( एकपदेन / पि ू विाक्येन िा उत्तरं दािुं िक्यिे )
1. षसिंहः वनराजः सन् अषप पनु ः कै ः कृ तर्ा दरु वस्थर्ा श्रान्तः भत्ू वा पृच्छषत ?
2. षसिंहः कस्र् दरु वस्थर्ा श्रान्तः भत्ू वा पृच्छषत ?
3. षसिंहः आत्मनः दरु वस्थर्ा श्रान्तः भत्ू वा कान् दृष्ट्वा पृच्छषत ?
4. कः पृच्छषत ?
5. षसहिं ः कथिं र्जयन् पृच्छषत ?
6. कः श्रान्तः अषस्त ?
अनुच्छे द: - 4
एकः वानरः - र्तः त्विं वनराजः भषवतिंु तु सवयथा अर्ोग्र्ः । राजा तु रक्षकः भवषत परिं
भवान् तु भक्षकः । अषप च स्वरक्षार्ामषप समथयः नाषस तषहय कथमस्मान्
रषक्षष्र्षस ?
अन्र्ः वानरः - षकिं न श्रतु ा त्वर्ा पजचतन्िोषक्तः -
र्ो न रक्षषत षविस्तान् पीड्र्मानान्परैः सदा ।
जन्तनू ् पाषथयवरूपेण स कृ तान्तो न सश िं र्ः ॥
एकपदेन उत्तरि :-
1. कः वदषत ?
2. षसहिं ः कीदृशः अषस्त ?
3. राजा रक्षकः भवषत परिं भवान् तु भक्षकः - अि भवान् इत्र्नेन कः षनषदयष्टः ?
190
पूिविाक्येन उत्तरि :-
1. राजा तु रक्षकः भवषत परिं भवान् भक्षकः अषस्त इषत कः वदषत ?
2. एकः वानरः षकिं वदषत ?
3. कः पाषथयवरूपेण र्मराजः भवषत ?
ननदेिानस ु ारम् उत्तरि :-
1. रक्षकः इत्र्स्र् षकिं षवलोमपदम् अि प्रर्क्तु म् ?
2. राजा इत्र्स्र् समानाथयपदिं षकम् ?
अभ्यासप्रश्ना: ( एकपदेन / पि ू विाक्येन िा उत्तरं दािुं िक्यिे )
1. अन्र्ः वानरः षकिं वदषत ?
2. र्ः परै ः पीड्र्मानान् भीतान् जन्तनू ् न रक्षषत सः कः भवषत ?
3. कथम् अस्मान् रषक्षष्र्षस इषत कः पृच्छषत ?
अनुच्छे द: - 5
काक: - आम,् सत्र्िं कषथतिं त्वर्ा - वस्ततु ः वनराजः भषवतिंु तु अहमेव र्ोग्र्ः ।
षपक: - (उपहसन)् कथिं त्विं र्ोग्र्: वनराजः भषवतिं,ु र्ि ति का-का इषत ककय श्वषनना वातावरणम्
आकुलीकरोषि । न रूपम,् न ्वषनरषस्त । कृ ष्णवणं मे्र्ामे्र्भक्षकिं त्वािं कथिं वनराजिं मन्र्ामहे
वर्म् ?
एकपदेन उत्तरि :-
1. अन्र्स्र् वानरस्र् वचनिं सत्र्म् इषत कः वदषत ?
2. के न कषथतिं सत्र्म् इषत काकः वदषत ?
3. क: उपहसन् वदषत ?
पूिविाक्येन उत्तरि :-
1. कथिं त्विं र्ोग्र्: वनराजः भषवतमु ् ? इषत कः पृच्छषत ?
2. कथिं त्विं र्ोग्र्ः वनराज: भषवतमु ् ? इषत षपक: किं पृच्छषत ?
3. काकः कीदृशः भवषत ?
ननदेिानस ु ारम् उत्तरि :-
1. मे्र्: इत्र्स्र् षवलोमपदिं षकम् ?
2. मन्र्ामहे इत्र्स्र् कतृयपदिं षकम् ?
191
अभ्यासप्रश्ना: ( एकपदेन / पि ू विाक्येन िा उत्तरं दािुं िक्यिे )
1. क: ककय श्वषनना वातावरणम आकुलीकरोषत ?
2. काकस्र् षकिं न अषस्त इषत षपक: वदषत ?
3. क: मे्र्ाम्र्स्र् भक्षणिं करोषत ?
4. काकः कीदृशः भवषत ?
5. त्वािं कथिं वनराजिं मन्र्ामहे वर्म् ? इषत कः वदषत ?
अनच्ु छे द: - 6
काकः- अरे ! अरे ! षकिं जपपषस ? र्षद अहिं कृ ष्णवणय: तषहय त्विं षकिं र्ौराङ्र्ः ? अषप च
षवस्मर्यते षकिं र्त् मम सत्र्षप्रर्ता तु जनानािं कृ ते उदाहरणस्वरूपा - अनृतिं वदषस चेत् काकः
दशेत् - इषत प्रकारे ण । अस्माकिं पररश्रमः ऐक्र्िं च षवश्वप्रषथतम् । अषप च काकचेष्टः षवद्याथी
एव आदशयच्छािः मन्र्ते ।
एकपदेन उत्तरि :-
1. अरे ! अरे ! षकिं जपपषस ? इषत कः प्रश्निं करोषत ?
2. त्विं षकिं र्ौराङ्र्ः ? इषत प्रश्निं काकः किं पृच्छषत ?
3. कीदृशः छाि: आदशयच्छािः भवषत ?
पूिविाक्येन उत्तरि :-
1. काकः कदा दशषत ?
2. के िािं पररश्रम: ऐक्र्िं च षवश्वप्रषथतम् ?
3. कस्र् सत्र्षप्रर्ता तु जनानािं कृ ते उदाहरणस्वरूपा ?
ननदेिानस ु ारम् उत्तरि :-
1. असत्र्म् इत्र्थे षकिं पदिं प्रर्क्त ु म् ?
2. काकचेष्टः षवद्याथी - अि षवशेष्र्पदिं षकम् ?
अनच्ु छे द: - 7
षपक: - अलम् अलम् अषतषवकत्थनेन । षकिं षवस्मर्ते र्त् -
काकः कृ ष्णः षपकः कृ ष्णः को भेदः षपककाकर्ोः ।
वसन्तसमर्े प्रािे काकः काकः षपकः षपकः ।।

192
एकपदेन उत्तरि :-
1. अलम् अलम् अषतषवकत्थनेन इषत कः वदषत ?
2. षपक: अलम् अलम् अषतषवकत्थनेन इषत किं वदषत ?
3. षकिं षवस्मर्यते इषत कः पृच्छषत ?
पूिविाक्येन उत्तरि :-
1. काकः कीदृशः भवषत ?
2. षपकस्र् वणय: क: भवषत ?
3. षपककाकर्ो: भेदः कदा ज्ञार्ते ?
ननदेिानस ु ारम् उत्तरि :-
1. कोषकल: - इत्र्स्र् षकिं पर्ायर्पदम् अि प्रर्क्तु म् ?
2. काक: कृ ष्ण: - अि षवशेिणपदिं षकम् ?
अनुच्छे द: - 8
काकः - रे परभृत् ! अहिं र्षद तव सन्तषतिं न पालर्ाषम तषहय कुि स्र्ःु षपका: ? अत: अहम्
एव करुणापरः पषक्षसम्राट् काकः ।
एकपदेन उत्तरि :-
1. रे परभृत् इषत सम्बोधनपदिं कस्र् कृ ते प्रर्क्त
ु म् ?
2. अि कः करुणापरः अषस्त ?
3. अहम् इषत पदिं कस्मै प्रर्क्त
ु म् ?
पूिविाक्येन उत्तरि :-
1. कोषकलस्र् सन्तषतिं कः पालर्षत ?
2. काकः षकमथं पषक्षसम्राट् भषवतिंु र्ोग्र्ः इषत वदषत ?
3. रे परभृत् इषत क: किं सिंबोधर्षत ?
ननदेिानस ु ारम् उत्तरि :-
1. षपक: इत्र्थे अि षकिंपदिं प्रर्क्त
ु म् ?
2. करुणापरः इत्र्स्र् षवशेष्र्पदिं षकम् ?

193
अनुच्छे द: - 9
र्जः - (समीपत: एवार्च्छन)् अरे ! अरे ! सवं सम्भािणिं शृण्वन्नेवाहम् अिार्च्छम् । अहिं
षवशालकार्:, बलशाली पराक्रमी च । षसिंहः वा स्र्ात् अथवा अन्र्ः कोऽषप, वन्र्पशनू ् तु
तदु न्तिं जन्तमु हिं स्वशण्ु डेन पोथषर्त्वा मारषर्ष्र्ाषम । षकमन्र्ः कोऽप्र्षस्त एतादृशः पराक्रमी ।
अत: अहमेव र्ोग्र्: वनराजपदार् ।
वानरः - अरे ! अरे ! एविं वा (शीघ्रमेव र्जस्र्ाषप पच्ु छिं षवधर्ू वृक्षोपरर आरोहषत)
एकपदेन उत्तरि :-
1. कः समीपतः आर्च्छन् वदषत ?
2. कर्ो: सम्भािणिं श्रत्ु वा र्जः आर्च्छषत ?
3. र्जः कुतः आर्च्छन् वदषत ?
पूिविाक्येन उत्तरि :-
1. र्जः कीदृशिं जन्तिंु स्वशण्ु डेन पोथषर्त्वा मारषर्ष्र्ाषम इषत उक्तवान् ?
2. र्जः षकिं कुवयन् षपककाकर्ो: समीपम् आर्च्छषत ?
3. अरे ! अरे ! एविं वा ? इषत कः प्रश्निं करोषत ?
ननदेिानस ु ारम् उत्तरि :-
1. षकमन्र्ः कोऽप्र्षस्त एतादृशः पराक्रमी - अि षवशेिणपदिं षकम् ?
2. अर्ोग्र्: इत्र्स्र् षवलोमपदिं षकम् ?
अभ्यासप्रश्ना: (एकपदेन / पि ू विाक्येन िा उत्तरं दािुं िक्यिे )
1. वानरः षकिं कृ तवान् ?
2. वानरः कस्र् पच्ु छिं षवधर्ू वृक्षम् आरोहषत ?
3. र्ज: वनराजपदार् कः र्ोग्र्: इषत वदषत ?
4. वानरः र्जस्र् पच्ु छिं षवधर्ू कुि आरोहषत ?
5. र्ज: के न पोथषर्त्वा मारषर्ष्र्षत ?
अनुच्छे द: - 10
(र्जः तिं वृक्षमेव स्वशण्ु डेन आलोडषर्तषु मच्छषत परिं वानरस्तु कुषदयत्वा अन्र्िं वृक्षमारोहषत । एविं र्जिं
वृक्षात् वृक्षिं प्रषत धावन्तिं दृष्ट्वा षसहिं ः अषप हसषत वदषत च)
षसिंहः - भो: र्ज ! मामप्र्ेवमेवातदु न् एते वानराः ।
वानरः - एतस्मादेव तु कथर्ाषम र्दहमेव र्ोग्र्ः वनराजपदार् र्ेन षवशालकार्िं पराक्रषमणिं भर्ङ्करिं
चाषप षसिंह र्जिं वा पराजेतिंु समथाय अस्माकिं जाषत: । अत: वन्र्जन्तनू ािं रक्षार्ै वर्मेव क्षमाः ।
194
एकपदेन उत्तरि :-
1. र्जः वृक्षिं के न आलोडषर्तमु ् इच्छषत ?
2. कः कूषदयत्वा अन्र्िं वृक्षम् आरोहषत ?
3. कः हसषत ?
पूिविाक्येन उत्तरि :-
1. र्ज: षकम् इच्छषत ?
2. षसहिं ः षकिं दृष्ट्वा हसषत ?
3. वृक्षात् वृक्षिं प्रषत कः धावषत ?
ननदेिानस ु ारम् उत्तरि :-
1. कषप: - इत्र्थे अि षकिं पदिं प्रर्क्त ु म् ?
2. धावन्तम् - इत्र्स्र् षवशेिणपदिं षकम् ?
अभ्यासप्रश्ना: ( एकपदेन / पि ू विाक्येन िा उत्तरं दािुं िक्यिे )
1. वानराणािं जाषत: किं पराजेतिंु समथाय ?
2. वानराणािं जाषतः कीदृशिं षसिंहिं र्जिं वा पराजेतिंु समथाय ?
3. के िािं रक्षार्ै वानराः समथायः ?
4. वन्र्जन्तनू ािं रक्षार्ै वर्मेव क्षमाः इषत कः वदषत ?
5. माम् अषप एवम् एव अतदु न् एते इषत कः वदषत ?
6. भो: र्ज ! इषत कः सम्बोधनिं करोषत ?
अनुच्छे दैः - 11
बकः - अरे ! अरे ! मािं षवहार् कथमन्र्ः कोऽषप राजा भषवतमु हयषत। अहिं तु शीतले जले बहुकालपर्यन्तम्
अषवचल: ्र्ानमग्नः षस्थतप्रज्ञः इव षस्थत्वा सवेिािं रक्षार्ाः उपार्ान् षचन्तषर्ष्र्ाषम, र्ोजनािं षनमीर्
च स्वसभार्ािं षवषवधपदमलिंकुवायणःै जन्तषु भश्च षमषलत्वा रक्षोपार्ान् षक्रर्ाषन्वतान् कारषर्ष्र्ाषम, अतः
अहमेव वनराजपदप्रािर्े र्ोग्र्ः।
मर्रू ः - (वृक्षोपररत:-अट्टहासपूवयकम्) षवरम षवरम आत्मश्लाघार्ाः षकिं न जानाषस र्त-्
र्षद न स्र्ान्नरपषत: सम्र्ङ्नेता ततः प्रजा ।
अकणयधारा जलधौ षवप्लवेतेह नौररव ।।

195
को न जानाषत तव ्र्ानावस्थाम् ? ‘षस्थतप्रज्ञ:' इषत व्र्ाजेन वराकान् मीनान् छलेन अषधर्ृह्य
क्रूरतर्ा भक्षर्षस । षधक् त्वाम।् तव कारणात् तु सवं पषक्षकुलमेवावमाषनतिं जातम् ।
क) एकपदेन उत्तरि ।
1. कः शीतले जले षतष्ठषत ?
2. कीदृशी नौका जलधौ षवप्लवेत ?
3. कस्र् कारणात् सवं पषक्षकुलम् अवमाषनतिं जातम् ?
ख) पि ू विाक्येन उत्तरि ।
1. कः ्र्ानमग्नः षस्थतप्रज्ञः इव षतष्ठषत ?
2. बकः के िािं रक्षार्ाः उपार्ान् षचन्तषर्ष्र्षत ?
3. बकः कीदृशान् मीनान् भक्षर्षत ?
ग) ननदेिानुसारम् उत्तरि ।
1. षवना इत्र्थे अि षकिं पदिं प्रर्क्त ु म् ?
2. षचन्तषर्ष्र्ाषम इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
3. ्र्ानमग्न: षस्थतप्रज्ञ: - अि षवशेिणपदिं षकम् ?
अनच्ु छे दैः - 12
वानरः- (सर्वयम)् अत एव कथर्ाषम र्त् अहमेव र्ोग्र्ः वनराजपदार् । शीघ्रमेव मम राज्र्ाषभिेकार्
तत्पराः भवन्तु सवे वन्र्जीवाः ।
मर्रू ः- अरे वानर! तष्ू णीं भव । कथिं त्विं र्ोग्र्: वनराजपदार् ? पश्र्तु पश्र्तु मम षशरषस राजमक ु ु टम्
इव षशखािं स्थापर्ता षवधािा एवाहिं पषक्षराजः कृ तः, अतः वने षनवसन्तिं मािं वनराजरूपेणाषप
रष्टुिं सज्जाः भवन्तु अधनु ा । र्तः कथिं कोऽप्र्न्र्ः षवधातःु षनणयर्म् अन्र्थाकतंु क्षमः ।
काकः - (सव्र्ङ्ग्र्म)् अरे अषहभक ु ् ! नृत्र्ाषतररक्तिं का तव षवशेिता र्त् त्वािं वनराजपदार् र्ोग्र्िं
मन्र्ामहे वर्म।्
मर्रू : - र्तः मम नृत्र्िं तु प्रकृ तेः आराधना । पश्र्! पश्र्! मम षपच्छानामपवू ं सौन्दर्यम् ।
(षपच्छानद्घु ाट्र् नृत्र्मरु ार्ािं षस्थतः सन)् न कोऽषप िैलोक्र्े मत्सदृशः सन्ु दरः ।
वन्र्जन्तनू ामपु रर आक्रमणिं कतायरिं तु अहिं स्वसौन्दर्ेण नृत्र्ेन च आकषियतिं कृ त्वा वनात्
बषहष्कररष्र्ाषम । अतः अहमेव र्ोग्र्ः वनराजपदार् ।

196
क) एकपदेन उत्तरि ।
1. कस्र् षशरषस राजमक ु ु टम् अषस्त ?
2. मर्रू म् अषहभक ु ् इषत कः सम्बोधर्षत ?
3. कस्र् षपच्छानािं सौन्दर्यम् अपवू मय ् ?
4. नृत्र्मरु ार्ािं कः षतष्ठषत ?
ख) पूिविाक्येन उत्तरि ।
1. काकः मर्रू िं षकिं वदषत ?
2. मर्रू स्र् नृत्र्िं कस्र्ाः आराधना भवषत ?
3. के न मर्रू ः पषक्षराजः कृ तः ?
ग) ननदेिानुसारम् उत्तरि ।
1. असन्ु दर: इत्र्स्र् षकिं षवलोमपदम् अि प्रर्क्त ु म् ?
2. बषहष्कररष्र्ाषम इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
3. पजू ा इत्र्थे षकिं पदमि प्रर्क्त ु म् ?
अनुच्छे दैः - 13
(एतषस्मन्नेव काले व्र्ाघ्रषचिकौ अषप नदीजलिं पातमु ार्तौ एतिं षववादिं श्रृणतु ः वदतः च)
व्र्ाघ्रषचिकौ - अरे षकिं वनराजपदार् सपु ाििं चीर्ते? एतदथं तु आवामेव र्ोग्र्ौ। र्स्र् कस्र्ाषप चर्निं
कुवयन्तु सवयसम्मत्र्ा।
षसिंहः - तष्ू णीं भव भोः। र्वु ामषप मत्सदृशौ भक्षकौ न तु रक्षकौ। एते वन्र्जीवाः भक्षकिं
रक्षकपदर्ोग्र्िं न मन्र्न्ते । अत एव षवचारषवमशय: प्रचलषत।
बकः - सवयथा सम्र्र्क्त ु िं षसिंहमहोदर्ेन। वस्ततु ः एव षसिंहने बहुकालपर्यन्तिं शासनिं कृ तम् परमधनु ा तु
कोऽषप पक्षी एव राजेषत षनश्चेतव्र्म् अि तु सिंशीषतलेशस्र्ाषप अवकाशः एव नाषस्त।
सवे पषक्षणः - (उच्चैः:) आम् आम् कषश्चत् खर्ः एव वनराजः भषवष्र्षत इषत।
( परिं कषश्चदषप खर्ः आत्मानिं षवना नान्र्िं कमषप अस्मै पदार् र्ोग्र्िं षचन्तर्षत तषहय कथिं
षनणयर्: भवेत् तदा तैः सवैः र्हनषनरार्ािं षनषश्चन्तिं स्वपन्तम् उलक ू िं वीक्ष्र् षवचाररतिं र्देिः
आत्मश्लाघाहीनः पदषनषलयिः उलक ू ः एवास्माकिं राजा भषवष्र्षत। परस्परमाषदशषन्त च
तदानीर्न्तािं नृपाषभिेकसम्बषन्धनः सम्भाराः इषत।)

197
क) एकपदेन उत्तरि ।
1. कौ नदीजलिं पातमु ् आर्तौ ?
2. कः वदषत “सम्र्र्क्त ु म् षसिंहमहोदर्ेन” ?
3. के न बहुकालपर्यन्तिं शासनिं कृ तम् ?
ख) पूिविाक्येन उत्तरि ।
1. सवे पषक्षणः षकिं वदषन्त ?
2. कः राजेषत षनश्चेतव्र्म् ?
3.व्र्ाघ्रषचिकौ षकिं कथर्षत ?
4. कौ षसिंहसदृशौ भक्षकौ ?
ग) ननदेिानस ु ारम् उत्तरि ।
1. खर्ः एव वनराजः भषवष्र्षत - अि कतृयपदिं षकम् ?
2. स्वपन्तम् उलक ू म् - अि षविेष्र्पदिं षकम् ?
3. काननराज: - इत्र्थे षकिं पदमि प्रर्क्त ु म् ?
अनुच्छे दैः - 14
सवे पषक्षणः - सज्जार्ै र्न्तषु मच्छषन्त तषहय सहसा एव-
काकः - (अट्टहासपूणोन-स्वरे ण) सवयथा अर्क्त ु मेतत् र्न्मर्रू -हसिं -कोषकल चक्रवाक-शक
ु -
सारसाषदिु पषक्षप्रधानेिु षवद्यमानेिु षदवान्धस्र्ास्र् करालवक्िस्र्ाषभिेकाथं सवे
सज्जाः । पणू ं षदनिं र्ावत् षनरार्माण: एिः कथमस्मान् रषक्षष्र्षत । वस्ततु स्त-ु
स्वभावरौरमत्र्ग्रु िं क्रूरमषप्रर्वाषदनम् ।
उलक ू िं नृपषतिं कृ त्वा का नु षसषद्धभयषवष्र्षत ।।
क) एकपदेन उत्तरि ।
1. कः षदवान्धः अषस्त ?
2. कः करालवक्ि: अषस्त ?
3. पणू ं षदनिं र्ावत् षनरार्माणः क: ?
ख) पूिविाक्येन उत्तरि ।
1. काकः के न स्वरे ण कथर्षत ?
2. उलक ू स्र् स्वभावः कीदृशः अषस्त ?
3. कम् नृपषतिं कृ त्वा षसषद्धः भषवष्र्षत ?

198
ग) ननदेिानुसारम् उत्तरि ।
1. अपणू मय ् इत्र्स्र् षकिं षवलोमपदम् अि प्रर्क्त ु म् ?
2. एिः कथमस्मान् रषक्षष्र्षत - अि षक्रर्ापदिं षकम् ?
3. शीघ्रम् - इत्र्थे षकिं पदमि प्रर्क्तु म् ?
अनुच्छे दैः - 15
(ततः प्रषवशषत प्रकृ षतमाता)
प्रकृ षतमाता - (सस्नेहम)् भो: भोः प्राषणनः। र्र्ू म् सवे एव मे सन्ततर्ः। कथिं षमथः कलहिं कुरुथ ।
वस्ततु ः सवे वन्र्जीषवनः अन्र्ोन्र्ाषश्रताः। सदैव स्मरत-
ददाषत प्रषतर्ृह्णाषत, र्ह्य
ु माख्र्ाषत पृच्छषत।
भङु ् क्ते भोजर्ते चैव िड्-षवधिं प्रीषतलक्षणम।् ।
(सवे प्राषणनः समवेतस्वरे ण)
मातः! कथर्षत तु भवती सवयथा सम्र्क् पर वर्िं भवतीं न जानीमः। भवत्र्ाः पररचर्ः कः?
प्रकृ षतमाता - अहिं प्रकृ षतः र्ष्ु माकिं सवेिािं जननी । र्र्ू िं सवे एव मे षप्रर्ाः । सवेिामेव मत्कृ ते महत्त्विं
षवद्यते र्थासमर्म् । न तावत् कलहेन समर्िं वृथा र्ापर्न्तु अषप तु षमषलत्वा एव मोद्विं
जीवनिं च रसमर्िं कुरु्वम् ।
क) एकपदेन उत्तरि ।
1. का: प्रकृ षतमातःु सन्ततर्ः ?
2. के षमथः कलहिं कुवयषन्त ?
3. कषत षवधिं प्रीषतलक्षणम् ?
4. का सवेिािं जननी ?
5. षकम् रसमर्िं कुरु्वम् ?
ख) पूिविाक्येन उत्तरि ।
1. के अन्र्ोन्र्ाषश्रताः ?
2. प्राषणनः के न समर्िं वृथा र्ापर्षन्त ?
3. प्रीतेः लक्षणाषन काषन ?
ग) ननदेिानुसारम् उत्तरि ।
1. षमषलत्वा एव मोद्वम् - अि मोद्वम् इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
2. जनक: इत्र्स्र् षकिं षवलोमपदम् अि प्रर्क्त ु म् ?
3. कथिं षमथः कलहिं कुरुथ - अि षक्रर्ापदिं षकम् ?
199
अनुच्छे दैः - 16
तद्यथा कषथतम-्
प्रजासख ु े सख
ु िं राज्ञः प्रजानािं च षहते षहतम् ।
नात्मषप्रर्िं षहतिं राज्ञः प्रजानािं तु षप्रर्िं षहतम् ॥
अषप च
अर्ाधजलसजचारी न र्वं र्ाषत रोषहतः ।
अङ्र्ष्ठु ोदकमािेण शफरी फुफयु रार्ते ॥
क) एकपदेन उत्तरि ।
1. प्रजा सख ु े कस्र् षहतिं षवद्यते ?
2. राज्ञः सख ु िं कुि भवषत ?
3. कासािं षहते षहतम् ?
ख) पूिविाक्येन उत्तरि ।
1.कासािं षहते राज्ञः षहतम् ?
2. के न शफरी फुफयु रार्ते ?
3.अर्ाधजलसजचारी कः र्वं न र्ाषत ?
ग) ननदेिानुसारम् उत्तरि ।
1. अषहतम् इत्र्स्र् षकिं षवलोमपदिं प्रर्क्त ु म् ?
2. अर्ाधसजचारी इत्र्स्र् षकिं षवशेष्र्दम् अि प्रर्क्त ु म् ?
3. शफरी इषत कतृयपदस्र् षक्रर्ापदिं षकम् ?
अनुच्छे दैः - 17
अत: भवन्तः सवेऽषप शफरीवत् एकै कस्र् र्णु स्र् चचां षवहार्, षमषलत्वा प्रकृ षतसौन्दर्ायर् वनरक्षार्ै
च प्रर्तन्ताम् । सवे प्रकृ षतमातरिं प्रणमषन्त षमषलत्वा दृढसक िं पपपवू यकिं च र्ार्षन्त-
प्राषणनािं जार्ते हाषनः परस्परषववादतः ।
अन्र्ोन्र्सहर्ोर्ेन लाभस्तेिािं प्रजार्ते ॥
क) एकपदेन उत्तरि ।
1. परस्परषववादतः के िािं हाषनः जार्ते ?
2. प्राषणनािं लाभः के न प्रजार्ते ?
3. कस्र् र्णु स्र् चचाय षवहार्, षमषलत्वा प्रकृ षतसौन्दर्ायर् वनरक्षार्ै च प्रर्तन्ताम् ?
200
ख) पूिविाक्येन उत्तरि ।
1. सवे कािं प्रणमषन्त ?
2. सवे शफरीवत् षकम् कुवयषन्त ?
3.सवे षमषलत्वा षकमथं प्रर्तन्ताम् ?
ग) ननदेिानुसारम् उत्तरि ।
1. सवे प्रकृ षतमातरिं प्रणमषन्त - अि षक्रर्ापदिं षकम् ?
2. दोिस्र् इत्र्स्र् षकिं षवपरीतपदम् अि प्रर्क्त
ु म् ?
3. षवना अत्र्थे अि षकिं पदिं प्रर्क्त
ु म् ?
सनन्धं िा सनन्धनिच्छे दं िा कुरुि ।
1. इतस्तत: = ____________________
2. ्वषन: + अषस्त = ____________________
3. र्दहम् = __________ + ________
4. र्देि: = __________ + ________
5. सम्र्क् + नेता = ____________________
6. एतत् + अथयम् = ____________________
7. वस्ततु स्तु = __________ + ________
8. र्त् + मर्रू : = ____________________
समस्िपदं निग्रहिाक्यं िा नलखि ।
1. हिेण षमषश्रतम् । = _________________________
2. षवशाल:कार्:र्स्र् स: । = _________________________
3. साट्टहासम् = _________________________
4. पषक्षसम्राट् = _________________________
5. षस्थता प्रज्ञा र्स्र् स: । = _________________________
6. वनराज: = _________________________
प्रकृनिप्रत्ययनिभागं कुरुि ।
1. महत्वम् = _____________ + ___________
2. सत्र्षप्रर्ता = _____________ + ___________

201
सप्तम: पाि: - उत्तरकुनचिका
अनुच्छे द: - 1
एकपदेन उत्तरि ।
1. वनस्र् 2. नदी 3. समीपे ।
पूिविाक्येन उत्तरि ।
1. षसिंहः षवश्रामिं करोषत।
2. र्दा एकः षसिंहः सख ु ेन षवश्रामिं करोषत तदा एव एकः वानरः पच्ु छिं धनु ाषत ।
3. अपरः वानरः वृक्षोपरर आरोहषत ।
ननदेिानस ु ारम् उत्तरि ।
1. वानर: 2. अन्र्स्मात्
अभ्यासप्रश्ना: (एकपदेन / पि ू विाक्येन िा उत्तरं दािुं िक्यिे ) ।
1. एकः वानरः षसहिं स्र् पच्ु छिं कम्पर्षत ।
2. वानरः आरोहणिं कृ तवान् ।
3. वानरः वृक्षम् आरूढवान् ।
4. वानरः कूषदयत्वा वृक्षम् आरूढवान् ।
5. अपरः वानरः कणयम् आकृ ष्र् वृक्षोपरर आरोहषत ।
6. अपरः वानरः षसहिं स्र् कणयम् आकृ ष्र् वृक्षोपरर आरोहषत ।
7. अपरः वानरः अन्र्स्मात् वृक्षात् षसहिं स्र् कणयम् आकृ ष्र् वृक्षोपरर आरोहषत ।
8. षसिंहः वानरिं प्रहतमयु ् इच्छषत ।
अनुच्छे द: - 2
एकपदेन उत्तरि ।
1. षसहिं : 2. क्रुद्धः 3. प्रहतयमु ्
पूिविाक्येन उत्तरि ।
1. क्रुद्धः षसहिं ः वानरिं प्रहतयमु ् इच्छषत ।
2. षसहिं ः असमथयः एव षतष्ठषत ।
3. षवषवधाः पषक्षणः हियषमषश्रतिं कलरविं कुवयषन्त ।
ननदेिानस ु ारम् उत्तरि ।
1. पषक्षण: 2. हियषमषितम्
अभ्यासप्रश्ना: ।
1. वानराः षसहिं िं पीडर्षन्त ।
2. वानराः षसिंहिं पीडर्षन्त ।
202
3. वानराः हसषन्त ।
4. पषक्षणः कलरविं कुवयषन्त ।
5. षवषवधाः पषक्षणः कलरविं कुवयषन्त ।
6. वृक्षोपरर षवषवधाः पषक्षणः हियषमषश्रतिं कलरविं कुवयषन्त ।
7. वृक्षोपरर षवषवधाः पषक्षणः षसिंहस्र् दशािं दृष्ट्वा हियषमषश्रतिं कलरविं कुवयषन्त ।
8. वृक्षोपरर षवषवधाः पषक्षणः षसहिं स्र् दशािं दृष्ट्वा हियषमषश्रतिं कलरविं कवयषन्त ।
अनुच्छे द: - 3
एकपदेन उत्तरि ।
1. षसिंहः 2. षसिंहः 3.र्जयन्
पिू विाक्येन उत्तरि ।
1. षसहिं ः आत्मनः दरू वस्थर्ा श्रान्तः भत्ू वा सवयजन्तनू दृष्ट्वा षनराभङ्र् द:ु खेन पृच्छषत ।
2. षसिंहः एतादृश्र्ा दरु वस्थर्ा श्रान्तः भत्ू वा पृच्छषत ।
3. षसिंहः क्रोधेन र्जयन् “अहिं वनराजः । षकिं भर्िं न जार्ते ?” इषत पृच्छषत ।
ननदेिानस ु ारम् उत्तरि ।
1. पृच्छषत 2. दरु वस्थर्ा
अभ्यासप्रश्ना: ।
1. षसिंहः वनराजः सन् अषप तच्ु छजीवैः कृ तर्ा दरु वस्थर्ा श्रान्तः भत्ू वा पृच्छषत ।
2. षसिंहः आत्मनः दरु वस्थर्ा श्रान्तः भत्ू वा पृच्छषत ।
3. षसहिं ः आत्मनः दरवस्थर्ा श्रान्तः भत्ू वा सवयजन्तनू ् दृष्ट्वा पृच्छषत ।
4. षसिंहः पृच्छषत ।
5. षसिंहः क्रोधेन र्जयन् पृच्छषत ।
6. षसिंहः श्रान्तः अषस्त ।
अनच्ु छे द: - 4
एकपदेन उत्तरि ।
1. वानरः 2. भक्षकः 3. षसिंह:
पूिविाक्येन उत्तरि ।
1. राजा तू रक्षकः भवषत परिं भवान् भक्षकः अषस्त इषत एकः वानरः वदषत ।
2. र्तः त्विं सवयथा वनराजः भषवतिंु तु अर्ोग्र्ः इषत एकः वानरः वदषत ।
3. र्ः परै ः पीड्र्मानान् षविस्तान् जन्तनू ् न रक्षषत सः पाषथयवरूपेण कृ तान्तः भवषत ।
ननदेिानस ु ारम् उत्तरि ।
1. भक्षकः 2. पाषथयव:
203
अभ्यासप्रश्ना: ।
1. षकिं न श्रतु ा त्वर्ा पजचतन्िोषक्तः ? इषत अन्र्ः वानरः वदषत ।
2. र्ः परै ः पीड्र्मानान् भीतान् जन्तनू ् न रक्षषत सः र्मराजः भवषत ।
3. कथम् अस्मान् रषक्षष्र्षस इषत एकः वानरः पृच्छषत ।
अनुच्छे द: - 5
एकपदेन उत्तरि ।
1. काकः 2. वानरे ण 3. षपक:
पूिविाक्येन उत्तरि ।
1. कथिं त्विं र्ोग्र्ः वनराजः भषवतमु ् ? इषत षपकः पृच्छषत ।
2. कथिं त्विं र्ोग्र्: वनराज: भषवतमु ् ? इषत षपक: काकिं पृच्छषत ।
3. काकः कृ ष्णवणीर्: मे्र्ाम्र्भक्षक: च भवषत ।
ननदेिानस ु ारम् उत्तरि ।
1. अमे्र्: 2. वर्म्
अभ्यासप्रश्ना: ।
1. काक: ककय श्वषनना वातावरणम् आकुलीकरोषत ।
2. काकस्र् रूपिं ्वषन: च न अषस्त इषत षपकः वदषत ।
3. काक: मे्र्ाम्र्स्र् भक्षणिं करोषत ।
4. काकः कृ ष्णवणीर्: मे्र्ाम्र्भक्षक: च भवषत ।
5. त्वािं कथिं वनराजिं मन्र्ामहे वर्म् - इषत षपकः वदषत ।
अनुच्छे द: - 6
एकपदेन उत्तरि ।
1. काकः 2. षपकम् 3. काकचेष्टः
पिू विाक्येन उत्तरि ।
1. जन: अनृतिं वदषत चेत् काक: दशषत ।
2. काकानािं पररश्रम: ऐक्र्िं च षवश्वप्रषसद्धम् ।
3. काकस्र् सत्र्षप्रर्ता तु जनानािं कृ ते उदाहरणस्वरूपा ।
ननदेिानस ु ारम् उत्तरि ।
1. अनृतम् 2. षवद्याथी
अनुच्छे द: - 7
एकपदेन उत्तरि ।
1. षपकः 2. काकम् 3. षपकः
204
पूिविाक्येन उत्तरि ।
1. काकः कृ ष्णवणीर्:भवषत ।
2. षपकस्र् वणय: कृ ष्ण: भवषत ।
3. षपककाकर्ोः भेदः वसन्तसमर्े ज्ञार्ते ।
ननदेिानस ु ारम् उत्तरि ।
1. षपक: 2. कृ ष्ण:
अनुच्छे द: - 8
1. कोषकलस्र् कृ ते 2. काक: 3. काकार्
पूिविाक्येन उत्तरि ।
1. कोषकलस्र् सन्तषतिं काक: पालर्षत ।
2. काकः करुणापरः अषस्त अतः सः पषक्षसम्राट् भषवतिंु र्ोग्र्ः इषत वदषत ।
3. रे परभृत् इषत काक: षपकिं सिंबोधर्षत
ननदेिानस ु ारम् उत्तरि ।
1. परभृत!् 2. पषक्षसम्राट्
अनच्ु छे द: - 9
एकपदेन उत्तरि ।
1. र्ज: 2. षपक-काकर्ो: 3. समीपत:
पूिविाक्येन उत्तरि ।
1. र्जः वन्र्पशनू ् तदु न्तिं जन्तिंु स्वशण्ु डेन पोथषर्त्वा मारषर्ष्र्ाषम इषत उक्तवान् ।
2. र्ज: षपककाकर्ोः सवं सम्भािणिं शृण्वन् समीपम् आर्च्छषत ।
3. अरे ! अरे ! एविं वा ? इषत वानरः प्रश्निं करोषत ।
ननदेिानस ु ारम् उत्तरि ।
1. एतादृश: 2. र्ोग्र्:
अभ्यासप्रश्ना: ।
1. वानरः शीघ्रमेव र्जस्र्ाषप पच्ु छिं षवधर्ू वृक्षोपरर आरोहणिं कृ तवान् ।
2. वानरः र्जस्र् पच्ु छिं षवधर्ू वृक्षम् आरोहषत ।
3. “अहम् एव वनराजपदार् र्ोग्र्ः” इषत र्जः वदषत ।
4. वानरः र्जस्र् पच्ु छिं षवधर्ू वृक्षोपरर आरोहषत ।
5. र्ज: स्वशण्ु डेन पोथषर्त्वा मारषर्ष्र्षत ।

205
अनुच्छे द: - 10
एकपदेन उत्तरि ।
1. स्वशण्ु डेन 2. वानरः 3. षसिंहः
पूिविाक्येन उत्तरि ।
1. र्जः वृक्षम् एव स्वशण्ु डेन आलोडषर्तमु ् इच्छषत ।
2. षसहिं ः वृक्षात् वृक्षिं प्रषत धावन्तिं र्जिं दृष्ट्वा हसषत ।
3. वृक्षात् वृक्षिं प्रषत र्ज: धावषत ।
ननदेिानुसारम् उत्तरि ।
1. वानर: 2. र्जम्
अभ्यासप्रश्ना: ।
1. वानराणािं जाषत: षसहिं िं र्जिं वा पराजेतिंु समथाय ।
2. वानराणािं जाषत: षवशालकार्िं पराक्रषमणिं भर्ङ्करिं च षसिंहिं र्जिं वा पराजेतिंु समथाय ।
3. वन्र्जन्तनू ािं रक्षार्ै वानराः समथायः ।
4. वन्र्जन्तनू ािं रक्षार्ै वर्मेव क्षमाः इषत वानरः वदषत ।
5. माम् अषप एवम् एव अतदु न् एते इषत षसहिं : वदषत ।
6. भो: र्ज ! इषत षसिंहः सम्बोधनिं करोषत ।
अनुच्छे दैः - 11
एकपदेन उत्तरि ।
1. बकः, 2. अकणयधारा, 3. बकस्र्
पूिविाक्येन उत्तरि ।
1.बकः ्र्ानमग्नः षस्थतप्रज्ञः इव षतष्ठषत ।
2.बकः सवेिािं रक्षार्ाः उपार्ान् षचन्तषर्ष्र्षत ।
3.बकः वराकान् मीनान् भक्षर्षत ।
ननदेिानस ु ारम् उत्तरि ।
1. षवहार् 2. अहम् 3. ्र्ानमग्न:
अनुच्छे दैः - 12
एकपदेन उत्तरि । 1. मर्रू स्र् 2. बकः 3. मर्रू ाणाम् 4. बकः
पिू विाक्येन उत्तरि ।
1.काकः मर्रू िं प्रषत एविं वदषत - नृत्र्ाषतररक्तिं का तव षवशेिता इषत ।
2. मर्रू स्र् नृत्र्िं प्रकृ तेः आराधना भवषत ।
3.षवधािा मर्रू िं पषक्षराजः कृ तः ।
206
ननदेिानस ु ारम् उत्तरि ।
1. सन्ु दर: 2. अहम् 3. आराधना
अनुच्छे दैः - 13
एकपदेन उत्तरि ।
1.व्र्ाघ्रषचिकौ 2.बकः 3.षसिंहने
पिू विाक्येन उत्तरि ।
1.कषश्चत् खर्ः एव वनराजः भषवष्र्षत इषत सवे पषक्षणः वदषन्त।
2.कोऽषप पषक्षः राजेषत षनश्चेतव्र्म।्
3.अग्रे षकिं वनराजपदार् सपु ाििं ------- सवयसम्मत्र्ा । इषत व्र्ाघ्रषचिकौ कथर्तः।
4.व्र्ाघ्रषचिकौ षसहिं सदृशौ भक्षकौ स्तः।
ननदेिानस ु ारम् उत्तरि ।
1. खर्: 2. उलक ू म् 3. वनराज:
अनुच्छे दैः - 14
एकपदेन उत्तरि ।
1.उलक ू ः 2.उलक ू ः 3. उलक ू :
पूिविाक्येन उत्तरि ।
1. काकः अट्टहासपणू ेन स्वरे ण कथर्षत ।
2. रौर,िं उग्रिं, क्रूरम,् अषप्रर्वाषद ।
3. उलक ू िं नृपषतिं कृ त्वा षसषद्धः भषवष्र्षत ।
ननदेिानस ु ारम् उत्तरि ।
1. पणू यम् 2. रषक्षष्र्षत 3. सहसा
अनुच्छे दैः - 15
एकपदेन उत्तरि ।
1. प्राषणनः 2. प्राषणनः 3. िड्षवधम् 4. प्रकृ षतः 5. जीवनम्
पूिविाक्येन उत्तरि ।
1. सवे वन्र्जीषवनः अन्र्ोन्र्ाषश्रताः ।
2. प्राषणनः कलहेन समर्िं वृथा र्ापर्षन्त ।
3. ददाषत, प्रषतर्ृह्णाषत, र्ह्य ु माख्र्ाषत- पृच्छषत, भङु ् क्ते, र्ोजर्ते च ।
ननदेिानस ु ारम् उत्तरि ।
1. र्र्ू म् 2. जननी 3. कुरुथ

207
अनुच्छे दैः - 16
एकपदेन उत्तरि ।
1.राज्ञः 2.प्रजासख ु े 3. प्रजानाम्
पूिविाक्येन उत्तरि ।
1.प्रजानािं षहते राज्ञः षहतम् ।
2.अङ्र्ष्ठु ोदकमािेण शफरी फुफयु रार्ते ।
3.अर्ाधजलसचिं ारी रोषहतः र्वं न र्ाषत ।
ननदेिानस ु ारम् उत्तरि ।
1. षहतम् 2. रोषहत: 3. फुफयु रार्ते
अनच्ु छे दैः - 17
एकपदेन उत्तरि ।
1. प्राषणनािं 2.अन्र्ोन्र्सहर्ोर्ेन 3. एकै कस्र्
पूिविाक्येन उत्तरि ।
1. सवे मातरिं प्रणमषन्त ।
2. सवे शफरीवत् एकै कस्र् र्णु स्र् चचां कुवयषन्त ।
3. सवे षमषलत्वा प्रकृ षतसौन्दर्ायर् वनरक्षार्ै प्रर्तन्ताम् ।
ननदेिानस ु ारम् उत्तरि ।
1. प्रणमषन्त 2. र्णु स्र् 3. षवहार्
सनन्धं िा सनन्धनिच्छे दं िा कुरुि ।
1. इत: + तत: 2. ्वषनरषस्त 3.र्त् + अहम् 4. र्त् + एि:
5. सम्र्ङ्नेता 6. एतदथयम् 7. वस्ततु : + तु 8. र्न्मर्रू :
समस्िपदं निग्रहिाक्यं िा नलखि ।
1. हियषमषश्रतम् 2. षवशालकार्: 3. अट्टहासेन सषहतम्
4. पषक्षणािं सम्राट् 5. षस्थतप्रज्ञ: 6. वनस्र् राजा
प्रकृनिप्रत्ययनिभागं कुरुि ।
1. महत् + त्व 2. सत्र्षप्रर् + तल्

208
अष्टम: पाि:
निनित्र: साक्षी

209
अष्टम: पाि: - क्रवक्रचत्रः साक्षी
द्विद्वचत्रः = आश्चयाजनकः / द्विममयकरः । िमर्र्ु ः जीिन् नरः सतक्षी ,परन्र्ु अद्वममन् पतठे द्वनद्वदष्टा ः
सतक्षी एकः ििः अद्वमर् अर्ः सः सतक्षी द्विद्वचत्रः इद्वर् कद्वथर्ः ।

पािान्िगविं सक्रतधकायाम्
• कः + चन = कश्चन
• द्वनधानः + जन = द्वनधानो जनः
• सफिः + जतर्ः = सफिो जतर्ः
• र्त्र + एि = र्त्रयि
• व्यतकुिः + जतर्ः = व्यतकुिो जतर्ः
• पदतद्वर्ः + एि = पदतद्वर्रेि
• स द्वपर्त = सः + द्वपर्त
• समर्ोऽषप = समयः + अद्वप
• प्रबि
ु ोऽद्वर्द्वथः = प्रबि
ु ः+ अद्वर्द्वथः
• चौरोऽयम् = चौरः + अयम्
• मत्ित + अभत्सायन् = मत्ितभत्सायन्
• यद्वद + अद्वप = ययद्वप
• चौरः + अयम् = चौरोऽयम्
• र्र्ः + असौ = र्र्ोऽसौ
• र्दत + एि = र्दयि
• के न + अद्वप = के नतद्वप
• र्त्र + उपेत्य = र्त्रोपेत्य
• सपु ष्टु देहः + आसीर्् = सपु ष्टु देह आसीर््
210
• मद्वु दर् + आरक्षीः = मद्वु दर्ः + आरक्षी
• त्ियत + अहम् = त्ियतहम्
• पनु ः + र्ौ = पनु मर्ौ
• सः + ििः = स ििः
• अर्ः + एि = अर् एि
• एि + उच्यर्े = एिोच्यर्े
समासः
➢ द्वनगार्ां धनां यममतर्् सः - द्वनधानः (बहूव्रीद्वह)
➢ मिमय पत्रु ः मिपत्रु ः, र्म् - मिपत्रु म् (द्विर्ीयत र्त्परुु षः)
➢ र्मय र्नयः - र्त्तनयः (षष्ठीर्त्परुु षः )
➢ छतत्रतणतम् आितसः र्द्वममन् - छतत्रतितसे (षष्ठीर्त्परुु षः)
➢ महतन् च असौ द्वियतियः र्द्वममन् - महतद्वियतिये (कमाधतरयः)
➢ र्न्ितः जतयर्े इद्वर् र्नजू ः तस्र् - र्नजू मय (िष्ठीर्त्परुु षः)
➢ अथामय कतश्याम् - अथाकतश्याम् (षष्ठीर्त्परुु ष)
➢ द्वनितयतः अन्धकतरः द्वनितन्धकतरः तषस्मन् - द्वनितन्धकतरे (षष्ठीर्त्परुु ष)
➢ पदभ् यतां यतत्रत - पदयतत्रत (र्तर्ीयतर्त्परुु षः)
➢ रतत्रौ द्वनितसः - रतद्वत्रद्वनितसः (सप्तमीर्त्परुु षः)
➢ गतहे द्वर्ष्ठद्वर् इद्वर् - गतहमथः (उपपदसमतसः)
➢ करुणतयतां परः - करुणापर: (सप्तमी र्त्परुु षः)
➢ करुणत परत यमय सः - करुणापर: (बहूव्रीद्वह )
➢ दयिमय गद्वर्ः - दयिगद्वर्ः (षष्ठीर्त्परुु षः)
➢ गतहमय अभयन्र्रम् - गतहतभयन्र्रम् (षष्ठी र्त्परुु षः)
➢ पतदयोः ध्िद्वनः पतदध्िद्वन:, तेन - पतदध्िद्वननत (षष्ठी र्त्परुु षः)
➢ चौरमय िङ्कत चौरिङ्कत,र्यत - चौर्यशङ्कर्ा (षष्ठी र्त्परुु षः)
211
➢ र्तरः च असौ मिरःच र्ेन - र्तरमिरे ण (कमाधतरयः)
➢ ग्रतमे िसद्वन्र् इद्वर् - ग्रामवासी (उपपदसमतसः)
➢ रक्षतयय परुु षः - रक्षतपरुु षः (चर्थु ी र्त्परुु षः
➢ चययामय अद्वभयोगः - चौयताद्वभयोगः (षष्ठीर्त्परुु षः)
➢ न्यतयमय अधीिः - न्यतयतधीिः (षष्ठीर्त्परुु षः)
➢ प्रमतणमय अभतिः - प्रमतणतभतिः (षष्ठीर्त्परुु षः)
➢ मतर्ां च र्र्् िरीरम् च - मतर्िरीरम् (कमाधतरयः)
➢ रतज्ञः मतगाः - रतजमतगाः (षष्ठीर्त्परुु षः)
➢ कतष्ठमय पटिम् - कतष्ठपटिम् (षष्ठीर्त्परुु षः)
➢ पटेन आच्छतद्वदर्म् - पटतच्छतद्वदर्म् (तृतीर्ार्त्परुु षः)
➢ न्यतयमय अद्वधकरणम् - न्यतयतद्वधकरणम् (षष्ठीर्त्परुु षः)
➢ सपु ष्टु ः देहः यमय सः - सपु ष्टु देहः (बहुव्रीषह:)
➢ र्मय कत र्े - तत्कृ ते (षष्ठीर्त्परुु षः)
➢ द्वनजां कत त्यम् - द्वनजकत त्यम् (कमाधतरयः)
➢ मतन्येषु िरः - मतन्यिर: ( सिमीतत्परुु ि:)

