You are on page 1of 112

Page 1 of 112

अ ा ायीसू ािण-अनुवृि सिहतम्

पा णनये नमः

येना रसमा ायम धग महे रात् ।


कृ ं ाकरणं ो ं त ै पा णनये नमः ॥
वा कारं वर चं भा कारं पत लम् ।
पा णिनं सू कारं च णतोऽ मुिन यम् ॥

नृ ावसाने नटराजराजो ननाद ढ ां नवप वारम्।


उ तुकामः सनकािद स ान् एति मश शवसू जालम् ॥

महे र सू ा ण
१. अइउण्। २. ऋऌक् । ३. एओङ् ।
४. ऐऔच्। ५. हयवरट् । ६. लण्।
७. ञमङणनम्। ८. झभञ्। ९. घढधष्।
१०. जबगडदश्। ११. खफछठथचटतव्। १२. कपय्।
१३. शषसर्। १४. हल्

आचाय यम्. वसुधा दे वी


Page 2 of 112

सू स सू म् पद् े दः अनुवृि सिहतम्


१.१.१ वृि रादै च् । वृि ः १/१ आदै च् १/१ आत्-ऐच् वृि ः
१.१.२ अदे ङ् गुणः । अदे ङ् १/१ गुणः १/१ अत्-एङ् गुणः
१.१.३ इको गुणवृ ी । इकः ६/१ गुणवृ ी १/२ वृि ः १.१.१ , गुणः १.१.२
१.१.४ न धातुलोप आधधातुके । न ०/० धातुलोपे ७/१ आधधातुके ७/१ आधधातुके धातुलोपे इकः गुणवृ ी न
१.१.५ ङित च । ङित ७/१ च ०/० ङित इकः गुणवृ ी न
१.१.६ दीधीवेवीटाम् । दीधीवेवीटाम् ६/३ इकः १.१.३ , गुण-वृ ी१.१.३ , न१.१.४
१.१.७ हलोऽन राः सं योगः । हलः १/३ अन राः १/३ सं योगः १/१ अन राः हलः सं योगः
१.१.८ मुखना सकावचनोऽनुना सकः । मुखना सकावचनः १/१ अनुना सकः १/१ मुख-ना सका-वचनः अनुना सकः
१.१.९ तु ा य ं सवणम् । तु ा य ं १/१ सवणम् १/१ तु -आ - य म् सवणम्
१.१.१० ना लौ । न् ०/० अ लौ १/१२ अच्-हलौ सवण न
१.१.११ ईदूदेि वचनं गृ म् । ईदूदेद् १/१ ि वचनं १/१ गृ म् १/१ ईत्-ऊत्-एत् ि वचनं गृ म्
१.१.१२ अदसो मात् । अदसः ६/१ मात् ५/१ ईदूदेद्१.१.११ , गृ म्१.१.११
१.१.१३ शे । शे (लु थमा ो िनदशः ) शे गृ म्
१.१.१४ िनपात एकाजनाङ् । िनपातः १/१ एकाच् १/१ अनाङ् १/१ एकाच् अनाङ् िनपातः गृ म्
१.१.१५ ओत् । ओत् १/१ गृ म्१.१.११ , िनपातः १.१.१४
१.१.१६ स ु ौ शाक ेतावनाष । स ु ौ ७/१ शाक ६/१ इतौ ७/१ अनाष ७/१ गृ म्१.१.११ , ओत्१.१.१५
१.१.१७ उञः । उञः ६/१ गृ म्१.१.११ , शाक १.१.१६ , इतौ१.१.१६ , अनाष१.१.१६

१.१.१८ ऊँ । ऊँ (लु िवभि कम्) गृ म्१.१.११ , शाक १.१.१६ , इतौ१.१.१६ , अनाष१.१.१६ , उञः १.१.१७

१.१.१९ ईदूतौ च स थ। ईदूतौ १/२ च ०/० स थ ७/१ गृ म्१.१.११


१.१.२० दाधा दाप् । दाधा १/३ घु १/१ अदाप् १/१ अदाप् दा-धा घु
१.१.२१ आ वदे क न् । आ वत् ०/० एक न् ७/१ एक न् आिद-अ वत्
१.१.२२ तर मपौ घः । तर मपौ १/२ घः १/१ तरप्-तमपौ घः
१.१.२३ ब गणवतुडित सं ा। ब गणवतुडित १/१ सं ा १/१ ब -गण-वतु-डित सं ा
१.१.२४ ा ा षट् । ा ा १/१ षट् १/१ सं ा१.१.२३
१.१.२५ डित च । डित १/१ च ०/० सं ा१.१.२३ , षट् १.१.२४
१.१.२६ वतू िन ा । वतू १/२ िन ा १/१ - वतू िन ा
१.१.२७ सवादीिन सवनामािन । सवादीिन १/३ सवनामािन १/३ सवादीिन सवनामािन
१.१.२८ िवभाषा िद मासे ब ीहौ । िवभाषा १/१ िद मासे ७/१ ब ीहौ ७/१ सवादीिन१.१.२७ , सवनामािन१.१.२७
१.१.२९ नब ीहौ । न ०/० ब ीहौ ७/१ सवादीिन१.१.२७ , सवनामािन१.१.२७
१.१.३० तृतीयासमासे । तृतीयासमासे ७/१ सवादीिन१.१.२७ , सवनामािन१.१.२७ , न१.१.२९

१.१.३१ ेच। े ७/१ च ०/० सवादीिन१.१.२७ , सवनामािन१.१.२७ , न१.१.२९

१.१.३२ िवभाषा ज स । िवभाषा १/१ ज स ७/१ सवादीिन१.१.२७ , सवनामािन१.१.२७ , न१.१.२९ ,

१.१.३३ थमचरमतया ाधकितपयनेमा । थमचरमतया ाधकितपयनेमाः १/३ च ०/० सवनामािन१.१.२७ , िवभाषा१.१.३२ , जिस१.१.३२

१.१.३४ पूवपरावरद णो रापराधरा ण पूवपरावरद णो रापराधरा ण १/३ व ायाम् ७/१ असं ायाम् ७/१ सवनामािन१.१.२७ , िवभाषा१.१.३२ , ज स१.१.३२

१.१.३५ म ाितधना ायाम् । म् १/१ अ ाितधना ायाम् ७/१ सवनामािन१.१.२७ , िवभाषा१.१.३२ , ज स१.१.३२
Page 3 of 112

१.१.३६ अ रं बिहय गोपसं ानयोः । अ रं १/१ बिहय गोपसं ानयोः ७/२ सवनामािन१.१.२७ , िवभाषा१.१.३२ , ज स१.१.३२

१.१.३७ रािदिनपातम यम् । रािदिनपातम् १/१ अ यम् १/१ रािदिनपातम यम्


१.१.३८ ति त ासविवभि ः । ति तः १/१ च च ०/० असविवभि ः १/१ अ यम्१.१.३७
१.१.३९ कृ ेज ः । कृ त् १/१ मेज ः १/१
१.१.४० ातोसु सुनः । ातोसु सुनः १/३
१.१.४१ अ यीभाव । अ यीभावः १/१ च ०/०
१.१.४२ श सवनाम ानम् । श १/१ सवनाम ानम् १/१
१.१.४३ सुडनपुं सक । सुट् १/१ अनपुं सक ६/१
१.१.४४ न वेित िवभाषा । न ०/० वा ०/० इित ०/० िवभाषा १/१
१.१.४५ इ णः स सारणम् । इक् १/१ यणः ६/१ स सारणम् १/१
१.१.४६ आ ौ टिकतौ । आ ौ १/२ टिकतौ १/२
१.१.४७ िमदचोऽ ा रः । िमत् १/१ अचः ६/१ अ ात् ५/१ परः १/१
१.१.४८ एच इ ादे शे । एचः ६/१ इक् १/१ ादे शे ७/१
१.१.४९ ष ी ानेयोगा । ष ी १/१ ानेयोगा १/१
१.१.५० ानेऽ रतमः । ाने ७/१ अ रतमः १/१
१.१.५१ उरण् रपरः । उः ६/१ अण् १/१ रपरः १/१
१.१.५२ अलोऽ । अलः ६/१ अ ६/१
१.१.५३ िङ । िङत् १/१ च ०/०
१.१.५४ आदे ः पर । आदे ः ६/१ पर ६/१
१.१.५५ अनेका व । अनेका त् १/१ सव ६/१
१.१.५६ ािनवदादे शोऽन धौ । ािनवत् ०/० आदे शः १/१ अन धौ ७/१

१.१.५७ अचः पर न् पूविवधौ । अचः ६/१ पर न् ७/१ (िनिम -स मी) पूविवधौ ७/१ (िवषय-स मी)

१.१.५८ न पदा ि वचनवरे यलोप रसवणानु ारदीघज िव धषु । न ०/० पदा ि वचनवरेयलोप रसवणानु ारदीघज िव धषु ७/३

१.१.५९ ि वचनेऽ च । ि वचने ७/१ अ च ७/१


१.१.६० अदशनं लोपः । अदशनं १/१ लोपः १/१
१.१.६१ य लुक् ुलुपः । य ६/१ लुक् ुलुपः १/३
१.१.६२ यलोपे यल णम् । यलोपे ७/१ यल णम् १/१
१.१.६३ न लुमताऽ । न ०/० लुमता ३/१ अ ६/१
१.१.६४ अचोऽ ािद िट । अचः ६/१ (िनधारणे ष ी) अ ािद १/१ िट १/१

१.१.६५ अलोऽ ात् पूव उपधा । अलः ५/१ अ ात् ५/१ पूवः १/१ उपधा १/१

१.१.६६ त ि ित िनिद े पूव । त न् ७/१ इित ०/० िनिद े ७/१ पूव ६/१

१.१.६७ त ािद ु र । त ात् ५/१ इित ०/० उ र ६/१


१.१.६८ ं पं श ाश सं ा । म् १/१ पम् १/१ श ६/१ अश सं ा १/१

१.१.६९ अणुिदत् सवण चा यः । अणुिदत् १/१ सवण ६/१ च ०/० अ यः १/१

१.१.७० तपर ाल । तपरः १/१ त ाल ६/१


१.१.७१ आिदर ेन सहेता । आिदः १/१ अ ेन ३/१ सह ०/० इता ३/१
Page 4 of 112

१.१.७२ येन िव ध द । येन ३/१ िव धः १/१ तद ६/१


१.१.७३ वृि य ाचामािद द् वृ म् । वृि ः १/१ य ६/१ अचाम् ६/३ (िनधारणे ष ी) आिदः १/१ तत् १/१ वृ म् १/१

१.१.७४ दादीिन च । दादीिन १/३ च ०/०


१.१.७५ एङ् ाचां दे शे । एङ् १/१ ाचाम् ६/३ दे शे ७/१
१.२.१ गा ु टािद ोऽ ण ङ् इत् । गाङ् -कु टािद ः ५/३ अ णत् १/१ िङत् १/१

१.२.२ िवज इट् । िवजः ५/१ इट् १/१


१.२.३ िवभाषोण ः । िवभाषा १/१ ऊण ः ५/१
१.२.४ सावधातुकमिपत् । सावधातुकम् १/१ अिपत् १/१
१.२.५ असं योगा ट् िकत् । असं योगात् ५/१ लट् १/१ िकत् १/१
१.२.६ ई भवित ां च । ई भवित ां ५/२ च ०/०
१.२.७ मृडमृदगुधकु ष शवदवसः ा। मृडमृदगुधकु ष शवदवसः ५/१ ा १/१
१.२.८ दिवदमुष िह िप ः सँ । दिवदमुष िह िप ः ५/१ सन् १/१ च ०/०

१.२.९ इको झल् । इकः ५/१ झल् १/१


१.२.१० हल ा । हल ात् ५/१ च ०/०
१.२.११ लि चावा नेपदे षु । लङ् - सचौ १/२ आ नेपदे षु ७/३
१.२.१२ उ । उः ५/१ च ०/०
१.२.१३ वा गमः । वा ०/० गमः ५/१
१.२.१४ हनः सच् । हनः ५/१ सच् १/१
१.२.१५ यमो ग ने । यमः ५/१ ग ने ७/१
१.२.१६ िवभाषोपयमने । िवभाषा १/१ उपयमने ७/२
१.२.१७ ा ोर । ा- ोः ६/२ इत् १/१ च ०/०
१.२.१८ न ा सेट् । न ०/० ा (लु िवभि िनदशः ) सेट् १/१
१.२.१९ िन ा शीि िदिमिद िदधृषः । िन ा १/१ शीङ् - िदिमिद िदधृषः ५/१
१.२.२० मृष ित ायाम् । मृषः ५/१ ितित ायाम् ७/१
१.२.२१ उदुपधा ावािदकमणोर तर ाम् । उदुपधात् ५/१ भावािदकमणोः ७/२ अ तर ाम् ०/०

१.२.२२ पूङः ाच। पूङः ५/१ ा (लु िवभ ः ) च ०/०


१.२.२३ नोपधा फा ा ा । नोपधात् ५/१ थफा ात् ५/१ वा ०/०
१.२.२४ व लु ृत । व लु ृतः ५/१ च ०/०
१.२.२५ तृिषमृिषकृ शेः का प । तृिषमृिषकृ शेः ५/१ का प ६/१
१.२.२६ रलो ुपधा लादे ः सं । रलः ५/१ ुपधाद् त् ५/१ हलादे ः ५/१ सन् १/१ च ०/०

१.२.२७ ऊकालोऽ दीघ ुतः । ऊकालः १/१ अच् १/१ दीघ ुतः १/१
१.२.२८ अच । अचः ६/१ च ०/०
१.२.२९ उ ै दा ः । उ ैः ०/० उदा ः १/१
१.२.३० नीचैरनुदा ः । नीचैः ०/० अनुदा ः १/१
१.२.३१ समाहारः रतः । समाहारः १/१ रतः १/१
१.२.३२ त ािदत उदा मध म् । त ६/१ आिदतः ०/० उदा म् १/१ अध म् १/१
Page 5 of 112

१.२.३३ एक ुित दूरात् स ु ौ । एक ुित १/१ दूरात् ५/१ स ु ौ ७/१


१.२.३४ य कम जप ू सामसु । य कम ण ७/१ अयजप ू सामसु ७/३
१.२.३५ उ ै रां वा वष ारः । उ ै राम् ०/० वा ०/० वष ारः १/१ उ ैः (इ नेन उदा ो गृ ते , अयमुद ोऽयमुद ोऽयमनयोरिततरामुदा ः = उ ै राम् , ि वचनिवभ० (५.३.५७) इ नेन तरप्- यः , ततः िकमेि ० (५.४.११) इित आम्)

१.२.३६ िवभाषा छ स । िवभाषा १/१ छ स ७/१


१.२.३७ न सु ायां रत तूदा ः । न ०/० सु ायाम् ७/१ रत ६/१ तु ०/० उदा ः १/१

१.२.३८ दे व णोरनुदा ः । दे व णोः ७/२ अनुदा ः १/१


१.२.३९ रतात् सं िहतायामनुदा ानाम् । रतात् ५/१ सं िहतायाम् ७/१ अनुदा ानाम् ६/३

१.२.४० उदा रतपर स तरः । उदा रतपर ६/१ स तरः १/१


१.२.४१ अपृ एकाल् यः । अपृ ः १/१ एकाल् १/१ यः १/१
१.२.४२ त ु षः समाना धकरणः कमधारयः । त ु षः १/१ समाना धकरणः १/१ कमधारयः १/१

१.२.४३ थमािनिद ं समास उपसजनम् । थमािनिद म् १/१ समासे ७/१ उपसजनम् १/१

१.२.४४ एकिवभि चापूविनपाते । एकिवभि १/१ च ०/० आपूविनपाते ७/१


१.२.४५ अथवदधातुर यः ाितपिदकम् । अथवत् १/१ अधातुः १/१ अ यः १/१ ाितपिदकम् १/१॥ अथ ऽ ा ी थवत् तद ा० (५.२.९४) इित मतुप्- यः ॥

१.२.४६ कृ ि तसमासा । कृ ि तसमासाः १/३ च ०/०


१.२.४७ ो नपुं सके ाितपिदक । ः १/१ नपुं सके ७/१ ाितपिदक ६/१
१.२.४८ गो यो पस न । गो योः ६/१ उपसजन ६/१
१.२.४९ लुक् ति तलुिक । लुक् १/१ ति तलुिक ७/१
१.२.५० इ ो ाः । इत् १/१ गो ाः ६/१
१.२.५१ लुिप यु व ि वचने । लुिप ७/१ यु वत् ०/० ि वचने १/२
१.२.५२ िवशेषणानां चाजातेः । िवशेषणानाम् ६/३ च ०/० आ ०/० जातेः ५/१

१.२.५३ तद श ं सं ा माण ात् । तत् १/१ अ श म् १/१ सं ा माण ात् ५/१

१.२.५४ लु ोगा ानात् । लुप् १/१ योगा ानात् ५/१


१.२.५५ योग माणे च तदभावेऽदशनं ात् । योग माणे ७/१ च ०/० तदभावे ७/१ अदशनम् १/१ ात् ितङ पदम्

१.२.५६ धान याथवचनमथ ा माण ात् । धान याथवचनम् १/१ अथ ६/१ अ माण ात् ५/१

१.२.५७ कालोपसजने च तु म् । कालोपसजने १/२ च ०/० तु म् १/१


१.२.५८ जा ा ायामेक न् ब वचनम तर ाम् । जा ा ायाम् ७/१ एक न् ७/१ ब वचनम् १/१ अ तर ाम् ०/०

१.२.५९ अ दो ायो । अ दः ६/१ ायोः ७/२ च ०/०


१.२.६० फ ुनी ो पदानां च न े। फ ुनी ो पदानाम् ६/३ च ०/० न े ७/१

१.२.६१ छ स पुनव ोरेकवचनम् । छ स ७/१ पुनव ोः ६/२ एकवचनम् १/१

१.२.६२ िवशाखयो । िवशाखयोः ६/२ च ०/०


१.२.६३ ित पुनव ोन ं े ब वचन ित पुनव ोः ६/२ न ं े ७/१ ब वचन ६/१ ि वचनम् १/१ िन म् १/१

१.२.६४ स पाणामेकशेष एकिवभ ौ । स पाणाम् ६/३ एकशेषः १/१ एकिवभ ौ ७/१

१.२.६५ वृ ो यूना त ण ेदेव िवशेषः । वृ ः १/१ यूना ३/१ त णः १/१ चेत् ०/० एव ०/० िवशेषः १/१

१.२.६६ ी पुं व । ी १/१ पुं वत् ०/० च ०/०


१.२.६७ पुमान् या । पुमान् १/१ या ३/१
१.२.६८ ातृपु ौ सृदिु हतृ ाम् । ातृपु ौ १/२ सृदिु हतृ ाम् ३/२
Page 6 of 112

१.२.६९ नपुं सकमनपुं सके नैकव ा ा तर ाम् । नपुं सकम् १/१ अनपुं सके न ३/१ एकवत् ०/० च ०/० अ ६/१ अ तर ाम् ०/०

१.२.७० िपता मा ा । िपता १/१ मा ा ३/१


१.२.७१ शुरः ा। शुरः १/१ ा ३/१
१.२.७२ दादीिन सविन म् । दादीिन १/३ सव ः ३/३ िन म् १/१
१.२.७३ ा पशुसंघेषु अत णेषु ी। ा पशुसंघेषु ७/३ अत णेषु १/१ ी १/१॥ ामे भवा ा ाः ामा खञौ (४.२.९३) इ नेन यत् यः ॥

१.३.१ भूवादयो धातवः । भूवादयः १/३ धातवः १/३


१.३.२ उपदे शेऽजनुना सक इत् । उपदेशे ७/१ अच् १/१ अनुना सकः १/१ इत् १/१

१.३.३ हल म् । हल् १/१ अ म् १/१॥ अ े भवम ं िदगािद ात् (४.३।५४) यत् यः ॥

१.३.४ न िवभ ौ तु ाः । न ०/० िवभ ौ ७/१ तु ाः १/३


१.३.५ आिद ञटु डवः । आिदः १/१ ञटु डवः १/३
१.३.६ षः य । षः १/१ य ६/१
१.३.७ चुटू । चुटू १/२
१.३.८ लश ति ते । लशकु १/१ अति ते ७/१
१.३.९ त लोपः । त ६/१ लोपः १/१
१.३.१० यथासं मनुदेशः समानाम् । यथासं म् ०/० अनुदेशः १/१ समानाम् ६/३

१.३.११ रतेना धकारः । रतेन ३/१ अ धकारः १/१


१.३.१२ अनुदा िङत आ नेपदम् । अनुदा िङतः ५/१ आ नेपदम् १/१
१.३.१३ भावक णोः । भावक णोः ७/२
१.३.१४ क रक ितहारे । क र ७/१ क ितहारे ७/१
१.३.१५ न गितिहंसाथ ः । न ०/० गितिहंसाथ ः ५/३
१.३.१६ इतरेतरा ो ोपपदा । इतरेतरा ो ोपपदात् ५/१ च ०/०
१.३.१७ नेिवशः । नेः ५/१ िवशः ५/१
१.३.१८ प र वे ः ि यः । प र वे ः ५/३ ि यः ५/१
१.३.१९ िवपरा ां जेः । िवपरा ाम् ५/२ जेः ५/१
१.३.२० आङो दोऽना िवहरणे । आङः ५/१ दः ५/१ अना िवहरणे ७/१
१.३.२१ डोऽनुस र । डः ५/१ अनुस र ः ५/३ च ०/०
१.३.२२ समव िव ः ः । समव िव ः ५/३ ः ५/१
१.३.२३ काशन ेया यो । काशन ेया योः ७/२ च ०/०
१.३.२४ उदोऽनू कम ण । उदः ५/१ अनू कम ण ७/१
१.३.२५ उपा करणे । उपात् ५/१ म करणे ७/१
१.३.२६ अकमका । अकमकात् ५/१ च ०/०
१.३.२७ उि ां तपः । उि ाम् ५/२ तपः ५/१
१.३.२८ आङो यमहनः । आङः ५/१ यमहनः ५/१
१.३.२९ समो ग ृ र ित ुिविद ः । समः ५/१ ग ृ - - र ित- ुिविद ः ५/३

१.३.३० िनसमुपिव ो ः । िनसमुपिव ः ५/३ ः ५/१


१.३.३१ ायामाङः । ायाम् ७/१ आङः ५/१
Page 7 of 112

१.३.३२ ग नाव ेपणसेवनसाह स ितय कथनोपयोगेषु कृ ञः । ग नाव ेपणसेवनसाह स - ितय कथनोपयोगेषु ७/३ कृ ञः ५/१

१.३.३३ अधेः सहने । अधेः ५/१ सहने ७/१


१.३.३४ वेः श क णः । वेः ५/१ श क णः ५/१
१.३.३५ अकमका । अकमकात् ५/१ च ०/०
१.३.३६ स ाननो नाचायकरण ानभृितिवगणन येषु िनयः । स ाननो नाचायकरण ानभृितिवगणन येषु ७/३ िनयः ५/१

१.३.३७ कतृ े चाशरीरे कम ण । कतृ े ७/१ च ०/० अशरीरे ७/१ कम ण ७/१

१.३.३८ वृि सगतायनेषु मः । वृि सगतायनेषु ७/३ मः ५/१


१.३.३९ उपपरा ाम् । उपपरा ाम् ५/२
१.३.४० आङ उ मने । आङः ५/१ उ मने ७/१
१.३.४१ वेः पादिवहरणे । वेः ५/१ पादिवहरणे ७/१
१.३.४२ ोपा ां समथा ाम् । ोपा ाम् ५/२ समथा ाम् ५/२
१.३.४३ अनुपसगा ा । अनुपसगात् ५/१ वा ०/०
१.३.४४ अप वे ः । अप वे ७/१ ः ५/१
१.३.४५ अकमका । अकमकात् ५/१ च ०/०
१.३.४६ स ित ामना ाने । स ित ाम् ५/२ अना ाने ७/१
१.३.४७ भासनोपस ाषा ानय िवम ुपम णेषु वदः । भासनोपस ाषा ानय िवम ुपम णेषु ७/३ वदः ५/१

१.३.४८ वाचां समु ारणे । वाचाम् ६/३ समु ारणे ७/१


१.३.४९ अनोरकमकात् । अनोः ५/१ अकमकात् ५/१
१.३.५० िवभाषा िव लापे । िवभाषा १/१ िव लापे ७/१
१.३.५१ अवा ः । अवात् ५/१ ः ५/१
१.३.५२ समः ित ाने । समः ५/१ ित ाने ७/१
१.३.५३ उद रः सकमकात् । उदः ५/१ चरः ५/१ सकमकात् ५/१
१.३.५४ सम ृतीयायु ात् । समः ५/१ तृतीयायु ात् ५/१
१.३.५५ दाण सा चे तु थ । दाणः ५/१ च ०/० सा १/१ चेत् ०/० चतु थ ७/१

१.३.५६ उपा मः करणे । उपात् ५/१ यमः ५/१ करणे ७/१


१.३.५७ ा ु ृ शां सनः । ा ु ृ शाम् ६/३ सनः ५/१
१.३.५८ नानो ः । न ०/० अनोः ५/१ ः ५/१
१.३.५९ ाङ् ां ुवः । ाङ् ाम् ५/२ ुवः ५/१
१.३.६० शदे ः शतः । शदे ः ५/१ शतः ६/१
१.३.६१ ि यतेलुङ् लङो । ि यते ५/१ लुङ् लङोः ७/२ च ०/०
१.३.६२ पूववत् सनः । पूववत् ०/० सनः ५/१
१.३.६३ आ यवत् कृ ञोऽनु योग । आ यवत् ०/० कृ ञः ६/१ अनु योग ६/१

१.३.६४ ोपा ां युजेरय पा ेषु । ोपा ाम् ५/२ युजेः ५/१ अय पा ेषु ७/३

१.३.६५ समः ुवः । समः ५/१ ुवः ५/१


१.३.६६ भुजोऽनवने । भुजः ५/१ अनवने ७/१
१.३.६७ णेरणौ यत् कम णौ चेत् स कताऽना ाने । णेः ५/१ अणौ ७/१ यत् १/१ कम १/१ णौ ७/१ चेत् ०/० सः १/१ कता १/१ अना ाने ७/१
Page 8 of 112

१.३.६८ भी ोहतुभये । भी ोः ६/२ हेतुभये ७/१


१.३.६९ गृ धव ोः ल ने । गृ धव ोः ६/२ ल ने ७/१
१.३.७० लयः स ाननशा लनीकरणयो । लयः ५/१ स ाननशा लनीकरणयोः ७/२ च ०/०

१.३.७१ िम ोपपदात् कृ ञोऽ ासे । िम ोपपदात् ५/१ कृ ञः ५/१ अ ासे ७/१


१.३.७२ रत ञतः क भ ाये ि याफले । रत ञतः ५/१ क भ ाये ७/१ ि याफले ७/१

१.३.७३ अपा दः । अपात् ५/१ वदः ५/१


१.३.७४ णच । णचः ५/१ च ०/०
१.३.७५ समुदाङ् ो यमोऽ े। समुदाङ् ः ५/३ यमः ५/१ अ े ७/१
१.३.७६ अनुपसगा ः । अनुपसगात् ५/१ ः ५/१
१.३.७७ िवभाषोपपदे न तीयमाने । िवभाषा १/१ उपपदेन ३/१ तीयमाने ७/१
१.३.७८ शेषात् कत र पर ैपदम् । शेषात् ५/१ कत र ७/१ पर ैपदम् १/१
१.३.७९ अनुपरा ां कृ ञः । अनुपरा ाम् ५/२ कृ ञः ५/१
१.३.८० अभ ित ः पः । अभ ित ः ५/३ पः ५/१
१.३.८१ ा हः । ात् ५/१ वहः ५/१
१.३.८२ परेमृषः । परेः ५/१ मृषः ५/१
१.३.८३ ा र ो रमः । ा र ः ५/३ रमः ५/१
१.३.८४ उपा । उपात् ५/१ च ०/०
१.३.८५ िवभाषाऽकमकात् । िवभाषा १/१ अकमकात् ५/१
१.३.८६ बुधयुधनशजने ु ु ो णेः । बुधयुधनशजनेङ्- ु ु ः ५/३ णेः ५/१
१.३.८७ िनगरणचलनाथ ः । िनगरणचलनाथ ः ५/१ च ०/०
१.३.८८ अणावकमका व तृकात् । अणौ ७/१ अकमकात् ५/१ च व तृकात् ५/१

१.३.८९ न पाद ा मा सप रमुह चनृितवदवसः । न ०/० पाद ा मा सप रमुह चनृितवदवसः ५/१

१.३.९० वा षः । वा ०/० षः ५/१


१.३.९१ ु ो लुिङ । द् यु ः ५/३ लुिङ ७/१
१.३.९२ वृ ः सनोः । वृद् ः ५/३ सनोः ७/२
१.३.९३ लुिट च कॢ पः । लुिट ७/१ च ०/० कॢ पः ५/१
१.४.१ आ कडारादे का सं ा । आ ०/० कडारात् ५/१ एका १/१ सं ा १/१
१.४.२ िव ितषेधे परं कायम् । िव ितषेधे ७/१ परम् १/१ कायम् १/१
१.४.३ यू ा ौ नदी । यू सुपां (सुलुक्० (७.१.३९) इ ेन िवभि लु तेऽ ।) ा ौ १/२ नदी १/१

१.४.४ नेयङु वङ् ानाव ी । न ०/० इयङु वङ् ानौ १/२ अ ी १/२
१.४.५ वाऽऽिम । वा ०/० आिम ७/१
१.४.६ िङित । िङित ७/१ श् १/१ च ०/०
१.४.७ शेषो सख । शेषः १/१ िघ १/१ अस ख १/१
१.४.८ पितः समास एव । पितः १/१ समासे ७/१ एव ०/०
१.४.९ ष ीयु स वा । ष ीयु ः १/१ छ स ७/१ वा ०/०
१.४.१० ं लघु । म् १/१ लघु १/१
Page 9 of 112

१.४.११ सं योगे गु । सं योगे ७/१ गु १/१


१.४.१२ दीघ च । दीघम् १/१ च ०/०
१.४.१३ य ात् यिव ध दािद येऽ म् । य ात् ५/१ यिव धः १/१ तदािद १/१ ये ७/१ अ म् १/१

१.४.१४ सुि ङ ं पदम् । सुि ङ म् १/१ पदम् १/१


१.४.१५ नः े। नः १/१ े ७/१
१.४.१६ सित च । सित ७/१ च ०/०
१.४.१७ ािद सवनाम ाने । ािदषु ७/३ असवनम ाने ७/१
१.४.१८ य च भम् । य च ७/१ भम् १/१
१.४.१९ तसौ म थ । तसौ १/२ म थ ७/१
१.४.२० अय यादीिन स। अय यादीिन १/३ छ स ७/१
१.४.२१ ब षु ब वचनम् । ब षु ७/३ ब वचनम् १/१
१.४.२२ ेकयोि वचनैकवचने । -् येकयोः ७/२ ि वचनैकवचने १/२
१.४.२३ कारके । कारके ७/१
१.४.२४ ुवमपायेऽपादानम् । ुवम् १/१ अपाये ७/१ अपादानम् १/१
१.४.२५ भी ाथानां भयहेतुः । भी ाथानाम् ६/३ भयहेतुः १/१
१.४.२६ पराजेरसोढः । पराजेः ६/१ असोढः १/१
१.४.२७ वारणाथानां ई तः । वारणाथानाम् ६/३ ई तः १/१
१.४.२८ अ येनादशनिम ित । अ ७/१ येन ३/१ अदशनम् १/१ इ ित ितङ ं पदम्

१.४.२९ आ ातोपयोगे । आ ाता १/१ उपयोगे ७/१


१.४.३० जिनकतुः कृ ितः । जिनकतुः ६/१ कृ ितः १/१
१.४.३१ भुवः भवः । भुवः ६/१ भवः १/१
१.४.३२ कमणा यम भ ैित स स दानम् । कमणा ३/१ यम् २/१ अ भ ैित ितङ ं पदम्। सः १/१ स दानम् १/१

१.४.३३ थानां ीयमाणः । थानाम् ६/३ ीयमाणः १/१


१.४.३४ ाघ ङ
ु ् ाशपां ी मानः । ाघ ङ
ु ् ाशपाम् ६/३ ी मानः १/१
१.४.३५ धारे मणः । धारेः ६/१ उ मणः १/१
१.४.३६ ृहेरी तः । ृहेः ६/१ ई तः १/१
१.४.३७ ु ध हे ाऽसूयाथानां यं ित कोपः । ु ध हे ासूयाथानाम् ६/३ यम् २/१ ित ०/० कोपः १/१

१.४.३८ ु ध हो पसृ योः कम । ु ध होः ६/२ उपसृ योः ६/२ कम १/१


१.४.३९ राधी ोय िव ः । राधी ोः ६/२ य ६/१ िव ः १/१
१.४.४० ाङ् ां ुवः पूव कता । ाङ् ाम् ५/२ ुवः ६/१ पूव ६/१ कता १/१

१.४.४१ अनु ितगृण । अनु ितगृणः ६/१ च ०/०


१.४.४२ साधकतमं करणम् । साधकतमम् १/१ करणम् १/१
१.४.४३ िदवः कम च । िदवः ६/१ कम १/१ च ०/०
१.४.४४ प र यणे स दानम तर ाम् । प र यणे ७/१ स दानम् ७/१ अ तर ाम् ०/०

१.४.४५ आधारोऽ धकरणम् । आधारः १/१ अ धकरणम् १/१


१.४.४६ अ धशीङ् ाऽऽसां कम । अ धशीङ् ाऽऽसाम् ६/३ कम १/१
Page 10 of 112

१.४.४७ अ भिनिवश । अ भिनिवशः ६/१ च ०/०


१.४.४८ उपा ा सः । उपा ा सः ६/१
१.४.४९ कतुरी ततमं कम । कतुः ६/१ ई ततमम् १/१ कम १/१
१.४.५० तथायु ं चािन ीतम् । तथा ०/० यु म् १/१ च ०/० आिन ीतम् १/१

१.४.५१ अक थतं च । अक थतम् १/१ च ०/०


१.४.५२ गितबुि वसानाथश कमाकमकाणाम ण कता गितबुि वसानाथश कमाकमकाणाम् ६/३ अ ण लु स िनदशः । कता १/१ सः १/१ णौ ७/१

१.४.५३ ोर तर ाम् । ोः ६/२ अ तर ाम् ०/०


१.४.५४ त ः कता । त ः १/१ कता १/१
१.४.५५ त योजको हेतु । त योजकः १/१ हेतुः १/१ च ०/०
१.४.५६ ा ी राि पाताः । ाक् ०/० री रात् ५/१ िनपाताः १/३
१.४.५७ चादयोऽस े । चादयः १/३ अस े ७/१
१.४.५८ ादयः । ादयः १/३
१.४.५९ उपसगाः ि यायोगे । उपसगाः १/३ ि यायोगे ७/१
१.४.६० गित । गितः १/१ च ०/०
१.४.६१ ऊयािद डाच । ऊयािद डाचः १/३ च ०/०
१.४.६२ अनुकरणं चािनितपरम् । अनुकरणम् १/१ च ०/० अिनितपरम् १/१
१.४.६३ आदरानादरयोः सदसती । आदरानादरयोः ७/२ सदसती १/२
१.४.६४ भूषणेऽलम् । भूषणे ७/१ अलम् ०/०
१.४.६५ अ रप र हे । अ ः ०/० अप र हे ७/१
१.४.६६ कणेमनसी ा तीघाते । कणेमनसी १/२ ा तीघाते ७/१
१.४.६७ पुरोऽ यम् । पुरः ०/० अ यम् १/१
१.४.६८ अ ं च। अ म् ०/० च ०/०
१.४.६९ अ ग थवदे षु । अ ०/० ग थवदे षु ७/३
१.४.७० अदोऽनुपदे शे । अदः १/१ अनुपदे शे ७/१
१.४.७१ ितरोऽ । ितरः ०/० अ ७/१
१.४.७२ िवभाषा कृ ञ । िवभाषा १/१ कृ ञ ७/१
१.४.७३ उपाजेऽ ाजे । उपाजेऽ ाजे (िवभि ित पकौ िनपातौ)
१.४.७४ सा ा भृतीिन च । सा ा भृतीिन १/३ च ०/०
१.४.७५ अन ाधान उर समनसी । अन ाधाने ७/१ उर समनसी १/२
१.४.७६ म ेपदे िनवचने च । म े , पदे , िनवचने (लु थमा िनदशः ) च ०/०

१.४.७७ िन ं ह े पाणावुपयमने । िन म् १/१ ह े , पाणौ (िवभि ित पकौ िनपातौ) उपयमने ७/१

१.४.७८ ा ं ब ने । ा म् ०/० ब ने ७/१


१.४.७९ जीिवकोपिनषदावौप े । जीिवकोपिनषदौ १/२ औप े ७/१
१.४.८० ते ा ातोः । ते १/३ ाग् ०/० धातोः ५/१
१.४.८१ छ स परेऽिप । छ स ७/१ परे १/३ अिप ०/०
१.४.८२ विहता । विहताः १/३ च ०/०
Page 11 of 112

१.४.८३ कम वचनीयाः । कम वचनीयाः १/३


१.४.८४ अनुल णे । अनुः १/१ ल णे ७/१
१.४.८५ तृतीयाऽथ । तृतीयाऽथ ७/१ ( तृतीयायाः अथः तृतीयाथः , त न् ष ीत ु षः )

१.४.८६ हीने । हीने ७/१


१.४.८७ उपोऽ धके च । उपः १/१ अ धके ७/१ च ०/०
१.४.८८ अपपरी वजने । अपपरी १/२ वजने ७/१
१.४.८९ आङ् मयादावचने । आङ् १/१ मयादावचने ७/१
१.४.९० ल णे ूता ानभागवी ासु ितपयनवः । ल णे ूता ानभागवी ासु ७/३ ितपयनवः १/३

१.४.९१ अ भरभागे । अ भः १/१ अभागे ७/१


१.४.९२ ितः ितिन ध ितदानयोः । ितः १/१ ितिन ध ितदानयोः ७/२
१.४.९३ अ धपरी अनथकौ । अ धपरी १/२ अनथकौ १/२
१.४.९४ सुः पूजायाम् । सुः १/१ पूजायाम् ७/१
१.४.९५ अितरित मणे च । अितः १/१ अित मणे ७/१ च ०/०
१.४.९६ अिपः पदाथस ावना वसगगहासमु येषु । अिपः १/१ पदाथस ावना वसगगहासमु येषु ७/३

१.४.९७ अ धरी रे । अ धः १/१ ई रे ७/१


१.४.९८ िवभाषा कृ ञ । िवभाषा १/१ कृ ञ ७/१
१.४.९९ लः पर ैपदम् । लः ६/१ पर ैपदम् १/१
१.४.१०० तङानावा नेपदम् । तङानौ १/२ आ नेपदम् १/१
१.४.१०१ ितङ ी ण ी ण थमम मो माः । ितङः ६/१ ी ण १/३ ी ण १/३ थमम मो माः १/३

१.४.१०२ ता ेकवचनि वचनब वचना ेकशः । तािन १/३ एकवचनि वचनब वचना ेकशः १/३

१.४.१०३ सुपः । सुपः ६/१


१.४.१०४ िवभि । िवभि ः १/१ च ०/०
१.४.१०५ यु ुपपदे समाना धकरणे ािन िप म मः । यु िद ७/१ उपपदे ७/१ समाना धकरणे ७/१ ािनिन ७/१ अिप ०/० म मः १/१

१.४.१०६ हासे च म ोपपदे म ते म एकव । हासे ७/१ च ०/० म ोपपदे ७/१ म तेः ५/१ उ म १/१ एकवत् ०/० च ०/०

१.४.१०७ अ ु मः । अ िद ७/१ उ मः १/१


१.४.१०८ शेषे थमः । शेषे ७/१ थमः १/१
१.४.१०९ परः सं िनकषः सं िहता । परः १/१ सि कषः १/१ सं िहता १/१
१.४.११० िवरामोऽवसानम् । िवरामः १/१ अवसानम् १/१
२.१.१ समथः पदिव धः । समथः १/१ पदिव धः १/१
२.१.२ सुबाम ते परा वत् रे । सुप् १/१ आम ते ७/१ परा वत् ०/० रे ७/१

२.१.३ ाक् कडारात् समासः । ाक् ०/० कडारात् ५/१ समासः १/१
२.१.४ सह सुपा । सह ०/० सुपा ३/१
२.१.५ अ यीभावः । अ यीभावः १/१
२.१.६ अ यं िवभि समीपसमृि ृ थाभावा यास ितश ादुभावप ा थाऽऽनुपू यौगप सा स ि साक ा वचनेषु । अ यम् १/१ िवभि समीपसमृि - ृद् थाभावा यास ित-श ादुभावप ा थाऽऽनुपू यौगप सा -स ि साक ा वचनेषु ७/३

