You are on page 1of 1

9७६ मीक्षसंन्यासयोग : गीताव्याकरणम्‌( पाणिनीयप्रवेशाय) 9७७

य इमं परम गुद्यं मद्धक्तेष्वभिधास्यति। न॒ च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तम:।


भक्ति मयि परां कृत्वा मामेवैष्यत्यसंशय:।।१८ /६८।। भविता न च मे तस्मादन्य: प्रियतरों भुवि।।१८/६९।।

य॒ यः यदू (पु) प्रःए.व. न,च अव्यय


तस्मात्‌ अव्यय
इ्द्म्‌ इदम्‌ (नपु.) द्विएव. मनुष्येषु मनुष्य (पुं) स.ब.व.
परमम्‌ परम (वि) (नपु) द्वि.ए.ब.
कश्चित्‌ अव्यय
गुद् गुह्य (नपुं) द्वि.ए.ब. मे अस्मदू (सर्व) ष.ए.व.
मद्धक्तेषु मम भक्त: मद्धक्त:-ष.तत्पु.(प) स.ब.व.
प्रियकृत्तम: प्रियं करोति प्रियकृतू - उपपद तत्पु,
अभिधास्यति अभि + धा (३उ) लूट प्र.पु.ए.व.
'तमवाचक विशेषण - प्रियकृत्तम: प्रःए.व.
भक्तिम्‌ भक्ति (खी) द्वि.ए.ब.
भविता भवितृ (पु) प्र.ए.व.
मयि अस्मदू (सर्व) स.ए.व.
न अव्यय
पराम्‌ परा (वि)(स्री) द्वि.ए.ब.
च अव्यय
कृत्वा कृ (८उ) क्त्वा मे अस्मदू (सर्व) च.ए.ब
माम्‌ अस्मदू (सर्व) द्वि.ए.ब तस्मात्‌ अव्यय
एव अव्यय अन्य: अन्य (वि) (पुं) प्र.ए.व.
एष्यति इ (२प) लूट्‌ प्र.पु.एव. प्रियतरो-प्रियतर: प्रिय का तरवाचक विशेषण (पु) प्र.ए.ब.
असंशय: न संशय: - असंशय: नम तत्पु.-(पु) प्र.ए.व.
भुवि भू (खी) सःए.ब
यह 'गीतारहस्या, केवल मेरे भक्‍तों से कहना | ऐसे करनेवालों से बढ कर, कोर्ड भी मेरा प्रिय नहीं होंगा।
मार्गशीर्ष शु.षष्ठी २६ दिसंबर मार्गशीर्ष शु.षष्ठी २६ दिसंबर

9७८ मीक्षसंन्यासयोग : गीताव्याकरणम्‌(पाणिनीयप्रवेशाय) 9७९

अध्येष्यते च य इमं धर्म्य संवादमावयो:। श्रद्धावाननसूयश्च श्रुणयादपि यो नर:।


ज्ञानयज्ञेन तेनाहमिष्ट : स्थामिति मे मति:।।१८/७०।। सोडपि मुक्त: शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्‌ ।|१८/७१।॥
अध्येष्यते*. अधि + इष्‌ (६प.) लूट्‌ प्र.पु.ए.व. श्रद्धावान्‌ श्रद्धा + मतुप्‌ (पुं.) प्र.ए.व.
च अव्यय अनसूय: न असूया यस्य सः -बहु. प्र.ए.व.
य-यः यदू (पु, सर्व) प्र.ए.व. चच अव्यय
ड्मं इदम्‌ (पुं.) (सर्व) द्रि.ए.ब. श्रुण॒ुयात्‌ श्रु (७प) विधि. प्र-पु.ए.व.
धर्म्यम्‌ धर्म्य (वि.) द्वि.एब.
अपि अव्यय
संवादम्‌ संवाद (पुं.) द्वि.ए.व,
आवयो: अस्मद्‌ (सर्व) एव ष.द्ठि.व. यो-यः यदू (पुं.) प्रःए.ब.
नरः नर (पुं.) प्र.ए.व.
ज्ञानयज्ञेन ज्ञानं एवं यज्ञ:- कर्मधारय तू.ए.ब.
सो-सः तद (पु.) (सर्व) प्र.ए.व.
तेन तद्‌ (पुं.) तृ.ए.व. अपि अव्यय
अहम अस्मदू (सर्व) प्र.ए.ब.
डष्ट यजू (१उ) - इष्ट - क्‍्त-(पु.) प्र.एव, मुक्त: मुच्‌ (६उ) मुक्त - क्त-(पु.) प्र.ए.व.
स्याम्‌ असू (२प) विधि. (पुं.) प्रपु.ए.व, शुभान्‌ शुभ (विशेषण) द्वि.ब.व.
इति अव्यय लोकान्‌ लोक (पुं.) द्वि.ब.व.
मे अस्मदू (सर्व) ष.ए.व. प्राप्नुयात्‌ प्र + आप (५प) - विधि. प्र.पु.ए.व.
मति: मति (स्त्री) प्र.एव. पुण्यकर्मणामू पुण्यानि कर्माणि कुर्वन्ति ते
* अधि उपसर्ग के बाद आत्मनेपदी रूप हुआ होगा। पुण्यकर्मण: (पुं.)-तेषां ष.ब.व.

हम दोनों का यह संवावरूप गीताशास्त्र पढ नेवाला मेरी गीता का श्रवण करनेवाला भी श्रेष्ठ लोक पायेगा।
ज्ञानयज्ञ से पूजा करेगा।
मार्गशीर्ष शु. अष्टमी २८ दिसंबर
मार्गशीर्ष शु. षष्ठी २७ दिसंबर

You might also like