क्रवक्रचत्रः साक्षी
पषठतावबोधनाभ्र्ासार् प्रश्नोत्तरतद्वण
अनच्ु छे दः - 1
कश्चन द्वनधानो जनः भरू र पररश्रम्य द्वकद्वचचर्् द्वित्तमपु तद्वजार्ितन् । र्ेन द्वित्तेन मिपत्रु म् एकद्वममन्
महतद्वियतिये प्रिेिां दतपद्वयर्ांु सफिो जतर्ः । र्त्तनयः र्त्रयि छतत्रतितसे द्वनिसन् अध्ययने सांिग्नः
समभर्ू ् । एकदत स: द्वपर्त र्नजू मय रुग्णर्तमतकण्या व्यतकुिो जतर्ः पत्रु ां रष्टुां च प्रद्वमथर्ः । परमथाकतश्येन
पीद्वडर्ः सः बसयतनां द्विहतय पदतद्वर्रे ि प्रतचिर्् ।

212
i) एकपदेन उत्तरर् ।
1. द्वनधानः जनः भरू र पररश्रम्य द्वकद्वचचर्् द्वकम् उपतद्वजार्ितन् ?
2. द्वनधानमय परुु षमय पत्रु ः छतत्रतितसे कुत्र सांिग्नः अभिर्् ?
3. कमय रुग्णर्तां ज्ञतत्ित द्वनधानः व्यतकुिो जतर्ः ?
4. द्वनधानो जनः कां रष्टुां पदभ् यतां प्रद्वमथर्ितन् ?
5. अथाकतश्येन पीद्वडर्ः कः ?
6. द्वकम् द्विहतय द्वनधानो जनः पदभ्् र्ािं गन्र्ांु द्वनद्वश्चर्ितन् ?
7. के न पीद्वडर्ः सः द्वनधानो जनः बमयतनां त्यक्तितन् ?
8. कः प्रतचिर्् ?
9. कमय र्नयः छतत्रतितसे िसद्वर् ?
10.कः व्यतकुिो जतर्ः ?
ii) पूिावाक्येन उत्तरं क्रििर् ।
1.द्वनधानो जनः कुत्र सफिो जतर्ः ?
2.द्वकमथं द्वनधानो जनः पत्रु ां रष्टुां गर्ितन् ?
3.द्वकमथं द्वनधानो जनः पदभ् यतम् गर्ितन् ?
iii) क्रनदेशानुसारम् उत्तरं क्रििर् ।
1‘पत्रु मय’ इत्यथे अनच्ु छे दे द्वकां पयतायपदां प्रयक्त ु म् ?
2‘द्वनधानो ’ इत्यमय पदमय द्वकां द्वििेष्ट्यपदम् अत्र प्रयक्त ु म् ?
3‘पीद्वडर्ः सः’अनयोः द्वििेषणपदां द्वकम् ?
4‘र्नयम’् इत्यथे अनच्ु छे दे द्वकां पदां प्रयक्त ु म् ?
5‘प्रतचिर्’् इद्वर् द्वियतपदमय कतृपय दां द्वकम् अद्वमर् ?
अनुच्छे दः - 2
पदतद्वर्िमेण सांचिन् सतयां समयेऽप्यसौ गन्र्व्यतद् दरू े आसीर्् । “द्वनितन्धकतरे प्रसतर्े द्विजने
प्रदेिे पदयतत्रत न िभु तिहत, एिां द्विचतया सः पतश्वाद्वमथर्े ग्रतमे रतद्वत्रद्वनितसां कर्ंु कद्वचचद् गतहमथमपु गर्ः ।
करुणतपरो गतही र्ममय आश्रयां प्रतयच्छर्् । द्विद्वचत्रत ििु दयिगद्वर्ः । र्मयतमेि रतत्रौ र्द्वममन् गतहे कश्चन
चौरः गतहतभयन्र्रां प्रद्विष्टः । र्त्र द्वनद्वहर्तमेकतां मचजषू तम् आदतय पितद्वयर्ः । चौरमय पतदध्िद्वननत
प्रबिु ोऽद्वर्द्वथः चौर्यशङ्कयत र्मन्िधतिर्् अगतह्णतच्च, परां द्विद्वचत्रमघटर् । चौरः एि उच्चयः िोद्विर्मु ्
आरभर् “चौरोऽयम् चौरोऽयम”् इद्वर् । र्मय र्तरमिरे ण प्रबि ु तः ग्रतमितद्वसनः मिगतहतर्् द्वनष्ट्िम्य
र्त्रतगच्छन् िरतकमद्वर्द्वथमेि च चौरां मत्ितऽभत्सायन् । ययद्वप ग्रतममय आरक्षी एि चौर: आसीर्् ।
र्त्क्षणमेि रतजपरुु षः र्म् अद्वर्द्वथां चौरोऽयम् इद्वर् प्रख्यतप्य कतरतगतरे प्रतद्वक्षपर्् ।
213
i) एकपदेन उत्तरं क्रििर् ।
1. कत द्विद्वचत्रत ?
2. रतद्वत्रद्वनितसां कर्ंु द्वनधानः कम् उपतगर्ः ?
3. गतही कीदृिः आसीर्् ?
4. करुणतपरः गतही कममय आश्रयां प्रतयच्छर्् ?
5. चौरः कुत्र प्रद्विष्टः ?
6. चौरः गतहतर्् कतम् आदतय पितद्वयर्ः ?
7. अद्वर्द्वथः कमय पदध्िद्वननत प्रबि ु ः अभिर्् ?
8. अद्वर्द्वथः चौरिङ्कयत कम् अन्िधतिर्् ?
9. अद्वर्द्वथः कम् अगतह्णतर्् ?
10. कः उच्चयः िोद्विर्मु ् आरभर् ?
11. “चौरोऽयम् चौरोऽयम”् इद्वर् कः िोद्विर्मु तरभर् ?
12. ग्रतमितद्वसनः के न प्रबि ु तः ?
13. ग्रतमितद्वसनः कममतद् द्वनष्ट्िम्य र्त्र आगच्छन् ?
14. ‘िरतक’ इद्वर् अनेन कः द्वििद्वक्षर्ः ?
15. ग्रतमितद्वसनः चौरां मत्ित कम् अभत्सायन् ?
16. आरक्षी कां कतरतगतहे प्रतद्वक्षपर्् ?
17. चौरः कीदृिीं पेद्वटकतम् आदतय पितद्वयर्ितन् ?
ii) पूिावाक्येन उत्तरं क्रििर् ।
1. पदतद्वर्िमेण सचां िन् सतयां कतिे द्वनधानः जनः द्वकम् अद्वचन्र्यर्् ?
2. िमर्र्ु ः कः चोरः आसीर्् ?
iii) क्रनदेशानुसारम् उत्तरं क्रििर् ।
1.‘आसीर्’् इद्वर् द्वियतपदमय कर्तापदां द्वकम् अद्वमर् ?
2.‘द्विजने’ इद्वर् पदमय द्वििेष्ट्यपदम् अनच्ु छे दतर्् मिीकत त्य द्वििर् ?
3.‘करुणतपरो गतही’ अनयोः द्वििेष्ट्यपदां द्वकम् ?
4.‘प्रतयच्छर्’् इद्वर् द्वियतपदमय द्वक कर्तापदम् अनच्ु छे दे प्रयक्त
ु म् ?
5.‘र्मकरः’ इत्यथे द्वकां पदम् अनच्ु छे दे प्रयक्तु म् ?
214
6.‘मचजषू तम’् इद्वर् पदमय द्वक द्वििेषणपदम् अनच्ु छे दे प्रयक्त ु म् ?
7.‘अगतह्णतर्’् इद्वर् द्वियतपदमय द्वकां कर्तापदम् अनच्ु छे दे प्रयक्तु म् ?
8.‘ग्रतमितद्वसनः’ इद्वर् पदमय द्वकां द्वििेषणपदम् अनच्ु छे दे प्रयक्त ु म् ?
9.‘अद्वर्द्वथम’् इद्वर् पदमय द्वकां द्वििेषणपदम् अनच्ु छे दे प्रयक्त
ु म् ?
10.‘द्वनद्वहर्तमेकतां मचजषू तम’् अि द्वििेष्ट्यपदां द्वकम् अद्वमर् ?
अनुच्छे दैः – 3
अद्वग्रमे द्वदने स आरक्षी चौयताद्वभयोगे र्ां न्यतयतियां नीर्ितन् । न्यतयतधीिो बद्वां कमचन्रः उभतभयतां
पतथक्-पतथक् द्वििरणां श्रर्ु ितन् । सवं ितत्तमिगत्य स र्ां द्वनदोषम् अमन्यर् आरद्वक्षणां च दोषभतजनम् ।
द्वकन्र्ु प्रमतणतभतितर्् स द्वनणेर्ांु नतिक्नोर्् । र्र्ोऽसौ र्ौ अद्वग्रमे द्वदने उपमथतर्मु ् आद्वदष्टितन् । अन्येयःु
र्ौ न्यतयतिये मि-मि-पक्षां पनु ः मथतद्वपर्िन्र्ौ । र्दयि कद्वश्चद् र्त्रत्यः कमाचतरी समतगत्य न्यिेदयर्् यर््
“इर्ः िोिियतन्र्रतिे कद्वश्चज्जनः के नतद्वप हर्ः । र्मय मतर्िरीरां रतजमार्ं द्वनकषत िर्ार्े । आद्वदश्यर्तां
द्वकां करणीयद्वमद्वर् ।” न्यतयतधीिः आरद्वक्षणम् अद्वभयक्त ु ां च र्ां ििां न्यतयतिये आनेर्मु तद्वदष्टितन् ।
i) एकपदेन उत्तरं क्रििर् ।
1.आरक्षी चौयताद्वभयोगे र्ां कुत्र नीर्ितन् ?
2.न्यतयतधीिः कः आसीर्् ?
3.सिं ितत्ततन्र्म् अिगत्य न्यतयतधीिः कां द्वनदोषम् अमन्यर् ?
4. सिं ितत्ततन्र्म् अिगत्य न्यतयतधीिः कां दोषभतजनम् अमन्यर् ?
5. कः समतगत्य न्र्ार्ाधीशिं हत्यतद्विषयां न्यिेदयर्् ?
6.मतर्िरीरां कां द्वनकषत िर्ार्े ?
7. कमय अभतितर्् न्यतयतधीि: द्वनणेर्ांु नतिक्नोर्् ?
8.र्त्रत्यः कमाचतरी आगत्य कां न्यिेदयर्् ?
9.र्ौ आरद्वक्षरद्वभयक्तु ौ कम् आनेर्ांु न्यतयतधीिः अिदर्् ?
10. र्ौ आरद्वक्षरद्वभयक्त ु ौ ििां कुत्र आनेर्ांु न्यतयतधीिः अिदर्् ?

ii) पूिावाक्येन उत्तरं क्रििर् ।


1. न्यतयतधीिम् उपेत्य कमाचतरी द्वकम् अिदर्् ?
2.न्यतयतधीिः मतर्िरीरमतनेर्मु ् कौ आद्वदष्टितन् ?
215
iii) क्रनदेशानुसारम् उत्तरं क्रििर्
1.‘द्वदिसे’ इत्यथे द्वकां पदम् अनच्ु छे दे प्रयक्त ु म् ?
2.‘ज्ञतत्ित’ इत्यथे अनच्ु छे दे द्वकां पदां प्रयक्त
ु म् अद्वमर् ?
3.‘मतर्िरीरम’् इत्यथे अनच्ु छे दे द्वकां पदां प्रयक्तु म् अद्वमर् ?
4.‘द्वनकटे’ इत्यथे अनच्ु छे दे द्वकां पदां प्रयक्त
ु म् अद्वमर् ?
5. ‘द्वदने’ इद्वर् पदमय द्वक द्वििेषणपदम् अत्र प्रयक्त ु म् ?
6. ‘अिक्नोर्’् इद्वर् द्वियपदमय कर्तापदां द्वकम् अनच्ु छे दे प्रयक्त ु म् ?
अनुच्छे दैः - 4
आदेिां प्रतप्य उभौ प्रतचिर्तम् । र्त्रोपेत्य कतष्ठपटिे द्वनद्वहर्ां पटतच्छतद्वदर्ां देहां मकन्धेन िहन्र्ौ
न्यतयतद्वधकरणां प्रद्वर् प्रद्वमथर्ौ । आरक्षी सपु ष्टु देहः आसीर्,् अद्वभयक्त ु श्च अर्ीि कत िकतयः । भतरिर्ः
ििमय मकन्धेन िहनां र्त्कत र्े दष्ट्ु करम् आसीर्् । स भतरिेदनयत िन्दद्वर् मम । र्मय िन्दनां द्वनिम्य
मद्वु दर्ः आरक्षी र्मिु तच - रे दष्टु ! र्द्वममन् द्वदने त्ियतऽहां चोररर्तयत मचजषू तयत ग्रहणतद् ितररर्ः । इदतनीं
द्वनजकत त्यमय फिां भङु ् क्ष्ि । अद्वममन् चौयताद्वभयोगे त्िां िषात्रयमय कतरतदण्डां िप्मयसे” इद्वर् प्रोच्य उच्चयः
अहसर्् । यथतकथद्वचचद् उभौ ििमतनीय एकद्वममन् चत्िरे मथतद्वपर्िन्र्ौ ।
i) एकपदेन उत्तरं क्रििर् ।
1.कां प्रतप्य उभौ प्रतचिर्तम् ?
2.कतष्ठपटिे द्वनद्वहर्ां पटतच्छतद्वदर्ां कां र्ौ अपश्यर्तम् ?
3. कतष्ठपटिे द्वनद्वहर्ां पटतच्छतद्वदर्ां देहां र्ौ के न िहन्र्ौ अभिर्तम् ?
4.पष्टु देहः कः ?
5. कः भतरिेदनयत िन्दद्वर् मम ?
6. कत िकतयः कः ?
7..द्वनधानमय िन्दनां श्रत्ु ित कः मद्वु दर्ः अभिर्् ?
8. मकन्धेन कस्र् िहनां तत्कृ ते दष्ट्ु करमतसीर्् ?
9.कः उच्चयः अहसर्् ?
10.उभौ ििमतनीय कुत्र मथतद्वपर्िन्र्ौ ?
ii) पूिावाक्येन उत्तरं क्रििर् ।
1) ििां िहन् आरक्षी द्वनधानां द्वकमिदर्् ?
2) चौयताद्वभयोगे द्वनधानः कद्वर् िषताद्वण यतिर्् कतरतदण्डां िप्मयर्े इद्वर् आरक्षी अिदर्् ?
216
iii) क्रनदेशानुसारम् उत्तरं क्रििर् ।
1.‘मथतद्वपर्म’् इत्यथे द्वकां पदम् अनच्ु छे दे प्रयक्त ु म् ?
2.‘श्रत्ु ित’ इत्यथे द्वकां पदम् अनच्ु छे दे प्रयक्त
ु म् अद्वमर् ?
3.‘रोदनम’् इत्यथे द्वकां पदम् अनच्ु छे दे प्रयक्त ु म् अद्वमर् ?
4.‘प्रसन्नः’ इत्यथे द्वकां पदम् अनच्ु छे दे प्रयक्त ु म् अद्वमर् ?
5.‘चर्ष्ट्ु पदे’ इत्यथे द्वकां पदम् अनच्ु छे दे प्रयक्तु म् अद्वमर् ?
6.‘देहम’् इत्यमय द्वििेषणपदां द्वचत्ित द्वििर् ?
7.‘आरक्षी’ इत्यमय द्वििेषणपदां द्वचत्ित द्वििर् ?
8.‘चोररर्तयतः’ इत्यमय द्वििेष्ट्यपदां द्वचत्ित द्वििर् ?
9.‘एकद्वममन् चत्िरे ’ अनयोः द्वििेष्ट्यपदां द्वकम् अद्वमर् ?
10.’कत िकतयः’ इत्यमय द्वकां द्वििेषणपदमत्र प्रयक्त ु म् ?
11. ‘आदेिां प्रतप्य उभौ प्रतचिर्तम।् ’ अद्वममन् ितक्ये द्वियतपदां द्वकम् ?
12. ‘आरक्षी सपु ष्टु देहः आसीर्’् अद्वममन् ितक्ये द्वियतपदां द्वकम् ?
13. ‘िन्दद्वर्’ इद्वर् द्वियपदमय कर्तापदम् द्वकम् अनच्ु छे दे प्रयक्त ु म् ?
14. ‘िप्मयसे’ इद्वर् द्वियतपदमय कर्तापदां द्वकम् अद्वमर् ?
15. ‘उितच’ इद्वर् द्वियतपदमय द्वकां कर्तापदम् अनच्ु छे दे प्रयक्त ु म् अद्वमर् ?
अनुच्छे दैः – 5
न्यतयतधीिेन पनु मर्ौ घटनतयतः द्विषये िक्तुमतद्वदष्टौ । आरद्वक्षद्वण द्वनजपक्षां प्रमर्र्ु िद्वर् आश्चयामघटर्् स
िि: प्रतितरकमपसतया न्यतयतधीशमद्वभितय द्वनिेद्वदर्ितन् - मतन्यिर! एर्ेन आरद्वक्षणत अध्िद्वन यदक्त ु ां
र्द् िणायतद्वम ‘त्ियतऽहां चोररर्तयतः मचजषू तयतः ग्रहणतद् ितररर्ः, अर्: द्वनजकत त्यमय फलिं भङु ् क्ष्व ।
अद्वममन् चौयताद्वभयोगे त्िां िषात्रयमय कतरतदण्डां िप्मयसे’ इद्वर् । न्यतयतधीिः आरद्वक्षणे कतरतदण्डमतद्वदश्य
र्ां जनां ससममतनां मक्तु ितन् । अर् एिोच्यर्े-
दष्ट्ु करतण्यद्वप कमताद्वण मद्वर्ियभिितद्विनः ।
नीद्वर्ां यद्वु क्तां समतिम्ब्य िीिययि प्रकुिार्े ॥
i) एकपदेन उत्तरर् ।
1. कः प्रितरकमपसतया न्यतयतधीिमद्वभितय द्वनिेद्वदर्ितन् ?
2.न्यतयतधीिः कममय कतरतदण्डां आद्वदष्टितन् ?
217
3.न्यतयतधीिः किं ससम्मतनम् मक्त ु वान् ?
4.दष्ट्ु करतद्वण अद्वप कतयताद्वण के िीियत प्रकुिार्े ?
ii) पूिावाक्येन उत्तरं क्रििर् ।
1.आरक्षी अध्िद्वन द्वकमक्त ु वान् ?
2.न्यतर्ा
धीिः कां जनां ससम्मतनम् मक्त ु ितन् ?
iii) क्रनदेशानस ु ारम् उत्तरर् ।
1. ‘आच्छतदनिस्त्रम’् इत्यथे द्वकां पदम् अनच्ु छे दे प्रयक्त ु म् ?
2. ‘नममकत त्य ‘ इत्यथे द्वकां पदम् अनच्ु छे दे प्रयक्त ु म् ?
3. ‘मतगे’ इत्यथे द्वकां पदम् अनच्ु छे दे प्रयक्त ु म् ?
4. र्ां जनम् अनयोः द्वििेष्ट्यपदां द्वकम् ?
5. ‘स ििः’ अनयोः द्वििेषणपदां द्वकम् ?
6. ‘िणायतद्वम’ इद्वर् द्वियतपदमय कर्तापदां द्वकम् अद्वमर् ?
श्लोकस्य अतवयः
मद्वर्ियभिितद्विनः नीद्वर्ां यद्वु क्तां समतिम्ब्य दष्ट्ु करतद्वण अद्वप कमताद्वण िीियत एि प्रकुिार्े ।
भावाथाः
मद्वर्ियभिसम्पन्नतः जनतः नीद्वर्ां यद्वु क्तां च समतिम्ब्य कद्वठनतद्वन अद्वप कतयताद्वण सहजर्यत एि कुिाद्वन्र् ।

218
अष्टम: पाि: - निनित्र: साक्षी - उत्तरकुनचिका
अनुच्छे दैः - 1
i) एकपदेन उत्तरर् । 1.धनम् 2.अध्यने 3.पत्रु मय 4.पत्रु म् 5द्वनधानः 6.बस् यतनम्
7.अथाकतश्येन 8 द्वनधानः 9.द्वनधानमय 10. द्वनधानः
ii) पूिावाक्येन उत्तरं क्रििर् ।
1. द्वनधानो जनः पत्रु ां एकद्वममन् महतद्वियतिये प्रिेिां दतपद्वयर्ांु सफिो जतर्ः ।
2. द्वनधानो जनः पत्रु मय रुग्णर्तम् आकण्या र्ां पत्रु ां रष्टुां गर्ितन् ।
3. अथाकतश्येन पीद्वडर्ः सः जनः बस् यतनां द्विहतय पदभ् यतां गर्ितन् ।
iii) क्रनदेशानुसारम् उत्तरं क्रििर् - 1 र्नजू मय 2 जनः 3 पीद्वडर्ः 4 पत्रु म् 5 सः
अनुच्छे दैः - 2
i) एकपदेन उत्तरि – 1.दयिगद्वर्ः 2गतहमथम् 3 करुणतपरः 4 द्वनधानतय 5 गतहतभयन्र्रम्
6 मचजषू तम् 7 चौरमय 8.र्म् (चौरम)् 9.चौरम् 10.चौरः 11 चौरः 12 र्तरमिरे ण
13.गतहतर्् 14 द्वनधानः / अद्वर्द्वथः 15 द्वनधानम् / अद्वर्द्वथम् । 16 द्वनधानम् / अद्वर्द्वथम्
17. र्ृहे द्वनद्वहर्तम्
ii) पूिावाक्येन उत्तरं क्रििर् ।
1.पदतद्वर्िमेण सचां िन् सतयां कतिे द्वनधानः जनः अद्वचन्र्यर्् यर्् द्वनितन्धकतरे प्रसतर्े
द्विजने प्रिेिे पदयतत्रत न िभु तिहत इद्वर् ।
2. िमर्र्ु ः आरक्षी एि चौरः आसीर्् ।
iii) क्रनदेशानस ु ारम् उत्तरं क्रििर् - 1.असौ 2.प्रदेिे 3.गतही 4 गतही 5 चौरः
6.द्वनद्वहर्तम् /एकतम् 7 अद्वर्द्वथः 8 प्रबि ु तः 9. िरतकम् 10. मचजषू तम्
अनुच्छे दैः - 3
i) एकपदेन उत्तरं क्रििर् - 1.न्यतयतियम् 2 बद्वां कमचन्र: 3.द्वनधानम् / अद्वर्द्वथम् 4.आरद्वक्षणम्
5.कमाचतरी 6.रतजमतगाम् 7. प्रमतणमय 8. न्यतयतधीिम् 9 ििम् 10 न्यतयतियम्
ii) पि ू ावाक्येन उत्तरं क्रििर् - 1. न्यतयतधीिां उपेत्य कमाचतरी अिदर्् यर्् इर्ः
िोिियतभयन्र्रे कद्वश्चर्् जनः के नतद्वप हर्ः इद्वर् ।
2.न्यतयतधीिः मतर्िरीरमतनेर्मु ् आरद्वक्षणां अद्वभयक्त ु ां च आद्वदष्टितन् ।
iii) क्रनदेशानस ु ारम् उत्तरं क्रििर् - 1.द्वदने 2 अिगत्य 3.ििम् 4.द्वनकषत 5. अद्वग्रमे 6. सः
219
अनुच्छे दैः - 4
i) एकपदेन उत्तरं क्रििर् ।
1.आदेिम् 2.देहम् 3.मकन्धेन 4.आरक्षी 5. द्वनधानः
6. द्वनधानः/अद्वर्द्वथः/अद्वभयक्त
ु ः 7.आरक्षी 8. शवस्र् 9.आरक्षी 10.चत्िरे
ii) पूिावाक्येन उत्तरं क्रििर् ।
1. ििां िहन् आरक्षी द्वनधानां अिदर्् यर्् - रे दष्टु ! र्द्वममन् द्वदने त्ियतऽहां चोररर्तयतः मचजषू तयतः ग्रहणतर््
ितररर्ः । इदतनीं द्वनजकत त्यमय फिां भङु ् क्ष्ि । अद्वममन् चौयताद्वभयोगे त्िां िषात्रयमय कतरतदण्डां िप्मयसे
इद्वर् ।
2. चौयताद्वभयोगे द्वनधानः त्रीद्वण िषताद्वण यतिर्् कतरतदण्डां िप्मयर्े इद्वर् आरक्षी अिदर्् ।
iii) क्रनदेशानुसारम् उत्तरं क्रििर् ।
1.षनद्वहर्म् 2.द्वनिम्य 3.िन्दनम् 4 मद्वु दर्ः 5.चत्िरे 6. द्वनद्वहर्ां / पटतच्छतद्वदर्ां
7.सपु ष्टु देहः 8. मचजषू तयतः 9.चत्िरे 10.अद्वभयक्त ु ः 11. प्रतचिर्तम् 12.आसीर्् 13 सः 14.
त्िम् 15.आरक्षी
अनच्ु छे दैः - 5
i) एकपदेन उत्तरर् –
1.ििः 2आरद्वक्षणे 3. षनधयनम् 4.मद्वर्ियभिितद्विनः
ii) पि ू ावाक्येन उत्तरं क्रििर् ।
1. त्ियतऽहां चोररर्तयतः मचजषू तयतः ग्रहणतर्् ितररर्ः । इदतनीं द्वनजकत त्यमय फिां भङु ् क्ष्ि ।
अद्वममन् चौयताद्वभयोगे त्िां िषात्रयमय कतरतदण्डां िप्मयसे इद्वर् ।
2.न्यतधीिः द्वनधानां जनां ससम्मतनम् मक्तु ितन्
iii) क्रनदेशानुसारम् उत्तरर् –
1.प्रितरकम् 2.अद्वभितय 3.अध्िद्वन 4.जनम् 5.सः 6.अहम्

220
निम: पाि:
सक्त
ू य:

221
निम: पाि: - सूक्तय:
ग्रन्थपररिय:
अर्िं पाठः मलू तः तषमलभािार्ाः “षतरुक्कुरल”् नामकग्रन्थात् र्ृहीतः अषस्त । अर्िं ग्रन्थः
तषमलभािार्ाः वेदः इषत कथ्र्ते।
कनिपररिय:

अस्र् प्रणेता भवषत श्रीमान् षतरुवपलवु र ् महोदर्ः।


अर्िं तषमलभािार्ा: षसद्धकषव: इषत अङ्र्ीषक्रर्ते।

श्लोक: - 1
षपता र्च्छषत पिु ार् बापर्े षवद्याधनिं महत।्
षपताऽस्र् षकिं तपस्तेपे इत्र्षु क्तस्तत्कृ तज्ञता ॥
क) एकपदेन उत्तरि ।
1. क: पिु ार् षवद्याधनिं र्च्छषत ?
2. षपता पिु ार् षकिं र्च्छषत ?
3. षपता कीदृशिं षवद्याधनिं र्च्छषत ?
ख) एकिाक्येन उत्तरि ।
1. षपता महत् षवद्याधनिं कस्मै र्च्छषत ?
2. षपता महत् षवद्याधनिं पिु ार् कदा र्च्छषत ?
3. का उषक्त: अषस्त ?
4. क: तप: तेपे ?
5. कस्र् षपता तप: तेपे ?
ग) ननदेिानुसारम् उत्तरि ।
1. ‘षपता’ इषत कतृयपदस्र् षक्रर्ापदिं षकमषस्त ?
2. ‘र्च्छषत’ इषत षक्रर्ापदस्र् कतृयपदिं षकमषस्त ?
222
3. ‘शैशवे’ इषत अथे श्लोके षकिं पदिं प्रर्क्त
ु म् ?
4. ‘षवद्याधनम’् इषत पदस्र् षवशेिणपदिं षकमषस्त ? .
5. ‘षकिं तप: तेपे’ अि षक्रर्ापदिं षकमषस्त ?
6. ‘जनक:’ इषत अथे श्लोके षकिं पदिं प्रर्क्त
ु म् ?
श्लोक: - 2
अवक्रता र्था षचत्ते तथा वाषच भवेद् र्षद।
तदेवाहुः महात्मानः समत्वषमषत तथ्र्तः।।
क) एकपदेन उत्तरि ।
1. के आहु: ?
2. अवक्रता कुि भवेत् ?
ख) एकिाक्येन उत्तरि ।
1. महात्मान: षकिं आहु: ?
2. समत्विं षकिं भवषत ?
ग) ननदेिानुसारम् उत्तरि ।
1. “अवक्रता ” इषत कतृयपदस्र् षक्रर्ापदिं षकमषस्त ?
2. “आहु:” इषत षक्रर्ापदस्र् कतृयपदिं षकमषस्त ?
3. “वस्ततु :” इषत अथे श्लोके षकिं पदिं प्रर्क्त ु म् ?
4. “वाण्र्ाम”् इषत अथे श्लोके षकिं पदिं प्रर्क्त ु म् ?
5. “ मनषस” इषत अथे श्लोके षकिं पदिं प्रर्क्त ु म् ?
6. “वक्रता” इषत पदस्र् षवलोमपदिं षकिं प्रर्क्त ु म् ?
7. “ऋजतु ा” इषत अथे श्लोके षकिं पदिं प्रर्क्त ु म् ?
श्लोक: - 3
त्र्क्त्वा धमयप्रदािं वाचिं परुिािं र्ोऽभ्र्दु ीरर्ेत।्
पररत्र्ज्र् फलिं पक्विं भङु ् क्तेऽपक्विं षवमढू धीः।।
क) एकपदेन उत्तरि ।
1. काम् अभ्र्दु ीरर्ेत् ?
2. षवमढू धीः कीदृशीं वाचिं अभ्र्दु ीरर्ेत् ?
223
3. षवमढू धीः कीदृशीं वाचिं त्र्क्त्वा परुिाम् अभ्र्दु ीरर्ेत् ?
4. क: अपक्विं फलिं भङु ् क्ते ?
5. षवमढू धीः षकिं भङु ् क्ते ?
ख) एकिाक्येन उत्तरि ।
1. षवमढू धीः कािं त्र्क्त्वा परुिािं वाचिं अभ्र्दु ीरर्ेत् ?
2. षवमढू धीः कीदृशिं फलिं भङु ् क्ते ?
3. षवमढू धीः षकिं पररत्र्ज्र् अपक्विं फलिं भङु ् क्ते ?
ग) ननदेिानुसारम् उत्तरि ।
1. ‘र्:’ इषत कतृयपदस्र् षक्रर्ापदिं षकमषस्त ?
2. ‘भडु ् क्ते’ इषत षक्रर्ापदस्र् कतृयपदिं षकमषस्त ?
3. ‘पररत्र्ज्र्’ इषत अथे श्लोके षकिं पदिं प्रर्क्त ु म् ?
4. ‘वाचम’् इषत पदस्र् षवशेिणपदिं षकमषस्त ?
5. ‘अपक्विं फलम’् अि षवशेष्र्पदिं षकमषस्त ?
6. ‘कठोराम’् इषत अथे श्लोके षकिं पदिं प्रर्क्त ु म् ?
7. ‘वदेत’् इषत अथे श्लोके षकिं पदिं प्रर्क्त ु म् ?
8. ‘पक्वम’् इषत पदस्र् षवलोमपदिं षकिं प्रर्क्त ु म् ?
श्लोक: - 4
षवद्वासिं एव लोके ऽषस्मन् चक्षष्ु मन्तः प्रकीषतयताः ।
अन्र्ेिािं वदने र्े तु ते चक्षनु ायमनी मते ।।
क) एकपदेन उत्तरि ।
1. के प्रकीषतयताः ?
2. षवद्वािंस: कथिं प्रकीषतयता: ?
ख) एकिाक्येन उत्तरि ।
1.कुि षवद्वािंस: चक्षष्ु मन्तः प्रकीषतयता: ?
2.के िािं वदने र्े तु ते चक्षनु ायमनी मते ?
3. अन्र्ेिािं वदने र्े तु ते षकिं नामनी मते ?

224
ग) ननदेिानुसारम् उत्तरि ।
1. ‘षवद्वासिं एव चक्षष्ु मन्त: प्रकीषतयता:’ अि षक्रर्ापदिं षकमषस्त ?
2. ‘मख ु े’ इषत अथे श्लोके षकिं पदिं प्रर्क्त ु म् ?
3. ‘लोके अषस्मन’् अि षवशेष्र्पदिं षकमषस्त ?
4. ‘नेिवन्त:’ इषत अथे श्लोके षकिं पदिं प्रर्क्त ु म् ?
5. ‘मख ू ाय:’ इषत पदस्र् षवलोमपदिं षकिं प्रर्क्त ु म् ?
श्लोक: - 5
र्त् प्रोक्तिं र्ेन के नाषप तस्र् तत्त्वाथयषनणयर्ः ।
कतंु शक्र्ो भवेद्येन स षववेक इतीररतः ।।
क) एकपदेन उत्तरि ।
1. षकिं कतंु शक्र्: भवेत् ?
2. स: षकम् इषत ईररत: ?
ख) एकिाक्येन उत्तरि ।
1.षववेक: इषत क: ईररत: ?
2. कस्र् तत्त्वाथयषनणयर्: षववेकेन कतंु शक्र्ो भवेत् ?
ग) ननदेिानुसारम् उत्तरि ।
1.’कत्तंु शक्र्ो भवेद्येन’ अि षक्रर्ापदिं षकमषस्त ?
2. ‘कषथत:’ इषत अथे श्लोके षकिं पदिं प्रर्क्त ु म् ?
3. ‘स षववेक:’ अि षवशेष्र्पदिं षकमषस्त ? .
4. ‘अनक्त ु म’् इषत पदस्र् षवलोमपदिं षकिं प्रर्क्त ु म् ?
श्लोक: - 6
वाक्पटुधैर्वय ान् मन्िी सभार्ामप्र्कातरः।
स के नाषप प्रकारे ण परै नय पररभर्ू ते।।
क) एकपदेन उत्तरि ।
1. क: परै : न पररभर्ू ते ?
2. मन्िी के न न पररभर्ू ते ?
3. वाक्पटुधैर्यवान् मन्िी कुि अकातर: भवषत ?
225
ख) एकिाक्येन उत्तरि ।
1. कीदृश: मन्िी परै : न पररभर्ू ते?
ग) ननदेिानुसारम् उत्तरि ।
1. ‘स के नाषप प्रकारे ण परैनय पररभर्ू ते’ अि षक्रर्ापदिं षकमषस्त ?
2. ‘अन्र्ै:’ इषत अथे श्लोके षकिं पदिं प्रर्क्त
ु म् ?
3. ‘धैर्यवान् मन्िी ’ अि षवशेिणपदिं षकमषस्त ?
4. ‘कातर:’ इषत पदस्र् षवलोमपदिं षकिं प्रर्क्त ु म् ?
श्लोक: - 7
र् इच्छत्र्ात्मनः श्रेर्ः प्रभतू ाषन सख
ु ाषन च ।
न कुर्ायदषहतिं कमय स परे भ्र्ः कदाषप च ।।
क) एकपदेन उत्तरि ।
1. षकिं न कुर्ायत् ?
2. कीदृशिं कमय न कुर्ायत् ?
3. के भ्र्: न कुर्ायत् ?
ख) एकिाक्येन उत्तरि ।
1. क: अषहतिं कमय न कुर्ायत् ?
2. (मनष्ु र्:) षकिं इच्छषत ?
3. कस्र् श्रेर्: इच्छषत ?
ग) ननदेिानुसारम् उत्तरि ।
1. ‘र्’ इषत कतृयपदस्र् षक्रर्ापदिं षकमषस्त ?
2. ‘कुर्ायत’् इषत षक्रर्ापदस्र् कतृयपदिं षकमषस्त ?
3. ‘अन्र्ेभ्र्:’ इषत अथे श्लोके षकिं पदिं प्रर्क्त
ु म् ?
4. ‘सख ु ाषन’ इषत पदस्र् षवशेिणपदिं षकमषस्त ?
5. ‘अषहतिं कमय’ अि षवशेष्र्पदिं षकमषस्त ?
6. ‘द:ु खाषन’ इषत पदस्र् षवलोमपदम् अि षकिं प्रर्क्त ु म् ?

226
श्लोक: - 8
आचारः प्रथमो धमयः इत्र्ेतद् षवदिु ािं वचः ।
तस्माद् रक्षेत् सदाचारिं प्राणेभ्र्ोऽषप षवशेितः ।।
क) एकपदेन उत्तरि ।
1. क: प्रथमो धमय: ?
2. एतत् के िािं वच: भवषत?
3.किं रक्षेत् ?
4. सदाचारिं के भ्र्ोऽषप षवशेित: सिंरक्षेत् ?
ख) एकिाक्येन उत्तरि ।
1. षवदिु ािं वच: षकिं भवषत ?
2. आचार: कथिं रक्षेत् ?
ग) ननदेिानुसारम् उत्तरि ।
1. ‘तस्माद् रक्षेत् सदाचारम’् अि षक्रर्ापदिं षकमषस्त ?
2. ‘पषण्डतानाम’् इषत अथे श्लोके षकिं पदिं प्रर्क्त ु म् ?
3. ‘धमय:’ इषत पदस्र् षवशेिणपदिं षकमषस्त ?
4. “एतत् वच:” अि षवशेष्र्पदिं षकमषस्त ?
5. “दरु ाचारम”् इषत पदस्र् षवलोमपदिं षकिं प्रर्क्त ु म् ?

निम: पाि: - सक्त


ू य: - उत्तरकुनचिका
(श्लोक: - 1)
क) एकपदेन उत्तरि ।
1. षपता 2. षवद्याधनम् 3. महत्
ख) एकिाक्येन उत्तरि ।
1. षपता महत् षवद्याधनिं पिु ार् र्च्छषत ।
2. षपता महत् षवद्याधनिं पिु ार् बापर्े र्च्छषत ।
3. “अस्र् षपता षकिं तप: तेपे” इषत उषक्त: अषस्त ।
4. षपता तप: तेपे ।
5. अस्र् ( पिु स्र् ) षपता तप: तेपे ।
227
ग) ननदेिानुसारम् उत्तरि ।
1.र्च्छषत 2. षपता 3.बापर्े 4.महत् 5.तेपे 6.षपता
(श्लोक: - 2)
क) एकपदेन उत्तरि ।
1. महात्मान: 2. षचत्ते / वाषच
ख) एकिाक्येन उत्तरि ।
1. र्षद अवक्रता र्था षचत्ते तथा वाषच भवेद् तदेव समत्वम् इषत आहु:।
2. र्षद अवक्रता र्था षचत्ते तथा वाषच र्षद भवेत् तषहय तत् समत्वम् इषत आहु:।
ग) ननदेिानुसारम् उत्तरि ।
1.भवेत् 2. महात्मान: 3.तथ्र्त: 4.वाषच 5. षचत्ते 6.अवक्रता 7. अवक्रता
(श्लोक: - 3)
क) एकपदेन उत्तरि ।
1. वाचिं 2. परुिाम् 3. धमयप्रदाम् 4. षवमढू धीः 5. अपक्व-फलिं
ख) एकिाक्येन उत्तरि ।
1. धमयप्रदािं वाचिं त्र्क्त्वा परुिािं वाचिं अभ्र्दु ीरर्ेत।्
2. षवमढू धीः अपक्विं फलिं भङु ् क्ते।
3. षवमढू धीः पक्विं फलिं पररत्र्ज्र् अपक्विं फलिं भङु ् क्ते।
ग) ननदेिानुसारम् उत्तरि ।
1.अभ्र्धु ीरर्ेत् 2. षवमढू धी: 3.त्र्क्त्वा 4.धमयप्रदाम् / परुिाम् 5. फलम्
6. परुिाम् , 7.अभ्र्दु ीरर्ेत् 8. अपक्वम्
(श्लोक: - 4)
क) एकपदेन उत्तरि ।
1. षवद्वासिं : 2. चक्षष्ु मन्तः
ख) एकिाक्येन उत्तरि ।
1. अषस्मन् लोके षवद्वािंस: चक्षष्ु मन्तः प्रकीषतयता: ।
2. अन्र्ेिािं वदने र्े तु ते चक्षनु ायमनी मते ।
3. अन्र्ेिािं वदने र्े तु ते चक्षनु ायमनी मते ।
ग) ननदेिानस ु ारम् उत्तरि ।
1.प्रकीषतयता: 2.वदने 3. लोके 4. चक्षष्ु मन्त: 5.षवद्वािंस: ।

228
(श्लोक: - 5)
क) एकपदेन उत्तरि ।
1. तत्त्वाथयषनणयर्ः 2. षववेक:
ख) एकिाक्येन उत्तरि ।
1. र्ेन के नाषप र्त् प्रोक्तिं तस्र् तत्त्वाथयषनणयर्ः कतंु र्ेन शक्र्: स: षववेक: इषत ईररत: ।
2. र्ेन के नाषप र्त्प्रोक्तिं तस्र् तत्त्वाथयषनणयर्: षववेकेन कतंु शक्र्ो भवेत् ।
ग) ननदेिानुसारम् उत्तरि ।
1.भवेत् 2.ईररत: 3.षववेक: 4. प्रोक्तम्
(श्लोक: - 6)
क) एकपदेन उत्तरि ।
1. मन्िी 2. परै : 3. सभार्ाम्
ख) एकिाक्येन उत्तरि ।
1. वाक्पटु: धैर्यवान् सभार्ामप्र्कातरः च मन्िी परै : न पररभर्ू ते।
ग) ननदेिानुसारम् उत्तरि ।
1.पररभर्ू ते 2. परै : 3.धैर्यवान् 4. अकातर:
(श्लोक: - 7)
क) एकपदेन उत्तरि ।
1. कमय 2. अषहतम् 3. परे भ्र्:
ख) एकिाक्येन उत्तरि ।
1. र्: आत्मन: श्रेर्: प्रभतू ाषन सख ु ाषन च इच्छषत स: अषहतिं कमय न कुर्ायत।्
2. मनष्ु र्: आत्मन: श्रेर्: प्रभतू ाषन सख ु ाषन च इच्छषत।
3. आत्मन: श्रेर्: इच्छषत।
ग) ननदेिानस ु ारम् उत्तरि ।
1. इच्छषत 2.स: 3.परे भ्र्: 4.प्रभतू ाषन 5.कमय 6.सख ु ाषन
(श्लोक: - 8)
क) एकपदेन उत्तरि । 1. आचार: 2. षवदिु ाम् 3. सदाचारम् 4. प्राणेभ्र्:
ख) एकिाक्येन उत्तरि ।
1. इषत षवदिु ािं वच: ‘आचार: प्रथम: धमय:’ इषत भवषत ।
2. आचार: प्राणेभ्र्ो अषप षवशेित: रक्षेत् ।
ग) ननदेिानुसारम् उत्तरि
1.रक्षेत् 2.षवदिु ाम् 3. प्रथम: 4.वच: 5.सदाचारम्
229
230
द्वादि: पाि: - अन्योक्तय:
अन्र्ेिािं कृ षतिु र्ा: उक्तर्ः वतयन्ते ता उक्तर्ः अन्र्ोक्तर्ः कथ्र्न्ते । अि तथाषवधा: काश्चन
अन्र्ोक्तर्: सङ्कषलता वतयन्ते । अषस्मन् पाठे िष्ठश्लोकम् सिमश्लोकम् च अषतररच्र् र्े श्लोकाः सषन्त
ते पषण्डतराजजर्न्नाथस्र् ‘भाषमनीषवलास’ इषत र्ीषतकाव्र्ात् सङ्कषलताः सषन्त । िष्ठः श्लोकः
महाकषवमाघस्र् ‘षशशपु ालवधम’् इषत महाकाव्र्ात् र्ृहीतः अषस्त । सिमः श्लोकः महाकषवभतृहय रे ः
नीषतशतकात् उद्धतृ ः अषस्त ।
ननम्ननलनखिान् श्लोकान् पनित्िा िदाधाररिानां प्रश्नानामुत्तरानि नलखि ।
श्लोक: - 1
एके न राजहसिं ेन र्ा शोभा सरसो भवेत् ।
न सा बकसहस्रेण पररतस्तीरवाषसना ।।
(क) एकपदेन उत्तरि ।
1. के न सरसः शोभा भवषत ?
2. सरस: तीरे के वसषन्त ?
3. कस्र् शोभा एके न राजहसिं ेन भवषत ?
(ख) एक िाक्येन उत्तरि ।
1. के न सरसः शोभा न भवषत ?
2 सरस: शोभा के न भवषत ?
3.बकसहस्रेण कस्र् शोभा न भवेत् ?
(ग) ननदेिानुसारम् उत्तरि ।
1 ‘एके न राजहसिं ेन’ अनर्ोः पदर्ो: षवशेिणपदिं षकमषस्त ?
2. ‘एके न राजहसिं ेन’ अनर्ोः पदर्ो: षवशेष्र्पदिं षकमषस्त ?
3. ‘‘शोभा’ भवेत'् अि षक्रर्ापदिं षकम् ?
4.‘सरोवरस्र् ' इत्र्थे षकिं पदिं प्रर्क्त
ु म् ?
श्लोक: - 2
भक्त
ु ा मृणालपटली भवता षनपीता
न्र्म्बषू न र्ि नषलनाषन षनिेषवताषन ।
रे राजहसिं ! वद तस्र् सरोवरस्र्
कृ त्र्ेन के न भषवताषस कृ तोपकारः ॥
231
(क) एकपदेन उत्तरि ।
1. राजहसिं ः कािं भनु षक्त ?
2. काषन षनपीताषन ?
3. के न नषलनाषन षनिेषवताषन ?
(ख) एकिाक्येन उत्तरि ।
1. राजहसिं कस्र् कृ तोपकारः भवषत ?
2. नषलनाषन के न षनिेवताषन ?
(ग) ननदेिानुसारम् उत्तरि ।
1 ‘र्ि भवता मृणालपाटली भक्त ु ा’। अि षक्रर्ापदिं षकम् ?
2. ‘तस्र् सरोवरस्र् ’अनर्ोः पदर्ोः षवशेिणपदिं षकमषस्त ?
3. तस्र् सरोवरस्र् - अनर्ोः पदर्ोः षवशेष्र्पदिं षकमषस्त ?
4. अषस्मन् श्लोके ‘जलाषन’ इषत पदस्र् कः पर्ायर्ः आर्तः ?
श्लोक: - 3
तोर्ैरपपैरषप करुणर्ा भीमभानौ षनदाघे,
मालाकार! व्र्रषच भवता र्ा तरोरस्र् पषु ष्टः ।
सा षकिं शक्र्ा जनषर्तषु मह प्रावृिेण्र्ेन वारािं
धारासारानषप षवषकरता षवश्वतो वाररदेन ॥
(क) एकपदेन उत्तरि ।
1. कः भीमभानौ षनदाघे तरोः पषु ष्टम् व्र्रचर्षत ?
2.मालाकारः षकर्त् तोर्ै: तरोः पषु ष्टिं करोषत ?
3. क: अपपै: तोर्ैः तरो: पषु ष्टिं करोषत ?
4.षवश्वतः वाररदः कान् षवषकरषत ?
(ख) एकिाक्येन उत्तरि ।
1. क: वारािं धारासारान् षवषकरषत ?
2. मालाकार: कै : तरो: पषु ष्टिं व्र्रषच ?
3. तरो: पषु ष्ट: मालाकार: कै : करोषत ?