२.१.७ यथाऽसा ये । यथा ०/० असा ये ७/१


२.१.८ यावदवधारणे । यावत् ०/० अवधारणे ७/१
Page 12 of 112

२.१.९ सु ितना मा ाऽथ । सुप् १/१ ितना ३/१ मा ाऽथ ७/१


२.१.१० अ शलाकासं ाः प रणा । अ शलाकासं ाः १/३ प रणा ३/१
२.१.११ िवभाषा । िवभाषा १/१
२.१.१२ अपप रबिहर वः प ा। अपप रबिहर वः १/३ प ा ३/१
२.१.१३ आङ् मयादाऽ भिव ोः । आङ् ०/० मयादाऽ भिव ोः ७/२
२.१.१४ ल णेना भ ती आ भमु े। ल णेन ३/१ अ भ ती १/२ आ भमु े ७/१

२.१.१५ अनुय मया । अनुः १/१ य मया ०/०


२.१.१६ य चायामः । य ६/१ च ०/० आयामः १/१
२.१.१७ ित ु भृतीिन च । ित ु भृतीिन १/३ च ०/०
२.१.१८ पारे म े ष ा वा । पारे , म े (उभय लु थमा िनदशः ) ष ा ३/१ वा ०/०

२.१.१९ सं ा वं ेन । सं ा १/१ वं ेन ३/१


२.१.२० नदी भ । नदी भः ३/१ च ०/०
२.१.२१ अ पदाथ च सं ायाम् । अ पदाथ ७/१ च ०/० सं ायाम् ७/१
२.१.२२ त ु षः । त ु षः १/१
२.१.२३ ि गु । ि गुः १/१ च ०/०
२.१.२४ ि तीया तातीतपिततगता ा ाप ैः । ि तीया १/१ तातीतपिततगता ा ाप ैः ३/३

२.१.२५ यं ेन । यम् ०/० े न ३/१


२.१.२६ ख ा ेपे । ख ा १/१ ेपे ७/१
२.१.२७ सािम । सािम ०/०
२.१.२८ कालाः । कालाः १/३
२.१.२९ अ सं योगे च । अ सं योगे ७/१ च ०/०
२.१.३० तृतीया त ृ ताथन गुणवचनेन । तृतीया १/१ त ृ त (लु तृतीया िनदशः ) अथन ३/१ गुणवचनेन ३/१

२.१.३१ पूवस शसमोनाथकलहिनपुणिम ैः । पूवस शसमोनाथकलहिनपुणिम ैः ३/३

२.१.३२ कतृकरणे कृ ता ब लम् । कतृकरणे ७/१ कृ ता ३/१ ब लम् १/१


२.१.३३ कृ ैर धकाथवचने । कृ ैः ३/३ अ धकाथवचने ७/१
२.१.३४ अ ेन नम् । अ ेन ३/१ नम् १/१
२.१.३५ भ ेण िम ीकरणम् । भ ेण ३/१ िम ीकरणम् १/१
२.१.३६ चतुथ तदथाथब लिहतसुखर तैः । चतुथ १/१ तदथाथब लिहतसुखर तैः ३/३
२.१.३७ प मी भयेन । प मी १/१ भयेन ३/१
२.१.३८ अपेतापोढमु पितताप ैर शः । अपेतापोढमु पितताप ैः ३/३ अ शः ०/०

२.१.३९ ोका कदूराथकृ ाण ेन । ोका कदूराथकृ ा ण १/३ े न ३/१


२.१.४० स मी शौ ैः । स मी १/१ शौ ैः ३/३
२.१.४१ स शु प ब ै । स शु प ब ैः ३/३ च ०/०
२.१.४२ ा े ण ेपे । ाङ् - ेण ३/१ ेपे ७/१
२.१.४३ कृ ैऋणे । कृ ैः ३/३ ऋणे ७/१
२.१.४४ सं ायाम् । सं ायाम् ७/१
Page 13 of 112

२.१.४५ े नाहोरा ावयवाः । े न ३/१ अहोरा ावयवाः १/३


२.१.४६ त । त ०/०
२.१.४७ ेपे । ेपे ७/१
२.१.४८ पा ेसिमतादय । पा ेसंिमतादयः १/३ च ०/०
२.१.४९ पूवकालैकसवजर ुराणनवके वलाः समाना धकरणेन । पूवकालैकसवजर ुराणनवके वलाः १/३ समाना धकरणेन ३/१

२.१.५० िद ं े सं ायाम् । िद ङ् - े १/२ सं ायाम् ७/१


२.१.५१ ति ताथ रपदसमाहारे च । ति ताथ रपदसमाहारे ७/१ च ०/०
२.१.५२ सं ापूव ि गुः । सं ापूवः १/१ ि गुः १/१
२.१.५३ कु तािन कु नैः । कु तािन १/३ कु नैः ३/३
२.१.५४ पापाणके कु तैः । पापाणके १/२ कु तैः ३/३
२.१.५५ उपमानािन सामा वचनैः । उपमानािन १/३ सामा वचनैः ३/३
२.१.५६ उपिमतं ा ािद भः सामा ा योगे । उपिमतम् १/१ ा ािद भः ३/३ सामा ा योगे ७/१

२.१.५७ िवशेषणं िवशे ेण ब लम् । िवशेषणम् १/१ िवशे ेण ३/१ ब लम् १/१
२.१.५८ पूवापर थमचरमजघ समानम म मवीरा । पूवापर थमचरमजघ समानम म मवीराः १/३ च ०/०

२.१.५९ े ादयः कृ तािद भः । े ादयः १/३ कृ तािद भः ३/३


२.१.६० ेन न श ेनानञ् । े न ३/१ न श ेन ३/१ अनञ् १/१
२.१.६१ स ह रमो मो ृ ाः पू मानैः । स ह रमो मो ृ ाः १/३ पू मानैः ३/३
२.१.६२ वृ ारकनागकु रैः पू मानम् । वृ ारकनागकु रैः ३/३ पू मानम् १/१
२.१.६३ कतरकतमौ जाितप र े। कतरकतमौ १/२ जाितप र े ७/१
२.१.६४ िकं ेपे । िकम् १/१ ेपे ७/१
२.१.६५ पोटायुवित ोककितपयगृि धेनुवशावेह ब यणी व ॄ ोि या ापकधूतजाितः । पोटायुवित ोककितपयगृि धेनुवशावेह यणी व ॄ - ोि या ापकधूतः ३/३ जाितः १/१

२.१.६६ शं सावचनै । शं सावचनैः ३/३ च ०/०


२.१.६७ युवा खलितप लतव लनजरती भः । युवा १/१ खलितप लतव लनजरती भः ३/३
२.१.६८ कृ तु ा ा अजा ा । कृ तु ा ाः १/३ अजा ा ३/१
२.१.६९ वण वणन । वणः १/१ वणन ३/१
२.१.७० कु मारः मणाऽऽिद भः । कु मारः १/१ मणाऽऽिद भः ३/३
२.१.७१ चतु ादो ग भ ा । चतु ादः १/३ ग भ ा ३/१
२.१.७२ मयूर ं सकादय । मयूर ं सकादयः १/३ च ०/०
२.२.१ पूवापराधरो रमेकदे शनैका धकरणे । पूवापराधरो रम् १/१ एकदे शना ३/१ एका धकरणे ७/१ (तृतीयाथ स मी)

२.२.२ अध नपुं सकम् । अधम् १/१ नपुं सकम् १/१


२.२.३ ि तीयतृतीयचतुथतुया तर ाम् । ि तीयतृतीयचतुथतुया ण १/३ अ तर ाम् ०/०

२.२.४ ा ाप े च ि तीयया । ा ाप े १/२ च ०/० ि तीयया ३/१


२.२.५ कालाः प रमा णना । कालाः १/३ प रमा णना ३/१
२.२.६ नञ् । नञ् ०/०
२.२.७ ईषदकृ ता । ईषत् ०/० अकृ ता ३/१
२.२.८ ष ी। ष ी १/१
Page 14 of 112

२.२.९ याजकािद भ । याजकािद भः ३/३ च ०/०


२.२.१० न िनधारणे । न ०/० िनधारणे ७/१
२.२.११ पूरणगुणसुिहताथसद यत समाना धकरणेन । पूरणगुणसुिहताथसद यत समाना धकरणेन ३/१

२.२.१२ े न च पूजायाम् । े न ३/१ च ०/० पूजायाम् ७/१


२.२.१३ अ धकरणवा चना च । अ धकरणवा चना ३/१ च ०/०
२.२.१४ क णच। क ण ७/१ च ०/०
२.२.१५ तृजका ां कत र । तृजका ाम् ३/२ क र ७/१
२.२.१६ क रच। क र ७/१ च ०/०
२.२.१७ िन ं डाजीिवकयोः । िन म् १/१ डाजीिवकयोः ७/२
२.२.१८ कु गित ादयः । कु गित ादयः १/३
२.२.१९ उपपदमितङ् । उपपदम् १/१ अितङ् १/१
२.२.२० अमैवा येन । अमा ३/१ एव ०/० अ येन ३/१
२.२.२१ तृतीया भृती तर ाम् । तृतीया भृतीिन १/३ अ तर ाम् ०/०
२.२.२२ ाच। ा ३/१ च ०/०
२.२.२३ शेषो ब ीिहः । शेषः १/१ ब ीिहः १/१
२.२.२४ अनेकम पदाथ । अनेकम् १/१ अ पदाथ ७/१
२.२.२५ सं याऽ यास ादूरा धकसं ाः सं ेये । सं या ३/१ अ यास ादूरा धकसं ाः १/३ सं ेये ७/१

२.२.२६ िद ामा राले । िदङ् -नामािन १/३ अ राले ७/१


२.२.२७ त तेनेदिमित स पे । त ०/० तेन् ३/१ इदम् १/१ इित ०/० स पे १/२

२.२.२८ तेन सहेित तु योगे । तेन ३/१ सह ०/० इित ०/० तु योगे ७/१
२.२.२९ चाथ ं ः । चाथ ७/१ ः १/१
२.२.३० उपसजनं पूवम् । उपसजनम् १/१ पूवम् १/१
२.२.३१ राजद ािदषु परम् । राजद ािदषु ७/३ परम् १/१
२.२.३२ ं े िघ । े ७/१ िघ १/१
२.२.३३ अजा द म् । अजा द म् १/१
२.२.३४ अ ा तरम् । अ ा तरम् १/१
२.२.३५ स मीिवशेषणे ब ीहौ । स मीिवशेषणे १/२ ब ीहौ ७/१
२.२.३६ िन ा । िन ा १/१
२.२.३७ वाऽऽिहता ािदषु । वा ०/० आिहता ािदषु ७/३
२.२.३८ कडाराः कमधराये । कडाराः १/३ कमधराये ७/१
२.३.१ अन भिहते । अन भिहते ७/१
२.३.२ कम ण ि तीया । कम ण ७/१ ि तीया १/१
२.३.३ तृतीया च हो स। तृतीया १/१ च ०/० होः ६/१ छ स ७/१
२.३.४ अ राऽ रेण यु े । अ राऽ रेणयु े ७/१
२.३.५ काला नोर सं योगे । काला नोः ७/२ अ सं योगे ७/१
२.३.६ अपवग तृतीया । अपवग ७/१ तृतीया १/१
Page 15 of 112

२.३.७ स मीप ौ कारकम े । स मीप ौ १/२ कारकम े ७/१


२.३.८ कम वचनीययु े ि तीया । कम वचनीययु े ७/१ ि तीया १/१
२.३.९ य ाद धकं य चे रवचनं त स मी । य ात् ५/१ अ धकम् १/१ य ६/१ ई रवचनम् १/१ त ०/० स मी १/१

२.३.१० प मी अपा र भः । प मी १/१ अपाङ् -प र भः ३/३


२.३.११ ितिन ध ितदाने च य ात् । ितिन ध ितदाने १/२ च ०/० य ात् ५/१
२.३.१२ ग थकम ण ि तीयाचतु चे ायामन िन । ग थकम ण ७/१ ि तीयाचतु १/२ चे ायाम् ७/१ अन िन ७/१

२.३.१३ चतुथ स दाने । चतुथ १/१ स दाने ७/१


२.३.१४ ि याथ पपद च कम ण ािननः । ि याथ पपद ६/१ च ०/० कम ण ७/१ ािननः ६/१

२.३.१५ तुमथा भाववचनात् । तुमथात् ५/१ च ०/० भाववचनात् ५/१


२.३.१६ नमः ाहा धालं वष ोगा । नमः ाहा धालं वष ोगात् ५/१ च ०/०

२.३.१७ म कम नादरे िवभाषाऽ ा णषु । म कम ण ७/१ अनादरे ७/१ िवभाषा १/१ अ ा णषु ७/३

२.३.१८ कतृकरणयो ृतीया । क ृकरणयोः ७/२ तृतीया १/१


२.३.१९ सहयु े ऽ धाने । सहयु े ७/१ अ धाने ७/१
२.३.२० येना िवकारः । येन ३/१ अ िवकारः १/१
२.३.२१ इ ं भूतल णे । इ ं भूतल णे ७/१ (ल ते अनेनेित ल णम्)

२.३.२२ सं ोऽ तर ां कम ण । सं ः ६/१ अ तर ाम् ०/० कम ण ७/१


२.३.२३ हेतौ । हेतौ ७/१
२.३.२४ अकतयृणे प मी । अक र ७/१ ऋणे ७/१ प मी १/१
२.३.२५ िवभाषा गुणेऽ याम् । िवभाषा १/१ गुणे ७/१ अ याम् ७/१
२.३.२६ ष ी हेतु योगे । ष ी १/१ हेतु योगे ७/१
२.३.२७ सवना ृतीया च । सवना ः ६/१ तृतीया १/१ च ०/०
२.३.२८ अपादाने प मी । अपादाने ७/१ प मी १/१
२.३.२९ अ ारािदतर िदक् श ा ू रपदाजािहयु े । अ ारािदतर िदक् श ा ू रपदाजािहयु े ७/१
२.३.३० ष तसथ येन । ष ी १/१ अतसथ येन ३/१
२.३.३१ एनपा ि तीया । एनपा ३/१ ि तीया १/१
२.३.३२ पृथ नानाना भ ृतीयाऽ तर ाम् । पृथ नानाना भः ३/३ तृतीया १/१ अ तर ाम् ०/०

२.३.३३ करणे च ोका कृ कितपय ास वचन । करणे ७/१ च ०/० ोका कृ कितपय ६/१ अस वचन ६/१

२.३.३४ दूरा काथः ष तर ाम् । दूरा काथः ३/३ ष ी १/१ अ तर ाम् ०/०

२.३.३५ दूरा काथ ो ि तीया च । दूरा काथ ः ५/३ ि तीया १/१ च ०/०
२.३.३६ स धकरणे च । स मी १/१ अ धकरणे ७/१ च ०/०
२.३.३७ य च भावेन भावल णम् । य ६/१ च ०/० भावेन ३/१ भावल णम् १/१

२.३.३८ ष ी चानादरे । ष ी १/१ च ०/० अनादरे ७/१


२.३.३९ ामी रा धपितदायादसा ितभू सूतै । ामी रा धपितदायादसा ितभू सूतैः ३/३ च ०/०

२.३.४० आयु कु शला ां चासेवायाम् । आयु कु शला ाम् ३/२ च ०/० आसेवायाम् ७/१

२.३.४१ यत िनधारणम् । यतः ०/० च ०/० िन ारणम् १/१


२.३.४२ प मी िवभ े । प मी १/१ िवभ े ७/१
Page 16 of 112

२.३.४३ साधुिनपुणा ाम् अचायां स तेः । साधुिनपुणा ाम् ३/२ अचायाम् ७/१ स मी १/१ अ तेः ६/१

२.३.४४ सतो ुका ां तृतीया च । सतो ुका ाम् ३/२ तृतीया १/१ च ०/०
२.३.४५ न े च लुिप । न े ७/१ च ०/० लुिप ७/१
२.३.४६ ाितपिदकाथ ल प रमाणवचनमा े थमा । ाितपिदकाथ ल प रमाणवचनमा े ७/१ थमा १/१

२.३.४७ स ोधने च । स ोधने ७/१ च ०/०


२.३.४८ साऽऽम तम् । सा १/१ आम तम् १/१
२.३.४९ एकवचनं सं बुि ः । एकवचनम् १/१ स ुि ः १/१
२.३.५० ष ी शेषे । ष ी १/१ शेषे ७/१
२.३.५१ ोऽिवदथ करणे । ः ६/१ अिवदथ ६/१ करणे ७/१
२.३.५२ अधीगथदयेशां कम ण । अधीगथदयेशाम् ६/३ कम ण ७/१
२.३.५३ कृ ञः ितय े । कृ ञः ६/१ ितय े ७/१
२.३.५४ जाथानां भाववचनानाम रेः । जाथानाम् ६/३ भाववचनानाम् ६/३ अ रेः ६/१

२.३.५५ आ शिष नाथः । आ शिष ७/१ नाथः ६/१


२.३.५६ जा सिन हणनाट ाथिपषां िहंसायाम् । जा सिन हणनाट ाथिपषाम् ६/३ िहंसायाम् ७/१

२.३.५७ व पणोः समथयोः । व पणोः ६/२ समथयोः ६/२


२.३.५८ िदव दथ । िदवः ६/१ तदथ ६/१
२.३.५९ िवभाषोपसग । िवभाषा १/१ उपसग ७/१
२.३.६० ि तीया ा णे । ि तीया १/१ ा णे ७/१
२.३.६१ े ुवोहिवषो दे वतास दाने । े ुवोः ६/२ हिवषः ६/१ देवतास दाने ७/१

२.३.६२ चतु थ ब लं छ स । चतु थ ७/१ ब लम् १/१ छ स ७/१


२.३.६३ यजे करणे । यजेः ६/१ च ०/० करणे ७/१
२.३.६४ कृ ोऽथ योगे कालेऽ धकरणे । कृ ोऽथ योगे ७/१ काले ७/१ अ धकरणे ७/१

२.३.६५ कतृकमणोः कृ ित । कतृकमणोः ७/२ कृ ित ७/१


२.३.६६ उभय ा ौ कम ण । उभय ा ौ ७/१ कम ण ७/१
२.३.६७ च वतमाने । ६/१ च ०/० व माने ७/१
२.३.६८ अ धकरणवा चन । अ धकरणवा चनः ६/१ च ०/०
२.३.६९ न लोका यिन ाखलथतृनाम् । न ०/० लोका यिन ाखलथतृनाम् ६/३
२.३.७० अके नोभिव दाधम योः । अके नोः ६/२ भिव दाधम योः ७/२
२.३.७१ कृ ानां कत र वा । कृ ानाम् ६/३ क र ७/१ वा ०/०
२.३.७२ तु ाथरतुलोपमा ां तृतीयाऽ तर ाम् । तु ाथ ३/३ अतुलोपमा ाम् ३/२ तृतीया १/१ अ तर ाम् ०/०

२.३.७३ चतुथ चा श ायु म भ कु शलसुखाथिहतैः । चतुथ १/१ च ०/० आ शिष ७/१ आयु म भ कु शलसुखाथिहतैः ३/३

२.४.१ ि गुरेकवचनम् । ि गुः १/१ एकवचनम् १/१


२.४.२ ं ा णतूयसेना ानाम् । ः १/१ च ०/० ा णतूयसेना ानाम् ६/३

२.४.३ अनुवादे चरणानाम् । अनुवादे ७/१ चरणानाम् ६/३


२.४.४ अ यु तुरनपुं सकम्. । अ यु तुः १/१ अनपुं सकम् १/१
२.४.५ अ यनतोऽिव कृ ा ानाम् । अ यनतः ०/० अिव कृ ा ानाम् ६/३
Page 17 of 112

२.४.६ जाितर ा णनाम् । जाितः १/१ अ ा णनाम् ६/३


२.४.७ िव श ल ो नदी दे शोऽ ामाः । िव श ल ह् १/१ नदी १/१ देशः १/१ अ ामाः १/३

२.४.८ ु ज वः । ु ज वः १/३
२.४.९ येषां च िवरोधः शा ितकः । येषाम् ६/३ च ०/० िवरोधः १/१ शा ितकः १/१

२.४.१० शू ाणामिनरव सतानाम् । शू ाणाम् ६/३ अिनरव सतानाम् ६/३


२.४.११ गवा भृतीिन च । गवा भृतीिन १/३ च ०/०
२.४.१२ िवभाषा वृ मृगतृणधा नपशुशकु वडवपूवापराधरो राणाम् । िवभाषा १/१ वृ मृगतृणधा नपशुशकु वडवपूवापराधरो राणाम् ६/३

२.४.१३ िव ितिष ं चान धकरणवा च । िव ितिष म् १/१ च ०/० अन धकरणवा च १/१

२.४.१४ न द धपयआदीिन । न ०/० द धपयआदीिन १/३


२.४.१५ अ धकरणैताव े च । अ धकरणैताव े ७/१ च ०/०
२.४.१६ िवभाषा समीपे । िवभाषा १/१ समीपे ७/१
२.४.१७ स नपुं सकम् । सः १/१ नपुं सकम् १/१
२.४.१८ अ यीभाव । अ यीभावः १/१ च ०/०
२.४.१९ त ु षोऽनञ् कमधारयः । त ु षः १/१ अनञ् कमधारयः १/१
२.४.२० सं ायां क ोशीनरेषु । सं ायाम् ७/१ क ा १/१ उशीनरेषु ७/३
२.४.२१ उप ोप मं तदा ा च ासायाम् । उप ोप मम् १/१ तदा ा च ासायाम् ७/१

२.४.२२ छाया बा े। छाया १/१ बा े ७/१


२.४.२३ सभा राजाऽमनु पूवा । सभा १/१ राजाऽमनु पूवा १/१
२.४.२४ अशाला च । अशाला १/१ च ०/०
२.४.२५ िवभाषा सेनासुराछायाशालािनशानाम् । िवभाषा १/१ सेनासुरा ायाशालािनशानाम् ६/३
२.४.२६ परव ं त ु षयोः । परवत् ०/० ल म् १/१ त ु षयोः ६/२

२.४.२७ पूववद वडवौ । पूववत् ०/० अ वडवौ १/२


२.४.२८ हेम श शरावहोरा े च स। हेम श शरौ १/२ अहोरा े १/२ च ०/० छ स ७/१

२.४.२९ रा ा ाहाः पुं स । रा ा ाहाः १/३ पुं स ७/१


२.४.३० अपथं नपुं सकम् । अपथम् १/१ नपुं सकम् १/१
२.४.३१ अधचाः पुं स च । अधचाः १/३ पुं स ७/१ च ०/०
२.४.३२ इदमोऽ ादे शेऽशनुदा ृतीयाऽऽदौ । इदमः ६/१ अ ादेशे ७/१ अश् १/१ अनुदा ः १/१ तृतीयाऽऽदौ ७/१

२.४.३३ एतद तसो तसौ चानुदा ौ । एतदः ६/१ तसोः ७/२ तसौ १/२ च ०/० अनुदा ौ १/२

२.४.३४ ि तीयाटौ ेनः । ि तीयाटौ ु ७/३ एनः १/१


२.४.३५ आ धातुके । आ धातुके ७/१
२.४.३६ अदो ज ि िकित । अदः ६/१ ज ः १/१ प् (लु स िनदशः ) ित ७/१ िकित ७/१

२.४.३७ लु नोघसॢ । लु नोः ७/२ घसॢ १/१


२.४.३८ घञपो । घञपोः ७/२ च ०/०
२.४.३९ ब लं छ स । ब लम् १/१ छ स ७/१
२.४.४० ल तर ाम् । लिट ७/१ अ तर ाम् ०/०
२.४.४१ वेञो वियः । वेञः ६/१ वियः १/१
Page 18 of 112

२.४.४२ हनो वध लिङ । हनः ६/१ वध (लु थमा िनदशः ) लिङ ७/१

२.४.४३ लुिङ च । लुिङ ७/१ च ०/०


२.४.४४ आ नेपदे तर ाम् । आ नेपदे षु ७/३ अ तर ाम् ०/०
२.४.४५ इणो गा लुिङ । इणः ६/१ गा (लु थमा िनदशः ) लुिङ ७/१

२.४.४६ णौ गिमरबोधने । णौ ७/१ गिमः १/१ अबोधने ७/१


२.४.४७ सिन च । सिन ७/१ च ०/०
२.४.४८ इङ । इङः ६/१ च ०/०
२.४.४९ गाङ् लिट । गाङ् १/१ लिट ७/१
२.४.५० िवभाषा लुङ्लृङोः । िवभाषा १/१ लुङ्लृङोः ७/२
२.४.५१ णौ च सँ ङोः । णौ ७/१ च ०/० सँ ङोः ७/२
२.४.५२ अ ेभूः । अ ेः ६/१ भूः १/१
२.४.५३ ुवो व चः । ुवः ६/१ व चः १/१
२.४.५४ च ङः ाञ् । च ङः ६/१ ाञ् १/१
२.४.५५ वा लिट । वा ०/० लिट ७/१
२.४.५६ अजे घञपोः । अजेः ६/१ वी (लु थमा िनदशः ) अघञपोः ७/२

२.४.५७ वा यौ । वा ०/० यौ ७/१


२.४.५८ ि याष ञतो यूिन लुग णञोः । ि याष ञतः ५/१ यूिन ७/१ लुक् १/१ अ णञोः ६/२

२.४.५९ पैलािद । पैलािद ः ५/३ च ०/०


२.४.६० इञः ाचाम् । इञः ५/१ ाचाम् ६/३
२.४.६१ न तौ ल ः । न ०/० तौ ल ः ५/३
२.४.६२ त ाज ब षु तेनैवा याम् । त ाज ६/१ ब षु ७/३ तेन ३/१ एव ०/० अ याम् ७/१

२.४.६३ य ािद ो गो े । य ािद ः ५/३ गो े ७/१


२.४.६४ यञञो । यञञोः ६/२ च ०/०
२.४.६५ अि भृगुकु व स गोतमाि रो । अि भृगुकु व स गोतमाि रो ः ५/३ च ०/०

२.४.६६ ब चः इञः ा भरतेषु । ब चः ५/१ इञः ६/१ ा भरतेषु ७/३


२.४.६७ न गोपवनािद ः । न ०/० गोपवनािद ः ५/३
२.४.६८ ितकिकतवािद ो ं े । ितकिकतवािद ः ५/३ े ७/१
२.४.६९ उपकािद ोऽ तर ाम ं े । उपकािद ः ५/३ अ तर ाम् ०/० अ े ७/१

२.४.७० आग कौ योरग कु नच् । आग कौ योः ६/२ अग कु नच् १/१

२.४.७१ सुपो धातु ाितपिदकयोः । सुपः ६/१ धातु ाितपिदकयोः ६/२


२.४.७२ अिद भृित ः शपः । अिद भृित ः ५/३ शपः ६/१
२.४.७३ ब लं छ स । ब लम् १/१ छ स ७/१
२.४.७४ यङोऽ च च । यङः ६/१ अ च ७/१ च ०/०
२.४.७५ जुहो ािद ः ुः । जुहो ािद ः ५/३ ुः १/१
२.४.७६ ब लं छ स । ब लम् १/१ छ स ७/१
२.४.७७ गाित ाघुपाभू ः सचः पर ैपदे षु । गाित ाघुपाभू ः ५/३ सचः ६/१ पर ैपदे षु ७/३
Page 19 of 112

२.४.७८ िवभाषा ाधे ा ासः । िवभाषा १/१ ाधेट्-शा ासः ५/१


२.४.७९ तनािद थासोः । तनािद ः ५/३ तथासोः ७/२
२.४.८० म े घस रणशवृदहा ृ कृ गिमजिन ो लेः । म े ७/१ घस रणशवृदहाद्वृ कृ गिमजिन ः ५/३ लेः ६/१

२.४.८१ आमः । आमः ५/१


२.४.८२ अ यादा ुपः । अ यात् ५/१ आ ुपः ६/१
२.४.८३ ना यीभावादतोऽ प ाः । न ०/० आ यीभावात् ५/१ अतः ५/१ अम् १/१ तु ०/० अप ाः ६/१

२.४.८४ तृतीयास ोब लम् । तृतीयास ोः ६/२ ब लम् १/१


२.४.८५ लुटः थम डारौरसः । लुटः ६/१ थम ६/१ डारौरसः १/३
३.१.१ यः । यः १/१
३.१.२ पर । परः १/१ च ०/०
३.१.३ आ ुदा । आ ुदा ः १/१ च ०/०
३.१.४ अनुद ौ सु तौ । अनुद ौ १/२ सु तौ १/२
३.१.५ गुि क ः सन् । गुि कद् ः ५/३ सन् १/१
३.१.६ मा धदा शा ो दीघ ा ास । मा धदा शा ः ५/३ दीघः १/१ च ०/० अ ास ६/१

३.१.७ धातोः कमणः समानकतृकािद ायां वा । धातोः ५/१ कमणः ६/१ समानकतृकात् ५/१ इ ायाम् ७/१ वा ०/०

३.१.८ सुप आ नः च् । सुप १/१ आ नः ६/१ च् १/१


३.१.९ का । का च् १/१ च ०/०
३.१.१० उपमानादाचारे । उपमानात् ५/१ आचारे ७/१
३.१.११ कतुः ङ् सलोप । कतुः ५/१ ङ् १/१ सलोपः १/१ च ०/०
३.१.१२ भृशािद ो भु ेल प हलः । भृशािद ः ५/३ भुिव ७/१ अ े ५/१ लोपः १/१ च ०/० हलः ६/१

३.१.१३ लोिहतािदडा ः ष्। लोिहतािदडा ः ५/३ ष् १/१


३.१.१४ क ाय मणे । क ाय ४/१ मणे ७/१
३.१.१५ कमणः रोम तपो ां वितचरोः । कमणः ५/१ रोम तपो ाम् ५/२ वि चरोः ७/२

३.१.१६ बा ो ा ां उ मने । वा ो ा ाम् ५/२ उ मने ७/१


३.१.१७ श वैरकलहा क मेघे ः करणे । श वैरकलहा क मेघे ः ५/३ करणे ७/१
३.१.१८ सुखािद ः कतृवेदनायाम् । सुखािद ः ५/३ कतृ (लु ष िनदशः ) वेदनायाम् ७/१

३.१.१९ नमोव रव ङः च् । नमोव रव ङः ५/१ च् १/१


३.१.२० पु भा चीवरा ङ् । पु भा चीवरात् ५/१ णङ् १/१
३.१.२१ मु िम लवण तव हलकलकृ ततू े ो मु िम लवण तव हलकलकृ ततू े ः ५/३ णच् १/१

३.१.२२ धातोरेकाचो हलादे ः ि यासम भहारे यङ् । धातोः ५/१ एकाचः ५/१ हलादेः ५/१ ि यासम भहारे ७/१ यङ् १/१

३.१.२३ िन ं कौिट े गतौ । िन म् १/१ कौिट े ७/१ गतौ ७/१


३.१.२४ लुपसदचरजपजभदहदशगॄ ो भावगहायाम् । लुपसदचरजपजभदहदशगॄ ः ५/३ भावगहायाम् ७/१

३.१.२५ स ापपाश पवीणातूल ोकसेनालोम चवमवणचूणचुरािद ो णच् । स ापपाश पवीणातूल ोकसेनालोम चवमवणचूणचुरािद ः ५/३ णच् १/१

३.१.२६ हेतुमित च । हेतुमित ७/१ च ०/०


३.१.२७ क ािद ो यक् । क ािद ः ५/३ यक् १/१
३.१.२८ गुपूधूपिव प णपिन आयः । गुपूधूपिव प णपिन ः ५/३ आयः १/१
Page 20 of 112

३.१.२९ ऋतेरीयङ् । ऋतेः ५/१ ईयङ् १/१


३.१.३० कमे णङ् । कमेः ५/१ णङ् १/१
३.१.३१ आयादय आध ातुके वा । आयादयः १/३ आध ातुके ७/१ वा ०/०
३.१.३२ सना ा धातवः । सना ाः १/३ धातवः १/३
३.१.३३ तासी लृलुटोः । तासी १/२ लृलुटोः ७/२
३.१.३४ स लं लेिट । सप् १/१ ब लम् १/१ लेिट ७/१
३.१.३५ का यादामम े लिट । का यात् ५/१ आम् १/१ अम े ७/१ लिट ७/१

३.१.३६ इजादे गु मतोऽनृ ः । इजादेः ५/१ च ०/० गु मतः ५/१ अनृ ः ५/१

३.१.३७ दयायास । दयायासः ५/१ च ०/०


३.१.३८ उषिवदजागृ ोऽ तर ाम् । उषिवदजागृ ः ५/३ अ तर ाम् ०/०
३.१.३९ भी ीभृ वां ुव । भी ीभृ वाम् ६/३ ुवत् ०/० च ०/०
३.१.४० कृ ञ् चानु यु ते लिट । कृ ञ् १/१ च ०/० अनु यु ते ७/१ लिट ७/१

३.१.४१ िवदा ु व तर ाम् । िवदाङ् -कु व ु (ितङ् ) इित ०/० अ तर ाम् ०/०

३.१.४२ अ ु ादयां जनयां चकयांरमयामकः अ ु ादयाम् १/१ जनयाम् १/१ चकयाम् १/१ रमयाम् १/१ अकः (ितङ् ) पावयांि यात् (ितङ् ) िवदाम न् (ितङ् ) इित ०/० छ स ७/१

३.१.४३ लुिङ । (लु थमा िनदशः ) लुिङ ७/१


३.१.४४ ेः सच् । ेः ६/१ सच् १/१
३.१.४५ शल इगुपधादिनटः ः । शलः ५/१ इगुपधात् ५/१ अिनटः ६/१ ः १/१

३.१.४६ ष आ ल ने । षः ५/१ आ ल ने ७/१


३.१.४७ न शः । न ०/० शः ५/१
३.१.४८ ण ु ः कत र चङ् । ण ु ः ५/३ क र ७/१ चङ् १/१
३.१.४९ िवभाषा धेट् ोः । िवभाषा १/१ धेट् ोः ६/२
३.१.५० गुपे स। गुपेः ५/१ छ स ७/१
३.१.५१ नोनयित नय ेलय दयित ः । न ०/० ऊनयित नय ेलय दयित ः ५/३

३.१.५२ अ ितवि ाित ः अङ् । अ ितवि ाित ः ५/३ अङ् १/१


३.१.५३ लिप स च । लिप स च ः ५/१ च ०/०
३.१.५४ आ नेपदे तर ाम् । आ नेपदे षु ७/३ अ तर ाम् ०/०
३.१.५५ पुषािद ुता ॢिदतः पर ैपदे षु । पुषािद ुता ्-ऌिदतः ५/१ पर ैपदे षु ७/३
३.१.५६ सि शा ित । सि शा ित ः ५/३ च ०/०
३.१.५७ इ रतो वा । इ रतः ५/१ वा ०/०
३.१.५८ जृ ु ुचु ुचु ुचु ुचु ु ु । जॄ ु ुचु ुचु ुचु ुचु ु ु ः ५/३ च ०/०

३.१.५९ कृ मृ िह स। कृ मृ िह ः ५/३ छ स ७/१


३.१.६० चण् ते पदः । चण् १/१ ते ७/१ पदः ५/१
३.१.६१ दीपजनबुधपू रतािय ािय ोऽ तर ाम् । दीपजनबुधपू रतािय ािय ः ५/३ अ तर ाम् ०/०

३.१.६२ अचः कमकत र । अचः ५/१ कमक र ७/१


३.१.६३ दुह । दुहः ५/१ च ०/०
३.१.६४ न धः । न ०/० धः ५/१
Page 21 of 112

३.१.६५ तपोऽनुतापे च । तपः ५/१ अनुतापे ७/१ च ०/०


३.१.६६ चण् भावकमणोः । चण् १/१ भावकमणोः ७/२
३.१.६७ सावधातुके यक् । सावधातुके ७/१ यक् १/१
३.१.६८ कत र शप् । क र ७/१ शप् १/१
३.१.६९ िदवािद ः न् । िदवािद ः ५/३ न् १/१
३.१.७० वा ाश ाश मु मु मु स ुिटलषः । वा ०/० ाश ाश मु मु मु स ुिटलषः ५/१
३.१.७१ यसोऽनुपसगात् । यसः ५/१ अनुपसगात् ५/१
३.१.७२ सं यस । सं यसः ५/१ च ०/०
३.१.७३ ािद ः ुः । ािद ः ५/३ ुः १/१
३.१.७४ ुवः च। ुवः ६/१ (लु थमा िनदशः ) च ०/०
३.१.७५ अ ोऽ तर ाम् । अ ः ५/१ अ तर ाम् ०/०
३.१.७६ तनूकरणे त ः । तनूकरणे ७/१ त ः ५/१
३.१.७७ तुदािद ः शः । तुदािद ः ५/३ शः १/१
३.१.७८ धािद ः म् । धािद ः ५/३ म् १/१
३.१.७९ तनािदकृ उः । तनािदकृ ः ५/३ उः १/१
३.१.८० ध कृ ोर च । ध कृ ोः ६/२ अ (लु थमा िनदशः ) च ०/०

३.१.८१ ािद ः ा। ािद ः ५/३ ा (लु थमा िनदशः )


३.१.८२ ु ु ु ु ु ु ु ः ु । ु ु ु ु ु ु ु ः ५/३ ुः १/१ च ०/०

३.१.८३ हलः ः शान ौ। हलः ५/१ ः ६/१ शानच् १/१ हौ ७/१


३.१.८४ छ स शायजिप । छ स ७/१ शायच् १/१ अिप ०/०
३.१.८५ यो ब लम् । यः १/१ ब लम् १/१
३.१.८६ ल ा श ङ् । लिङ ७/१ आ शिष ७/१ अङ् १/१
३.१.८७ कमवत् कमणा तु ि यः । कमवत् ०/० कमणा ३/१ तु ि यः १/१
३.१.८८ तप पः कमक ैव । तपः ६/१ तपः कमक ६/१ एव ०/०
३.१.८९ न दुह ुनमां य णौ । न ०/० दुह ुनमाम् ६/३ य णौ १/२
३.१.९० कु िषरजोः ाचां न् पर ैपदं च । कु िषरजोः ६/२ ाचाम् ६/३ न् १/१ पर ैपदम् १/१ च ०/०

३.१.९१ धातोः । धातोः ५/१


३.१.९२ त ोपपदं स मी म् । त ०/० उपपदम् १/१ स मी म् १/१
३.१.९३ कृ दितङ् । कृ त् १/१ अितङ् १/१
३.१.९४ वाऽस पोऽ याम् । वा ०/० अस पः १/१ अ याम् ७/१
३.१.९५ कृ ाः ाङ् ुलः । कृ ाः १/३ (? ाङ् ुलः १/१ )
३.१.९६ त ानीयरः । त ानीयरः १/३
३.१.९७ अचो यत् । अचः ५/१ यत् १/१
३.१.९८ पोरदुपधात् । पोः ५/१ अदुपधात् ५/१
३.१.९९ शिकसहो । शिकसहोः ६/२ च ०/०
३.१.१०० गदमदचरयम ानुपसग । गदमदचरयमः ५/१ च ०/० अनुपसग ७/१
Page 22 of 112

३.१.१०१ अव प वया ग प णत ािनरोधेषु । अव प वयाः १/३ ग प णत ािनरोधेषु ७/३


३.१.१०२ व ं करणम् । व म् १/१ करणम् १/१
३.१.१०३ अयः ािमवै योः । अयः १/१ ािमवै योः ७/२
३.१.१०४ उपसया का ा जने । उपसया १/१ का ा १/१ जने ७/१
३.१.१०५ अजय सं गतम् । अजयम् १/१ सं गतम् १/१
३.१.१०६ वदः सुिप प् च । वदः ५/१ सुिप ७/१ प् १/१ च ०/०
३.१.१०७ भुवो भावे । भुवः ५/१ भावे ७/१
३.१.१०८ हन च। हनः ६/१ त (लु थमा िनदशः ) च ०/०
३.१.१०९ एित ुश ृ जुषः प् । एित ुशा ृ जुषः ५/१ प् १/१
३.१.११० ऋदुपधा ाकॢ िपचृतेः । ऋदुपधात् ५/१ च ०/० अकॢ िपचृतेः ५/१
३.१.१११ ई च खनः । ई (लु थमा िनदशः ) च ०/० खनः ५/१
३.१.११२ भृञोऽसं ायाम् । भृञः ५/१ असं ायाम् ७/१
३.१.११३ मृजेिवभाषा । मृजेः ५/१ िवभाषा १/१
३.१.११४ राजसूयसूयमृषो कु कृ प ा ाः राजसूयसूयमृषो कु कृ प ा ाः १/३