232
(ग) ननदेिानुसारम् उत्तरि ।
1. श्लोके ‘तोर्ैः’ इषत पदस्र् षवशेिणिं षकमषस्त ?
2.‘भवता करुणर्ा अस्र् पषु ष्ट: व्र्रषच ’ अि षकिं षक्रर्ापदिं प्रर्क्त
ु म् ?
3.अषस्मन् श्लोके वृक्षस्र्’ इषत पदस्र् कः पर्ायर्ः आर्तः?
4. अषस्मन् श्लोके आतपे इषत पदस्र् षकिं पर्ायर्पदम् आर्तम् ?
श्लोक: - 4
आपेषदरेऽम्बरपथिं पररतः पतङ्र्ाः
भृङ्र्ा रसालमक ु ु लाषन समाश्रर्न्ते ।
सङ्कोचमजचषत सरस्त्वषर् दीनदीनो
मीनो नु हन्त कतमािं र्षतमभ्र्पु ैतु ॥
(क) एकपदेन उत्तरि ।
1. पररतः पतङ्र्ाः कम् आपेषदरे ?
2. के रसालमक ु ु लाषन समाश्रर्न्ते ?
3. भृङ्र्ा: काषन समाश्रर्न्ते ?
(ख) एकिाक्येन उत्तरि ।
1. सरषस सङ्कोचमजचषत कः कतमािं र्षतम् अभ्र्पु ैतु ?
2. मीन: कदा दीनािं र्षतिं प्राप्नोषत ?
3. के अम्बरपथम् आपेषदरे ?
(ग) ननदेिानुसारम् उत्तरि ।
1. ‘कतमािं र्षतम’् इषत पदर्ोः षवशेिणपदिं षकिं वतयते ?
2. ‘कतमािं र्षतम’् इषत पदर्ोः षवशेष्र्पदिं षकिं वतयते ?
3. अषस्मन् श्लोके ‘आपेषदरे ’ इषत षक्रर्ार्ाः कतृपय दिं षकम् ?
4. श्लोके ‘भ्रमरा:’ इत्र्थे षकिं पदिं प्रर्क्त
ु म् ?
श्लोक: - 5
एक एव खर्ो मानी वने वसषत चातकः ।
षपपाषसतो वा षम्रर्ते र्ाचते वा परु न्दरम् ॥

233
(क) एकपदेन उत्तरि ।
1 चातकः कीदृशः खर्ः वतयते ?
2 कः वने वसषत ?
3. क: षपपाषसत: षम्रर्ते ?
4. क: मानी अषस्त ?
5. चातक: कुि वसषत ?
(ख) एकिाक्येन उत्तरि ।
1.कीदृशः चातक: षम्रर्ते ?
2. चातक: षकमथं मानी कथ्र्ते ?
3. क: परु न्दरिं र्ाचते ?
(ग) ननदेिानस ु ारम् उत्तरि ।
1. ‘मानी’ इषत षवशेिणस्र् षकिं षवशेष्र्पदिं श्लोके अषस्त ?
2. अषस्मन् श्लोके ‘षम्रर्ते’ इत्र्स्र् षक्रर्ापदस्र् कतृयपदिं षकम् ?
3. अषस्मन् श्लोके ‘मरणिं प्राप्नोषत ’ इत्र्थे क: शब्द: आर्तः ?
4. ‘मेघम’् इत्र्थे षकिं पदिं प्रर्क्त
ु म् ?
5. ‘चातक: वसषत’ इत्र्ि षक्रर्ापदिं षकम् ?
7. ‘चातक: वसषत’ इत्र्ि कतृयपदिं षकम् ?
श्लोक: - 6
आश्वास्र् पवयतकुलिं तपनोष्णति-
मद्दु ामदावषवधरु ाषण च काननाषन ।
नानानदीनदशताषन च परू षर्त्वा
ररक्तोऽषस र्ज्जलद! सैव तवोत्तमा श्रीः ॥
(क) एकपदेन उत्तरि ।
1. अषस्मन् श्लोके किं सिंबोधर्षत कषव: ?
2. जलदः कीदृशिं पवयतकुलम् आश्वासर्षत ?
3. नदीनदशताषन परू षर्त्वा क: ररक्त: भवषत ?

234
(ख) एकिाक्येन उत्तरि ।
1. जलदः काषन परू षर्त्वा स्वर्िं ररक्तो भवषत ?
2. नानानदीनशताषन परू षर्त्वा जलद: कीदृश: भवषत ?
(3) ननदेिानस ु ारम् उत्तरि ।
1. ‘उत्तमा श्री ' अनर्ो: पदर्ो: षवशेिणपदिं षकम् ?
2. उत्तमा श्री अनर्ो: पदर्ो: षवशेष्र्पदिं षकम् ?
3. अि श्लोके ‘पवयतकुलम’् इत्र्स्र् षवशेष्र्स्र् षवशेिणपदिं षकम?्
4. ‘अषस तव सा एव ’ अि अषस इषत षक्रर्ार्ा: कतृयपदिं षकम् ?
श्लोक: - 7
रे रे चातक! सावधानमनसा षमि क्षणिं श्रर्ू ता-
मम्भोदा बहवो षह सषन्त र्र्ने सवेऽषप नैतादृशाः ।
के षचद् वृषष्टषभरारयर्षन्त वसधु ािं र्जयषन्त के षचद् वृथा
र्िं र्िं पश्र्षस तस्र् तस्र् परु तो मा ब्रषू ह दीनिं वचः ॥
(क) एकपदेन उत्तरि ।
1. अम्भोदा: कुि सषन्त ?
2 .के वृषष्टषभः वसधु ाम् आरयर्षन्त ?
3.कीदृशिं वचः मा ब्रषू ह ?
4.अम्भोदा: वृषष्टषभ: काम् आरयर्षन्त ?
(ख) एकिाक्येन उत्तरि ।
1.र्र्ने षह बहवः के सषन्त ?
2. सावधानमनसा कः शृणोतु ?
3.अि कवेः षमििं कः अषस्त ?
(ग) ननदेिानस ु ारम् उत्तरि ।
1. ‘त्विं दीनिं वचः मा ब्रषू ह’ - अि षक्रर्ापदिं षकम् ?
2. ‘बहवः अम्भोदाः’ - अनर्ोः पदर्ोः षवशेिणपदिं षकम् ?
3. श्लोके ‘समक्षम’् इत्र्स्र् पदस्र् कः पर्ायर्ः आर्तोऽषस्त ?
4.‘शोिर्षन्त’ इत्र्स्र् षकिं षवलोमपदिं अि प्रर्क्त ु म् ?
235
निम: पाि: - सक्त
ू य: - उत्तरकुनचिका
श्लोक: - 1
क) एकपदेन उत्तरि ।
1. राजहसिं ेन 2. बकसहस्रम् 4. सरस:
ख) एकिाक्येन उत्तरि ।
i. बकसहस्रेण सरसः शोभा न भवषत ।
ii. सरस: शोभा राजहसिं ेन भवषत ।
iii. बकसहस्रेण सरस: शोभा न भवेत् ।
ग) ननदेिानुसारम् उत्तरि ।
1. एके न 2. राजहसिं ेन 3. भवेत् 4. सरस:
श्लोक: - 2
क) एकपदेन उत्तरि
1. मृणालपटलीम् 2. अम्बषू न 3. राजहसिं ेन
ख) एकिाक्येन उत्तरि
1. राजहसिं ः सरोवरस्र् कृ तोपकारकः भवषत ।
2. नषलनाषन राजहसिं ेन षनिेषवताषन ।
ग) ननदेिानुसारम् उत्तरि ।
1. भक्त
ु ा 2. तस्र् 3. सरोवरस्र् 4. अम्बषू न ।
श्लोक: - 3
क) एकपदेन उत्तरि
1.मालाकार: 2. अपपै: 3. मालाकार: 4.वारािं धारासारान्
ख) एकिाक्येन उत्तरि
1. वाररद: वारािं धारासारान् षवषकरषत ।
2. मालाकार: तर्ौ: तरो: पषु ष्टिं करोषत ।
3. तरो: पषु ष्ट मालाकार: अपपै: तोर्ै: करोषत ।
ग) ननदेिानुसारम् उत्तरि ।
1. अपपै: 2. व्र्रषच 3.तरो: 4. षनदाघे
श्लोक - 4
क) एकपदेन उत्तरि
1. अम्बरपथम् 2. भृङ्र्ा: 3. रसालमक ु ु लाषन

236
ख) एकिाक्येन उत्तरि
1. सरषस सङ्कोचमजचषत दीनदीनः मीनः कतमािं र्षतम् अभ्र्पु ैतु ।
2. सरषस सङ्कोचमजचषत मीन: दीनािं र्षतिं प्राप्नोषत ।
3. पतङ्र्ा: अम्बरपथम् आपषदरे ।
ग) ननदेिानुसारम् उत्तरि ।
1. कतमाम् 2. र्षतम् 3. पतङ्र्ा: 4. भृङ्र्ा:
श्लोक: - 5
क) एकपदेन उत्तरि
1 मानी 2. चातक: 3. चातक: 4. चातक: 5. वने
ख) एकिाक्येन उत्तरि
1. षपपाषसतः चातक: षम्रर्ते।
2. चातक: मानी कथ्र्ते र्त: चातक: षपपाषसतो षम्रर्ते ।
3. चातक: परु न्दरिं र्ाचते।
ग) ननदेिानुसारम् उत्तरि ।
1. खर्ः 2 चातक: 3. षम्रर्ते 4. परु न्दरम् 5. वसषत 6. चातक:
श्लोक: - 6
क) एकपदेन उत्तरि
1. जलदम् 2. तपनोष्णतिम् 3. जलद:
ख) एकिाक्येन उत्तरि
1. जलद: नानानदीनदशताषन परू षर्त्वा स्वर्िं ररक्तो भवषत ।
2. नानानदीनशताषन परू षर्त्वा जलद: ररक्त: भवषत ।
ग) ननदेिानस ु ारम् उत्तरि ।
1. उत्तमा 2. श्री: 3. तपनोष्णतिम् 4. त्वम्
श्लोक: - 7
क) एकपदेन उत्तरि
1. र्र्ने । 2. अम्भोदा: । 3. दीनम् । 4 .वसधु ाम् ।
ख) एकिाक्येन उत्तरि
1. र्र्ने षह बहवः अम्भोदाः सषन्त । 2. सावधानमनसा चातकः शृणोतु ।
3. अि कवेः षमििं चातकः अषस्त ।
ग) ननदेिानस ु ारम् उत्तरि ।
1.ब्रषू ह 2. बहवः 3 परु तः 4. आरयर्षन्त
237
238
प्रश्नननमाविम्
अिधािव्यम्
➢ छािा: षकम् - शब्दस्र् षििु षलङ्र्ेिु सवायषण रूपाषण अथयसषहतिं अवश्र्िं पठे र्:ु ।
➢ एतेिािं सिषवभषक्तिु अषप सवेिािं रूपाणाम् अ्र्र्निं करणीर्म् ।
➢ रूपाषण अध: दीर्न्ते ।
नकम् - िब्दैः पनु ल्लङ्गे -

निभनक्त: एकििनम् नद्वििनम् बहुििनम्


प्रथमा क: कौ के
नद्विीया कम् कौ कान्
िृिीया के न काभ्र्ाम् कै :
ििुथी कस्मै काभ्र्ाम् के भ्र्:
पचिमी कस्मात् काभ्र्ाम् के भ्र्:
षष्ठी कस्र् कर्ो: के िाम्
सप्तमी कषस्मन् कर्ो: के िु

नकम् - िब्दैः स्त्रीनलङ्गे -

निभनक्त: एकििनम् नद्वििनम् बहुििनम्


प्रथमा का के का:
नद्विीया काम् के का:
िृिीया कर्ा काभ्र्ाम् काषभ:
ििुथी कस्र्ै काभ्र्ाम् काभ्र्:
पचिमी कस्र्ा: काभ्र्ाम् काभ्र्:
षष्ठी कस्र्ा: कर्ो: कासाम्
सप्तमी कस्र्ाम् कर्ो: कासु

239
नकम् - िब्दैः नपस
ुं कनलङ्गे -
निभनक्त: एकििनम् नद्वििनम् बहुििनम्
प्रथमा षकम् के काषन
नद्विीया षकिंम् के काषन
िृिीया के न काभ्र्ाम् कै :
ििुथी कस्मै काभ्र्ाम् के भ्र्:
पचिमी कस्मात् काभ्र्ाम् के भ्र्:
षष्ठी कस्र् कर्ो: के िाम्
सप्तमी कषस्मन् कर्ो: के िु

रे खाङ्षकतपदस्र् आधारे ण एव प्रश्नषनमायणिं करणीर्म् । सामानर्त: प्रश्नषनमायणार् प्रथमिं


रे खाङ्षकतपदस्र् षलङ्र्िं षवभषक्तिं वचनिं च दृष्ट्वा तस्र् स्थाने तषस्मन् षलङ्र्े तस्र्ािं षवभक्तौ तषस्मन्
वचने च षकिं शब्दस्र् रूपिं लेखनीर्म् । कुिषचत् प्रश्नवाचकपदानािं (सिककाराणािं) प्रर्ोर्: करणीर्: ।
➢ सप्त-ककारा: प्रश्नननमाविकाये सहायका:।

षकम् कुि कषत कदा

कुतः कथम् षकमथयम्

सिककाराणाम् अथाय:
षकम् क्र्ा What / Is it
कुि कहाूँ Where
कषत षकतने How many
कदा कब When
कुतः कहाूँ से / क्र्ों From Where / Why
कथम् कै से How
षकमथयम् षकसषलए For What / Why
240
➢ र्षद वाक्र्े रे खाङ्षकतपदम् अन्र्पदस्र् षवशेिणपदम् अषस्त तषहय प्रश्ने कीदृि शब्दस्र्
प्रर्ोर्ः कतयव्र्: । पषु पलङ्र्े - कीदृश:, स्त्रीषलङ्र्े - कीदृशी, नपिंसु कषलङ्र्े - कीदृशिं च ।
पािाधाररिा: के िन अभ्यासा:
प्रथम पाि: - िुनिपयाविरिम।्
1. शतशकटीर्ानिं कज्जलमनलनं धमू िं मजु चषत ।
2. मानवजीवनार् िुनिपयाविरिम् आवश्र्कम् ।
3. चक्रिं सदा िक्रं भ्रमषत ।
4. शतशकटीर्ानिं कज्जलमषलनिं धमू ं मजु चषत ।
5. पािाणीसभ्र्तार्ाम् लिािरुगुल्मा: प्रस्तरतले षपष्टा: भवषन्त ।
नद्विीयैः पाि: - बनु द्धबवलििी सदा
1. व्र्ाघ्र: श्रुगालेन सह पनु : आर्च्छत् ।
2. परु ा त्िया मह्यिं िर्: व्र्ाघ्रा: दत्ता: ।
3. त्विं मानषु ाि् अषप षबभेषि ।
4. पिु ौ व्याघ्रभक्षिाय कलहिं कुरुतः ।
5. मािं ननजगले बद्् वा चल ।
ििुथव पाि: - नििल ु ालनम्
1. लवः रामस्य समीपम् उपसृत्र् प्रणम्र् च वदतः ।
2. अहम् अि भवतो: जनकं नामतो वेषदतषु मच्छाषम।
3. तस्र्ाः द्वे नामनी ।
4. लव: कुश: च भ्रािरौ आस्ताम् ।
5. बालभावात् षहमकर: पिुपनिमस्िके षवराजते ।
पचिम पाि: - जननी िुल्यित्सला
1. स ऋिभः क्षेत्रे पपात ।
2. दबु यले सतु े मािु: अत्र्षधका कृ पा ।
3. बहूषन अपत्यानन सषन्त ।
4. पिु स्र् दन्यं दृष्ट्वा अहिं रोषदषम ।
5. धेननू ां माता सरु षभः आसीत् ।
241
षष्ठपाि: - सुभानषिानन
१ अस्िमये सषवता रक्त: भवषत ।
२ वार्स: िसन्िस्य र्णु िं न जानाषत ।
३ मानव: नननमत्तम् उषद्दश्र् प्रकुप्र्षत ।
४ क्रोध: देहषवनाशार् प्रथम: शि:ु ।
५ गुिी र्णु िं वेषत्त ।
६ महताम् सम्पत्तौ ि निपत्तौ ि एकरूपता भवषत ।
७ फलच्छार्ासमषन्वत: महान् वृक्ष: सेषवतव्र्: ।
सप्तम: पाि: - सौहादं प्रकृिे: िोभा।
१ मर्रू : निधात्रा एव पषक्षराज: कृ त: ।
२ मर्रू स्र् नृत्र्िं तु प्रकृिे: आराधना ।
३ नसंहमहोदयेन सम्र्र्क्त ु म् ।
४ बकस्र् कारणेन तु सवं पषक्षकुलम् अिमाननिम् जातम् ।
५ राजा तु रक्षक: भवषत ।
६ नदीमध्ये एक: बक: आसीत् ।
७ षसिंह: सिवजन्िून् दृष्ट्वा पृच्छषत ।
अष्टम: पाि: - निनित्र: साक्षी
१ न्र्ार्ाधीश: अषतषथिं ससम्मानं मक्त ु वान् ।
२ शव: प्रािारकम् अपसार्य षनवेषदतवान् ।
३ मनििभििानलन: जना: दष्ु कराषण कमायषण प्रकुवयते ।
४ ननिान्धकारे पदर्ािा न शभु ावहा ।
५ जना: िराकम् अषतषथिं चौरिं मत्वा अभत्सयर्न् ।
६ तत्तनर्: पिनाय छािावासे वसषत स्म ।
७ आरनक्षिा अ्वषन र्दक्त ु िं तत् वणयर्ाषम ।
निम: पाि: - सक्त ू य:
१ षववेकी एव ित्िाथवननिवयं करोषत ।
२ मनष्ु र्: आत्मन: श्रेय: इच्छषत ।
242
३ जन: अनहिं कमय न कुर्ायत् ।
४ इदिं निद्वांस: कथर्षन्त ।
५ सदाचार: अवश्र्मेव जन: पालनीर्: वतयते ।
६ स: प्रािेभ्य: अषप षवषशष्ट: भवषत ।
७ नििेकेन र्थाथयषनणयर्: भवषत ।
द्वादि: पाि: - अन्योक्तय:
१ एके न एव राजहसिं ेन सरस: शोभा भवेत् ।
२ न सा पररतस्तीरवाषसना बकसहस्रेि भवेत् ।
३ एविं ननलनानन अनेकाषन षनिेषवताषन ।
४ मालाकार! भििा करुणर्ा तरो: अस्र् तोर्ैरपपैरषप पषु ष्ट: व्र्रषच ।
५ भवता भीमभानौ षनदाघे करुिया पषु ष्ट: व्र्रषच ।
६ पिङ्गा: पररत: अम्बरपथम् आपेषदरे ।
७ एक: चातक: वने वसषत ।
८ एक: िािक: वने वसषत ।
९ एक: चातक: िने वसषत ।
अभ्यासप्रश्ना:
1. रामार् कुशलवर्ो: कण्ठाश्लेिस्र् स्पशय: हृदयग्राही आसीत् ।
2. सहस्रानधके षु पिु ेिु सत्स्वषप सा द:ु खी आसीत् ।
3. अनिदीघव: प्रवासोऽर्िं दारुणश्च ।
4. तपोवनवाषसनो देवीषत नाम्ना आह्वर्षन्त ।
5. मया अषप सम्माननीर्: एव मषु नषनर्ोर्: ।
6. मागे सा एकिं व्र्ाघ्रिं ददशय ।
7. अपूिं खलु नामधेर्म् ।
8. सः कृच्रे ि भारमद्वु हषत ।
9. सुरानधप: तामपृच्छत् ।
10. आयवस्य वन्दनार्ािं लव इत्र्ात्मानिं श्रावर्ाषम ।
11. अर्म् अन्येभ्यैः दबु यल: ।
12. िपोिने तस्र् नाम व्र्वहरषत।
13. कृषीिल: क्रुद्ध: अभवत् ।
14. कृ िकः दीनं तिं बहुधा पीडर्षत ।
243
15. परिं प्रत्युत्पन्नमनि: सा जम्बकु म् उवाच।
16. अपवू ोऽर्िं मानिानां सरस्वत्र्वतार:।
17. क्रुद्ध: कृषीिलैः तमत्ु थापषर्तमु ् बहुवारिं र्त्नमकरोत् ।
18. उपा्र्ार्दतू : अस्मान् त्वरर्षत ।
19. सवयिैव जलोपप्लि: सजजातः ।
20. सा तपषस्वनी मत्कृ तेन अपराधेन स्वापत्र्मेव भणषत ।
21. रे राजहसिं ! भवता मृिालपटली भक्त ु ा।
22. तस्र् सरोिरस्य के न कृ त्र्ेन कृ तोपकार: त्विं भषवताषस ?
23. जन: प्रभतू ाषन सुखानन इच्छषत ।
24. अवक्रता र्था नित्ते अषस्त ।
25. सः प्रािेभ्य: अषप षवशेि: भवषत ।
26. मनष्ु र्ः आत्मन: श्रेर्ः इच्छषत ।
27. जन: अषहतिं कमव न कुर्ायत् ।
28. भारवत: शवस्र् स्कन्धेन वहनिं दुष्ट्करम् आसीत् ।
29. पदानिक्रमेि सच िं लन् सार्म् अभवत् ।
30. षनशान्धकारे पदयात्रा न शभु ावहा ।
31. सः भारिेदनया क्रन्दषत स्म ।
32. व्याघ्रनित्रकौ नदीजलिं पातमु ् आर्तौ ।
33. क्रोधैः देहषवनाशार् प्रथम: शि:ु ।
34. मख ू ायः मूखै: सह अनव्रु जषन्त ।
35. अमन्िम् अक्षरं नाषस्त ।
36. नरािां प्रथम: शि:ु क्रोध: अषस्त ।
37. लव: कुश: च भ्रािरौ आस्ताम् ।
38. बालभावात् षहमकर: पिुपनिमस्िके षवराजते ।
39. मां षनजर्ले बद्् वा चल सत्वरम् ।
40. व्याघ्र: श्रर्ु ालेन सह पनु : आर्च्छत् ।
41. पािाणीसभ्र्तार्ािं लिािरुगल्ु मा: प्रस्तरतले षपष्टा: भवषन्त ।
42. चक्रिं सदा िक्रं भ्रमषत ।
43. भवता भीमभानौ षनदाघे करुिया पषु ष्ट: व्र्रषच ।
44. मनष्ु र्: आत्मन: श्रेय: इच्छषत ।
45. तत्तनर्: पिनाय छािावासे वसषत स्म ।
244
46. दबु यलसतु े मािु: अत्र्षधका कृ पा ।
47. अहम् अि भवतो: जनकं नामतो वेषदतषु मच्छाषम ।
48. मािं ननजगले बद्् वा चल सत्वरम् ।
49. पािाणीसभ्र्तार्ाम् लतातरुर्पु मा: प्रस्िरिले षपष्टा: भवषन्त ।
50. पुत्रौ व्र्ाघ्रभक्षणार् कलहिं कुरुतः ।
प्रश्नननमाविम् - उत्तरकुनचिका
प्रथम पाि: - िुनिपयाविरिम।्
1. शतशकटीर्ानिं नकं / कीदृिं धमू िं मजु चषत ?
2. मानवजीवनार् नकम् आवश्र्कम् ?
3. चक्रिं सदा कथं भ्रमषत ?
4. शतशकटीर्ानिं कज्जलमषलनिं कं मजु चषत ?
5. पािाणीसभ्र्तार्ाम् के प्रस्तरतले षपष्टा: भवषन्त ?
नद्विीयैः पाि: - बनु द्धबवलििी सदा
1. व्र्ाघ्र: के न सह पनु : आर्च्छत् ?
2. परु ा के न मह्यिं िर्: व्र्ाघ्रा: दत्ता: ?
3. त्विं कस्माि् अषप षबभेषि ?
4. पिु ौ नकमथं कलहिं कुरुतः ?
5. मािं कुत्र / कनस्मन् बद्् वा चल ?
ििुथव पाि: - नििल ु ालनम्
1. लवः कस्य समीपम् उपसृत्र् प्रणम्र् च वदतः ?
2. अहम् अि भवतो: कं नामतो वेषदतषु मच्छाषम ?
3. तस्र्ाः कनि नामनी ?
4. लव: कुश: च कौ आस्ताम् ?
5. बालभावात् षहमकर: कुत्र / कनस्मन् षवराजते ?
पचिम पाि: - जननी िुल्यित्सला
1. स ऋिभः कुत्र / कनस्मन् पपात ?
2. दबु यले सतु े कस्या: अत्र्षधका कृ पा ?
3. बहूषन कानन सषन्त ?
4. पिु स्र् नकं दृष्ट्वा अहिं रोषदषम ?
5. धेकासां माता सरु षभः आसीत् ?

245
षष्ठपाि: - सुभानषिानन
१ कदा सषवता रक्त: भवषत ?
२ वार्स: कस्य र्णु िं न जानाषत ?
३ मानव: नकम् उषद्दश्र् प्रकुप्र्षत ?
४ क: देहषवनाशार् प्रथम: शि:ु ?
५ क: र्णु िं वेषत्त ?
६ महताम् कुत्र एकरूपता भवषत ?
७ फलच्छार्ासमषन्वत: कीदृि: / क: वृक्ष: सेषवतव्र्: ?
सप्तम: पाि: - सौहादं प्रकृिे: िोभा ।
1. मर्रू : के न एव पषक्षराज: कृ त: ?
2. मर्रू स्र् नृत्र्िं तु कस्या: आराधना ?
3. के न सम्र्र्क्त ु म् ?
4. बकस्र् कारणेन तु सवं पषक्षकुलम् कीदृिं जातम् ?
5. क: तु रक्षक: भवषत ?
6. कुत्र एक: बक: आसीत् ?
7. षसिंह: कान् दृष्ट्वा पृच्छषत ?
अष्टम: पाि: - निनित्र: साक्षी
1. न्र्ार्ाधीश: अषतषथिं कथं मक्त ु वान् ?
2. शव: नकम् अपसार्य षनवेषदतवान् ?
3. कीदृिा: / के जना: दष्ु कराषण कमायषण प्रकुवयते ?
4. कदा / कनस्मन् समये पदर्ािा न शभु ावहा ?
5. जना: कीदृिम् / कम् अषतषथिं चौरिं मत्वा अभत्सयर्न् ?
6. तत्तनर्: नकमथं छािावासे वसषत स्म ?
7. के न अ्वषन र्दक्त ु िं तत् वणयर्ाषम ?
निम: पाि: - सक्तू य: 1. षववेकी एव कं करोषत ?
2. मनष्ु र्: आत्मन: नकम् इच्छषत ?
3. जन: कीदृिं / नकं कमय न कुर्ायत् ?
4. इदिं के कथर्षन्त ?
5. सदाचार: अवश्र्मेव क: पालनीर्: वतयते ?
6. स: के भ्य: अषप षवषशष्ट: भवषत ?
7. के न र्थाथयषनणयर्: भवषत ?
246
द्वादि: पाि: - अन्योक्तय:
1. एके न एव राजहसिं ेन कस्य शोभा भवेत् ?
2. न सा पररतस्तीरवाषसना के न भवेत् ?
3. एविं कानन अनेकाषन षनिेषवताषन ?
4. मालाकार! के न करुणर्ा तरो: अस्र् तोर्ैरपपैरषप पषु ष्ट: व्र्रषच ?
5. भवता भीमभानौ षनदाघे कया पषु ष्ट: व्र्रषच ?
6. के पररत: अम्बरपथम् आपेषदरे ?
7. कनि चातक: वने वसषत ?
8. एक: क: वने वसषत ?
9. एक: चातक: कुत्र वसषत ?
अभ्यासप्रश्ना: - उत्तरकुनचिका
1. रामार् कुशलवर्ो: कण्ठाश्लेिस्र् स्पशय: कीदृि:आसीत् ?
2. कनि / के षु पिु ेिु सत्स्वषप सा द:ु खी आसीत् ?
3. कीदृि: / क: प्रवासोऽर्िं दारुणश्च ?
4. तपोवनवाषसनो देवीषत के न आह्वर्षन्त ?
5. के न अषप सम्माननीर्: एव मषु नषनर्ोर्: ?
6. कुत्र / कनस्मन् सा एकिं व्र्ाघ्रिं ददशय ?
7. नकं / कीदृिम् खलु नामधेर्म् ?
8. सः कथं / के न भारमद्वु हषत ?
9. क: तामपृच्छत् ?
10. कस्य वन्दनार्ािं लव इत्र्ात्मानिं श्रावर्ाषम ?
11. अर्म् के भ्यैः दबु यल: ?
12. कुत्र / कनस्मन् तस्र् नाम व्र्वहरषत ?
13. क: क्रुद्ध: अभवत् ?
14. कृ िकः कं / कीदृिम् तिं बहुधा पीडर्षत ?
15. परिं कीदृिी / का सा जम्बक ु म् उवाच ?
16. अपवू ोऽर्िं के षां सरस्वत्र्वतार: ?
17. क्रुद्ध: क: तमत्ु थापषर्तमु ् बहुवारिं र्त्नमकरोत् ?
18. उपा्र्ार्दतू : कान् त्वरर्षत ?
19. सवयिैव क: सजजातः ?
20. सा तपषस्वनी मत्कृ तेन के न स्वापत्र्मेव भणषत ?
247
21. रे राजहसिं ! भवता का भक्त ु ा?
22. तस्र् कस्य के न कृ त्र्ेन कृ तोपकार: त्विं भषवताषस ?
23. जन: प्रभतू ाषन कानन इच्छषत ?
24. अवक्रता र्था कुत्र / कनस्मन् अषस्त ?
25. सः के भ्य: अषप षवशेि: भवषत ?
26. मनष्ु र्ः कस्य श्रेर्ः इच्छषत ?
27. जन: अषहतिं नकं न कुर्ायत् ?
28. भारवत: शवस्र् स्कन्धेन वहनिं कीदृिम् / कथाम् आसीत् ?
29. के न / कथं सचिं लन् सार्म् अभवत् ?
30. षनशान्धकारे का न शभु ावहा ?
31. सः कया / नकमथं क्रन्दषत स्म ?
32. कौ नदीजलिं पातमु ् आर्तौ ?
33. क: देहषवनाशार् प्रथम: शि:ु ?
34. मख ू ायः क: सह अनव्रु जषन्त ?
35. अमन्िम् नकं नाषस्त ?
36. के षां प्रथम: शि:ु क्रोध: अषस्त ?
37. लव: कुश: च कौ आस्ताम् ?
38. बालभावात् षहमकर: कुत्र / कनस्मन् षवराजते ?
39. मािं कुत्र / कनस्मन् बद्् वा चल सत्वरम् ?
40. क: श्रर्ु ालेन सह पनु : आर्च्छत् ?
41. पािाणीसभ्र्तार्ािं के प्रस्तरतले षपष्टा: भवषन्त ?
42. चक्रिं सदा कथं / कीदृिं भ्रमषत ?
43. भवता भीमभानौ षनदाघे कया पषु ष्ट: व्र्रषच ?
44. मनष्ु र्: आत्मन: नकम् इच्छषत ?
45. तत्तनर्: नकमथं / कस्म छािावासे वसषत स्म ?
46. दबु यलसतु े कस्या: अत्र्षधका कृ पा ?
47. अहम् अि भवतो: कं नामतो वेषदतषु मच्छाषम ?
48. कं षनजर्ले बद्् वा चल सत्वरम् ?
49. पािाणीसभ्र्तार्ाम् लतातरुर्पु मा: कुत्र / कनस्मन् षपष्टा: भवषन्त ?
50. कौ व्र्ाघ्रभक्षणार् कलहिं कुरुतः ?

248
249
अन्ियैः भािाथवैः ि
(अ) अन्ियैः
अन्वर्ः नाम कः ?
वर्िं पद्याषन (पद्याषन - श्लोकाः / सभु ाषिताषन / काव्र्स्र् अिंशाः) पठामः। पद्यानािं रचनार्ािं
सौन्दर्यवधयनार् छन्दोषनर्मस्र् अनसु रणार् च शब्दाः इतस्ततः सस्ु थाषपताषन भवषन्त । तेिािं शब्दानािं
क्रमानसु ारिं व्र्वस्थापनमेव अन्वर्: कथ्र्ते । अथवा पद्ये षस्थतानािं शब्दानािं सामान्र्वाक्र्स्र् इव
क्रमीकरणम् एव अन्वर्ः भवषत। अथायत् सामान्र्वाक्र्े कतयःु षवशेिणाषन अनन्तरिं कतृयपदिं पनु ः
कमयपदस्र् षवशेिणिं तदनन्तरिं कमयपदिं पनु ः षक्रर्ाषवशेिणिं तदनन्तरिं षक्रर्ा इषत क्रमेण लेखनम् एव
अन्वर्: इषत कथ्र्ते )
सरलरीत्या अन्ियं कथं ियं किंु िक्नुमैः -
उदाहरिम् - 1
प्रश्नः - 1 आलस्यं नह मनुष्ट्यािां िरीरस्थो महान् ररप:ु ।
नास्त्युद्यमसमो बन्धु: कृत्िा यं नािसीदनि।।
शरीरस्थः, अवसीदषत, बन्धःु , आलस्र्म्
अन्वर्: - मनष्ु र्ाणािं ................... महान् ररप:ु ................... षह (अषस्त)
उद्यमसम: .................. नाषस्त। र्िं कृ त्वा (मानव:) न ..................।
Step 1 : सवयप्रथमिं श्लोके सषन्धषवच्छे दिं कतंु प्रर्त्निं कुमयः -
प्रश्नः - 1 आलस्र्िं षह मनष्ु र्ाणािं शरीरस्थः महान् ररप:ु ।
नाषस्त उद्यमसमः बन्ध:ु कृ त्वा र्िं न अवसीदषत।।
Step 2 : सषन्धषवच्छे दस्र् अनन्तरिं वर्म् अन्वर्े षवद्यमानाषन पदाषन श्लोकतः
षनष्कासर्ामः। तद्यथा –
प्रश्नः - 1 आलस्र्िं षह मनष्ु र्ाणािं शरीरस्थः महान् ररप:ु ।
नाषस्त उद्यमसमः बन्ध:ु कृ त्वा र्िं न अवसीदषत।।
शरीरस्थः, अवसीदषत, बन्धःु , आलस्र्म्
अन्वर्: - मनष्ु र्ाणािं ................... महान् ररप:ु ................... षह (अषस्त)
उद्यमसम: .................. नाषस्त। र्िं कृ त्वा (मानव:) न ..................।

250
र्दा वर्िं एविंषवधिं कतयनिं कुमयः तदा चत्वारर पदाषन अवषशष्टाषन भवषन्त। ताषन च - आलस्र्िं, शरीरस्थः,
बन्धःु , अवसीदषत। (र्षद वर्म् एविं प्रकारे ण षवकपपान् तान् क्रमेण र्दा षलखामः तदा तत् सामान्र्तः
90 प्रषतशतम् उत्तरिं भषवष्र्षत। तस्र् उदाहरणम् अधः दीर्ते) अस्माकिं कृ ते र्े षवकपपाः प्रािाः तान्
पश्र्न्त।ु समानाषन पदाषन एव षवकपपेिु अषप सषन्त। इदानीम् अन्वर्िं पश्र्ाम: ।
अन्वर्: - मनष्ु र्ाणािं िरीरस्थ: महान् ररप:ु आलस्यं षह (अषस्त)
उद्यमसम: बन्धु: नाषस्त। र्िं कृ त्वा (मानव:) न अिसीदनि ।
(इदम् अवर्न्तव्र्िं र्त् अन्वर्े कोष्ठकान्तर्यताषन पदाषन (अषस्त/मानवः) वाक्र्पतू यर्े स्वीकृ ताषन सषन्त
इषत।)
उदाहरिम् - 2
सम्पत्तौ ि निपत्तौ ि महिामेकरूपिा।
उदये सनििा रक्त: रक्तश्चास्िमये िथा ॥
उदर्े, सम्पत्तौ, रक्तः, एकरूपता
अन्वर्: - महतािं .................. च षवपत्तौ च .................. । सषवता
.................. रक्त: तथा अस्तमर्े च .................. (भवषत)।
Step 1 : सवयप्रथमिं श्लोके सषन्धषवच्छे दिं कतंु प्रर्त्निं कुमयः -
प्रश्नः - 1 सम्पत्तौ च षवपत्तौ च महताम् एकरूपता।
उदर्े सषवता रक्त: रक्तः च अस्तमर्े तथा ॥
Step 2 : सषन्धषवच्छे दस्र् अनन्तरिं वर्म् अन्वर्े षवद्यमानाषन पदाषन श्लोकतः
षनष्कासर्ामः। तद्यथा –
प्रश्नः - 1 सम्पत्तौ च षवपत्तौ च महताम् एकरूपता।
उदर्े सषवता रक्त: रक्तः च अस्तमर्े तथा ॥
उदर्े, सम्पत्तौ, रक्तः, एकरूपता
अन्वर्: - महतािं .................. च षवपत्तौ च .................. । सषवता
.................. रक्त: तथा अस्तमर्े च .................. (भवषत)।
* अवषशष्टाषन पदाषन – सम्पत्तौ, एकरूपता, उदर्े, रक्तः
(एतत् एव उत्तरम,् पररशोधर्न्त)ु

251
उत्तरम् - महतािं सम्पत्तौ च षवपत्तौ च एकरूपिा । सषवता
उदये रक्त: तथा अस्तमर्े च रक्त: (भवषत)।
* षकन्तु सम्र्क् मनषस धारणीर्िं र्त् 10 प्रषतशतिं श्लोके िु एिः उपार्ः न चलषत इषत। अतः अस्माषभः
अन्वर्िं परू षर्त्वा अथयः समीचीनः एव वा इषत रष्टव्र्म।्
* षवशेिषनदेशः - कदाषचत् अषस्मन् विे अन्वर्ः षवकपपात्मक-प्रश्नः न स्र्ात।् अतः उपरर षनषदयष्टा
प्रषक्रर्ा अस्माषभः आश्रर्णीर्ा भवषत ।
(आ) भािाथवैः
भावाथयः नाम कः ?
श्लोकस्र् / सभु ाषितस्र् अथयस्र् लेखनम् एव भावाथयः इषत उच्र्ते। अि इतस्ततः
षवद्यमानानािं शब्दानािं क्रमीकरणेन अथयस्र् कथनम् एव भावाथयः कथ्र्ते। तन्नाम श्लोके
षवद्यमानानािं पदानािं समानाथयकपदेन सह, र्ि र्ि षववरणिं प्रदेर्िं तेनाषप र्क्त
ु िं वाक्र्िं च
भवषत भावाथयः नाम। भावाथयलेखने प्रश्नेन सह षवकपपाः सामान्र्तः वर्िं प्राप्नमु ः।
यां रीनिं ियं अन्िये अनुसिृ िन्िैः, िां रीनिं भािाथे अनप किंु िक्नमु ैः िा इनि पश्याम: -
उदाहरिम् - 1
प्रश्नैः - 1 अिक्रिा यथा नित्ते िथा िानि भिेि् यनद ।
िदेिाहु: महात्मान: समत्िनमनि िथ्यि:।।
महाजनाः, अकथर्न,् मनषस, षचत्ते
भावाथयः - र्था ................... अवक्रता वतयते तथा ................... अषप अषस्त चेत्
................... तिं समत्विं इषत ...................।।
Step 1 : सवयप्रथमिं श्लोके सषन्धषवच्छे दिं कतंु प्रर्त्निं कुमयः -
प्रश्नः - 1 अवक्रता र्था षचत्ते तथा वाषच भवेत् र्षद ।
तत् एव आहुः महात्मान: समत्वम् इषत तथ्र्त:।।
Step 2 : सषन्धषवच्छे दस्र् अनन्तरिं वर्म् भावाथे षवद्यमानाषन पदाषन श्लोकतः
षनष्कासर्ामः। तद्यथा –
प्रश्नः - 1 अवक्रता र्था षचत्ते तथा वाषच भवेत् र्षद ।
तत् एव आहुः महात्मान: समत्वम् इषत तथ्र्त:।।
महाजनाः, अकथर्न,् मनषस, वचने
252
भावाथयः - र्था ................... अवक्रता वतयते तथा ................... अषप अषस्त चेत्
तत् एव वास्तषवकरूपेण ................... समत्वम् इषत ...................।
षकन्तु एविं पदाषन षनष्कासनीर्ाषन तषहय समीचीनतर्ा श्लोकानाम् अथयस्र् ज्ञानम् आवश्र्कम् ।
चत्वारर पदाषन अवषशष्टाषन सषन्त। ताषन च - षचत्ते, वाषच, आहुः, महात्मानः। षवकपपे
षवद्यमानैः समानाथयपदैः सह मेलर्ामः। षचत्ते = मनषस, वाषच = वचने, आहुः = अकथर्न,्
महात्मानः = महाजनाः।
* अतः भावाथे अषप उपरर दत्ता प्रषक्रर्ा र्ज्ु र्ते ।
इदानीम् एककं पािं स्िीकृत्य अन्ियानां भािाथावनां ि पररियं प्राप्नुम: ।
प्रथमैः पािैः - िुनिपयाविरिम्
अन्ियं भािाथं ि नलखि ।
श्लोक: - 1
दुिवहमत्र जीनििं जािं प्रकृनिरेि िरिम् ।
िुनि-पयाविरिम् ॥
महानगरमध्ये िलदननिं कालायसिक्रम् ।
मनैः िोषयि् िनुैः पेषयद् भ्रमनि सदा िक्रम् ॥
दुदावन्िदविनरमनु ा स्यान्नि जननसनम् ।।
अन्वर्: - अि जीषवतिं दवु यहिं जातम् । शषु च पर्ायवरणिं (भवेत)् । महानर्रम्र्े अषनशिं चलत्
कालार्सचक्रिं मनः शोिर्त् तनःु पेिर्त् सदा वक्रिं भ्रमषत । अमनु ा ददु ायन्तैः
दशनैः जनग्रसनिं न एव स्र्ात् ।
भावाथय: - अि लोके जीषवतिं कषठनिं जातम् अषस्त । शद्ध ु िं पर्ायवरणिं स्र्ात् । महानर्राणािं
म्र्े अहषनयशिं चलत् कालार्सचक्रिं मानसिं शोिर्त् शरीरिं पेिर्त् सवयदा वक्रिं
भमषत । एतैः ददु ायन्तैः मानवानािं षवनाशः न भवेत् ।
श्लोक: - 2
कज्जलमनलनं धूमं मुचिनि िििकटीयानम् ।
िाष्ट्पयानमाला सध ं ािनि नििरन्िी ध्िानम् ॥
यानानां पङ्क्तयो ह्यनन्िाैः कनिनं संसरिम् ।।
अन्वर्: - शतशकटीर्ानिं कज्जलमषलनिं धमू िं मजु चषत । ्वानिं षवतरन्ती वाष्पर्ानमालाः
सिंधावषत । र्ानानाम् अनन्ताः पङ्क्तर्ः षह । सिंसरणिं कषठनम् ।

253
भावाथय: - शतशः र्न्िशकटाषन कज्जलम् इव मषलनिं धमू िं मजु चषत । रविं षवतरन्ती
धमू शकटाषन सधिं ावषन्त । वाहनानाम् अनन्ताः पङ्क्तर्ः सषन्त । सजचलनिं
कषठनिं सिंजातम् अषस्त ।
श्लोक: - 3
िायुमण्डलं भृिं दूनषिं न नह ननमवलं जलम् ।
कुनत्सििस्िुनमनश्रिं भक्ष्यं समलं धरािलम् ॥
करिीयं बनहरन्िजवगनि िु बहु िुद्धीकरिम् ।।
अन्वर्: - (अि) वार्मु ण्डलिं भृशिं दषू ितिं, षनमयलिं जलिं (अषप) न (अषस्त), भक्ष्र्िं च
कुषत्सतवस्तषु मषश्रतिं (वतयते), धरातलिं समलिं षह । अन्तः बषहः (च) बहु
शद्ध
ु ीकरणिं करणीर्म् ।
भावाथय: - अषस्मन् नर्रे वार्मु ण्डलिं बहु दषू ितिं अषस्त। शद्धु िं जलम् अषप नाषस्त। भक्ष्र्िं च
कुषत्सतवस्तषु मषश्रतिं वतयते। अषप च धरातलिं समलिं जातम् अषस्त। अतः अन्तः
बषहः च बहु शद्ध ु ीकरणिं करणीर्म् अषस्त।।
श्लोक: - 4
कनचिि् कालं नय मामस्मान्नगराद् बहुदूरम् ।
प्रपश्यानम ग्रामान्िे ननझवर-नदी-पयैःपरू म् ॥
एकान्िे कान्िारे क्षिमनप मे स्याि् सचिरिम् ।।
अन्वर्: - कषजचत् कालिं माम् अस्मात् नर्रात् बहुदरू िं नर् । ग्रामान्ते षनझयर-नदी-पर्ःपरू िं
प्रपश्र्ाषम । एकान्ते कान्तारे क्षणम् अषप मे सजचरणिं स्र्ात् ।
भावाथय: - त्विं कषजचत् कालिं माम् अस्मात् नर्रात् बहुदरू िं नर् । ग्रामस्र् अन्ते षनझयराणािं
नदीनािं च तडार्िं च पश्र्ाषम । एकान्ते वने षकषजचत् कालिं मम सिंचरणिं स्र्ात् ।
श्लोक: - 5
हररििरुिां लनलिलिानां माला रमिीया ।
कुसुमािनलैः समीरिानलिा स्यान्मे िरिीया ॥
निमानलका रसालं नमनलिा रुनिरं संगमनम् ।।
अन्वर्: - हररततरूणािं लषलतलतानािं माला रमणीर्ा । समीरचाषलता कुसमु ावषलः
मे वरणीर्ा स्र्ात् । नवमाषलका रसालिं षमषलता । (तर्ो:) सिंर्मनिं रुषचरम् ।

254
भावाथय: - हररततरूणािं लषलतानािं लतानिं च माला रमणीर्ा अषस्त । समीरे ण चाषलता
कसमु ानाम् आवषलः मे वरणीर्ा स्र्ात् । कुसषु मता नवमाषलका आम्रैः सह
षमषलता । आम्रवृक्षस्र् नवमाषलकार्ा: च सिंर्मनिं अतीव रुषचप्रदिं वतयते ।
श्लोक: - 6
अनय िल बन्धो! खगकुलकलरिगुनचजििनदेिम् ।
पुरकलरिसम्भ्रनमिजनेभ्यो धृिसुखसन्देिम् ॥
िाकनिक्यजालं नो कुयावज्जीनििरसहरिम् ।।
अन्वर्: - अषर् बन्धो! (त्विं) खर्कुल-कलरव-र्षु जजत-वनप्रदेशिं चल । परु -कलरव-
सिंभ्रमषत-जनेभ्र्ः धृतसखु सन्देशिं , चाकषचक्र्जालिं जीषवतरसहरणिं न कुर्ायत।् ।
भावाथय: - हे बन्धो! त्विं पषक्षणािं समहू स्र् कलरवैः र्षु जजतिं वनप्रदेशिं र्च्छ । नर्रे षवद्यमानैः
शब्दकोलाहलैः सभ्रिं षमतजनेभ्र्ः जीवने सख ु सन्देशिं देषह । नर्रस्र् चाकषचक्र्-
जालिं जीषवतस्र् रसहरणिं न कुर्ायत् ।
श्लोक: - 7
प्रस्िरिले लिािरुगुल्मा नो भिन्िु नपष्टाैः ।
पाषािी सभ्यिा ननसगे स्यान्न समानिष्टा ॥
मानिाय जीिनं कामये नो जीिन्मरिम् ।।
अन्वर्: - लतातरुर्पु माः प्रस्तरतले षपष्टाः नो भवन्तु । षनसर्े पािाणी सभ्र्ता समाषवष्टा न
स्र्ात् । मानवार् जीवनिं कामर्े जीवन्मरणिं न (कामर्े) ।
भावाथय: - लताः वृक्षाः सस्र्ाषन च पािाणानािं तले षपष्टाः न भवन्तु । प्रकृ त्र्ािं पािाणी
सिंस्कृ षतः समाषवष्टा न भवेत् । मानवार् जीवनिं कामर्े, न तु जीवन्मरणम् ।
नद्विीयैः पािैः – बुनद्धबवलििी सदा
श्लोक: - 1
ननजबदु ्ध्या निमुक्ता सा भयाद् व्याघ्रस्य भानमनी ।
अन्योऽनप बनु द्धमााँल्लोके मच्ु यिे महिो भयाि् ।।
अन्वर्: - सा भाषमनी षनजबदु ्् र्ा व्र्ाघ्रस्र् भर्ात् षवमक्त ु ा (अभवत)् । अन्र्ः बषु द्धमान्
अषप लोके महतः भर्ात् मच्ु र्ते ।
भावाथय: - सा स्त्री स्वबषु द्धशक्त्र्ा व्र्ाघ्रस्र् भर्ात् षवमक्त
ु ा जाता । अन्र्ः बषु द्धमान् जनः
अषप अषस्मन् लोके एवमेव स्वबदु ्् र्ा महतो भर्ात् मच्ु र्ते ।
255
श्लोक: - 2
रे रे धूिव त्िया दत्तं मह्यं व्याघ्रत्रयं पुरा ।
निश्वास्याद्यकमानीय कथं यानस िदाधुना ।।
इत्यक्ु त्िा धानििा िूिं व्याघ्रमारी भयङ्करा ।
व्याघ्रोऽनप सहसा नष्टैः गलबद्धिगृ ालकैः ॥
अन्वर्: - रे रे धतू य! परु ा त्वर्ा मह्यिं व्र्ाघ्रिर्िं दत्तम् । षवश्वास्र् अद्य एकम् आनीर् कथिं र्ाषस
इषत अधनु ा वद । इषत उक्त्वा भर्ङ्करा व्र्ाघ्रमारी तणू ं धाषवता । र्लबद्ध-
शृर्ालकः व्र्ाघ्रः अषप सहसा नष्टः । हे तषन्व! सवयदा सवयकार्ेिु बषु द्धः बलवती।
भावाथय: - हे धतू य! त्विं मह्यिं परु ा व्र्ाघ्रिर्िं दत्तवान् । षकन्तु षवश्वासिं दत्त्वा अषप अद्य एकिं
व्र्ाघ्रम् आनीर् कथिं र्च्छषस इषत इदानीं त्विं वद - इषत उक्त्वा भीकरा व्र्ाघ्रमारी
शीघ्रिं धाषवतवती । र्लबद्धशृर्ालकः व्र्ाघ्रः अषप सहसा षवनष्टः जातः । हे
तषन्व! सवयदा सवेिु कार्ेिु बषु द्धः बलवती भवषत ।
िृिीयैः पािैः - नििुलालनम्
श्लोक: - 1
भिनि नििज ु नो ियोऽनुरोधाद्
गुिमहिामनप लालनीय एि ।
व्रजनि नहमकरोऽनप बालभािाि्
पिुपनि-मस्िक-के िकच्छदत्िम् ।।
अन्वर्: - षशशजु नः वर्ोऽनरु ोधात् र्णु महताम् अषप लालनीर्ः एव भवषत । (र्था)
षहमकरः अषप बालभावात् पशपु षत-मस्तक-के तकच्छदत्वम् व्रजषत ।
भावाथय: - र्था चन्रः अषप भर्वतः शिंकरस्र् मस्तके के तकस्र् पष्ु पवत् स्वकीर्-
बालस्वभावात् उपषवशषत तथा कोऽषप बालकः वर्सः कारणात् र्णु ैः महतािं
जनानािं लालनीर्ः एव भवषत ।
श्लोक: - 2
भिन्िौ गायन्िौ कनिरनप परु ािो व्रिनननधर्
नगरां सन्दभोऽयं प्रथममििीिो िसुमिीम् ।
कथा िेयं श्लाघ्या सरनसरुहनाभस्य ननयिं
पनु ानि श्रोिारं रमयनि ि सोऽयं पररकरैः ।।
256
अन्वर्: - भवन्तौ र्ार्न्तौ (स्तः), कषवः अषप परु ाणः व्रतषनषधः (अषस्त), अर्िं षर्रािं
सन्दभयः प्रथमिं वसमु तीम् अवतीणय:, इर्िं सरसीरुहनाभस्र् कथा श्लाघ्र्ा च ,
सः च अर्िं पररकरः षनर्तिं श्रोतारिं पनु ाषत रमर्षत च ।
भावाथय: - भवन्तौ लवकुशकुमारौ र्ार्न्तौ स्तः, अस्र् काव्र्स्र् कताय कषवः अषप परु ाणः
व्रतषनषधः च अषस्त । अर्िं षर्रािं सिंदभय: प्रथमिं वसमु तीम् अवतीणय: । महाषवष्णोः
इर्िं कथा श्लाघनीर्ा एव । अर्िं पररकरः च षनश्चर्ेन श्रोतारिं पषविीकरोषत
सन्तोिर्षत च ।
ििुथवैः पािैः - जननी िुल्यित्सला
श्लोक: - 5
निननपािो न िैः कनश्चद् दृश्यिे नत्रदिानधप! ।
अहं िु पुत्रं िोिानम, िेन रोनदनम कौनिक! ।।
अन्वर्: - हे षिदशाषधप! वः षवषनपातः कषश्चत् न दृश्र्ते । अहिं तु पिु िं शोचाषम । हे
कौषशक! तेन रोषदषम ।
भावाथय: - हे देवेन्र, अस्माकिं षवनाशः के नाषप न दृश्र्ते । अहिं तु मम पिु िं दृष्ट्वा दःु षखता
अषस्म । हे इन्र! तेन कारणेन अहिं रोषदषम ।
श्लोक: - 6
यनद पत्रु सहस्रं मे, सिवत्र सममेि मे ।
दीनस्य िु सिैः िक्र! पुत्रस्याभ्यनधका कृपा ।।
अन्वर्: - र्षद (अषप) मे पिु सहस्रिं (अषस्त) (तथाषप) सवयि मे समम् एव। हे शक्र! दीनस्र्
पिु स्र् सतः तु (मातःु ) अभ्र्षधका कृ पा (भवषत) ।
भावाथय: - र्द्यषप मम सहस्रिं पिु ाः सषन्त तथाषप सवेिु पिु ेिु मम समाना प्रीषतः अषस्त । हे
इन्र! षकन्तु दीने पिु े तु मातःु अषधका कृ पा सिंभवषत ।

षष्ठैः पािैः - सुभानषिानन


अन्ियं भािाथं ि नलखि ।
श्लोक: - 1
आलस्यं नह मनष्ट्ु यािां िरीरस्थो महान् ररप:ु ।
नास्त्युद्यमसमो बन्ध:ु कृत्िा यं नािसीदनि।।
257
अन्वर्: - मनष्ु र्ाणािं शरीरस्थ: महान् ररप:ु आलस्र्िं षह (अषस्त) । उद्यमसम: बन्ध:ु
नाषस्त। र्िं कृ त्वा (मानव:) न अवसीदषत ।
भावाथय: - मनष्ु र्ाणािं शरीरे षस्थत: महान् शि:ु अलसता एव। पररश्रमसमानम्
षमििं नाषस्त। पररश्रमिं कृ त्वा नरा: द:ु षखता: न भवषन्त ।
श्लोक: - 2
गुिी गुिं िेनत्त न िेनत्त ननगवि ु :। बली बलं िेनत्त न िेनत्त ननबवल: ।
नपको िसन्िस्य गि ु ं न िायस:। करी ि नसहं स्य बलं न मषू क:॥
अन्वर्: - र्णु ी र्णु िं वेषत्त, षनर्यणु : न वेषत्त । बली बलिं वेषत्त, षनबयल: न वेषत्त । षपक:
वसन्तस्र् र्णु िं वेषत्त, वार्स: न वेषत्त । करी च षसिंहस्र् बलिं (वेषत्त) मिू क: न वेषत्त ।
भावाथय: - र्णु वान् र्णु स्र् महत्त्विं जानाषत। षनर्यणु : मनष्ु र्: र्णु स्र् महत्त्विं न जानाषत।
बलवान् बलस्र् महत्त्विं जानाषत, षनबयलः मनष्ु र्ः बलस्र् महत्त्विं न जानाषत।
कोषकल: वसन्तस्र् महत्विं जानाषत, काक: वसन्तस्र् महत्विं न जानाषत। र्ज:
षसिंहस्र् बलिं जानाषत, मिू क: न जानाषत ।
श्लोक: - 3
नननमत्तमनिश्य य: प्रकुप्यनि ध्रुिं स: िस्यापगमे प्रसीदनि।
अकारिद्वेनषमनस्िु यस्य ि कथं जनस्िं पररिोषनयष्ट्यनि।।
अन्वर्: - र्: षनषमत्तिं उषद्दश्र् प्रकुप्र्षत, ध्रवु िं स: तस्र् अपर्मे प्रसीदषत। र्स्र्
मन: अकारणद्वेषि (अषस्त) सः जन: तिं कथिं पररतोिषर्ष्र्षत ।
भावाथय: - र्: मनष्ु र्: कारणवशात् क्रुद्ध: भवषत स: तस्र् कारणस्र् षनवारणेन
सन्तष्टु : भषवष्र्षत। षकन्तु र्: कारणिं षवना क्रुद््ध: भवषत, तिं सन्तष्टु िं
कतंु कोऽषप न शक्नोषत ।
श्लोक: - 4
उदीररिोऽथवैः पिनु ानप गह्य ृ िे हयाश्च नागाश्च िहनन्ि बोनधिा:।
अनुक्तमप्यूहनि पनण्डिो जन: परेङ्नगिजानफला: नह बुद्धय:॥
अन्वर्: - पशनु ा अषप उदीररत: अथय: र्ृह्यते। हर्ा: च नार्ा: च बोषधता:
वहषन्त। पषण्डत: जन: अनक्त ु म् अषप ऊहषत। परे ङ्षर्तजानफला: षह
बद्ध
ु र्: ।
258
भावाथय: - उदीररतिं अथं पश:ु अषप जानाषत। अश्वा: र्जा: च मार्यदशयनने भारिं
वहषन्त। पषण्डत: जन: अकषथतिं अथं अषप ऊहषत। बषु द्धमान् जन:
अन्र्ेिािं हृदर्भावमषप जानाषत ।
श्लोक: - 5
क्रोधो नह ित्रु: प्रथमो नरािां देहनस्थिो देहनिनािनाय ।
यथानस्थि: काष्ठगिो नह िनि: स एि िनिदवहिे िरीरम् ॥
अन्वर्: - नराणािं देहषवनाशनार् प्रथम: शि:ु देहषस्थत: क्रोध: षह। र्था काष्ठर्त:
षस्थत: वषन: काष्ठिं दहते (तथा) एव (शरीरषस्थतः) स: (क्रोध:) शरीरिं
(दहते) ।
श्लोक: - 6
मृगा: मृग: सङ्गमनुव्रजनन्ि, गािश्च गोनभ: िुरगास्िुरङ्ग: ।
मूखावश्च मूखै: सुनधय: सुधीनभ: ,समानिीलव्यसनेषु सख्यम् ।
अन्वर्: - मृर्ा: मृर्ै: सह, र्ावश्च र्ोषभ: सह, तरु र्ा: तरु ङ्र्ै:: सह, मखू ाय: च
मख ू ै: सह, सषु धर्: सधु ीषभ: सह, सङ्र्िं अनव्रु जषन्त । समानशील-
व्र्सनेिु सख्र्िं (भवषत) ।
भावाथय: - मृर्ा: मृर्ै: सह, र्ावश्च र्ोषभ:, तरु र्ा: तरु ङ्र्ै:, मख
ू ाय: च मखू ै: सह,
सषु धर्: सधु ीषभ: सह मैिीं स्थापर्षन्त । समानशीलव्र्सनेिु षमिता
भवषत ।
श्लोक: - 7
सेनििव्यो महािृक्ष: फलच्छायासमनन्िि:।
यनद दिाि् फलं नानस्ि छाया के न ननिायविे।।
अन्वर्: - फलच्छार्ासमषन्वत: महावृक्ष: सेषवतव्र्:। र्षद दैवात् फलिं नाषस्त छार्ा के न
षनवार्यते।
भावाथय: - फलेन छार्र्ा च सषहत: महावृक्ष: आश्रर्र्ोग्र्: अषस्त। दैवात्
(भाग्र्ात)् फलिं नाषस्त चेत् अषप छार्ा के न षनवारषर्तिंु शक्र्ते।

259
श्लोक: - 8
अमन्त्रमक्षरं नानस्ि नानस्ि मूलमनौषधम।्
अयोग्य: पुरुषो नानस्ि योजकस्ित्र दुलवभ:।।
अन्वर्: - अमन्िम् अक्षरिं नाषस्त, अनौिधिं मल ू िं नाषस्त, अर्ोग्र्: परुु ि: नाषस्त,
र्ोजक: ति दल ु यभ: (अषस्त) ।
भावाथय: - मन्िरषहतिं अक्षरिं नाषस्त, औिधरषहतिं मल ू मषप नाषस्त अर्ोग्र्: जन:
अषप नषस्त। र्ोजका: दल ु यभा: सषन्त ।
श्लोक: - 9
सम्पत्तौ ि निपत्तौ ि महिामेकरूपिा।
उदये सनििा रक्त: रक्तश्चास्िमये िथा ॥
अन्वर्: - महतािं सम्पत्तौ च षवपत्तौ च एकरूपता। र्था सषवता उदर्े रक्त: तथा
अस्तमर्े च रक्त: (भवषत) ।
भावाथय: - र्था सर्ू य: उदर्समर्े अरुण: अस्तसमर्े च अरुण: एव अषस्त तथा
महाजनानािं सम्पन्नतार्ािं तथा षवपन्नतार्ािं समानरूपता वतयते ।
श्लोक: - 10
निनित्रे खलु संसारे नानस्ि नकंनिनन्नरथवकम।्
अश्वश्चेद् धािने िीर: भारस्य िहने खर: ॥
अन्वर्: - षवषचिे सिंसारे खलु षकिंषचत् षनरथयकिं नाषस्त । अश्व: चेत् धावने वीर:,
खर: भारस्र् वहने (वीर: अषस्त) ।
भावाथय: - अषस्मन् सिंसारे षकमषप अथयशन्ू र्िं नाषस्त। अश्व: धावने उपर्क्त ु : अषस्त।
र्द्दयभ: च भारवहने च उपर्क्त
ु : अषस्त ।

सप्तमैः पािैः - सौहार्द्ं प्रकृिे: िोभा


श्लोक: - 1
यो न रक्षनि नित्रस्िान् पीड्यमानान् पर सदा ।
जन्िून् पनथविरूपेि स कृिान्िो न संिय:॥
अन्वर्: - र्: परै : षविस्तान् पीड्र्मानान् जन्तनू ् पषथयवरूपेण न रक्षषत, स
कृ तान्त:, सिंशर्: न ।
260
भावाथयः - र्: राजा शिषु भ: पीषडतान् भर्ाकुलान् जनान् न रक्षषत, स: जनानािं कृ ते
र्मराज: भवषत ।
श्लोक: - 2
काक: कृष्ट्ि: नपक: कृष्ट्ि: को भेद: नपककाकयो:।
िसन्िसमये प्राप्ते काक: काक: नपक: नपक:॥
अन्वर्: - काक: कृ ष्ण:, षपक: कृ ष्ण:, षपककाकर्ो: क: भेद:? वसन्तसमर्े प्रािे,
काक: काक: (अषस्त) षपक: षपक: (अषस्त) ।
भावाथय: - काक: कृ ष्णवणय: अषस्त। कोषकल: अषप कृ ष्णवणय: अषस्त। षकन्तु
वसन्तकाले काकस्र् षवशेिता नाषस्त, षकन्तु कोषकल: मधरु िं र्ार्षत ।
श्लोक: - 3
यनद न स्याि् नरपनि: सम्यक् नेिा िि: प्रजा ।
अकिवधाराजलधौ निप्लिेिेह नौररि ।।
अन्वर्: - र्षद नरपषत: सम्र्क् नेता न स्र्ात,् तत: प्रजा अकणयधारा नौः इव इह
जलधौ षवप्लवेत् ।
भावाथय: - र्षद राजा उत्तमः शासनकताय नाषस्त तषहय जना: , नाषवकरषहता नौका
इव समरु जले नश्र्षत ।
श्लोक: - 4
स्िभािरौर्द्मत्यग्रु ं क्रूरमनप्रयिानदनम।्
उलूकं नपृ निं कृत्िा का नु नसनद्धभवनिष्ट्यनि।।
अन्वर्: - स्वभावरौरिं अत्र्ग्रु िं क्रूरिं अषप्रर्वाषदनम् उलक ू िं नृपषतिं कृ त्वा का नु षसषद्धः
भषवष्र्षत ?
भावाथय: - स्वभवेन भर्ानकिं दर्ाहीनिं अषप्रर्वाषदनिं उलक ू िं राजानिं कृ त्वा का सफलता
भषवष्र्षत ?
श्लोक: - 5
ददानि प्रनिगह्ण ृ ानि गह्यु माख्यानि पृच्छनि।
भङु ् क्ते भोजयिे िि षड्निधं प्रीनिलक्षिम।् ।
अन्वर्: - ददाषत, प्रषतर्ृह्णाषत ,र्ह्य ु म् आख्र्ाषत, पृच्छषत, भङु ् क्ते, भोजर्ते च
िड्षवधिं एव प्रीषतलक्षणम् ।
261
भावाथय: - ददाषत, स्वीकरोषत, रहस्र्िं वदषत, पृच्छषत, खादषत भोजर्ते। एताषन िट्
स्नेहस्र् लक्षणाषन भवषन्त ।
श्लोक: - 6
प्रजासुखे सुखं राज्ञ: प्रजानां ि नहिे नहिम।्
नात्मनप्रयं नहिं राज्ञ: प्रजानां िु नप्रयं नहिम।् ।
अन्वर्: - प्रजासख ु े राज्ञ: सख ु िं प्रजानािं षहते च षहतम।् आत्मषप्रर्िं राज्ञ: षहतिं न,
प्रजानािं षप्रर्िं तु षहतम् ।
भावाथय: - जनानािं सख ु े एव नृपस्र् सख ु िं अषस्त। जनानािं षहते एव नृपस्र् षहतम।्
आत्मन: षप्रर्िं नृपस्र् षहतकरिं नाषस्त। जनानािं षप्रर्िं एव नृपस्र् षहतकरम् ।
श्लोक: - 7
अगाधजलसंिारी न गिं यानि रोनहि:।
अंगुष्ठोदकमात्रेि िफरी फुफवु रायिे।।
अन्वर्: - अर्ाधजलसचिं ारी रोषहत: न र्वं र्ाषत । अर्िं ष्ठु ोदकमािेण शफरी
फुफयु रार्ते ।
भावाथयः - र्हने जले जीवमान: रोषहतमत्स्र्: र्षवयत: नाषस्त। षकन्तु अिंर्ष्ठु मािजले
लघमु त्स्र्: र्वेण शब्दिं करोषत ।
श्लोक: - 8
प्रनिनां जायिे हानन: परस्परनििादि:।
अन्योन्यसहयोगेन लाभस्िेषां प्रजायिे॥
अन्वर्: - परस्परषववादत: प्राषणनािं हाषन: जार्ते। अन्र्ोन्र्सहर्ोर्ेन तेिािं लाभ:
प्रजार्ते ।
भावाथयः - परस्परषववादेन जीषवनािं नाश: सभिं वषत। अन्र्ोन्र् सहकरणेन सवेिािं
लाभ: भषवष्र्षत।

262
निमैः पािैः – सक्त
ू यैः
श्लोक: - 1
नपिा यच्छनि पुत्राय बाल्ये निद्याधनं महि।्
नपिा अस्य नकम् िपस्िेपे इत्युनक्तस्ित्कृिज्ञिा॥
अन्वर्: - षपता बापर्े पिु ार् महत् षवद्याधनिं र्च्छषत । अस्र् षपता षक तप: तेपे
इषत उषक्त: तत्कृ तज्ञता ।
भावाथयः - षपता बापर्ावस्थार्ािं पिु ार् महत्त्वपणू ं षवद्याधनिं र्च्छषत। अस्र् पिु स्र्
षपता पिु ार् महतीं तपस्र्ािं अकरोत”् इषत वचनिं अषप तत्कृ तज्ञता
भवषत ।
श्लोक: - 2
अिक्रिा यथा नित्ते िथा िानि भिेि् यनद ।
िदेिाहु: महात्मान: समत्िनमनि िथ्यि:।।
अन्वर्: - र्था अवक्रता षचत्ते तथा वाषच र्षद भवेत् महात्मान: तदेव तथ्र्त:
समत्विं इषत आहु: ।
भावाथयः - र्था मनषस अवक्रता वतयते तथा वचने अषप अषस्त चेत् महाजना: तिं
समत्विं इषत अकथर्न् ।
श्लोक: - 3
त्यक्त्िा धमवप्रदां िािं परुषां योऽभ्यदु ीरयेि।्
पररत्यज्य फलम् पक्िं भङ ु ् क्तेऽपक्िं निमढू धी:॥
अन्वर्: - र्: धमयप्रदािं वाचिं त्र्क्त्वा परुिािं अभ्र्दु ीरर्ेत् (स:) षवमढू धी: पक्विं फलिं
पररत्र्ज्र् अपक्विं फलिं भङु ् क्ते ।
भावाथयः - र्: नर: धमयसषहतवचनाषन पररत्र्ज्र् कषठनिं वचनिं वदषत, स: मख ू य:
इव पक्विं फलिं पररत्र्ज्र् अपक्विं फलिं खादषत ।
श्लोक: - 4
निद्वांस: एि लोके अनस्मन् िक्षुष्ट्मन्ि: प्रकीनिविा:।
अन्येषां िदने ये िु िे िक्षुनावमनी मिे॥
अन्वर्: - अषस्मन् लोके षवद्वासिं : एव चक्षष्ु मन्त: प्रकीषतयता:। अन्र्ेिािं वदने र्े ते
तु चक्षनु ायमनी मते ।
भावाथयः - अषस्मन् लोके पषण्डता: जना: नेिसषहता: इषत प्रकीषतयता:। अन्र्ेिािं
जनानािं मख ु े र्े नेिे स्त: ते नाममािेण नेिे एव भवतः।।
263
श्लोक: - 5
यि् प्रोक्तं येन के नानप िस्य ित्त्िाथवननिवय:।
किंु िक्यो भिेद्येन स: नििेक: इिीररि:।।
अन्वर्: - र्ेन के न अषप र्त् प्रोक्तिं तस्र् तत्त्वाथयस्र् षनणयर्: र्ेन कतंु शक्र्: भवेत्
स: षववेक: इषत ईररत:।।
भावाथयः - र्ेन के नाषप र्त् षकमषप उक्तिं तस्र् र्थाथय-अथयस्र् षनणयर्: र्ेन षक्रर्ते
स: “षववेक:” इषत कथ्र्ते।।
श्लोक: - 6
िाक्पटुधैयविान् मन्त्री सभयामप्यकािर:।
स: के नानप प्रकारेि परनव पररभूयिे।।
अन्वर्: - (र्:) मन्िी वाक्पटु: धैर्वय ान् सभार्ािं अषप अकातर: (अषस्त) स: परै :
के न अषप प्रकारे ण न पररभर्ू ते ।
भावाथयः - र्: मन्िी भािणे चतरु :, धैर्यशाली सभार्ािं भर्रषहत: अषस्त स: अन्र्ै:
पराषजत: न भवषत ।
श्लोक: - 7
य: इच्तत्यात्मन: श्रेय: प्रभूिानन सुखानन ि।
न कुयवदनहिं कमव स परेभ्य: कदानप ि।।
अन्वर्: - र्: आत्मन: श्रेर्: प्रभतू ाषन सख ु ाषन च इच्छषत स: परे भ्र्ः अषहतिं कमय
कदाषप न कुर्ायत् ।
भावाथयः - र्: मनष्ु र्: आत्मन: प्रर्षतिं तथा बहु सख ु िं च इच्छषत स: अन्र्ेभ्र्: दषू ितिं
कार्ं न कुर्ायत् ।
श्लोक: - 8
आिार: प्रथमो धमव: इत्येिि् निदुषां िि:।
िस्माि् रक्षेि् सदािारं प्रािेभ्योऽनप नििेषि:॥
अन्वर्: - आचार: प्रथम: धमय: इषत एतत् षवदिु ािं वच:। तस्मात् प्राणेभ्र्: अषप
सदाचारिं षवशेित: रक्षेत् ।
भावाथयः - आचार: प्रथम: धमय: अषस्त, एविं वदषन्त षवद्वािंसः जना: । अत: प्राणेभ्र्:
अषप षवशेिरूपेण सदाचार: सिंरक्षणीर्: ।
264
द्वादिैः पािैः - अन्योक्तयैः
श्लोक: - 1
एके न राजहस ं ेन या िोभा सरसो भिेि।्
न सा बकसहस्रेि पररिस्िीरिानसना।।
अन्वर्: - एके न राजहसिं ेन सरसः र्ा शोभा भवेत,् पररतः तीरवाषसना बकसहस्रेण सा
(शोभा) न (भवषत) ।।
भावाथय: - एकस्र् राजहसिं स्र् सहवासेन तडार्स्र् (नद्याः) र्ा शोभा भवेत,् सा शोभा
तडार्िं पररतः षवद्यमानैः बकसहस्रेण सिंभवः नाषस्त।
श्लोक: - 2
भक्त
ु ा मृिालपटली भििा ननपीिा
न्यम्बूनन यत्र ननलनानन ननषेनििानन।
रे राजहस ं ! िद िस्य सरोिरस्य,
कृत्येन के न भनििानस कृिोपकारैः॥
अन्वर्: - र्ि भवता मृणालपटली भक्त ु ा, अम्बषू न षनपीताषन नषलनाषन षनिेषवताषन,
रे राजहसिं ! तस्र् सरोवरस्र् के न कृ त्र्ेन कृ तोपकारः भषवता अषस, वद ।
भावाथय: - र्ि भवता कमलनालानािं समहू िं खाषदता, जलिं पीतिं, कमलाषन खाषदताषन,
हे राजहसिं ! तस्र् तडार्स्र् के न कमयणा त्विं प्रत्र्पु कारिं कररष्र्षस, वद ।
श्लोक: - 3
िोयरल्परनप करुिया भीमभानौ ननदाघे,
मालाकार! व्यरनि भििा या िरोरस्य पुनष्टैः।
सा नकं िक्या जननयिुनमह प्रािृषेण्येन िारां,
धारासाराननप निनकरिा निश्विो िाररदेन॥
अन्वर्: - हे मालाकार! भीमभानौ षनदाघे अपपैः तोर्ैः अषप भवता करुणर्ा अस्र् तरोः
र्ा पषु ष्टः व्र्रषच, वारािं प्रावृिेण्र्ेन षवश्वतः धारासारान् अषप षवषकरता वाररदेन
इह जनषर्तिंु सा (पषु ष्टः) षकिं शक्र्ा।।

265
भावाथय: - हे उद्यानपालक! अषतग्रीष्मकाले अपपेन जलेन अषप करुणर्ा अस्र् वृक्षस्र्
र्त् पोिणिं त्वर्ा कृ तम,् विायकाले पररतः जलानािं प्रवियणेन जलधारान् अषप
षवषकरता तेन मेघेन अि सा पषु ष्टः कतंु शक्र्ा षकम?्
श्लोक: - 4
आपेनदरेऽम्बरपथं पररिैः पिङ्गाैः,
भृङ्गा रसालमुकुलानन समाश्रयन्िे।
सङ्कोिमचिनि सरस्त्िनय दीनदीनो,
मीनो नु हन्ि किमां गनिमभ्युपिु॥
अन्वर्: - पतङ्र्ाः पररतः अम्बरपदम् आपेषदरे , भृङ्र्ाः रसालमक ु ु लाषन समाश्रर्न्ते ।
हे सरः! त्वषर् सङ्कोचम् अजचषत, हन्त दीनदीनः मीनः नु कतमािं र्षतम्
अभ्र्पु ैतु ।
भावाथय: - पषक्षणः पररतः आकाशमार्ं प्रािवन्तः सषन्त। भ्रमराः आम्रपष्ु पाषण समाषश्रताषन
सषन्त । हे सरोवर! त्विं र्दा शष्ु कतािं र्ाषत तदा षनराषश्रतः दीनः च मीनः कतमािं
र्षतिं प्राप्नोतु ?
श्लोक: - 5
एक एि खगो मानी िने िसनि िािकैः।
नपपानसिो िा नम्रयिे याििे िा पुरन्दरम॥्
अन्वर्: - एकः एव मानी खर्ः चातकः वने वसषत, वा षपपाषसतः षम्रर्ते परु न्दरिं र्ाचते वा ।
भावाथय: - एकः एव स्वाषभमानी पक्षी चातकः वने वसषत, र्ः षपपाषसतः सन् मरणिं प्राप्नोषत
अथवा देवेन्रिं विायजलस्र् र्ाचनािं करोषत ।
श्लोक: - 6
आश्वास्य पिविकुलं िपनोष्ट्ििप्त
मिु ामदािनिधरु ानि ि काननानन।
नानानदीनदििानन ि पूरनयत्िा,
ररक्तोऽनस जलद! सि ििोत्तमा श्रीैः॥

266
अन्वर्: - तपनोष्णतििं पवयतकुलम् आश्वास्र् उद्दामदावषवधरु ाषण काननाषन च (आश्वास्र्)
नानानदीनदशताषन परू षर्त्वा च हे जलद! र्त् ररक्तः अषस तव सा एव उत्तमा
श्रीः ।
भावाथय: - सर्ू यतापेन तििं पवयतानािं समहू िं आश्वास्र् उन्नतवृक्षरषहताषन वनाषन आश्वास्र्
अनेक-नदीः तडार्ादीन् च जलैः परू षर्त्वा च हे मेघ! त्विं ररक्तः जातः अषस
तस्र्ाम् अवस्थार्ाम् अषप त्विं शोभते।।
श्लोक: - 7
रे रे िािक! सािधानमनसा नमत्र क्षिं श्रूयिा-
मम्भोदा बहिो नह सनन्ि गगने सिेऽनप निादृिाैः।
के निद् िृनष्टनभरार्द्वयनन्ि िसध ु ां गजवनन्ि के निद् िृथा,
यं यं पश्यनस िस्य िस्य पुरिो मा ब्रूनह दीनं ििैः॥
अन्वर्: - रे रे षमि चातक! सावधानमनसा क्षणिं श्रर्ू ताम,् र्र्ने षह बहवः अम्भोदाः सषन्त,
सवे अषप एतादृशाः न (सषन्त), के षचत् धरणीं वृषष्टषभः आरयर्षन्त, के षचत् वृथा
र्जयषन्त, (त्विं) र्िं र्िं पश्र्षस तस्र् तस्र् परु तः दीनिं वचः मा ब्रषू ह।।
भावाथय: - हे हे षमि चातक! सावषहतमनसा क्षणिं शृणतु , आकाशे षनश्चर्ेन बहवः मेघाः
सषन्त, सवे अषप ईदृशाः न सषन्त, के षचत् भषू मिं वृषष्टजलैः आरयर्षन्त, के षचत् च
वृथा शब्दघोििं कुवयषन्त, त्वम् अषप र्िं र्िं पश्र्षस तिं तिं स्वदीनकथािं न श्रावर् ।।

अन्ियलेखनस्य अभ्यासाथं प्रश्नाैः


प्रश्नैः 1 उदीररिोऽथवैः पिनु ानप गृह्यिे हयाश्च नागाश्च िहनन्ि बोनधिा: ।
अनुक्तमप्यूहनि पनण्डिो जन: परेङ्नगिजानफला: नह बुद्धय: ॥
अन्वर्: - पशनु ा अषप ................... अथय: र्ृह्यते। हर्ा: च ................... च बोषधता:
वहषन्त। पषण्डत: जन: ............. अषप ऊहषत। परे ङ्षर्तजानफला: षह .......... ।
प्रश्नैः 2 स्िभािरौर्द्मत्यग्रु ं क्रूरमनप्रयिानदनम।्
उलूकं नपृ निं कृत्िा का नु नसनद्धभवनिष्ट्यनि ।।
अन्वर्: - ................... अत्र्ग्रु िं क्रूरिं ................... उलक
ू िं नृपषतिं ................... का नु
षसषद्धः ................... ?
267
प्रश्नैः 3 प्रनिनां जायिे हानन: परस्परनििादि: ।
अन्योन्यसहयोगेन लाभस्िेषां प्रजायिे ।।
अन्वर्: - परस्परषववादत: ................... हाषन: ...................। अन्र्ोन्र्सहर्ोर्ेन
................... लाभ: ................... ।
प्रश्नैः 4 नपिा यच्छनि पुत्राय बाल्ये निद्याधनं महि।्
नपिा अस्य नकम् िपस्िेपे इत्युनक्तस्ित्कृिज्ञिा॥
अन्वर्: - षपता बापर्े ................... महत् षवद्याधनिं ................... । अस्र्
................... षक तप: तेपे इषत उषक्त: ................... ।
प्रश्नैः 5 निद्वांस: एि लोके अनस्मन् िक्षुष्ट्मन्ि: प्रकीनिविा: ।
अन्येषां िदने ये िु िे िक्षनु ावमनी मिे ॥
अन्वर्: - अषस्मन् लोके ................... एव चक्षष्ु मन्त: ...................। अन्र्ेिािं
...................र्े ते तु ................... मते ।
प्रश्नैः 6 य: इच्तत्यात्मन: श्रेय: प्रभूिानन सुखानन ि ।
न कुयवदनहिं कमव स परेभ्य: कदानप ि ।।
अन्वर्: - र्: आत्मन: ................... प्रभतू ाषन सख ु ाषन च ................... स: परे भ्र्ः
अषहतिं ................... कदाषप न ................... ।

भािाथवलेखनस्य अभ्यासाथं प्रश्नाैः

प्रश्नैः 1 काक: कृष्ट्ि: नपक: कृष्ट्ि: को भेद: नपककाकयो: ।


िसन्िसमये प्राप्ते काक: काक: नपक: नपक: ॥
कृ ष्णवणयः, वसन्तकाले, कोषकलः, काकः
भावाथय: - ................ कृ ष्णवणय: अषस्त। कोषकल: अषप ................ अषस्त। षकन्तु
................ काकस्र् षवशेिता नाषस्त, षकन्तु ................मधरु िं र्ार्षत।।

268
प्रश्नैः 2 क्रोधो नह ित्रु: प्रथमो नरािां देहनस्थिो देहनिनािनाय ।
यथानस्थि: काष्ठगिो नह िनि: स एि िनिदवहिे िरीरम् ॥
सषु धर्ः, मृर्ैः, षमिता, तरु र्ाः
भावाथय: - मृर्ा: ............... सह, र्ावश्च र्ोषभ:, ............... तरु ङ्र्ै:, मख
ू ाय: च मख
ू ै:
सह, ............... सधु ीषभ: सह मैिीं स्थापर्षन्त । समानशीलव्र्सनेिु
............... भवषत ।
प्रश्नैः 3 यो न रक्षनि नित्रस्िान् पीड्यमानान् पर सदा ।
जन्िून् पनथविरूपेि स कृिान्िो न संिय: ॥
भर्ाकुलान,् रक्षषत, राजा, र्मराजः
भावाथय: - र्: ................. शिषु भ: पीषडतान् ................. जनान् न ................., स:
जनानािं कृ ते ................. भवषत ।
प्रश्नैः 4 प्रजासुखे सुखं राज्ञ: प्रजानां ि नहिे नहिम् ।
नात्मनप्रयं नहिं राज्ञ: प्रजानां िु नप्रयं नहिम् ।।
षप्रर्,िं षहतकरिं, जनाना,िं नृपस्र्
भावाथय: - ................. सुखे एव नृपस्र् सख
ु िं अषस्त। जनानािं षहते एव ................. षहतम।्
आत्मन: षप्रर्िं नृपस्र् ................. नाषस्त। जनानािं ................. एव नृपस्र्
षहतकरम।् ।
प्रश्नैः 5 आिार: प्रथमो धमव: इत्येिि् निदुषां िि:।
िस्माि् रक्षेि् सदािारं प्रािेभ्योऽनप नििेषि:॥
प्राणेभ्र्ः, षवद्वासिं ः, सदाचारः, प्रथमः
भावाथय: - आचार: .................. धमय: अषस्त, एविं वदषन्त .................. जना:। अत:
.................. अषप षवशेिरूपेण .................. सरिं क्षणीर्: ।

269
प्रश्नैः 6 िाक्पटुधैयविान् मन्त्री सभायामप्यकािरैः।
सैः के नानप प्रकारेि परनव पररभयू िे ।।
धैर्यवान,् पराषजतः, मन्िी, भर्रषहतः
भावाथय: - र्: .................. भािणे चतरु :, .................. सभार्ािं .................. च अषस्त
स: अन्र्ै: .................. न भवषत ।

अभ्यासप्रश्नानाम् उत्तरकुनचिका
अन्ियैः -
प्रश्नः 1 1) उदीरतः 2) नार्ाः 3) अनक्तु म् 4) रक्तः
प्रश्नः 2 1) स्वभावरौरम् 2) अषप्रर्वाषदनम् 3) कृ त्वा 4) भषवष्र्षत
प्रश्नः 3 1) परस्परषववादतः 2) प्राषणनाम् 3) तेिाम् 4) जार्ते
प्रश्नः 4 1) पिु ार् 2) र्च्छषत 3) षपता 4) तत्कृ तज्ञता
प्रश्नः 5 1) षवद्वािंसः 2) प्रकीषतयताः 3) वदने 4) चक्षनु ामनी
प्रश्नः 6 1) श्रेर्ः 2) इच्छषत 3) कमय 4) कुर्ायत्

भािाथव: -
प्रश्नः 1 1) काकः 2) कृ ष्णः 3) वसन्तकाले 4) कोषकलः
प्रश्नः 2 1) मृर्ैः 2) तरु र्ाः 3) सषु धर्ः 4) षमिता
प्रश्नः 3 1) राजा 2) भर्ाकुलान् 3) रक्षषत 4) र्मराजः
प्रश्नः 4 1) जनानाम् 2) नृपस्र् 3) षप्रर्म् 4) षहतकरम्
प्रश्नः 5 1) प्रथमः 2) षवद्वािंसः 3) प्राणेभ्र्ः 4) सदाचारः
प्रश्नः 6 1) मन्िी 2) धैर्यवान् 3) भर्रषहतः 4) पराषजतः

270
घटनाक्रमानुसारं
कथालेखनम्

271
कथाया: घटनािम:
वाक्र्ाषन घटनाक्रमानसु ारिं लेखनार् पाठानसु ारम् अभ्र्ास: दत्त: ।

नद्विीय: पाि: - बुनद्धबवलििी सदा


1 रतजद्वसांह: नतम रतजपत्रु : िसद्वर् मम ।
2 र्मय भतयता बषु द्धमर्ी पत्रु ियोपेर्त द्वपर्तगहत ां प्रद्वर् चद्विर्त ।
3 मतगे गहनकतनने सत एकां व्यतघ्रां ददिा ।
4 सत पत्रु ौ जगतद -“कथमेकयकिो व्यतघ्रभक्षणतय किहां कुरुथ: ?
5 व्र्ाघ्रमारी काषचत् इर्िं इषत मत्वा व्र्ाघ्रो व्र्ाकुलषचत्तो नष्ट: ।
6 धतू य:श्रृर्ाल: हसन् आह- भवान् कुत: भर्ात् पलाषर्त: ?’
7 जम्बक ू त्वमषप षकिंषचत् र्ढू प्रदेशिं र्च्छ ।
8 व्र्ाघ्र त्वर्ा महत् कौतक ु म् आवेषदतम् र्न्मानिु ादषप षबभेषि ?
9 र्िास्ते सा धतू ाय ति र्म्र्ताम् ।
10 श्रृर्ाल ,र्षद त्विं मािं मक्ु त्वा र्ाषस तदा वेला अषप अवेला स्र्ात् ।
र्षद एविं तषहय मािं षनजर्ले बद्् वा चल सत्वरम् ।
12 पनु रार्ान्तम् व्र्ाघ्रिं दरू ात् दृष्ट्वा बषु द्धमती षचषन्ततवती ।
13 जम्बक ु कृ तोत्साहात् व्र्ाघ्रात् कथम् मच्ु र्ताम् ।
14 प्रत्र्त्ु पन्नमषत: सा जम्बक ु िं आषक्षपन्ती अिंर्पु र्ा तजयर्न्ती उवाच ।
15 भर्िंकरा व्र्ाघ्रमारी तणू ं धाषवता ।
16 र्लबद्धश्रृर्ालक: व्र्ाध्रो अषप सहसा नष्ट: ।
17 एविं प्रकारे ण बषु द्धमती व्र्ाघ्रजात् भर्ात् पनु रषप मक्त ु ा अभवत् ।
18 अत: एव उच्र्ते- सवयदा सवयकार्ेिु बषु द्ध: बलवती ।

ििुथव: पाि: - नििल ु ालनम्


1. श्रीरामस्र् सभार्ािं लवकुशौ प्रषवशत: ।
2. राम: कुशलप्रश्नेन सह कण्ठाश्लेििं करोषत ।
3. राम: लवकुशौ आसने उपवेशर्षत ।
272
4. राम: लवकुशानािं विंशकतायरिं अषधकृ त्र् पृच्छषत ।
5. सर्ू यवश
िं : आत्मन: वश िं : एव इषत राम: षचन्तर्षत ।
6. लवकुशौ र्मलौ इषत उक्त्वा स्वनामनी वदत: ।
7. लवकुशौ स्वर्रु ो: नाम वापमीषक: इषत सचू र्षत ।
8. लवकुशौ स्वषपतृनाम षनरनक्र ु ोश इषत वदषत ।
9. क्रोधेन वदषत षकम् इषत षवदिू क: पृच्छषत ।
10. बालचापपर्िं दष्ट् ्वा माता वदषत इषत बालक: वदषत ।
11.अस्मत् कारणात् एव माता पिु ौ भत्सयर्षत इषत राम: षचन्तर्षत ।
12.राम: पिु र्ो: मात:ु नाम पृच्छषत ।
13.देवी इषत लोका: तथा वध:ू इषत वाषपमषक: च आह्वर्षत इषत तौ कथर्त: ।
14. बालकर्ो: च रूपसादृश्र्िं राम: अवर्च्छषत ।
15.रामार्णप्रस्तत्ु र्ै उपा्र्ार्दतू : लवकुशौ त्वरर्षत ।
16. रामार्णश्रवणार् उत्सक ु : राम: लक्ष्मणम् अषप आमन्िर्षत ।

पचिम: पाि: - जननी िुल्यित्सला


1. कषश्चत् कृ िक: बलीवदायभ्र्ािं क्षेिकियणिं करोषत ।
2. कृ िक: दबु यलिं वृिभिं नद्यु मान: आसीत् ।
3. वृिभ: भमू ौ पतषत ।
4. सवयधेननू ािं माता सरु षभ: दीनिं पिु िं दृष्ट्वा रोषदषत ।
5. द:ु षखतािं सरु षभिं इन्र: द:ु खस्र् कारणिं पृच्छषत ।
6. स्वपिु स्र् कष्टतािं दृष्ट्वा एव रोषदषत इषत सरु षभ: वदषत ।
7. दीनेिु पिु ेिु माता कृ पारयहृदर्ा भवषत इषत सा वदषत ।
8. इन्र: सवं अवर्च्छषत ।
9. वृिभ रक्षार्ै अषतवृषष्टिं पातर्षत
10. कृ िक:कियण कार्ं त्र्जषत ,र्ृहिं च र्च्छषत ।

273
सप्तम: पाि: - सौहार्द्ं प्रकृिे: िोभा
1. िने एक: द्वसहां : सि ु ेन द्विश्रतम्यर्े ।
2. एक: ितनर: द्वसांहमय पच्ु छां धनु तद्वर् ।
3. षसहिं : क्रुद्ध: भवषत ।
4. पद्वक्षण: हषाद्वमद्वश्रर्ां किरिां कुिाद्वन्र् ।
5. द्वसांह: िदद्वर्- अहां िनरतज: अद्वमम ।
6. ितनर: िदद्वर् - त्िां रतजत भद्विर्मु ् अयोग्य: ।
7. ितनर: वदषत - राजा तु रक्षक: भवषत परिं त्विं तु भक्षक: ।
8. मयरू : िदद्वर्- मम द्विरद्वस मक ु ु टिं अद्वमर् अत: अहमेि योग्य: वनरतजपदतय ।
9. कतक: - अहमेि रतजत भद्विर्ांु योग्य: इषत वदषत ।
10. कतक: - नतत्यतर्् अद्वर्ररच्य द्वकां जतनतद्वस इषत मर्रू िं पृच्छषत ।
11. द्वपक: िदद्वर्- कतक: कत कत िब्देन िर्तिरणां आकुिीकरोद्वर् ।
12. काक: मेध्यां अमेध्यां च भक्षयद्वर् इषत षपक: वदषत ।
13. कतक: - मम सत्यद्वप्रयर्त सिे जतनषन्त इषत काक: वदषत ।
14. कतकदृषष्ट: एि आदिाछतत्रस्र् लक्षणिं भवषत इषत काक: स्मारर्षत ।
15. द्वपक: िदद्व् र् - कतक: कत ष्ट्ण: द्वपक: कत ष्ट्ण: ।
16. कतक: -अहां र्ि सन्र्द्वर्ां न पतियतद्वम कुत्र द्वपक:।
17. गज: प्रद्वििद्वर्- द्विितिकतय: ,परािमी अह्मेि रतजत भद्विर्ांु योग्य: ।
18. बक: प्रद्वििद्वर्- अद्विचि: ध्यतनमग्न: अहमेि रतजत भद्विर्ांु योग्य: ।
19. मयरू : सतिहतसां िदद्वर् - बक: पद्वक्षकुलम् अिमतद्वनवान् ।
20. षवधािा एव अहिं राजा कृ त: इषत मर्रू : वदषत ।
21. कतक: - नतत्यतद्वर्ररक्तां द्वकां जतनतद्वस त्िम् इषत मर्रू िं पृच्छषत ।
22. मयरू : िदद्वर्- मम नतत्यां प्रकत र्े: आरतधनत ।
23. मयरू : स्वद्वपच्छतन् उद्घतटयद्वर् ।
24. व्र्ाघ्रषचिकौ प्रषवश्र् अवामेव र्ोग्र्ौ वनराजपदार् इषत कथर्त: ।
25 षसहिं : वदषत - एते वन्र्जीवा: भक्षकिं राजपदार् र्ोग्र्िं न मन्र्न्ते ।
26. बक: वदषत - षसिंह: बहुकालपर्यन्तिं वनराजा आसीत् अधनु ा एक: पक्षी राजा भवतु ।
274
27. सवे पषक्षण: स्वर्मेव वनराजा भषवतमु ् सजजा: भवषन्त ।
28. अन्ते उपलक ू : राजा भषवष्र्षत इषत खर्ै: षनषश्चत: ।
29. काक: वदषत - भीकर: षनशान्ध: उपलक ू : राजपदार् न र्ोग्र्: ।
30. अन्ते प्रकृ षतमाता प्रषवशषत ।
31. प्रकृ षतमाता वदषत षमथ: कलह: अनावश्र्क: ।
32. अहिं प्रकृ षत माता एव सवेिािं जननी ।
33. सवेिामेव महत्विं षवद्यते र्थासमर्म् ।
34. षमषलत्वा एव जीवनिं रसमर्िं कुवयन्तु ।
35. प्रजानािं सखु े श्रेष्ठराजस्र् सख
ु म् ।
36. रोषहतमत्स्र्: र्वं न र्ाषत ।
37. सवे प्रकृ षतमातरिं प्रणमषन्त । अन्र्ोन्र्सहर्ोर्ेन लाभ: प्रजार्ते ।

अष्टम: पाि: - निनित्र: साक्षी


1. एक: षनधयन: जन: पररश्रमेण धनिं आषजयतवान।्
2. तस्र् पिु : महाषवद्यालर्े प्रवेशिं प्रािवान्
3. पिु : छािावासे वसषत।
4. स: रोर्ी सिंजात:।
5. षपता धनाभावात् पादचारे ण अर्च्छत।्
6. रािौ षनवासार् ग्रामे एकिं र्ृहिं प्रािवान।्
7. षवषचििं सभिं तू म।्
8. चोर: चोराथयम् र्ृहिं प्रषवष्ट:।
9. पद्वषनना प्रबद्ध ु : स: चौरम् अर्ृह्णात् ।
10. ग्रामवाषसन: सषम्मषलता: ।
11. वस्ततु : आरक्षी चौररूपेण आर्त:।
12. स: “चोर: अर्िं ,चोर: अर्िं” इषत उच्चस्वरेण आक्रोशत।्
13. जना: वराकिं अषतषथम् एव चोररूपेण ग्रहीतवन्त:।
14. रक्षापरुु ि: तम् अषतषथिं कारार्ृहे प्राषक्षपत।्
275
15. अषग्रमे षदने आरक्षी चौराषभर्ोर्े अषतषथिं न्र्ार्ालर्िं नीतवान।्
16. न्र्ार्ाधीश: पृथक् षववरणम् अशृणोत।्
17. आरक्षी एव अपराधी इषत न्र्ार्ाघीश: अवर्च्छत।्
18. प्रमाणाभावात् अषग्रमे षदने आर्न्तमु ् आषदष्टवान।्
19. अषग्रमे षदने उभौ स्वपक्षिं स्थषपतवन्तौ।
20. तदा कमयचारी आर्त्र् राजमार्यसमीपे मृतदेहिं अस्तीषत न्र्वेदर्त।्
21. न्र्ार्ाधीश: तिं देहम् आनेतमु ् आरषक्षणम् अषभर्क्त ु िं च प्रेषितवान।्
22. स्कन्धेन वहनावसरे बषलष्ठ: आरक्षी अनार्ासेन चलषत।
23. षकन्तु कृ शकार्: भारवेदनतर्ा क्रन्दषत।
24. रोदनिं श्रत्ु वा आरक्षी अवदत् - “ रे दष्टु तषद्दने मजजिू ाग्रहणात् त्विं मािं वाररतवान् ।”
25. “इदानीं तस्र् फलम् खादत”ु इषत आरक्षी अवदत् ।
26. न्र्ार्ालर्िं प्राप्र् पनु : षववरणिं आरब्घम।्
27. तदा शवरूपेण षस्थत: जन: उत्थार् आरषक्षणा कषथतिं चौरकार्यम् अवदत।्
28. सत्र्िं षनषश्चत्र् न्र्ार्ाधीश: आरषक्षणे कारादण्डम् आषदष्टवान।्
अभ्यासप्रश्ना:
अधोदत्तवाक्र्ाषन घटनाक्रमेण षलख।
1. चोर: चोराथं र्ृहिं प्रषवष्ट:।
2. सत्र्िं षनषश्चत्र् न्र्ार्ाधीश: आरषक्षणे कारादण्डिं आषदष्टवान।्
3. प्रमाणाभावात् अषग्रमे षदने आर्न्तमु ् आषदष्टवान।्
4. पिु : छािावासे वसषत।
5. न्र्ार्ाधीश: तिं देहम् आनेतमु ् आरषक्षणम् अषभर्क्त ु िं च प्रेषितवान।्
6. वस्ततु : आरक्षी चौररूपेण आर्त:
7. षपता धनाभावात् पादचारे ण अर्च्छत।्
8. न्र्ार्ाधीश: पृथक् षववरणम् अशृणोत।्
उत्तरानि - 4-7-1-6-8-3-5-2