३.१.११५ भ ो ौ नदे । भ ो ौ १/२ नदे ७/१


३.१.११६ पु स ौन े। पु स ौ १/२ न े ७/१
३.१.११७ िवपूयिवनीय ज ा मु क ह लषु । िवपूयिवनीय ज ा १/३ मु क ह लषु ७/३
३.१.११८ िप ां हे स। िप ाम् ५/२ हेः ७/१ (छ स ७/१)

३.१.११९ पदा ै रबा ाप ेषु च । पदा ै रबा ाप ेषु ७/३ च ०/०


३.१.१२० िवभाषा कृ वृषोः । िवभाषा १/१ कृ वृषोः ६/२
३.१.१२१ यु ं च प े । यु म् १/१ च ०/० प े ७/१
३.१.१२२ अमाव द तर ाम् । अमाव त् १/१ अ तर ाम् ०/०
३.१.१२३ छ स िन दे व य णीयो ीयो छ स ७/१ िन दे व य णीयो ीयो मय या यख खा दे वय ाऽऽपृ ितषी वा भा ा ोपचा पृडािन १/३

३.१.१२४ ऋहलो त् । ऋहलोः ६/२ त् १/१


३.१.१२५ ओराव के । ओः ५/१ आव के ७/१
३.१.१२६ आसुयुविपरिपलिप िपचम । आसुयुविपरिपलिप िपचमः ५/१ च ०/०
३.१.१२७ आना ोऽिन े । आना ः १/१ अिन े ७/१
३.१.१२८ णा ोऽसं मतौ । णा ः १/१ असं मतौ ७/१
३.१.१२९ पा सा ा िनका धा ा मानहिविनवाससािमधेनीषु । पा सा ा िनका धा ाः १/३ मानहिविनवाससािमधेनीषु ७/३

३.१.१३० तौ कु पा सं चा ौ । तौ ७/१ कु पा सं चा ौ १/२


३.१.१३१ अ ौ प रचा ोपचा समू ाः । अ ौ ७/१ प रचा ोपचा समू ाः १/३
३.१.१३२ च ाि च े च । च ाि च े १/२ च ०/०
३.१.१३३ ु ृचौ । ु ृचौ १/२
३.१.१३४ न िहपचािद ो ु ण चः । न िहपचािद ः ५/३ ु ण चः १/३
३.१.१३५ इगुपध ा ीिकरः कः । इगुपध ा ीिकरः ५/१ कः १/१
३.१.१३६ आत ोपसग । आतः ५/१ च ०/० उपसग ७/१
Page 23 of 112

३.१.१३७ पा ा ाधेट् शः शः । पा ा ाधेट् शः ५/१ शः १/१


३.१.१३८ अनुपसगा िव धा रपा रवे ुदे जचेितसाितसािह । अनुपसगात् ५/१ ल िव धा रपा रवे ुदे जचेितसाितसािह ः ५/३ च ०/०

३.१.१३९ ददाितदधा ोिवभाषा । ददाितदधा ोः ५/२ िवभाषा १/१


३.१.१४० लितकस े ो णः । लितकस े ः ५/३ णः १/१
३.१.१४१ ाऽऽ धा ुसं तीणवसाऽव लह ष स । ाऽऽद् धा ुसं तीणवसाऽव लह ष सः ५/१ च ०/०

३.१.१४२ दु ोरनुपसग । दु ोः ६/२ अनुपसग ७/१


३.१.१४३ िवभाषा हेः । िवभाषा १/१ हः ५/१
३.१.१४४ गेहे कः । गेहे ७/१ कः १/१
३.१.१४५ श िन ुन् । श िन ७/१ ुन् १/१
३.१.१४६ ग कन् । गः ५/१ थकन् १/१
३.१.१४७ ुट् च । ुट् १/१ च ०/०
३.१.१४८ ह ीिहकालयोः । हः ५/१ च ०/० ीिहकालयोः ७/२
३.१.१४९ ुसृ ः सम भहारे वुन् । ुसृ ः १/३ ( अ प ाः ाने जस्) सम भहारे ७/१ वुन् १/१

३.१.१५० आ शिष च । आ शिष ७/१ च ०/०


३.२.१ कम ण् । कम ण ७/१ अण् १/१
३.२.२ ावाम । ावामः ५/१ च ०/०
३.२.३ आतोऽनुपसग कः । आतः ५/१ अनुपसग ७/१ कः १/१
३.२.४ सुिप ः । सुिप ७/१ ः ५/१
३.२.५ तु शोकयोः प रमृजापनुदोः । तु शोकयोः ७/२ प रमृजापनुदोः ६/२
३.२.६ े दा ः । े ७/१ दा ः ५/१
३.२.७ सिम ः । सिम ७/१ ः ५/१
३.२.८ गापो क् । गापोः ६/२ टक् १/१
३.२.९ हरतेरनु मनेऽच् । हरतेः ५/१ अनु मने ७/१ अच् १/१
३.२.१० वय स च । वय स ७/१ च ०/०
३.२.११ आिङ ता े। आिङ ७/१ ता े ७/१
३.२.१२ अहः । अहः ५/१
३.२.१३ कणयोः रिमजपोः । कणयोः ७/२ रिमजपोः ६/२
३.२.१४ शिम धातोः सं ायाम् । शिम ७/१ धातोः ५/१ सं ायाम् ७/१ ( अ शम् इ यम् , त ात् ाितपिदकानुकरण ाद् िवभ े ि ः । एवम् सवं ा य ले बो म्।)

३.२.१५ अ धकरणे शेतेः । अ धकरणे ७/१ शेतेः ५/१


३.२.१६ चरे ः । चरेः ५/१ टः १/१
३.२.१७ भ ासेनाऽऽदायेषु च । भ ासेनाऽऽदायेषु ७/३ च ०/०
३.२.१८ पुरोऽ तोऽ ेषु सतः । पुरोऽ तोऽ ेषु ७/३ स ः ५/१
३.२.१९ पूव कत र । पूव ७/१ कत र ७/१
३.२.२० कृ ञो हेतुता ानुलो ेषु । कृ ञः ५/१ हेतुता ानुलो ेषु ७/३
३.२.२१ िदवािवभािनशा भाभा रा ान ािदब ना ीिक िप लिबब लभि कतृ च े सं ाज ाबा हय नुर ु। िदवा-िवभा-िनशा- भा-भा रा ान ािद-ब ना ीिकम्- लिप- लिब-ब ल-भि -कतृ- च - े -सं ाज ा-बा हयत्-तत्-धनुर ु ७/३

३.२.२२ कम ण भृतौ । कम ण ७/१ भृतौ ७/१


Page 24 of 112

३.२.२३ नश ोककलहगाथावैरचाटुसू म पदेषु । न ०/० श - ोक-कलह-गाथा-वैर-चाटु -सू -म -पदे षु ७/३

३.२.२४ शकृ तो रन् । शकृ तोः ७/२ इन् १/१


३.२.२५ हरते ितनाथयोः पशौ । हरतेः ५/१ ितनाथयोः ७/२ पशौ ७/१
३.२.२६ फले िहरा र । फले िहः १/१ आ रः १/१ च ०/०
३.२.२७ छ स वनसनर मथाम् । छ स ७/१ वनसनर मथाम् ६/३
३.२.२८ एजेः खश् । एजेः ५/१ खश् १/१
३.२.२९ ना सका नयो ाधेटोः । ना सका नयोः ७/२ ाधेटोः ६/२
३.२.३० नाडीमु ो । नाडीमु ोः ७/२ च ०/०
३.२.३१ उिद कू ले जवहोः । उिद ७/१ कू ले ७/१ जवहोः ६/२
३.२.३२ वहा े लहः । वहा े ७/१ लहः ५/१
३.२.३३ प रमाणे पचः । प रमाणे ७/१ पचः ५/१
३.२.३४ िमतनखे च । िमतनखे ७/१ च ०/०
३.२.३५ िव षोः तुदः । िव षोः ७/२ तुदः ५/१
३.२.३६ असूयललाटयो शतपोः । असूयललाटयोः ७/२ शतपोः ६/२
३.२.३७ उ ेर दपा ण मा । उ ेर दपा ण माः १/३ च ०/०
३.२.३८ ि यवशे वदः खच् । ि यवशे ७/१ वदः ५/१ खच् १/१
३.२.३९ ि ष रयो ापेः । ि ष रयोः ७/२ तापेः ५/१
३.२.४० वा च यमो ते । वा च ७/१ यमः ५/१ ते ७/१
३.२.४१ पूः सवयोदा रसहोः । पूः सवयोः ६/२ दा रसहोः ६/२
३.२.४२ सवकू ला करीषेषु कषः । सवकू ला करीषेषु ७/३ कषः ५/१
३.२.४३ मेघितभयेषु कृ ञः । मेघितभयेषु ७/३ कृ ञः ५/१
३.२.४४ ेमि यम े ऽण् च । ेमि यम े ७/१ अण् १/१ च ०/०
३.२.४५ आ शते भुवः करणभावयोः । आ शते ७/१ भुवः ५/१ करणभावयोः ७/२
३.२.४६ सं ायां भृतॄवृ जधा रसिहतिपदमः । सं ायाम् ७/१ भृतॄवृ जधा रसिहतिपदमः ५/१

३.२.४७ गम । गमः ५/१ च ०/०


३.२.४८ अ ा ा दूरपारसवान ेषु डः । अ ा ा दूरपारसवान ेषु ७/३ डः १/१
३.२.४९ आ शिष हनः । आ शिष ७/१ हनः ५/१
३.२.५० अपे ेशतमसोः । अपे ७/१ ेशतमसोः ७/२
३.२.५१ कु मारशीषयो णिनः । कु मारशीषयोः ७/२ णिनः १/१
३.२.५२ ल णे जायाप ो क् । ल णे ७/१ जायाप ोः ७/२ टक् १/१
३.२.५३ अमनु कतृके च । अमनु कतृके ७/१ च ०/०
३.२.५४ श ौह कपाटयोः । श ौ ७/१ ह कपाटयोः ७/२
३.२.५५ पा णघताडघौ श िन । पा णघताडघौ १/२ श िन ७/१
३.२.५६ आ सुभग ूलप लतन ा ि येषु ्थे ौ कृ ञः करणे ुन् । आ सुभग ूलप लतन ा ि येषु ७/३ थ ौ कृ ञः करणे ७/१ ुन् ५/१

३.२.५७ कत र भुवः ख ु खुकञौ । कत र ७/१ भुवः ५/१ ख ु खुकञौ १/२


३.२.५८ ृशोऽनुदके ि न् । ृशः ५/१ अनुदके ७/१ ि न् १/१
Page 25 of 112

३.२.५९ ऋ धृ गु ग ुयु ज ु ां च । ऋ धृ गु ग य
ु ु ज ु ाम् ६/३ च ०/०

३.२.६० दािदषु शोऽनालोचने कञ् च । दािदषु ७/३ शः ५/१ अनालोचने ७/१ कञ् १/१ च ०/०

३.२.६१ स ूि ष हदुहयुजिवद भद द जनीराजामुपसगऽिप ि प् । स ूि ष हदुहयुजिवद भद द- जनीराजाम् ६/३ उपसग ७/१ अिप ०/० ि प् १/१

३.२.६२ भजो ः । भजः ५/१ ः १/१


३.२.६३ छ स सहः । छ स ७/१ सहः ५/१
३.२.६४ वह । वहः ५/१ च ०/०
३.२.६५ क पुरीषपुरी ेषु युट् । क पुरीषपुरी ेषु ७/३ युट् १/१
३.२.६६ ह ेऽन ः पादम् । ह ेः ७/१ अन ः पादम् १/१
३.२.६७ जनसनखन मगमो िवट् । जनसनखन मगमः ५/१ िवट् १/१
३.२.६८ अदोऽन े । अदः ५/१ अन े ७/१
३.२.६९ ेच। े ७/१ च ०/०
३.२.७० दुहः कब् घ । दुहः ५/१ कप् १/१ घः १/१ च ०/०
३.२.७१ म े ेतवहौ श ुरोडाशो न् । म े ७/१ ेतवहो श ुरोडाशः ५/१ न् ५/१

३.२.७२ अवे यजः । अवे ७/१ यजः ५/१


३.२.७३ िवजुपे छ स । िवच् १/१ उपे ७/१ छ स ७/१
३.२.७४ आतो मिन िन िनप । आतः ५/१ मिन िन िनपः १/३ च ०/०
३.२.७५ अ े ोऽिप े। अ े ः ५/३ अिप ०/० े (ि यापदम्)

३.२.७६ ि प् च । ि प् १/१ च ०/०


३.२.७७ ः कच। ः ५/१ क (लु थमा िनदशः ) च ०/०
३.२.७८ सु जातौ णिन ा े। सुिप ७/१ अजातौ ७/१ णिनः १/१ ता े ७/१

३.२.७९ कतयुपमाने । कत र ७/१ उपमाने ७/१


३.२.८० ते । ते ७/१
३.२.८१ ब लमाभी े। ब लम् १/१ आभी े ७/१
३.२.८२ मनः । मनः ५/१
३.२.८३ आ माने ख । आ माने ७/१ खः १/१ च ०/०
३.२.८४ भूते । भूते ७/१
३.२.८५ करणे यजः । करणे ७/१ यजः ५/१
३.२.८६ कम ण हनः । कम ण ७/१ हनः ५/१
३.२.८७ ूणवृ ेषु ि प् । ूणवृ ेषु ७/३ ि प् १/१
३.२.८८ ब लं छ स । ब लम् १/१ छ स ७/१
३.२.८९ सुकमपापम पु ेषु कृ ञः । सुकमपापम पु ेषु ७/३ कृ ञः ५/१
३.२.९० सोमे सुञः । सोमे ७/१ सुञः ५/१
३.२.९१ अ ौ चेः । अ ौ ७/१ चेः ५/१
३.२.९२ कम ा ायाम् । कम ण ७/१ अ ा ायाम् ७/१
३.२.९३ कमणीिनिवि यः । कम ण ७/१ इिन (लु थमा िनदशः ) िवि यः ५/१

३.२.९४ शेः िनप् । शेः ५/१ िनप् १/१


Page 26 of 112

३.२.९५ राजिन यु धकृ ञः । राजिन ७/१ यु धकृ ञः ५/१


३.२.९६ सहे च । सहे ७/१ च ०/०
३.२.९७ स ां जनेडः । स ाम् ७/१ जनेः ५/१ डः १/१
३.२.९८ प ामजातौ । प ाम् ७/१ अजातौ ७/१
३.२.९९ उपसग च सं ायाम् । उपसग ७/१ च ०/० सं ायाम् ७/१
३.२.१०० अनौ कम ण । अनौ ७/१ कम ण ७/१
३.२.१०१ अ े िप ते । अ ेषु ७/३ अिप ०/० ते (ि यापदम्)
३.२.१०२ िन ा । िन ा १/१
३.२.१०३ सुयजो िनप् । सुयजोः ६/२ िनप् १/१
३.२.१०४ जीयतेरतृन् । जीयतेः ५/१ अतृन् १/१
३.२.१०५ छ स लट् । छ स ७/१ लट् १/१
३.२.१०६ लटः कान ा । लटः ६/१ कानच् १/१ वा १/१
३.२.१०७ सु । सुः १/१ च ०/०
३.२.१०८ भाषायां सदवस ुवः । भाषायाम् ७/१ सदवस ुवः ५/१
३.२.१०९ उपेियवानना ाननूचान । उपेियवान् १/१ अना ान् १/१ अनूचानः १/१ च ०/०

३.२.११० लुङ् । लुङ् १/१


३.२.१११ अन तने लङ् । अन तने ७/१ लङ् १/१
३.२.११२ अ भ ावचने लृट् । अ भ ावचने ७/१ लृट् १/१
३.२.११३ न यिद । न ०/० यिद ७/१
३.२.११४ िवभाषा साका े । िवभाषा १/१ साका े ७/१
३.२.११५ परो े लट् । परो े ७/१ लट् १/१
३.२.११६ हश तोलङ् च । हश तोः ७/२ लङ् १/१ च ०/०
३.२.११७ े चास काले । े ७/१ च ०/० आस काले ७/१
३.२.११८ लट् े। लट् १/१ े ७/१
३.२.११९ अपरो े च । अपरो े ७/१ च ०/०
३.२.१२० ननौ पृ ितवचने । ननौ ७/१ पृ ितवचने ७/१
३.२.१२१ न ोिवभाषा । न ोः ७/२ िवभाषा १/१
३.२.१२२ पु र लुङ् चा े । पु र ७/१ लुङ् १/१ च ०/० अ े ७/१
३.२.१२३ वतमाने लट् । व माने ७/१ लट् १/१
३.२.१२४ लटः शतृशानचाव थमासमाना धकरणे । लटः ६/१ शतृशनचा १/२ अ थमासमाना धकरणे ७/१

३.२.१२५ स ोधने च । स ोधने ७/१ च ०/०


३.२.१२६ ल णहे ोः ि यायाः । ल णहे ोः ७/२ ि यायाः ६/१
३.२.१२७ तौ सत् । तौ १/२ सत् १/१
३.२.१२८ पू जोः शानन् । पू जोः ६/२ शानन् १/१
३.२.१२९ ता वयोवचनशि षु चानश् । ता वयोवचनशि षु ७/३ चानश् १/१
३.२.१३० इ ाय ः श कृ ण। इङ् -धा ः ६/२ शतृ (लु थमा िनदशः ) अकृ ण ७/१
Page 27 of 112

३.२.१३१ ि षोऽिम े । ि षः ५/१ अिम े ७/१


३.२.१३२ सुञो य सं योगे । सुञः ५/१ य सं योगे ७/१
३.२.१३३ अहः पूजायाम् । अहः ५/१ पूजायाम् ७/१ (or शं सायाम् ७/१ )

३.२.१३४ आ े लत मत ाधुका रषु । आ ०/० े ५/१ त लत मत ाधुका रषु ७/३

३.२.१३५ तृन् । तृन् १/१


३.२.१३६ अलं कृ नराकृ जनो चो तो द प पवृतुवृधुसहचर इ ुच् । अलं कृ नराकृ जनो चो तो द प पवृतुवृधुसहचर ५/१ इ ुच् १/१

३.२.१३७ णे स। णेः ५/१ छ स ७/१


३.२.१३८ भुव । भुवः ५/१ च ०/०
३.२.१३९ ाज ुः । ा ज ः ५/१ च ०/० ुः १/१
३.२.१४० सगृ धधृिष पेः ुः । सगृ धधृिष पेः ५/१ ु ः १/१
३.२.१४१ शिम ा ो िघनुण् । शिमित (लु प िनदशः ) अ ा ः ५/३ िघनुण् १/१

३.२.१४२ सं पृचानु धा मा सप रसृसंसृजप रदे िवसं रप र पप ररटप रवदप रदहप रमुहदुषि ष हदुहयुजा डिविवच जरजभजाितचरापचरामुषा ाहन । सं पृचानु धा मा सप रसृसंसृज-प रदे िवसं रप र पप ररटप रवदप रदहप रमुह-दुषि ष हदुहयुजा डिविवच जरज-भजाितचरापचरामुषा ाहनः ५/१ च ०/०

३.२.१४३ वौ कषलसक ः । वौ ७/१ कषलसक ः ५/१


३.२.१४४ अपे च लषः । अपे ७/१ च ०/० लषः ५/१
३.२.१४५ े लपसृ मथवदवसः । े ७/१ लपसृ मथवदवसः ५/१
३.२.१४६ िन िहंस शखादिवनाशप र पप ररटप रवािद ाभाषासूञो वुञ् । िन िहंस शखादिवनाशप र पप ररटप रवािद ाभाषासूयः १/१ (प थ थमा) वुञ् १/१

३.२.१४७ दे िव ु शो ोपसग । दे िव ु शोः ६/२ च ०/० पसग ७/१


३.२.१४८ चलनश ाथादकमका ुच् । चलनश ाथात् ५/१ अकमकात् ५/१ युच् १/१

३.२.१४९ अनुदा ेत हलादे ः । अनुदा ेतः ५/१ च ०/० हलादे ः ५/१


३.२.१५० जुच द सृगृ ध लशुचलषपतपदः । जुच द सृगृ ध लशुचलषपतपदः ५/१

३.२.१५१ ु धम ाथ । ु धम ाथ ः ५/३ च ०/०


३.२.१५२ न यः । न ०/० यः ५/१
३.२.१५३ सूददीपदी । सूददीपदी ः ५/१ च ०/०
३.२.१५४ लषपतपद ाभूवृषहनकमगम उकञ् । लषपतपद ाभूवृषहनकमगम ५/३ उकञ् १/१

३.२.१५५ ज भ कु लु वृङः षाकन् । ज भ कु लु वृङः ५/१ षाकन् १/१


३.२.१५६ जो रिनः । जोः ५/१ इिनः १/१
३.२.१५७ ज िव ी मा था मप रभू सू । ज िव ी मा था मप रभू सू ः ५/३ च ०/०

३.२.१५८ ृिहगृिहपितदियिन ात ा ा आलुच् । ृिहगृिहपितदियिन ात ा ा ः ५/३ आलुच् १/१

३.२.१५९ दाधेि शदसदो ः । दाधेट्- सशदसदः ५/१ ः १/१


३.२.१६० सृघ दः रच् । सृघ दः ५/१ रच् १/१
३.२.१६१ भ भासिमदो घुरच् । भ भासिमदः ५/१ घुरच् १/१
३.२.१६२ िविद भिद दे ः कु रच् । िविद भिद दे ः ५/१ कु रच् १/१
३.२.१६३ इ जसि ः रप् । इ जसि ः ५/३ रप् १/१
३.२.१६४ ग र । ग रः १/१ च ०/०
३.२.१६५ जागु कः । जागुः १/१ ऊकः १/१
३.२.१६६ यजजपदशां यङः । यजजपदशाम् ६/३ यङः ५/१
Page 28 of 112

३.२.१६७ निमक जसकमिहंसदीपो रः । निमक जसकमिहंसदीपः ५/१ रः १/१


३.२.१६८ सनाशं स भ उः । सनाशं स भ ः ५/१ उः १/१
३.२.१६९ िव ु र ु ः । िव ःु १/१ इ ु ः १/१
३.२.१७० ा स। ात् ५/१ छ स ७/१
३.२.१७१ आ गमहनजनः िकिकनौ लट् च । आ गमहनजनः ५/१ िकिकनौ १/२ लट् १/१ च ०/०

३.२.१७२ िपतृषोन जङ् । िपतृषोः ६/२ न जङ् १/१


३.२.१७३ व ोरा ः । व ोः ६/२ आ ः १/१
३.२.१७४ भयः ु ुकनौ । भयः ५/१ ु ुकनौ १/२
३.२.१७५ ेशभासिपसकसो वरच् । ेशभासिपसकसः ५/१ वरच् १/१
३.२.१७६ य यङः । यः ५/१ च ०/० यङः ५/१
३.२.१७७ ाजभासधुिव ुतो जपॄजु ाव ुवः ि प् । ाजभासधुिव ुतो जपॄजु ाव ुवः ५/१ ि प् १/१

३.२.१७८ अ े ोऽिप ते । अ े ः ५/३ अिप ०/० ते (ि यापदम्)

३.२.१७९ भुवः सं ाऽ रयोः । भुवः ५/१ सं ाऽ रयोः ७/२


३.२.१८० िव स ो सं ायाम् । िव स ः ५/३ डु १/१ असं ायाम् ७/१
३.२.१८१ धः कम ण न् । धः ६/१ कम ण ७/१ न् १/१
३.२.१८२ दा ीशसयुयुज ुतुद स सचिमहपतदशनहः करणे । दा ीशसयुयुज ुतुद स सचिमहपतदशनहः ५/१ करणे ७/१

३.२.१८३ हलसूकरयोः पुवः । हलसूकरयोः ७/२ पुवः ५/१


३.२.१८४ अितलूधूसूखनसहचर इ ः । अितलूधूसूखनसहचरः ५/१ इ ः १/१
३.२.१८५ पुवः सं ायाम् । पुवः ५/१ सं ायाम् ७/१
३.२.१८६ कत र चिषदे वतयोः । कत र ७/१ च ०/० ऋिषदे वतयोः ७/२
३.२.१८७ ञीतः ः । ञीतः ५/१ ः १/१
३.२.१८८ मितबुि पूजाथ । मितबुि पूजाथ ः ५/३ च ०/०
३.१.१ उणादयो ब लम् । उणादयः १/३ ब लम् १/१
३.१.२ भूतेऽिप े। भूते ७/१ अिप ०/० े (ि यापदम्)
३.१.३ भिव ित ग ादयः । भिव ित ७/१ ग ादयः १/३
३.१.४ याव ुरािनपातयोलट् । याव ुरािनपातयोः ७/२ लट् १/१
३.१.५ िवभाषा कदाक ः । िवभाषा १/१ कदाक ः ७/२
३.१.६ िकं वृ े ल ायाम् । िकं वृ े ७/१ ल ायाम् ७/१
३.१.७ ल मान स ौ च । ल मान स ौ ७/१ च ०/०
३.१.८ लोडथल णे च । लोडथल णे ७/१ च ०/०
३.१.९ लङ् चो मौ ितके । लङ् १/१ च ०/० ऊ मौ ितके ७/१
३.१.१० तुमु ुलौ ि यायां ि याथायाम् । तुमु ुलौ १/२ ि यायाम् ७/१ ि याथायाम् ७/१

३.१.११ भाववचना । भाववचनाः १/३ च ०/०


३.१.१२ अण् कम ण च । अण् १/१ कम ण ७/१ च ०/०
३.१.१३ लृट् शेषे च । लृट् १/१ शेषे ७/१ च ०/०
३.१.१४ लृटः सद् वा । लृटः ६/१ सत् १/१ वा ०/०
Page 29 of 112

३.१.१५ अन तने लुट् । अन तने ७/१ लुट् १/१


३.१.१६ पद जिवश ृशो घञ् । पद जिवश ृशः ५/१ घञ् १/१
३.१.१७ सृ रे । सृ (लु प िनदशः ) रे ७/१
३.१.१८ भावे । भावे ७/१
३.१.१९ अकत र च कारके सं ायाम् । अकत र ७/१ च ०/० कारके ७/१ सं ायाम् ७/१

३.१.२० प रमणा ायां सव ः । प रमणा ायाम् ७/१ सव ः ५/३


३.१.२१ इङ । इङः ५/१ च ०/०
३.१.२२ उपसग वः । उपसग ७/१ वः ५/१
३.१.२३ सिम यु दुवः । सिम ७/१ यु दुवः ५/१
३.१.२४ णीभुवोऽनुपसग । णीभुवः ५/१ अनुपसग ७/१
३.१.२५ वौ ु ुवः । वौ ७/१ ु ुवः ५/१
३.१.२६ अवोदोिनयः । अवोदोः ७/२ िनयः ५/१
३.१.२७ े ु ुवः । े ७/१ ु ुवः ५/१
३.१.२८ िनर ोः पू ोः । िनर ोः ७/२ पू ोः ६/२
३.१.२९ उ ो ः । उ ोः ७/२ ः ५/१
३.१.३० कॄ धा े । कॄ (लु प िनदशः ) धा े ७/१
३.१.३१ य े सिम ुवः । य े ७/१ सिम ७/१ ुवः ५/१
३.१.३२ े ोऽय े । े ७/१ ः ५/१ अय े ७/१
३.१.३३ थने वावश े । थने ७/१ वौ ७/१ अश े ७/१
३.१.३४ छ ोनाि च । छ ोनाि ७/१ च ०/०
३.१.३५ उिद हः । उिद ७/१ हः ५/१
३.१.३६ सिम मु ौ । सिम ७/१ मु ौ ७/१
३.१.३७ प र ोन णो ूता ेषयोः । प र ोः ७/२ नीणोः ६/२ ूता ेषयोः ७/२
३.१.३८ परावनुपा य इणः । परौ ७/१ अवनुपा ये ७/१ इणः ५/१
३.१.३९ ुपयोः शेतेः पयाये । ुपयोः ७/२ शेतेः ५/१ पयाये ७/१
३.१.४० ह ादाने चेर ेये । ह ादाने ७/१ चेः ५/१ अ ेये ७/१
३.१.४१ िनवास चितशरीरोपसमाधाने ादे कः । िनवास चितशरीरोपसमाधानेषु ७/३ आदे ः ६/१ च ०/० कः १/१

३.१.४२ सं घे चानौ राधय । सं घे ७/१ च ०/० अनौ राधय ७/१


३.१.४३ कम ितहारे णच् याम् । कम ितहारे ७/१ णच् १/१ याम् ७/१
३.१.४४ अ भिवधौ भाव इनुण् । अ भिवधौ ७/१ भावे ७/१ इनुण् १/१
३.१.४५ आ ोशेऽव ो हः । आ ोशे ७/१ अव ोः ७/२ हः ५/१
३.१.४६ े ल ायाम् । े ७/१ ल ायाम् ७/१
३.१.४७ परौ य े । परौ ७/१ य े ७/१
३.१.४८ नौ वृ धा े । नौ ७/१ वृ (लु प िनदशः ) धा े ७/१

३.१.४९ उिद यितयौितपू वः । उिद ७/१ यितयौितपू वः ५/१


३.१.५० िवभाषाऽऽिङ ुवोः । िवभाषा १/१ आिङ ७/१ ुवोः ६/२
Page 30 of 112

३.१.५१ अवे हो वष ितब े । अवे ७/१ हः ५/१ वष ितब े ७/१


३.१.५२ े व णजाम् । े ७/१ व णजाम् ६/३
३.१.५३ र ौच। र ौ ७/१ च ०/०
३.१.५४ वृणोतेरा ादने । वृणोतेः ५/१ आ ादने ७/१
३.१.५५ परौ भुवोऽव ाने । परौ ७/१ भुवः ५/१ अव ाने ७/१
३.१.५६ एरच् । एः ५/१ अच् १/१
३.१.५७ ऋदोरप् । ऋदोः ५/१ अप् १/१
३.१.५८ हवृ िन गम । हवृ िन गमः ५/१ च ०/०
३.१.५९ उपसगऽदः । उपसग ७/१ अदः ५/१
३.१.६० नौ ण च । नौ ७/१ ण (लु थमा िनदशः ) च ०/०
३.१.६१ धजपोरनुपसग । धजपोः ६/२ अनुपसग ७/१
३.१.६२ नहसोवा । नहसोः ६/२ वा ०/०
३.१.६३ यमः समुपिनिवषु । यमः ५/१ समुपिनिवषु ७/३
३.१.६४ नौ गदनदपठ नः । नौ ७/१ गदनदपठ नः ५/१
३.१.६५ णो वीणायां च । णः ५/१ वीणायाम् ७/१ च ०/०
३.१.६६ िन ं पणः प रमाणे । िन म् १/१ पणः ५/१ प रमाणे ७/१
३.१.६७ मदोऽनुपसग । मदः ५/१ अनुपसग ७/१
३.१.६८ मदस दौ हष । मदस दौ १/२ हष ७/१
३.१.६९ समुदोरजः पशुषु । समुदोः ७/२ अजः ५/१ पशुषु ७/३
३.१.७० अ ेषु हः । अ ेषु ७/३ हः १/१
३.१.७१ जने सतः । जने ७/१ सतः ५/१
३.१.७२ ः स सारणं च ुपिवषु । ः ५/१ स सारणम् १/१ च ०/० ुपिवषु ७/३

३.१.७३ आिङ यु े । आिङ ७/१ यु े ७/१


३.१.७४ िनपानमाहावः । िनपानम् १/१ आहावः १/१
३.१.७५ भावेऽनुपसग । भावे ७/१ अनुपसग ६/१
३.१.७६ हन वधः । हनः ६/१ च ०/० वधः १/१
३.१.७७ मूत घनः । मूत ७/१ घनः १/१
३.१.७८ अ घनो दे शे । अ घनः १/१ दे शे ७/१
३.१.७९ अगारैकदे शे घणः घाण । अगारैकदे शे ७/१ घणः १/१ घाणः १/१ च ०/०

३.१.८० उ नोऽ ाधानम् । ३.३.८० उद्घनः १/१ अ ाधानम् १/१/१


३.१.८१ अपघनोऽ म् । अपघनः १/१ अ म् १/१
३.१.८२ करणेऽयोिव षु । करणे ७/१ अयोिव षु ७/३
३.१.८३ ेकच। े ७/१ क (लु थमा िनदशः ) च ०/०

३.१.८४ परौ घः । परौ ७/१ घः १/१


३.१.८५ उप आ ये । उप ः १/१ आ ये ७/१
३.१.८६ सं घो ौ गण शं सयोः । सं घोद् घौ १/२ गण शं सयोः ७/२
Page 31 of 112

३.१.८७ िनघो िनिमतम् । िनघः १/१ िनिमतम् १/१


३.१.८८ ि तः ि ः । ि तः ५/१ ि ः १/१
३.१.८९ ि तोऽथुच् । ि तः ५/१ अथुच् १/१
३.१.९० यजयाचयतिव र ो नङ् । यजयाचयतिव र ः ५/१ नङ् १/१
३.१.९१ पो नन् । पः ५/१ नन् १/१
३.१.९२ उपसग घोः िकः । उपसग ७/१ घोः ५/१ िकः १/१
३.१.९३ कम धकरणे च । कम ण ७/१ अ धकरणे ७/१ च ०/०
३.१.९४ यां ि न् । याम् ७/१ ि न् १/१
३.१.९५ ागापापचां भावे । ागापापचः ५/१ भावे ७/१
३.१.९६ म े वृषेषपचमनिवदभूवीरा उदा ः । म े ७/१ वृषेषपचमनिवदभूवीराः १/३ (प थ थमा) उदा ः १/१

३.१.९७ ऊितयूितजूितसाितहेितक तय । ऊितयूितजूितसाितहेितक यः १/३ च ०/०


३.१.९८ जयजोभावे प् । जयजोः ६/२ भावे ७/१ प् १/१
३.१.९९ सं ायां समजिनषदिनपतमनिवदषु ी ृ ञणः । सं ायाम् ७/१ समजिनषदिनपतमनिवदषु ी ृ ञणः ५/१

३.१.१०० कृ ञः श च । कृ ञः ५/१ श (लु थमा िनदशः ) च ०/०


३.१.१०१ इ ा। इ ा १/१
३.१.१०२ अ यात् । अ (लु थमा िनदशः ) यात् ५/१
३.१.१०३ गुरो हलः । गुरोः ५/१ च ०/० हलः ५/१
३.१.१०४ िष दािद ोऽङ् । िष दािद ः ५/३ अङ् १/१
३.१.१०५ च पू जक थकु चच । च पू जक थकु चचः ५/१ च ०/०
३.१.१०६ आत ोपसग । आतः ५/१ च ०/० उपसग ७/१
३.१.१०७ ास ो युच् । ास ः ५/१ युच् १/१
३.१.१०८ रोगा ायां ुल् ब लम् । रोगा ायाम् ७/१ ुल् १/१ ब लम् १/१
३.१.१०९ सं ायाम् । सं ायाम् ७/१
३.१.११० िवभाषाऽऽ ानप र यो रञ् च । िवभाषा १/१ आ ानप र योः ७/२ इञ् ७/२ च ०/०

३.१.१११ पयायाहण ि षु ुच् । पयायाहण ि षु ७/३ ुच् १/१


३.१.११२ आ ोशे न यिनः । आ ोशे ७/१ न ञ ७/१ अिनः ७/१
३.१.११३ कृ ुटो ब लम् । कृ ुटः १/३ ब लम् १/१
३.१.११४ नपुं सके भावे ः । नपुं सके ७/१ भावे ७/१ ः ५/१
३.१.११५ ुट् च । ुट् १/१ च ०/०
३.१.११६ कम ण च येन सं शात् कतुः शरीरसुखम् । कम ण ७/१ च ०/० येन ३/१ सं शात् ५/१ कतुः ६/१ शरीरसुखम् १/१

३.१.११७ करणा धकरणयो । करणा धकरणयोः ७/२ च ०/०


३.१.११८ पुं स सं ायां घः ायेण । पुं स ७/१ सं ायाम् ७/१ घः १/१ ायेण ३/१

३.१.११९ गोचरसं चरवह ज जापणिनगमा । गोचरसं चरवह ज जापणिनगमाः १/३ च ०/०


३.१.१२० अवे तॄ ोघञ् । अवे ७/१ तॄ ोः ६/२ घञ् १/१
३.१.१२१ हल । हलः ५/१ च ०/०
३.१.१२२ अ ाय ायो ावसं हाराधारावया । अ ाय ायो ावसं हाराः १/३ च ०/०
Page 32 of 112

३.१.१२३ उद ोऽनुदके । उद ः १/१ अनुदके ७/१


३.१.१२४ जालमानायः । जालम् १/१ आनायः १/१
३.१.१२५ खनो घ च । खनः ५/१ घ (लु थमा िनदशः ) च ०/०
३.१.१२६ ईष ः ु सुषु कृ ाकृ ाथषु खल् । ईष ः ु सुषु ७/३ कृ ाकृ ाथषु ७/३ खल् १/१

३.१.१२७ कतृकमणो भूकृञोः । कतृकमणोः ७/२ च ०/० भूकृञोः ६/२


३.१.१२८ आतो युच् । आतः ५/१ युच् १/१
३.१.१२९ छ सग थ ः । छ स ७/१ ग थ ः ५/३
३.१.१३० अ े ोऽिप ते । अ े ः ५/३ अिप ०/० ते (ि यापदम्)

३.१.१३१ वतमानसामी े वतमानव ा । वतमानसामी े ७/१ वतमानवत् ०/० वा ०/०

३.१.१३२ आशं सायां भूतव । आशं सायाम् ७/१ भूतवत् ०/० च ०/०
३.१.१३३ वचने लृट् । वचने ७/१ लृट् १/१
३.१.१३४ आशं सावचने लङ् । आशं सावचने ७/१ लङ् १/१
३.१.१३५ नान तनवत् ि या ब सामी योः । न ०/० अन तनवत् ०/० ि या ब सामी योः ७/२

३.१.१३६ भिव ित मयादावचनेऽवर न् । भिव ित ७/१ मयादावचने ७/१ अवर न् ७/१

३.१.१३७ कालिवभागे चानहोरा ाणाम् । कालिवभागे ७/१ च ०/० अनहोरा ाणाम् ६/३

३.१.१३८ पर न् िवभाषा । पर न् ७/१ िवभाषा १/१


३.१.१३९ लङ् िनिम े लृङ् ि याऽितप ौ । लङ् िनिम े ७/१ लृङ् १/१ ि याऽितप ौ ७/१

३.१.१४० भूते च । भूते ७/१ च ०/०


३.१.१४१ वोता ोः । वा ०/० आ ०/० उता ोः ७/२
३.१.१४२ गहायां लडिपजा ोः । गहायाम् ७/१ लट् १/१ अिपजा ोः ७/२
३.१.१४३ िवभाषा कथिम लङ् च । िवभाषा १/१ कथिम ७/१ लङ् १/१ च ०/०

३.१.१४४ िकं वृ े लङ् लृटौ । िकं वृ े ७/१ लङ् लृटौ १/२


३.१.१४५ अनवकॢ मषयोरिकं वृ े अिप । अनवकॢ मषयोः ७/२ अिकं वृ े ७/१ अिप ०/०

३.१.१४६ िकं िकला थषु लृट् । िकं िकला थषु ७/३ लृट् १/१
३.१.१४७ जातुयदो लङ् । जातुयदोः ७/२ लङ् १/१
३.१.१४८ य य योः । य य योः ७/२
३.१.१४९ गहायां च । गहायाम् ७/१ च ०/०
३.१.१५० च ीकरणे च । च ीकरणे ७/१ च ०/०
३.१.१५१ शेषे लृडयदौ । शेषे ७/१ लृट् १/१ अयदौ ७/१
३.१.१५२ उता ोः समथयो लङ् । उता ोः ७/२ समथयोः ७/२ लङ् १/१
३.१.१५३ काम वेदनेऽक ित । काम वेदने ७/१ अक ित ७/१
३.१.१५४ स वानेऽलिमित चेत् स ा योगे । स वाने ७/१ अलम् ०/० इित ०/० चेत् ०/० स ा योगे ७/१

३.१.१५५ िवभाषा धातौ स ावनवचनेऽयिद । िवभाषा १/१ धातौ ७/१ स ावनवचने ७/१ अयिद ७/१

३.१.१५६ हेतुहेतुमतो लङ् । हेतुहेतुमतोः ७/२ लङ् १/१


३.१.१५७ इ ाथषु लङ् लोटौ । इ ाथषु ७/३ लङ् लोटौ १/२
३.१.१५८ समानकतृके षु तुमुन् । समानकतृके षु ७/३ तुमुन् १/१
Page 33 of 112