276
277
।। समुक्रचर्ाथाचयनम् ।।

प्रसङ्गानस ु ारं शबदानां समक्रु चर्स्य अथास्य चयनम् ।


एकद्वममन् ितक्ये एकां पदां रे ितङ्द्वकर्ां मयतर्,् र्मय पदमय प्रतसङ्द्वगकम् अथं द्वचत्ित िेिनीयम् ।
अथतार्् र्मय पदमय र्द्वममन् ितक्ये कोऽथा: इद्वर् द्विद्वचन्त्य एिोत्तरां िेिनीयम् । रे ितङ्द्वकर्पदमय अनेके
अथता: भद्विर्मु हाद्वन्र् ; परां र्द्वममन् ितक्ये र्मय पदमय कोऽथा इत्येि रष्टव्यम् ।
अधनु ा एकै किं पाठिं स्वीकृ त्र् अभ्र्ासिं कुमय: ।
अधोनलनखिेषु िाक्येषु रेखाङ्नकिपदस्य प्रसङ्गानक ु ू लं समनु ििाथं निनुि ।
प्रथम: पाठ: - शक्रु चपयाावरिम्
1. अत्र जीिनां दुवाहम् जतर्म् ।
(क) सिु हम् (ि) कद्वठनम् (ग) आनांदमयम् (घ) सक ु रम्
2. ितयमु ण्डिां भृशं दद्वू षर्म् ।
(क) अत्यल्पम् (ि) अत्यद्वधकम् (ग) द्वकांद्वचर्् (घ) दद्वू षर्म्
3. जगक्रर् बहु िि ु ीकरणां करणीयम् ।
(क) मिगे (ि) पतर्तिे (ग) सांसतरे (ग) बद्वह:
4. एकतन्ते कान्िारे क्षणमद्वप मे सचां रणम् मयतर्् ।
(क) एकतर्ां े (ि) कतनने (ग) द्वनितसे (ग) गतहे
5. निमतद्विकत रसािम् द्वमद्विर्त रुद्वचरां सांगमनम् ।
(क) आम्रम् (ि) कुसमु म् ( ग) समीरां (घ) रुद्वचरम्
6. समीरचतद्विर्त कुसुमावक्रि: मे िरणीयत मयतर्् ।
(क) पष्ट्ु पपांद्वक्त: (ि) ितय:ु (ग) चतद्विर्त (घ) फलाषन
7. हररर्र्रूिां मतित रमणीयत ।
(क) पष्ट्ु पतणतम् (ि) ितक्षतणतम् (ग) पांद्वक्त: (घ) हररर्तनतम्
8. अद्वय बतधो ! िगकुिकिरि गांद्वु जर्िनदेिां चि ।
(क) वन (ि) द्वमत्र ! (ग) ित्रो ! (घ) चि
9. द्वनसगे पाषािी सभयर्त समतद्विष्टत न मयतर्् ।
(क) प्रमर्री (ि) प्रकत द्वर् (ग) सभयर्त (घ) पतषतण:
278
10. मे सांचरणां मयतर्् ।
(क) र्ि (ि) मम ( ग) अमय (घ) सचां रणम्
11. मतनितय जीिनां कामये नो जीिन्मरणम् ।
(क) द्वनसगे (ि) इच्छतद्वम (ग) मतनिे (घ) जीिने
12. कज्जिमद्विनां धमू ां मुञ्चक्रर् िर्िकटीयतनां।
(क) िचचयद्वर् (ि) त्यजद्वर् (ग) िहद्वर् (घ) धरद्वर्
13. यद्वद त्िां मतां मक्ु त्वा यतद्वस र्द्वहा िेित अद्वप अिेित मयतर्् ।
(क) द्वचन्र्द्वयत्ित (ि) दृष्ट्ित (ग) पररत्यज्य (घ) सिादत
14. प्रपश्यतद्वम ग्रतमतन्र्े द्वनर्ार-नदी-पय:-परू म् ।
(क) अमतर्म् (ि) जिम् (ग) पद्वित्रां (घ) नयनम्

क्रद्वर्ीय: पाठ: - बुक्रद्धबािवर्ी सदा


1. व्यतघ्रमतरी कतद्वचद्वदयद्वमद्वर् मत्ित व्यतघ्रः पिाक्रयर्ः ।
(क) धाषवत: (ि) जम्बक ु ः (ग) खाषदत: (घ) बद्वु िमर्ी
2. व्यतघ्र: भयतकुिद्वचत्त: नष्ट: ।
(क) भयतपन्न: (ि) पितद्वयर्: (ग) जतगतर्ः (घ) अन्र्: प्रद्विष्ट:
3. पत्रु ौ चपेटयत प्रहृत्य जगाद ।
(क) अकरोर्् (ि) अकथयर्् (ग) अपश्यर्् (घ) अधतिर््
4. व्यतघ्रः र्थत कत त्ित कतननां ययौ ।
(क) अनयर्् (ि) अगच्छर्् (ग) अभ्रमर्् (घ) कतननम्
5. गहन-कानने बद्वु िमर्ी एकां व्यतघ्रां ददिा ।
क) गतहे (ि) ग्रतमे (ग) जिे (घ) िने
6. गच्छ गच्छ जम्बक ु !
क) द्वसांह (ि) मतग (ग) िनु क (घ) ितगति
7. सत भाक्रमनी द्वनजबदु ध्् यत व्यतघ्रमय भयतद् द्विमक्त ु त।
क) सन्ु दरी (ि) धनिर्ी स्त्री (ग) आयष्ट्ु मर्ी (घ) गतद्वहणी

279
8. र्त्र गर्मय सत सम्मि ु मषप ईक्षर्े ।
क) पश्यद्वर् (ि) गच्छद्वर् (ग) उद्वत्तष्ठद्वर् (घ) ितदद्वर्
9. त्िमद्वप द्वकद्वचचद् गूढप्रदेशं गच्छ ।
क) प्रद्वसिां प्रदेिम् (ि) रहस्र्प्रदेिम् (ग) देिमथतनम् (घ) सिात्र
10. व्यतघ्रमतरी र्ूिं धतद्विर्त ।
क) िीघ्रम् (ि) द्वििम्बेन (ग) यतनेन (घ) द्विमतनेन
चर्ुथा: पाठ: - क्रशशि ु ािनम्
1. एर्ेन िचनेन दारकौ द्वनभात्सायद्वर् ।
(क) िौ (ि) पत्रु ौ (ग) द्वपर्रौ (घ) मतर्रौ
2. क्रगराम् सन्दभोऽयां प्रथममिर्ीणो िसमु र्ीम् ।
(क) ितणीनतम् (ि) किीनतम् (ग) कथतनतम् (घ) धरतयतम्
3. भिद्वर् द्वििजु नो वयः अनरु ोधतर्् ।
(क) आयःु (ि) िति: (ग) बति: (घ) यिु त
4. आितां यमिौ ।
(क) चन्र: सयू ा: च (ि) यगु िपत्रु ौ (ग) पत्रु ौ (घ) पिनौ
5. द्वकां कुद्वपर्त एिां भिक्रर्, उर् प्रकत द्वर्मथत ?
(क )र्जयषत (ि) र्तडयद्वर् (ग) कथर्षत (घ) हसद्वर्
6. र्र्ः द्विदषू के नोपद्वदश्यमतनमतर्ौ र्ापसौ कुिििौ प्रद्वििर्ः ।
(क) बतिकौ (ि) र्पद्वमिनौ (ग) प्रद्वििर्: (घ) द्विदषू के न
7. भिर्ो: द्वकां ियमत्र कुििप्रश्नमय भाजनम् एि ?
(क) कुििम् (ि) भजनम् (ग) पािम् (घ) एि
8. एर्र्् रतजतसनां ििु , अत्र अध्यतद्वसर्मु ् न युक्तम् ।
(क) अनद्वु चर्म् (ि) अयोग्यम् (ग) उद्वचर्म् (घ) अध्यतद्वसर्मु ्
9. सव्यवधानं न चतररत्रिोपतय ।
(क) व्र्वधानरषहतम् (ि) व्र्वधानसषहतम् (ग) चतररत्र्यम् (घ) षसिंहासनम्
10. रतममय समीपम् उपसतत्य प्रणमद्वर् ।
(क) दरू म् (ि) पाश्वयम् (ग) अन्र्: (घ) बद्वह:
280
11. भिद्वर् क्रशशुजनो ियः अनरु ोधतर्् ।
(क) आयःु (ि) िति: (ग) बति: (घ) यिु त
12. गुिमहर्ाम् अद्वप ितिनीय एि ।
(क) गणु ीजनतनतम् (ि) मि ू ताणतम् (ग) जनतनतम् (घ) द्विष्ट्यतणतम्
13. अङ्कम् उपिेियद्वर् ।
(क) मि ु म् (ि) िोडम् (ग) पतदम् (घ) हमर्म्
14. बतिभतितर्् क्रहमकरो अद्वप व्रजद्वर् ।
(क) सयू ा: (ि) चन्र: (ग) बति: (घ) अद्वप
15. बतिभतितर्् द्वहमकरोऽद्वप पिपु निमस्तकके तकच्छदत्विं व्रजद्वर् ।
(क) षशव: (ि) सर्ू य: (ग) चन्र: (घ) षसहिं :
16. पिपु द्वर्-मस्र्क-के र्कच्छदत्िां व्रजद्वर् ।
(क) मख ु म् (ि) नेिम् (ग) षशर: (घ) पादम्
17. भगिन् सहस्रदीक्रधक्रर्ः।
(क) िद्वि: (ि) सयू ा: (ग) भगिन् (घ) िि:
18. भ्रतर्रतितितां सोदयौ ।
(क) चांरसयू ौ (ि) सहोदरौ (ग) उभौ (घ) सिे
19. अहो! उदतत्तरम्यः समुदाचारः।
(क) द्वमथ्यतचतर: (ि) द्विष्टतचतर: (ग) कदतचतर: (घ) समतचतर:
20. क्रनरनि ु ोशो नतम ।
(क) दयतितन् (ि) द्वनदाय: (ग) कुि: (घ) सहृदय:
21. प्रेष्ट्यर्तमममदद्वन्र्कां सौक्रमक्रत्रः ।
(क) िक्ष्मण: (ि) रतम: (ग) िि: (घ) कुि:
22. इयर्ी िेित सचजतर्त रतमतयणगतनमय क्रनयोगः कथां न द्विधीयर्े ?
(क) कतयव्र्: (ि) फिम् (ग) मतगा: (घ) सक
ु तयाम्
23. कथत चेयां श्लाघ्या सरद्वसरुहनतभमय द्वनयर्म् ।
(क) द्वनन्दनीयत (ि) अिौद्वककी (ग) प्रिसां नीयत (घ) उन्नर्त

281
पचिम: पाठ: - जननी र्ुल्यवत्सिा
1. भो वासव! पत्रु मय दयन्यां दृष्ट्ित अहां रोद्वदद्वम ।
(क) कत पण! (ि) यमरतज! (ग) इन्र! (घ) द्विष्ट्णो!
2. द्विद्वनपतर्ः न ि: कद्वश्चर्् दृश्यर्े क्रत्रदशाक्रधप!
(क) परमद्विि ! (ि) सहतयक ! (ग्र) इन्र ! (घ) कत षक
3. अपत्येषु च सिेषु जननी र्ल्ु यित्सित ।
(क) सन्तषतिु (ि) द्वमत्रेषु (ग) ित्रषु ु (घ) जनेषु
4. सः ऋषभः हिमढू ्वा गन्र्मु िक्तः क्षेत्रे पपतर् ।
क) ितषभः (ि) धेन:ु (ग) क्षेत्रम् (घ) पपतर्
5. र्योः बिीिदायोः एकः िरीरे ण दबु ािः जवेन गन्र्मु िक्तश्चतसीर्।्
क) िेगेन (ि) बिीिदेण (ग) र्ेन (घ) एके न
6. सरु भेररमतमिस्थािं दृष्ट्ित सरु ाक्रधपः र्तमपतच्छर्् ।
(क) इन्र: (ि) िि: (ग) रतम: (घ) सरु द्वभ:
7. भो ितसि! पत्रु मय ददतयं दृष्ट्ित अहां रोद्वदद्वम ।
(क) मि ू ार्तम् (ि) दीनर्तम् (ग) अहम् (घ) सिे
8. ऋषभः हिमढू ्वा गन्र्मु ् अशक्तः क्षेत्रे पपतर् ।
क) समथा: (ि) असमथा: (ग) ऋषभ: (घ) हिम्
9. ऋषभः हिमढू ्वा गन्र्मु िक्तः क्षेत्रे पपार् ।
क) अपर्र्् (ि) अपठर्् (ग) अधतिर्् (घ) अकथयर््
10. कत षकः र्ां दबु ािां ितषभां र्ोदनेन नयु मतनः आसीत् ।
क) सि ु प्रदतनेन (ि) कष्टप्रदतनेन (ग) धनप्रदतनेन (घ) ितत्सल्यप्रदतनेन
11. बहूक्रन अपत्यतद्वन मे सन्र्ीद्वर् सत्यम् ।
क) न्र्नू ाषन (ि) सद्वन्र् (ग) अनेकाषन (घ) पत्रु त:
12. पत्रु े दीने र्ु सत मार्ा कत पतराहृदयत भिेर्॥्
क) जननी (ि) कत पत (ग) सर्ु : (घ) मषत:
13. सः कृच्रे ि भतरमदु ि् हद्वर् ।
क) सतरल्येन (ि) कतद्वठन्येन (ग) भतरे ण (घ) उिहनेन
282
षष्ठ: पाठ: - सुभाक्रषर्ाक्रन

1. आिमयां द्वह मनुष्यािां िरीरमथो महतन् ररपःु ।


क) रक्षसतम् (ि) नरतणतम् (ग) देितनतम् (घ) बन्धनू तम्
2. आिमयां द्वह मनष्ट्ु यतणतां िरीरमथो महतन् ररपुः।
क) द्वमत्रम् (ि) ित्र:ु (ग) बांध:ु (घ) द्विि:ु
3. उयमसम: बतध:ु नतद्वमर् ।
क) द्वमत्रम् (ि) ित्र:ु (ग) बति: (घ) द्विि:ु
4. गणु ी गणु ां वेक्रत्त ।
क) िदद्वर् (ि) जतनतद्वर् (ग) धतिद्वर् (घ) गजाद्वर्
5. वायस: िसन्र्मय गणु ां न जतनतद्वर् ।
क) नर: (ि) गज: (ग) हय: (घ) काक:
6. करी द्वसांहमय बिां जतनतद्वर् ।
क) कतक: (ि) गज: (ग) हय: (घ) नर:
7. स: क्रनक्रमत्तम् उद्वद्दश्य प्रकुप्यद्वर् ।
क) जिम् (ि) कतरणम् (ग) अन्नम् घ) द्वमष्टतन्नम्
8. मोद्वहर्: कतरणमय अपगमे प्रसीदद्वर् ।
क) समतप्तौ (ि) आरम्भे (ग) मध्ये (घ) सिादत
9. मनष्ु र्: कतरणमय अपगमे प्रसीदक्रर् ।
क) दद्वु िर्ो भिद्वर् (ि) प्रसन्नो भिद्वर् (ग) िद्वज्जर्ो भिद्वर् (घ) षविीदषत
10. उदीररिो अथय: पिनु तद्वप गतह्यर्े ।
क) दृष्ट: (ि) कद्वथर्: (ग) गर्: (घ) नष्ट:
11. हया: धतिने िीरत: भिद्वन्र् ।
क) सपता: (ि) नतगत: (ग) अश्वत: (घ) िीरत:
12. कतष्ठगर्: वक्रि: एि कतष्ठां भममीकरोद्वर् ।
क) जिम् (ि) रोद्वटकत (ग) अद्वग्न: (घ)् अन्नम्

283
13. समतनिीिव्यसनेषु सख्यम् भिद्वर् ।
क) लघतु ा (ि) ित्रर्ु त (ग) कटुर्त (घ) षमिता
14. सम्पत्तौ च द्विपत्तौ च महर्ाम् एकरूपर्त ।
क) सज्जनतनतम् (ि) दजु ानतनतम् (ग) िितनतम् (घ) धीरतणतम्
15. उदये सक्रवर्ा रक्तो भिद्वर् ।
क) चन्र: (ि) सयू ा: (ग) ितय:ु (घ) सिे

सप्तम: पाठ: - सौहादं प्रकृर्े: शोभा


1. एकः ितनरः आगत्य र्मय पच्ु छां धुनोक्रर् ।
क) कियषत (ि) हसषत (ग) चलषत (घ) लालर्षत
2. यो क्रवत्रस्र्ान् न रक्षद्वर् ।
क) भीर्तन् (ि) द:ु द्विर्तन् (ग) आितद्वहर्तन् (घ) सितान्
3. अिम् अिम् अक्रर्क्रवकत्थनेन ।
क) परप्रिांसयत (ि) आत्मप्रिांसयत (ग) द्वमत्रप्रिांसयत (घ) ित्रप्रु िांसयत
4. मेध्यम् अमे्र्िं च भक्षर्षत ।
क) अिि ु म् (ि) िि ु म् (ग) पद्वित्रम् (घ) अन्नम्
5. िन्यपिनू ् र्ु र्ुदतर्ं जन्र्मु हां मििण्ु डेन पोथद्वयत्ित मतरद्वयष्ट्यतद्वम ।
क) रुदन्तम् (ि) गम्यमतनम् (ग) आगम्यमतनम् (घ) पीडर्न्तम्
6. अहम् एि करुिापरः पद्वक्षसम्रतट कतकः।
क) दयति:ु (ि) कतक: (ग) रतजत (घ) अहम्
7. पक्रक्षिः अद्वप द्वसहां मय एर्तदृिीं दितां दृष्ट्ित हषाद्वमद्वश्रर्ां किरिां कुिाद्वन्र् ।
क ) िगतः (ि) द्वसांहतः (ग) कुिाद्वन्र् (घ) दितः
8. पद्वक्षणः अद्वप द्वसहां मय एर्तदृिीं दितां दृष्ट्ित हषाद्वमद्वश्रर्ां किरवं कुिाद्वन्र् ।
क) पिनू तम् िीडत (ि) पद्वक्षणतां कूजनम् (ग) रोदनम् (घ) अद्वप
9. कथां क्रमथः किहां कुिाद्वन्र् ?
क) सन्र्द्वर्ः (ि) अन्यम् (ग) परमपरम् (घ) सिे

284
10. किहेन समयां ितथत मत यतपयन्र्ु ।
क) मनेहने (ि) द्विितदेन (ग) प्रेम्णत (घ) रसेन
11. अनृर्ं िदद्वस चेर्् कतकः दिेर्् ।
क) अद्वप (ि) यद्वद (ग) कदत (घ) असत्र्म्
12. अममतकां ऐक्यम् द्विश्वप्रद्वथर्म् ।
क) द्विद्विधर्त (ि) एकर्त (ग) अनेकर्त (घ) िघःु
13. अहां र्ि सन्िक्रर्ं पतियतद्वम ।
क) समतनम् (ि ) पत्रु ीम् (ग) सन्र्तनम् (घ) शिमु ्
14. बकः िूरर्यत िरतकतन् मीनान् ितदद्वर् ।
क) मत्मयतन् (ि) बकतन् (ग) िरतकतन् (घ) जन्र्नू ्
15. िुद्धः द्वसांहः र्ां प्रहर्ाद्वु मच्छद्वर् ।
क) कुद्वपर्ः (ि ) हद्वषार्ः (ग) पष्टु : ( घ) नष्टः

अष्टमः पाठ: - क्रवक्रचत्रः साक्षी


1. द्वनधानो जनः भरू र पररश्रम्य क्रवत्तम् उपतद्वजार्ितन् ।
क) जनः (ि ) धनम् (ग) भरू र (घ) न कोऽद्वप
2. द्वपर्त र्नूजस्य रुग्णर्तमतकण्या व्यतकुिो जतर्ः ।
क) व्यतकुिमय (ि) पत्रु मय (ग) दिानमय (घ) जतर्मय
3. कतष्ठपटिे द्वनद्वहर्ां पटतच्छतद्वदर्ां देहां मकन्धेन िहन्र्ौ न्यतयतद्वधकरणां प्रद्वर् प्रक्रस्थर्ौ ।
क) गर्िन्र्ौ (ि) िहन्र्ौ (ग) द्वनद्वहर्ौ (घ) द्वपद्वहर्ौ
4. अथाकार्श्येन पीद्वडर्ः द्वनधानः जन: पदतद्वर्रे ि अगच्छर्् ।
क) कत पणत्िेन (ि) धनमय अभतिेन (ग) धनतद्वधक्येन (घ) अन्नतभतिेन
5. क्रवजने प्रदेिे पदयतत्रत न िभु तिहत ।
क) अनेकतन्र्े (ि) षनजयने (ग) प्रदेिे (घ) पदयतत्रतयतम्
6. सिाम् अवगत्य सः र्ां द्वनदोषम् अमन्यर् ।
क) गत्ित (ि) दृष्ट्वा (ग) ज्ञात्वा (घ) पीत्ित

285
7. एर्ेन आरद्वक्षणत अध्वक्रन यदक्त ु ां र्द् कथयतद्वम ।
क) नार्े (ि) गतहे (ग) मद्वन्दरे (घ) मार्े
8. िि: प्रावारकम् अपसतया न्यतयतधीशमद्वभितय द्वनिेद्वदर्ितन् ।
क) हमर्म् (ि) पतदम् (ग) कम्बिम् (घ) अन्योन्यम्
9. दुष्करानि अषप कमताद्वण मद्वर्ियभिितद्विनः ।
क) कद्वठनतद्वन (ि) सरितद्वन (ग) प्रतक्तनतद्वन (घ) आधद्वु नकतद्वन
10. नीद्वर्ां यद्वु क्तां समतिम्ब्य िीिययि प्रकुवार्े ।
क) वदषन्त (ि) कुरुर्ः (ग) कुिाद्वन्र् (घ) सिे

नवमः पाठः - सक्त


ू यः
1. द्वपर्त पत्रु तय द्वियतधनम् यच्छक्रर् ।
क) नतत्यद्वर् (ि) ददतद्वर् (ग) िभर्े (घ) करोद्वर्
2. द्वचत्ते ितद्वच च अविर्ा मयतर्् ।
क) सरिर्त (ि) द्विषमर्त (ग) ियमनमयर्त (घ) उद्दण्डर्त
3. क्रचत्ते ितद्वच च अििर्त मयतर्् ।
क) मिभतिे (ि) मनद्वस (ग) दगु े (घ) ितद्वच
4. परुषां ितचां त्यक्त्ित धमाप्रदतां ितचां िदेर्् ।
क) कठोरतम् (ि) पररत्यज्य (ग) कथयेर्् (घ) परुु िम्
5. अद्वममन् िोके द्विितांसः चक्षुष्मतर्ः प्रकीद्वर्ार्तः ।
क) द्विितांसः (ि) नेत्रिन्र्ः (ग) प्रकीद्वर्ार्तः (घ) िोकतः
6. यः ितक्पटु: भिद्वर् स: कदतद्वप परय ः न पररभयू र्े ।
क) परु द्वमियर्े (ि) पराजीर्ते (ग) द्वियर्े (घ) ितयर्े
7. यः आत्मनः श्रेयः इच्छद्वर् ।
क) मरणम् (ि ) अकल्यतणम् (ग) प्रेयः (घ) मङ्र्लम्
8. आचारः प्रथमो धमाः ।
क) व्र्वहार: (ि) कदतचतरः (ग) धमाः (घ) अधमाः

286
9. आचतरः प्रथमो धमाः इद्वर् क्रवदुषाम् िचः ।
क) जनतनतम् (ि) िितनतम् (ग) िचसतम् (घ) पषण्डतानाम्
10. कदतद्वप कमयतद्वप अक्रहर्ं न कुयतार्् ।
क) द्वहर्म् (ि) अषनष्टम् (ग) कुयतार्् (घ) न

द्वादशः पाठः - अतयोक्तयः


1. यत्र भिर्त मतणतिपटिी भक्त ु ा।
क) ितद्वदर्त (ि) मतररर्त (ग) उद्घतद्वटर्त (घ) िद्वु ण्ठर्त
2. नक्रिनाक्रन द्वनषेद्विर्तद्वन ।
क) पष्ट्ु पतद्वण (ि) फलाषन (ग) द्वनषेद्विर्तद्वन (घ) कमलाषन
3. क्रनदाघे भीमभतनौ अल्पयः र्ोययः अद्वप भिर्त करुणयत अमय र्रोः पद्वु ष्ट: व्यरद्वच ।
क) िीर्े (ि) ग्रीष्ट्मे (ग) िषार्ौ (घ) हेमन्र्र्ौ
4. प्रतितषेण्येन वाराम् ग्रीष्ट्मे कतिे अममय र्रिे पद्वु ष्टजाद्वनर्त ।
क) जलानाम् (ि) अन्नस्र् (ग) पष्ु पाणाम् (घ) पिाणाम्
5. पर्ङ्गतः पररर्ः अम्बरपथम् आपेक्रदरे ।
क) आर्तवन्त: (ि) कत र्िन्र्ः (ग) प्रािवन्त: (घ) दृष्टिन्र्ः
6. भतङ्गतः रसािमुकुिाक्रन समतश्रयन्र्े ।
क) आम्रमचजर्ययाः (ि) पितिपत्रतद्वण (ग) जपतपष्ट्ु पतद्वण (घ) द्वबल्िपत्रतद्वण
7. चतर्कः परु तदरं यतचर्े ।
क) इन्रम् (ि) चतर्कम् (ि) िगम् (ग) आकतिम्
8. दीनहीनः मीनः कर्मतां गद्वर्म् अभ्युपदर्ु ।
क) पश्र्तु (ि) समीपिं र्च्छतु (ग) गम्यर्तम् (घ) आश्वतमयर्तम्
9. मेघतः उद्दामदावक्रवधरु ाक्रि कतननतद्वन जिम् ददद्वर् ।
क) उन्नर्कतष्ठरद्वहर्तद्वन (ि) िनतद्वन (ग) गतहतद्वण (घ) कतननतद्वन
10. अय गगने बहिः अम्भोदाः सद्वन्र् ।
क) मेघतः (ि) िगतः (ग) चतर्कतः (घ) ितक्षतः

287
अभ्यासप्रश्ाः
1. ितष्ट्पयतनमतित ध्वानम् द्विर्रन्र्ी सांधतिद्वर् ।
क) भोजनम् (ि) कज्जिम् (ग) ितष्ट्पम् (घ) शब्दम्
2. महतनगरमध्ये अक्रनशम् कतितयसचिम् चिद्वर् ।
क) रतत्रौ (ि) द्वदिसे (ग) अहद्वनािम् (घ) द्वनिम्य
3. दुदाातर्दः दिनयः जनग्रसनम् न मयतर्् ।
क) दन्र्यः (ि) भयङ्करय ः (ग) जनयः (घ) सिैः
4. द्वनजगिे बदध्् ित चि सत्वरम् ।
क) िीघ्रम् (ि) द्वििम्बः (ग) मन्दम् (घ) सिादत
5. पररष्वज्य - अहो हृदयग्रतही मपिाः ।
क) मपतष्ट्ित (ि) दृष्ट्ित (ग) आद्विङ्ग्य (घ) उपद्विश्य
6. अहो! उदात्तरम्यः समदु तचतरः ।
क) अद्वर्ग्रतही (ि) आचतरः (ग) अद्वर्रमणीयः (घ) धमताचतरः
7. कृषकः ितषभौ नीत्ित गतहमगतर्् ।
क) कत षीििः (ि) बिीिदाः (ग) आरक्षी (घ) आिण्डिः
8. भूमौ पद्वर्र्े मिपत्रु ां दृष्ट्ित सिाधेननू तां मतर्ःु सरु भेः नेत्रतभयतमश्रद्वू ण आद्विरतसन् ।
क) सदने (ि) गगने (ग) षक्षतौ (घ) मथद्वण्डिे
9. जनः कथां पररर्ोषक्रयष्यक्रर् ?
क) सन्र्ोषद्वयष्ट्यद्वर् (ि) अििोषद्वयष्ट्यद्वर् (ग) गद्वमष्ट्यद्वर् (घ) कररष्ट्यद्वर्
10. पद्वण्डर्ः जनः अनक्त ु म् अद्वप ऊहक्रर् ।
क) पररत्यजद्वर् (ि) षनधायरर्षत (ग) करोद्वर् (घ) पठद्वर्
11. मतगतः मतगयः सङ्र्म् अनव्रु जक्रतर् ।
क) षनर्यच्छद्वन्र् ( ि) अनगु च्छद्वन्र् (ग) आगच्छद्वन्र् (घ) कदतद्वप न गच्छद्वन्र्
12. भतरमय िहने िरः िीरः भिद्वर् ।
क) गदाभः (ि) द्विडतिः (ग) गजः (घ) पिार्ः
13. यः उयमां न करोद्वर् सः अवसीदक्रर् ।
(क) सख ु ी भिद्वर् (ि) मन्दीभिद्वर् (ग) क्षीषणतो भवषत (घ) षनन्दषत
288
14. द्वनद्वमत्तमय अपगमे ध्रुवं प्रसीदद्वर् ।
(क) द्वनश्चर्ेन (ि) न कदाषचत् (ग) यदत कदत (घ) एकदत
15. नतद्वमर् मि ू म् अनौषधम् ।
(क) वनौिधम् (ि) लोकौिधम् (ग) न औिधम् (घ) अनेकौिधम्
16. अद्वपर्ु द्वमद्वित्ित एि मोदध्वं जीिनां च रसमयां कुरुध्िम् ।
(क) सन्तष्ु र्त (ि) रुद्य्म् (ग) कुरु्वम् (घ) वदत
17. अङ्गष्ठु ोदकमतत्रेण शफरी फुफाु रतयर्े ।
(क) बतहर्् मत्मयः (ि) िघमु त्मयः (ग) उभौ (घ) न कोऽद्वप
18. रोद्वहर्ः र्वं याक्रर् ।
(क) गच्छद्वर् (ि) पठद्वर् (ग) नतत्यद्वर् (घ) उिहद्वर्
19. द्वनितन्धकतरे द्विजने प्रदेिे पदयतत्रत न िभ ु ावहा ।
(क) कल्यतणप्रदत (ि) अिभु दत (ग) जिदत (घ) पदयतत्रत
20. र्मय िन्दनां श्रत्ु ित मुक्रदर्ः आरक्षी उितच ।
(क) द:ु षखत: (ि) प्रसन्नः (ग) सि ु ी (घ) आरक्षी
21. क्रवमढू धी: पक्िां फिां पररत्यज्य अपक्िां भङु ् क्ते ।
(क) द्विितन् (ि) मानी (ग) चर्रु ः (घ) मख
ू य:
22. अन्येषतां वदने ये र्ु र्े चतक्षनु तामनी मर्े ।
(क) कतनने (ि) मख ु े (ग) उयतने (ग) पररज्ञतने
23. धययाितन् सभतयतम् अद्वप अकार्रः भिद्वर् ।
(क) िीरः (ि) द्विितन् (ग) मिू ाः (घ) भर्रषहत:
24. एके न रतजहसां ेन सरसः यत िोभत भिेर्् ।
(क) नयतः ( ि) र्डतगमय (ग) उयतनमय (घ) िोभतयतः
25. सरः त्िद्वय सङ्कोचम् अञ्चक्रर् ।
(क) गच्छद्वर् (ि) पठद्वर् (ग) नतत्यद्वर् (घ) उिहद्वर्

289
समुक्रचर्ाथाचयनम् – उत्तरकुनचिका

प्रथम: पाठ: - शक्रु चपयाावरिम्


1. कद्वठनम् 2. अत्यद्वधकम् 3. सांसतरे 4. कतनने 5. आम्रम् 6. पष्ट्ु पपांद्वक्त: 7. ितक्षतणतम्
8. द्वमत्र ! 9. प्रमर्री 10. मम 11. इच्छतद्वम 12. त्यजद्वर् 13. पररत्यज्य 14. जिम्

क्रद्वर्ीय: पाठ: - बक्रु द्धबािवर्ी सदा


1. धाषवत: 2. पितद्वयर्: 3. अकथयर्् 4. अगच्छर्् 5. िने 6. ितगति 7. सन्ु दरी
8. पश्यद्वर् 9. रहस्र्प्रदेिम् 10. िीघ्रम्

चर्ुथा: पाठ: - क्रशशि


ु ािनम्
1. पत्रु ौ 2. ितणीनतम् 3. आयःु 4. यगु िपत्रु ौ 5. कथयद्वर् 6. र्पद्वमिनौ 7. पािम्
8. उद्वचर्म् 9. व्र्वधानसषहतम् 10. द्वनकषत 11. बति: 12. गणु ीजनतनतम्
13. िोडम् 14. चन्र: 15. षशव: 16. द्विर: 17. सयू ा: 18. सहोदरौ 19. द्विष्टतचतर:
20. द्वनदाय: 21. िक्ष्मण: 22. कतयव्र्: 23. प्रिसां नीयत

पंचम: पाठ: - जननी र्ुल्यवत्सिा


1. इन्र 2. इन्र: 3. सन्तषतिु 4. इन्र: 5. वृिभ: 6. इन्र: 7. दीनताम् 8. असमथय:
9. अपर्र्् 10. कष्टप्रदतनेन 11. अनेकाषन 12. जननी 13. कतद्वठन्येन

षष्ठ: पाठ: - सुभाक्रषर्ाक्रन


1. नरतणतम् 2. ित्र:ु 3. द्वमत्रम् 4. जतनतद्वर् 5. कतक: 6. गज: 7. कतरणम्
8. समतप्तौ 9. प्रसन्नो भिद्वर् 10. कद्वथर्: 11. अश्वत: 12. अद्वग्न: 13. द्वमत्रर्त
14. सज्जनतनतम् 15. सयू ा:

सप्तम: पाठ: - सौहादं प्रकृर्े: शोभा


1. कियषत 2. भीर्तन् 3. आत्मप्रिांसयत 4. िि ु म् 5. पीडर्न्तम् 6. दयति:ु
7. िगतः 8. पद्वक्षणतां कूजनम् 9. परमपरम् 10. द्विितदेन 11. असत्र्म् 12. एकर्त
13. सन्र्तनम् 14. मत्मयतन् 15. कुद्वपर्ः

290
अष्टमः पाठ: - क्रवक्रचत्रः साक्षी
1. धनम् 2. पत्रु मय 3. गर्िन्र्ौ 4. धनमय अभतिेन 5. षनजयने 6. ज्ञतत्ित 7. मतगे
8. कम्बिम् 9. कद्वठनतद्वन 10. कुिाद्वन्र्

नवमः पाठः - सूक्तयः


1. ददतद्वर् 2. सरिर्त 3. मनषस 4. कठोरतम् 5. नेत्रिन्र्ः 6. पराजीयर्े
7. कल्यतणम् 8. व्र्वहार: 9. पषण्डतानाम् 10. अषनष्टम्

द्वादशः पाठः - अतयोक्तयः


1. ितद्वदर्त 2. कमितद्वन 3. ग्रीष्ट्मे 4. जलानाम् 5. प्रतप्तिन्र्ः 6. आम्रमचजर्ययाः
7. इन्रम् 8. समीपिं र्च्छतु 9. उन्नर्कतष्ठरद्वहर्तद्वन 10. मेघतः

अभ्यासप्रश्ना: - उत्तरकुक्रञ्चका
1. शब्दम् 2. अहद्वनािम् 3. भयङ्करय ः 4. िीघ्रम् 5. आद्विङ्ग्य 6. अद्वर्रमणीयः
7. कत षीििः 8. द्वक्षर्ौ 9. सन्र्ोषद्वयष्ट्यद्वर् 10. षनधायरर्षत 11. अनगु च्छद्वन्र् 12. गदाभः
13. क्षीषणतो भवषत 14. द्वनश्चर्ेन 15. न औिधम् 16. सन्तष्ु र्त 17. ि) िघमु त्मयः
18. गच्छद्वर् 19. कल्यतणप्रदत 20. प्रसन्नः 21. मि ू ाः 22. मखु े 23. भर्रषहत:
24. र्डतगमय 25. गच्छद्वर्

291
`

292
आदिवप्रश्नपत्रम् - 1 (२०२२ - २३)
SAMPLE QUESTION PAPER - 1 (2022 - 23)
कक्षा – दिमी / CLASS-X
सस्ं कृिम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होरात्रयम् सम्पूिावङ्का: - ८०


Time allowed - 3 Hours TotalMarks - 80

सामान्य ननदेिा:
1. कृ पर्ा सम्र्क्तर्ा परीक्षणिं कुवयन्तु र्त् अषस्मन् प्रश्नपिे 18 प्रश्ना: सषन्त ।
2. उत्तरलेखनात् पवू ं प्रश्नस्र् क्रमाङ्क: अवश्र्िं लेखनीर्: ।
3. प्रश्नसिंख्र्ा प्रश्नपिानसु ारम् एव लेखनीर्ा ।
4. सवेिािं प्रश्नानाम् उत्तराषण सस्िं कृ ते एव लेखनीर्ाषन ।
5. प्रश्नानािं षनदेशा: ्र्ानेन पठनीर्ा: ।

अषस्मन् प्रश्नपिे चत्वार: खण्डा: सषन्त ।


क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - अनप्रु यक्त ु ं व्याकरिम् - 25 अङ्का:
घ खण्ड: - पनििािबोधनम् - 30 अङ्का:

293
क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
1) अधोक्रिक्रिर्म् अनुच्छे दं पक्रठत्वा प्रश्ानाम् उत्तराक्रि क्रििर् । (10)
कषस्मषिं श्चद् देशे धमयबषु द्धः पापबषु द्धश्च द्वे षमिे षनवसत: स्म । अथ कदाषचत् पापबषु द्धना
षचषन्ततम् - अहिं तावन्मख ू ो दरररश्च । तदेनिं धमयबषु द्धम् आदार् देशान्तरिं र्त्वा अस्र् आश्रर्ेण
अथोपाजयनिं कृ त्वा एनमषप वजचषर्त्वा सख ु ी भवाषम इषत । अथ अन्र्षस्मन् अहषन पापबषु द्ध: धमयबषु द्धम्
प्राह - “भो षमि! शास्त्रेिु एविं वषणयतिं र्द् र्ेन देशान्तरे िु र्त्वा बहुषवधिं भािावेिाषदकिं न ज्ञातिं तस्र् जन्म
धरणीपीठे षनरथयकम् । अत: आवािं देशान्तरिं र्च्छावः” इषत । देशान्तरिं र्त्वा तौ पररश्रमेण प्रभतू िं धनिं
अषजयतवन्तौ । एकदा तौ अषजयतिं धनिं नीत्वा र्ृहिं प्रषत आर्च्छताम् । र्ृहिं प्राप्र् पापबषु द्ध: धमयबषु द्धः च
सम्पणू ं धनम् एकस्र् वृक्षस्र् मल ू े षनषक्षिवन्तौ । पनु : एकदा पापबषु द्ध: षनशार्ािं र्त्वा वृक्षस्र् मल
ू िं
खाषनत्वा सवं धनिं प्रािवान् । अत: उच्र्ते दष्टु :ै सह षमिता नोषचता इषत ।
क) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् 1 x2=2
क ) धमयबद्ध ु ेः षमिस्र् षकिं नाम आसीत् ?
ख ) पापबषु द्धः धमयबषु द्धः च वृक्षस्र् मल ू े षकिं षनषक्षिवन्तौ ?
र् ) क: मख ू य: दरररश्च आसीत् ?
ख) पूिावाक्येन उत्तरर् (के विं प्रश् द्वयम् ) 2x2=4
क ) पापबषु द्ध : कस्र् आश्रर्ेण अथोपाजयनिं कतयषु मच्छषत स्म ?
ख ) पनु : एकदा पापबषु द्ध: षकम् प्रािवान?्
र् ) र्ृहिं प्राप्र् धमयबषु द्ध : पापबषु द्धश्च षकिं कृ तवन्तौ?
ग) अस्य अनच्ु छे दस्य कृर्े उपयुक्तं शीषाकं क्रििर् । 1x1=1
घ) क्रनदेशानस ु ारम् उत्तरर् (के िलं प्रश्त्रयम)् । 1x3=3
क ) ‘तौ पररश्रमेण प्रभतू िं धनम् आषजयतवन्तौ’ अि षवशेिणपदिं षकम् ?
(अ) प्रभतू िं (आ) धनम् (इ) आषजयतवन्तौ (ई) तौ
ख ) ‘ रािौ’ अस्र् पदस्र् षकम् पर्ायर्पदिं र्द्याश िं े अषस्त ?
(अ) अहषन (आ) षनशार्ाम् (इ) प्रातः (ई) प्रभाते
र् ) र्द्याश िं े "आवाम् " इषत कतृयपदस्र् षक्रर्ापदिं षकम् ?
(अ) देशान्तरिं (आ) र्च्छावः (इ) अतः (ई) इषत
घ ) " अषजयतवन्तौ " इषत षक्रर्ापदस्र् कतृयपदिं षकम?्
(अ) तौ (आ) प्रभतू िं (इ) धनिं (ई) पररश्रमेण
294
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. भिान् सुदीप्त: , नदल्लीनगरस्य िाहादरा उपनगरे ननिसनि । भिि: क्षेत्रे इदानीं िौयवकायं
प्रिनधविं ििविे । िस्य ननिारिाय स्िक्षेत्रस्य सरु क्षानधकाररिम् प्रनि नलनखिं पत्रं मचजषू ाि:
समुनििपद: परू नयत्िा पुन: नलखि । ½ x 10=5
कारणात् , षनवारणार् , षदपलीत:, सदु ीि: , चौर्यकार्यस्र् ,
षवश्वास: , षनवेदनिं , चौर्ं , भर्भीता: , षदवाषनशम्

10/120 षब , शाहदरा क्षेिम्


(1) _______________
षदनाङ्क: ___________
सेवार्ाम् ,
उपार्क्त
ु महोदर्:
आरक्षकस्थानकम्
षदपलीराज्र्म्
षविर्: - क्षेिे वषधयतस्र् _______________ षनवारणस्र् व्र्वस्थाथं पिम् ।
महोदर् !
सषवनर्िं (3) __________ वतयते र्त् अहिं भवत: क्षेिस्र् षनवासी अषस्म । सम्प्रषत
कस्माषच्चत् (4) __________ अस्माकिं क्षेिे चौर्यकार्ं प्रवषधयतम् अषस्त । चौरा: (5) ________
कदाषचदषप जनानािं र्ृहिे ु प्रषवश्र् (6) _______ कुवयषन्त । ते कदाषचद् जनान् घ्नषन्त अषप । अत:
सवयि जनाः (7) ______ सषन्त । अत: अहिं भवन्तिं षनवेदर्ाषम र्द् अस्र् अपराधस्र् (8) _______
समषु चतिं प्रर्ासिं करोतु भवान् , र्ेन क्षेिस्र् षनवाषसिु सरु क्षािं प्रषत (9) __________ वधेत । अहिं
भवताम् आभारी भषवष्र्ाषम ।
षनवेदक:
(10) __________

295
3. अधोदत्तं नित्रं दृष्ट्िा मचजूषायां प्रदत्त िब्दसहायिया सस्ं कृिे पचि िाक्यानन नलखि ।
1x5=5
मजजिू ा - [ षपता, माता, हस्ते, रुग्ण :, षचषकत्सक :, फलाषन ,
जलपाििं, औिधम् , पिु :, दग्ु धपाििं, षनरीक्षण,िं करोषत ]

अथवा
‘निनकत्सालयस्य ििवनम’् इनि निषयमनधकृत्य मचजषू ायां प्रदत्तपदसहायिया संस्कृिे
पचि िाक्यानन नलखि ।
4. अधोनलनखििाक्यानन िाक्यानन सस्ं कृिभाषया अनद्य ू नलखि ।
( के िलं पचि िाक्यानन ) 1x5=5
क) छािजीवन मानवजीवन की आधारषशला हैं । Student life is the basis of human life.
ख) हम दोनों षवद्यालर् जार्ेंर्े । We both will go to school.
र्) षशक्षा नम्रता देती हैं । Education gives humility.
घ) मोहन अब कहाूँ जाएर्ा । Where will Mohan go now ?
ङ) मेरी माता अत्र्न्त र्रीब है । My mother is very poor.
च) अ्र्ापक सदा छािों का षहत करते हैं । Teachers always do good to students.
छ) श्रीकृ ष्ण ने अजयनु को र्ीता का ज्ञान षदर्ा था । Srikrishna gave knowledge of Gita to Arjuna

ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:


5. अधोनलनखििाक्येषु रेखाङ्नकिपदस्य सनन्धं/सनं धनिच्छे दं िा कुरुि । 1x4=4
क) सि् + नमत्रं पापात् षनवारर्षत ।
ख) सनद्वद्या र्षद षकिं धनैरपर्शो र्द्यषस्त ।
296
र्) पिु : नपिुररच्छां जानाषत ।
घ) सः िपैः + ियवया षवद्वान् भषवतमु ् इच्छषत स्म ।
6. अधोनलनखििाक्येषु समनु ििं समस्िपदं िा निग्रहिाक्यं िा निनुि । 1x4=4
क) र्ृहे र्ृहे सस्िं कृ तभािा षवलसतु ।
(अ) प्रषतर्ृहे (आ) प्रषतर्ृहस्र्
(इ) अनर्ु हृ म् (ई) प्रषतर्ृहम्
ख) पीतम् अम्बरिं र्स्र् सः भर्वान् कृ ष्णः मम षप्रर्: ।
(अ) पीतमम्बरिं (आ) पीताम्बर:
(इ) पीताम्बरधारी (ई) पीतमम्बर:
र्) रामलक्ष्मणौ षपतृवचनम् अनसु त्ृ र् वनिं र्तौ ।
(अ) रामा: च लक्ष्मणा: च (आ) राम: च लक्ष्मणः च
(इ) रामिं च लक्ष्मणिं च (ई) रामे लक्ष्मणे च
घ) रािौ तौ नदीसमीपे एकिं भवनिं अपश्र्ताम् ।
(अ) नद्या: समीपे (आ) नदीं समीपे
(इ) नदौ समीपे (ई) नद्यै समीपे
7. प्रकृनिप्रत्ययौ संयोज्य निभज्य िा कोष्ठकाि् नित्िा नलखि । 1x4=4
क) षवद्यार्ा: महत्त्वम् अनपु मम् ।
(अ) महत्त्व + अम् (आ) महत् + त्व
(इ) महा + त्विं (ई )मह + त्वम्
ख) एिा बाषलका अतीव बषु द्ध + मतपु ् अषस्त ।
(अ) बषु द्धमान् (आ) बषु द्धमत्ता
(इ) बषु द्धमत् (ई) बषु द्धमती
र्) व्र्ापारे ण जना: आषथयकम् लाभिं प्राप्नवु षन्त ।
(अ) अथय + मतपु ् (आ) अथय + ठक्
(इ) अथय + तल् (ई) अथय + टाप्

297
घ) इर्िं बाषलका अतीव सन्ु दरी अषस्त ।
(अ) सन्ु दर + तल् (आ) सन्ु दर + ङीप्
(इ) सन्ु दर + टाप् (ई) सिंदु र + मतपु ्
8. िाच्यानस ु ारं कोष्ठकाि् उनििपदानन नित्िा ररक्तस्थानानन परू यि । 1x3=3
क) स: इदानीं षकिं ________ ?
(अ) करोषत (आ) कुरुत:
(इ) षक्रर्ते (ई) षक्रर्न्ते
ख) ________ र्ीतापाठ: षक्रर्ते ।
(अ) स: (आ) तेन
(इ) ते (ई) तषस्मन्
र्) सः कतमिं ________ पठषत ?
(अ) अ्र्ार्: (आ) अ्र्ार्ात्
(इ) अ्र्ार्स्र् (ई) अ्र्ार्म्
9. उनििं समयिािकपदं नलनखत्िा िाक्यानन पूरयि । 1x4=4
र्रुु ः षशष्र्ान् उपषदशषत ।
क) प्रातः (4.00) ________ वादने उत्थातव्र्म् ।
ख) तत: ( 5.30 ) ________ वादनपर्यन्तिं ्र्ानिं करणीर्म् ।
र्) प्रात: (7.15) ________ वादने पादपानािं सेचनिं करणीर्म् ।
घ) म्र्ाने (12:00) ________ वादने भोजनिं करणीर्म् ।
10. समुनििम् अव्ययपदं नित्िा ररक्तस्थानानन परू यि । 1x3=3
( श्वैः, इिस्ििैः, िनैः )
क) क्रीडाङ्र्णे ________ बालकाः क्रीडषन्त ।
ख) कच्छपा: ________ चलषन्त ।
र्) मम षपता ________ षदपलीत: आर्षमष्र्षत ।