३.१.१५९ लङ् च । लङ् १/१ च ०/०


३.१.१६० इ ाथ ो िवभाषा वतमाने । इ ाथ ो ५/३ िवभाषा १/१ व माने ७/१
३.१.१६१ िव धिनम णाम णाधी टसं न ाथनेषु लङ् । िव धिनम णाम णाधी स ाथनेषु ७/३ लङ् १/१

३.१.१६२ लोट् च । लोट् १/१ च ०/०


३.१.१६३ ैषाितसग ा कालेषु कृ ा । ैषाितसग ा कालेषु ७/३ कृ ाः १/३ च ०/०

३.१.१६४ लङ् चो मौ ितके । लङ् १/१ च ०/० ऊ मौ ितके ७/१


३.१.१६५ े लोट् । े ७/१ लोट् १/१
३.१.१६६ अधी े च । अधी े ७/१ च ०/०
३.१.१६७ कालसमयवेलासु तुमुन् । कालसमयवेलासु ७/३ तुमुन् १/१
३.१.१६८ लङ् यिद । लङ् १/१ यिद ७/१
३.१.१६९ अह कृ तृच । अह ७/१ कृ तृचः १/३ च ०/०
३.१.१७० आव काधम यो णिनः । आव काधम योः ७/२ णिनः १/१
३.१.१७१ कृ ा । कृ ाः १/३ च ०/०
३.१.१७२ शिक लङ् च । शिक ७/१ लङ् १/१ च ०/०
३.१.१७३ आ शिष लङ् लोटौ । आ शिष ७/१ लङ् लोटौ १/२
३.१.१७४ ि ौ च सं ायाम् । ि ौ १/२ च ०/० सं ायाम् ७/१
३.१.१७५ मािङ लुङ् । मािङ ७/१ लुङ् १/१
३.१.१७६ ो रे लङ् च । ो रे ७/१ लङ् १/१ च ०/०
३.४.१ धातुस े याः । धातुस े ७/१ याः १/३
३.४.२ ि यासम भहारे लोट् ; लोटो िह ौ; वा च त मोः । ि यासम भहारे ७/१ लोट् १/१ लोटः ६/१ िह ौ १/२ वा ०/० च ०/० त मोः ६/२

३.४.३ समु येऽ तर ाम् । समु ये ७/१ अ तर ाम् ०/०


३.४.४ यथािव नु योगः पूव न् । यथािव ध ०/० अनु योगः १/१ पूव न् ७/१

३.४.५ समु ये सामा वचन । समु ये ७/१ सामा वचन ६/१


३.४.६ छ स लुङ्लङ् लटः । छ स ७/१ लुङ्-लङ् - लटः १/३
३.४.७ लङथ लेट् । लङथ ७/१ लेट् १/१
३.४.८ उपसं वादाश यो । उपसं वादाश योः ७/२ च ०/०
३.४.९ तुमथ सेसेनसेअसे ेकसेन ैअ ै ैक ै श ैश ै वैतवे वेनः । तुमथ ७/१ सेसेनसेसे ेकसेन ै ै ैक ै श ैश ै वैतवे वेनः १/३

३.४.१० यै रोिह ै अ थ ै। यै ०/० रोिह ै ०/० अ थ ै ०/०


३.४.११ शे िव ेच। शे ७/१ िव े ०/० च ०/०
३.४.१२ शिक णमु मुलौ । शिक ७/१ णमु मुलौ १/२
३.४.१३ ई रे तोसु सुनौ । ई रे ७/१ तोसु सुनौ १/२
३.४.१४ कृ ाथ तवैके े नः । कृ ाथ ७/१ तवैके े नः १/३
३.४.१५ अवच े च । अवच े ७/१ च ०/०
३.४.१६ भावल णे े कृ िदच र तिमजिन ोसुन् । भावल णे ७/१ े कृ िदच र तिमजिन ः ५/३ तोसुन् १/१

३.४.१७ सृिपतृदोः कसुन् । सृिपतृदोः ६/२ कसुन् १/१


३.४.१८ अल ोः ितषेधयोः ाचां ा। अल ोः ७/२ ितषेधयोः ७/२ ाचाम् ६/३ ा ६/३
Page 34 of 112

३.४.१९ उदीचां माङो तीहारे । उदीचाम् ६/३ माङः ५/१ तीहारे ७/१
३.४.२० परावरयोगे च । परावरयोगे ७/१ च ०/०
३.४.२१ समानकतृकयोः पूवकाले । समानक ृकयोः ७/२ पूवकाले ७/१
३.४.२२ आभी े णमुल् च । आभी े ७/१ णमुल् १/१ च ०/०
३.४.२३ न य नाका े । न ०/० यिद ०/० अनाका े ७/१
३.४.२४ िवभाषाऽ े थमपूवषु । िवभाषा १/१ अ े थमपूवषु ७/३
३.४.२५ कम ा ोशे कृ ञः खमुञ् । कम ण ७/१ आ ोशे ७/१ कृ ञः ५/१ खमुञ् १/१

३.४.२६ ादुिम णमुल् । ादुिम ७/१ णमुल् १/१


३.४.२७ अ थैवंकथिम ं सु स ा योग ेत् । अ थैवंकथिम ं सु ७/३ स ा योगः १/१ चेत् ०/०

३.४.२८ यथातथयोरसूया ितवचने । यथातथयोः ७/२ असूया ितवचने ७/१


३.४.२९ कम ण शिवदोः साक े । कम ण ७/१ शिवदोः ६/२ साक े ७/१
३.४.३० यावित िव जीवोः । यावित ७/१ िव जीवोः ६/२
३.४.३१ चम दरयोः पूरेः । चम दरयोः ७/२ पूरेः ५/१
३.४.३२ वष माण ऊलोप ा ा तर ाम् । वष माणे ७/१ ऊलोपः १/१ च ०/० अ ६/१ अ तरा म् ०/०

३.४.३३ चेले ोपेः । चेले ७/१ ोपेः ५/१


३.४.३४ िनमूलसमूलयोः कषः । िनमूलसमूलयोः ७/२ कषः ५/१
३.४.३५ शु चूण ेषु िपषः । शु चूण ेषु ७/३ िपषः ५/१
३.४.३६ समूलाकृ तजीवेषु ह ृ हः । समूलाकृ तजीवेषु ७/३ ह ृ हः ५/१
३.४.३७ करणे हनः । करणे ७/१ हनः ५/१
३.४.३८ ेहने िपषः । ेहने ७/१ िपषः ५/१
३.४.३९ ह े वि होः । ह े ७/१ वि होः ६/२
३.४.४० े पुषः । े ७/१ पुषः ५/१
३.४.४१ अ धकरणे ब ः । अ धकरणे ७/१ ब ः ५/१
३.४.४२ सं ायाम् । सं ायाम् ७/१
३.४.४३ क ज वपु षयोन शवहोः । क ः ७/२ जीवपु षयोः ७/२ न शवहोः ६/२

३.४.४४ ऊ शुिषपूरोः । ऊ ७/१ शुिषपूरोः ६/२


३.४.४५ उपमाने कम ण च । उपमाने ७/१ कम ण ७/१ च ०/०
३.४.४६ कषािदषु यथािव नु योगः । कषािदषु ७/३ यथािव ध ०/० अनु योगः १/१

३.४.४७ उपदं श ृतीयायाम् । उपदं शः ५/१ तृतीयायाम् ७/१


३.४.४८ िहंसाथानां च समानकमकाणाम् । िहंसाथानाम् ६/३ च ०/० समानकमकाणाम् ६/३

३.४.४९ स ां चोपपीड धकषः । स ाम् ७/१ च ०/० उपपीड धकषः १/१ (प ाथ थमा)

३.४.५० समास ौ । समास ौ ७/१


३.४.५१ माणे च । माणे ७/१ च ०/०
३.४.५२ अपादाने परी ायाम् । अपादाने ७/१ परी ायाम् ७/१
३.४.५३ ि तीयायां च । ि तीयायाम् ७/१ च ०/०
३.४.५४ ा े ऽ ुवे । ा े ७/१ अ ुवे ७/१
Page 35 of 112

३.४.५५ पर माने च । पर माने ७/१ च ०/०


३.४.५६ िव शपितपिद ां ा मानासे मानयोः । िव शपितपिद ाम् ६/३ ा मानासे मानयोः ७/२

३.४.५७ अ िततृषोः ि याऽ रे कालेषु । अ िततृषोः ६/२ ि याऽ रे ७/१ कालेषु ७/३

३.४.५८ ना ािद श होः । नाि ७/१ आिद श होः ६/२


३.४.५९ अ येऽयथा भ ेता ाने कृ ञः ाणमुलौ । अ ये ७/१ अयथा भ ेता ाने ७/१ कृ ञः ५/१ ाणमुलौ १/२

३.४.६० ितय पवग । ितय च ७/१ अपवग ७/१


३.४.६१ ा े त ये कृ ोः । ा े ७/१ त ये ७/१ कृ ोः ६/२
३.४.६२ नाधाऽथ ये थ। नाधाऽथ ये ७/१ थ ७/१
३.४.६३ तू ीिम भुवः । तू ीिम ७/१ भुवः ५/१
३.४.६४ अ ानुलो े । अ च ७/१ आनुलो े ७/१
३.४.६५ 'शकधृष ा ाघटरभलभ मसहाहा थषु तुमुन् । शकधृष ा ाघटरभलभ मसहाहा थषु ७/३ तुमुन् १/१

३.४.६६ पयाि वचने लमथषु । पयाि वचनेषु ७/३ अलमथषु ७/३


३.४.६७ कत र कृ त् । क र ७/१ कृ त् १/१
३.४.६८ भ गेय वचनीयोप ानीयज ा ा ापा ा वा । भ गेय वचनीयोप ानीयज ा ा ापा ाः १/३ वा ०/०

३.४.६९ लः कम ण च भावे चाकमके ः.। लः १/३ कम ण ७/१ च ०/० भावे ७/१ च ०/० अकमके ः ५/३

३.४.७० तयोरेव कृ खलथाः । तयोः ७/२ एव ०/० कृ खलथाः १/३


३.४.७१ अिदकम ण ः कत र च । आिदकम ण ७/१ ः १/१ क र ७/१ च ०/०

३.४.७२ ग थाकमक षशीङ् ाऽऽसवसजन हजीयित । ग थाकमक षशीङ् ाऽऽसवसजन हजीयित ः ५/३ च ०/०

३.४.७३ दाशगो ौ स दाने । दाशगो ौ १/२ स दाने ७/१


३.४.७४ भीमादयोऽपादाने । भीमादयः १/३ अपादाने ७/१
३.४.७५ ता ाम ोणादयः । ता ाम् ५/२ अ ०/० उणादयः १/३
३.४.७६ ोऽ धकरणे च ौ गित वसानाथ ः । ः १/१ अ धकरणे ७/१ च ०/० ौ गित वसानाथ ः ५/३

३.४.७७ ल । ल ६/१
३.४.७८ ित झस िम स् तातांझथासाथां िम िहमिहङ् । ित झस िम ातांझथासाथां िम िहमिहङ् १/१

३.४.७९ िटत आ नेपदानां टे रे । िटतः ६/१ आ नेपदानाम् ६/३ टे ः ६/१ ए (लु थमा िनदशः )

३.४.८० थास े । थासः ६/१ से (लु थमा िनदशः )


३.४.८१ लट झयोरे शरेच् । लटः ६/१ तझयोः ६/२ ए शरेच् १/१
३.४.८२ पर ैपदानां णलतुसु लथुसण माः । पर ैपदानाम् ६/३ णलतुसु लथुसण माः १/३

३.४.८३ िवदो लटो वा । िवदः ५/१ लटः ६/१ वा ०/०


३.४.८४ ुवः प ानामािदत आहो ुवः । ुवः ५/१ प ानाम् ६/३ आिदतः ०/० आहः १/१ ुवः ६/१

३.४.८५ लोटो ल त् । लोटः ६/१ ल त् ०/०


३.४.८६ ए ः । एः ६/१ उः १/१
३.४.८७ से िप । सेः ६/१ िह (लु थमा िनदशः ) अिपत् १/१ च ०/०

३.४.८८ वा छ स । वा ०/० छ स ७/१


३.४.८९ मेिनः । मेः ६/१ िनः १/१
३.४.९० आमेतः । आम् १/१ एतः ६/१
Page 36 of 112

३.४.९१ सवा ां वामौ । सवा ाम् ५/२ वामौ १/२


३.४.९२ आडु म िप । आट् १/१ उ म ६/१ िपत् १/१ च ०/०
३.४.९३ एत ऐ । एतः ६/१ ऐ (लु थमा िनदशः )
३.४.९४ लेटोऽडाटौ । लेटः ६/१ अडाटौ १/२
३.४.९५ आत ऐ । आतः ६/१ ऐ (लु थमा िनदशः )
३.४.९६ वैतोऽ । वा ०/० एतः ६/१ अ ०/०
३.४.९७ इत लोपः पर ैपदे षु । इतः ६/१ च ०/० लोपः १/१ पर ैपदे षु ७/३

३.४.९८ सउ म । सः ६/१ उ म ६/१


३.४.९९ िन ं िङतः । िन म् १/१ िङतः ६/१
३.४.१०० इत । इतः ६/१ च ०/०
३.४.१०१ त िमपां तांतंतामः । त िमपाम् ६/३ तांतंतामः १/३
३.४.१०२ लङ ीयुट् । लङः ६/१ सीयुट् १/१
३.४.१०३ यासुट् पर ैपदे षूदा ो िङ । यासुट् १/१ पर ैपदे षु ७/३ उदा ः १/१ िङत् १/१ च ०/०

३.४.१०४ िकदा शिष । िकत् १/१ आ शिष ७/१


३.४.१०५ झ रन् । झ ६/१ रन् १/१
३.४.१०६ इटोऽत् । इटः ६/१ अत् १/१
३.४.१०७ सुट् ितथोः । सुट् १/१ ितथोः ६/२
३.४.१०८ झेजुस् । झेः ६/१ जुस् १/१
३.४.१०९ सज िविद ः च । सज िविद ः ५/३ च ०/०
३.४.११० आतः । आतः ५/१
३.४.१११ लङः शाकटायन ैव । लङः ६/१ शाकटायन ६/१ एव ०/०
३.४.११२ ि ष । ि षः ५/१ च ०/०
३.४.११३ िति ावधातुकम् । िति त् १/१ सावधातुकम् १/१
३.४.११४ आ धातुकं शेषः । आ धातुकम् १/१ शेषः १/१
३.४.११५ लट् च । लट् १/१ च ०/०
३.४.११६ लङा शिष । लङ् १/१ आ शिष ७/१
३.४.११७ छ ुभयथा । छ स ७/१ उभयथा ०/०
४.१.१ ा ाितपिदकात् । ा ाितपिदकात् ५/१
४.१.२ ौजसमौ ा ा ङे ा ङस ा ङसोसा ो ुप् । ौजसमौट् छ ा ा ङे ा ङस ा ङसोसा ो ुप् १/१

४.१.३ याम् । याम् ७/१


४.१.४ अजा त ाप् । अजा तः ५/१ टाप् १/१
४.१.५ ऋ े ो ङ प् । ऋ े ः ५/३ ङ प् १/१
४.१.६ उिगत । उिगतः ५/१ च ०/०
४.१.७ वनो र च । वनः ६/१ र (लु थमा िनदशः ) च ०/०

४.१.८ पादोऽ तर ाम् । पादः ५/१ अ तर ाम् ७/१


४.१.९ टाबृ च । टप् १/१ ऋ च ७/१
Page 37 of 112

४.१.१० नष ािद ः । न ०/० षट् ािद ः ५/३


४.१.११ मनः । मनः ५/१
४.१.१२ अनो ब ीहेः । अनः ५/१ ब ीहेः ५/१
४.१.१३ डाबुभा ाम तर ाम् । डप् ५/१ उभा ाम् ५/२ अ तर ाम् ७/१

४.१.१४ अनुपसजनात् । अनुपसजनात् ५/१


४.१.१५ िट ाण यस द मा तय ठ ठ क रपः । िटड् ढाण यस द मा तय ठ ठ क रपः ५/१

४.१.१६ यञ । यञः ५/१ च ०/०


४.१.१७ ाचां ति तः । ाचाम् ६/३ ः १/१ ति तः १/१
४.१.१८ सव लोिहतािदकता े ः । सव ०/० लोिहतािदकता े ः ५/३
४.१.१९ कौर मा ू का ां च । कौर मा ू का ाम् ५/२ च ०/०
४.१.२० वय स थमे । वय स ७/१ थमे ७/१
४.१.२१ ि गोः । ि गोः ५/१
४.१.२२ अप रमाणिब ा चतक े ो न ति तलुिक । अप रमाणिब ा चतक े ः ५/३ न ०/० ति तलुिक ७/१

४.१.२३ का ा ात् े े । का ा ात् ५/१ े े ७/१


४.१.२४ पु षात् माणेऽ तर ाम् । पु षात् ५/१ माणे ७/१ अ तर ाम् ७/१

४.१.२५ ब ीहे धसो ङ ष्। ब ीहेः ५/१ ऊधसः ५/१ ङ ष् १/१


४.१.२६ सं ाऽ यादे ङ प् । सं ाऽ यादे ः ५/१ ङ प् १/१
४.१.२७ दामहायना ा । दामहायना ात् ५/१ च ०/०
४.१.२८ अन उपधालोिपनो तर ाम् । अनः ५/१ उपधालोिपनः ५/१ अ तर ाम् ७/१

४.१.२९ िन ं सं ाछ सोः । िन म् १/१ सं ाछ सोः ७/२


४.१.३० के वलमामकभागधेयपापापरसमानायकृ त-सुम लभेषजा । के वलमामकभागधेयपापापरसमानायकृ तसुम लभेषजात् ५/१ च ०/०

४.१.३१ रा े ाजसौ । रा ेः ५/१ च ०/० अजसौ ७/१


४.१.३२ अ व ितवतोनुक् । अ व ितवतोः ६/२ नुक् १/१
४.१.३३ प ुन य सं योगे । प ुः ६/१ नः १/१ य सं योगे ७/१
४.१.३४ िवभाषा सपूव । िवभाषा १/१ सपूव ६/१
४.१.३५ िन ं सप ्आिदषु । िन म् १/१ सप ािदषु ७/३
४.१.३६ पूत तोरै च । पूत तोः ६/१ ऐ (लु थमा िनदशः ) च ०/०

४.१.३७ वृषाक ि कु सतकु सीदानामुदा ः । वृषाक ि कु सतकु सीदानाम् ६/३ उदा ः १/१

४.१.३८ मनोरौ वा । मनोः ६/१ औ (लु थमा िनदशः ) वा ०/०

४.१.३९ वणादनुदा ा ोपधा ो नः । वणात् ५/१ अनुदा ात् ५/१ तोपधात् ५/१ तः ६/१ नः १/१

४.१.४० अ तो ङ ष्। अ तः ०/० ङ ष् १/१


४.१.४१ िष ौरािद । िष ौरािद ः ५/३ च ०/०
४.१.४२ जानपदकु गोण लभाजनागकालनीलकु शकामुककबरा ृ म ावपनाकृ ि मा ाणा ौ वणाना ादनायोिवकारमैथुने ाके शवेशेषु । जानपदकु गोण लभाजनागकालनीलकु शकामुककबरात् ५/१ वृ म ावपनाकृ ि मा ाणा ौ वणाना ादनायोिवकारमैथुने ाके शवेशेषु ७/३

४.१.४३ शोणात् ाचाम् । शोणात् ५/१ ाचाम् ६/३


४.१.४४ वोतो गुणवचनात् । वा ०/० उतः ५/१ गुणवचनात् ५/१
४.१.४५ ब ािद । ब ािद ः ५/३ च ०/०
Page 38 of 112

४.१.४६ िन ं छ स । िन म् १/१ छ स ७/१


४.१.४७ भुव । भुवः ५/१ च ०/०
४.१.४८ पुं योगादा ायाम् । पुं योगात् ५/१ आ ायाम् ७/१
४.१.४९ इ व णभवशव मृडिहमार यवयवनमातुलाचायाणामानुक् । इ व णभवशव मृडिहमार यवयवनमातुलाचायाणाम् ६/३ आनुक् १/१

४.१.५० तात् करणपूवात् । तात् ५/१ करणपूवात् ५/१


४.१.५१ ाद ा ायाम् । ात् ५/१ अ ा ायाम् ७/१
४.१.५२ ब ीहे ा ोदा ात् । ब ीहेः ५/१ च ०/० अ ोदा ात् ५/१
४.१.५३ अ ा पूवपदा ा । अ ा पूवपदात् ५/१ वा ०/०
४.१.५४ ा ा ोपसजनादसं योगोपधात् । ा ात् ५/१ च ०/० उपसजनात् ५/१ असं योगोपधात् ५/१

४.१.५५ ना सकोदरौ ज ाद कण ा । ना सकोदरौ जङ् घाद कण ात् ५/१ च ०/०

४.१.५६ न ोडािदब चः । न ०/० ोडािदब चः


४.१.५७ सहन मानपूवा । सहन व मानपूवात् ५/१ च ०/०
४.१.५८ नखमुखात् सं ायाम् । नखमुखात् ५/१ सं ायाम् ७/१
४.१.५९ दीघ ज ी च स। दीघ ज ी १/१ च ०/० छ स ७/१
४.१.६० िद ूवपदा ङ प् । िद ूवपदात् ५/१ ङ प् १/१
४.१.६१ वाहः । वाहः ५/१
४.१.६२ स श ीित भाषायाम् । सखी १/१ अ श ी १/१ इित ०/० भाषायाम् ७/१

४.१.६३ जातेर ीिवषयादयोपधात् । जातेः ५/१ अ ीिवषयात् ५/१ अयोपधात् ५/१

४.१.६४ पाककणपणपु फलमूलबालो रपदा । पाककणपणपु फलमूलवालो रपदात् १/१ च ०/०

४.१.६५ इतो मनु जातेः । इतः ५/१ मनु जातेः ५/१


४.१.६६ ऊङु तः । ऊङ् १/१ उतः ५/१
४.१.६७ बा ात् सं ायाम् । बा ात् ५/१ सं ायाम् ७/१
४.१.६८ प ो । प ोः ५/१ च ०/०
४.१.६९ ऊ रपदादौप े । ऊ रपदात् ५/१ औप े ७/१
४.१.७० सं िहतशफल णवामादे । सं िहतशफल णवामादे ः ५/१ च ०/०
४.१.७१ क कम ो स। क कम ोः ६/२ छ स ७/१
४.१.७२ सं ायाम् । सं ायाम् ७/१
४.१.७३ शा रवा ञो ङ न् । शा रवा ञः ५/१ ङ न् १/१
४.१.७४ यङ ाप् । यङः ५/१ चाप् १/१
४.१.७५ आव ा । आव ात् ५/१ च ०/०
४.१.७६ ति ताः । ति ताः १/३
४.१.७७ यून ः । यूनः ५/१ ितः १/१
४.१.७८ अ णञोरनाषयोगु पो मयोः ङ् गो े । अ णञोः ६/२ अनाषयोः ६/२ गु पो मयोः ६/२ ङ् १/१ गो े ७/१

४.१.७९ गो ावयवात् । गो ावयवात् ५/१


४.१.८० ौ ािद । ौ ािद ः ५/३ च ०/०
४.१.८१ दै वयि शौ चवृ सा मुि का े िवि ोऽ तर ाम् । दै वयि शौ चवृ सा मुि का े िवि ः ५/३ अ तर ाम् ७/१
Page 39 of 112

४.१.८२ समथानां थमा ा । समथानाम् ६/३ थमात् ५/१ वा ०/०१ वा ०/०

४.१.८३ ा ी तोऽण् । ाक् ०/० दी तः ५/१ अण् १/१


४.१.८४ अ प ािद । अ प ािद ः ५/३ च ०/०
४.१.८५ िद िद ािद प ु रपदा ः । िद िद ािद प ु रपदात् ५/१ ः १/१
४.१.८६ उ ािद ोऽञ् । उ ािद ः ५/१ अञ् १/१
४.१.८७ ीपुं सा ां न ञौ भवनात् । ीपुं सा ाम् ५/२ न ञौ १/२ भवनात् ५/१

४.१.८८ ि गोलुगनप े । ि गोः ६/१ लुक् १/१ अनप े ७/१


४.१.८९ गो ेऽलुग च । गो े ७/१ अलुक् १/१ अ च ७/१
४.१.९० यूिन लुक् । यूिन ७/१ लुक् १/१
४.१.९१ फ ञोर तर ाम् । फ ञोः ६/२ अ तर ाम् ७/१
४.१.९२ त ाप म् । त ६/१ अप म् १/१
४.१.९३ एको गो े । एकः १/१ गो े ७/१
४.१.९४ गो ा ू याम् । गो ात् ५/१ यूिन ७/१ अ याम् ७/१
४.१.९५ अत इञ् । अतः ५/१ इञ् १/१
४.१.९६ बा ािद । बा ािद ः ५/३ च ०/०
४.१.९७ सुधातुरकङ् च । सुधातुः ६/१ अकङ् १/१ च ०/०
४.१.९८ गो े कु ािद फञ् । गो े ७/१ कु ािद ः ५/३ फञ् १/१
४.१.९९ नडािद ः फक् । नडािद ः ५/३ फक् १/१
४.१.१०० ह रतािद ोऽञः । ह रतािद ः ५/३ अञः ५/१
४.१.१०१ य ञञो । य ञञोः ६/२ च ०/०
४.१.१०२ शर ु नकदभा गृ ुव ा ायणेषु । शर ु नकदभात् ५/१ भृगुव ा ायणेषु ७/३

४.१.१०३ ोणपवतजीव ाद तरयाम् । ोणपवतजीव ात् ५/१ अ तरयाम् ७/१

४.१.१०४ अनृ ान य िबदािद ोऽञ् । अनृिष (लु प िनदशः ) आन य ७/१ िबदािद ः ५/१ अञ् १/१

४.१.१०५ गगािद ो यञ् । गगािद ः ५/३ यञ् १/१


४.१.१०६ मधुब ो ा णकौ शकयोः । मधुब ोः ६/२ ा णकौ शकयोः ७/२
४.१.१०७ किपबोधादाि रसे । किपबोधात् ५/१ आि रसे ७/१
४.१.१०८ वत ा । वत ात् ५/१ च ०/०
४.१.१०९ लुक् याम् । लुक् १/१ याम् ७/१
४.१.११० अ ािद ः फञ् । अ ािद ः ५/३ फञ् १/१
४.१.१११ भगात् ैगत । भगात् ५/१ ैगत ७/१
४.१.११२ शवािद ोऽण् । शवािद ः ५/३ अण् १/१
४.१.११३ अवृ ा ो नदीमानुषी ािमका ः । अवृ ा ः ५/३ नदीमानुषी ः ५/३ त ािमका ः ५/३

४.१.११४ ऋ कवृ कु । ऋ कवृ कु ः ५/३ च ०/०


४.१.११५ मातु त् सं ास पूवायाः । मातुः ६/१ उत् १/१ सं ास पूवायाः ६/१

४.१.११६ क ायाः कनीन च । क ायाः ६/१ कनीन (लु थमा िनदशः ) च ०/०

४.१.११७ िवकणशु गला भर ाजाि षु । िवकणशु गलात् ५/१ व भर ाजाि षु ७/३


Page 40 of 112

४.१.११८ पीलाया वा । पीलायाः ५/१ वा ०/०


४.१.११९ ढक् च म ू कात् । ढक् १/१ च ०/० म ू कात् ५/१
४.१.१२० ी ो ढक् । ी ः ५/३ ढक् १/१
४.१.१२१ चः । द् चः ५/१
४.१.१२२ इत ािनञः । इतः ५/१ च ०/० अिनञः ५/१
४.१.१२३ शु ािद । शु ािद ः ५/३ च ०/०
४.१.१२४ िवकणकु षीतकात् का पे । िवकणकु षीतकात् ५/१ का पे ७/१
४.१.१२५ ुवो वुक् च । ुवः ६/१ वुक् १/१ च ०/०
४.१.१२६ क ा ादीनािमनङ् । क ा ादीनाम् ६/३ इनङ् १/१
४.१.१२७ कु लटाया वा । कु लटायाः ६/१ वा ०/०
४.१.१२८ चटकाया ऐरक् । चटकायाः ५/१ ऐरक् १/१
४.१.१२९ गोधाया ढक् । गोधायाः ५/१ ढक् १/१
४.१.१३० आरगुदीचाम् । आरक् १/१ उदीचाम् ६/३
४.१.१३१ ु ा ो वा । ु ा ः ५/३ वा ०/०
४.१.१३२ िपतृ सु ण् । िपतृ सु ५/१ छण् १/१
४.१.१३३ ढिक लोपः । ढिक ७/१ लोपः १/१
४.१.१३४ मातृ सु । मातृ सुः ५/१ च ०/०
४.१.१३५ चतु ा ो ढञ् । चतु ाद् ः ५/३ ढञ् १/१
४.१.१३६ गृ ािद । गृ ् यािद ः ५/३ च ०/०
४.१.१३७ राज शुरा त् । राज शुरात् ५/१ यत् १/१
४.१.१३८ ा ः । ात् ५/१ घः १/१
४.१.१३९ कु लात् खः । कु लात् ५/१ खः १/१
४.१.१४० अपूवपदाद तर ां य कञौ । अपूवपदात् ५/१ अ तर ाम् ७/१ यड् ढकञौ १/२

४.१.१४१ महाकु लाद खञौ । महाकु लात् ५/१ अ खञौ १/२


४.१.१४२ दु ु ला क् । दु ु लात् ५/१ ढक् १/१
४.१.१४३ सु ः । सुः ५/१ छः १/१
४.१.१४४ ातु । ातुः ५/१ त् १/१ च ०/०
४.१.१४५ न् सप े । न् १/१ सप े ७/१
४.१.१४६ रेव ािद क् । रेव ािद ः ५/३ ठक् १/१
४.१.१४७ गो याः कु ने ण च । गो याः ५/१ कु ने ७/१ ण (लु थमा िनदशः ) च ०/०

४.१.१४८ वृ ा क् सौवीरेषु ब लम् । वृ ात् ५/१ ठक् १/१ सौवीरेषु ७/३ ब लम् १/१

४.१.१४९ फे च। फेः ५/१ छ (लु थमा िनदशः ) च ०/०

४.१.१५० फा ा ितिममता ां णिफञौ । फा ा ितिममता ाम् ५/२ णिफञौ १/२


४.१.१५१ कु वािद ो ः । कु वािद ः ५/३ ः १/१
४.१.१५२ सेना ल णका र । सेना ल णका र ः ५/३ च ०/०
४.१.१५३ उदीचािमञ् । उदीचाम् ६/३ इञ् १/१
Page 41 of 112

४.१.१५४ ितकािद ः िफञ् । ितकािद ः ५/३ िफञ् १/१


४.१.१५५ कौस कामाया ां च । कौस कामाया ाम् ५/२ च ०/०
४.१.१५६ अणो चः । अणः ५/१ द् चः ५/१
४.१.१५७ उदीचां वृ ादगो ात् । उदीचाम् ६/३ वृ ात् ५/१ अगो ात् ५/१
४.१.१५८ वािकनादीनां कु क् च । वािकनादीनाम् ६/३ कु क् १/१ च ०/०
४.१.१५९ पु ा ाद तर ाम् । पु ा ात् ५/१ अ तर ाम् ७/१
४.१.१६० ाचामवृ ात् िफन् ब लम् । ाचाम् ६/३ अवृ ात् ५/१ िफन् १/१ ब लम् १/१

४.१.१६१ मनोजाताव यतौ षुक् च । मनोः ५/१ जातौ ७/१ अ यतौ १/२ षुक् १/१ च ०/०

४.१.१६२ अप ं पौ भृित गो म् । अप म् १/१ पौ भृित १/१ गो म् १/१


४.१.१६३ जीवित तु वं े युवा । जीवित ७/१ तु ०/० वं े ७/१ युवा १/१

४.१.१६४ ात र च ाय स । ात र ७/१ च ०/० ाय स ७/१


४.१.१६५ वाऽ न् सिप े िवरतरे जीवित । वा ०/० अ न् ७/१ सिप े ७/१ िवरतरे ७/१ जीवित ७/१

४.१.१६६ वृ च पूजायाम् । वृ ६/१ च ०/० पूजायाम् ७/१


४.१.१६७ यून कु ायाम् । यूनः च ०/० कु ायाम् ७/१
४.१.१६८ जनपदश ात् ि यादञ् । जनपदश ात् ५/१ ि यात् ५/१ अञ् १/१

४.१.१६९ सा ेयगा ा र ां च । सा ेयगा ा र ाम् ५/२ च ०/०


४.१.१७० मगधक ल सूरमसादण् । द् मगधक ल सूरमसाद् ५/१ अण् १/१

४.१.१७१ वृ े ोसलाजादा यङ् । वृ े ोसलाजादात् ५/१ यङ् १/१


४.१.१७२ कु णािद ो ः । कु णािद ः ५/३ ः १/१
४.१.१७३ सा ावयव थकलकू टा कािदञ् । सा ावयव थकलकू टा कात् ५/१ इञ् १/१

४.१.१७४ ते त ाजाः । ते १/३ त ाजाः १/३


४.१.१७५ क ोजा ुक् । क ोजात् ५/१ लुक् १/१
४.१.१७६ यामव कु कु । याम् ७/१ अव कु कु ः ५/३ च ०/०

४.१.१७७ अत । अतः ६/१ च ०/०


४.१.१७८ न ा भगािदयौधेयािद ः । न ०/० ा भगािदयौधेयािद ः ५/३
४.२.१ तेन र ं रागात् । तेन ३/१ र म् १/१ रागात् ५/१
४.२.२ ला ारोचना(शकलकदमा) क् । ला ारोचनात् ५/१ (शकलकदमात् ५/१ ) ठक् १/१

४.२.३ न ेण यु ः कालः । न ेण ३/१ यु ः १/१ कालः १/१


४.२.४ लुबिवशेषे । लुप् १/१ अिवशेषे ७/१
४.२.५ सं ायां वणा ा ाम् । सं ायाम् ७/१ वणा ा ाम् ५/२
४.२.६ ं ा ः । ात् ५/१ छः १/१
४.२.७ ् अं साम । म् १/१ साम १/१
४.२.८ कलेढक् । कलेढक्
४.२.९ वामदे वा ौ। वामदे वात् ५/१ ौ १/२
४.२.१० प रवृतो रथः । प रवृतः १/१ रथः १/१
४.२.११ पा ु क लािदिनः । पा ु क लात् ५/१ इिनः १/१
Page 42 of 112

४.२.१२ ै पवैया ादञ् । ै पवैया ात् ५/१ अञ् १/१


४.२.१३ कौमारापूववचने । कौमार (लु थमा िनदशः ) अपूववचने ७/१

४.२.१४ त ो तृ मम े ः । त ०/० उ तृ म् १/१ अम े ः ५/३


४.२.१५ ला ियत र ते । लात् ५/१ शियत र ७/१ ते ७/१

४.२.१६ सं ृ तं भ ाः । सं ृ तम् १/१ भ ाः १/३


४.२.१७ शूलोखा त् । शूलोखात् ५/१ यत् १/१
४.२.१८ द क् । द ः ५/१ ठक् १/१
४.२.१९ उद तोऽ तर ाम् । उद तः ५/१ अ तर ाम् ७/१
४.२.२० ीरा ञ् । ीरात् ५/१ ढञ् १/१
४.२.२१ साऽ न् पौणमासीित (सं ायाम्) । सा १/१ अ न् ७/१ पौणमा स १/१ इित ०/० (सं ायाम्)

४.२.२२ आ हाय ा क् । आ हाय ात् ५/१ ठक् १/१


४.२.२३ िवभाषा फा ुनी वणाकाि क चै ी ः । िवभाषा १/१ फा ुनी वणाकाि क चै ी ः ५/३

४.२.२४ साऽ दे वता । सा १/१ अ ६/१ दे वता १/१


४.२.२५ क ेत् । क ६/१ इत् १/१
४.२.२६ शु ा न् । शु ात् ५/१ घन् १/१
४.२.२७ अपोन पा ृ ां घः । अपोन पा ृ ाम् ५/२ घः १/१
४.२.२८ छच। छ (लु थमा िनदशः ) च ०/०
४.२.२९ महे ा ाणौ च । महे ात् ५/१ घाणौ १/२ च ०/०
४.२.३० सोमा ण् । सोमात् ५/१ ण् १/१
४.२.३१ वा ृतुिप ुषसो यत् । वा ृतुिप ुषसः ५/१ यत् १/१
४.२.३२ ावापृ थवीशुनासीरम द ीषोमवा ो ितगृहमेधा च। ावापृ थवीशुनासीरम द ीषोमवा ो ितगृहमेधात् ५/१ छ (लु थमा िनदशः ) च ०/०

४.२.३३ अ ेढक् । अ ेः ५/१ ढक् १/१


४.२.३४ काले ो भववत् । काले ः ५/३ भववत् ०/०
४.२.३५ महाराज ो पदा ञ् । महाराज ो पदात् ५/१ ठञ् १/१
४.२.३६ िपतृ मातुलमातामहिपतामहाः । िपतृ मातुलमातामहिपतामहाः १/३
४.२.३७ त समूहः । त ६/१ समूहः १/१
४.२.३८ भ ाऽऽिद ोऽण् । भ ाऽऽिद ः ५/३ अण् १/१
४.२.३९ गो ो ो ोर राजराज राजपु व मनु ाजा ञ् । गो ो ो ोर राजराज राजपु व मनु ाजात् ५/१ वुञ् १/१

४.२.४० के दारा ञ् च । के दारात् ५/१ यञ् १/१ च ०/०


४.२.४१ ठञ् कव चन । ठञ् १/१ कव चनः ५/१ च ०/०
४.२.४२ ा णमाणववाडवा न् । ा णमाणववाडवात् ५/१ यन् १/१
४.२.४३ ामजनब ुसहाये ः तल् । ामजनब ुसहाये ः ५/३ तल् १/१
४.२.४४ अनुदा ादे रञ् । अनुदा ादे ः ५/१ अञ् १/१
४.२.४५ ख कािद । ख कािद ः ५/३ च ०/०
४.२.४६ चरणे ो धमवत् । चरणे ः ५/३ धमवत् ०/०
४.२.४७ अच ह धेनो क् । अच ह धेनोः ५/१ ठक् १/१
Page 43 of 112

४.२.४८ के शा ा ां य ाव तर ाम् । के शा ा ाम् ५/२ य ौ १/२ अ तर ाम् ७/१

४.२.४९ पाशािद ो यः । पाशािद ः ५/३ यः १/१


४.२.५० खलगोरथात् । खलगोरथात् ५/१
४.२.५१ इिन क च । इिन क चः १/३ च ०/०
४.२.५२ िवषयो दे शे । िवषयः १/१ दे शे ७/१
४.२.५३ राज ािद ो वुञ् । राज ािद ः ५/३ वुञ् १/१
४.२.५४ भौ र ा ैषुकायािद ो िवध लौ । भौ र ा ैषुकायािद ः ५/३ िवध लौ १/२

४.२.५५ सोऽ ािद रित सः गाथेषु । सः १/१ अ ६/१ आिदः १/१ इित ०/० छ सः ५/१ गाथेषु ७/३

४.२.५६ सं ामे योजनयो ृ ः । सङ् ामे ७/१ योजनयो ृ ः ५/३


४.२.५७ तद ां हरणिमित डायाम् णः । तत् १/१ अ ाम् ७/१ हरणम् १/१ इित ०/० डायाम् ७/१ णः १/१

४.२.५८ घञः साऽ ां ि येित ञः । घञः ५/१ सा १/१ अ ाम् ७/१ ि या १/१ इित ०/० ञः १/१

४.२.५९ तदधीते त े द । तत् २/१ अधीते (ि यापदम्) त े द २/१


४.२.६० तू ािदसू ा ा क् । तू ािदसू ा ात् ५/१ ठक् १/१
४.२.६१ मािद ो वुन् । मािद ः ५/३ वुन् १/१
४.२.६२ अनु ा णािदिनः । अनु ा णात् ५/१ इिनः १/१
४.२.६३ वस ािद क् । वस ािद ः ५/३ ठक् १/१
४.२.६४ ो ा ुक् । ो ात् ५/१ लुक् १/१
४.२.६५ सू ा कोपधात् । सू ात् ५/१ च ०/० कोपधात् ५/१
४.२.६६ छ ो ा णािन च ति षया ण । छ ो ा णािन १/३ च ०/० ति षया ण १/३

४.२.६७ तद ीित दे शे त ाि । तत् १/१ अ न् ७/१ अ (ि यापदम्) इित ०/० देशे ७/१ त ाि ७/१