298
11. रेखाङ्नकिं पदम् अिुद्धम् अनस्ि । िस्य स्थाने कोष्ठकाि् उनििं िुद्धं पदं नित्िा
िाक्यानन पूरयि । 1x3=3
क) तडार्े अनेकाषन कमलिं सषन्त ।
(अ) कमले (आ) कमलाषन
(इ) कमला: (ई) कमल:
ख) त्विं कदा सिंस्कृ तिं पठषत ?
(अ) पठाषम (आ) पठषन्त
(इ) पठषस (ई) पठथ
र्) ह्य: भानवु ासर: अषस्त ।
(अ) सषन्त (आ) अषस्म
(इ) आसन् (ई) आसीत्
घ खण्डैः - पनििािबोधनम् - 30 अङ्काैः
I2. अधोनलनखिं गद्यांिं पनित्िा प्रश्नान् उत्तरि ।
षवषचिा दैवर्षतः । तस्र्ामेव रािौ तषस्मन् र्ृहे कश्चन चौर: र्ृहाभ्र्न्तरिं प्रषवष्टः । ति
षनषहतामेकािं मजजिू ाम् आदार् पलाषर्तः । चौरस्र् पाद्वषनना प्रबद्ध ु ोऽषतषथः चौरशङ्कर्ा
तमन्वधावत् अर्ृह्णाच्च, परिं षवषचिमघटत । चौरः एव उच्चैः क्रोषशतमु ारभत -“चौरोऽर्िं चौरोऽर्म”्
इषत । तस्र् तारस्वरे ण प्रबद्ध
ु ाः ग्रामवाषसनः स्वर्ृहात् षनष्क्रम्र् तिार्च्छन् । वराकमषतषथमेव च चौरिं
मत्वाऽभत्सयर्न् । र्द्यषप ग्रामस्र् आरक्षी एव चौरः आसीत् । तत्क्षणमेव रक्षापरुु िः तम् अषतषथिं
चौरोऽर्म् इषत प्रख्र्ाप्र् कारार्ृहे प्राषक्षपत् ।
1) एकपदेन उत्तरर् । ( के विं प्रश्द्वयम् ) ½x2=1
क) तस्र्ामेव रािौ तषस्मन् र्ृहे कः र्ृहाभ्र्न्तरिं प्रषवष्टः ?
ख) अषतषथः के न प्रबद्ध ु ः?
र्) “ चौरोऽर्िं चौरोऽर्म् ” इषत कः उच्चैः क्रोषशतमु ारभत ?
2) एकवाक्येन उत्तरि । ( के विं प्रश्द्वयम् ) 1x2=2
क) चौरः षकिं कृ त्वा पलाषर्तः ?
ख) ग्रामवाषसनः षकिं कृ तवन्तः ?
र्) रक्षापरुु िः तम् अषतषथिं कुि प्राषक्षपत् ?
299
3) ननदेिानुसारम् उत्तरि । ( के िलं प्रश्नद्वयम् ) 1 x 2 =2
क) प्रषवष्टः इषत कतृयपदस्र् षक्रर्ापदिं षकम् ?
ख) चौरस्र् पाद्वषनना प्रबद्ध ु ोऽषतषथः - अि अषतषथ: इषत पदस्र् षवशेिणपदिं षकम् ?
र्) “नीचैः” इषत पदस्र् षवलोमपदिं षकम् ?
13. अधोक्रिक्रिर्ं श्लोकं पक्रठत्वा प्रश्नान् उत्तरर् ।
उदीररतोऽथयः पशनु ाषप र्ृह्यते हर्ाश्च नार्ाश्च वहषन्त बोषधता: ।
अनक्तु मप्र्हू षत पषण्डतो जनः परे ङ्षर्तज्ञानफला षह बद्धु र्ः ॥
1) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् ½x2=1
क) कीदृशः अथयः पशनु ाषप र्ृह्यते ?
ख) अनक्त ु िं कः ऊहषत ?
र्) पारे ङ्षर्तज्ञानफला कः?
2) एकवाक्येन उत्तरि । (के विं प्रश्द्वयम)् 1x2=2
क) पषण्डतः जनः षकिं ऊहषत ?
ख) के बोषधता: वहषन्त ?
र्) बद्धु र्ः कीदृश्र्ः भवषन्त ?
3) ननदेिानस ु ारम् उत्तरि । (के िलं प्रश्नद्वयम)् 1x2=2
क) उदीररतोऽथयः पशनु ाषप र्ृह्यते - अि पशनु ा इषत कतृयपदस्र् षक्रर्ापदिं षकम् ?
ख) अनक्त ु मप्र्हू षत पषण्डतो जनः - अि ‘पषण्डतो जन:’ इत्र्ि षवशेष्र्पदिं षकम् ?
र्) अश्वाः इषत पदस्र् षकिं पर्ायर्पदम् अि प्रर्क्त ु म् ?
14. अधोनलनखिं नाट्यांिं पनित्िा प्रश्नान् उत्तरि ।
षपकः - (उपहसन् ) कथिं त्विं र्ोग्र्ः वनराजः भषवतिंु , र्ि ति का - का इषत ककय श्वषनना
वातावरणमाकुलीकरोषि । न रूपम् , न ्वषनरषस्त । कृ ष्णवणयम् मे्र्ामे्र्मक्षकिं त्वािं
कथिं वनराजिं मन्र्ामहे वर्म् ?
काकः - अरे ! अरे ! षकिं जपपषस ? र्षद अहिं कृ ष्णवणयः तषहय त्विं षकिं र्ौराङ्र्ः ?
अषप च षवस्मर्यते षकिं र्त् मम सत्र्षप्रर्ता तु जनानािं कृ ते उदाहरणस्वरूपा -
'अनृतिं वदषस चेत् काकः दशेत् ' - इषत प्रकारे ण । अस्माकिं पररश्रमः ऐक्र्िं च
षवश्वप्रषथतम् । अषप च काकचेष्टः षवद्याथी एव आदशयच्छािः मन्र्ते ।
षपकः - अलम् अलम् अषतषवकत्थनेन । षकिं षवस्मर्यते र्त् –
300
काकः कृ ष्णः षपकः कृ ष्णः को भेदः षपककाकर्ोः ।
वसन्तसमर्े प्रािे काकः काकः षपकः षपकः ॥
काकः - रे परभृत् ! अहिं र्षद तव सन्तषतिं न पालर्ाषम तषहय कुि स्र्ःु षपकाः ? अतः अहम् एव
करुणापरः पषक्षसम्राट् काकः ।
1) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् ½x2=1
क) काकः के न वातावरणमाकुलीकरोषत ?
ख) कीदृशः षवद्याथी आदशयच्छािः मन्र्ते ?
र्) कदा काकः काकः षपकः षपकः ?
2) एकवाक्येन उत्तरि । (के विं प्रश्द्वयम)् 1x2=2
क) काकस्र् सत्र्षप्रर्ता जनानािं कृ ते के न प्रकारे ण उदाहरणस्वरूपा भवषत ?
ख) षपककाकर्ोः भेदः कदा भवषत ?
र्) क: एव करुणापर: पषक्षसाम्राट् ?
3) ननदेिानुसारम् उत्तरि । (के िलं प्रश्नद्वयम)् 1x2=2
क) त्वािं कथिं वनराजिं मन्र्ामहे वर्म् ?- अि मन्र्ामहे इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
ख) काकचेष्टः षवद्याथी एव आदशयच्छािः -अि काकचेष्ट: इत्र्स्र् षवशेष्र्पदिं षकम् ?
र्) सत्र्म् इषत पदस्र् षकिं पर्ायर्पदम् अि प्रर्क्त
ु म् ?
15. रेखाङ्नकिपदानन आधृत्य प्रश्नननमाविं कुरुि । 1x4=4
क) अर्िं अन्येभ्यो दबु यलः ।
ख) मर्रू स्र् नृत्र्िं प्रकृिेैः आराधना ।
र्) वानरः आत्मानिं िनराजपदाय र्ोग्र्िं मन्र्ते ।
घ) उभौ शविं ित्िरे स्थाषपतवन्तौ ।
16. अधोदत्तस्य श्लोकस्य अन्ियं कोष्ठकाि् उनिि: पद: परू नयत्िा पनु : नलखि । 1x4= 4
भक्त
ु ा मृणालपटली भवता षनपीतान्र्म्बषू न र्ि नषलनाषन षनिेषवताषन ।
रे राजहसिं ! वद तस्र् सरोवरस्र् कृ त्र्ेन के न भषवताषस कृ तोपकारः ।।

301
मचजषू ा - ( ननलनानन, सरोिरस्य, अनस, मृिालपटली )
अन्ियैः - रे राजहसिं ः ! र्ि भवता (1) ______ भक्त ु ा , अम्बषू न षनपीताषन (2) ______
षनिेषवताषन, तस्र् (3) _________ के न कृ त्त्र्ेन कृ तोपकारः भषवता
(4) ________ ? वद ।
अथिा
अधोनलनखिं श्लोकं पनित्िा भािाथं मचजूषायां प्रदत्तिब्द: पूरयि ।
षनषमत्तमषु द्दश्र् षह र्ः प्रकुप्र्षत ध्रवु िं स तस्र्ापर्मे प्रसीदषत ।
अकारणद्वेषि मनस्तु र्स्र् वै कथिं जनस्तिं पररतोिषर्ष्र्षत ॥
मजजिू ा - ( अपगमे पररिोषनयष्ट्यनि नननमत्तं अकारिद्वेनष )
भािाथवैः - र्ः (1) ............ उषद्दश्र् प्रकुप्र्षत तस्र् (2) ................ स: ध्रवु िं प्रसीदषत ।
र्स्र् मनः (3) ............ (अषस्त) जनः तिं कथिं (4) ............. ?
17. अधोदत्तं कथाभागं समुनििक्रमेि उत्तरपुनस्िकायां पुन: नलखि । ½x8=4
क) तषस्मन् र्ृहे षनषहताम् एकाम् मजजिू ामादार् कश्चन चौरः पलाषर्तः ।
ख) न्र्ार्ाधीशः आरषक्षणाम् अषभर्क्त ु िं च कजचन शविं न्र्ार्ालर्े आनेतमु ् आषदष्टवान् ।
र्) पररश्रमेण उपाषज्जयतेन षवत्तेन स्वपिु म् महाषवद्यालर्े प्रवेशिं दापषर्तिंु सफलो जातः ।
घ) रक्षापरुु िः तम् अषतषथिं चौरोऽर्म् इषत प्रख्र्ाप्र् कारार्ृहे प्रषक्षपत् ।
ङ) तनजू स्र् रुग्णतामाकण्र्य अथयकाश्र्ेन पीषडतः षपता पदाषतरे व प्राचलत् ।
च) प्रमाणेन न्र्ार्ाधीशः आरषक्षणे कारादण्डमाषदश्र् तिं जनिं ससम्मानिं मक्त ु वान् ।
छ) न्र्ार्ाधीशः सवं वृत्तमवर्त्र् अषतषथिं षनदोिम् अमन्र्त आरषक्षणािं च दोिभाजनम् ।
ज) राषिषनवासिं कतंु पाश्वयषस्थते ग्रामे कश्चन करुणापरो र्ृही तस्मै आश्रर्िं प्रर्च्छत् ।
18. प्रसङ्गानक ु ू लम् स्थूलपदस्य अथवियनम् कुरुि । 1x3=3
क) षपता िनूजस्य रुग्णतामाकण्र्य व्र्ाकुलो जातः ।
(अ) चौरस्र् (आ) भ्रातःु (इ) पिु स्र् (उ) पत्र्ु र्ाः
ख) शीघ्रमेव र्जस्र्ाषप पच्ु छिं निधूय वृक्षोपरर आरोहषत ।
(अ) दृष्ट्वा (आ) आकृ ष्र् (इ) दृष्ट्वा (उ) आनीर्
र्) अङ्र्व्र्वषहतिं अध्यास्यिां षसहिं ासनम् ।
(अ) उपषवश्र्ताम् (आ) र्म्र्ताम् (इ) आषश्लष्र्ताम् (उ) षक्रर्ताम्
302
आदिवप्रश्नपत्रम् - 2 (२०२२ - २३)
SAMPLE QUESTION PAPER - 2 (2022 - 23)
कक्षा – दिमी / CLASS-X
सस्ं कृिम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होरात्रयम् सम्पूिावङ्का: - ८०


Time allowed - 3 Hours TotalMarks - 80

सामान्य ननदेिा:
1. कृ पर्ा सम्र्क्तर्ा परीक्षणिं कुवयन्तु र्त् अषस्मन् प्रश्नपिे 18 प्रश्ना: सषन्त ।
2. उत्तरलेखनात् पवू ं प्रश्नस्र् क्रमाङ्क: अवश्र्िं लेखनीर्: ।
3. प्रश्नसिंख्र्ा प्रश्नपिानसु ारम् एव लेखनीर्ा ।
4. सवेिािं प्रश्नानाम् उत्तराषण सस्िं कृ ते एव लेखनीर्ाषन ।
5. प्रश्नानािं षनदेशा: ्र्ानेन पठनीर्ा: ।

अषस्मन् प्रश्नपिे चत्वार: खण्डा: सषन्त ।


क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - अनप्रु यक्त ु ं व्याकरिम् - 25 अङ्का:
घ खण्ड: - पनििािबोधनम् - 30 अङ्का:

303
क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
1) अधोक्रिक्रिर्म् अनुच्छे दं पक्रठत्वा प्रश्ानाम् उत्तराक्रि क्रििर् । (10)
षकषमदम् अनश ु ासनम् इषत । शासनपदस्र् अथयः ‘ आज्ञा ’ इषत । अनश ु ासनपदस्र् अथयः
आज्ञापालनम् इषत । आज्ञापालनम् , षनर्मपालनम् इत्र्ादर्ः र्णु ाः अनश ु ासने समार्ाषन्त । वर्िं
भारतीर्ाः स्वतन्िराष्रस्र् नार्ररकाः स्मः । अस्माकम् एकिं सिंषवधानम् अषस्त । ति नार्ररकै ः
अनवु तयनीर्ाः बहवः षनर्माः सषन्त । अनश ु ाषसतनार्ररकस्र् इदिं कतयव्र्म् अषस्त र्त् सः स्वसषिं वधाने
स्वीकृ तान् षनर्मान् पालर्ेत् । र्षद सः तथा करोषत तदा तस्र् देश: समन्ु नषतिं प्राप्नर्ु ात् , नार्ररकजनानािं
जीवनिं सख ु मर्िं भवेत् च । तेन तस्र्ाषप जीवनिं सख ु म् आवहषत । र्दा सः अनश ु ासनहीनतािं प्रदशयर्षत,
र्ाषन कार्ायषण आरषक्षजनैः करणीर्ाषन ताषन सः स्वर्मेव कतयमु ् उत्सहते, तदा राष्रजीवनम्
सिंकटोपपन्निं जार्ते । ईदृशम् अवसरम् प्रतीक्षमाणाः शिवः स्वपक्षे तस्र् लाभिं प्राप्नवु षन्त ।
क) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् 1 x2=2
क) शासनपदस्र् अथयः कः ?
ख) ति नार्ररकै ः अनवु तयनीर्ाः के सषन्त ?
र्) के स्वतन्िराष्रस्र् नार्ररकाः सषन्त ?
ख) पूिावाक्येन उत्तरर् (के विं प्रश् द्वयम् ) 2x2=4
क) के र्णु ाः अनश ु ासने समार्षन्त ?
ख) अनश ु ाषसतनार्ररकस्र् षकम् कतयव्र्म् अषस्त ?
र्) अनश ु ासनपदस्र् कः अथयः अषस्त ?
ग) अस्य अनच्ु छे दस्य कृर्े उपयुक्तं शीषाकं क्रििर् । 1x1=1
घ) क्रनदेशानस ु ारम् उत्तरर् (के िलं प्रश्त्रयम)् । 1x3=3
(i)‘अवनषतम’् इषत पदस्र् अि षकिं षवलोमपदिं प्रर्क्त ु म?्
(क) प्रतीक्षमाणाः (ख) समन्ु नषतम्
(र्) सिंकटोपपन्निं (घ) कतयव्र्म्
(ii)‘ प्राप्नवु षन्त ’इषत षक्रर्ापदस्र् कतृयपदम् अवषचत्र् षलखत ।
क) शिवः (ख) प्रतीक्षमाणाः
र्) स्वपक्षे (घ) अवसरम्

304
(iii) ‘अवसरम् प्रतीक्षमाणाः शिवः’ - अि शिव: इत्र्स्र् षवशेिणपदिं षकम् ?
(क) अवसरम् (ख) प्रतीक्षामाणा:
(र्) शिव: (घ) अि
(iv) ‘सकिं टग्रस्तम’् इत्र्थे अि षकिं पदिं प्रर्क्त
ु म् ?
(क).स्वीकृ तान् (ख) प्रतीक्षमाणाः
(र्) सिंकटोपपन्नम् (घ) प्राप्नवु षन्त
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. भििी जागनृ िैः निक्षािुल्क-आिासिुल्क-परीक्षािल्ु कादीनामथे धनप्रेषिाथं स्िनपिरं
प्रनि नलनखिं पत्रं मचजषू ायाैः सहायिया परू रयत्िा पनु ैः नलखि । ½ x 10 = 5
मचजूषा
[ जागृनिैः, प्रेषयिु, परीक्षािुल्कम,् पिने, गुरुकुलस्य,
सख ु द: , स्िस्थाैः, निन्िा, रूप्यकानि, िािािरिम् ]

छािावास: (कन्र्ाथयम)्
कन्र्ा र्रुु कुल षवद्यालर्:
रौणस्थली ( उत्तराखण्ड:)
षदनाङ्क: _____________
षप्रर्षपतृचरणाः,
सादरिं प्रणाम: ।
आशास्र्ते र्त् ति पररवारे सवे जना : (1) ________ भवषन्त । अहम् अषप अि स्वस्था अषस्म ।
अि (2) ________ अतीव शोभनिं लाभप्रदिं चाषस्त । काषचदषप (3) ________ न करणीर्ा ।
षपतृचरणाः ! भवन्तः तु जानषन्त एव र्त् अषस्मन् मासे (4) ________ सवे शपु काः देर्ाः सषन्त ।
अतः छािावासस्र् आवासशपु किं (5) ________ च आहत्र् पजचसहस्रम् (6) ________
दातव्र्ाषन सषन्त । कृ पर्ा एते शपु काः अषस्मन् मासे एव देर्ाः इषत अवधार्य शीघ्रमेव रुप्र्काषण
(7) ________ । र्ेन मम (8) ________ व्र्वधानम् न भवेत् । अि मम वास: (9 ) ________
भवषत । षकषजचदषप कष्टम् न अषस्त । स्वसमाचारिं षलखतु भवान् ।
भवदीर्ा पिु ी
(10) ________
305
3. अधोदत्तं नित्रं दृष्ट्िा मचजूषायां प्रदत्त िब्दसहायिया सस्ं कृिे पचि िाक्यानन नलखि ।
1x5=5
मजजिू ा - [ वृक्षाः, समरु तटः, तटे, जले, तरषन्त, नौकाः,आकाशः, कन्दक ु म,्
खर्ाः, क्रीडषन्त, सषन्त, मेघाः, नीलवणयः, सर्ू यः, षसकताः ]

अथिा
निद्यालये स्िच्छिा - इनि निषयम् अनधकृत्य मचजूषािैः पदानन नित्िा पचििाक्येषु एकम्
अनच्ु छे दं नलखि ।
कर्यदपिाषण , अवकरपािे , सधु ाखण्डान् , षक्षपषन्त , षभषत्तिु , षलखषन्त
, अवकरम् , पातर्षन्त , उद्याने , िोटर्षन्त , पष्ु पाषण कतयव्र्म्

4. अधोनलनखििाक्यानन िाक्यानन सस्ं कृिभाषया अनद्य ू नलखि ।


( के िलं पचि िाक्यानन ) 1x5=5
1. हम सब रामार्ण पढते हैं । / We all read ramayana.
2. स्वास्थ्र् के षलए व्र्ार्ाम करना चाषहए । / We should do exercise for health.
3. वह फल लेकर घर र्ई । / She went to home by taking fruits.
4. तम्ु हें भी पस्ु तक पढनी चाषहए । / You also should read book.
5. हम दोनों र्ीत र्ाऐर्िं े । / We both will sing song.
6. कल राघव कहाूँ था ? / Where was Raghav yesterday ?
7. षवद्या के षबना जीवन व्र्थय है । / Life is nothig without knowledge.
306
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
5. अधोनलनखििाक्येषु रेखाङ्नकिपदस्य सनन्धं/सनं धनिच्छे दं िा कुरुि ।
( के िलं प्रश्नििुष्टयम् ) 1 x 4 = 4
(i) एियोजवननी तेनावमाषनता षनवायषसता ।
(ii) िस्मादङ्क व्र्वषहतम्र्ास्तािं षसहिं ासनम् ।
(iii) व्याघ्रोऽनप सहसा नष्ट र्लबद्धश्रृर्ालकः ।
(iv) बुनद्ध: + बलििी तन्वी सवयकार्ेिु सवयदा ।
(v) भर्वान् वापमीषकः िधैःू + इनि ।
6. अधोनलनखििाक्येषु समनु ििं समस्िपदं िा निग्रहिाक्यं िा निनुि ।
( के िलं प्रश्नििुष्टयम् ) 1 x 4 = 4
(i) अि षवषवधा भोजनाय सामग्री अषस्त।
(क)भोजनस्साम्ग्री (ख) भोजनसामग्री
(र्) भोजसामग्री (घ) भोजनिं सामग्री
(ii) बालक: ननभवयं र्ार्षत ।
(क) षनराभर्: (ख) भर्स्र् अभाव:
(र्) भर् सषहत: (घ) भर्ोपेत:
(iii) को भेदः नपकैः ि काकैः ि ियोैः ।
(क) षपककाकर्ो : (ख) षपककाकौ
(र्) षपककाकम् (घ) काकौ
(iv) सवेिाम् महत्विं षवद्यते यथासमयम् ।
(क) समर्म् अनसु ारम् (ख) समर्म् अषतक्रम्र्
(र्) समर्म् अनषतक्रम्र् (घ ) समर्स्र् र्ोग्र्म्
(v) ्र्ानमग्नः नस्थिा प्रज्ञा यस्य स इव षतष्ठाषम ।
(क) षस्थतप्रज्ञः (ख) षस्थतप्रज्ञा
(र्) षस्थतप्रज्ञम (घ) षस्थत प्रज्ञाम्

307
7. प्रकृनिप्रत्ययौ संयोज्य निभज्य िा कोष्ठकाि् नित्िा नलखि ।
( के िलं प्रश्नििुष्टयम् ) 1x4=4
(i) पिु ! तव कृििा मािं तदु षत ।
(क) कृ श + तल् (ख) कृ श + ता
(र्) कृ श् + शत् (घ ) कृ + शता
(ii) गिु िन्ि: जना: र्श: लभन्ते ।
(क) र्णु + क्तवतु (ख) र्णु + टाप्
(र्) र्णु + मतपु ् (घ) र्णु + शतृ
(iii) दीषपका क्रीडार्ाम् ( कुिल + टाप् ) अषस्त।
(क) कुशलता (ख) कुशलर्
(र्) कुशला (घ) कुशलताम्
(iv) षशक्षार्ाः महत्त्िं तु अषद्वतीर्म् एव ।
(क) महा + त्विं (ख) मह + त्व
(र्) महत् + त्विं (घ) महत् + त्व
(v) मानव: एक: समाज + िक् प्राणी अषस्त ।
(क) सामाषजक: (ख) सामाषजकम्
(र्) समाज: (घ) समाषजक:
8. िाच्यानस ु ारम् उनििपदैः ररक्तस्थानानन परू नयत्िा अधोनलनखिं संिादं पुनैः नलखि ।
( के िलं प्रश्नत्रयम् ) 1x3=3
1. र्ार्िी - सन््र्े ! षकिं ---------- ओदनिं पचषस ?
(क) त्वर्ा (ख) तभ्ु र्म्
(र्) त्वम् ( घ) तव
2. सन््र्ा - आम् ! मर्ा ओदनः --------- ।
(क) पचषस (ख) पच्चेते
(र्) पच्र्ते (घ) पचषत
र्ार्िी - तदनन्तरिं त्विं षकिं कररष्र्षस ?
3. सन््र्ा - तदनन्तरम् ---------- र्ीता पषठष्र्ते ।
(क) अहम् (ख) मर्ा
(र्) मम ( घ) माम्
308
4. र्ार्िी - ह्यः अहमषप र्ीताम् ----------- ।
(क) अपठत् (ख) अपठत
(र्) अपठम् (घ) अपठतम्
9. सयं ािािकिब्दैः अधोनलनखिनदनियां पूरयि । ( के िलं प्रश्नििुष्टयम् ) 1 x 4 = 4
1. मम माता -------(4.15) वादने उषत्तष्ठषत ।
2. सा ------- (5.00) वादने र्ोर्ाभ्र्ासिं करोषत ।
3. तदनन्तरम् सा स्नात्वा -------- (6.45) वादने भोजनिं पचषत ।
4. भोजनिं र्ृहीत्वा अहिं -------(7.30) वादने षवद्यालर्िं र्च्छाषम ।
5. अहम् -------(3.00) वादने षवद्यालर्ात् आर्च्छाषम ।
10. मचजूषायां प्रदत्तैः उनििैः अव्ययपद : अधोनलनखििाक्यानन पूरयि ।
( के िलं प्रश्नत्रयम् ) 1x3=3
( िन: , अद्य , उच्ि: , िृथा )
1. वने षसहिं ा: _____ र्हयषन्त ।
2. कच्छप: ______ चलषत ।
3. _______ र्रुु वार: अषस्त ।
4. समृरिे ु वृषष्टः ______ ।
11. रेखाङ्नकिं पदम् अिुद्धम् अनस्ि । िस्य स्थाने कोष्ठकाि् उनििं िुद्धं पदं नित्िा
िाक्यानन परू यि । ( के िलं प्रश्नत्रयम् ) 1x3=3
1. अहिं प्रषतषदनिं माताषपतरौ प्रिमनि ।
(क) प्रणमतः (ख) प्रणमषन्त
(र्) प्रणमाषम (घ) प्रणमामः
2. द्वे बालकौ पठतः ।
(क) द्वर्म् (ख) षद्व
(र्) द्वौ ( घ) द्वर्ोः
3. भवान् सख ु ी भिन्िु ।
(क) भव (ख) भवत
(र्)भवतु (घ) भवन्तु

309
4. अहम् स्िनपिरम् सह षवद्यालर्िं र्च्छषत ।
(क) स्वषपतःु (ख) स्वषपिा
(र्) स्वषपतः (घ) स्वषपता

घ खण्डैः - पनििािबोधनम् - 30 अङ्काैः


I2. अधोनलनखिं गद्यांिं पनित्िा प्रश्नान् उत्तरि ।
भमू ौ पषतते स्वपिु िं दृष्ट्वा सवयधेननू ािं मातःु सरु भेः नेिाभ्र्ामश्रषू ण आषवरासन् । सरु भेररमामवस्थािं
दृष्ट्वा सरु ाषधपः तामपृच्छत् - “अषर् शभु े! षकमेविं रोषदषि? उच्र्ताम”् इषत । “भो वासव ! पिु स्र्
दैन्र्म् दृष्टवा अहिं रोषदषम । सः दीनः इषत जानन्नषप कृ िकः तिं बहुधा पीडर्षत । सः कृ च्रे ण
भारमद्वु हषत। इतरषमव धरु िं वोढुम् न शक्नोषत । एतत् भवान् पश्र्षत न ? ” इषत प्रत्र्वोचत् ।
1) एकपदेन उत्तरर् । ( के विं प्रश्द्वयम् ) ½x2=1
1. ‘षकम् एविं रोषदषि ?’ इषत कः अपृच्छत् ?
2. क: तिं बहुधा पीडर्षत ?
3. सा पिु स्र् षकिं दृष्ट्वा रोषदषत ?
2) एकवाक्येन उत्तरि । ( के विं प्रश्द्वयम् ) 1x2=2
1. माता सरु षभः षकमथं अश्रषू ण मजु चषत स्म ?
2. सरु षभः इन्रार् षकिं अवदत् ?
3. वृिभः कथिं भारमद्वु हषत ?
3) ननदेिानुसारम् उत्तरि । ( के िलं प्रश्नद्वयम् ) 1 x 2 =2
1. ‘षक्षतौ’ इत्र्थे षकम् पदम् र्द्याश िं े प्रर्क्त
ु म् ?
2. ‘सरु ाषधपः ताम् अपृच्छत’् अि कतृयपदिं षकम् ?
3. अि ‘काषठन्र्ेन’ इषत पदस्र् पर्ायर्पदिं षकिं प्रर्क्त ु म् ?
13. अधोक्रिक्रिर्ं श्लोकं पक्रठत्वा प्रश्नान् उत्तरर् ।
सेषवतव्र्ो महावृक्षः फलच्छार्ासमषन्वतः ।
र्षद दैवात् फलिं नाषस्त छार्ा के न षनवार्यते ॥
1) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् ½x2=1
1. कीदृशः वृक्षः सेषवतव्र्ः ?
2. महावृक्षः कीदृशः भवषत ?
3. दैवात् षकिं नाषस्त ?
310
2) पूिववाक्येन उत्तरि । (के विं प्रश्द्वयम)् 1x2=2
1. महावृक्षिे ु कस्मात् फलिं नाषस्त ?
2. क: सेषवतव्र्: ?
3. षकिं के नाषप न षनवार्यते ?
3) ननदेिानस ु ारम् उत्तरि । (के िलं प्रश्नद्वयम)् 1x2=2
1. ‘महान् वृक्षः’ अि षवशेष्र्पदिं षकम् ?
2. ‘भाग्र्वशात’् इत्र्थे षकिं पदिं प्रर्क्त ु म् ?
3. ‘रषहत:’ इषत पदस्र् षवपर्यर्पदिं षकम् ?
14. अधोनलनखिं नाट्यांिं पनित्िा प्रश्नान् उत्तरि ।
काक : - रे परभृत ! अहिं र्षद तव सन्तषतिं न पालर्ाषम तषहय कुि स्र्ःु षपकाः ? अतः अहिं एव
करुणापरः पषक्षसम्राट् काकः ।
र्ज: - समीपतः एवार्च्छन् अरे ! अरे ! सवां वातां शृण्वन्नेवाहम् अिार्च्छम् । अहिं
षवशालकार्: , बलशाली , पराक्रमी च । षसहिं ः वा स्र्ात् अथवा अन्र्ः कोऽषप,
वन्र्पशनू ् तु तदु न्तिं जन्तमु हिं स्वशण्ु डेन पोथषर्त्वा मारषर्ष्र्ाषम । षकमन्र्: कोऽप्र्षस्त
एतादृशः पराक्रमी । अतः अहमेव र्ोग्र्ः वनराजपदार् ।
वानरः _ अरे ! अरे ! एविं वा ( शीघ्रमेव र्जस्र्ाषप पच्ु छिं षवधर्ू वृक्षोपरर आरोहषत । )
1) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् ½x2=1
1. काकः कस्र् सन्तषतिं पालर्षत ?
2. करुणापरः पषक्षसम्राट् कः ?
3. सवां वातां शृण्वन्नेव कः आर्च्छत् ?
2) एकवाक्येन उत्तरि । (के विं प्रश्द्वयम)् 1x2=2
1. र्ज: आत्मन: षविर्े षकिं कथर्षत?
2. र्जः कथिं वन्र्पशनू ् तदु न्तम् जन्तमु ् मारषर्ष्र्षत ?
3. षपकस्र् सन्तषतिं कः पालर्षत ?
3) ननदेिानुसारम् उत्तरि । (के िलं प्रश्नद्वयम)् 1x2=2
1. ‘सवायम् वातायम’् अि षवशेष्र्पदिं षकिं प्रर्क्त ु म् ?
2. ‘अहमेव र्ोग्र्ः वनराजपदार्’ अि कतृयपदिं षकम् ?
3. ‘अहिं तव सन्तषतिं न पालर्ाषम’ अि षक्रर्ापदिं षकम् ?

311
15. रेखाङ्नकिपदानन आधृत्य प्रश्नननमाविं कुरुि । ( के िलं प्रश्नििुष्टयम् ) 1 x 4 = 4
1. अहम् एिस्य नामधेर्म् जानाषम ।
2. सुरानधप: ताम् अपृच्छत् ।
3. एवमेव भिन्िौ र्ार्ताम् ।
4. धैर्यवान् लोके पररभविं न प्राप्नोषत ।
5. उद्याने पनक्षिां कलरविं चेत: प्रसादर्षत ।
16. अधोदत्तस्य श्लोकस्य अन्ियं कोष्ठकाि् उनिि: पद: पूरनयत्िा पुन: नलखि । 1x4= 4
अवक्रता र्था षचत्ते तथा वाषच भवेद् र्षद ।
तदेवाहुः महात्मानः समत्वषमषत तथ्र्तः ॥
मचजषू ा - [ िानि, िथ्यि:, अिक्रिा, आहु: ]

अन्वर्ः - (i) --------------------र्था षचत्ते तथा र्षद (ii) ------------------ भवेत.्


महात्मानः तदेव (iii) --------------- समत्वम् इषत (iv) --------------- ।
अथिा
अधोनलनखिं श्लोकं पनित्िा भािाथं मचजूषायां प्रदत्तिब्द: पूरयि । 1x4= 4
एके न राजहसिं ेन र्ा शोभा सरसो भवेत् ।
न सा बकसहस्रेण पररतस्तीरवाषसना ॥
मचजूषा - [ मूखवसहस्रेि, िोभा, बकसहस्रेि, सज्जनेन ]
भावाथयः - सरसः र्ा (i) -------------- एके न राजहसिं ेन भवषत सा शोभा तस्र् तीरे वसता
(ii) ------------- अषप न भषवष्र्षत । तथैव एके नाषप (iii) ------------- समाजस्र्
देशस्र् वा र्ा शोभा भवषत सा तु (iv) ----------- कदाषप न सम्भवषत ।
17. अधोदत्तं कथाभागं समुनििक्रमेि उत्तरपुनस्िकायां पुन: नलखि । ½x8=4
(क) सः पिु िं रष्टुम् पदाषतरे व प्राचलत् ।
(ख) तषस्मन् र्ृहे कश्चन चौरः र्ृहाभ्र्न्तरिं प्रषवष्टः ।
(र्) चौरः एव उच्चैः क्रोषशतमु ् आरभत ।
(घ) कश्चन षनधयनः जनः षवत्तम् उपाषजयतवान् ।
(ङ) एकदा तस्र् पिु ः रुग्णः जातः ।
(च) चौरस्र् पद्वषनना अषतषथः प्रबद्ध ु ः।
(छ) राषिषनवासिं कतंु कषजचद् र्ृहस्थमपु ार्तः ।
(ज) ग्रामवाषसनः वराकमषतषथमेव चौरिं मत्वा अभत्सयर्न् ।
312
18. प्रसङ्गानुकूलम् स्थूलपदस्य अथवियनम् कुरुि । ( के िलं प्रश्नत्रयम् ) 1x3=3
1. अि जीवनिं दुिवहं जातम् ।
(क) सरलम् (ख) कषठनम्
(र्) जषटलम् (घ) शद्ध
ु म्
2. अपत्येषु च सवेिु जननी तपु र्वत्सला ।
(क) सन्तानेिु (ख) षपतृिु
(र्) सहोदरे िु (घ) षशष्र्ेिु
3. िौयैः अपपैः अषप तरोः पषु ष्टः भवषत ।
(क) नदीषभ: (ख) त्वषग्भ
(र्) दग्ु धैः (घ) जलै:
4. अिक्रिा र्था षचत्ते भवेत् ।
(क) ऋजतु ा (ख) कठोरता
(र्) मृदतु ा (घ) सन्तष्टु ता

313
आदिवप्रश्नपत्रम् - 3 (२०२२ - २३)
SAMPLE QUESTION PAPER - 3 (2022 - 23)
कक्षा – दिमी / CLASS-X
सस्ं कृिम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होरात्रयम् सम्पूिावङ्का: - ८०


Time allowed - 3 Hours TotalMarks - 80

सामान्य ननदेिा:
1. कृ पर्ा सम्र्क्तर्ा परीक्षणिं कुवयन्तु र्त् अषस्मन् प्रश्नपिे 18 प्रश्ना: सषन्त ।
2. उत्तरलेखनात् पवू ं प्रश्नस्र् क्रमाङ्क: अवश्र्िं लेखनीर्: ।
3. प्रश्नसिंख्र्ा प्रश्नपिानसु ारम् एव लेखनीर्ा ।
4. सवेिािं प्रश्नानाम् उत्तराषण सस्िं कृ ते एव लेखनीर्ाषन ।
5. प्रश्नानािं षनदेशा: ्र्ानेन पठनीर्ा: ।

अषस्मन् प्रश्नपिे चत्वार: खण्डा: सषन्त ।


क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - अनप्रु यक्त ु ं व्याकरिम् - 25 अङ्का:
घ खण्ड: - पनििािबोधनम् - 30 अङ्का:

314
क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
1) अधोक्रिक्रिर्म् अनुच्छे दं पक्रठत्वा प्रश्ानाम् उत्तराक्रि क्रििर् । (10)
प्राचीनकालादषप मानवचर्ायर्ाः अषवभाज्र्म् अङ्र्म् अषस्त क्रीडा । षनत्र्जीवने
षवरसताजषनतिं खेदम् अपनेतिंु मनोरजजनाथं मानवेन क्रीडाः आषश्रताः । क्रीडा आनन्द,िं ज्ञानिं, शषक्तिं च
प्राधान्र्ेन वधयर्षत, मनसः खेदिं च अपनर्षत इत्र्तः आबालवृद्धिं , आषनधयनधषनकिं, आपामरपषण्डतिं
सवे क्रीडाथयम् अहायः एव भवषन्त । भारते ऋग्वेदकालात् अषप क्रीडानाम् उपलेखः कृ तः दृश्र्ते । द्यतू िं,
चतरु ङ्र्िं, मृर्र्ा, अश्वारोहणखड्र्चालनादर्ः र्द्ध ु क्रीडाः, अन्त्र्ाक्षरी, समस्र्ापषू तयप्रभृतर्ः
भािाक्रीडाः वीटादर्ः उत्साहवषधयकाः क्रीडाः भारते प्रषसद्धा: आसन् । क्रीडर्ा आत्मषवश्वासः, षनष्ठा,
श्रमानरु षक्तः, अनश ु ासनषप्रर्ता, षशष्टाचारः, सहर्ोर्भावः, नेतत्ृ वजार्रण,िं कतयव्र्पालनिं, समदःु ख-
सख ु भावः, मानषसकदृढता इत्र्ादर्ः र्णु ाः षवशेितः वधयन्ते ।
क) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् 1 x2=2
1. प्राचीनकालादषप कस्र्ाः अषवभाज्र्म् अङ्र्म् अषस्त क्रीडा ?
2. भारते कस्मात् कालादषप क्रीडानाम् उपलेखः कृ तः दृश्र्ते ?
3. षनत्र्जीवने षवरसताजषनतिं खेदम् अपनेतिंु मनोरजजनाथं के न क्रीडाः आषश्रताः ?
ख) पूिावाक्येन उत्तरर् (के विं प्रश् द्वयम् ) 2x2=4
1. क्रीडर्ा के र्णु ाः षवशेितः वधयन्ते ?
2. भारते प्रषसद्धाः क्रीडाः काः आसन् ?
3. क्रीडा षकम् अपनर्षत ?
ग) अस्य अनच्ु छे दस्य कृर्े उपयुक्तं शीषाकं क्रििर् । 1x1=1
घ) क्रनदेशानस ु ारम् उत्तरर् (के िलं प्रश्त्रयम)् । 1x3=3
1. उत्साहवषधयताः क्रीडाः - अि षवशेिणपदिं षकम् ?
क) उत्साहवषधयताः ख) क्रीडाः
र्) उत्साहः घ) वषधयता:
2. मानवेन क्रीडाः आषश्रताः - अि षक्रर्ापदिं षकम् ?
क) आषश्रताः ख) क्रीडाः
र्) मानवेन घ) मानव:

315
3. अनच्ु छे दे सदाचारः इत्र्स्र् षकिं समानाथयकपदिं प्रर्क्त
ु वान् ?
क) अनरु षक्तः ख) षशष्टाचारः
र्) अनश ु ासनषप्रर्ता घ) षवशेित:
4. सरसता इत्र्स्र् षवलोमपदिं अनच्ु छे दात् षचत्वा षलखत ।
क) षवरसता ख) उत्साहः
र्) षखन्नता घ) सख ु भाव:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. भवान् अरुण: । षमििं सरु े शिं प्रषत षलषखतिं पििं मजजिू ासहार्ेन परू षर्त्वा पनु ः षलखत । ½ x 10=5
मचजषू ा
[ जनसिंरक्षणप्रचारकार्े, देशस्र्, प्रर्तमानाः, अपव्र्र्म,् षचन्तर्षत,
जार्रूकता, प्रर्ासः, जानीमः, जीवनम,् अस्तु ]
छािावासतः
षदनाङ्कः _________
षप्रर् षमि !
सप्रेम नमोनमः,
अि कुशलिं तिाषप तथा (i) ________ । भवतः पििं पषठत्वा अतीव प्रसन्नताम् अनभु वाषम
र्त् भवान् (ii) ________ रतोऽषस्त । एिः तु उत्तमः (iii) ________ अषस्त । वर्िं सवे एव
(iv) ________ र्त् जीवने जलस्र् महत्त्विं तु अतल ु नीर्म् । जलम् षवना (v) ________ कष्टमेव
इषत वर्िं सवे जानीमः । परिं पनु रषप वर्म् अस्र् (vi) ________ कुमयः । अनेन आर्ाषमकाले षकर्ान्
भीिणजलसङ्कटः भवेत् इषत कोऽषप न (vii) ________ । जलसरिं क्षणाथं (viii) ________
अषनवार्ाय एव । र्षद जनाः अि ्र्ानिं न दास्र्षन्त तदा अस्माकिं (ix) ________ षस्थषतरषप
अफ्रीकादेशवत् भषवष्र्षत । र्था ते जलषबन्दप्रु ाप्त्र्थं (x) ________ सषन्त । तथा एव अस्माकिं
देशस्र् अषप षस्थषतः भषवष्र्षत । अत: जलसिंरक्षणाथं जार्रूकता अषनवार्ाय । शेििं सवं कुशलम् ।
षपतृभ्र्ािं चरणर्ोः चरणवन्दना ।
भवतः षमिम्
अरुणः

316
3. अधोदत्तं नित्रं दृष्ट्िा मचजूषायां प्रदत्त िब्दसहायिया सस्ं कृिे पचि िाक्यानन नलखि ।
1x5=5
मजजिू ा - [ कृ िक:, वृिभौ, स्वेदपणू यम,् पररश्रमकारणात,् अन्नदाता, मेघानािं,
प्रतीक्षाम् , सर्ू ायतपे, चालर्षत, कियत:, अन्नोत्पादने, हलम,् र्ोर्दानम् ]

अथिा
पयाविरिसरं क्षिम् इनि निषयम् अनधकृत्य मचजूषासहायेन सस्ं कृिे पचि िाक्यानन नलखि ।
मचजूषा
(पर्ायवरणम,् जलप्रदिू णम,् वार्प्रु दिू णम् , मनष्ु र्ाः, रूग्णाः भवषन्त,
प्रकृ त्र्ाः हाषनः, वृक्षारोपणिं, पर्ायवरणसिंरक्षणम् , कतयव्र्म)्
4. अधोनलनखििाक्यानन संस्कृिभाषया अनूद्य नलखि । (के िलं पचि िाक्यानन) 1x5=5
1. हम सब षमलकर र्ाएूँर्े । / We will Sing together.
2. तमु दोनों सिंस्कृ त पढ़ो । / Both of you read Sanskrit.
3. वह कल आएर्ी । / She will come tomorrow.
4. भारत हमारा देश है । / India is our motherland.
5 षपताजी ने राम के षलए षखलौना लार्ा । / Father brought toy for Ram.
6. लडषकर्ाूँ नाचती हैं । / Girls are dancing.
7. वह कार्ायलर् र्र्ा । / He went to the office.
317
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:

5. अधोनलनखििाक्येषु रेखाङ्नकिपदस्य सनन्धं/सनं धनिच्छे दं िा कुरुि ।


( के िलं प्रश्नििुष्टयम् ) 1 x 4 = 4
1. दारुणः + च = __________________
2. तपस्तेपे = ________ + ________
3. पदाषतरेव = ________ + ________
4. जर्त् + ईशः = __________________
5. कश्चन = ________ + ________
6. अधोनलनखििाक्येषु समुनििं समस्िपदं िा निग्रहिाक्यं िा निनुि ।
( के िलं प्रश्नििुष्टयम् ) 1 x 4 = 4
1. वनस्र् राजा उच्चैः र्जयषत ।
क) वनराजः ख) वनराजानः
र्) वनेराजा घ) वनज:
2. रामलक्ष्मणौ षमषथलािं अर्च्छताम् ।
क) रामेण लक्ष्मण: च ख) रामौ लक्ष्मणौ च
र्) राम: च लक्ष्मण: च घ) रामार् लक्ष्मणिं च
3. कृ ताभ्र्ास: जीवने उन्नषतिं प्राप्नोषत ।
क) कृ तो अभ्र्ास: ख) कृ ता अभ्र्ासा
र्) कृ त: अभ्र्ासेन घ) कृ त: अभ्र्ास: र्ेन स:
4. दोिाणािं अभावः जीवेम भमू ौ ।
क) अदोिम् ख) षनदोिम्
र्) षनशेि: घ) षनरदोि:
5. सवयथा समरूप: कुटुम्बिृत्तान्ि: ।
क) कुटुम्बस्र् वृत्तान्त: ख) कुटुम्बम् वृत्तान्तम्
र्) कुटुम्बेन वृतान्त: घ) कुटुम्ब: वृत्तान्त:

318
7. प्रकृनिप्रत्ययौ संयोज्य निभज्य िा कोष्ठकाि् नित्िा नलखि ।
( के िलं प्रश्नििुष्टयम् ) 1x4=4
1. बषु द्ध + मतपु ् नारी प्रशस्र्ते ।
क) बषु द्धमती ख) बषु द्धमताम्
र्) बषु द्धमतो घ) बषु द्धमान्
2. सेना + ठक् देशिं रक्षषन्त ।
क) सैन्र्ः ख) सैषनका:
र्) सेनाषधपः घ) सेना
3. आकारस्र् (लघु + त्व) कार्यबाधकः न भवेत् ।
क) लघ्वी ख) लघत्ु वम्
र्) लाघवम् घ) लघतु ा
4. कार्ेिु दीघयसिू ता कदाषप न कतयव्र्ा ।
क) दीघय + त्व ख) दीघयसिू + तल्
र्) दीघयत + सिू ता घ) दीघयता + ठक्
5. मानव: एक: समहू + िक् प्राणी अषस्त ।
(क) सामषू हक: (ख) सामषू हकौ
(र्) सामषू हकार् (घ) समषू हक:
8. िाच्यानस ु ारम् उनििपदैः ररक्तस्थानानन परू नयत्िा अधोनलनखिं संिादं पुनैः नलखि ।
( के िलं प्रश्नत्रयम् ) 1x3=3
1. _______ सत्र्िं कथ्र्ते ।
क) त्वम् ख) त्वाम्
र्) त्वर्ा घ) तव
2. काकः षपकस्र् सन्तषतिं ___________।
क) पापर्ते ख) पालर्षत
र्) पालर्ाषम घ) पापर्न्ते
3. षपिा पिु ार् षवद्याधनिं _______।
क) ददाषत ख) दीर्ते
र्) र्च्छषत घ) दीर्न्ते

319
4. अहिं षपिा सह आपणिं _______।
क) र्च्छषस ख) र्च्छषत
र्) र्च्छाव: घ) र्च्छाषम
9. समयिािकिब्दैः अधोनलनखिनदनियां परू यि । ( के िलं प्रश्नििुष्टयम् ) 1 x 4 = 4
1. बालकः _______ वादने उषत्तष्ठषत । (6:00)
2. सः _______ वादने षवद्यालर्िं र्च्छषत । (7:15)
3. _______ वादने षवद्यालर्े अधायवकाशः भवषत । (11:30)
4. सः _______ वादने षवद्यालर्ात् र्ृहम् र्च्छषत । (1:45)
5. पनु ः बालक: सार्िं _______ वादने पठनार् उपषवशषत । (5:15)
10. मचजूषायां प्रदत्तैः उनििैः अव्ययपद : अधोनलनखििाक्यानन पूरयि ।
( के िलं प्रश्नत्रयम् ) 1x3=3
मचजषू ा :- ( भृशम,् र्ि, अि, सदा, बषहः)
1. इदानीं वार्मु ण्डलिं ___________ प्रदषू ितमषस्त ।
2. ___________ जीवनिं दवु यहम् अषस्त ।
3. ___________ समर्स्र् सदपु र्ोर्ः करणीर्ः ।
4. भक ू षम्पतसमर्े ___________ र्मनमेव उषचतिं भवषत ।
5. ___________ हरीषतमा ति शषु च पर्ायवरणम् ।
11. रेखाङ्नकिं पदम् अिुद्धम् अनस्ि । िस्य स्थाने कोष्ठकाि् उनििं िुद्धं पदं नित्िा
िाक्यानन पूरयि । ( के िलं प्रश्नत्रयम् ) 1x3=3
1. त्िं नाम षकम् अषस्त ?
(क) त्वर्ा (ख) तभ्ु र्म्
(र्) तव (घ) त्वाम्
2. मम षपता श्व: षवदेशिं अगच्छि् ।
(क) र्च्छषत (ख) र्षमष्र्षत
(र्) र्च्छषस ( घ) र्च्छाम
3. उद्याने त्रय: बाषलका: क्रीडषन्त ।
(क) षि (ख) िर्म्
(र्) षतस्र: (घ) िीषण
320
4. षहमालर्: उन्निं पवयत: षवराजते ।
(क) उन्नत: (ख) उन्नते
(र्) उन्नता (घ) उन्नतस्र्
घ खण्डैः - पनििािबोधनम् - 30 अङ्काैः
I2. अधोनलनखिं गद्याि ं ं पनित्िा प्रश्नान् उत्तरि ।
“बहुन्र्पत्र्ाषन मे सन्तीषत सत्र्म् । तथाप्र्हमेतषस्मन् पिु े षवषशष्र् आत्मवेदनामनभु वाषम ।
र्तो षह अर्मन्र्ेभ्र्ो दबु यलः । सवेष्वपत्र्ेिु जननी तपु र्वत्सला एव । तथाषप दबु यले सतु े मातःु
अभ्र्षधका कृ पा सहजैव” इषत । मरु षभवचनिं श्रत्ु वा भृशिं षवषस्मतस्र्ाखण्डलस्र्ाषप हृदर्मरवत् ।
स च तामेवमसान्त्वर्त-् “र्च्छ वत्से! सवं भरिं जार्ेत ।” अषचरादेव चण्डवातेन मेघरवैश्च सह
प्रवियः समजार्त । पश्र्तः एव सवयि जलोपप्लवः सजजातः । कृ िक: हियषतररके ण कियणषवमख ु ः
सन् वृिभौ नीत्वा र्ृहमर्ात् ।
1) एकपदेन उत्तरर् । ( के विं प्रश्द्वयम् ) ½x2=1
1. सवेष्वपत्र्ेिु जननी कीदृशी भवषत ?
2. कुि जलोपप्लवः सजात: ?
3. कीदृशे सतु े मातःु अभ्र्षधका कृ पा सहजा एव ?
2) एकवाक्येन उत्तरि । ( के विं प्रश्द्वयम् ) 1x2=2
1. कस्र् वचनिं श्रत्ु वा भृशिं षवषस्मतस्र्ाखण्डलस्र्ाषप हृदर्मरवत?्
2. सः (आखण्डल:) ताम् कथम् असान्त्वर्त् ?
3. कथिं प्रविय: समजार्त ?
3) ननदेिानुसारम् उत्तरि । ( के िलं प्रश्नद्वयम् ) 1 x 2 =2
1. तपु र्वत्सला जननी - इत्र्ि षवशेष्र्पदिं षकम् ?
2. र्द्याश
िं े माता इत्र्स्र् षकिं समानाथयकपदिं प्रर्क्त ु म् ?
3. चण्डवातेन मेघरवैश्च सह प्रवियः समजार्त - अि षक्रर्ापदिं षकम् ?
13. अधोक्रिक्रिर्ं श्लोकं पक्रठत्वा प्रश्नान् उत्तरर् ।
षपता र्च्छषत पिु ार् बापर्े षवद्याधनिं महत् ।
षपतास्र् षकिं तपस्तेपे इत्र्षु क्तस्तत्कृ तज्ञता ।।

321
1) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् ½x2=1
1. षपता पिु ार् षवद्याधनिं कदा र्च्छषत ?
2. षपता पिु ार् कीदृशिं षवद्याधनिं र्च्छषत ?
3. क: तप: तेपे ?
2) पिू ववाक्येन उत्तरि । (के विं प्रश्द्वयम)् 1x2=2
1. तत्कृ तज्ञता का भवषत ?
2. षपता पिु ार् षकिं र्च्छषत ?
3. क: षवद्याधनिं र्च्छषत ?
3) ननदेिानस ु ारम् उत्तरि । (के िलं प्रश्नद्वयम)् 1x2=2
1. महत् षवद्याधनिं - इत्र्ि षवशेिणपदिं षकम् ?
क) षवद्या ख) धनम्
र्) महत् घ) षवद्याधनम्
2. कृ तघ्नता इत्र्स्र् षकिं षवलोमपदिं पद्ये प्रर्क्त
ु म् ?
क) कृ तज्ञता ख) र्च्छषत
र्) षवद्याधनम् घ) इत्र्षु क्त:
3. र्च्छषत इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
क) बापर्े ख) पिु ार्
र्) षपता घ) इत्र्षु क्त:
14. अधोनलनखिं नाट्यांिं पनित्िा प्रश्नान् उत्तरि ।
काकः - आम् ! सत्र्िं कषथतिं त्वर्ा । वस्ततु ः वनराजः भषवतिंु तु अहमेव र्ोग्र्ः ।
षपकः - (उपहसन)् कथिं त्विं र्ोग्र्ः वनराजः भषवतिं,ु र्ि ति का-का इषत ककय श्वषनना
वातावरणमाकुलीकरोषि । न रूपिं न ्वषनरषस्त । कृ ष्णवणं मे्र्ाम्र्भक्षकिं त्वािं कथिं
वनराजिं मन्र्ामहे वर्म?्
काकः - अरे ! अरे ! षकिं जपपषस ? र्षद अहिं कृ ष्णवणयः तषहय त्विं षकिं र्ौराङ्र्ः ? अषप च षवस्मर्यते
षकिं र्त् मम सत्र्षप्रर्ता तु जनानािं कृ ते उदाहरणस्वरूपा-‘अनृतिं वदषस चेत् काकः
दशेत’् - इषत प्रकारे ण । अस्माकिं पररश्रमः ऐक्र्िं च षवश्वप्रषथतम् अषप च काकचेष्टः
षवद्याथी एव आदशयच्छािः मन्र्ते ।
षपकः - अलम् अलम् अषतषवकत्थनेन ।
322
1) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् ½x2=1
(i) अनृतिं वदषस चेत् कः दशेत् ?
(ii) क: वातावरणम् आकुली करोषत ?
(iii) कस्र् सत्र्षप्रर्ता तु जनानािं कृ ते उदाहरणस्वरूपा ?
2) एकवाक्येन उत्तरि । (के विं प्रश्द्वयम)् 1x2=2
(i) काकः स्वषविर्े षकिं कथर्षत ?
(ii) के िािं पररश्रम: ऐक्र्िं च षवश्वप्रषथतम् ?
(iii) काक: कथिं वातावरणम् आकुलीकरोषत ?
3) ननदेिानस
ु ारम् उत्तरि । (के िलं प्रश्नद्वयम)् 1x2=2
(i) काकचेष्टः षवद्याथी एव आदशयच्छािः - अि षवशेिणपदिं षकम् ?
(ii) ‘असत्र्म’् इषत पदस्र् षकिं पर्ायर्पदम् अि प्रर्क्त ु म् ?
(iii) ‘कथिं वनराजिं मन्र्ामहे वर्म?् - अि मन्र्ामहे इषत षक्रर्ापदस्र् कतृयपदिं षकम् ?
15. रेखाङ्नकिपदानन आधृत्य प्रश्नननमाविं कुरुि । (के िलं प्रश्नििुष्टयम)् 1x4=4
1. सवे प्रकृनिमािरं प्रणमषन्त ।
2. पत्रु ं रष्टुिं सः प्रषस्थतः ।
3. सुरानधपैः ताम् अपृच्छत् ।
4. त्विं मानुषाि् षबभेषि ।
5. मर्रू स्र् नृत्र्िं प्रकृिेैः आराधना ।
16. अधोदत्तस्य श्लोकस्य अन्ियं कोष्ठकाि् उनिि: पद: पूरनयत्िा पुन: नलखि । 1x4= 4
मचजूषा- (अर्ोग्र्ः, अनौिधम,् र्ोजकः, अक्षरम् )
अमन्िमक्षरिं नाषस्त, नाषस्त मल ू मनौिधम् ।
अर्ोग्र्ः परुु िः नाषस्त र्ोजकस्ति दल ु यभः ॥
अन्िय: - अमन्िम् (i) ________ नाषस्त (ii) ________ मल ू िं नाषस्त,
(iii) ________ परुु िः नाषस्त, ति (iv) ________ दल ु भय ः ।

323
अथिा
श्लोकस्य भािाथं पूरयि -
आचारः प्रथमो धमयः इत्र्ेतद् षवदिु ािं वचः ।
तस्माद् रक्षेत् सदाचारिं प्राणेभ्र्ोऽषप षवशेितः ॥
मचजषू ा- ( षवद्वासिं ः, षवशेितः, प्रथमः, सदाचारस्र् )
भािाथव: :- अस्र् भावोऽषस्त र्त् सदाचार: जनानािं (i) __________ धमय: अषस्त,
इषत (ii) __________ कथर्षन्त अतएव जनैः (iii) __________ रक्षा
प्राणेभ्र्ः अषप (iv) __________ करणीर्ा ।
17. अधोदत्तं कथाभागं समुनििक्रमेि उत्तरपुनस्िकायां पुन: नलखि । ½x8=4
क) सः पिु िं रष्टुम् पदाषतरेव प्राचलत् ।
(ख) तषस्मन् र्ृहे कश्चन चौरः र्ृहाभ्र्न्तरिं प्रषवष्टः ।
(र्) चौरः एव उच्चैः क्रोषशतमु ारभत ।
(घ) कश्चन षनधयनः जनः षवत्तम् उपाषजयतवान् ।
(ङ) राषिषनवासिं कतयमु ् कषजचद् र्ृहस्थमपु ार्तः ।
(च) एकदा तस्र् पिु ः ताणः जाता: ।
(छ) चौरस्र् पाद्वषनना अषतषथः प्रबद्ध ु ः।
(ज) ग्रामवाषसनः वराकमषतषथमेव चौरिं मत्वाऽभत्सयर्न् ।
18. प्रसङ्गानक ु ू लम् स्थल ू पदस्य अथवियनम् कुरुि । ( के िलं प्रश्नत्रयम् ) 1x3=3
1. भृङ्र्ाः रसालमुकुलानन समाश्रर्न्ते ।
(क) आम्रमजजय्र्यः (ख) पलाशपिाषण
(र्) जपापष्ु पाषण (घ) षबपवपिाषण
2. र्ः आत्मनः श्रेयैः इच्छषत ।
(क) कपर्ाणम् ( ख ) अकपर्ाणम्
(र्) प्रेर्ः (घ) सवे
3. एतेन आरषक्षणा अध्िनन र्दक्त ु िं तद् कथर्ाषम ।
(क) मार्े (ख) र्ृहे
(र्) मषन्दरे (घ) नर्रे
4. कथिं नमथैः कलहिं कुवयषन्त।
क) सवे (ख) अन्र्म्
(र्) सन्तषतः (घ) परस्परम्

324
आदिवप्रश्नपत्रम् - 4 (२०२२ - २३)
SAMPLE QUESTION PAPER - 4 (2022 - 23)
कक्षा – दिमी / CLASS-X
सस्ं कृिम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होरात्रयम् सम्पूिावङ्का: - ८०


Time allowed - 3 Hours TotalMarks - 80

सामान्य ननदेिा:
1. कृ पर्ा सम्र्क्तर्ा परीक्षणिं कुवयन्तु र्त् अषस्मन् प्रश्नपिे 18 प्रश्ना: सषन्त ।
2. उत्तरलेखनात् पवू ं प्रश्नस्र् क्रमाङ्क: अवश्र्िं लेखनीर्: ।
3. प्रश्नसिंख्र्ा प्रश्नपिानसु ारम् एव लेखनीर्ा ।
4. सवेिािं प्रश्नानाम् उत्तराषण सस्िं कृ ते एव लेखनीर्ाषन ।
5. प्रश्नानािं षनदेशा: ्र्ानेन पठनीर्ा: ।

अषस्मन् प्रश्नपिे चत्वार: खण्डा: सषन्त ।


क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - अनप्रु यक्त ु ं व्याकरिम् - 25 अङ्का:
घ खण्ड: - पनििािबोधनम् - 30 अङ्का:

325
क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
1) अधोक्रिक्रिर्म् अनुच्छे दं पक्रठत्वा प्रश्ानाम् उत्तराक्रि क्रििर् । (10)
सहां द्वर्: कतयासतद्वधकत इद्वर् िचनां जगद्वर् प्रद्वसिमद्वमर् । एके न परुु षेण द्वकमद्वप महत्कतयं न सतध्यर्े ।
यर्् द्वकमद्वप सतधद्वयर्ांु नरतणतां सांघ: परमतिश्यक: । सिे जतनद्वन्र् यर्् नयक: र्न्र्:ु द्वकमद्वप कर्ंु समथा: ।
परन्र्ु र्य: रद्वचर्त रज्ज:ु हद्वमर्नां बिुमद्वप समथता भिद्वर् । इत्थमेि एके न र्ण्डुिेन नद्वह ओदनां पच्यर्े ।
गतहषे ु मतर्र: द्वपर्र: भ्रतर्र: च एकीभयू गतहभतरां िहन्र्: सि ु मनभु िद्वन्र् । एिमेि मनष्ट्ु यतणतां समतजोऽद्वप
देिां जतद्वर्चच उन्नद्वर्पथां नेर्ांु समथा: भिद्वर् । यद्वममन् रतष्ट्रे सिे मतनित: सिताद्वण रतज्यतद्वन च भेदभतिां
पररत्यज्य एकर्यत व्यिहरद्वन्र् र्रतष्टां जनिक्त्यत ससां तरमय मक ु ु टमद्वणररि समज्ु ज्ििां भिद्वर् । एकर्तयत:
प्रभतिेण भतरर्ीयत: मिदेिम् आगां िहमर्तर्् मोचद्वयर्ांु समथता: अभिन् । अर्: सदत सिै: मतनिय: सघां े
द्वमथत्ित मििक्ते: सचचय: कर्ाव्य: । अधनु तऽद्वप यद्वद ियां सांघीभयू मथतमयतम: र्द्वहा अिश्यमेि
ित्रसु यद्वनकतन् जेर्ांु समथता: भद्विष्ट्यतम: ।
क) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् 1 x2=2
i) यर्् द्वकमद्वप सतधद्वयर्ांु के षतां सांघ: परमतिश्यक: ?
ii) द्वकां िचनां प्रद्वसिमद्वमर् ?
iii) रज्ज:ु कां बिमु द्वप समथता भिद्वर् ?
ख) पूिावाक्येन उत्तरर् (के विं प्रश् द्वयम् ) 2x2=4
i) कमयत: प्रभतिेण भतरर्ीयत: मिदेिम् आगां िहमर्तर्् मोचद्वयर्ांु समथता: अभिन् ?
ii) रतष्ट्र्ां कथां समज्ु ज्ििां भिद्वर् ?
iii) ियां कथां ित्रसु यद्वनकतन् जेर्ांु समथाय:: भद्विष्ट्यतम: ?
ग) अस्य अनच्ु छे दस्य कृर्े उपयुक्तं शीषाकं क्रििर् । 1x1=1
घ) क्रनदेशानस ु ारम् उत्तरर् (के िलं प्रश्त्रयम)् । 1x3=3
i) सिे जतनद्वन्र् यर्् नयक: र्न्र्:ु द्वकमद्वप कर्ंु समथा: -अि जतनद्वन्र् इद्वर् द्वियतर्ा: कर्तापदां द्वकम?्
क) सवे ख) नैक:
र्) तन्त:ु घ) समथय:
ii) एके न परुु षेण द्वकमद्वप महत्कतयं न सतध्यर्े - अि परुु षेण इद्वर् पदमय द्वििेषणपदां द्वकम् ?
क) षकमषप ख) सा्र्ते
र्) महत्कार्यम् घ) एके न
326
iii) गतहीत्ित इद्वर् पदमय द्वकां द्वििोमपदम् अनच्ु छे दे प्रयक्त ु म् ?
क) सा्र्ते ख) अधनु ा
र्) पररत्र्ज्र् घ) समथाय:
iv) मनष्ट्ु यय: इद्वर् पदमय द्वकां पयतायपदम् अनच्ु छे दे प्रयक्त
ु म् ?
क) सिंहषत: ख) मानवै:
र्) वानरै : घ) सषु खषभ:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. भवान् / भवर्ी सरु ेशः। भवर्ः अनज ु ः जयपरु े छात्रावासे वसक्रर् । अनुजं प्रक्रर् क्रिक्रिर्ं पत्रं
मञ्जषू ायां प्रदत्तपददः परू क्रयत्वा उत्तरपक्रु स्र्कायां पनु ः क्रििर् । ½ x 10=5

मचजषू ा
[ िेद्विष्ट्यद्वर्, जयपरु र्ः, सम्यक्, कुििी, अनजु ,
आगद्वमष्ट्यद्वर्, कुििम,् अग्रजः, ममरर्ः, आगन्र्मु ् ]

(i) ___________
द्वर्द्वथः ___________
द्वप्रय (ii) ___________
िभु तषशषः ।
अहमत्र (iii) ___________ । त्िमद्वप र्त्र कुििी अद्वस इद्वर् मन्ये । मतर्तद्वपर्रौ त्ितां सिादत
(iv) ________। अग्रजत आगतद्वमसप्ततहे गतहम् (v) _______ । त्िम् अद्वप यद्वद (vi) ________
इच्छद्वस र्द्वहा आगच्छ । एर्द्विषये अग्रजत अद्वप पत्रां (vii) __________ । र्ि अध्ययनां
(viii) ___________ चिद्वर् इद्वर् ियां द्वचन्र्यतमः । अन्यर्् सिं (ix) ___________ । सिेभयः
द्वमत्रेभयः मदीयतः िभु कतमनतः ।
भिदीयः(x) ___________
सरु े िः

327
3. अधोदत्तं नित्रं दृष्ट्िा मचजूषायां प्रदत्त िब्दसहायिया सस्ं कृिे पचि िाक्यानन नलखि ।
1x5=5
मचजूषा - [ बतिः, पश्यर्ः, बतिः, ितक्षः, हररर्ः, पष्ट्ु पे, पतदपतः, पत्रतद्वण,
पश्यद्वन्र्, सयू ाः, हरीद्वर्मत, िगतः, कुरुर्ः, व्यतयतमां, कुटीरे , ितक्षतः]

अथिा
वृक्षािां महत्वम् इक्रर् क्रवषयम् अक्रधकृत्य मञ्जूषायां प्रदत्तशबदानां सहायर्या
पञ्च वाक्याक्रन सस्ं कृर्भाषायां क्रििर् ।
मचजूषा - [फितद्वन, द्वमत्रतद्वण, औषधां, रक्षकत:, प्रतणितयां,ु छतयत,
कतष्ठतद्वन, पयतािरणमय, प्र कत र्े:, यच्छद्वन्र्, िोभत ]
4. अधोनलनखििाक्यानन संस्कृिभाषया अनूद्य नलखि । (के िलं पचि िाक्यानन) 1x5=5
१.अरुणतचि प्रदेि की रतजधतनी इटतनगर हय । Itanagar is the capital of Arunachal Pradesh.
२. र्मु सब गेंद से िेिर्े हो । All of you are playing with ball.
३.पयतािरण की रक्षत हमतरत कर्ाव्य हय । Protection of Environment is our duty.
४. पररश्रमी सदत सफि होर्त हय । Hardworking man is always succeeding.
५.द्वियत के द्विनत जीिन व्यथा हय । Life is waste without knowledge.
६.िर्त नतचर्ी हय । Lata is dancing.

328
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:

5. अधोनलनखििाक्येषु रेखाङ्नकिपदस्य सनन्धं/सनं धनिच्छे दं िा कुरुि ।


( के िलं प्रश्नििुष्टयम् ) 1 x 4 = 4
i) यतनतनतां पङ्क्तयो ह्यनतर्ाः सद्वन्र् ।
(क) पङ्क्तयतः + ह्यनन्र्तः (ि) पङ्क्तयः + ह्यनन्र्तः
(ग) पङ्क्तयत + अनन्र्तः (घ) पङ्क्तयत + ह्यनन्र्तः
ii) एर्स्मार्् + एव पतठतर्् एकम् अनच्ु छे दां पठ ।
(क) एर्ममतदेि (ि) एर्ममतर्ेि
(ग) एर्ममतथेि (घ) एर्ममतधेि
iii) सम्यक् + नेर्ा रतष्ट्रोन्नत्यय प्रयर्र्े ।
(क) सम्यि् नेर्त (ि) सम्यघ्नेर्त
(ग) सम्यङ्नेर्त (घ) समयनेर्त
iv) सः कद्वठनां र्पस्र्ेपे ।
(क) र्पः + र्ेपे (ि) र्पमर्े + पे
(ग) र्प + र्ेपे (घ) र्पः + अमर्ेपे
v) चण्डितर्ेन मेघरवदश्च सह प्रिषाः समजतयर् ।
(क) मेघरियि + च (ि) मेघरियः + सह
(ग) मेघरियः + च (घ) मेघरिय + श्च
6. अधोनलनखििाक्येषु समुनििं समस्िपदं िा निग्रहिाक्यं िा निनुि ।
( के िलं प्रश्नििुष्टयम् ) 1 x 4 = 4
i) जनतः देशस्य भक्तं पजू यद्वर् ।
(क) देिभक्ती (ि) देिभक्ततः
(ग) देिभक्तः (घ) देिभक्तम्
ii) यथामनि कतयं कुिान्र्ु ।
(क) मषतम् अर्ीत्य (ि) मषतम् अनद्वर्िम्य
(ग) मषतम् अद्वर्िम्य (घ) मषतम् अधीत्य
329
iii) परु त रतमो नतम दशरथपुत्रः आसीर्् ।
(क) दिरथमय पत्रु : (ि) दतिरथेन पिु :
(ग) दिरथतय पत्रु : (घ) दिरथेन पत्रु :
iv) मार्ाक्रपर्रौ पत्रु ां रक्षर्: ।
(क) मतर्रौ (ि) मतर्त च द्वपर्त च
(ग) भ्रतर्त च द्वपर्त च (घ) द्वपर्त मतर्त
v) दीपावक्रिः भतरर्मय उत्सिः अद्वमर् ।
(क) दीपतनतम् आिद्वि: (ि) दीपतनतम् आबिम्
(ग) दीपेभय: आिद्वि: (घ) दीप आिियः ।
7. प्रकृनिप्रत्ययौ सयं ोज्य निभज्य िा कोष्ठकाि् नित्िा नलखि ।
( के िलं प्रश्नििुष्टयम् ) 1x4=4
i) आकतरमय िघु + त्व कतयाबतधकिं न भिेर्् ।
(क) िघत्तु त (ि) िघत्ु िम्
(ग) िघत्ु ित (घ) िघतु ा
ii) जननी र्ुल्यवत्सिा भिद्वर्।
(क) र्ल्ु यित्सि + टतप् (ि) र्ल्ु यित्सि + आप्
(ग) र्ल्ु यित्सि + ङीप् (घ) र्ल्ु यित्सि + आ
iii) बुक्रद्धमान् िोके मच्ु यर्े महर्ो भयतर्् ।
(क) बद्वु ि + र्ि् (ि) बद्वु ि + टतप्
(ग) बद्वु ि + मर्पु ् (घ) बद्वु ि + त्ि
iv) मनष्ट्ु यः समाजः + ठक् प्रतणी अद्वमर् ।
क) सतमतद्वजका ि) सतमतद्वजकी
ग) सतमतद्वजकम् घ) सतमतद्वजक:
V) कथयद्वर् र्ु भवर्+् ङीप् सिाथत सम्यक् ।
क) भिद्वर् ि) भिर्ी
ग) भिद्वन्र् घ)भिर्त

330
8. िाच्यानस
ु ारम् उनििपदैः ररक्तस्थानानन परू नयत्िा अधोनलनखिं संिादं पुनैः नलखि ।
( के िलं प्रश्नत्रयम् ) 1x3=3

i) मयत फिां -------------------- ।


(क) ितयर्े (ि) ितयन्र्े
(ग) ितदतद्वम (घ) ितदद्वस
ii) अममतद्वभः ----------------- ममयार्े ।
(क) पतठम् (ि) पतठतः
(ग) पतठतन् (घ) पतठः
iii) -------------------- द्वचत्रतद्वण पश्यद्वन्र् ।
(क) छतत्रतः (ि) छतत्रयः
(ग) छतत्रः (घ) छतत्रेण
iv) ------------------ गीर्ां गीयर्े ।
(क) बतद्विकत (ि) बतद्विकतः
(ग) बतद्विकयत (घ) बतद्विकतम्
9. समयिािकिब्दैः अधोनलनखिनदनियां पूरयि । ( के िलं प्रश्नििुष्टयम् ) 1 x 4 = 4
i) ितद्वषाकोत्सिमय कतयािमे सतयां -------------- (4:00) वादने मख्ु यतद्वर्थेः आगमनम् ।
ii) कतयािममय िभु तरम्भः प्रतथानयत सह --------------- (4:15) वादने भिद्वर् ।
iii) कतयािमे प्रतचतयामय मितगर्भतषणां --------------- (6:30) वादने भिद्वर् ।
iv) सांमकत द्वर्ककतयािममय आरम्भः ----------------- (6:45) वादने भिद्वर् ।
v) रतत्रौ ------------- (8:00 ) वादने कतयािममय समतद्वप्तः भिद्वर् ।
10. मचजषू ायां प्रदत्तैः उनििैः अव्ययपद : अधोनलनखििाक्यानन पूरयि ।
( के िलं प्रश्नत्रयम् ) 1x3=3
i) यत्र आमर्े सत धत्तू ता ------------ गम्यर्तम् ।
(क) र्त्र (ि) अद्वप
(ग) अन्यत्र (घ) अत्र

331
ii) ------ द्विक्षक: पतठयद्वर् र्दत छतत्रत: सतिधतनर्यत उपद्वििद्वन्र् ।
(क) न (ि) यत्र
(ग) यदत (घ) अद्वप
iii) अहां ------------ ग्रतमम् अगच्छम् ।
(क) ह्यः (ि) अय
(ग) श्वः (घ) सतयां कतिे
iv) िने द्वसहां : -------- गजाद्वर् ।
(क) िनय: (ि) उच्चय:
(ग) यतिर्् (घ) र्त्र
11. रेखाङ्नकिं पदम् अिद्ध ु म् अनस्ि । िस्य स्थाने कोष्ठकाि् उनििं िद्ध ु ं पदं नित्िा
िाक्यानन परू यि । ( के िलं प्रश्नत्रयम् ) 1x3=3
i) र्तः भोजनां पचक्रर्।
(क) पचद्वर् (ि) पचद्वन्र् (ग) पचद्वस (घ) पचतद्वम
ii) एकः कन्यत उच्चयः श्लोकां िदद्वर् ।
(क) एकम् (ि) एकमयय (ग) एकत (घ) एकमयतम्
iii) र्े बािकः कुिितः सद्वन्र् ।
(क) बतद्विकय : (ि) बतिकतय (ग) बतिकतर्् (घ) बतिकतः
iv) गोः दुग्धः पोषकम् अद्वमर् ।
(क) दग्ु धत (ि) दग्ु ध (ग) दग्ु धम् (घ) दग्ु धतद्वन

घ खण्डैः - पनििािबोधनम् - 30 अङ्काैः


I2. अधोनलनखिं गद्यांिं पनित्िा प्रश्नान् उत्तरि ।
न्यतयतधीिेन पनु मर्ौ घटनतयत: द्विषये िक्तुमतद्वदष्टौ । आरद्वक्षद्वण द्वनजपक्षां प्रमर्र्ु िद्वर् आश्चयाम्
अघटर्् स: िि: प्रतितरकमपसतया न्यतयतधीिमद्वभितय द्वनिेद्वदर्ितन् - मतन्यिर ! एर्ेन आरद्वक्षणत
अध्िद्वन यदक्त
ु ां र्द् िणायतद्वम । त्ियतऽहां चोररर्तयत: मचजषू तयत: ग्रहणतितररर्:, अर्: द्वनजकत त्यमय
फिम् भङु ् क्ष्ि । अद्वममन् चौयताद्वभयोगे त्िां िषात्रयमय कतरतदण्डां िप्मयसे इद्वर् । न्यतयतधीि:
आरद्वक्षणे कतरतदण्डमतद्वदश्य र्ां जनां ससम्मतनां मक्त
ु ितन् ।
332
1) एकपदेन उत्तरर् । ( के विं प्रश्द्वयम् ) ½x2=1
१.क: न्यतयतधीिम् अद्वभितदयद्वर् मम ?
२.न्यतयतधीिेन पनु मर्ौ कमयत: द्विषये िक्तुम् आद्वदष्टौ ?
३.क: द्वनजपक्षां प्रमर्र्ु िद्वर् आश्चयाम् अघटर्् ?
2) एकवाक्येन उत्तरि । ( के विं प्रश्द्वयम् ) 1x2=2
१. िि: द्वकम् अपसतया न्यतयतधीिमद्वभितय द्वनिेद्वदर्ितन् ?
२. न्यतयतधीि: कथां न्यतयम् अकरोर्् ?
३. िि: न्यतयतधीिमद्वभितय द्वकां द्वनिेद्वदर्ितन् ?
3) ननदेिानुसारम् उत्तरि । ( के िलं प्रश्नद्वयम् ) 1 x 2 =2
i) िि: प्रतितरकमपसतया न्यतयतधीिमद्वभितय द्वनिेद्वदर्ितन् - अि कर्तापदिं द्वकम?्
ii) ' मतगे ' इद्वर् पदमय पयतायपदां द्वकां प्रयक्त ु म?्
iii) आरद्वक्षद्वण द्वनजपक्षां प्रमर्र्ु िद्वर् ' अत्र द्वििेषणे पदां द्वकम?्
13. अधोक्रिक्रिर्ं श्लोकं पक्रठत्वा प्रश्नान् उत्तरर् ।
मतगत: मतगय: सङ्गमनव्रु जद्वन्र्
गतिश्च गोद्वभ: र्रु गतमर्रु ङ्गय: ।
मिू ताश्च मिू ै: सद्वु धय: सधु ीद्वभ:
समतनिीिव्यसनेषु सख्यम् ।।
1) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् ½x2=1
१. र्रु गत: कय : सङ्गम् अनव्रु जद्वन्र् ?
२. के मतग:य सङ्गम् अनव्रु जद्वन्र् ?
३. गति: कतद्वभ: सङ्गम् अनव्रु जद्वन्र् ?
2) पि
ू ववाक्येन उत्तरि । (के विं प्रश्द्वयम)् 1x2=2
१.मि ू ामय सख्यां कय : सह भिद्वर् ?
२.सतमतन्यर्: कीदृिेषु [के ष]ु सख्यां भिद्वन्र् ?
३.सद्वु धय: कतद्वभ: सह सख्यां कुिाद्वन्र् ?

333
3) ननदेिानस ु ारम् उत्तरि । (के िलं प्रश्नद्वयम)् 1x2=2
i) मतगत: मतग:य सङ्गमनव्रु जद्वन्र् - अि 'अनव्रु जद्वन्र्' इद्वर् द्वियतपदमय कर्ता कः?
ii) अश्वा: इत्र्थे श्लोके षकिं पदिं प्रर्क्त
ु म् ?
iii) 'सधु ीद्वभः' इद्वर् पदमय षकिं षवपरीतपदम् अि प्रयक्त ु म् ?
14. अधोनलनखिं नाट्यांिं पनित्िा प्रश्नान् उत्तरि ।
काकः - आम् ! सत्र्िं कषथतिं त्वर्ा । वस्ततु ः वनराजः भषवतिंु तु अहमेव र्ोग्र्ः ।
षपकः - (उपहसन)् कथिं त्विं र्ोग्र्ः वनराजः भषवतिं,ु र्ि ति का-का इषत ककय श्वषनना
वातावरणमाकुलीकरोषि । न रूपिं न ्वषनरषस्त । कृ ष्णवणं मे्र्ाम्र्भक्षकिं त्वािं कथिं
वनराजिं मन्र्ामहे वर्म?्
काकः - अरे ! अरे ! षकिं जपपषस ? र्षद अहिं कृ ष्णवणयः तषहय त्विं षकिं र्ौराङ्र्ः ? अषप च षवस्मर्यते
षकिं र्त् मम सत्र्षप्रर्ता तु जनानािं कृ ते उदाहरणस्वरूपा-‘अनृतिं वदषस चेत् काकः
दशेत’् - इषत प्रकारे ण । अस्माकिं पररश्रमः ऐक्र्िं च षवश्वप्रषथतम् अषप च काकचेष्टः
षवद्याथी एव आदशयच्छािः मन्र्ते ।
1) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् ½x2=1
१. कमय न रूपां न ध्िद्वन: च अद्वमर् ?
२. कत ष्ट्णिणं ,मेध्यतमेध्यभक्षकां त्ितां कथां िनरतजां मन्यतमहे ियम?् इद्वर् क: िदद्वर् ?
३. कत ष्ट्णिणा: क: अद्वमर् ?
2) एकवाक्येन उत्तरि । (के विं प्रश्द्वयम)् 1x2=2
१.कतक: कथां ितर्तिरणम् आकुिीकरोद्वर् ?
२. कमय सत्यद्वप्रयर्त जनतनतां कत र्े उदतहरणमिरूपत ?
३. कीदृि: द्वियतथी आदिाछतत्र: मन्यर्े ?
3) ननदेिानस ु ारम् उत्तरि । (के िलं प्रश्नद्वयम)् 1x2=2
i) अद्वममन् नतट्यतांिे श्वेतवणय: इत्र्स्र् द्विपयायपदां द्वकम् अद्वमर्?
ii) शब्द: इषत पदस्र् षकिं पर्ायर्पदम् अि प्रर्क्त ु म् ?
iii) 'सत्र्िं कद्वथतिं त्वर्ा' अि कर्तापदां द्वकम् ?
15. रेखाङ्नकिपदानन आधत्ृ य प्रश्नननमाविं कुरुि । (के िलं प्रश्नििुष्टयम)् 1x4=4
i) सः ऋषभः हिमढू ्ित गन्र्मु िक्तः क्षेत्रे पपतर् ।
ii) त्िां मानषु ार्् द्वबभेद्वष ।
334
iii) सुरक्रभः आसीर्् धेननू तां मतर्त ।
iv) र्पोिने र्स्य नतम व्यिहरद्वर् ।
v) आयास्य िन्दनतयतां िि इत्यतत्मतनां श्रतियद्वम ।
vi) ििः कुिः च भ्रार्रौ आमर्तम् ।
16. अधोदत्तस्य श्लोकस्य अन्ियं कोष्ठकाि् उनिि: पद: पूरनयत्िा पुन: नलखि । 1x4= 4
मचजूषा- ( इच्छद्वर्, श्रेयः, कुयतार्,् कमा )
यः इच्तत्यतत्मन: श्रेय: प्रभर्ू तद्वन सि ु तद्वन च ।
न कुयादद्वहर्ां कमा स परे भय: कदतद्वप च ।।
अन्िय: - य: आत्मन:1) ................. प्रभर्ू तद्वन सि ु तद्वन च 2) ................ स:
परे भयः अद्वहर्ां 3) ................. कदतद्वप न 4) ................... ।
अथिा
श्लोकस्य भािाथं पूरयि -
र्त्प्रोक्तिं र्ेन के नाषप तस्र् तत्त्वाथयषनणयर्: ।
कतंु शक्र्ो भवेद्येन स षववेक इतीररत: ।।
मचजषू ा- ( षववेक: प्रोक्तस्र् अथयषनणयर्: भवेत् )
भािाथव: :- अस्र् भावोऽषस्त र्त् र्ेन के नाषप (i) ________ कार्यस्र् वास्तषवक: (ii) _______
र्ेन कतंु शक्र्ो (iii) _________ स: एव (iv) __________ इषत कषथत: ।
17. अधोदत्तं कथाभागं समनु ििक्रमेि उत्तरपनु स्िकायां पनु : नलखि । ½x8=4
१. न्यतयतधीि: आरद्वक्षणे कतरतदण्डां आद्वदश्य र्ां जनां ससांमतनां मक्त ु ितन् ।
२. कश्चन द्वनधान: भरू र पररश्रम्य द्वकद्वचचर्् द्वित्तां उपतद्वजार्ितन् ।
३. न्यतयतधीि: आरद्वक्षणम् अद्वभयक्त ु म् च र्ां ििां न्यतयतिये आनेर्ांु आद्वदष्टितन् ।
४. र्ौ न्यतयतिये मि-मि पक्षां पनु : मथतद्वपर्िन्र्ौ ।
५. रक्षतपरुु ष: र्ां अद्वर्द्वथां चौरोऽयम् इद्वर् प्रख्यतप्य कतरतगतहे प्रतद्वक्षपर््
६. स: द्वपर्त र्नजू मय रुग्णर्तां आकण्या व्यतकुि: जतर्: पत्रु ां रष्टुम् च प्रद्वमथर्: ।
७.स: पतश्वाद्वमथर्े ग्रतमे रतद्वत्रद्वनितसां कर्ंु कद्वचचर्् गतहमथां उपतगर्त: ।
८. उभौ ििम् आनीय एकद्वममन् चत्िरे मथतद्वपर्िन्र्ौ ।

335
18. प्रसङ्गानुकूलम् स्थूलपदस्य अथवियनम् कुरुि । ( के िलं प्रश्नत्रयम् ) 1x3=3
i) द्वकां कुद्वपर्त एिां भिक्रर्, उर् प्रकत द्वर्मथत ।
(क) हसद्वर् (ि) कथयद्वर्
(ग) गजायद्वर् (घ) र्तडयद्वर्
ii) भो वासव! पत्रु मय दयन्यां दृष्ट्ित अहां रोद्वदद्वम ।
(क) कत षक (ि) रतम
(ग) ऋषभ (घ) इन्र
iii) एकतन्र्े कातर्ारे क्षणमद्वप मे मयतर्् सचचरणम।्
(क) ग्रतमे (ि) नगरे
(ग) िने (घ) कत षकमय गतहे
iv) व्यतघ्रमतरी कतद्वचद्वदयद्वमद्वर् मत्ित व्यतघ्रो भयतकुिद्वचत्तो नष्टः ।
(क) ितद्वदर्ः (ि) दत्तः
(ग) कुर्ः (घ) पितद्वयर्ः

336
आदिवप्रश्नपत्रम् - 5 (२०२२ - २३)
SAMPLE QUESTION PAPER - 5 (2022 - 23)
कक्षा – दिमी / CLASS-X
सस्ं कृिम् (कोड् – 122) SANSKRIT( CODE - 122)

समय: - होरात्रयम् सम्पूिावङ्का: - ८०


Time allowed - 3 Hours TotalMarks - 80

सामान्य ननदेिा:
1. कृ पर्ा सम्र्क्तर्ा परीक्षणिं कुवयन्तु र्त् अषस्मन् प्रश्नपिे 18 प्रश्ना: सषन्त ।
2. उत्तरलेखनात् पवू ं प्रश्नस्र् क्रमाङ्क: अवश्र्िं लेखनीर्: ।
3. प्रश्नसिंख्र्ा प्रश्नपिानसु ारम् एव लेखनीर्ा ।
4. सवेिािं प्रश्नानाम् उत्तराषण सस्िं कृ ते एव लेखनीर्ाषन ।
5. प्रश्नानािं षनदेशा: ्र्ानेन पठनीर्ा: ।

अषस्मन् प्रश्नपिे चत्वार: खण्डा: सषन्त ।


क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
ग खण्ड: - अनप्रु यक्त ु ं व्याकरिम् - 25 अङ्का:
घ खण्ड: - पनििािबोधनम् - 30 अङ्का:

337
क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
1) अधोक्रिक्रिर्म् अनुच्छे दं पक्रठत्वा प्रश्ानाम् उत्तराक्रि क्रििर् । (10)
रष्र्ा-र्क्र
ु ै न देशर्ोमय्र्े र्तविे र्द्ध ु म् अभवत् इषत सवे जानषन्त खलु । रष्र्ा र्क्र ु ै न् देशस्र्ोपरर
र्द्ध
ु म् अकारोत् । अमेररका-रष्र्ादेशर्ो: परस्परषवरोध: एव अस्र् र्द्ध ु स्र् प्रमख
ु िं कारणम् इषत के चन
वदषन्त । अषस्मन् अवसरे अस्माकिं भारतदेशस्र् षवदेशनर्: प्रशिंसाहय: अवतयत । द्वर्ोरषप राष्रर्ो: पक्षिं
न स्वीकृ तिं भारतेन । भारतदेश: सदैव र्द्ध ु स्र् षवरुद्धपक्षमेव अवलम्बते स्म । आियभारतसस्िं कारस्र्
मल ू मन्िम् भवषत “ अषहसिं ा परमो धमय: ” इषत । र्द्ध ु िं त्र्जत मैिीं भजत इषत खलु आिवाक्र्म् ।
लोका: समस्ता सषु खनो भवन्त,ु आत्मवत् सवयभतू ेिु र्: पश्र्षत स: पषण्डत:, वसधु ैव कुटुम्बकम्
इत्र्ेताषन वचनाषन भारतीर् सस्िं कृ ते: आदशयभतू ाषन भवषन्त ।
क) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् 1 x2=2
क) रष्र्ा-र्क्र
ु ै नदेशर्ोमय्र्े र्द्ध
ु : कदा अभवत् ?
ख) कस्र् षवदेशनर्: प्रशसिं ाहय: अवतयत ?
र्) लोका: समस्ता: कीदृशा: भवन्तु ?
ख) पि ू ावाक्येन उत्तरर् (के विं प्रश् द्वयम् ) 2x2=4
क) भारतदेश: सदैव किं पक्षम् अवलम्बते स्म ?
ख) आियभारतसिंस्कारस्र् मल ू मन्िम् षकिं भवषत ?
र्) अस्र् र्द्ध
ु स्र् प्रमखु िं कारणम् षकषमषत के चन वदषन्त ?
ग) अस्य अनच्ु छे दस्य कृर्े उपयुक्तं शीषाकं क्रििर् । 1x1=1
घ) क्रनदेशानस ु ारम् उत्तरर् (के िलं प्रश्त्रयम)् । 1x3=3
क) “ मैिीं भजत ” अषस्मन् वाक्र्े षक्रर्ापदिं षकम् ?
क) भजत ख) षमिता
र्) मैिी घ) मैिीम्
ख) “ प्रमख ु िं कारणम् ” अि षवशेिणपदिं षकम् ?
क) कारणम् ख) र्द्ध
ु :
र्) रष्र्ा घ) प्रमखु म्
र्) “ सज्जनोषक्त ” अषस्मन् अथे अनच्ु छे दे षकम् पदिं प्रर्क्त ु म् ?
क) वचनाषन ख) सनातन
र्) आिवाक्र्म् घ) अषहसिं ा
338
घ) भारतदेशस्र् षवदेशनर्: प्रशिंसाहय: अवतयत - अि षक्रर्ापदिं षकम् ?
क) भारतदेशस्र् ख) षवदेशनर्:
र्) प्रशिंसाहय: घ) अवतयत

ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:


2. भिान् अननरुद्ध: । ज्येष्ठं प्रनि लीनखिे पत्रं मचजषू ायां प्रदत्तिब्दैः परू नयत्िा उत्तरपनु स्िकायां
पुनैः नलखि । ½ x 10=5
मचजूषा
[ पििं षदपलीत: अहम् कुशली ज्र्ेष्ठ
आर्षमष्र्षत षमिेभ्र्: अनजु : स्मरत: इच्छषत ]
-------------- (1)
षतषथ -----------
षप्रर् -----------(2)
शभु ाषशि: ।
अहमि---------- (3) भवानषप ति कुशली इषत मन्र्े । माताषपतरौ त्वािं सवयदा ---------(4) ।
आवर्ो: अग्रजा आर्ाषमसिाहे र्ृहम् ---------- (5) । भवान् अषप र्षद आर्न्तमु ् --------(6) तषहय
आर्च्छतु । अषस्मन् षविर्े सा अषप ----------(7) लेषखष्र्षत । तव अ्र्र्निं सम्र्क् चलषत इषत
-------(8) षचन्तर्ाषम । अन्र्त् सवं कुशलम् । ति भवत: सवेभ्र्: ------ (9) मदीर्ा: शभु कामना: ।
भवत: -------- (10)
अषनरुद्ध:
3. अधोदत्तं नित्रं दृष्ट्िा मचजूषायां प्रदत्त िब्दसहायिया सस्ं कृिे पचि िाक्यानन नलखि ।
1x5=5
मचजूषा - [ उद्यानस्र्, वृक्षा:, क्रीडनकाषन, छािा:, भवनाषन, दरू े , अध:, वृक्षस्र् ]

339
अथिा
दीपािनल: इक्रर् क्रवषयम् अक्रधकृत्य मञ्जषू ायां प्रदत्तशबदानां सहायर्या
पञ्च वाक्याक्रन सस्ं कृर्भाषायां क्रििर् ।
मचजषू ा - [ दीपानाम् भारतस्र् स्फ़ोटकान् जना: आनन्दस्र् उत्सव:
सवयि प्रज्वालर्षन्त समन्तत: आबालवृद्धिं सवे ]
4. अधोनलनखििाक्यानन संस्कृिभाषया अनूद्य नलखि । (के िलं पचि िाक्यानन) 1x5=5
(i) बालक षवद्यालर् जाता है । (i) Boy is going to school.
(ii) माता कहानी बोलती है । (ii) Mother is telling a story.
(iii) षपता कार्ायलर् से आता है । (iii) Father is coming from the office.
(iv) मैं सिंस्कृ त पढता हूिं । (iv) I am studying Sanskrit.
(v) भारत हमारा देश है । (v) Bharath is our country.
(vi) राम उत्तम राजा था । ( vi) Rama was a great King.
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
5. अधोनलनखििाक्येषु रेखाङ्नकिपदस्य सनन्धं/सनं धनिच्छे दं िा कुरुि । 1x4=4
1. कीट: + अनप समु नसङ्र्ात् सतािं षशरः आरोहषत ।
2. नपिु: + इच्छा वतयते ।
3.महत्कौतकु म् आवेषदतिं र्त् मानषु ादनप षबभेषि ।
4. सर: + िीरे हसिं ाः षवहरषन्त ।
5. ति कोऽनप अषस्त ।
340
6. अधोनलनखििाक्येषु समुनििं समस्िपदं िा निग्रहिाक्यं िा निनुि । 1x4=4
1.यथाबलं कमय करोतु ।
क) बलसषहतम् ख) बलम् अनषतक्रम्र्
र्) बलम् अषतक्रम्र् घ) बलानक ु ू लाम्
2.पीिम् अम्बरं यस्य स: हरर: समरु े वसषत ।
क) पीताम्बर: ख) पीताम्बरी
र्) पीताम्बरस: घ) पीतमम्बर:
3.लि: ि कुि: रामार्णिं पठत: ।
क) लवकुशा: ख) लवौकुशौ
र्) लवकुशौ घ) लवकुशे
4.पानिपादं प्रक्षापर् भोजनिं करणीर्म् ।
क) पाणी च पाद: च ख) पाणी च पादौ च तेिािं समाहार:
र्) पाषण: पादिं च घ) पाषणभ्र्ािं च पादाभ्र्ािं च
7. प्रकृनिप्रत्ययौ संयोज्य निभज्य िा कोष्ठकाि् नित्िा नलखि । 1x4=4
1. परु ा र्ार्ी नाम निदुषी आसीत् ।
क) षवदिु ् + ई ख) षवद्वस् + ङीप्
र्) षवद्वस् + टाप् घ) षवद्वस् + तल्
2. मनष्ु र्: समाज + िक् प्राणी ।
क) सामाषजक: ख) समाषजका
र्) समाषजक: घ) समाज:
3. जननी िुल्यित्सला भवषत ।
क) तपु र्वत्सल + तल् ख) तपु र्वत्सल + टाप्
र्) तपु र्वत्सल + त्व घ) तपु र्वत्सल + ठक्
4. सृष्टःे रमिीयिां पश्र् ।
क) रमणीर् + तल् ख) रमणीर् + त्व
र्) रमणीर् + मतपु ् घ) रमणीर् + क्त्वा

341
8. िाच्यानस ु ारम् उनििपदैः ररक्तस्थानानन परू यि । 1x3=3
1. ---------- नवघास: खाद्यते ।
(क) हररण: (ि) हररणार्
(ग) हररणेन (घ) हररणात्
2. -------- षकिं षक्रर्ते ?
(क) त्वम् (ि) तभ्ु र्म्
(ग) त्वत् (घ) त्वर्ा
3. अहिं सम्प्रषत र्ीतािं ----------- ।
(क) पठाषम (ि) पठ्र्ते
(ग) पाठ्र्े (घ) पठषत
9. समयिािकिब्दैः अधोनलनखिनदनियां पूरयि । 1x4=4
1. रमेश: प्रातः (4.30) ---------वादने उषत्तष्ठषत ।
2. स: प्रात: (6.15) ----------- वादने समाचारपििं पठषत ।
3. स: प्रात: (9.00)---------- वादने कार्ायलर्िं र्च्छषत ।
4. स: सार्िं (6.45 )---------- वादने कार्ायलर्ात् र्ृहिं प्रत्र्ार्च्छषत ।
10. मचजषू ायां प्रदत्तैः उनििैः अव्ययपद : अधोनलनखििाक्यानन पूरयि । 1x3=3
1. रािौ र्ृहात् ------- भ्रमणिं न उषचतम् ।
(क) एवम् (ि) अि (ग) बषह: (घ) तथा
2. सत्र्म् ------ जर्ते ।
(क) र्ि (ि) तषहय (ग) र्था (घ) एव
3. र्ि जलिं अषस्त ----- पषक्षणः समार्ाषन्त ।
(क) एव (ि) अि (ग) ति (घ) अषप
11. रेखाङ्नकिं पदम् अिुद्धम् अनस्ि । िस्य स्थाने कोष्ठकाि् उनििं िुद्धं पदं नित्िा
िाक्यानन पूरयि । ( के िलं प्रश्नत्रयम् ) 1x3=3
1. अहिं कदाषप असत्र्िं न िदामैः । (वदाम-वदाषन – वदाषम )
(क) वदाम (ि) वदषत (ग) वदाषम (घ) वदषस
2. अहिं जनकं सह आपणिं र्षमष्र्ाषम । ( जनकस्र् – जनके न –जनके )
(क) जनके न (ि) जनकात् (ग) जनके (घ) जनकार्
3. उद्याने ित्िार: बाषलका: क्रीडषन्त । ( आपदािं – आपषत्त-आपत्त्र्ािं )
(क) चत्वारर (ि) चतस्र: (ग) चतरु ् (घ) चतरु ा:
342
घ खण्डैः - पनििािबोधनम् - 30 अङ्काैः
I2. अधोनलनखिं गद्यांिं पनित्िा प्रश्नान् उत्तरि ।
कश्चन षनधयनो जनः भरू र पररश्रम्र् षकषजचद् षवत्तमपु ाषजयतवान् । तेन षवत्तेन स्वपिु म् एकषस्मन्
महाषवद्यालर्े प्रवेशिं दापषर्तिंु सफलो जातः । तत्तनर्ः तिैव छािावासे षनवसन् अ्र्र्ने सिंलग्नः
समभतू ् । एकदा स षपता तनजू स्र् रुग्णतामाकण्र्य व्र्ाकुलो जातः पिु िं रष्टुिं च प्रषस्थतः । परमथयकाश्र्ेन
पीषडतः स बसर्ानिं षवहार् पदाषतरे व प्राचलत् ।
1) एकपदेन उत्तरर् । ( के विं प्रश्द्वयम् ) ½x2=1
क) क: भरू र पररश्रम्र् षकषजचद् षवत्तमपु ाषजयतवान् ?
ख) षनधयन: किं रष्टुिं प्रषस्थतः ?
र्) पिु : कुि प्रवेशिं प्राि: ?
2) एकवाक्येन उत्तरि । ( के विं प्रश्द्वयम् ) 1x2=2
क) षनधयनः तेन धनेन षकम् अकरोत् ?
ख) सः षनधयनः षकमथं व्र्ाकुलो जातः ?
र्) स कस्मात् कारणात् बसर्ानिं षवहार् पदाषतरेव प्राचलत् ?
3) ननदेिानुसारम् उत्तरि । ( के िलं प्रश्नद्वयम् ) 1 x 2 =2
क) “ षनधयनो जनः ” अि षवशेष्र्पदिं षकम् ?
ख) “ बसर्ानिं षवहार् पदाषतरे व प्राचलत् ” अि षक्रर्ापदिं षकम् ?
र्) “ पठने ” इत्र्थे अि षकिं पदिं प्रर्क्त ु म् ?
13. अधोक्रिक्रिर्ं श्लोकं पक्रठत्वा प्रश्नान् उत्तरर् ।
र्णु ी र्णु िं वेषत्त न वेषत्त षनर्यणु ो बली बलिं वेषत्त न वेषत्त षनबयलः ।
षपको वसन्तस्र् र्णु िं न वार्सः करी च षसहिं स्र् बलिं न मिू कः ।।
1) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् ½x2=1
1. क: र्णु िं वेषत्त ?
2. षनबयलः षकिं न वेषत्त ?
3. क: वसन्तस्र् र्णु िं वेषत्त ?