४.२.६८ तेन िनवृ म् । तेन ३/१ िनवृ म् १/१


४.२.६९ त िनवासः । त ६/१ िनवासः १/१
४.२.७० अदूरभव । अदूरभवः १/१ च ०/०
४.२.७१ ओरञ् । ओः ५/१ अञ् १/१
४.२.७२ मतो ब ज ात् । मतोः ५/१ च ०/० ब ज ात् ५/१
४.२.७३ ब चः कू पेषु । ब चः ५/१ कू पेषु ७/३
४.२.७४ उदक् च िवपाशः । उदक् १/१ च ०/० िवपाशः ५/१
४.२.७५ सं कलािद । स लािद ः ५/३ च ०/०
४.२.७६ ीषु सौवीरसा ा ु। ीषु ७/३ सौवीरसा ा ु ७/३
४.२.७७ सुवा ािद ोऽण् । सुवा ािद ः ५/३ अण् १/१
४.२.७८ रोणी । रोणी १/१
४.२.७९ कोपधा । कोपधात् ५/१ च ०/०
४.२.८० वु कठ जलशेिनरढ यफ ञ यक ठकोऽरीहणकृ शा कु मुदकाशतृण े ाऽ स खसं काशबलप कणसु तंगम गिद राहकु मुदािद ः । वु कठ जलशेिनरढ यफ ञ यक ठकः १/३ अरीहणकृ शा कु मुदकाशतृण े ाऽ स खसं काशबलप कणसुतंगम गिद राहकु मुदािद ः

४.२.८१ जनपदे लुप् । जनपदे ७/१ लुप् १/१


४.२.८२ वरणािद । वरणािद ः ५/३ च ०/०
४.२.८३ शकराया वा । शकरायाः ५/१ वा ०/०
Page 44 of 112

४.२.८४ ठ ौच। ठ ौ १/२ च ०/०


४.२.८५ न ां मतुप् । न ाम् ७/१ मतुप् १/१
४.२.८६ म ािद । म ािद ः ५/३ च ०/०
४.२.८७ कु मुदनडवेतसे ो तुप् । कु मुदनडवेतसे ः ५/३ ड् मतुप् १/१
४.२.८८ नडशादा ् वलच् । नडशादात् ५/१ वलच् १/१
४.२.८९ शखाया वलच् । शखाया ५/१ वलच् १/१
४.२.९० उ रािद ः । उ रािद ः ५/३ छः १/१
४.२.९१ नडादीनां कु क् च । नडादीनाम् ६/३ कु क् १/१ च ०/०
४.२.९२ शेषे । शेषे ७/१
४.२.९३ रा ावारपारा खौ । रा ावारपारात् ५/१ घखौ १/२
४.२.९४ ामा खञौ । ामात् ५/१ यखञौ १/२
४.२.९५ क ािद ो ढकञ् । क ािद ः ५/३ ढकञ् १/१
४.२.९६ कु लकु ीवा ः ा लं कारेषु । कु लकु ीवा ः ५/३ ा ल ारेषु ७/३

४.२.९७ न ािद ो ढक् । न ािद ः ५/३ ढक् १/१


४.२.९८ द णाप ा ुरस क् । द णाप ा ुरसः ५/१ क् १/१
४.२.९९ कािप ाः क् । कािप ाः ५/१ क् १/१
४.२.१०० रं कोरमनु ेऽण् च । र ोः ५/१ अमनु े ७/१ अण् १/१ च ०/०

४.२.१०१ ु ागपागुद तीचो यत् । ु ागपागुद तीचः ५/१ यत् १/१


४.२.१०२ क ाया क् । क ायाः ५/१ ठक् १/१
४.२.१०३ वण वुक् । वण ७/१ वुक् १/१
४.२.१०४ अ या प् । अ यात् ५/१ प् १/१
४.२.१०५ ऐषमो ः सोऽ तर ाम् । ऐषमो ः सः ५/१ अ तर ाम् ७/१
४.२.१०६ तीर ो रपदाद ौ । तीर ो रपदात् ५/१ अ ौ १/२
४.२.१०७ िद ूवपदादसं ायां ञः । िद ूवपदात् ५/१ असं ायाम् ७/१ ञः १/१

४.२.१०८ म े ोऽञ् । म े ः ५/३ अञ् १/१


४.२.१०९ उदी ामा ब चोऽ ोदा ात् । उदी ामात् ५/१ च ०/० ब चः ५/१ अ ोदा ात् ५/१

४.२.११० ो रपदपल ािदकोपधादण् । ो रपदपल ािदकोपधात् ५/१ अण् १/१

४.२.१११ क ािद ो गो े । क ािद ः ५/३ गो े ७/१


४.२.११२ इञ । इञः ५/१ च ०/०
४.२.११३ न चः ा भरतेषु । न ०/० द् चः ५/१ ा भरतेषु ७/३
४.२.११४ वृ ा ः । वृ ात् ५/१ छः १/१
४.२.११५ भवत सौ । भवतः ५/१ ठ सौ १/२
४.२.११६ का ािद ठौ । का ािद ः ५/३ ठ ठौ १/२
४.२.११७ वाहीक ामे । वाहीक ामे ः ५/३ च ०/०
४.२.११८ िवभाषोशीनरेषु । िवभाषा १/१ उशीनरेषु ७/३
४.२.११९ ओदशे ठञ् । ओः ५/१ दे शे ७/१ ठञ् १/१
Page 45 of 112

४.२.१२० वृ ात् ाचाम् । वृ ात् ५/१ ाचाम् ६/३


४.२.१२१ ध योपधा ञ् । ध योपधात् ५/१ वुञ् १/१
४.२.१२२ पुरवहा ा । पुरवहा ात् ५/१ च ०/०
४.२.१२३ रोपधेतोः ाचाम् । रोपधेतोः ६/२ ाचाम् ६/३
४.२.१२४ जनपदतदव ो । जनपदतदव ोः ६/२ च ०/०
४.२.१२५ अवृ ादिप ब वचनिवषयात् । अवृ ात् ५/१ अिप ०/० ब वचनिवषयात् ५/१

४.२.१२६ क् अ ाि व ग रपदात् । क ाि व ग रपदात् ५/१


४.२.१२७ धूमािद । धूमािद ः ५/३ च ०/०
४.२.१२८ नगरात् कु न ावी योः । नगरात् ५/१ कु न ावी योः ७/२
४.२.१२९ अर ा नु े । अर ात् ५/१ मनु े ७/१
४.२.१३० िवभाषा कु युग रा ाम् । िवभाषा १/१ कु युग रा ाम् ५/२
४.२.१३१ म वृ ोः कन् । म वृ ोः ६/२ कन् १/१
४.२.१३२ कोपधादण् । कोपधात् ५/१ अण् १/१
४.२.१३३ क ािद । क ािद ः ५/३ च ०/०
४.२.१३४ मनु त योवुञ् । मनु त योः ७/२ वुञ् १/१
४.२.१३५ अपदातौ सा ात् । अपदातौ ७/१ सा ात् ५/१
४.२.१३६ गोयवा ो । गोयवा ोः ७/२ च ०/०
४.२.१३७ गत रपदा ः । गत रपदात् ५/१ छः १/१
४.२.१३८ गहािद । गहािद ः ५/३ च ०/०
४.२.१३९ ाचां कटादे ः । ाचाम् ६/३ कटादे ः ५/१
४.२.१४० रा ः क च । रा ः ६/१ क (लु थमा िनदशः ) च ०/०

४.२.१४१ वृ ादके का खोपधात् । वृ ात् ५/१ अके का खोपधात् ५/१


४.२.१४२ क ापलदनगर ाम दो रपदात् । क ापलदनगर ाम दो रपदात् ५/१
४.२.१४३ पवता । पवतात् ५/१ च ०/०
४.२.१४४ िवभाषाऽमनु े । िवभाषा १/१ अमनु े ७/१
४.२.१४५ कृ कणपणा ार ाजे । कृ कणपणात् ५/१ भार ाजे ७/१
४.३.१ यु द दोर तर ां खञ् च । यु द दोः ६/२ अ तर ाम् ७/१ खञ् १/१ च ०/०

४.३.२ त न् न ण च यु ाका ाकौ । त न् ७/१ अ ण ७/१ च ०/० यु ाका ाकौ १/२

४.३.३ तवकममकावेकवचने । तवकममकौ १/२ एकवचने ७/१


४.३.४ अधा त् । अधात् ५/१ यत् १/१
४.३.५ परावराधमो मपूवा । परावराधमो मपूवात् ५/१ च ०/०
४.३.६ िद ूवपदा ञ् च । िद ूवपदात् ५/१ ठञ् १/१ च ०/०
४.३.७ ामजनपदै कदे शाद ठञौ । ामजनपदै कदे शात् ५/१ अ ठञौ १/२
४.३.८ म ा ः । म ात् ५/१ मः १/१
४.३.९ अ सा ितके । अ (लु थमा िनदशः ) सा ितके ७/१
४.३.१० ीपादनुसमु ं यञ् । ीपात् ५/१ अनुसमु म् ०/० यञ् १/१
Page 46 of 112

४.३.११ काला ञ् । कालात् ५/१ ठञ् १/१


४.३.१२ ा े शरदः । ा े ७/१ शरदः ५/१
४.३.१३ िवभाषा रोगातपयोः । िवभाषा १/१ रोगातपयोः ७/२
४.३.१४ िनशा दोषा ां च । िनशा दोषा ाम् ५/२ च ०/०
४.३.१५ स ुट् च । सः ५/१ तुट् १/१ च ०/०
४.३.१६ सं धवेलाऽऽ ृतुन े ोऽण् । सं धवेलाऽऽ ृतुन े ः ५/३ अण् १/१
४.३.१७ ावृष ए ः । ावृषः ५/१ ए ः १/१
४.३.१८ वषा क् । वषा ः ५/१ ठक् १/१
४.३.१९ छ स ठञ् । छ स ७/१ ठञ् १/१
४.३.२० वस ा । वस ात् ५/१ च ०/०
४.३.२१ हेम ा । हेम ात् ५/१ च ०/०
४.३.२२ सव ाण् च तलोप । सव ०/० च ०/० तलोपः १/१ च ०/०

४.३.२३ सायं चर ा े गेऽ ये ु ुलौ तुट् च । सायं चर ा े गेऽ ये ः ५/३ ु ुलौ १/२ तुट् १/१ च ०/०

४.३.२४ िवभाषा पूवा ापरा ा ाम् । िवभाषा १/१ पूवा ापरा ा ाम् ५/२
४.३.२५ त जातः । त ०/० जातः १/१
४.३.२६ ावृष प् । ावृषः ५/१ ठप् १/१
४.३.२७ सं ायां शरदो वुञ् । सं ायाम् ७/१ शरदः ५/१ वुञ् १/१
४.३.२८ पूवा ापरा ा ामूल दोषाव रा न् । पूवा ापरा ा ामूल दोषाव रात् ५/१ वुन् १/१

४.३.२९ पथः प च। पथः ६/१ प (लु थमा िनदशः ) च ०/०

४.३.३० अमावा ाया वा । अमावा ायाः ५/१ वा ०/०


४.३.३१ अच। अ (लु थमा िनदशः ) च ०/०
४.३.३२ स पकरा ां कन् । स पकरा ाम् ५/२ कन् १/१
४.३.३३ अणञौ च । अणञौ १/२ च ०/०
४.३.३४ िव ाफ ु नुराधा ाितित पुनवसुह िवशाखाऽषाढाब ला ुक् । िव ाफ ु नुराधा ाितित पुनवसुह िवशाखाऽषाढाब लात् ५/१ लुक् १/१

४.३.३५ ाना गोशालखरशाला । ाना गोशालखरशालात् ५/१ च ०/०


४.३.३६ व शालाऽ भ जद यु त भषजो वा । व शालाऽ भ जद यु त भषजः ५/१ वा ०/०

४.३.३७ न े ो ब लम् । न े ः ५/३ ब लम् १/१


४.३.३८ कृ तल तकु शलाः । कृ तल तकु शलाः १/३
४.३.३९ ायभवः । ायभवः १/१
४.३.४० उपजानूपकण पनीवे क् । उपजानूपकण पनीवेः ५/१ ठक् १/१
४.३.४१ सं भूते । सं भूते ७/१
४.३.४२ कोशा ञ् । कोशात् ५/१ ढञ् १/१
४.३.४३ कालात् साधुपु मानेषु । कालात् ५/१ साधुपु मानेषु ७/३
४.३.४४ उ ेच। उ े ७/१ च ०/०
४.३.४५ आ यु ा वुञ् । आ यु ाः ५/१ वुञ् १/१
४.३.४६ ी वस ाद तर ाम् । ी वस ात् ५/१ अ तर ाम् ७/१
Page 47 of 112

४.३.४७ दे यमृणे । दे यम् १/१ ऋणे ७/१


४.३.४८ कला यवबुसा न् । कला यवबुसात् ५/१ वुन् १/१
४.३.४९ ी ावरसमा ञ् । ी ावरसमात् ५/१ वुञ् १/१
४.३.५० सं व रा हायणी ां ठञ् च । सं व रा हायणी ाम् ५/२ ठञ् १/१ च ०/०

४.३.५१ ाहरित मृगः । ाहरित (ि यापदम्) मृगः १/१


४.३.५२ तद सोढम् । तत् १/१ अ ६/१ सोढम् १/१
४.३.५३ त भवः । त ०/० भवः १/१
४.३.५४ िदगािद ो यत् । िदगािद ः ५/३ यत् १/१
४.३.५५ शरीरावयवा । शरीरावयवात् ५/१ च ०/०
४.३.५६ ितकु कल शव हेढञ् । ितकु कल शव हेः ५/१ ढञ् १/१

४.३.५७ ीवा ोऽण् च । ीवा ः ५/३ अण् १/१ च ०/०


४.३.५८ ग ीरा यः । ग ीरात् ५/१ यः १/१
४.३.५९ अ यीभावा । अ यीभावात् ५/१ च ०/०
४.३.६० अ ः पूवपदा ञ् । अ ः पूवपदात् ५/१ ठञ् १/१
४.३.६१ ामात् पयनुपूवात् । ामात् ५/१ पयनुपूवात् ५/१
४.३.६२ ज ामूला ु ले ः । ज ामूलाङ् गुलेः ५/१ छः १/१
४.३.६३ वगा ा । वगा ात् ५/१ च ०/०
४.३.६४ अश े य ाव तर ाम् । अश े ७/१ य ौ १/२ अ तर ाम् ७/१

४.३.६५ कणललाटात् कनलं कारे । कणललाटात् ५/१ कन् १/१ अल ारे ७/१

४.३.६६ त ा ान इित च ा ात ना ः । त ६/१ ा ाने ७/१ इित ०/० च ०/० ा ात ना ः ५/१

४.३.६७ ब चोऽ ोदा ा ञ् । ब चः ५/१ अ ोदा ा ञ् ५/१


४.३.६८ तुय े । तुय े ः ५/३ च ०/०
४.३.६९ अ ाये ेवषः । अ ायेषु ७/३ एव ०/० ऋषेः ५/१
४.३.७० पौरोडाशपुरोडाशात् न् । पौरोडाशपुरोडाशात् ५/१ न् १/१
४.३.७१ छ सो यदणौ । छ सः ५/१ यदणौ १/२
४.३.७२ जृ ा ण थमा रपुर रणनामा ाता क् । द् जृद् ा ण थमा रपुर रणनामा ातात् ५/१ ठक् १/१

४.३.७३ अणृगयनािद ः । अण् १/१ ऋगयनािद ः ५/३


४.३.७४ तत आगतः । तत ०/० आगतः १/१
४.३.७५ ठगाय ाने ः । ठक् १/१ आय ाने ः ५/३
४.३.७६ शु कािद ोऽण् । शु कािद ः ५/३ अण् १/१
४.३.७७ िव ायोिनसं ब े ो वुञ् । िव ायोिनसं ब े ः ५/३ वुञ् १/१
४.३.७८ ऋत ञ् । ऋतः ५/१ ठञ् १/१
४.३.७९ िपतुय । िपतुः ५/१ यत् १/१ च ०/०
४.३.८० गो ाद वत् । गो ात् ५/१ अ वत् ०/०
४.३.८१ हेतुमनु े ोऽ तर ां ः । हेतुमनु े ः ५/३ अ तर ाम् ७/१ ः १/१

४.३.८२ मयट् च । मयट् ५/१ च ०/०


Page 48 of 112

४.३.८३ भवित । भवित (ि यापदम्)


४.३.८४ िवदूरा यः । िवदूरात् ५/१ यः १/१
४.३.८५ त ित प थदूतयोः । तत् १/१ ग ित (ि यापदम्) प थदूतयोः ७/२

४.३.८६ अ भिन ामित ारम् । अ भिन ामित (ि यापदम्) ारम् १/१


४.३.८७ अ धकृ कृ ते े। अ धकृ ०/० कृ ते ७/१ े ७/१
४.३.८८ शशु यमसभ ं े जननािद ः । शशु यमसभ े जननािद ः ५/३ छः १/१

४.३.८९ सोऽ िनवासः । सः १/१ अ ६/१ िनवासः १/१


४.३.९० अ भजन । अ भजनः १/१ च ०/०
४.३.९१ आयुधजीिव ः पवते । आयुधजीिव ः ५/३ छः १/१ पवते ७/१

४.३.९२ श कािद ो यः । श कािद ः ५/३ यः १/१


४.३.९३ स ुत शलाऽऽिद ोऽणञौ । स ुत शलाऽऽिद ः ५/३ अणञौ १/२
४.३.९४ तूदीशलातुरवमतीकू चवारा यकः । तूदीशलातुरवमतीकू चवारात् ५/१ ढ यकः १/३

४.३.९५ भि ः । भि ः १/१
४.३.९६ अ च ाददे शकाला क् । अ च ात् ५/१ अदेशकालात् ५/१ ठक् १/१

४.३.९७ महाराजा ञ् । महाराजात् ५/१ ठञ् १/१


४.३.९८ वासुदेवाजुना ां वुन् । वासुदेवाजुना ाम् ५/२ वुन् १/१
४.३.९९ गो ि या े ो ब लं वुञ् । गो ि या े ः ५/३ ब लम् १/१ वुञ् १/१

४.३.१०० जनपिदनां जनपदवत् सव जनपदे न समानश ानां ब वचने । जनपिदनाम् ६/३ जनपदवत् ०/० सवम् १/१ जनपदेन ३/१ समानश ानाम् ६/३ ब वचने ७/१

४.३.१०१ तेन ो म् । तेन ३/१ ो म् १/१


४.३.१०२ िति रवरत ुख कोखा ण् । िति रवरत ुख कोखात् ५/१ छण् १/१
४.३.१०३ का पकौ शका ामृिष ां णिनः । का पकौ शका ाम् ५/२ ऋिष ाम् ५/२ णिनः १/१

४.३.१०४ कलािपवैश ायना ेवा स । कलािपवैश ायना ेवा स ः ५/३ च ०/०

४.३.१०५ पुराण ो े षु ा णक ेषु । पुराण ो े षु ७/३ ा णक ेषु ७/३


४.३.१०६ शौनकािद स। शौनकािद ः ५/३ छ स ७/१
४.३.१०७ कठचरका ुक् । कठचरकात् ५/१ लुक् १/१
४.३.१०८ कलािपनोऽण् । कलािपनः ५/१ अण् १/१
४.३.१०९ छग लनो िढनुक् । छग लनः ५/३ िढनुक् १/१
४.३.११० पाराशय शला ल ां भ नु टसू योः । पाराशय शला ल ाम् ५/२ भ नु टसू योः ७/२

४.३.१११ कम कृ शा ािदिनः । कम कृ शा ात् ५/१ इिनः १/१


४.३.११२ तेनैकिदक् । तेन ३/१ एकिदक् १/१
४.३.११३ तस । त सः १/१ च ०/०
४.३.११४ उरसो य । उरसः ५/१ यत् १/१ च ०/०
४.३.११५ उप ाते । उप ाते ७/१
४.३.११६ कृ ते े। कृ ते ७/१ े ७/१
४.३.११७ सं ायाम् । सं ायाम् ७/१
४.३.११८ कु लालािद ो वुञ् । कु लालािद ः ५/३ वुञ् १/१
Page 49 of 112

४.३.११९ ु ा मरवटरपादपादञ् । ु ा मरवटरपादपात् ५/१ अञ् १/१


४.३.१२० त ेदम् । त ६/१ इदम् १/१
४.३.१२१ रथा त् । रथात् ५/१ यत् १/१
४.३.१२२ प पूवादञ् । प पूवात् ५/१ अञ् १/१
४.३.१२३ प ा युप रषद । प ा युप रषदः ५/१ च ०/०
४.३.१२४ हलसीरा क् । हलसीरात् ५/१ ठक् १/१
४.३.१२५ ं ा न् वैरमैथुिनकयोः । ात् ५/१ वुन् १/१ वैरमैथुिनकयोः ७/२
४.३.१२६ गो चरणा ञ् । गो चरणात् ५/१ वुञ् १/१
४.३.१२७ सं घा ल णे य ञञामण् । सं घा ल णेषु ७/३ अ य ञञाम् ६/३ अण् १/१

४.३.१२८ शाकला ा । शाकलात् ५/१ वा ०/०


४.३.१२९ छ ोगौ कयाि कब च
ृ नटा यः । छ ोगौ कयाि कबह्वृचनटात् ५/१ यः १/१

४.३.१३० न द माणवा ेवा सषु । न ०/० द माणवा ेवा सषु ७/३


४.३.१३१ रैवितकािद ः । रैवितकािद ः ५/३ छः १/१
४.३.१३२ कौिप लहा पदादण् । कौिप लहा पदात् ५/१ अण् १/१
४.३.१३३ आथव णक ेकलोप । आथव णक ेकलोपः च ०/०
४.३.१३४ त िवकारः । त ६/१ िवकारः १/१
४.३.१३५ अवयवे च ा ोष धवृ े ः । अवयवे ७/१ च ०/० ा ोष धवृ े ः ५/३

४.३.१३६ िब ािद ोऽण् । िब ािद ः ५/३ अण् १/१


४.३.१३७ कोपधा । कोपधात् ५/१ च ०/०
४.३.१३८ पुजतुनोः षुक् । पुजतुनोः ६/२ षुक् १/१
४.३.१३९ ओरञ् । ओः ५/१ अञ् १/१
४.३.१४० अनुदा ादे । अनुदा ादे ः ५/१ च ०/०
४.३.१४१ पलाशािद ो वा । पलाशािद ः ५/३ वा ०/०
४.३.१४२ श ा ् लञ् । श ाः ५/१ ट् लञ् १/१
४.३.१४३ मय ै तयोभाषायामभ ा ादनयोः । मयट् १/१ वा ०/० एतयोः ७/२ भाषायाम् ७/१ अभ ा ादनयोः ७/२

४.३.१४४ िन ं वृ शरािद ः । िन म् १/१ वृ शरािद ः ५/३


४.३.१४५ गो पुरीषे । गोः ५/१ च ०/० पुरीषे ७/१
४.३.१४६ िप ा । िप ात् ५/१ च ०/०
४.३.१४७ सं ायां कन् । सं ायाम् ७/१ कन् १/१
४.३.१४८ ीहेः पुरोडाशे । ीहेः ५/१ पुरोडाशे ७/१
४.३.१४९ असं ायां ितलयवा ाम् । असं ायाम् ७/१ ितलयवा ाम् ५/२
४.३.१५० च स। द् चः ५/१ छ स ७/१
४.३.१५१ नो िब ात् । नः ०/० उ द् िब ात् ५/१
४.३.१५२ तालािद ोऽण् । तालािद ः ५/३ अण् १/१
४.३.१५३ जात पे ः प रमाणे । जात पे ः ५/३ प रमाणे ७/१
४.३.१५४ ा णरजतािद ोऽञ् । ा णरजतािद ः ५/३ अञ् १/१
Page 50 of 112

४.३.१५५ ञत त यात् । ञतः ५/१ च ०/० त यात् ५/१


४.३.१५६ तवत् प रमाणात् । तवत् ०/० प रमाणात् ५/१
४.३.१५७ उ ा ञ् । उ ात् ५/१ वुञ् १/१
४.३.१५८ उमोणयोवा । उमोणयोः ६/२ वा ०/०
४.३.१५९ ए ा ढञ् । ए ाः ५/१ ढञ् १/१
४.३.१६० गोपयसोयत् । गोपयसोः ६/२ यत् ५/१
४.३.१६१ ो । ोः ५/१ च ०/०
४.३.१६२ माने वयः । माने ७/१ वयः १/१
४.३.१६३ फले लुक् । फले ७/१ लुक् १/१
४.३.१६४ ािद ोऽण् । ािद ः ५/३ अण् १/१
४.३.१६५ ज ा वा । ज ाः ५/१ वा ०/०
४.३.१६६ लुप् च । लुप् १/१ च ०/०
४.३.१६७ हरीत ािद । हरीत ािद ः ५/३ च ०/०
४.३.१६८ कं सीयपरश योयञञौ लुक् च । कं सीयपरश योः ६/२ यञञौ १/२ लुक् १/१ च ०/०

४.४.१ ा हते क् । ाक् ०/० वहते ५/१ ठक् १/१


४.४.२ तेन दी ित खनित जयित जतम् । तेन ३/१ दी ित (ि यापदम्) खनित (ि यापदम्) जयित (ि यापदम्) जतम् १/१

४.४.३ सं ृ तम् । सं ृ तम् १/१


४.४.४ कु ल कोपधादण् । कु ल कोपधात् ५/१ अण् १/१
४.४.५ तरित । तरित (ि यापदम्)
४.४.६ गोपु ा ञ् । गोपु ात् ५/१ ठञ् १/१
४.४.७ नौ च न् । नौद् चः ५/१ ठन् १/१
४.४.८ चरित । चरित (ि यापदम्)
४.४.९ आकषात् ल् । आकषात् ५/१ ल् १/१
४.४.१० पपािद ः न् । पपािद ः ५/३ न् १/१
४.४.११ गणा । गणात् ५/१ ठञ् १/१ च ०/०
४.४.१२ वेतनािद ो जीवित । वेतनािद ः ५/३ जीवित (ि यापदम्)
४.४.१३ व यिव या न् । व यिव यात् ५/१ ठन् १/१
४.४.१४ आयुधा च। आयुधात् ५/१ छ (लु थमा िनदशः ) च ०/०

४.४.१५ हर ु ािद ः । हरित (ि यापदम्) उ ािद ः ५/३


४.४.१६ भ ाऽऽिद ः न् । भ ाऽऽिद ः ५/३ न् १/१
४.४.१७ िवभाषा िववधवीवधात् । िवभाषा १/१ िववधवीवधात् ५/१
४.४.१८ अण् कु िट लकायाः । अण् १/१ कु िट लकायाः ५/१
४.४.१९ िनवृ ेऽ ूतािद ः । िनवृ े ७/१ अ ूतािद ः ५/३
४.४.२० े मम् िन ं । ेः ५/१ मप् १/१ िन म् १/१
४.४.२१ अपिम या चता ां क नौ । अपिम या चता ाम् ५/२ क नौ १/२
४.४.२२ सं सृ े । सं सृ े ७/१
Page 51 of 112

४.४.२३ चूणािदिनः । चूणात् ५/१ इिनः १/१


४.४.२४ लवणा ुक् । लवणात् ५/१ लुक् १/१
४.४.२५ मु ादण् । मु ात् ५/१ अण् १/१
४.४.२६ नै प स े । नैः ३/३ उप स े ७/१
४.४.२७ ओज होऽ सा वतते । ओजः सहो सा ३/१ वतते (ि यापदम्)
४.४.२८ तत् नुपूवमीपलोमकू लम् । तत् २/१ नुपूवम् २/१ ईपलोमकू लम् २/१

४.४.२९ प रमुखं च । प रमुखम् २/१ च ०/०


४.४.३० य ित ग म् । य ित (ि यापदम्) ग म् २/१
४.४.३१ कु सीददशैकादशात् चौ । कु सीददशैकादशात् ५/१ चौ १/२
४.४.३२ उ ित । उ ित (ि यापदम्)
४.४.३३ र ित । र ित (ि यापदम्)
४.४.३४ श ददुरं करोित । श ददुरम् २/१ करोित (ि यापदम्)
४.४.३५ प म मृगान् ह । प म मृगान् २/३ ह (ि यापदम्)
४.४.३६ प रप ं च ित ित । प रप म् २/१ च ०/० ित ित (ि यापदम्)

४.४.३७ माथो रपदपद नुपदं धावित । माथो रपदपद नुपदम् २/१ धावित (ि यापदम्)

४.४.३८ आ ा । आ ात् ५/१ ठञ् १/१ च ०/०


४.४.३९ पदो रपदं गृ ाित । पदो रपदम् २/१ गृ ाित (ि यापदम्)
४.४.४० ितक ाथललामं च । ितक ाथललामम् २/१ च ०/०
४.४.४१ धम चरित । धमम् २/१ चरित (ि यापदम्)
४.४.४२ ितपथमेित ठं । ितपथम् २/१ एित (ि यापदम्) ठन् १/१ च ०/०

४.४.४३ समवायान् समवैित । समवायान् २/३ समवैित (ि यापदम्)


४.४.४४ प रषदो ः । प रषदः ५/१ ः १/१
४.४.४५ सेनाया वा । सेनायाः ५/१ वा ०/०
४.४.४६ सं ायां ललाटकु ु ौ प ित । सं ायाम् ७/१ ललाटकु कु ौ २/२ प ित (ि यापदम्)

४.४.४७ त ध म् । त ६/१ ध म् १/१


४.४.४८ अण् मिह ािद ः । अण् १/१ मिह ािद ः ५/३
४.४.४९ ऋतोऽञ् । ऋतः ५/१ अञ् १/१
४.४.५० अव यः । अव यः १/१
४.४.५१ तद प म् । तत् १/१ अ ६/१ प म् १/१
४.४.५२ लवणा ञ् । लवणात् ५/१ ठञ् १/१
४.४.५३ िकशरािद ः न् । िकशरािद ः ५/३ न् १/१
४.४.५४ शलालुनोऽ तर ाम् । शलालुनः ५/१ अ तर ाम् ७/१
४.४.५५ श म् । श म् १/१
४.४.५६ म ु कझझरादण तर ाम् । मड् डु कझझरात् ५/१ अण् १/१ अ तर ाम् ७/१

४.४.५७ हरणम् । हरणम् १/१


४.४.५८ पर धा । पर धात् ५/१ ठञ् १/१ च ०/०
Page 52 of 112

४.४.५९ शि य ोरीकक् । शि य ् योः ६/२ ईकक् १/१


४.४.६० अ ना िद ं मितः । अ ना िद म् १/१ मितः १/१
४.४.६१ शीलम् । शीलम् १/१
४.४.६२ छ ािद ो णः । छ ािद ः ५/३ णः १/१
४.४.६३ कमा यने वृ म् । कम १/१ अ यने ७/१ वृ म् १/१
४.४.६४ ब पूवपदा च् । ब पूवपदात् ५/१ ठच् १/१
४.४.६५ िहतं भ ाः । िहतम् १/१ भ ाः १/३
४.४.६६ तद ै दीयते िनयु म् । तत् १/१ अ ै ४/१ दीयते (ि यापदम्) िनयु म् १/१

४.४.६७ ाणामांसौदनाि ठन् । ाणामांसौदनात् ५/१ िटठन् १/१


४.४.६८ भ ादण तर ाम् । भ ात् ५/१ अण् १/१ अ तर ाम् ७/१

४.४.६९ त िनयु ः । त ०/० िनयु ः १/१


४.४.७० अगारा ा न् । अगारा ात् ५/१ ठन् १/१
४.४.७१ अ ािय दे शकालात् । अ ाियिन ७/१ अदे शकालात् ५/१
४.४.७२ किठना ारसं ानेषु वहरित । किठना ारसं ानेषु ७/३ वहरित (ि यापदम्)

४.४.७३ िनकटे वसित । िनकटे ७/१ वसित (ि यापदम्)


४.४.७४ आवसथात् ल् । आवसथात् ५/१ ल् १/१
४.४.७५ ा ता त् । ाक् ०/० िहतात् ५/१ यत् १/१
४.४.७६ त हित रथयुग ास म् । तत् २/१ हित (ि यापदम्) रथयुग ास म् २/१

४.४.७७ धुरो य कौ । धुरः ५/१ यड् ढकौ १/२


४.४.७८ खः सवधुरात् । खः १/१ सवधुरात् ५/१
४.४.७९ एकधुरा ुक् च । एकधुरात् ५/१ लुक् १/१ च ०/०
४.४.८० शकटादण् । शकटात् ५/१ अण् १/१
४.४.८१ हलसीरा क् । हलसीरात् ५/१ ठक् १/१
४.४.८२ सं ायां ज ाः । सं ायाम् ७/१ ज ाः ५/१
४.४.८३ िव धनुषा । िव ित (ि यापदम्) अधनुषा ३/१
४.४.८४ धनगणं ल ा । धनगणम् २/१ ल ा १/१
४.४.८५ अ ा ः । अ ात् ५/१ णः १/१
४.४.८६ वशं गतः । वशम् २/१ गतः १/१
४.४.८७ पदम न् म् । पदम् १/१ अ न् ७/१ म् १/१
४.४.८८ मूलम ाबिह । मूलम् १/१ अ ६/१ आबिह १/१
४.४.८९ सं ायां धेनु ा । सं ायाम् ७/१ धेनु ा १/१
४.४.९० गृहपितना सं यु े यः । गृहपितना ३/१ सं यु े ७/१ यः १/१
४.४.९१ नौवयोधमिवषमूलमूलसीतातुला ायतु ा व ाना समसिमतस तेषु । नौवयोधमिवषमूलमूलसीतातुला ः ५/३ तायतु ा व ाना समसिमतस तेषु ७/३

४.४.९२ धमप थ ायादनपेते । धमप थ ायात् ५/१ अनपेते ७/१


४.४.९३ छ सो िनिमते । छ सः ५/१ िनिमते ७/१
४.४.९४ उरसोऽण् च । उरसः ५/१ अण् १/१ च ०/०
Page 53 of 112

४.४.९५ दय ि यः । दय ६/१ ि यः १/१


४.४.९६ ब ने चष । ब ने ७/१ च ०/० ऋषौ ७/१
४.४.९७ मतजनहलात् करणज कषषु । मतजनहलात् ५/१ करणज कषषु ७/३
४.४.९८ त साधुः । त ०/० साधुः १/१
४.४.९९ ितजनािद ः खञ् । ितजनािद ः ५/३ खञ् १/१
४.४.१०० भ ा ः । भ ात् ५/१ णः १/१
४.४.१०१ प रषदो ः । प रषदः ५/१ ः १/१
४.४.१०२ कथाऽऽिद क् । कथाऽऽिद ः ५/३ ठक् १/१
४.४.१०३ गुडािद ञ् । गुडािद ः ५/३ ठञ् १/१
४.४.१०४ प ित थवसित पतेढञ् । प ित थवसित पतेः ५/१ ढञ् १/१
४.४.१०५ सभाया यः । सभायाः ५/१ यः १/१
४.४.१०६ ढ स। ढः १/१ छ स ७/१
४.४.१०७ समानतीथ वासी । समानतीथ ७/१ वासी १/१
४.४.१०८ समानोदरे शियत ओ चोदा ः । समानोदरे ७/१ शियतः १/१ ओ (लु थमा िनदशः ) च ०/० उदा ः १/१

४.४.१०९ सोदरा ः । सोदरात् ५/१ यः १/१


४.४.११० भवे छ स । भवे ७/१ छ स ७/१
४.४.१११ पाथोनदी ां ण् । पाथोनदी ाम् ५/२ ण् १/१
४.४.११२ वेश िहमव ामण् । वेश िहमवद् ाम् ५/२ अण् १/१
४.४.११३ ोतसो िवभाषा ौ। ोतसः ५/१ िवभाषा १/१ ौ १/२
४.४.११४ सगभसयूथसनुता न् । सगभसयूथसनुतात् ५/१ यन् १/१
४.४.११५ तु ा न् । तु ात् ५/१ घन् १/१
४.४.११६ अ ा त् । अ ात् ५/१ यत् १/१
४.४.११७ घ ौच। घ ौ १/२ च ०/०
४.४.११८ समु ा ा ः । समु ा ात् ५/१ घः १/१
४.४.११९ बिहिष द म् । बिहिष ७/१ द म् १/१
४.४.१२० दूत भागकमणी । दूत ६/१ भागकमणी १/२
४.४.१२१ र ोयातूनां हननी । र ोयातूनाम् ६/३ हननी १/१
४.४.१२२ रेवतीजगतीहिव ा ः श े। रेवतीजगतीहिव ा ः ५/३ श े ७/१
४.४.१२३ असुर म् । असुर ६/१ म् १/१
४.४.१२४ मायायामण् । मायायाम् ७/१ अण् १/१
४.४.१२५ त ानासामुपधानो म इती कासु लुक् च मतोः । त ान् १/१ आसाम् ६/३ उपधानः १/१ म ः १/१ इित ०/० इ कासु ७/३ लुक् १/१ च ०/० मतोः ६/१

४.४.१२६ अ मानण् । अ मान् १/१ अण् १/१


४.४.१२७ वय ासु मू मतुप् । वय ासु ७/३ मू ः ५/१ मतुप् १/१
४.४.१२८ म थ मासत ोः । म थ ७/१ मासत ोः ७/२
४.४.१२९ मधोञ च । ४.१२९ मधोः ५/१ ञ (लु थमा िनदशः ) च ०/०

४.४.१३० ओजसोऽहिन य ौ । ओजसः ५/१ अहिन ७/१ य ौ १/२


Page 54 of 112

४.४.१३१ वेशोयशआदे भगा ल् । वेशोयशआदे ः ५/१ भगात् ५/१ यल् १/१

४.४.१३२ खच। ख (लु थमा िनदशः ) च ०/०


४.४.१३३ पूवः कृ तिमिनयौ च । पूवः ३/३ कृ तम् १/१ इिनयौ २/१ च ०/०

४.४.१३४ अ ः सं ृ तम् । अ ः ३/३ सं ृ तम् १/१


४.४.१३५ सह ेण सं िमतौ घः । सह ेण ३/१ सं िमतौ ७/१ घः १/१
४.४.१३६ मतौ च । मतौ ७/१ च ०/०
४.४.१३७ सोममहित यः । सोमम् २/१ अहित (ि यापदम्) यः १/१
४.४.१३८ मये च । मये ७/१ च ०/०
४.४.१३९ मधोः । मधोः ५/१
४.४.१४० वसोः समूहे च । वसोः ५/१ समूहे ७/१ च ०/०
४.४.१४१ न ा ः । न ात् ५/१ घः १/१
४.४.१४२ सवदे वात् ताितल् । सवदे वात् ५/१ ताितल् १/१
४.४.१४३ शवशम र करे । शवशम र ६/१ करे ७/१
४.४.१४४ भावे च । भावे ७/१ च ०/०
५.१.१ ाक् ता ः । ाक् ०/० तात् ५/१ छः १/१
५.१.२ उगवािद ोऽत् । उगवािद ः ५/३ यत् १/१
५.१.३ क ला सं ायाम् । क लात् ५/१ च ०/० सं ायाम् ७/१
५.१.४ िवभाषा हिवरपूपािद ः । िवभाषा १/१ हिवरपूपािद ः ५/३
५.१.५ त ै िहतम् । त ै ४/१ िहतम् १/१
५.१.६ शरीरावयवा त् । शरीरावयवात् ५/१ यत् १/१
५.१.७ खलयवमाषितलवृष ण । खलयवमाषितलवृष णः ५/१ च ०/०
५.१.८ अजािव ां न् । अजािव ाम् ७/१ न् १/१
५.१.९ आ जनभोगो रपदात् खः । आ जनभोगो रपदात् ५/१ खः १/१
५.१.१० सवपु षा ां णढञौ । सवपु षा ाम् ५/२ णढञौ १/२
५.१.११ माणवचरका ां खञ् । माणवचरका ाम् ५/२ खञ् १/१
५.१.१२ तदथ िवकृ तेः कृ तौ । तदथम् १/१ िवकृ तेः ५/१ कृ तौ ७/१
५.१.१३ छिद प धबलेः ढञ् । छिद प धबलेः ५/१ ढञ् १/१
५.१.१४ ऋषभोपानहो यः । ऋषभोपानहोः ६/२ यः १/१
५.१.१५ च णोऽञ् । च णः ६/१ अञ् १/१
५.१.१६ तद तद न् ािदित । तत् १/१ अ ६/१ तत् १/१ अ न् ७/१ ात् (ि यापदम्) इित ०/०

५.१.१७ प रखाया ढञ् । प रखायाः ५/१ ढञ् १/१


५.१.१८ ा ते ञ् । ाक् ०/० वतेः ५/१ ठञ् १/१
५.१.१९ आहादगोपु सं ाप रमाणा क् । आ ०/० अहात् ५/१ अगोपु सं ाप रमाणात् ५/१ ठक् १/१