343
2) पिू ववाक्येन उत्तरि । (के विं प्रश्द्वयम)् 1x2=2
1. षपक: षकिं वेषत्त ?
2. करी कस्र् बलिं वेषत्त ?
3. वार्स: षकिं न वेषत्त ?
3) ननदेिानस ु ारम् उत्तरि । (के िलं प्रश्नद्वयम)् 1x2=2
1. “ र्णु ी र्णु िं वेषत्त ” अि षक्रर्ापदिं षकम् ?
2. “ काक: ” इत्र्थे अि षकम् पदिं प्रर्क्त ु म् ?
3. “ र्णु वान् ” इत्र्स्र् षकिं षवलोमपदम् अि प्रर्क्त ु म् ?
14. अधोनलनखिं नाट्यांिं पनित्िा प्रश्नान् उत्तरि ।
( षसहिं ासनस्थ: राम: । तत: प्रषवशत: षवदिू के नोपषदश्र्मानमार्ौ तापसौ कुशलवौ । )
षवदिू क: - इत इत आर्ों !
कुशलवौ - ( रामम् उपसृत्र् प्रणम्र् च ) अषप कुशलिं महाराजस्र् ?
राम: - र्ष्ु मद्दशयनात् कुशलषमव । भवतो: वर्मि कुशलप्रश्नस्र् भाजनमेव, न
पनु रषतषथजनसमषु चतस्र् कण्ठाश्लेिस्र् । (पररष्वज्र्) अहो हृदर्ग्राही स्पशय: ।
( आसनाधयमपु वेशर्षत )
उभौ - राजासनिं खपवेतत् , न र्क्त ु म्र्ाषसतमु ् ।
राम: - सव्र्वाधानिं न चाररिलोपार् । तस्मादङ्कव्र्वषहतम् अ्र्ास्र्ताम्
षसहिं ासनम् ।
1) एकपदेन उत्तरर् । (के विं प्रश्द्वयम)् ½x2=1
1. क: षसिंहासनस्थ: ?
2. राजभवने कौ प्रषवशत: ?
3. कीदृश: स्पशय: ?
2) एकवाक्येन उत्तरि । (के विं प्रश्द्वयम)् 1x2=2
1. कुशलवौ रामम् उपसृत्र् षकिं पृच्छषत ?
2. कुि अ्र्ाषसतिंु न र्क्त ु षमषत कुशलवौ कथर्त: ?
3. षसहिं ासनिं कथम् अ्र्ास्र्ताम् इषत राम: वदषत ?

344
3) ननदेिानस ु ारम् उत्तरि । (के िलं प्रश्नद्वयम)् 1x2=2
1. “ समीपिं र्त्वा ” इत्र्थे षकिं पदम् अनच्ु छे दे प्रर्क्त
ु म् ?
2. तत: प्रषवशत: षवदिू के नोपषदश्र्मानमार्ौ तापसौ कुशलवौ - अि षक्रर्ापदिं षकम् ?
3. अि उपवेष्टुम् इत्र्थे षकिं पदिं प्रर्क्त
ु म् ?
15. रेखाङ्नकिपदानन आधृत्य प्रश्नननमाविं कुरुि । (के िलं प्रश्नििुष्टयम)् 1x4=4
क) उभौ शविं ित्िरे स्थाषपत्वन्तौ ।
ख) न्र्ार्ाधीशः बनं कमिन्र्द्ैः आसीत् ।
र्) जनके न सुिाय शैशवे षवद्याधनिं दीर्ते ।
घ) मयूरस्य नृत्र्िं प्रकृ तेः आराधना ।
ङ) गि ु ी र्णु िं वेषत्त ।
16. अधोदत्तस्य श्लोकस्य अन्ियं कोष्ठकाि् उनिि: पद: पूरनयत्िा पुन: नलखि । 1x4= 4
मचजूषा- ( बन्ध:ु शरीरस्थ: अवसीदषत आलस्र्म् )
आलस्र्िं षह मनष्ु र्ाणािं शरीरस्थो महान् ररपःु ।
नास्त्र्द्यु मसमो बन्धःु कृ त्वा र्िं नावसीदषत ।।
अन्िय: - मनष्ु र्ाणािं (1) --------- महान् ररपःु (2) ---------- षह (अषस्त) । उद्यमसमः
(3) ------- नाषस्त । र्िं कृ त्वा (मानवः) न (4) ------------ ।
अथिा
श्लोकस्य भािाथं परू यि -
षवषचिे खलु सिंसारे नाषस्त षकषजचषन्नरथयकिं ।
अश्वश्चेत् धावने वीरः भारस्र् वहने खर: ।।
मचजूषा - ( ससिं ारे , अश्वस्र् , कार्ं , षनरथयकम् )
भािाथवैः - अषस्मन् षवषचिे (1) --------- षकषजचदषप वस्तु (2) ---------- नाषस्त ।
र्दा धावनस्र् कार्ं भवषत तदा (3) --------- प्रर्ोर्: षक्रर्ते । परन्तु र्दा
भारवहनस्र् (4) -------- षक्रर्ते तदा खर: उपर्ोर्ी भवषत ।

345
17. अधोदत्तं कथाभागं समुनििक्रमेि उत्तरपुनस्िकायां पुन: नलखि । ½x8=4
1) एक: कृ िक: आसीत् ।
2) कृ िक: तिं दबु यलिं वृिभिं तोदनेन नद्यु मान: अवतयत ।
3) स: कृ िक: एकदा बलीवदायभ्र्ािं क्षेिकियणिं कुवयन् आसीत् ।
4) कृ िीवल: क्रुद्ध: अभवत् ।
5) सः जवेन र्न्तमु ् अशक्त: च आसीत् ।
6) तमत्ु थापषर्तिंु बहुवारिं र्त्नमकरोत् तथाषप सः नोषत्थतः ।
7) सः ॠिभः हलमढू ्वा र्न्तमु ् अशक्तः क्षेिे पपात ।
8) तर्ो: बलीवदयर्ो: एक: शरररे ण दबु यल: आसीत् ।
18. प्रसङ्गानक ु ू लम् स्थल
ू पदस्य अथवियनम् कुरुि । ( के िलं प्रश्नत्रयम् ) 1x3=3
i) 1. अनृिं मा वद ।
(क) सत्र्म् (ि) असत्र्म्
(ग) कथाम् (घ) कषवताम्
ii) महानर्रम्र्े अननिं कालार्सचक्रिं् चलषत ।
(क) षनरन्तरम् (ि) सवयथा
(ग) बहुषवधम् (घ) षनराशा
iii) उदर्े सनििा रक्त: भवषत ।
(क) चन्र: (ि) तारकम्
(ग) सर्ू य: (घ) राजा
iv) व्यतघ्रमतरी कतद्वचद्वदयद्वमद्वर् मत्वा व्यतघ्रो भयतकुिद्वचत्तो नष्टः ।
(क) प्राथयनािं कृ त्वा (ि) खाषदत्वा
(ग) षचन्तषर्त्वा (घ) दृष्ट्वा

346
आदिवप्रश्नपत्रानि
उत्तरकुनचिका

347
आदिवप्रश्नपत्रम् - 1 ( उत्तरकुनचिका )
क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
1. एकपदेन उत्तरि । क) पापबषु द्धः ख ) सम्पणू ं धनम् र् ) पापबषु द्धः
पूिविाक्येन उत्तरि क) पापबषु द्ध : धमयबद्ध यु ेः आश्रर्ेण अथोपाजयनिं कतयषु मच्छषत स्म ।
ख ) पनु : एकदा पापबषु द्ध: सवं धनिं प्रािवान् ।
र् ) र्ृहिं प्राप्र् धमयबषु द्ध: पापबषु द्धश्च सम्पणू ं धनम् एकस्र् वृक्षस्र् मल ू े षनषक्षिवन्तौ ।
िीषवकं नलखि - धमयबषु द्ध: पापबषु द्धश्च (उषचतिं शीियकम)्
भानषकं कायवम् क ) प्रभतू िं ख ) षनशार्ािं र् ) र्च्छाव घ ) तौ
रिनाकायवम् । ख खडं : । 15 अङ्का: ।
2. पत्रलेखनम् - 1) षदपलीराज्र्िं 2) चौर्यकार्यस्र् 3) षनवेदनम् 4) कारणात् 5) षदवाषनशम्
6) चौर्ं 7) भर्भीता: 8) षनवारणार् 9) षवश्वास: 10) सदु ीि:
3. नित्रििावनम् ( परीक्षायां के िलं पचि िाक्यानन एि लेखनीयानन )
1) इदम् आतरु ालर्स्र् / षचषकत्सालर्स्र् षचििं अषस्त ।
2) अषस्मन् षचिे कश्चन रुग्णः अषस्त ।
3) षचषकत्सकः रुग्णस्र् षनरीक्षणिं करोषत ।
4) रुग्णस्र् समीपे माता उपषवशषत ।
5) षपता अषप तस्र् समीपे षतष्ठषत ।
6) षचिे पीषटकार्ािं औिधिं , जलपाििं , दग्ु धपाििं , फलाषन च दृश्र्न्ते ।
7) इदम् षचििं द:ु खदम् अषस्त ।
सरलिाक्यानन
1. इदम् आतरु ालर्स्र् षचिम् अषस्त । 2. अषस्मन् षचिे षचषकत्सकः अषस्त ।
3. अषस्मन् षचिे रुग्णः बालः अषस्त । 4. षचिे बालस्र् माता अषस्त ।
5. षचिे बालस्र् षपता अषस्त । 6. षचिे औिधम् अषस्त ।
7. षचिे जलपाििं अषस्त । 8. षचिे दग्ु धपाििं अषस्त ।
9. षचिे फलाषन सषन्त । 10. इदम् षचििं द:ु खदम् अषस्त ।
( छात्राैः स्िेच्छया अनप िाक्यानन ननमाविुं िक्निु नन्ि । )
4. नहन्दी भाषािैः सस्ं कृिेन अनुिादैः
क ) छािजीवनिं मानवजीवनस्र् आधारषशला भवषत / अषस्त ।
ख ) आवािं षवद्यालर्िं र्षमष्र्ावः ।
र्) षशक्षा षवनर्िं ददाषत ।
घ ) मोहन: अधनु ा कुि र्ाषमष्र्षत ?
348
ङ ) मम माता अतीव षनधयना अषस्त ।
च ) श्रेष्ठाः अ्र्ापकाः सदा छािाणािं षहतिं कुवयषन्त ।
छ ) श्रीकृ ष्णः अजयनु ार् र्ीतार्ाः ज्ञानम् अर्च्छत् ।

ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:


5. (1)सषन्मिम् (2) सत् + षवद्या (3) षपत:ु + इच्छाम् (4) तपश्चर्यर्ा
6. (1)प्रषतर्ृहम् (2) पीताम्बर: (3) राम: च लक्ष्मणः च (4) नद्या: समीपे
7. (1 )महत् + त्व (2) बषु द्धमती (3) आषथयकम् (4) सन्ु दर + ङीप्
8. (1) करोषत (2) तेन (3) अ्र्ार्म्
9. (1)चतवु ायदने (2) साधयपजचवादने (3) सपादसिवादने (4) द्वादशवादने
10. (1) इतस्ततः (2) शनैः (3) श्वः
11. (1) कमलाषन (2) पठषस (3) आसीत्

घ खण्ड: - पनििािबोधनम् - 30 अङ्का


12. क) एकपदेन उत्तरर् । (1) कश्चन चौरः (2) पाद्वषनना (3) चौरः
ख) एकवाक्येन क्रििर् ।
(1) चौरः ति षनषहतामेकािं मजजिू ाम् आदार् पलाषर्तः ।
(2) ग्रामवाषसनः स्वर्ृहात् षनष्क्रम्र् तिार्च्छन् वराकमषतषथमेव च चौरिं मत्वाऽभत्सयर्न् ।
(3) रक्षापरुु िः तम् अषतषथिं कारार्ृहे प्राषक्षपत् ।
ग) भानषककायवम् । (1) चौरः (2) प्रबद्ध
ु म् (3) उच्चैः
13. क) एकपदेन उत्तरर् । (1) उदीररतः (2) पषण्डतो जनः (3) बद्धु र्ः

ख) एकवाक्येन क्रििर् । (1) पषण्डतो जनः अनक्त ु मषप ऊहषत ।


(2) हर्ाश्च नार्ाश्च बोषधता: वहषन्त ।
(3) बद्ध
ु र्ः परे ङ्षर्तज्ञानफला: भवषन्त ।
ग) ननदेिानुसारम् उत्तरि । (1) र्ृह्यते (2) जनः (3) हर्ाः
14. एकपदेन उत्तरर् । (1) ककय श्वषनना (2) काकचेष्टः (3) वसन्तसमर्े
एकवाक्येन क्रििर् । (1) काकस्र् सत्र्षप्रर्ता तु - 'अनृतिं वदषस चेत् काकः दशेत् '
- इषत प्रकारे ण जनानािं कृ ते उदाहरणस्वरूपा भवषत ।
(2) वसन्तसमर्े प्रािे षपककाकर्ो: भेद: भवषत ।
(3) काक: एव करुणापर: पषक्षसाम्राट् ।
349
भानषककायवम् (1) वर्म् (2) षवद्याथी (3) अनृतम्
15. (1) के भ्र्ः (2) कस्र्ाः (3) षकमथयम् / कस्मै (4) कुि / कषस्मन्
16. अन्ियैः - 1. मृणालपटली 2. नषलनाषन 3. सरोवरस्र् 4. अषस
भािाथवैः - 1. षनषमत्तम् 2. अपर्मे 3. अकारणद्वेषि 4. पररतोिषर्ष्र्षत
17. घटनाक्रम: -
1) पररश्रमेण उपाषज्जयतेन षवत्तेन स्वपिु म् महाषवद्यालर्े प्रवेशिं दापषर्तिंु सफलो जातः ।
2) तनजू स्र् रुग्णतामाकण्र्य अथयकाश्र्ेन पीषडतः षपता पादाषतरे व प्राचलत् ।
3) राषिषनवासिं कतंु पाश्वयषस्थते ग्रामे कश्चन करुणापरो र्ृही तस्मै आश्रर्िं प्रर्च्छत् ।
4) तषस्मन् र्ृहे षनषहतािं एकाम् मजजिू ामादार् कश्चन चौरः पलाषर्तः ।
5) रक्षापरुु िः तिं अषतषथिं चौरोऽर्म् इषत प्रख्र्ाप्र् कारार्ृहे प्रषक्षपत् ।
6) न्र्ार्ाधीशः सवं वृत्तमवर्त्र् अषतषथिं षनदोिम् अमन्र्त आरषक्षणिं च दोिभाजनम् ।
7) न्र्ार्ाधीशः आरषक्षणम् अषभर्क्त ु िं च किंचन शविं न्र्ार्ालर्े आनेतिंु आषदष्टवान् ।
8) प्रमाणेन न्र्ार्ाधीशः आरषक्षणे कारादण्डमाषदश्र् तिं जनिं ससिंमानिं मक्त ु वान् ।
18. (1) पिु स्र् (2) आकृ ष्र् (3) उपषवश्र्ताम्

आदिवप्रश्नपत्रम् - 2
क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
1) क) एकपदेन उत्तरि । - क) आज्ञा ख) षनर्माः र्) भारतीर्ाः
ख) पूिविाक्येन उत्तरि ।
क) आज्ञापालनम् , षनर्मपालनम् इत्र्ादर्ः र्णु ाः अनश ु ासने समार्ाषन्त ।
ख) अनश ु ाषसतनार्ररकस्र् इदिं कतयव्र्म् अषस्त र्त् सः स्वसिंषवधाने स्वीकृ तान् षनर्मान् पालर्ेत् ।
र्) अनशु ासनपदस्र् अथयः आज्ञापालनम् इषत ।
ग) अनशु ासनम् ( षकमषप अन्र्त् उषचतिं शीियकम् )
घ) भानषककायवम् (i) समन्ु नषतम् (ii) शिवः (iii) प्रतीक्षमाणा: (iv) सिंकटोपपन्नम्
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. 1. स्वस्थाः 2. वातावरणम् 3. षचन्ता 4. र्रुु कुलस्र् 5. परीक्षाशपु कम्
6. रूप्र्काषण 7. प्रेिर्तु 8. पठने 9. सख ु द: 10. जार्ृषतः
3. अधोदत्तं नित्रं दृष्ट्िा मचजूषायां प्रदत्तिब्दसहायिया सस्ं कृिे पचि िाक्यानन नलखि ।
1. एतत् समरु तटस्र् षचिम् अषस्त । 2. अि बालका: बाषलका: च क्रीडषन्त ।

350
3. आकाश: नीलवणय: अषस्त । 4. आकाशे खर्ा: उत्पतषन्त ।
5. एतत् सन्ु दरिं षचिम् अषस्त । ( एताषन वाक्र्ाषन के वलम् उदाहरणमािाषण )
अथिा
1. षवद्यालर्स्र् स्वच्छता अस्माकिं कतयव्र्म् अषस्त ।
2. सवे छािा: अवकाराषण अवकरपािे षक्षपषन्त ।
3. कोऽषप छाि: षभषत्तिु न षलखषन्त ।
4. कर्यदपिाषण च अवकारपािे एव षक्षपषन्त ।
5. एविं वर्िं षवद्यालर्स्र् स्वच्छतािं कुमय: ।
4. 1. वर्म् सवे रामार्णिं पठाम: । 2.स्वास्थ्र्ाथं व्र्ार्ाम: करणीर्: ।
3.सा फलिं र्ृहीत्वा र्ृहम् अर्च्छत् । 4.त्वम् अषप पस्ु तकिं पठ ।
5.आवािं र्ीतम् र्ार्ाव: । 6.ह्य: राघव: कुि आसीत् ?
7.षवद्यािं षवना जीवनिं व्र्थं भवषत ।
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
5. 1. एतर्ो: + जननी 2. तस्मात् + अङ्र् 3. व्र्ाघ्र: + अषप 4. बषु द्धबयलवती 5. वधरू रषत
6. 1. भोजनसामग्री 2. भर्स्र् अभाव: 3. षपककाकर्ो: 4. समर्म् अनषतक्रम्र् 5. षस्थतप्रज्ञः
7. (i) कृ श + तल् (ii) र्णु + मतपु ् (iii) कुशला (iv) महत् + त्व (v) सामाषजक:
8. 1. त्वम् 2. पच्र्ते 3. मर्ा 4. अपठम्
9. 1. सपादचतवु ायदने 2. पजचवादने 3. पादोनसिवादने 4. साधयसिवादने 5. षिवादने
10. 1. उच्चै: 2. शनै: 3. अद्य 4. वृथा
11. 1. प्रणमाषम 2. द्वौ 3. भवतु 4. स्वषपिा
घ खण्डैः - पनििािबोधनम् - 30 अङ्काैः
I2. 1) एकपदेन उत्तरि । 1. सरु ाषधप: 2. कृ िक: 3. दैन्र्म्
2) एकिाक्येन उत्तरि ।
1. भमू ौ पषतते स्वपिु िं दृष्ट्वा माता सरु षभः अश्रषू ण मजु चषत स्म ।
2. सरु षभः इन्रिं ‘भो वासव ! पिु स्र् दैन्र्म् दृष्टवा अहिं रोषदषम’ इषत अवदत् ।
3. वृिभः कृ च्रे ण भारमद्वु हषत ।
3) ननदेिानुसारम् उत्तरि । 1. भमू ौ 2. सरु ाषधप: 3. कृ च्रे ण
13. 1) एकपदेन उत्तरि 1. फलच्छार्ासमषन्वतः/महावृक्ष: 2.फलच्छार्ासमषन्वतः 3. फलम्
2) पि
ू विाक्येन उत्तरि । 1. महावृक्षिे ु दैवात् फलिं नाषस्त ।
2. फलच्छार्ासमषन्वतः महावृक्ष: सेषवतव्र्: ।
3. छार्ा के नाषप न षनवार्यते ।
351
3) ननदेिानस ु ारम् उत्तरि । 1. वृक्षः 2. दैवात् 3. समषन्वत:
14. 1) एकपदेन उत्तरि । 1. षपकस्र् 2. काक: 3. र्ज:
2) एकिाक्येन उत्तरि ।
1. र्ज: आत्मन: षविर्े ‘अहिं षवशालकार्:, बलशाली, पराक्रमी च’ इषत कथर्षत ।
2. र्जः स्वशण्ु डेन पोथषर्त्वा वन्र्पशनू ् तदु न्तम् जन्तमु ् माररष्र्षत ।
3. षपकस्र् सन्तषतिं काकः पालर्षत ।
3) ननदेिानुसारम् उत्तरि । 1. वातायम् 2. अहम् 3. पालर्ाषम
15. 1. अहम् कस्य नामधेर्म् जानाषम । 2. क: ताम् अपृच्छत् ।
3. एवमेव कौ र्ार्ताम् । 4. धैर्यवान् कुत्र / कनस्मन् पररभविं न प्राप्नोषत ।
5. उद्याने के षां कलरविं चेत: प्रसादर्षत ।
16. 1. अवक्रता 2. वाषच 3. तथ्र्तः 4. आहु
अथिा
1. शोभा 2. बकसहस्रेण 3. सज्जनेन 4. मखू यसहस्रेण
17. (क) कश्चन षनधयनः जनः षवत्तम् उपाषजयतवान् ।
(ख) एकदा तस्र् पिु ः रुग्णः जातः ।
(र्) सः पिु िं रष्टुम् पदाषतरे व प्राचलत् ।
(घ) राषिषनवासिं कतंु कषजचद् र्ृहस्थमपु ार्तः ।
(ङ) तषस्मन् र्ृहे कश्चन चौरः र्ृहाभ्र्न्तरिं प्रषवष्टः ।
(च) चौरस्र् पद्वषनना अषतषथः प्रबद्ध ु ः।
(छ) चौरः एव उच्चैः क्रोषशतमु ् आरभत ।
(ज) ग्रामवाषसनः वराकमषतषथमेव चौरिं मत्वा अभत्सयर्न् ।
18. 1. कषठनम् 2. सन्तानेिु 3. जलै: 4. ऋजतु ा

आदिवप्रश्नपत्रम् - 3
1. क) एकपदेन उत्तरर् - 1.मानवचर्ायर्ाः 2. ऋग्वेदकालात् 3. मानवेन
ख) पूिावाक्येन उत्तरर्
1. क्रीडर्ा आत्मषवश्वासः, षनष्ठा, श्रमानरु षक्तः, अनश
ु ासनषप्रर्ता, षशष्टाचारः, सहर्ोर्भावः,
नेतत्ृ वजार्रणिं, कतयव्र्पालनिं, समदःु खसख ु भावः, मानषसकदृढता इत्र्ादर्ः र्णु ाः
षवशेितः वधयन्ते ।

352
2. द्यतू िं, चतरु ङ्र्िं, मृर्र्ा, अश्वारोहण-खड्र्चालनादर्ः र्द्ध
ु क्रीडाः, अन्त्र्ाक्षरी, समस्र्ा-
पषू तयप्रभृतर्ः भािाक्रीडाः वीटादर्ःउत्साहवषधयकाः क्रीडाः भारते प्रषसद्धा आसन् ।
3. क्रीडा मनसः खेदिं अपनर्षत ।
ग) क्रीडा / क्रीडार्ा: महत्त्वम्
घ) 1. उत्साहवषधयताः 2. आषश्रता: 3. षशष्टाचारः 4. षवरसता
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. (i) अस्तु (ii) जनसिंरक्षणप्रचारकार्े (iii) प्रर्ासः (iv) जानीमः (v) जीवनम्
(vi) अपव्र्र्म् (vii) षचन्तर्षत (viii) जार्रूकता (ix) देशस्र् (x) प्रर्तमाना:
3. नित्रििवनम् ।
1. इदम् एकिं क्षेिस्र् षचिम् अषस्त ।
2. कृ िक: हलेन वृिभौ चालर्षत ।
3. सः मेघानाम् प्रतीक्षा करोषत ।
4. कृ िकस्र् शरीरम् स्वेदपणू यम् भवषत ।
5. कृ िक: अस्माकिं अन्नदाता भवषत ।
अथिा
पयाविरिसरं क्षिम्
1. पर्ायवरणसिंरक्षणम् अस्माकिं दाषर्त्वम् अषस्त ।
2. मनष्ु र्ा: अधनु ा जलप्रदिू णिं कुवयषन्त ।
3. ते वार्प्रु दिू णम् अषप कुवयषन्त ।
4. अत एव मानवा: रुग्णा: भवषन्त ।
5. सख ु जीवनार् पर्ायवरणस्र् सरु क्षा कतयव्र्ा ।
4. 1. वर्िं षमषलत्वा र्ास्र्ामः । 2. र्वु ािं सस्िं कृ तिं पठतम् । 3. सा श्वः आर्षमष्र्षत ।
4 भारतम् अस्माकिं देश: । 5. षपता रामार् क्रीडनकिं आनीतवान् । 6. बाषलकाः नृत्र्षन्त
7. सः कार्ायलर्िं अर्च्छत् ।
ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:
5. 1. दारुणाश्च 2. तपः + तेपे 3. पदाषत: + एव 4. जर्दीशः 5. क: + चन
6. 1.वनराजः 2.राम: च लक्ष्मण: च 3.कृ त: अभ्र्ास: र्ेन स:
4.षनदोिम् 5. कुटुम्बस्र् वृत्तान्त:
7. 1. बषु द्धमती 2. सैषनका: 3. लघत्ु वम् 4. दीघयसिू + तल् 5. समषू हक:
8. 1. त्वर्ा 2. पालर्षत 3. दीर्ते 4. र्च्छाषम
353
9. 1. िट् वादने 2. सपादसिवादने 3. साधय-एकादशवादने
4. पादोनषद्ववादने 5.सपादपजचवादने
10. 1. भृशम् 2. अि 3. सदा 4. बषहः 5. र्ि
11. 1. तव 2. र्षमष्र्षत 3. षतस्र: 4. उन्नत:

घ खण्डैः - पनििािबोधनम् - 30 अङ्काैः


I2. 1) एकपदेन उत्तरर् 1. तपु र्वत्सला 2. सवयि 3. दबु यले
2) एकवाक्येन उत्तरि ।
1. सरु भेः वचनिं श्रत्ु वा भृशिं षवषस्मतस्र्ाखण्डलस्र्ाषप हृदर्मरवत् ।
2. आखण्डल: तामेवमसान्त्वर्त-् “र्च्छ वत्से! सवय भरिं जार्ेत।
3. चण्डवातेन मेघरवैश्च सह प्रवियः समजार्त ।
3) ननदेिानुसारम् उत्तरि । 1. जननी 2. जननी 3. समजार्त
13. 1) एकपदेन उत्तरर् । 1. बापर्े 2. महत् 3. षपता
2) पि ू ववाक्येन उत्तरि । 1. षपतास्र् षकिं तप: तेपे इत्र्षु क्त: तत्कृ तज्ञता
2. षपता पिु ार् महत् षवद्याधनिं र्च्छषत ।
3. षपता षवद्याधनिं र्च्छषत ।
3) ननदेिानस ु ारम् उत्तरि । 1. महत् 2. कृ तज्ञता 3. षपता
14. 1) एकपदेन उत्तरर् । (I ) काकः (ii) काक: (iii) काकस्र्
2) एकवाक्येन उत्तरि ।(i) काकः स्वषविर्े कथर्षत र्त् अस्माकम् पररश्रम: ऐक्र्िं च
षवश्वप्रषथतम् अषप च काकचेष्ट: षवद्याथी एव आदशयच्छािः मन्र्ते ।
(ii) काकानाम् पररश्रमः ऐक्र्िं च षवश्वप्रषथतम् ।
(iii) काक: का-का इषत ककय श्वषनना वातावरणमाकुलीकरोषत ।
3) ननदेिानुसारम् उत्तरि । (i) काकचेष्टः (ii) अनृतम् (iii) वर्म्
15. 1. सवे कां प्रणमषन्त ? 2. कं रष्टुिं सः प्रषस्थतः ? 3. क: ताम् अपृच्छत् ?
4. त्विं कस्माि् षबभेषि ? 5. मर्रू स्र् नृत्र्िं कस्या:आराधना ?
16. (i) अक्षरम् (ii) अनौिधम् (iii) अर्ोग्र्: (iv) र्ोजक:
अथिा
(i). प्रथम: (ii) षवद्वािंस: (iii) सदाचारस्र् (iv) षवशेित:
354
17. (क) कश्चन षनधयनः जनः षवत्तम् उपाषजयतवान।्
(ख) एकदा तस्र् पिु ः रुग्णः जातः।
(र्) सः पिु िं रष्टुम् पदाषतरे व प्राचलत।्
(घ) राषिषनवासिं कतयमु ् कषजचद् र्ृहस्थमपु ार्तः।
(ङ) तषस्मन् र्ृहे कश्चन चौरः र्ृहाभ्र्न्तरिं प्रषवष्टः।
(च) चौरस्र् पाद्वषनना अषतषथः प्रबद्ध ु ः।
(छ) चौरः एव उच्चैः क्रोषशतमु ारभत।
(ज) ग्रामवाषसनः वराकमषतषथमेव चौरिं मत्वाऽभत्सयर्न।्
18. 1. आम्रमजजय्र्यः 2. कपर्ाणम् 3. मार्े 4. परस्परम्

आदिवप्रश्नपत्रम् - 4
क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
1) क) एकपदेन उत्तरर् । 1. नराणाम् 2. सिंहषत: कार्यसाषधका 3. हषस्तनम्
ख) पूिावाक्येन उत्तरर्
i) एकर्तयत: प्रभतिेण भतरर्ीयत: मिदेिम् आगां िहमर्तर्् मोचद्वयर्ांु समथता: अभिन् ।
ii) रतष्ट्र्ां जनिक्त्यत सांसतरमय मकु ु टमद्वणररि समज्ु ज्ििां भिद्वर् ।
iii) यद्वद ियां सांघीभयू मथतमयतम: र्द्वहा ित्रसु यद्वनकतन् जेर्ांु समथाय: भद्विष्ट्यतम: ।
ग) सहिं षत: कार्यसाषधका
घ) क्रनदेशानस ु ारम् उत्तरर् - i) सवे ii) एके न iii) पररत्र्ज्र् iv) मानवै:
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. 1. जर्परु त: 2. अनजु 3. कुशली 4. स्मरत: 5. आर्षमष्र्षत 6. आर्न्तमु ्
7. लेषखष्र्षत 8. सम्र्क् 9. कुशलम् 10. अग्रज:

3. 1. एतत् उद्यानस्र् दृश्र्म् अषस्त । 2. अि छािा: क्रीडषन्त ।


3. अि अनेके वृक्षा: सषन्त । 4. दरू े सर्ू य: उदेषत ।
5. एतत् सन्ु दरिं दृश्र्म् अषस्त । ( एिानन िाक्यानन के िलम् उदाहरिमात्रानि एि )

355
अथिा
1. वृक्षा: सज्जना: इव भवषन्त । 2. वृक्षा: अस्मभ्र्िं प्राणवार्िंु ददषत ।
3. वृक्षाणािं फलाषन वर्म् खादाम: । 4. वृक्षा: पर्ायवरणस्र् रक्षािं कुवयषन्त ।
5. वृक्षाणािं रक्षणिं सवेिािं दाषर्त्वम् अषस्त ।
( एिानन िाक्यानन के िलम् उदाहरिमात्रानि एि )
4. १]अरुणतचिप्रदेिमय रतजधतनी ईटतनगरम् अद्वमर् । २] ययू ां कन्दक ु े न िीडथ ।
३] पयतािरणरक्षत अममतकां कर्ाव्यम् अद्वमर् । ४] पररश्रमी सदत सफि: भिद्वर् ।
५] द्वियतां द्विनत जीिनां व्यथाम् अद्वमर् । ६] िर्त नतत्यद्वर् ।

ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:


5. i.पङ्क्तर्: + ह्यनन्र्तः ii.एर्ममतदेि iii) सम्यङ्नेर्त iv. र्पः + र्ेपे v. मेघरियः + च
6. i) देिभक्तम् ii) मषतम् अनद्वर्िम्य iii) दिरथमय पत्रु ः iv) मतर्त च द्वपर्त च
v)दीपतनतम् आिद्विः
7. i. िघत्ु िम् ii. र्ल्ु यित्सि + टतप् iii. बद्वु िः + मर्पु ् iv. सतमतद्वजकः v. भिर्ी
8. i. ितयर्े ii. पतठः iii .छतत्रतः iv. बतद्विकर्ा
9. i. चर्िु तादने ii. सपतदचर्िु तादने iii. सतधािड्वादने iv. पतदोनसप्तितदने v. अष्टितदने
10. i. र्त्र ii. यदत iii. ह्यः iv. उच्चयः
11. i. पचद्वन्र् ii. एकत iii. बतिकतः iv. दग्ु धम्
घ खण्डैः - पनििािबोधनम् - 30 अङ्काैः
I2. अ] एकपदेन उत्तरर् । १. िि: २. घटनतयत: ३. आरद्वक्षद्वण
आ] पूिावाक्येन उत्तरर् ।
१. िि: प्रतितरकमपसतया न्यतयतधीिमद्वभितय द्वनिेद्वदर्ितन् ।
२.न्यतयतधीि: आरद्वक्षणे कतरतदण्डमतद्वदश्य र्ां जनां ससमां तनां मक्तु ितन् ।
३. िि: द्वनिेद्वदर्ितन् - मतन्यिर ! एर्ेन आरद्वक्षणत अध्िद्वन यदक्त ु ां र्द् िणायतद्वम ।
त्ियतऽहां चोररर्तयत: मचजषू तयत: ग्रहणतितररर्: ,अर्: द्वनजकत त्यमय फिम् भङु ् क्ष्ि ।
अद्वममन् चौयताद्वभयोगे त्िां िषात्रयमय कतरतदण्डां िप्मयसे इद्वर् ।
इ] क्रनदेशानसु ारम,् उत्तरर्- i. सः ििः ii. अध्िद्वन iii. प्रमर्र्ु िद्वर्
356
13. अ] एकपदेन उत्तरर् - १. र्रु ङ्गय: २. मतगत: ३. गोद्वभ:
आ] पूिा वाक्येन उत्तरर्
१.मि ू ामय सख्यां मि ू :ै सह भिद्वर् ।
२.सतमतन्यर्: समतनिीिव्यसनेषु सख्यां भिषत ।
३.सद्वु धय: सधु ीद्वभ: सह सख्यां कुिाद्वन्र् ।
इ] क्रनदेशानुसारं उत्तरर् - i. मतगतः ii. तरु र्ा: / तरु ङ्र्ा: iii. मि
ू ैः
14. अ] एकपदेन उत्तरर् | १ कतकमय २. द्वपक: ३. कतक: / काक:
आ] पि ू ावाक्येन उत्तरर् |
१. कत-कत इद्वर् कका ि ध्िद्वननत काक: ितर्तिरणमतकुिीकरोद्वर् ।
२. कतकमय सत्यद्वप्रयर्त जनतनतां कत र्े उदतहरणमिरूपत ।
३. कतकचेष्ट: द्वियतथी एि आदिाछतत्र: मन्यर्े ।
इ] क्रनदेशानस ु ारम् उत्तरर्- i. कृ ष्णवणय: ii. ्वषन: iii. त्वर्ा
15. रेखाङ्नकिपदानन आधृत्य प्रश्नननमाविं कुरुि । (के िलं प्रश्नििुष्टयम)् 1x4=4
i) सः ऋषभः हिमढू ्ित गन्र्मु िक्तः कुत्र / कनस्मन् पपतर्
ii) त्िां कस्माि् द्वबभेद्वष ।
iii) का आसीर्् धेननू तां मतर्त ।
iv) र्पोिने कस्य नतम व्यिहरद्वर् ।
v) कस्य िन्दनतयतां िि इत्यतत्मतनां श्रतियद्वम ।
vi) ििः कुिः च कौ / कीदृिौ आमर्तम् ।
16. i. श्रेयः ii. इच्छद्वर् iii. कमा iv. कुयतार््
अथिा
i . प्रोक्तस्र् ii. अथयषनणयर्: iii. भवेत् iv. षववेक:
17. १.कश्चन द्वनधान: भरू र पररश्रम्य द्वकद्वचचर्् द्वित्तां उपतद्वजार्ितन् ।
२.स: द्वपर्त र्नजू मय रुग्णर्तां आकण्या व्यतकुि: जतर्: पत्रु ां रष्टुम् च प्रद्वमथर्: ।
३.स: पतश्वाद्वमथर्े ग्रतमे रतद्वत्रद्वनितसां कर्ंु कद्वचचर्् गतहमथां उपतगर्त:।
४.रक्षतपरुु ष: र्ां अद्वर्द्वथां चौरोऽयम् इद्वर् प्रख्यतप्य कतरतगतहे प्रतद्वक्षपर्् ।।
५.र्ौ न्यतयतिये मि-मि पक्षां पनु : मथतद्वपर्िन्र्ौ ।
६.न्यतयतधीि: आरद्वक्षणम् अद्वभयक्त ु म् च र्ां ििां न्यतयतिये आनेर्ांु आद्वदष्टितन् ।
७.उभौ ििां आनीय एकद्वममन् चत्िरे मथतद्वपर्िन्र्ौ ।
८. न्यतयतधीि: आरद्वक्षणे कतरतदण्डां आद्वदश्य र्ां जनां ससम्मतनां मक्त ु ितन् ।
18. i. कथयद्वर् ii. इन्र iii. िने iv. पितद्वयर्ः
357
आदिवप्रश्नपत्रम् - 5
क खण्ड: - अपनिि-अिबोधनम् - 10 अङ्का:
1)क) एकपदेन उत्तरर् । क) र्तविे ख) भारतस्र् र्) सषु खन:
ख) पूिावाक्येन उत्तरर् - क) भारतदेश: सदैव र्द्ध ु स्र् षवरुद्धपक्षमेव अवलम्बते स्म ।
ख) आियभारतसस्िं कारस्र् मल ू मन्िम् “अषहसिं ा परमो धमय:” इषत भवषत ।
र्) अमेररका-रष्र्ादेशर्ो: परस्परषवरोध: एव अस्र् र्द्धु स्र् प्रमख
ु िं कारणषमषत के चन वदषन्त ।
ग) रष्र्ा-र्क्र
ु ै न् र्द्ध
ु म्
घ) क्रनदेशानस ु ारम् उत्तरर् - क) भजत ख) प्रमख ु म् र्) आिवाक्र्म् घ) अवतयत
ख खण्ड: - रिनात्मकं कायवम् - 15 अङ्का:
2. 1. षदपलीत: 2. ज्र्ेष्ठ 3. कुशली 4. स्मरत: 5. आर्षमष्र्षत 6. इच्छषत
7. पिम् 8. अहम् 9. षमिेभ्र्: 10. अनजु :
3. 1. एतत् उद्यानस्र् दृश्र्म् अषस्त । 2. उद्याने बालका: बाषलका: च क्रीडषन्त ।
3. उद्याने बहव: वृक्षा: सषन्त । 4. दरू े अनेकाषनभवनाषन दृश्र्न्ते ।
5. एक: बालक: अि कन्दक ु े न क्रीडषत ।
अथिा
1. दीपावली: भारतस्र् प्रमख ु िं पवय अषस्त ।
2. अषस्मन् अवसरे सवे दीपप्रज्ज्वालानािं कुवयषन्त ।
3. दीपावलीषदनेबालका: स्फ़ोटकान् स्फ़ोटर्षन्त ।
4. आबालवृद्धिं जना: अषस्मन् उत्सवे भार्िं स्वीकुवयषन्त ।
5. अर्म् उत्सव: आनन्दस्र् सौहादयस्र् च प्रतीको वतयते ।
4. (i) बालक: षवद्यालर्िं र्च्छषत । (ii) माता कथािं कथर्षत ।
(iii) षपता कार्ायलर्ात् आर्च्छषत । (iv) अहिं सिंस्कृ तिं पठाषम ।
(v) भारतम् अस्माकिं देश: अषस्त । (vi) राम: उत्तम: राजा आसीत् ।

ग खण्डैः - अनुप्रयुक्तं व्याकरिम् - 25 अङ्का:


5. 1. कीटोऽषप 2. षपतरु रच्छा 3. मानिु ात् + अषप 4. सरस्तीरे 5. क: + अषप
6. 1. बलम् अनषतक्रम्र् 2. पीताम्बर: 3. लवकुशौ 4. पाणी च पादौ च तेिािं समाहार:
7. 1. षवद्वस् + ङीप् 2. सामाषजक: 3. तपु र्वत्सल + टाप् 4. रमणीर् + तल्
8. 1. हररणेन 2. त्वर्ा 3. पठाषम
9. 1. साधयचतवु ायदने 2. सपादिड्वादने 3. नववादने 4. पादोनसिवादने
358
10. 1. बषह: 2. एव 3. ति
11. 1. वदाषम 2. जनके न 3. चतस्र:
घ खण्डैः - पनििािबोधनम् - 30 अङ्काैः
I2.1) एकपदेन उत्तरर् - 1. षनधयनो जन: 2. पिु म् 3. महाषवद्यालर्े
2) एकवाक्येन उत्तरि -
क) षनधयनः तेन धनेन स्वपिु म् एकषस्मन् महाषवद्यालर्े प्रवेशिं दापषर्तिंु सफलो जातः ।
ख) सः षनधयनः तनजू स्र् रुग्णतामाकण्र्य व्र्ाकुलो जातः ।
र्) अथयकाश्र्ेन पीषडतः स: बसर्ानिं षवहार् पदाषतरे व प्राचलत् ।
3) ननदेिानस ु ारम् उत्तरि - क) जन: ख) प्राचलत् र्) अ्र्र्ने
13. अधोक्रिक्रिर्ं श्लोकं पक्रठत्वा प्रश्नान् उत्तरर् ।
र्णु ी र्णु िं वेषत्त न वेषत्त षनर्यणु ो बली बलिं वेषत्त न वेषत्त षनबयलः ।
षपको वसन्तस्र् र्णु िं न वार्सः करी च षसिंहस्र् बलिं न मिू कः ।।
1) एकपदेन उत्तरर् - 1. र्णु ी 2. बलम् 3. षपक:
2) पि ू ववाक्येन उत्तरि - 1. षपक: वसन्तस्र् र्णु िं वेषत्त । 2. करी षसिंहस्र् बलिं वेषत्त ।
3. वार्स: वसन्तस्र् र्णु िं न वेषत्त ।
3) ननदेिानस ु ारम् उत्तरि - 1. वेषत्त 2. वार्स: 3. र्णु ी
14. 1) एकपदेन उत्तरर् - 1. राम: 2. कुशलवौ 3. हृदर्ग्राही
2) एकवाक्येन उत्तरि - 1.कुशलवौ रामम् उपसृत्र् अषप कुशलिं महाराजस्र् इषत पृच्छषत ।
2. षसिंहासनम् अ्र्ाषसतिंु न र्क्त ु षमषत कुशलवौ कथर्त: ।
3. षसिंहासनिं अङ्कव्र्वषहतम् अ्र्ास्र्ताम् इषत राम: वदषत ।
3) ननदेिानस ु ारम् उत्तरि - 1. उपसृत्र् 2. प्राषवशत: 3. अ्र्ाषसतमु ्
15. क) उभौ शविं कुत्र / कनस्मन् स्थाषपत्वन्तौ ?
ख) न्र्ार्ाधीशः क: आसीत् ?
र्) जनके न कस्म शैशवे षवद्याधनिं दीर्ते ?
घ) कस्य नृत्र्िं प्रकृ तेः आराधना ?
ङ) क: र्णु िं वेषत्त ?
16. 1. शरीरस्थ: 2. आलस्र्म् 3. बन्ध:ु 4. अवसीदषत
अथिा
1. सिंस्सरे 2. षनरथयकम् 3. अश्वस्र् 4. कार्यम्

359
17. 1) एक: कृ िक: आसीत् ।
2) स: कृ िक: एकदा बलीवदायभ्र्ािं क्षेिकियणिं कुवयन् आसीत् ।
3) तर्ो: बलीवदयर्ो: एक: शरररे ण दबु यल: आसीत् ।
4) सः जवेन र्न्तमु ् अशक्त: च आसीत् ।
5) कृ िक: तिं दबु यलिं वृिभिं तोदनेन नद्यु मान: अवतयत ।
6) सः ॠिभः हलमढू ्वा र्न्तमु ् अशक्तः क्षेिे पपात ।
7) कृ िीवल: क्रुद्ध: अभवत् ।
8) तमत्ु थापषर्तिंु बहुवारिंर्त्नमकरोत् तथाषप सः नोषत्थतः ।
18. 1. असत्र्म् 2. षनरन्तरम् 3. सर्ू य: 4. षचन्तषर्त्वा

**************************** िभ
ु म् ******************************

360
361

You might also like