५.१.२० असमासे िन ािद ः । असमासे ७/१ िन ािद ः ५/३


५.१.२१ शता ठ तावशते । शतात् ५/१ च ०/० ठ तौ १/२ अशते ७/१

५.१.२२ सं ाया अितशद ायाः कन् । सं ाया ५/१ अितशद ायाः ५/१ कन् १/१
Page 55 of 112

५.१.२३ वतो र ा । वतोः ५/१ इट् १/१ वा ०/०


५.१.२४ िवं शिति ं श ां ु सं ायाम् । िवं शिति ं शद् ाम् ७/१ ड् वुन् १/१ असं ायाम् ७/१

५.१.२५ कं साि ठन् । कं सात् ५/१ िटठन् १/१


५.१.२६ शूपादञ तर ाम् । शूपात् ५/१ अञ् १/१ अ तर ाम् ७/१
५.१.२७ शतमानिवं शितकसह वसनादण् । शतमानिवं शितकसह वसनात् ५/१ अण् १/१

५.१.२८ अ धपूवि गोलुगसं ायाम् । अ धपूवि गोः ५/१ लुक् १/१ असं ायाम् ७/१

५.१.२९ िवभाषा काषापणसह ा ाम् । िवभाषा १/१ काषापणसह ा ाम् ५/२


५.१.३० ि ि पूवाि ात् । ि ि पूवात् ५/१ िन ात् ५/१
५.१.३१ िब ा । िब ात् ५/१ च ०/०
५.१.३२ िवं शितकात् खः । िवं शितकात् ५/१ खः १/१
५.१.३३ खाया ईकन् । खायाः ५/१ ईकन् १/१
५.१.३४ पणपादमाषशतादत् । पणपादमाषशतात् ५/१ यत् १/१
५.१.३५ शाणा ा । शाणात् ५/१ वा ०/०
५.१.३६ ि ि पूवादण् च । ि ि पूवात् ५/१ अण् १/१ च ०/०
५.१.३७ तेन तम् । तेन ३/१ तम् १/१
५.१.३८ त िनिम ं सं योगो ातौ । त ६/१ िनिम म् १/१ सं योगो ातौ १/२

५.१.३९ गो चोरसं ाप रमाणा ादे यत् । गोद् चः ५/१ असं ाप रमाणा ादे ः ५/१ यत् १/१

५.१.४० पु ा च। पु ात् ५/१ छ (लु थमा िनदशः ) च ०/०

५.१.४१ सवभूिमपृ थवी ामणञौ । सवभूिमपृ थवी ाम् ५/२ अणञौ १/२
५.१.४२ त े रः । त ६/१ इ रः १/१
५.१.४३ त िविदत इित च । त ०/० िविदतः १/१ इित ०/० च ०/०

५.१.४४ लोकसवलोका ञ् । लोकसवलोकात् ५/१ ठञ् १/१


५.१.४५ त वापः । त ६/१ वापः १/१
५.१.४६ पा ात् न् । पा ात् ५/१ न् १/१
५.१.४७ तद न् वृ ायलाभशु ोपदा दीयते । तत् १/१ अ न् ७/१ वृ ायलाभशु ोपदाः १/३ दीयते (ि यापदम्)

५.१.४८ पूरणाधा न् । पूरणाधात् ५/१ ठन् १/१


५.१.४९ भागा । भागात् ५/१ यत् १/१ च ०/०
५.१.५० त रित वह ावहित भारा ं शािद ः । तद् २/१ हरित (ि यापदम्) वहित (ि यापदम्) आवहित (ि यापदम्) भारात् ५/१ वं शािद ः ५/३

५.१.५१ व ा ां ठ नौ । व ा ाम् ५/२ ठ नौ १/२


५.१.५२ स व वहरित पचित । स वित (ि यापदम्) अवहरित (ि यापदम्) पचित (ि यापदम्)

५.१.५३ आढका चतपा ात् खोऽ तरयाम् । आढका चतपा ात् ५/१ खः १/१ अ तरयाम् ७/१

५.१.५४ ि गो ं । ि गोः ५/१ न् १/१ च ०/०


५.१.५५ कु लजा ु ौच। कु लजात् ५/१ लु ौ १/२ च ०/०
५.१.५६ सोऽ ांशव भृतयः । सः १/१ अ ६/१ अंशव भृतयः १/३
५.१.५७ तद प रमाणम् । तत् १/१ अ ६/१ प रमाणम् १/१
५.१.५८ सं ायाः सं ासं घसू ा यनेषु । सं ायाः ५/१ सं ासङ् घसू ा यनेषु ७/३
Page 56 of 112

५.१.५९ पि िवं शिति ं श च ा रंश ाश ि स शीितनवितशतम् । पङ् ि िवं शिति ं श ा रंश ाश ि स शीितनवितशतम् १/१

५.१.६० प शतौ वग वा । प शतौ १/२ वग ७/१ वा ०/०


५.१.६१ स नोऽञ् छ स । स नः ५/१ अञ् १/१ छ स ७/१
५.१.६२ ि ंश ा रंशतो ा णे सं ायां डण् । ि ंश ा रंशतोः ६/२ ा णे ७/१ सं ायाम् ७/१ डण् १/१

५.१.६३ तद् अहित । तत् २/१ अहित (ि यापदम्)


५.१.६४ छे दािद ो िन म् । छे दािद ः ५/३ िन म् १/१
५.१.६५ शीष े दा । शीष े दात् ५/१ यत् १/१ च ०/०
५.१.६६ द ािद ः । द ािद ः ५/३
५.१.६७ छ सच। छ स ७/१ च ०/०
५.१.६८ पा ा ं । पा ात् ५१ घन् १/१ च ०/०
५.१.६९ कड रद णा च। कड रद णात् ५/१ छ (लु थमा िनदशः ) च ०/०

५.१.७० ालीिबलात् । ालीिबलात् ५/१


५.१.७१ य ां घखञौ । य ाम् ५/२ घखञौ १/२
५.१.७२ पारायणतुरायणचा ायणं वतयित । पारायणतुरायणचा ायणम् २/१ वतयित (ि यापदम्)

५.१.७३ सं शयमाप ः । सं शयम् २/१ आप ः १/१


५.१.७४ योजनं ग ित । योजनम् २/१ ग ित (ि यापदम्)
५.१.७५ पथः न् । पथः ५/१ न् १/१
५.१.७६ प ो ण िन म् । प ः ५/३ ण (लु थमा िनदशः ) िन म् १/१

५.१.७७ उ रपथेना तं च । उ रपथेन ३/१ आ तम् १/१ च ०/०


५.१.७८ कालात् । कालात् ५/१
५.१.७९ तेन िनवृ म् । तेन ३/१ िनवृ म् १/१
५.१.८० तमधी ो भृतो भूतो भावी । तम् २/१ अधी ः १/१ भृतः १/१ भूतः १/१ भावी १/१

५.१.८१ मासा य स य ञौ । मासात् ५/१ वय स ७/१ य ञौ १/२


५.१.८२ ि गोयप् । ि गोः ५/१ यप् १/१
५.१.८३ ष ासा । ष ासात् ५/१ त् १/१ च ०/०
५.१.८४ अवय स ठं । अवय स ७/१ ठन् १/१ च ०/०
५.१.८५ समायाः खः । समायाः ५/१ खः १/१
५.१.८६ ि गोवा । ि गोः ५/१ वा ०/०
५.१.८७ रा ह ं व रा । रा ह ं व रात् ५/१ च ०/०
५.१.८८ वषा ुक् च । वषात् ५/१ लुक् १/१ च ०/०
५.१.८९ च वित िन म् । च वित ७/१ िन म् १/१
५.१.९० षि काः षि रा ेण प े। षि काः १/३ षि रा ेण ३/१ प े (ि यापदम्)

५.१.९१ व रा ा स। व रा ात् ५/१ छः १/१ छ स ७/१


५.१.९२ स रपूवात् ख च । स रपूवात् ५/१ ख (लु थमा िनदशः ) च ०/०

५.१.९३ तेन प रज ल कायसुकरम् । तेन ३/१ प रज ल कायसुकरम् १/१


५.१.९४ तद चयम् । तत् १/१ अ ६/१ चयम् १/१
Page 57 of 112

५.१.९५ त च द णा य ा े ः । त ६/१ च ०/० द णा १/१ य ा े ः ५/३

५.१.९६ त च दीयते काय भववत् । त ०/० च ०/० दीयते (ि यापदम्) कायम् १/१ भववत् ०/०

५.१.९७ ु ािद ोऽण् । ु ािद ः ५/३ अण् १/१


५.१.९८ तेन यथाकथाचह ा ां णयतौ । तेन ३/१ यथाकथाचह ा ाम् ५/२ णयतौ १/२

५.१.९९ स ािदिन । स ािदिन ७/१


५.१.१०० कमवेषा त् । कमवेषात् ५/१ यत् ५/१
५.१.१०१ त ै भवित सं तापािद ः । त ै ४/१ भवित (ि यापदम्) सं तापािद ः ५/३

५.१.१०२ योगा । योगात् ५/१ यत् ५/१ च ०/०


५.१.१०३ कमण उकञ् । कमणः ५/१ उकञ् १/१
५.१.१०४ समय द ा म् । समयः १/१ तत् १/१ अ ६/१ ा म् १/१

५.१.१०५ ऋतोरण् । ऋतोः ५/१ अण् १/१


५.१.१०६ छ स घस् । छ स ७/१ घस् १/१
५.१.१०७ काला त् । कालात् ५/१ यत् १/१
५.१.१०८ कृ े ठञ् । कृ े ७/१ ठञ् १/१
५.१.१०९ योजनम् । योजनम् १/१
५.१.११० िवशाखाऽऽषाढादण् म द योः । िवशाखाऽऽषाढात् ५/१ अण् १/१ म द योः ७/२

५.१.१११ अनु वचनािद ः । अनु वचनािद ः ५/३ छः १/१


५.१.११२ समापनात् सपूवपदात् । समापनात् ५/१ सपूवपदात् ५/१
५.१.११३ ऐकागा रकट् चौरे । ऐकागा रकट् १/१ चौरे ७/१
५.१.११४ आका लकडा वचने । आका लकट् १/१ आ वचने ७/१
५.१.११५ तेन तु ं ि या चे ितः । तेन ३/१ तु म् १/१ ि या १/१ चेत् ०/० वितः १/१

५.१.११६ त त ेव । त ०/० त ६/१ इव ०/०


५.१.११७ तदहम् । तत् २/१ अहम् १/१
५.१.११८ उपसगा स धा थ । उपसगात् ५/१ छ स ७/१ धा थ ७/१

५.१.११९ त भाव तलौ । त ६/१ भावः १/१ तलौ १/२


५.१.१२० आच ात् । आ ०/० च ०/० ात् ५/१
५.१.१२१ न न पूवा ु षादचतुरसं गतलवणवटयुधकतरसलसे ः । न ०/० न पूवात् ५/१ त ु षात् ५/१ अचतुरसं गतलवणवटयुधकतरसलसे ः ५/३

५.१.१२२ पृ ािद इमिन ा । पृ ािद ः ५/३ इमिनच् १/१ वा ०/


५.१.१२३ वण ढािद ः ञ् च । वण ढािद ः ५/३ ञ् १/१ च ०/०
५.१.१२४ गुणवचन ा णािद ः कम ण च । गुणवचन ा णािद ः ५/३ कम ण ७/१ च ०/०

५.१.१२५ ेना लोप । ेनात् ५/१ यत् १/१ नलोपः १/१ च ०/०

५.१.१२६ स ुयः । स ुः ५/१ यः १/१


५.१.१२७ किप ा ोढक् । किप ा ोः ६/२ ढक् १/१
५.१.१२८ प पुरोिहतािद ो यक् । प पुरोिहतािद ः ५/३ यक् १/१
५.१.१२९ ाणभृ ाितवयोवचनो ा ािद ोऽञ् । ाणभृ ाितवयोवचनो ा ािद ः ५/३ अञ् १/१

५.१.१३० हायना युवािद ोऽण् । हायना युवािद ः ५/३ अण् १/१


Page 58 of 112

५.१.१३१ इग ा लघुपूवात् । इग ात् ५/१ च ०/० लघुपूवात् ५/१


५.१.१३२ योपधा ु पो मा ञ् । योपधात् ५/१ गु पो मात् ५/१ वुञ् १/१

५.१.१३३ ं मनो ािद । मनो ािद ः ५/३ च ०/०


५.१.१३४ गो चरणा ाघाऽ ाकारतदवेतेषु । गो चरणात् ५/१ ाघाऽ ाकारतदवेतेषु ७/३

५.१.१३५ हो ा ः । हो ा ः ५/३ छः १/१


५.१.१३६ ण ः । णः ५/१ ः १/१
५.२.१ धा ानां भवने े े खञ् । धा ानाम् ६/३ भवने ७/१ े े ७/१ खञ् १/१

५.२.२ ीिहशा ोढक् । ीिहशा ोः ६/२ ढक् १/१


५.२.३ यवयवकषि कादत् । यवयवकषि कात् ५/१ यत् १/१
५.२.४ िवभाषा ितलमाषोमाभ ाऽणु ः । िवभाषा १/१ ितलमाषोमाभ ाऽणु ः ५/३

५.२.५ सवचमणः कृ तः खखञौ । सवचमणः ५/१ कृ तः १/१ खखञौ १/२


५.२.६ यथामुखसं मुख दशनः खः । यथामुखस ुख ६/१ दशनः १/१ खः १/१

५.२.७ त वादे ः प कमप पा ं ा ोित । तत् २/१ सवादे ः ५/१ प कमप पा म् २/१ ा ोित (ि यापदम्)

५.२.८ आ पदं ा ोित । आ पदम् ०/० ा ोित (ि यापदम्)


५.२.९ अनुपदसवा ायानयं ब ाभ यितनेयेषु । अनुपदसवा ायानयम् २/१ ब ाभ यितनेयेषु ७/३

५.२.१० परोवरपर रपु पौ मनुभवित । परोवरपर रपु पौ म् २/१ अनुभवित (ि यापदम्)

५.२.११ अवारपारा ानुकामं गामी । अवारपारा ानुकामम् २/१ गामी १/१


५.२.१२ समांसमां िवजायते । समांसमाम् २/१ िवजायते ७/१
५.२.१३ अ ीनाऽव े। अ ीन (लु थमा िनदशः ) अव े ७/१

५.२.१४ आगवीनः । आगवीनः १/१


५.२.१५ अनु लं गामी । अनुगु ०/० अलं गामी १/१
५.२.१६ अ नो य ौ । अ नः ५/३ य ौ १/२
५.२.१७ अ िम ा च। अ िम ात् ५/१ छ (लु थमा िनदशः ) च ०/०

५.२.१८ गो ात् खञ् भूतपूव । गो ात् ५/१ खञ् १/१ भूतपूव ७/१
५.२.१९ अ ैकाहगमः । अ ६/१ एकाहगमः १/१
५.२.२० शालीनकौपीने अधृ ाकाययोः । शालीनकौपीने १/२ अधृ ाकाययोः ७/२
५.२.२१ ातेन जीवित । ातेन ३/१ जीवित (ि यापदम्)
५.२.२२ सा पदीनं स म् । सा पदीनम् १/१ स म् १/१
५.२.२३ हैयंगवीनं सं ायाम् । हैय वीनम् १/१ सं ायाम् ७/१
५.२.२४ त पाकमूले पी िदकणािद ः कु ण ाहचौ । त ६/१ पाकमूले ७/१ पी िदकणािद ः ५/३ कु ण ाहचौ १/२

५.२.२५ प ाि ः । प ात् ५/१ ितः १/१


५.२.२६ तेन िव ु ु णपौ । तेन ३/१ िव ः १/१ चु ु णपौ १/२
५.२.२७ िवन ां नानाञौ नसह । िवन ाम् ५/२ नानाञौ १/२ नसह ०/०
५.२.२८ वेः शाल टचौ । वेः ५/१ शाल टचौ १/२
५.२.२९ स ोद कटच् । स ोदः ५/१ च ०/० कटच् १/१
५.२.३० अवात् कु टार । अवात् ५/१ कु टारच् १/१ च ०/०
Page 59 of 112

५.२.३१ नते ना सकायाः सं ायां टीट नाट ाटचः । नते ७/१ ना सकायाः ६/१ सं ायाम् ७/१ टीट नाट ाटचः १/३

५.२.३२ नेिबड बरीसचौ । नेः ५/१ िबड बरीसचौ १/२


५.२.३३ इन पट कच च । इन पटच् १/१ चक च (लु थमा िनदशः ) च ०/०

५.२.३४ उपा ध ां क ास ा ढयोः । उपा ध ाम् ५/२ कन् १/१ आस ा ढयोः ७/२

५.२.३५ कम ण घटोऽठच् । कम ण ७/१ घटः १/१ अठच् १/१


५.२.३६ तद सं जातं तारकाऽऽिद इतच् । तत् १/१ अ ६/१ सं जातम् १/१ तारकाऽऽिद ः ५/३ इतच् १/१

५.२.३७ माणे यस द मा चः । माणे ७/१ यस द मा चः १/३


५.२.३८ पु षह ामण् च । पु षह ाम् ५/२ अण् १/१ च ०/०
५.२.३९ यद् तदे ते ः प रमाणे वतुप् । य दे ते ः ५/३ प रमाणे ७/१ वतुप् १/१
५.२.४० िकिमदं ां वो घः । िकिमद ाम् ५/२ वः ६/१ घः १/१
५.२.४१ िकमः सं ाप रमाणे डित च । िकमः ५/१ सं ाप रमाणे ७/१ डित (लु थमा िनदशः ) च ०/०

५.२.४२ सं ाया अवयवे तयप् । सं ायाः ५/१ अवयवे ७/१ तयप् १/१
५.२.४३ ि ि ां तय ाय ा । ि ि ाम् ५/२ तय ६/१ अयच् १/१ वा ०/०

५.२.४४ उभादुदा ो िन म् । उभात् ५/१ उदा ः १/१ िन म् १/१


५.२.४५ तद धकिमित दशा ा ः । तद् १/१ अ न् ७/१ अ धकम् १/१ इित ०/० दशा ात् ५/१ डः १/१

५.२.४६ शद िवं शते । शद िवं शतेः ५/१ च ०/०


५.२.४७ सं ाया गुण िनमाने मयट् । सं ायाः ५/१ गुण ६/१ िनमाने ७/१ मयट् १/१

५.२.४८ त पूरणे डट् । त ६/१ पूरणे ७/१ डट् १/१


५.२.४९ ना ादसं ाऽऽदे मट् । ना ात् ५/१ असङ् ादे ः ५/१ मट् १/१

५.२.५० थट् च स। थट् १/१ च ०/० छ स ७/१


५.२.५१ ष ितकितपयचतुरां थुक् । ष ितकितपयचतुराम् ६/३ थुक् १/१
५.२.५२ ब पूगगणसं घ ितथुक् । ब पूगगणसङ् घ ६/१ ितथुक् १/१
५.२.५३ वतो रथुक् । वतोः ६/१ इथुक् १/१
५.२.५४ े ीयः । े ः ५/१ तीयः १/१
५.२.५५ ेः स सारणम् च । ेः १/१ स सारणम् १/१ च ०/०
५.२.५६ िवं श ािद मड तर ाम् । िवं श ािद ः ५/३ तमट् १/१ अ तर ाम् ७/१

५.२.५७ िन ं शतािदमासाधमाससं व रा । िन म् १/१ शतािदमासाधमाससं व रात् ५/१ च ०/०

५.२.५८ ष ादे ासं ाऽऽदे ः । ष ् यादेः ५/१ च ०/० आसङ् ाऽऽदेः ५/१

५.२.५९ मतौ ः सू सा ोः । मतौ ७/१ छः १/१ सू सा ोः ७/२


५.२.६० अ ायानुवाकयोलुक् । अ ायानुवाकयोः ७/२ लुक् १/१
५.२.६१ िवमु ािद ोऽण् । िवमु ािद ः ५/३ अण् १/१
५.२.६२ गोषदािद ो वुन् । गोषदािद ः ५/३ वुन् १/१
५.२.६३ त कु शलः पथः । त ०/० कु शलः १/१ पथः ५/१
५.२.६४ आकषािद ः कन् । आकषािद ः ५/१ कन् १/१
५.२.६५ धनिहर ात् कामे । धनिहर ात् ५/१ कामे ७/१
५.२.६६ ा े ः सते । ा े ः ५/१ सते ७/१
Page 60 of 112

५.२.६७ उदरा गा ूने । उदरात् ५/१ ठक् १/१ आ ूने ७/१


५.२.६८ स ेन प रजातः । स ेन ३/१ प रजातः १/१
५.२.६९ अंशं हारी । अंशम् २/१ हारी १/१
५.२.७० त ाद चराप ते । त ात् ५/१ अ चराप ते ७/१
५.२.७१ ा णको के सं ायाम् । ा णको के १/२ सं ायाम् ७/१
५.२.७२ शीतो ा ां का र ण । शीतो ा ाम् ५/२ का र ण ७/१
५.२.७३ अ धकम् । अ धकम् १/१
५.२.७४ अनुका भकाभीकः किमता । अनुका भकाभीकः १/१ किमता १/१
५.२.७५ पा ना ित । पा न ३/१ अ ित (ि यापदम्)
५.२.७६ अयः शूलद ा जना ां ठ ठञौ । अयः शूलद ा जना ाम् ३/२ ठ ठञौ १/२

५.२.७७ तावितथं हणिमित लु ा । तावितथम् १/१ हणम् १/१ इित ०/० लुक् १/१ वा ०/०

५.२.७८ स एषां ामणीः । सः १/१ एषाम् ६/३ ामणीः १/१


५.२.७९ लम ब नं करभे । ङ् खलम् १/१ अ ६/१ ब नम् १/१ करभे ७/१

५.२.८० उ उ नाः । उ ः १/१ उ नाः १/१


५.२.८१ काल योजना ोगे । काल योजनात् ५/१ रोगे ७/१
५.२.८२ तद ं ाये सं ायाम् । तत् १/१ अ न् ७/१ अ म् १/१ ाये ७/१ सं ायाम् ७/१

५.२.८३ कु ाषादञ् । कु ाषात् ५/१ अञ् १/१


५.२.८४ ोि यं ोऽधीते । ोि यन् १/१ छ ः २/१ अधीते (ि यापदम्)

५.२.८५ ा मनेन भु िमिनठनौ । ा म् १/१ अनेन ३/१ भु म् २/१ इिनठनौ १/२

५.२.८६ पूवािदिनः । पूवात् ५/१ इिनः १/१


५.२.८७ सपूवा । सपूवात् ५/१ च ०/०
५.२.८८ इ ािद । इ ािद ः ५/३ च ०/०
५.२.८९ छ स प रप प रप रणौ पयव ात र । छ स ७/१ प रप प रप रणौ १/२ पयव ात र ७/१

५.२.९० अनुप े ा। अनुपदी १/१ अ े ा १/१


५.२.९१ सा ा र सं ायाम् । सा ात् ०/० र ७/१ सं ायाम् ७/१
५.२.९२ ेि यच् पर े े चिक ः । ेि यच् १/१ पर े े ७/१ चिक ः १/१

५.२.९३ 'इ यिम लं गिम िम सृ िम जु म्इ द िमित वा । इ यम् १/१ इ ल म् १/१ इ म् १/१ इ सृ म् १/१ इ जु म् १/१ इ द म् १/१ इित ०/० वा ०/०

५.२.९४ तद ा ि ित मतुप् । तत् १/१ अ १/१ अ (ि यापदम्) अ न् ७/१ इित ०/० मतुप् १/१

५.२.९५ रसािद । रसािद ः ५/३ च ०/०


५.२.९६ ा ण ादातो लज तर ाम् । ा ण ात् ५/१ आतः ५/१ लच् १/१ अ तर ाम् ७/१

५.२.९७ स ािद । स ािद ः ५/३ च ०/०


५.२.९८ व ांसा ां कामबले । व ांसा ाम् ५/२ कामबले ७/१
५.२.९९ फेनािदलच् च । फेनात् ५/१ इलच् १/१ च ०/०
५.२.१०० लोमािदपामािदिप ािद ः शनेलचः । लोमािदपामािदिप ािद ः ५/३ शनेलचः १/३

५.२.१०१ ा ाऽचावृि ो णः । ा ाऽचावृि ः ५/३ णः १/१


५.२.१०२ तपः सह ा ां िवनीनी । तपः सह ा ाम् ५/२ िवनीनी १/२
Page 61 of 112

५.२.१०३ अण् च । अण् १/१ च ०/०


५.२.१०४ सकताशकरा ां च । सकताशकरा ाम् ५/२ च ०/०
५.२.१०५ दे शे लुिबलचौ च । दे शे ७/१ लुिबलचौ १/२ च ०/०
५.२.१०६ द उ त उरच् । द ः १/१ (प थ थमा) उ तः १/१ उरच् १/१

५.२.१०७ ऊषसुिषमु मधो रः । ऊषसुिषमु मधः ५/१ रः १/१


५.२.१०८ ु ां मः । ु ाम् ५/२ मः १/१
५.२.१०९ के शा ोऽ तर ाम् । के शात् ५/१ वः १/१ अ तर ाम् ७/१
५.२.११० गा जगात् सं ायाम् । गा जगात् ५/१ सं ायाम् ७/१
५.२.१११ का ा ादीर ीरचौ । का ा ात् ५/१ ईर ीरचौ १/२
५.२.११२ रजः कृ ासुितप रषदो वलच् । रजः कृ ासुितप रषदः ५/१ वलच् १/१
५.२.११३ द शखात् सं ायाम् । द शखात् ५/१ सं ायाम् ७/१
५.२.११४ ो ातिम ा ि णोज ूज लगोिम लनमलीमसाः । ो ातिम ा ि णोज ूज लगोिम लनमलीमसाः १/३

५.२.११५ अत इिनठनौ । अतः ५/१ इिनठनौ १/२


५.२.११६ ी ािद । ी ािद ः ५/३ च ०/०
५.२.११७ तु ािद इलच् च । तु ािद ः ५/३ इलच् १/१ च ०/०
५.२.११८ एकगोपूवा ञ् िन म् । एकगोपूवात् ५/१ ठञ् १/१ िन म् १/१
५.२.११९ शतसह ा ा िन ात् । शतसह ा ात् ५/१ च ०/० िन ात् ५/१

५.२.१२० पादाहत शं सयोरप् । पात् ५/१ आहत शं सयोः ७/२ यप् १/१

५.२.१२१ अ ायामेधा जो िविनः । अ ायामेधा जः ५/१ िविनः १/१


५.२.१२२ ब लं छ स । ब लम् १/१ छ स ७/१
५.२.१२३ ऊणाया युस् । ऊणायाः ५/१ युस् १/१
५.२.१२४ वाचो िनः । वाचः ५/१ िनः १/१
५.२.१२५ आलजाटचौ ब भािष ण । आलजाटचौ १/२ ब भािष ण ७/१
५.२.१२६ ािम ै य । ािमन् १/१ ऐ य ७/१
५.२.१२७ अशआिद ोऽच् । अशआिद ः ५/३ अच् १/१
५.२.१२८ ं ोपतापग ात् ा ण ािदिनः । ोपतापग ात् ५/१ ा ण ात् ५/१ इिनः १/१

५.२.१२९ वाताितसारा ां कु क् च । वाताितसारा ाम् ५/२ कु क् १/१ च ०/०

५.२.१३० वय स पूरणात् । वय स १/१ पूरणात् ५/१


५.२.१३१ सुखािद । सुखािद ः ५/३ च ०/०
५.२.१३२ धमशीलवणा ा । धमशीलवणा ात् ५/१ च ०/०
५.२.१३३ ह ा ातौ । ह ात् ५/१ जातौ ७/१
५.२.१३४ वणा चा र ण । वणात् ५/१ चा र ण ७/१
५.२.१३५ पु रािद ो दे शे । पु रािद ः ५/३ दे शे ७/१
५.२.१३६ बलािद ो मतुब तर ाम् । बलािद ः ५/३ मतुप् १/१ अ तर ाम् ७/१

५.२.१३७ सं ायां म ा ाम्.ह् । सं ायाम् ७/१ म ा ाम् ७/१


५.२.१३८ कं शं ां बभयु तुतयसः । कं शं ाम् ५/२ बभयु तुतयसः १/३
Page 62 of 112

५.२.१३९ तु व लवटे भः । तु व लवटे ः ५/१ भः १/१


५.२.१४० अहंशुभमोयुस् । अहंशुभमोः ६/२ युस् १/१
५.३.१ ा शो िवभि ः । ाक् ०/० िदशः ५/१ िवभि ः १/१
५.३.२ िकं सवनामब ोऽ ािद ः । िकं सवनामब ः ५/३ अद् ािद ः ५/३

५.३.३ इदम इश् । इदमः ६/१ इश् १/१


५.३.४ एतेतौ रथोः । एतेतौ १/२ रथोः ७/२
५.३.५ एतदोऽश् । एतदः ६/१ अन् १/१
५.३.६ सव सोऽ तर ां िद । सव ६/१ सः १/१ अ तर ाम् ७/१ िद

५.३.७ प ा सल् । प ाः ५/१ त सल् १/१


५.३.८ तसे । तसेः ६/१ च ०/०
५.३.९ पय भ ां च । पय भ ाम् ५/२ च ०/०
५.३.१० स ा ल् । स ाः ५/१ ल् १/१
५.३.११ इदमो हः । इदमः ५/१ हः १/१
५.३.१२ िकमोऽत् । िकमः ५/१ अत् १/१
५.३.१३ वा ह च स। वा ०/० ह (लु थमा िनदशः ) च ०/० स ७/१

५.३.१४ इतरा ोऽिप े। इतरा ः ५/३ अिप ०/० े (ि यापदम्)

५.३.१५ सवका िकं य दः काले दा । सवका िकं य दः ५/१ काले ७/१ दा १/१

५.३.१६ इदमो िहल् । इदमः ५/१ िहल् १/१


५.३.१७ अधुना । अधुना १/१
५.३.१८ दानीं च । दानीम् १/१ च ०/०
५.३.१९ तदो दा च । तदः ५/१ दा १/१ च ०/०
५.३.२० तयोदािहलौ च स। तयोः ६/२ दािहलौ १/२ च ०/० स ७/१

५.३.२१ अन तने िहल तर ाम् । अन तने ७/१ िहल् १/१ अ तर ाम् ७/१

५.३.२२ स ःप रायषमः परे पूव ुर े ुर तरे ु रतरे ुरपरे ुरधरे ु भये ु रे ुः । स ः ०/० प रायषमः ०/० परे पूव ुः ०/० अ े ुः ०/० अ तरे ुः ०/० इतरे ुः ०/० अपरे ुः ०/० अधरे ुः ०/० उभये ुः ०/० उ रे ुः ०/०

५.३.२३ कारवचने थाल् । कारवचने ७/१ थाल् १/१


५.३.२४ इदम मुः । इदमः ५/१ थमुः १/१
५.३.२५ िकम । िकमः ५/१ च ०/०
५.३.२६ था हेतौ च स। था १/१ हेतौ ७/१ च ०/० छ स ७/१

५.३.२७ िदक् श े ः स मीप मी थमा ो िद े शकाले ाितः । िदक् श े ः ५/३ स मीप मी थमा ः ५/३ िद ेशकालेषु ७/३ अ ाितः १/१

५.३.२८ द णो रा ामतसुच् । द णो रा ाम् ५/२ अतसुच् १/१


५.३.२९ िवभाषा परावरा ाम् । िवभाषा १/१ परावरा ाम् ५/२
५.३.३० अ ल
े ुक् । अ ःे ५/१ लुक् १/१
५.३.३१ उपयुप र ात् । उपयुप र ात् ५/१
५.३.३२ प ात् । प ात् १/१
५.३.३३ प प ाच स। प १/१ प ा १/१ च ०/० छ स ७/१

५.३.३४ उ राधरद णादाितः । उ राधरद णात् ५/१ आितः १/१


Page 63 of 112

५.३.३५ एनब तर ामदूरेऽप ाः । एनप् १/१ अ तर ाम् ७/१ अदूरे ७/१ अप ाः ५/१

५.३.३६ द णादाच् । द णात् ५/१ आच् १/१


५.३.३७ आिह च दूरे । आिह (लु थमा िनदशः ) च ०/० दूरे ७/१

५.३.३८ उ रा । उ रात् ५/१ च ०/०


५.३.३९ पूवाधरावराणाम स पुरधव ैषाम् । पूवाधरावराणाम् ६/३ अ स (लु थमा िनदशः ) पुरधवः १/३ च ०/० एषाम् ६/३

५.३.४० अ ाित च । अ ाित ७/१ च ०/०


५.३.४१ िवभाषाऽवर । िवभाषा १/१ अवर ६/१
५.३.४२ सं ाया िवधाऽथ धा । सं ायाः ५/१ िवधाऽथ ७/१ धा १/१
५.३.४३ अ धकरणिवचाले च । अ धकरणिवचाले ७/१ च ०/०
५.३.४४ एका ो मुञ ारयाम् । एकात् ५/१ धः ६/१ मुञ् १/१ अ ारयाम् ७/१

५.३.४५ ि ो धमुञ् । ि ोः ६/२ च ०/० धमुञ् १/१


५.३.४६ एधा । एधाच् १/१ च ०/०
५.३.४७ या े पाशप् । या े ७/१ पाशप् १/१
५.३.४८ पूरणा ागे तीयादन् । पूरणात् ५/१ भागे ७/१ तीयात् ५/१ अन् १/१

५.३.४९ ागेकादश ोऽ स। ाक् ०/० एकादश ः ५/३ अ स ७/१

५.३.५० ष ा मा ां ञ च । ष ा मा ाम् ५/२ ञ (लु थमा िनदशः ) च ०/०

५.३.५१ मानप योः क ुकौ च । मानप योः ७/२ क ुकौ १/२ च ०/०

५.३.५२ एकादािकिन ासहाये । एकात् ५/१ आिकिनच् १/१ च ०/० असहाये ७/१

५.३.५३ भूतपूव चरट् । भूतपूव ७/१ चरट् १/१


५.३.५४ ष ा च। ष ा ५/१ (लु थमा िनदशः ) च ०/०

५.३.५५ अितशायने तमिब नौ । अितशायने ७/१ तमिब नौ १/२


५.३.५६ ितङ । ितङः ५/१ च ०/०
५.३.५७ ि वचनिवभ ोपपदे तरबीयसुनौ । ि वचनिवभ ोपपदे ७/१ तरबीयसुनौ १/२

५.३.५८ अजादी गुणवचनादे व । अजादी १/२ गुणवचनात् ५/१ एव ०/०


५.३.५९ तु स। तुः ५/१ छ स ७/१
५.३.६० श ः । श ६/१ ः १/१
५.३.६१ च। (लु थमा िनदशः ) च ०/०
५.३.६२ वृ च। वृ ६/१ च ०/०
५.३.६३ अ कबाढयोनदसाधौ । अ कबाढयोः ६/२ नेदसाधौ १/२
५.३.६४ युवा योः कन तर ाम् । युवा योः ६/२ कन् १/१ अ तर ाम् ७/१

५.३.६५ िव तोलुक् । िव तोः ६/२ लुक् १/१


५.३.६६ शं सायां पप् । शं सायाम् ७/१ पप् १/१
५.३.६७ ईषदसमा ौ क े दे शीयरः । ईषदसमा ौ ७/१ क े दे शीयरः १/३
५.३.६८ िवभाषा सुपो ब च् पुर ा ु । िवभाषा १/१ सुपः ५/१ ब च् १/१ पुर ात् ०/० तु ०/०

५.३.६९ कारवचने जातीयर्। कारवचने ७/१ जातीयर् १/१


५.३.७० ािगवा ः । ाक् ०/० इवात् ५/१ कः १/१
Page 64 of 112

५.३.७१ अ यसवना ामकच् ाक् टे ः । अ यसवना ाम् ६/३ अकच् १/१ ाक् ०/० टे ः ५/१

५.३.७२ क च दः । क ६/१ च ०/० दः १/१


५.३.७३ अ ाते । अ ाते ७/१
५.३.७४ कु ते । कु ते ७/१
५.३.७५ सं ायां कन् । सं ायाम् ७/१ कन् १/१
५.३.७६ अनुक ायाम् । अनुक ायाम् ७/१
५.३.७७ नीतौ च त ु ात् । नीतौ ७/१ च ०/० त ु ात् ५/१
५.३.७८ ब चो मनु ना ा। ब चः ५/१ मनु ना ः ५/१ ठच् १/१ वा ०/०

५.३.७९ घिनलचौ च । घिनलचौ १/२ च ०/०


५.३.८० ाचामुपादे रड ुचौ च । ाचाम् ६/३ उपादे ः ५/१ अड ुचौ १/२ च ०/०

५.३.८१ जाितना ः कन् । जाितना ः ५/१ कन् १/१


५.३.८२ अ जना ो रपदलोप । अ जना ६/१ उ रपदलोपः १/१ च ०/०

५.३.८३ ठाजादावू ि तीयादचः । ठाजादौ ७/१ ऊ म् १/१ ि तीयात् ५/१ अचः ५/१

५.३.८४ शेवलसुप रिवशालव णायमादीनां तृतीयात् । शेवलसुप रिवशालव णायमादीनाम् ६/३ तृतीयात् ५/१

५.३.८५ अ े। अ े ७/१
५.३.८६ े। े ७/१
५.३.८७ सं ायां कन् । सं ायाम् ७/१ कन् १/१
५.३.८८ कु टीशमीशु ा ो रः । कु टीशमीशु ा ः ५/३ रः १/१
५.३.८९ कु ा डु पच् । कु ा ५/१ डु पच् १/१
५.३.९० कासूगोणी ां रच् । कासूगोणी ाम् ५/२ रच् १/१
५.३.९१ व ो ा षभे तनु े । व ो ा षभे ः ५/३ च ०/० तनु े ७/१

५.३.९२ िकं य दो िन ारणे योरे क डतरच् । िकं य दः ५/१ िन ारणे ७/१ योः ७/२ एक ६/१ डतरच् १/१

५.३.९३ वा ब नां जाितप र े डतमच् । वा ०/० ब नाम् ६/३ जाितप र े ७/१ डतमच् १/१

५.३.९४ एका ाचाम् । एकात् ५/१ च ०/० ाचाम् ६/३


५.३.९५ अव ेपणे कन् । अव ेपणे ७/१ कन् १/१
५.३.९६ इवे ितकृ तौ । इवे ७/१ ितकृ तौ ७/१
५.३.९७ सं ायां च । सं ायाम् ७/१ च ०/०
५.३.९८ लु नु े । लुप् १/१ मनु े ७/१
५.३.९९ जीिवकाऽथ चाप े । जीिवकाऽथ ७/१ च ०/० अप े ७/१
५.३.१०० दे वपथािद । दे वपथािद ः ५/३ च ०/०
५.३.१०१ व ेढञ् । व ेः ५/१ ढञ् १/१
५.३.१०२ शलाया ढः । शलायाः ५/१ ढः १/१
५.३.१०३ शाखाऽऽिद ो यत् । शाखाऽऽिद ः ५/३ यत् १/१
५.३.१०४ ं चभ े। म् १/१ च ०/० भ े ७/१
५.३.१०५ कु शा ा ः । कु शा ात् ५/१ छः १/१
५.३.१०६ समासा ति षयात् । समासात् ५/१ च ०/० ति षयात् ५/१
Page 65 of 112

५.३.१०७ शकराऽऽिद ोऽण् । शकराऽऽिद ः ५/३ अण् १/१


५.३.१०८ अ ु ािद क् । अङ् गु ािद ः ५/३ ठक् १/१
५.३.१०९ एकशालाया ज तर ाम् । एकशालायाः ५/१ ठच् १/१ अ तर ाम् ७/१

५.३.११० ककलोिहतादीकक् । ककलोिहतात् ५/१ ईकक् १/१


५.३.१११ पूविव ेमा ाल् छ स । पूविव ेमात् ५/१ थाल् १/१ छ स ७/१

५.३.११२ पूगा योऽ ामणीपूवात् । पूगात् ५/१ यः १/१ अ ामणीपूवात् ५/१

५.३.११३ ात फञोर याम् । ात फञोः ६/२ अ याम् ७/१


५.३.११४ आयुधजीिवसं घा य ाहीके ा णराज ात् । आयुधजीिवसङ् घात् ५/१ यट् १/१ वाहीके षु ७/३ अ ा णराज ात् ५/१

५.३.११५ वृका े ण् । वृकात् ५/१ टे ण् १/१


५.३.११६ दाम ािदि गतष ा ः । दाम ािदि गतष ात् ५/१ छः १/१
५.३.११७ प ािदयौधेयािद ामणञौ । प ािदयौधेयािद ाम् ५/२ अणञौ १/२
५.३.११८ 'अ भ जि दभृ ालाव खाव मीवदूणाव मदणो यञ् । अ भ जि दभृ ालाव खाव मीवदूणाव मदणः ५/१ यञ् १/१

५.३.११९ य्आदय ाजाः । यादयः १/३ त ाजाः १/१


५.४.१ पादशत सं ाऽऽदेव ायां वुन् लोप । पादशत ६/१ सं ाऽऽदे ः ६/१ वी ायाम् ७/१ वुन् १/१ लोपः १/१ च ०/०

५.४.२ द वसगयो । द वसगयोः ७/२ च ०/०


५.४.३ ूलािद ः कारवचने कन् । ूलािद ः ५/३ कारवचने ७/१ कन् १/१

५.४.४ अन गतौ ात् । अन गतौ ७/१ ात् ५/१


५.४.५ न सािमवचने । न ०/० सािमवचने ७/१
५.४.६ बृह ा आ ादने । बृह ाः ५/१ आ ादने ७/१
५.४.७ अषड ा शत लं कमाल ु षा ु रपदात् खः । अषड ा शतङ् लं कमाल ु षा ु रपदात् ५/१ खः १/१

५.४.८ िवभाषा अ रे िद याम् । िवभाषा १/१ अ ेः ५/१ अिद याम् ७/१

५.४.९ जा ा ब ुिन । जा ात् ५/१ छ (अिवभ िनदशः ) ब ुिन ७/१

५.४.१० ाना ाि भाषा स ानेनेित चेत् । ाना ात् ५/१ िवभाषा १/१ स ानेन् ३/१ इित ०/० चेत् ०/०

५.४.११ िकमेि ङ यघादा कष । िकमेि ङ यघात् ५/१ आमु (लु थमा िनदशः ) अ कष ७/१

५.४.१२ अमु च स। अमु (लु थमा िनदशः ) च ०/० छ स ७/१

५.४.१३ अनुगािदन क् । अनुगािदनः ५/१ ठक् १/१


५.४.१४ णचः यामञ् । णचः ५/१ याम् ७/१ अञ् १/१
५.४.१५ अ णनुणः । अण् १/१ इनुणः ५/१
५.४.१६ िवसा रणो म े। िवसा रणः ५/१ म े ७/१
५.४.१७ सं ायाः ि याऽ ावृि गणने कृ सुच् । सं ायाः ५/१ ि याऽ ावृि गणने ७/१ कृ सुच् १/१

५.४.१८ ि ि चतु ः सुच् । ि ि चतु ः ५/३ सुच् १/१


५.४.१९ एक सकृ । एक ६/१ सकृ त् १/१ च ०/०
५.४.२० िवभाषा बहोधाऽिव कृ काले । िवभाषा १/१ बहोः ५/१ धा १/१ अिव कृ काले ७/१

५.४.२१ त कृ तवचने मयट् । तत् १/१ कृ तवचने ७/१ मयट् १/१


५.४.२२ समूहव ब षु । समूहवत् ०/० च ०/० ब षु ७/३
५.४.२३ अन ावसथेितहभेषजा यः । अन ावसथेितहभेषजात् ५/१ यः १/१
Page 66 of 112

५.४.२४ दे वता ा ाद यत् । दे वता ात् ५/१ ताद ७/१ यत् १/१
५.४.२५ पादाघा ां च । पादाघा ाम् ५/२ च ०/०
५.४.२६ अितथे यः । अितथेः ५/१ यः १/१
५.४.२७ दे वा ल् । दे वात् ५/१ तल् १/१
५.४.२८ अवेः कः । अवेः ५/१ कः १/१
५.४.२९ यावािद ः कन् । यावािद ः ५/३ कन् १/१
५.४.३० लोिहता णौ । लोिहतात् ५/१ मणौ ७/१
५.४.३१ वण चािन े । वण ७/१ च ०/० अिन े ७/१
५.४.३२ र े । र े ७/१
५.४.३३ काला । कालात् ५/१ च ०/०
५.४.३४ िवनयािद क् । िवनयािद ः ५/३ ठक् १/१
५.४.३५ वाचो ा ताथायाम् । वाचः ५/३ ा ताथायाम् ७/१
५.४.३६ त ु ात् कमणोऽण् । त ु ात् ५/१ कमणः ५/१ अण् १/१
५.४.३७ ओषधेरजातौ । ओषधेः ५/१ अजातौ ७/१
५.४.३८ ािद । ािद ः ५/३ च ०/०
५.४.३९ मृद कन् । मृदः ५/१ ितकन् १/१
५.४.४० स ौ शं सायाम् । स ौ १/२ शं सायाम् ७/१
५.४.४१ वृक े ा ां ित ाितलौ च स। वृक े ा ाम् ५/२ ित ाितलौ १/२ च ०/० छ स ७/१

५.४.४२ ब ाथा स् कारकाद तर ाम् । ब ाथात् ५/१ शस् १/१ कारकात् ५/१ अ तर ाम् ७/१

५.४.४३ सं ैकवचना वी ायाम् । सङ् ैकवचनात् ५/१ च ०/० वी ायाम् ७/१

५.४.४४ ितयोगे प ा सः । ितयोगे ७/१ प ाः ५/१ त सः १/१


५.४.४५ अपादाने चाहीय होः । अपादाने ७/१ च ०/० अहीय होः ६/२
५.४.४६ अित हा थन ेपे कत र तृतीयायाः । अित हा थन ेपेषु ७/३ अकत र ७/१ तृतीयायाः ५/१

५.४.४७ हीयमानपापयोगा । हीयमानपापयोगात् ५/१ च ०/०


५.४.४८ ष ा ा ये । ष ाः ५/१ ा ये ७/१
५.४.४९ रोगा ापनयने । रोगात् ५/१ च ०/० अपनयने ७/१
५.४.५० अभूतत ावे कृ योगे स कत र ः । अभूतत ावे ७/१ कृ योगे ७/१ स कत र ७/१ ः १/१

५.४.५१ अ मन ु ेतोरहोरजसां लोप । अ मन ु ेतोरहोरजसाम् ६/३ लोपः १/१ च ०/०

५.४.५२ िवभाषा साित का । िवभाषा १/१ साित (लु थमा िनदशः ) का ७/१

५.४.५३ अ भिवधौ स दा च । अ भिवधौ ७/१ स दा ३/१ च ०/०


५.४.५४ तदधीनवचने । तदधीनवचने ७/१
५.४.५५ दे ये ा च । दे ये ७/१ ा १/१ च ०/०
५.४.५६ दे वमनु पु षम ो ि तीयास ोब लम् । दे वमनु पु षम ः ५/३ ि तीयास ोः ६/२ ब लम् १/१

५.४.५७ अ ानुकरणा जवराधादिनतौ डाच् । अ ानुकरणात् ५/१ द् जवराधात् ५/१ अिनतौ ७/१ डाच् १/१

५.४.५८ कृ ञो ि तीयतृतीयश बीजात् कृ षौ । कृ ञः ५/३ ि तीयतृतीयश बीजात् ५/१ कृ षौ ७/१

५.४.५९ सं ाया गुणा ायाः । सङ् ायाः ५/१ च ०/० गुणा ायाः ५/१
Page 67 of 112

५.४.६० समया यापनायाम् । समयात् ५/१ च ०/० यापनायाम् ७/१


५.४.६१ सप िन ादित थने । सप िन ात् ५/१ अित थने ७/१
५.४.६२ िन ु लाि ोषणे । िन ु लात् ५/१ िन ोषणे ७/१
५.४.६३ सुखि यादानुलो े । सुखि यात् ५/१ आनुलो े ७/१
५.४.६४ दुः खात् ाितलो े । दुः खात् ५/१ ाितलो े ७/१
५.४.६५ शूलात् पाके । शूलात् ५/१ पाके ७/१
५.४.६६ स ादशपथे । स ात् ५/१ अशपथे ७/१
५.४.६७ म ात् प रवापणे । म ात् ५/१ प रवापणे ७/१
५.४.६८ समासा ाः । समासा ाः १/३
५.४.६९ न पूजनात् । न ०/० पूजनात् ५/१
५.४.७० िकमः ेपे । िकमः १/१ ेपे ७/१
५.४.७१ नञ ु षात् । नञः ५/१ त ु षात् ५/१
५.४.७२ पथो िवभाषा । पथः ५/३ िवभाषा १/१
५.४.७३ ब ीहौ सं ेये डजब गणात् । ब ीहौ ७/१ सं ेये ७/१ डच् १/१ अब गणात् ५/१

५.४.७४ ऋ ूर ूः पथामान े । ऋ ूर ूः पथाम् ६/३ अ (लु थमा िनदशः ) अन े ७/१

५.४.७५ अच् वपूवात् सामलो ः । अच् १/१ वपूवात् ५/१ सामलो ः ५/१

५.४.७६ अ ोऽदशनात् । अ ः ५/१ अदशनात् ५/१


५.४.७७ अचतुरिवचतुरसुचतुर ीपुं सधे नडु ह ामवा नसा ुवदारगवोव ीवपद ीवन ं िदवरि ं िदवाहिदवसरजसिनः ेयसपु षायुष ायुष ायुष जुषजातो महो वृ ो ोपशुनगो ाः । अचतुरिवचतुरसुचतुर ीपुं सधे नडु ह ामवा नसा ुवदारगवोव ीवपद ीवन ं िदवरि ंिदवाहिदवसरजसिनः ेयसपु षायुष ायुष ायुष जुषजातो महो वृ ो ोपशुनगो ाः १/३

५.४.७८ ह ाम् व सः । ह ाम् ५/२ व सः ५/१


५.४.७९ अवसम े मसः । अवसम े ः ५/३ तमसः ५/१
५.४.८० सो वसीयः ेयसः । सः ५/१ वसीयः ेयसः ५/१
५.४.८१ अ वत ा हसः । अ वत ात् ५/१ रहसः ५/१
५.४.८२ ते रसः स मी ात् । तेः ५/१ उरसः ५/१ स मी ात् ५/१
५.४.८३ अनुगवमायामे । अनुगवम् १/१ आयामे ७/१
५.४.८४ ि ावा ि ावा वेिदः । ि ावा १/१ ि ावा १/१ वेिदः १/१
५.४.८५ उपसगाद नः । उपसगात् ५/१ अ नः ५/१
५.४.८६ त ु ष ा ु लेः सं ाऽ यादे ः । त ु ष ६/१ अङ् गुलेः ६/१ सङ् ाऽ यादे ः ६/१

५.४.८७ अह वकदे शसं ातपु ा रा ेः । अह वकदेशसं ातपु ात् ५/१ च ०/० रा ेः ५/१

५.४.८८ अ ोऽ एते ः । अ ः ६/१ अ ः १/१ एते ः ५/३


५.४.८९ न सं ाऽऽदे ः समाहारे । न ०/० सङ् ाऽऽदे ः ६/१ समाहारे ७/१

५.४.९० उ मैका ां च । उ मैका ाम् ५/२ च ०/०


५.४.९१ राजाऽह ख च् । राजाऽह ख ः ५/३ टच् १/१
५.४.९२ गोरति तलुिक । गौः ५/१ अति तलुिक ७/१
५.४.९३ अ ा ायामुरसः । अ ा ायाम् ७/१ उरसः ५/१
५.४.९४ अनोऽ ाय रसाम् जाितसं योः । अनः अ ाय रसाम् ६/३ जाितसं योः ७/२

५.४.९५ ामकौटा ां च त ः । ामकौटा ाम् ५/२ च ०/० त ः ५/१


Page 68 of 112

५.४.९६ अतेः शुनः । अतेः ५/१ शुनः ५/१


५.४.९७ उपमानाद ा णषु । उपमानात् ५/१ अ ा णषु ७/३
५.४.९८ उ रमृगपूवा स ः । उ रमृगपूवात् ५/१ च ०/० स नः ५/१
५.४.९९ नावो ि गोः । नावः ५/१ ि गोः ५/१
५.४.१०० अधा । अधात् ५/१ च ०/०
५.४.१०१ खायाः ाचाम् । खायाः ५/१ ाचाम् ६/३
५.४.१०२ ि ि ाम लेः । ि ि ाम् ५/२ अ लेः ५/१
५.४.१०३ अनस ा पुं सका स। अनस ात् ५/१ नपुं सकात् ५/१ छ स ७/१

५.४.१०४ णो जानपदा ायाम् । णः ५/१ जानपदा ायाम् ७/१


५.४.१०५ कु मह ाम तर ाम् । कु महद् ाम् ५/२ अ तर ाम् ७/१
५.४.१०६ ं ा ुदषहा ात् समाहारे । ात् ५/१ चुदषहा ात् ५/१ समाहारे ७/१

५.४.१०७ अ यीभावे शर भृित ः । अ यीभावे ७/१ शर भृित ः ५/३


५.४.१०८ अन । अनः ५/१ च ०/०
५.४.१०९ नपुं सकाद तअ ाम् । नपुं सकात् ५/१ अ तर ाम् ७/१
५.४.११० नदीपौणमा ा हायणी ः । नदीपौणमा ा हायणी ः ५/३
५.४.१११ झयः । झयः ५/१
५.४.११२ िगरे सेनक । िगरेः ५/१ च ०/० सेनक ६/१
५.४.११३ ब ीहौ स ोः ा ात् षच् । ब ीहौ ७/१ स ोः ६/२ ा ात् ५/१ षच् १/१

५.४.११४ अ ु लेदा ण । अङ् गुलेः ५/१ दा ण ७/१


५.४.११५ ि ि ां ष मू ः । ि ि ाम् ५/२ ष (लु थमा िनदशः ) मू ः ५/१

५.४.११६ अप् पूरणी मा ोः । अप् १/१ पूरणी मा ोः ६/२


५.४.११७ अ बिह ा च लो ः । अ बिह ाम् ५/२ च ०/० लो ः ५/१
५.४.११८ अ ना सकायाः सं ायां नसं चा ूलात् । अच् १/१ ना सकायाः ६/१ सं ायाम् ७/१ नसम् १/१ च ०/० अ ूलात् ५/१

५.४.११९ उपसगा । उपसगात् ५/१ च ०/०


५.४.१२० सु ातसु सुिदवशा रकु चतुर ैणीपदाजपद ो पदाः । सु ातसु सुिदवशा रकु चतुर ैणीपदाजपद ो पदाः १/३

५.४.१२१ न दुः सु ो ह लस ोर तर ाम् । न दुः सु ः ५/३ ह लस ोः ६/२ अ तर ाम् ७/१

५.४.१२२ िन म सच् जामेधयोः । िन म् १/१ अ सच् १/१ जामेधयोः ६/२

५.४.१२३ ब जा स। ब जाः १/१ छ स ७/१


५.४.१२४ धमादिनच् के वलात् । धमात् ५/१ अिनच् १/१ के वलात् ५/१
५.४.१२५ ज ा सुह रततृणसोमे ः । ज ा १/१ सुह रततृणसोमे ः ५/३
५.४.१२६ द णेमा लु योगे । द णेमा १/१ लु योगे ७/१
५.४.१२७ इच् कम ितहारे । इच् १/१ कम ितहारे ७/१
५.४.१२८ ि द ािद । ि द ािद ः ५/३ च ०/०
५.४.१२९ स ां जानुनो ुः । स ाम् ५/२ जानुनोः ६/२ ुः १/१
५.४.१३० ऊ ाि भाषा । ऊ ाद् ५/१ िवभाषा १/१
५.४.१३१ ऊधसोऽनङ् । ऊधसः ६/१ अनङ् १/१
Page 69 of 112

५.४.१३२ धनुष । धनुषः ६/१ च ०/०


५.४.१३३ वा सं ायाम् । वा ०/० सं ायाम् ७/१
५.४.१३४ जायाया िनङ् । जायायाः ६/१ िनङ् १/१
५.४.१३५ ग ेदु ूितसुसुर भ ः । ग ६/१ इत् १/१ उ ूितसुसुर भ ः ५/३

५.४.१३६ अ ा ायाम् । अ ा ायाम् ७/१


५.४.१३७ उपमाना । उपमानात् ५/१ च ०/०
५.४.१३८ पाद लोपोऽह ािद ः । पाद ६/१ लोपः ६/१ अह ािद ः ५/३

५.४.१३९ कु पदीषु च । कु पदीषु ७/३ च ०/०


५.४.१४० सं ासुपूव । सङ् ासुपूव ६/१
५.४.१४१ वय स द दतृ । वय स ७/१ द ६/१ दतृ (लु थमा िनदशः )

५.४.१४२ छ सच। छ स ७/१ च ०/०


५.४.१४३ यां सं ायाम् । याम् ७/१ सं ायाम् ७/१
५.४.१४४ िवभाषा ावारोका ाम् । िवभाषा १/१ ावारोका ाम् ५/२
५.४.१४५ अ ा शु शु वृषवराहे । अ ा शु शु वृषवराहे ः ५/३ च ०/०
५.४.१४६ ककु द ाव ायां लोपः । ककु द ६/१ अव ायाम् ७/१ लोपः १/१

५.४.१४७ ि ककु त् पवते । ि ककु त् १/१ पवते ७/१


५.४.१४८ उि ां काकु द । उि ाम् ५/२ काकु द ६/१
५.४.१४९ पूणाि भाषा । पूणात् ५/१ िवभाषा १/१
५.४.१५० सु ु दौ िम ािम योः । सु ु दौ १/२ िम ािम योः ७/२
५.४.१५१ उरः भृित ः कप् । उरः भृित ः ५/३ कप् १/१
५.४.१५२ इनः याम् । इनः १/१ याम् ७/१
५.४.१५३ न ृत । न ृतः ५/१ च ०/०
५.४.१५४ शेषाि भाषा । शेषात् ५/१ िवभाषा १/१
५.४.१५५ न सं ायाम् । न ०/० सं ायाम् ७/१
५.४.१५६ ईयस । ईयसः ५/१ च ०/०
५.४.१५७ व ते ातुः । व ते ७/१ ातुः ५/१
५.४.१५८ ऋत स। ऋतः ५/१ छ स ७/१
५.४.१५९ नाडीत ोः ा े । नाडीत ोः ६/२ ा े ७/१
५.४.१६० िन वा ण । िन वा णः १/१ च ०/०
६.१.१ एकाचो े थम । एकाचः ६/१ े ७/१ थम ६/१
६.१.२ अजादे ि तीय । अजादे ः ६/१ ि तीय ६/१
६.१.३ न ाः सं योगादयः । न ०/० ाः १/३ सं योगादयः १/३
६.१.४ पूव ऽ ासः । पूवः १/१ अ ासः १/१
६.१.५ उभे अ म् । उभे १/२ अ म् १/१
६.१.६ ज ादयः षट् । ज ् (अिवभि किनदशः ) इ ादयः १/३ षट् १/३

६.१.७ तुजादीनां दीघ ऽ ास । तुजादीनाम् ६/३ दीघः १/१ अ ास ६/१


Page 70 of 112

६.१.८ लिट धातोरन ास । लिट ७/१ धातोः ६/१ अन ास ६/१


६.१.९ स ङोः । स ङोः ६/२
६.१.१० ौ। ौ ७/१
६.१.११ चिङ । चिङ ७/१
६.१.१२ दा ान् सा ान् मी ां । दा ान् १/१ सा ान् १/१ मीढ् -वान् १/१ च ०/०

६.१.१३ ङः स सारणं पु प ो ु षे । ङः ६/१ स सारणम् १/१ पु प ोः ७/२ त ु षे ७/१

६.१.१४ ब ुिन ब ीहौ । ब ुिन ७/१ ब ीहौ ७/१


६.१.१५ व च िपयजादीनां िकित । व च िपयजादीनाम् ६/३ िकित ७/१
६.१.१६ िह ाविय धवि िवचितवृ ितपृ ितभृ तीनां िङित च । िह ाविय धवि िवचितवृ ितपृ ितभृ तीनाम् ६/३ िङित ७/१ च ०/०

६.१.१७ ल ास ोभयेषाम् । लिट ७/१ अ ास ६/१ उभयेषाम् ६/३


६.१.१८ ापे िङ । ापेः ६/१ चिङ ७/१
६.१.१९ िप िम ेञां यिङ । िप िम ेञाम् ६/३ यिङ ७/१
६.१.२० न वशः । न ०/० वशः ६/१
६.१.२१ चायः क । चायः ६/१ क (लु थमा िनदशः )
६.१.२२ ायः िन ायाम् । ायः ६/१ (लु थमा िनदशः ) िन ायाम् ७/१

६.१.२३ ः पूव । ः ६/१ पूव ६/१


६.१.२४ वमूित शयोः ः । वमूित शयोः ७/२ ः ६/१
६.१.२५ ते । तेः ५/१ च ०/०
६.१.२६ िवभाषाऽ वपूव । िवभाषा १/१ अ वपूव ६/१
६.१.२७ तं पाके । तम् १/१ पाके ७/१
६.१.२८ ायः पी । ायः ६/१ पी (लु थमा िनदशः )
६.१.२९ ल ङो । ल ङोः ७/२ च ०/०
६.१.३० िवभाषा ेः । िवभाषा १/१ ेः ६/१
६.१.३१ णौ च सं ङोः । णौ ७/१ च ०/० सं ङोः ७/२
६.१.३२ ः स सारणम् । ः ६/१ स सारणम् १/१
६.१.३३ अ च। अ ६/१ च ०/०
६.१.३४ ब लं छ स । ब लम् १/१ छ स ७/१
६.१.३५ चायः क । चायः ६/१ क (लु थमा िनदशः )
६.१.३६ अप ृधेथामानृचुरानृ ुषेित ाज ाताः तमाशीराशी ः । अप ृधेथाम् (ितङ् ) आनृचुः (ितङ् ) आनृ ः (ितङ् ) च ुषे (ितङ् ) ित ाज (ितङ् ) ाताः १/३ तम् १/१ आशीर् १/१ आशी ाः १/३

६.१.३७ न स सारणे स सारणम् । न ०/० स सारणे ७/१ स सारणम् १/१


६.१.३८ लिट वयो यः । लिट ७/१ वयः ६/१ यः ६/१
६.१.३९ व ा ा तर ाम् िकित । वः १/१ च ०/० अ ६/१ अ तर ाम् ७/१ िकित ७/१

६.१.४० वेञः । वेञः ६/१


६.१.४१ िप च । िप ७/१ च ०/०
६.१.४२ । ः ६/१ च ०/०
६.१.४३ । ः ६/१ च ०/०
Page 71 of 112

६.१.४४ िवभाषा परेः । िवभाषा १/१ परेः ५/१


६.१.४५ आदे च उपदे शेऽ शित । आत् १/१ एचः ६/१ उपदेशे ७/१ अ शित ७/१

६.१.४६ न ो लिट । न ०/० ः ६/१ लिट ७/१


६.१.४७ ु रित ु ल ोघ ञ । ु रित ु ल ोः ६/२ घ ञ ७/१
६.१.४८ नां णौ । नाम् ६/३ णौ ७/१
६.१.४९ स तेरपारलौिकके । स तेः ६/१ अपारलौिकके ७/१
६.१.५० मीनाितिमनोितदीङां िप च । मीनाितिमनोितदीङाम् ६/३ िप ७/१ च ०/०

६.१.५१ िवभाषा लीयतेः । िवभाषा १/१ लीयतेः ६/१


६.१.५२ खदे स। खदे ः ६/१ छ स ७/१
६.१.५३ अपगुरो णमु ल । अपगुरः ६/१ णमु ल ७/१
६.१.५४ च ु रोण । च ु रोः ६/२ णौ ७/१
६.१.५५ जने वीयतेः । जने ७/१ वीयतेः ६/१
६.१.५६ िबभेतेहतुभये । िबभेतेः ६/१ हेतुभये ७/१
६.१.५७ िन ं यतेः । िन म् १/१ यतेः ६/१
६.१.५८ सृ ज शोझ मिकित । सृ ज शोः ६/२ झ ल ७/१ अम् १/१ अिकित ७/१

६.१.५९ अनुदा चदुपध ा तर ाम् । अनुदा ६/१ च ०/० ऋदुपध ६/१ अ तर ाम् ७/१

६.१.६० शीष स। शीषन् १/१ छ स ७/१


६.१.६१ ये च ति ते । ये ७/१ च ०/० ति ते ७/१
६.१.६२ अ च शीषः । अ च ६/१ शीषः १/१
६.१.६३ प ोमा ि शस ूष ोष क क ुद ास भृितषु । पद् दत्-नस्-मास्- त्-िनश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन् (सव पृथक् पृथक् लु थमा िनि ाः ) श भृितषु ७/३

६.१.६४ धा ादे ः षः सः । धा ादे ः ६/१ षः ६/१ सः १/१


६.१.६५ णो नः । णः ६/१ नः १/१
६.१.६६ लोपो ोव ल । लोपः १/१ ोः ६/२ व ल ७/१
६.१.६७ वेरपृ । वेः ६/१ अपृ ६/१
६.१.६८ ह ा ो दीघात् सुित पृ ं हल् । ह ा ः ५/३ दीघात् ५/१ सुित स १/१ अपृ म् १/१ हल् १/१

६.१.६९ एङ् ात् स ु े ः । एङ् ात् ५/१ स ु े ः ६/१


६.१.७० शे स ब लम् । शेः ६/१ छ स ७/१ ब लम् १/१
६.१.७१ िपित कृ ित तुक् । ६/१ िपित ७/१ कृ ित ७/१ तुक् १/१

६.१.७२ सं िहतायाम् । सं िहतायाम् ७/१


६.१.७३ छे च । छे ७/१ च ०/०
६.१.७४ आ ाङो । आ ाङोः ६/२ च ०/०
६.१.७५ दीघात् । दीघात् ५/१
६.१.७६ पदा ा ा । पदा ात् ५/१ वा ०/०
६.१.७७ इको यण च । इकः ६/१ यण् १/१ अ च ७/१
६.१.७८ एचोऽयवायावः । एचः ६/१ अयवायावः १/३
६.१.७९ वा ो िय ये । वा ः १/१ िय ७/१ ये ७/१
Page 72 of 112

६.१.८० धातो ि िम ैव । धातोः ६/१ ति िम ६/१ एव ०/०


६.१.८१ ज ौ श ाथ । ज ौ १/२ श ाथ ७/१
६.१.८२ दथ । ः १/१ तदथ ७/१
६.१.८३ भ व ेच स। भ व े १/२ च ०/० छ स ७/१
६.१.८४ एकः पूवपरयोः । एकः १/१ पूवपरयोः ६/२
६.१.८५ अ ािदव । अ ािदवत् ०/० च ०/०
६.१.८६ ष तुकोर स ः । ष तुकोः ७/२ अ स ः १/१
६.१.८७ आ ण
ु ः । आत् ५/१ गुणः १/१
६.१.८८ वृि रे च । वृि ः १/१ ए च ७/१
६.१.८९ ए ेध ूठ्सु । ए ेध ूठ्सु ७/३
६.१.९० आट । आटः ५/१ च ०/०
६.१.९१ उपसगा ित धातौ । उपसगात् ५/१ ऋित ७/१ धातौ ७/१
६.१.९२ वा सु ािपशलेः । वा ०/० सुिप ७/१ आिपशलेः ६/१
६.१.९३ औतोऽ शसोः । आ (लु थमा िनदशः ) ओतः ५/१ अ शसोः ७/१

६.१.९४ एिङ पर पम् । एिङ ७/१ पर पम् १/१


६.१.९५ ओमाङो । ओमाङोः ७/२ च ०/०
६.१.९६ उ पदा ात् । उ स ७/१ अपदा ात् ५/१
६.१.९७ अतो गुणे । अतः ५/१ गुणे ७/१
६.१.९८ अ ानुकरण ात इतौ । अ ानुकरण ६/१ अतः ५/१ इतौ ७/१
६.१.९९ ना ेिडत ा तु वा । न ०/० आ ेिडत ६/१ अ ६/१ तु ०/० वा ०/०

६.१.१०० िन मा ेिडते डा च । िन मा ेिडते ७/१ डा च ६/१


६.१.१०१ अकः सवण दीघः । अकः ५/१ सवण ७/१ दीघः १/१
६.१.१०२ थमयोः पूवसवणः । थमयोः ७/२ पूवसवणः १/१
६.१.१०३ त ा सो नः पुं स । त ात् ५/१ शसः ६/१ नः १/१ पुं स ७/१
६.१.१०४ नािद च । न ०/० आत् ५/१ इ च ७/१
६.१.१०५ दीघा सच। दीघात् ५/१ ज स ७/१ च ०/०
६.१.१०६ वा छ स । वा ०/० छ स ७/१
६.१.१०७ अिम पूवः । अिम ७/१ पूवः १/१
६.१.१०८ स सारणा । स सारणात् ५/१ च ०/०
६.१.१०९ एङः पदा ादित । एङः ५/१ पदा ात् ५/१ अित ७/१
६.१.११० ङ सङसो । ङ सङसोः ६/२ च ०/०
६.१.१११ ऋत उत् । ऋतः ५/१ उत् १/१
६.१.११२ ात् पर । ात् ५/१ पर ६/१
६.१.११३ अतो रोर ुताद ुते । अतः ५/१ रोः ६/१ अ ुतात् ५/१ अ ुते ७/१

६.१.११४ हश च । ह श ७/१ च ०/०


६.१.११५ कृ ाऽ ः पादम परे । कृ ा ३/१ अ ः पादम् ०/० अ परे ७/१
Page 73 of 112

६.१.११६ अ ादव ादव मुर तायमव व ुषु च । अ ादव ादव मुर तायमव व ुषु ७/३ च ०/०
६.१.११७ यजु ुरः । यजुिष ७/१ उरः १/१
६.१.११८ आपोजुषाणोवृ ोविष ेऽ ेऽ ालेऽ के पूव । आपो-जुषाणो-वृ ो-विष े-अ े-अ ाले (इ ेता नुकरणपदा िवभ ािन) अ केपू व १/२

६.१.११९ अ इ ादौ च । अ े ७/१ इ ादौ ७/१ च ०/०


६.१.१२० अनुदा े च कु धपरे । अनुदा े ७/१ च ०/० कु धपरे ७/१
६.१.१२१ अवपथा स च । अवपथा स ७/१ च ०/०
६.१.१२२ सव िवभाषा गोः । सव ०/० िवभाषा १/१ गोः ६/१
६.१.१२३ अवङ् ोटायन । अवङ् १/१ ोटायन ६/१
६.१.१२४ इ े च (िन म्) । इ े ७/१ च ०/० (िन म् १/१/१)
६.१.१२५ ुत गृ ा अ च िन म् । ुत गृ ा १/३ अ च ७/१ िन म् १/१
६.१.१२६ आङोऽनुना सक स। आङः ६/१ अनुना सकः १/१ छ स ७/१
६.१.१२७ इकोऽसवण शाक । इकः १/३ असवण ७/१ शाक ६/१ ः १/१ च ०/०

६.१.१२८ ऋ कः । ऋित ७/१ अकः १/३


६.१.१२९ अ ुतवदुप ते । अ ुतवत् ०/० उप ते ७/१
६.१.१३० ई३ चा वमण । ई३ (लु थमा िनदशः ) चा वमण ६/१

६.१.१३१ िदव उत् । िदवः ६/१ उत् १/१


६.१.१३२ एत दोः सुलोपोऽकोरन समासे ह ल । एत दोः ६/२ सुलोपः १/१ अकोः ६/२ अन समासे ७/१ ह ल ७/१

६.१.१३३ स ब लम् । ः (ष थ थमा) छ स ७/१ ब लम् १/१

६.१.१३४ सोऽ च लोपे चेत् पादपूरणम् । सः (ष थ थमा) अ च ७/१ लोपे ७/१ चेत् ०/० पादपूरणम् १/१

६.१.१३५ सुट् कात् पूवः । सुट् १/१ कात् ५/१ पूवः १/१
६.१.१३६ अड ास वायेऽिप । अड ास वाये अिप ०/०
६.१.१३७ स युपे ः करोतौ भूषणे । स युपे ः ५/२ करोतौ ७/१ भूषणे ७/१
६.१.१३८ समवाये च । समवाये ७/१ च ०/०
६.१.१३९ उपात् ितय वैकृतवा ा ाहारेषु । उपात् ५/१ ितय वैकृतवा ा ाहारेषु ७/३
६.१.१४० िकरतौ लवने । िकरतौ ७/१ लवने ७/१
६.१.१४१ िहंसायां ते । िहंसायाम् ७/१ तेः ५/१ च ०/०
६.१.१४२ अपा तु ा कु िन ालेखने । अपात् ५/१ चतु ा कु िनषु ७/३ आलेखने ७/१

६.१.१४३ कु ु ु ण जाितः । कु ु ु ण १/३ जाितः १/१


६.१.१४४ अपर राः ि यासात े । अपर राः १/३ ि यासात े ७/१
६.१.१४५ गो दं सेिवतासेिवत माणेषु । गो दम् १/१ सेिवतासेिवत माणेषु ७/३
६.१.१४६ आ दं ित ायाम् । आ दम् १/१ ित ायाम् ७/१
६.१.१४७ आ यमिन े । आ यम् १/१ १/१ अिन े ७/१
६.१.१४८ वच े ऽव रः । वच े ७/१ अव रः १/१
६.१.१४९ अप रो रथा म् । अप रः १/१ रथा म् १/१
६.१.१५० िव रः शकु िनिवकरो वा । िव रः १/१ शकु नौ ७/१ वा ०/०
६.१.१५१ ा ो रपदे म े । ात् ५/१ च ो रपदे ७/१ म े ७/१
Page 74 of 112

६.१.१५२ ित श कशेः । ित शः १/१ च ०/० कशेः ६/१


६.१.१५३ हर ावृषी । हर ौ १/२ ऋषी १/२
६.१.१५४ म रम रणौ वेणुप र ाजकयोः । म रम रणौ १/२ वेणुप र ाजकयोः ७/२

६.१.१५५ का ीराज ु े नगरे । का ीराज ु े १/२ नगरे ७/१


६.१.१५६ कार रो वृ ः । कार रः १/१ वृ ः १/१
६.१.१५७ पार र भृतीिन च सं ायाम् । पार र भृतीिन १/३ च ०/० सं ायाम् ७/१

६.१.१५८ अनुदा ं पदमेकवजम् । अनुदा म् १/१ पदम् १/१ एकवजम् १/१


६.१.१५९ कषा तो घञोऽ उदा ः । कषा तः ६/१ घञः ६/१ अ ः १/१ उदा ः १/१

६.१.१६० उ ादीनां च । उ ादीनाम् ६/३ च ०/०


६.१.१६१ अनुदा च य ोदा लोपः । अनुदा ६/१ च ०/० य ०/० उदा लोपः १/१

६.१.१६२ धातोः । धातोः ६/१


६.१.१६३ चतः । चतः (ष थ थमा)
६.१.१६४ ति त । ति त ६/१
६.१.१६५ िकतः । िकतः ६/१
६.१.१६६ ितसृ ो जसः । ितसृ ः ६/३ जसः ६/१
६.१.१६७ चतुरः श स । चतुरः ६/१ श स ७/१
६.१.१६८ सावेकाच ृतीयाऽऽिदिवभि ः । सौ ७/१ एकाचः ५/१ तृतीयािदः १/१ िवभि ः १/१

६.१.१६९ अ ोद ादु रपदाद तर ामिन समासे । अ ोद ात् ५/१ उ रपदात् ५/१ अ तर ाम् ७/१ अिन समासे ७/१

६.१.१७० अ े सवनाम ानम् । अ ेः ५/१ छ स ७/१ असवनाम ानम् १/१

६.१.१७१ ऊिडद दा ु ै ु ः । ऊिडद दा ु ै ु ः ५/३


६.१.१७२ अ नो दीघात् । अ नः ५/१ दीघात् ५/१
६.१.१७३ शतुरनुमो न जादी । शतुः ५/१ अनुमः ५/१ न जादी १/२
६.१.१७४ उदा यणो ह ूवात् । उदा यणः ५/१ ह ूवात् ५/१
६.१.१७५ नो ा ोः । नः ०/० ऊ ा ोः ६/२
६.१.१७६ नु ां मतुप् । नुड्- ाम् ५/२ मतुप् १/१
६.१.१७७ नाम तर ाम् । नाम् १/१ अ तर ाम् ७/१
६.१.१७८ ा स ब लम् । ाः ५/१ छ स ७/१ ब लम् १/१
६.१.१७९ षि चतु हलािदः । षट् -ि चतु ः ५/३ हलािदः १/१
६.१.१८० झ ुपो मम् । झ ल ७/१ उपो मम् ०/०
६.१.१८१ िवभाषा भाषायाम् । िवभाषा १/१ भाषायाम् ७/१
६.१.१८२ न गो ाववणराड ु ृ ः । न ०/० गो ाववणराडङ् - ु ङ् -कृ द् ः ५/३

६.१.१८३ िदवो झल् । िदवः ५/१ झल् १/१


६.१.१८४ नृ चा तर ाम् । नृ (लु प िनदशः ) च ०/० अ तर ाम् ७/१

६.१.१८५ ित रतम् । ितत् १/१ रतम् १/१


६.१.१८६ ता नुदा े ङददुपदे शा सावधातुकमनुदा मह ङोः । ता नुदा े ङददुपदे शात् ५/१ लसावधातुकम् १/१ अनुदा म् १/१ अह्- ङोः ६/२

६.१.१८७ आिदः सचोऽ तर ाम् । आिदः १/१ सचः ६/१ अ तर ाम् ७/१
Page 75 of 112

६.१.१८८ पािदिहसाम िनिट । पािदिहसाम् ६/३ अ च ७/१ अिनिट ७/१

६.१.१८९ अ ानामािदः । अ ानाम् ६/३ आिदः १/१


६.१.१९० अनुदा े च । अनुदा े ७/१ च ०/०
६.१.१९१ सव सुिप । सव ६/१ सुिप ७/१
६.१.१९२ भी ीभृ मदजनधनद र ाजागरां यात् पूवम् िपित । भी ीभृ मदजनधनद र ाजागराम् ६/३ यात् ५/१ पूवम् १/१ िपित ७/१

६.१.१९३ लित । लित ७/१


६.१.१९४ आिदणमु तर ाम् । आिदः १/१ णमु ल ७/१ अ तर ाम् ७/१
६.१.१९५ अचः कतृयिक । अचः ६/१ कतृयिक ७/१
६.१.१९६ थ ल च सेटीड ो वा । थ ल ७/१ च ०/० सेिट ७/१ इट् १/१ अ ः १/१ वा ०/०

६.१.१९७ ण ािदिन म् । णित ७/१ आिदः १/१ िन म् १/१


६.१.१९८ आम त च। आम त ६/१ च ०/०
६.१.१९९ प थमथोः सवनाम ाने । प थमथोः ६/२ सवनाम ाने ७/१
६.१.२०० अ तवै युगपत् । अ ः १/१ च ०/० तवै (लु थमा िनदशः ) युगपत् ०/०

६.१.२०१ यो िनवासे । यः १/१ िनवासे ७/१


६.१.२०२ जयः करणम् । जयः १/१ करणम् १/१
६.१.२०३ वृषादीनां च । वृषादीनाम् ६/३ च ०/०
६.१.२०४ सं ायामुपमानम् । सं ायाम् ७/१ उपमानम् १/१
६.१.२०५ िन ा च जनात् । िन ा १/१ च ०/० -् यच् १/१ अनात् १/१
६.१.२०६ शु धृ ौ । शु धृ ौ १/२
६.१.२०७ आ शतः कता । आ शतः १/१ कता १/१
६.१.२०८ र े िवभाषा । र े ७/१ िवभाषा १/१
६.१.२०९ जु ािपते च छ स । जु ािपते १/२ च ०/० छ स ७/१
६.१.२१० िन ं म े । िन म् १/१ म े ७/१
६.१.२११ यु द दोङ स । यु द दोः ६/२ ङ स ७/१
६.१.२१२ ङिय च । ङिय ७/१ च ०/०
६.१.२१३ यतोऽनावः । यतः ६/१ अनावः ५/१
६.१.२१४ ईडव वृशंसदुहां तः । ईडव वृशंसदुहाम् ६/३ तः ६/१
६.१.२१५ िवभाषा वे ानयोः । िवभाषा १/१ वे ानयोः ६/२
६.१.२१६ ागरागहासकु ह ठ थानाम् । ागरागहासकु ह ठ थानाम् ६/३
६.१.२१७ उपो मं रित । उपो मम् ०/० रित ७/१
६.१.२१८ च तर ाम् । चिङ ७/१ अ तर ाम् ७/१
६.१.२१९ मतोः पूवमात् सं ायां याम् । मतोः ५/१ पूवम् १/१ आत् १/१ सं ायाम् ७/१ याम् ७/१

६.१.२२० अ ोऽव ाः । अ ः १/१ अव ाः ६/१


६.१.२२१ ईव ाः । ईव ाः ६/१
६.१.२२२ चौ । चौ ७/१
६.१.२२३ समास । समास ६/१
Page 76 of 112

६.२.१ ब ीहौ कृ ा पूवपदम् । ब ीहौ ७/१ कृ ा ३/१ पूवपदम् १/१


६.२.२ त ु षे तु ाथतृतीयास ुपमाना यि तीयाकृ ाः । त ु षे ७/१ तु ाथतृतीयास ुपमाना यि तीयाकृ ाः १/३

६.२.३ वणः वण नेते । वणः १/१ वणषु ७/३ अनेते ७/१


६.२.४ गाधलवणयोः माणे । गाधलवणयोः ७/२ माणे ७/१
६.२.५ दाया ं दायादे । दाया म् १/१ दायादे ७/१
६.२.६ ितब चरकृ योः । ितब १/१ चरकृ योः ७/२
६.२.७ पदे ऽपदे शे । पदे ७/१ अपदे शे ७/१
६.२.८ िनवाते वात ाणे । िनवाते ७/१ वात ाणे ७/१
६.२.९ शारदे अनातवे । शारदे ७/१ अनातवे ७/१
६.२.१० अ युकषाययोजातौ । अ युकषाययोः ७/२ जातौ ७/१
६.२.११ स श ित पयोः सा े। स श ित पयोः ७/२ सा े ७/१
६.२.१२ ि गौ माणे । ि गौ ७/१ माणे ७/१
६.२.१३ ग प ं वा णजे । ग प म् १/१ वा णजे ७/१
६.२.१४ मा ोप ोप म ाये नपुं सके । मा ोप ोप म ाये ७/१ नपुं सके ७/१
६.२.१५ सुखि ययोिहते । सुखि ययोः ७/२ िहते ७/१
६.२.१६ ीतौ च । ीतौ ७/१ च ०/०
६.२.१७ ं ािमिन । म् १/१ ािमिन ७/१
६.२.१८ प ावै य । प ौ ७/१ ऐ य ७/१
६.२.१९ न भूवा ि धषु । न ०/० भूवाक् - चि धषु १/१
६.२.२० वा भुवनम् । वा ०/० भुवनम् १/१
६.२.२१ आश ाबाधनेदीय ु सं भावने । आश ाबाधनेदीय ु ७/३ सं भावने ७/१
६.२.२२ पूव भूतपूव । पूव ७/१ भूतपूव ७/१
६.२.२३ सिवधसनीडसमयादसवेशसदेशेषु सामी े । सिवधसनीडसमयादसवेशसदेशेषु ७/३ सामी े ७/१
६.२.२४ िव ादीिन गुणवचनेषु । िव ादीिन १/३ गुणवचनेषु ७/३
६.२.२५ ाऽवमक ापव ु भावे कमधारये । ाऽवमक ापव ु ७/३ भावे ७/१ कमधारये ७/१

६.२.२६ कु मार । कु मारः १/१ च ०/०


६.२.२७ आिदः ेन स । आिदः १/१ ेन स ७/१
६.२.२८ पूगे तर ाम् । पूगेषु ७/३ अ तर ाम् ७/१
६.२.२९ इग कालकपालभगालशरावेषु ि गौ । इग कालकपालभगालशरावेषु ७/३ ि गौ ७/१
६.२.३० ब तर ाम् । ब १/१ अ तर ाम् ७/१
६.२.३१ िदि िवत ो । िदि िवत ोः ७/२ च ०/०
६.२.३२ स मी स शु प ब े कालात् । स मी ७/१ स शु प ब ेषु ७/३ अकालात् ५/१

६.२.३३ पर ुपापा व मानाहोरा ावयवेषु । प र ुपापा १/३ व मानाहोरा ावयवेषु ७/३

६.२.३४ राज ब वचन ं े ऽ कवृ षु । राज ब वचन े ७/१ अ कवृ षु ७/३


६.२.३५ सं ा। सं ा १/१
६.२.३६ आचाय पसजन ा ेवासी । आचाय पसजनः १/१ च ०/० अ ेवासी १/१
Page 77 of 112

६.२.३७ कातकौजपादय । का कौजपादयः १/३ च ०/०


६.२.३८ महान् ी परा गृ ी ासजाबालभारभारतहै लिहलरौरव वृ े षु । महान् १/१ ी परा गृ ी ासजाबालभारभारतहै लिहलरौरव वृ े षु ७/३

६.२.३९ ु क वै दे वे । ु कः १/१ च ०/० वै दे वे ७/१


६.२.४० उ ः सािदवा ोः । उ ः १/१ सािदवा ोः ७/२
६.२.४१ गौः सादसािदसार थषु । गौः १/१ सादसािदसार थषु ७/३
६.२.४२ कु गाहपत र गुवसूतजर ील ढ पापारेवडवातैितलक ः प क लो दासीभाराणां च । कु गाहपत (लु थमा िनदशः ) र गु (लु थमा िनदशः ) असूतजरित १/१ य ील ढ पा १/१ पारेवडवा १/१ तैि तलक ः १/१ प क लः १/१ (सव सु येन ष ी ाने थमा वेिदतया) दासीभाराणाम् ६/३ च ०/०

६.२.४३ चतुथ तदथ । चतुथ १/१ तदथ ७/१


६.२.४४ अथ । अथ ७/१
६.२.४५ े च। े ७/१ च ०/०
६.२.४६ कमधारयेऽिन ा । कमधारये ७/१ अिन ा १/१
६.२.४७ अहीने ि तीया । अहीने ७/१ ि तीया १/१
६.२.४८ तृतीया कम ण । तृतीया १/१ कम ण ७/१
६.२.४९ गितरन रः । गितः १/१ अन रः १/१
६.२.५० तादौ च िनित कृ तौ । तादौ ७/१ च ०/० िनित ७/१ कृ ित ७/१ अतौ ७/१

६.२.५१ तवै चा युगपत् । तवै (लु थमा िनदशः ) च ०/० अ ः १/१ च ०/० युगपत् ०/०

६.२.५२ अिनग ोऽ तौ व ये । अिनग ः १/१ अ तौ ७/१ व ये ७/१


६.२.५३ धी च । धी १/२ च ०/०
६.२.५४ ईषद तर ाम् । ईषत् ०/० अ तर ाम् ७/१
६.२.५५ िहर प रमाणं धने । िहर प रमाणम् १/१ धने ७/१
६.२.५६ थमोऽ चरोपस ौ। थमः १/१ अ चरोपस ौ ७/१
६.२.५७ कतरकतमौ कमधारये । कतरकतमौ १/२ कमधारये ७/१
६.२.५८ आय ा णकु मारयोः । आयः १/१ ा णकु मारयोः ७/२
६.२.५९ राजा च । राजा १/१ च ०/०
६.२.६० ष ी ेन स । ष ी १/१ ेन स ७/१
६.२.६१ े िन ाथ । े ७/१ िन ाथ ७/१
६.२.६२ ामः श िन । ामः १/१ श िन ७/१
६.२.६३ राजा च शं सायाम् । राजा १/१ च ०/० शं सायाम् ७/१
६.२.६४ आिद दा ः । आिदः १/१ उदा ः १/१
६.२.६५ स मीहा रणौ ध ऽहरणे । स मीहा रणौ १/२ ध ७/१ अहरणे ७/१
६.२.६६ यु े च । यु े ७/१ च ०/०
६.२.६७ िवभाषाऽ े। िवभाषा ७/१ अ े ७/१
६.२.६८ पापं च श िन । पापम् १/१ च ०/० श िन ७/१
६.२.६९ गो ा ेवा समाणव ा णेषु ेपे । गो ा ेवा समाणव ा णेषु ७/३ ेपे ७/१
६.२.७० अ ािन मैरेये । अ ािन १/३ मैरेये ७/१
६.२.७१ भ ा ा दथषु । भ ा ाः १/३ तदथषु ७/३
६.२.७२ गोिबडाल संहसै वेषूपमाने । गोिबडाल संहसै वेषु ७/३ उपमाने ७/१
Page 78 of 112

६.२.७३ अके जीिवकाऽथ । अके ७/१ जीिवकाऽथ ७/१


६.२.७४ ाचां डायाम् । ाचाम् ६/३ डायाम् ७/१
६.२.७५ अ ण िनयु े । अ ण ७/१ िनयु े ७/१
६.२.७६ श िन चाकृ ञः । श िन ७/१ च ०/० अकृ ञः ५/१
६.२.७७ सं ायां च । सं ायाम् ७/१ च ०/०
६.२.७८ गोत यवं पाले । गोत यवम् १/१ पाले ७/१
६.२.७९ णिन । णिन ७/१
६.२.८० उपमानं श ाथ कृ तावेव । उपमानम् १/१ श ाथ कृ तौ ७/१ एव ०/०

६.२.८१ यु ारो ादय । यु ारो ादयः १/३ च ०/०


६.२.८२ दीघकाशतुष ा वटं जे । दीघकाशतुष ा वटम् १/१ जे ७/१
६.२.८३ अ ात् पूव ब चः । अ ात् ५/१ पूवम् १/१ ब चः ६/१
६.२.८४ ामेऽिनवस ः । ामे ७/१ अिनवस ः १/१
६.२.८५ घोषािदषु । घोषािदषु ७/३ शालायाम् ७/१
६.२.८६ छा ादयः शालायाम् । छा ादयः १/३ शालायाम् ७/१
६.२.८७ ेऽवृ मक ादीनाम् । े ७/१ अवृ म् १/१ अक ादीनाम् ६/३

६.२.८८ मालाऽऽदीनां च । मालाऽऽदीनाम् ६/३ च ०/०


६.२.८९ अमह वं नगरेऽनुदीचाम् । अमह वम् १/१ नगरे ७/१ अनुदीचाम् ६/३
६.२.९० अम चावण च् । अम ७/१ च ०/० अवणम् १/१ च् १/१ च् १/१

६.२.९१ न भूता धकसं जीवम ा क लम् । न ०/० भूता धकसं जीवम ा क लम् १/१
६.२.९२ अ ः । अ ः १/१
६.२.९३ सव गुणका । सवम् १/१ गुणका ७/१
६.२.९४ सं ायां िग रिनकाययोः । सं ायाम् ७/१ िग रिनकाययोः ७/२
६.२.९५ कु माया वय स । कु मायाम् ७/१ वय स ७/१
६.२.९६ उदके ऽके वले । उदके ७/१ अके वले ७/१
६.२.९७ ि गौ तौ । ि गौ ७/१ तौ ७/१
६.२.९८ सभायां नपुं सके । सभायाम् ७/१ नपुं सके ७/१
६.२.९९ पुरे ाचाम् । पुरे ७/१ ाचाम् ६/३
६.२.१०० अ र गौडपूव च । अ र गौडपूव ७/१ च ०/०
६.२.१०१ न हा नफलकमादयाः । न ०/० हा नफलकमादयाः १/३
६.२.१०२ कु सूलकू पकु शालं िबले । कु सूलकू पकु शालम् १/१ िबले ७/१
६.२.१०३ िदक् श ा ामजनपदा ानचानराटे षु । िदक् श ाः १/३ ामजनपदा ानचानराटे षु ७/३
६.२.१०४ आचाय पसजन ा ेवा सिन । आचाय पसजनः १/१ (सुपां ाने सुभवतीित --७.१.३९ , स ेकवचन ाने थमैकवचनम्) च ०/० अ ेवा सिन ७/१

६.२.१०५ उ रपदवृ ौ सव च । उ रपदवृ ौ ७/१ सवम् १/१ च ०/०


६.२.१०६ ब ीहौ िव ं सं याम् । ब ीहौ ७/१ िव म् १/१ सं याम् ७/१
६.२.१०७ उदरा ेषुषु । उदरा ेषुषु ७/३
६.२.१०८ ेपे । ेपे ७/१
Page 79 of 112

६.२.१०९ नदी ब ुिन । नदी १/१ ब ुिन ७/१


६.२.११० िन ोपसगपूवम तर ाम् । िन ा १/१ उपसगपूवम् १/१ अ तर ाम् ७/१

६.२.१११ उ रपदािदः । उ रपदािदः १/१


६.२.११२ कण वणल णात् । कणः १/१ वणल णात् ५/१
६.२.११३ सं ौप यो । सं ौप योः ७/२ च ०/०
६.२.११४ क पृ ीवाजं घं च । क पृ ीवाजं घम् १/१ च ०/०
६.२.११५ मव ायां च । म् १/१ अव ायाम् ७/१ च ०/०
६.२.११६ नञो जरमरिम मृताः । नञः ५/१ जरमरिम मृताः १/३
६.२.११७ सोमनसी अलोमोषसी । सोः ५/१ मनसी १/२ अलोमोषसी १/२
६.२.११८ ादय । ादयः १/३ च ०/०
६.२.११९ आ ुदा ं च् छ स । आ ुदा म् १/१ च् १/१ छ स ७/१
६.२.१२० वीरवीय च । वीरवीय १/२ च ०/०
६.२.१२१ कू लतीरतूलमूलशालाऽ समम यीभावे । कू लतीरतूलमूलशालाऽ समम् १/१ अ यीभावे ७/१

६.२.१२२ कं सम शूपपा का ं ि गौ । कं सम शूपपा का म् १/१ ि गौ ७/१


६.२.१२३ त ु षे शालायां नपुं सके । त ु षे ७/१ शालायाम् ७/१ नपुं सके ७/१
६.२.१२४ क ाच। क ा १/१ च ०/०
६.२.१२५ आिद हणादीनाम् । आिदः १/१ चहणादीनाम् ६/३
६.२.१२६ चेलखेटकटु कका ं गहायाम् । चेलखेटकटुकका म् १/१ गहायाम् ७/१
६.२.१२७ चीरमुपमानम् । चीरम् १/१ उपमानम् १/१
६.२.१२८ पललसूपशाकं िम े । पललसूपशाकम् १/१ िम े ७/१
६.२.१२९ कू लसूद लकषाः सं ायाम् । कू लसूद लकषाः १/३ सं ायाम् ७/१
६.२.१३० अकमधारये रा म् । अकमधारये ७/१ रा म् १/१
६.२.१३१ व ादय । व ादयः १/३ च ०/०
६.२.१३२ पु ः पुं ः । पु ः १/१ पु ः ५/३
६.२.१३३ नाचायराज ं यु ा ा े ः । न ०/० आचायराज ं यु ा ा े ः ५/३

६.२.१३४ चूणादी ा णष ाः । चूणादीिन १/३ अ ा णष ाः ५/१


६.२.१३५ षट् च का ादीिन । षट् १/३ च ०/० का ादीिन १/३
६.२.१३६ कु ं वनम् । कु म् १/१ वनम् १/१
६.२.१३७ कृ ा भगालम् । कृ ा ३/१ भगालम् १/१
६.२.१३८ शतेिन ाब ब ीहावभसत् । शतेः ५/१ िन ाब च् १/१ ब ीहौ ७/१ अभसत् १/१

६.२.१३९ गितकारकोपपदात् कृ त् । गितकारकोपपदात् ५/१ कृ त् १/१


६.२.१४० उभे वन ािदषु युगपत् । उभे १/२ वन ािदषु ७/३ युगपत् १/१
६.२.१४१ दे वता ं े च । दे वता े ७/१ च ०/०
६.२.१४२ नो रपदे ऽनुदा ादावपृ थवी पूषम षु । न ०/० उ रपदे ७/१ अनुदा ादौ ७/१ अपृ थवी पूषम षु ७/३

६.२.१४३ अ ः । अ ः १/१
६.२.१४४ थाथघ ाजिब काणाम् । थाथघ ाजिब काणाम् ६/३
Page 80 of 112

६.२.१४५ सूपमानात् ः । सूपमानात् ५/१ ः १/१


६.२.१४६ सं ायामना चतादीनाम् । सं ायाम् ७/१ अना चतादीनाम् ६/३
६.२.१४७ वृ ादीनां च । वृ ादीनाम् ६/३ च ०/०
६.२.१४८ कारका ुतयोरेवा शिष । कारकात् ५/१ द ुतयोः ६/२ एव ०/० आ शिष ७/१

६.२.१४९ इ ूतेन कृ तिमित च । इ ूतेन ३/१ कृ तम् १/१ इित ०/० च ०/०

६.२.१५० अनो भावकमवचनः । अनः १/१ भावकमवचनः १/१


६.२.१५१ म ा ानशयनासन ानयाजकािद ताः । म ा ानशयनासन ानयाजकािद ताः १/३

६.२.१५२ स ाः पु म् । स ाः ५/१ पु म् १/१


६.२.१५३ ऊनाथकलहं तृतीयायाः । ऊनाथकलहम् १/१ तृतीयायाः ५/१
६.२.१५४ िम ं चानुपसगमसं धौ । िम म् १/१ च ०/० अनुपसगम् १/१ अस ौ ७/१

६.२.१५५ नञो गुण ितषेधे स ा हिहतालमथा ि ताः । नञः ५/१ गुण ितषेधे ७/१ स ा हिहतालमथाः १/३ ति ताः १/३

६.२.१५६ ययतो ातदथ । ययतोः ६/२ च ०/० अतदथ ७/१


६.२.१५७ अ कावश ौ । अ कौ १/२ अश ौ ७/१
६.२.१५८ आ ोशे च । आ ोशे ७/१ च ०/०
६.२.१५९ सं ायाम् । सं ायाम् ७/१
६.२.१६० कृ ोके ु ावादय । कृ ोके ु ावादयः १/३ च ०/०
६.२.१६१ िवभाषा तृ ती शु चषु । िवभाषा १/१ तृ ती शु चषु ७/३
६.२.१६२ ब ीहािवदमेत ः थमपूरणयोः ि यागणने । ब ीहौ ७/१ इदमेत द् ः ५/३ थमपूरणयोः ६/२ ि यागणने ७/१

६.२.१६३ सं ायाः नः । सं ायाः ६/१ नः १/१


६.२.१६४ िवभाषा छ स । िवभाषा १/१ छ स ७/१
६.२.१६५ सं ायां िम ा जनयोः । सं ायाम् ७/१ िम ा जनयोः ६/२
६.२.१६६ वाियनोऽ रम् । वाियनः ५/१ अ रम् १/१
६.२.१६७ मुखं ा म् । मुखम् १/१ ा म् १/१
६.२.१६८ ना यिदक् श गोमह ूलमुि पृथुव े ः । न ०/० अ यिदक् श गोमह ूलमुि पृथुव े ः ५/३

६.२.१६९ िन ोपमानाद तर ाम् । िन ोपमानात् ५/१ अ तर ाम् ७/१


६.२.१७० जाितकालसुखािद ोऽना ादनात् ोऽकृ तिमत ितप ाः । जाितकालसुखािद ः ५/३ अना ादनात् ५/१ ः १/१ अकृ तिमत ितप ाः १/३

६.२.१७१ वा जाते । वा ०/० जाते ७/१


६.२.१७२ न सु ाम् । न सु ाम् ५/२
६.२.१७३ किप पूवम् । किप ७/१ पूवम् १/१
६.२.१७४ ा ेऽ ात् पूवम् । ा े ७/१ अ ात् ५/१ पूवम् १/१
६.२.१७५ बहोन दु रपदभूि । बहोः ५/१ न त् ०/० उ रपदभूि ७/१
६.२.१७६ न गुणादयोऽवयवाः । न ०/० गुणादयः १/३ अवयवाः १/३
६.२.१७७ उपसगात् ा ं ुवमपशु । उपसगात् ५/१ ा म् १/१ ुवम् १/१ अपशु १/१

६.२.१७८ वनं समासे । वनम् १/१ समासे ७/१


६.२.१७९ अ ः । अ ः ०/०
६.२.१८० अ । अ ः १/१ च ०/०
Page 81 of 112

६.२.१८१ न िनिव ाम् । न ०/० िनिव ाम् ५/२


६.२.१८२ परेर भतोभािवम लम् । परेः ५/१ अ भतोभािव १/१ म लम् १/१
६.२.१८३ ाद ा ं सं ायाम् । ात् ५/१ अ ा म् १/१ सं ायाम् ७/१
६.२.१८४ िन दकादीिन च । िन दकादीिन १/३ च ०/०
६.२.१८५ अभेमुखम् । अभेः ५/१ मुखम् १/१
६.२.१८६ अपा । अपात् ५/१ च ०/०
६.२.१८७ गपूतवीणाऽ ोऽ कु सीरनामनाम च । गपूतवीणाऽ ो कु सीरनामनाम १/१ च ०/०

६.२.१८८ अधे प र म् । अधेः ५/१ उप र म् १/१


६.२.१८९ अनोर धानकनीयसी । अनोः ५/१ अ धानकनीयसी १/२
६.२.१९० पु ष ा ािद ः । पु षः १/१ च ०/० अ ािद ः १/१
६.२.१९१ अतेरकृ दे । अतेः ५/१ अकृ दे १/२
६.२.१९२ नेरिनधाने । नेः ५/१ अिनधाने ७/१
६.२.१९३ तेरं ादय ु षे । तेः ५/१ अं ादयः १/३ त ु षे ७/१
६.२.१९४ उपाद् ज जनमगौरादयः । उपात् ५/१ द् ज जनम् १/१ अगौरादयः १/३

६.२.१९५ सोरव ेपणे । सोः ५/१ अव ेपणे ७/१


६.२.१९६ िवभाषो ु े । िवभाषा १/१ उ ु े ७/१
६.२.१९७ ि ि ां पा ूधसु ब ीहौ । ि ि ाम् ५/२ पा ूधसु ७/३ ब ीहौ ७/१

६.२.१९८ स ं चा ा ात् । स म् १/१ च ०/० अ ा ात् ५/१


६.२.१९९ परािद स ब लम् । परािदः १/१ छ स ७/१ ब लम् १/१
६.३.१ अलुगु रपदे । अलुक् १/१ उ रपदे ७/१
६.३.२ प ाः ोकािद ः । प ाः ६/१ ोकािद ः ५/३
६.३.३ ओजः सहोऽ मसः तृतीयायाः । ओजः सहो मसः ५/१ तृतीयायाः ६/१
६.३.४ मनसः सं ायाम् । मनसः ५/१ सं ायाम् ७/१
६.३.५ आ ाियिन च । आ ाियिन ७/१ च ०/०
६.३.६ आ न पूरणे । आ नः ५/१ च ०/० पूरणे ७/१
६.३.७ वैयाकरणा ायां चतु ाः । वैयाकरणा ायाम् ७/१ चतु ाः ६/१
६.३.८ पर च। पर ६/१ च ०/०
६.३.९ हलद ात् स ाः सं ायाम् । हलद ात् ५/१ स ाः ६/१ सं ायाम् ७/१

६.३.१० कारनाि च ाचां हलादौ । कारनाि ७/१ च ०/० ाचाम् ६/३ हलादौ ७/१

६.३.११ म ा रु ौ । म ात् ५/१ गुरौ ७/१


६.३.१२ अमूधम कात् ा ादकामे । अमूधम कात् ५/१ ा ात् ५/१ अकामे ७/१

६.३.१३ ब े च िवभाषा । ब े ७/१ च ०/० िवभाषा १/१


६.३.१४ त ु षे कृ ित ब लम् । त ु षे ७/१ कृ ित ७/१ ब लम् १/१
६.३.१५ ावृ र ालिदवां जे । ावृ र ालिदवाम् ६/३ जे ७/१
६.३.१६ िवभाषा वष रशरवरात् । िवभाषा १/१ वष रशरवरात् ५/१
६.३.१७ घकालतनेषु कालना ः । घकालतनेषु ७/३ कालना ः ५/१
Page 82 of 112

६.३.१८ शयवासवा सषु अकालात् । शयवासवा सषु ७/३ अकालात् ५/१


६.३.१९ ने ब ाितषु । न ०/० इ ब ाितषु ७/३
६.३.२० े च भाषायाम् । े ७/१ च ०/० भाषायाम् ७/१
६.३.२१ ष ा आ ोशे । ष ा ६/१ आ ोशे ७/१
६.३.२२ पु ेऽ तर ाम् । पु े ७/१ अ तर ाम् ७/१
६.३.२३ ऋतो िव ायोिनस े ः । ऋतः ५/१ िव ायोिनस े ः ५/३
६.३.२४ िवभाषा सृप ोः । िवभाषा १/१ सृप ोः ७/२
६.३.२५ आनङ् ऋतो ं े । आनङ् १/१ ऋतः ६/१ े ७/१
६.३.२६ दे वता ं े च । दे वता े ७/१ च ०/०
६.३.२७ ईद ेः सोमव णयोः । ईत् १/१ अ ेः ६/१ सोमव णयोः ७/२
६.३.२८ इ ृ ौ। इत् १/१ वृ ौ ७/१
६.३.२९ िदवो ावा । िदवः ६/१ ावा १/१
६.३.३० िदवस पृ थ ाम् । िदवसः १/१ च ०/० पृ थ ाम् ७/१
६.३.३१ उषासोषसः । उषासा १/१ उषसः ६/१
६.३.३२ मातरिपतरावुदीचाम् । मातरिपतरौ १/२ उदीचाम् ६/३
६.३.३३ िपतरामातरा च स। िपतरामातरा १/२ च ०/० छ स ७/१
६.३.३४ याः पुं व ािषतपुं ादनूङ् समाना धकरणे यामपूरणीि याऽऽिदषु । याः ६/१ पुं वत् ०/० भािषतपुं ादनूङ् (लु ष ीकम्) समाना धकरणे ७/१ याम् ७/१ अपूरणीि याऽऽिदषु ७/३

६.३.३५ त सलािदषु आकृ सुचः । त सलािदषु ७/३ आ ०/० कृ सुचः ५/१


६.३.३६ ािननो । ािननोः ७/२ च ०/०
६.३.३७ न कोपधायाः । न ०/० कोपधायाः ६/१
६.३.३८ सं ापूर ो । सं ापूर ोः ६/२ च ०/०
६.३.३९ वृि िनिम च ति त ार िवकारे । वृि िनिम ६/१ च ०/० ति त ६/१ अर िवकारे ७/१

६.३.४० ा ा ेतोऽमािनिन । ा ात् ५/१ च ०/० ईतः ६/१ अमािनिन


६.३.४१ जाते । जातेः ६/१ च ०/०
६.३.४२ पुं वत् कमधारयजातीयदे शीयेषु । पुं वत् ०/० कमधारयजातीयदे शीयेषु ७/३
६.३.४३ घ पक चेल ुवगो मतहतेषु ोऽनेकाचो ः । घ पक चेल व
ु गो मतहतेषु ७/३ ः ६/१ अनेकाचः ६/१ ः १/१

६.३.४४ न ाः शेष ा तर ाम् । न ाः ६/१ शेष ६/१ अ तर ाम् ७/१


६.३.४५ उिगत । उिगतः ५/१ च ०/०
६.३.४६ आ हतः समाना धकरणजातीययोः । आत् १/१ महतः ६/१ समाना धकरणजातीययोः ७/२

६.३.४७ नः सं ायामब ी शी ोः । द् नः ६/१ सं ायाम् ७/१ अब ी शी ोः ७/२

६.३.४८ े यः । ेः ६/१ यः १/१


६.३.४९ िवभाषा च ा रंश भृतौ सवषाम् । िवभाषा १/१ च ा रंश भृतौ ७/१ सवषाम् ६/३

६.३.५० दय ेखयद ासेषु । दय ६/१ त् १/१ लेखयद ासेषु ७/३

६.३.५१ वा शोक ोगेषु । वा ०/० शोक ञ्-रोगेषु ७/३


६.३.५२ पाद पदा ाितगोपहतेषु । पाद ६/१ पद (लु थमा िनदशः ) आ ाितगोपहतेषु ७/३

६.३.५३ पद् य तदथ । पद् १/१ यित ७/१ अतदथ ७/१


Page 83 of 112

६.३.५४ िहमकािषहितषु च । िहमकािषहितषु ७/३ च ०/०


६.३.५५ ऋचः शे । ऋचः ६/१ शे ७/१
६.३.५६ वा घोषिम श े षु । वा ०/० घोषिम श े षु ७/३
६.३.५७ उदक ोदः सं ायाम् । उदक ६/१ उदः १/१ सं ायाम् ७/१
६.३.५८ पेषंवासवाहन धषु च । पेषंवासवाहन धषु ७/३ च ०/०
६.३.५९ एकहलादौ पूरियत ेऽ तर ाम् । एकहलादौ ७/१ पूरियत े ७/१ अ तर ाम् ७/१

६.३.६० म ौदनस ु िब व
ु भारहारवीवधगाहेषु च । म ौदनस ु िब वु भारहारवीवधगाहेषु ७/३ च ०/०

६.३.६१ इको ोऽ ो गालव । इकः ६/१ ः १/१ अ ः ६/१ गालव ६/१

६.३.६२ एक ति ते च । एक (लु ष िनदशः ) ति ते ७/१ च ०/०

६.३.६३ ापोः सं ाछ सोब लम् । ापोः ६/२ सं ाछ सोः ७/२ ब लम् १/१

६.३.६४ ेच। े ७/१ च ०/०


६.३.६५ इ के षीकामालानां चततूलभा रषु । इ के षीकामालानाम् ६/३ चततूलभा रषु ७/३

६.३.६६ ख न य । खित ७/१ अन य ६/१


६.३.६७ अ ि षदज मुम् । अ ि षदज ६/१ मुम् १/१
६.३.६८ इच एकाचोऽ यव । इचः ६/१ एकाचः ६/१ अम् १/१ यवत् ०/० च ०/०

६.३.६९ वाचं यमपुरंदरौ च । वाचं यमपुरंदरौ १/२ च ०/०


६.३.७० कारे स ागद । कारे ७/१ स ागद ६/१
६.३.७१ ेनितल पाते ञे । ेनितल ६/१ पाते ७/१ ञे ७/१
६.३.७२ रा ेः कृ ित िवभाषा । रा ेः ६/१ कृ ित ७/१ िवभाषा १/१
६.३.७३ नलोपो नञः । नलोपः १/१ नञः ६/१
६.३.७४ त ा ुड च । त ात् ५/१ नुट् १/१ अ च ७/१
६.३.७५ न ा पा वेदानास ानमु चनकु लनखनपुं सकन न नाके षु कृ ा । न ा पा वेदानास ानमु चनकु लनखनपुं सकन न नाके षु ७/३ कृ ा ३/१

६.३.७६ एकािद ैक चादुक् । एकािदः १/१ च ०/० एक ६/१ च ०/० आदुक् १/१

६.३.७७ नगोऽ ा ण तर ाम् । नगः १/१ अ ा णषु ७/३ अ तर ाम् ७/१

६.३.७८ सह सः सं ायाम् । सह ६/१ सः १/१ सं ायाम् ७/१


६.३.७९ ा ा धके च । ा ा धके ७/१ च ०/०
६.३.८० ि तीये चानुपा े। ि तीये ७/१ च ०/० अनुपा े ७/१
६.३.८१ अ यीभावे चाकाले । अ यीभावे ७/१ च ०/० अकाले ७/१
६.३.८२ वोपसजन । वा ०/० उपसजन ६/१
६.३.८३ कृ ाऽऽ श गोव हलेषु । कृ ा ३/१ आ शिष ७/१ अगोव हलेषु ७/३

६.३.८४ समान छ मूध भृ ुदकषु । समान ६/१ छ स ७/१ अमूध भृ ुदकषु ७/३

६.३.८५ ोितजनपदराि ना भनामगो प ानवणवयोवचनब ुषु । ोितजनपदराि ना भनामगो प ानवणवयोवचनब ुषु ७/३

६.३.८६ चरणे चा र ण । चरणे ७/१ चा र ण ७/१


६.३.८७ तीथ ये । तीथ ७/१ ये ७/१
६.३.८८ िवभाषोदरे । िवभाषा १/१ उदरे ७/१
६.३.८९ श
ृ वतुषु । श
ृ वतुषु ७/३
Page 84 of 112

६.३.९० इदि मोरी । इदि मोः ६/२ ई (लु थमा िनदशः )

६.३.९१ आ सवना ः । आ (लु थमा िनदशः ) सवना ः ६/१


६.३.९२ िव े वयो टे र तौ व ये । िव ेवयोः ६/२ च ०/० टे ः ६/१ अि (लु थमा िनदशः ) अ तौ ७/१ व ये ७/१

६.३.९३ समः सिम । समः ६/१ सिम (लु थमा िनदशः )


६.३.९४ ितरस यलोपे । ितरसः ६/१ ित र (लु थमा िनदशः ) अलोपे ७/१

६.३.९५ सह स ः । सह ६/१ स ः १/१


६.३.९६ सध माद यो स। सध (लु थमा िनदशः ) माद योः ७/२ छ स ७/१

६.३.९७ पसग ोऽप ईत् । द् पसग ः ६/३ अपः ६/१ ईत् १/१
६.३.९८ ऊदनोदशे । ऊत् १/१ अनोः ५/१ दे शे ७/१
६.३.९९ अष तृतीया ा दुगा शराशाऽऽ ाऽऽ तो ुकोितकारकराग े षु । अष तृतीया ६/१ अ ६/१ दुक् १/१ आशीराशाऽऽ ाऽऽ तो ुकोितकारकराग े षु ७/३

६.३.१०० अथ िवभाषा । अथ ७/१ िवभाषा १/१


६.३.१०१ कोः कत् त ु षेऽ च । कोः ६/१ कत् १/१ त ु षे ७/१ अ च ७/१

६.३.१०२ रथवदयो । रथवदयोः ७/२ च ०/०


६.३.१०३ तृणे च जातौ । तृणे ७/१ च ०/० जातौ ७/१
६.३.१०४ का प योः । का (लु थमा िनदशः ) प योः ७/२
६.३.१०५ ईषदथ । ईषदथ ७/१
६.३.१०६ िवभाषा पु षे । िवभाषा १/१ पु षे ७/१
६.३.१०७ कवं चो े । कवम् १/१ च ०/० उ े ७/१
६.३.१०८ पथ च स। प थ ७/१ च ०/० छ स ७/१
६.३.१०९ पृषोदरादीिन यथोपिद म् । पृषोदरादीिन १/३ यथोपिद म् ०/०
६.३.११० सं ािवसायपूव ा ाह तर ां ङौ । सं ािवसायपूव ६/१ अ ६/१ अहन् १/१ अ तर ाम् ७/१ ङौ ७/१

६.३.१११ ढलोपे पूव दीघ ऽणः । ढलोपे ७/१ पूव ६/१ दीघः १/१ अणः ६/१

६.३.११२ सिहवहोरोदवण । सिहवहोः ६/२ ओत् १/१ अवण ६/१


६.३.११३ सा ै सा ा साढे ित िनगमे । सा ै ०/० सा ा ०/० साढा १/१ इित ०/० िनगमे ७/१

६.३.११४ सं िहतायाम् । सं िहतायाम् ७/१


६.३.११५ कण ल ण ािव ा प म ण भ छ छ ुव क । कण ७/१ ल ण ६/१ अिव ा प म ण भ छ छ ुव क ६/१

६.३.११६ निहवृितवृिष ध चसिहतिनषु ौ । निहवृितवृिष ध चसिहतिनषु ७/३ ौ ७/१


६.३.११७ वनिगय ः सं ायां कोटरिकं शुलकादीनाम् । वनिगय ः ७/२ सं ायाम् ७/१ कोटरिकं शुलकादीनाम् ६/३

६.३.११८ वले । वले ७/१


६.३.११९ मतौ ब चोऽन जरादीनाम् । मतौ ७/१ ब चः ६/१ अन जरादीनाम् ६/३

६.३.१२० शरादीनां च । शरादीनाम् ६/३ च ०/०


६.३.१२१ इकः वहे अपीलोः । इकः ६/१ वहे ७/१ अपीलोः ६/१
६.३.१२२ उपसग घ यमनु े ब लम् । उपसग ६/१ घ ञ ७/१ अमनु े ७/१ ब लम् १/१

६.३.१२३ इकः काशे । इकः ६/१ काशे ७/१


६.३.१२४ द । दः ६/१ ित ७/१
६.३.१२५ अ नः सं ायाम् । अ नः ६/१ सं ायाम् ७/१
Page 85 of 112

६.३.१२६ छ सच। छ स ७/१ च ०/०


६.३.१२७ चतेः किप । चतेः ६/१ किप ७/१
६.३.१२८ िव वसुराटोः । िव ६/१ वसुराटोः ७/२
६.३.१२९ नरे सं ायाम् । नरे ७/१ सं ायाम् ७/१
६.३.१३० िम े चष । िम े ७/१ च ०/० ऋषौ ७/१
६.३.१३१ म े सोमा े यिव दे मतौ । म े ७/१ सोमा े यिव दे ६/१ मतौ ७/१

६.३.१३२ ओषधे िवभ ाव थमायाम् । ओषधेः ६/१ च ०/० िवभ ौ ७/१ अ थमायाम् ७/१

६.३.१३३ ऋ च तुनुघम त
ु ु ो ाणाम् । ऋ च ७/१ तुनुघम त
ु ु ो ाणाम् ६/३
६.३.१३४ इकः सु ञ । इकः ६/१ सु ञ ७/१
६.३.१३५ चोऽत ङः । द् चः ६/१ अतः ६/१ ितङः ६/१
६.३.१३६ िनपात च। िनपात ६/१ च ०/०
६.३.१३७ अ ेषामिप ते । अ ेषाम् ६/३ अिप ०/० ते (ि यापदम्)

६.३.१३८ चौ । चौ ७/१
६.३.१३९ स सारण । स सारण ६/१
६.४.१ अ । अ ६/१
६.४.२ हलः । हलः ५/१
६.४.३ नािम । नािम ७/१
६.४.४ न ितसृचतसृ । न ०/० ितसृचतसृ (लु ष िनदशः )
६.४.५ छ ुभयथा । छ स ७/१ उभयथा ०/०
६.४.६ नृ च । नृ (लु ष िनदशः ) च ०/०
६.४.७ नोपधायाः । न (अिवभ ं पदम्) उपधायाः ६/१
६.४.८ सवनाम ाने चास ु ौ । सवनाम ाने ७/१ च ०/० अस ु ौ ७/१
६.४.९ वा षपूव िनगमे । वा ०/० षपूव ६/१ िनगमे ७/१
६.४.१० सा महतः सं योग । सा (लु ष िनदशः ) महतः ६/१ सं योग ६/१

६.४.११ अ ृ ृ सृन ृने ृ ृ ृहोतृपोतृ शा ॄणाम् । अ ृ ृ सृन ृने ृ ृ ृहोतृपोतॄ शा ॄणाम् ६/३

६.४.१२ इ ूषाय ां शौ । इ ूषाय ाम् ६/३ शौ ७/१


६.४.१३ सौ च । सौ ७/१ च ०/०
६.४.१४ अ स चाधातोः । अ स ६/१ च ०/० अधातोः ६/१
६.४.१५ अनुना सक ि झलोः ङित । अनुना सक ६/१ ि झलोः ७/२ ङित ७/१

६.४.१६ अ नगमां सिन । अ नगमाम् ६/३ सिन ७/१


६.४.१७ तनोतेिवभाषा । तनोतेः ६/१ िवभाषा १/१
६.४.१८ म । मः ६/१ च ०/० ७/१
६.४.१९ ोः शूडनुना सके च । ोः ६/२ शूठ् १/१ अनुना सके ७/१ च ०/०

६.४.२० र र िवमवामुपधाया । र र िवमवाम् ६/३ उपधायाः ६/१ च ०/०

६.४.२१ रा ोपः । रात् ५/१ लोपः १/१


६.४.२२ अ स वद ाभात् । अ स वत् ०/० अ ०/० आ ०/० भात् ५/१
Page 86 of 112

६.४.२३ ा लोपः । ात् ५/१ नलोपः १/१


६.४.२४ अिनिदतां हल उपधायाः ङित । अिनिदताम् ६/३ हलः ६/१ उपधायाः ६/१ ङित ७/१

६.४.२५ द शस ां शिप । द शस ाम् ६/३ शिप ७/१


६.४.२६ र े । र ःे ६/१ च ०/०
६.४.२७ घ ञ च भावकरणयोः । घ ञ ७/१ च ०/० भावकरणयोः ७/२
६.४.२८ दो जवे । दः १/१ जवे ७/१
६.४.२९ अवोदै धौ थिहम थाः । अवोदै धौ थिहम थाः १/३
६.४.३० ना ःे पूजायाम् । न ०/० अ ःे ६/१ पूजायाम् ७/१
६.४.३१ ोः । ७/१ ोः ६/२
६.४.३२ जा नशां िवभाषा । जा नशाम् ६/३ िवभाषा १/१
६.४.३३ भ े चण । भ ःे ६/१ च ०/० च ण ७/१
६.४.३४ शास इद लोः । शासः ६/१ इत् १/१ अङ् हलोः ७/२
६.४.३५ शा हौ । शा १/१ हौ ७/१
६.४.३६ ह ेजः । ह ेः ६/१ जः १/१
६.४.३७ अनुदा ोपदे शवनिततनो ादीनामनुना सकलोपो झ ल ङित । अनुदा ोपदे शवनिततनो ादीनाम् ६/३ अनुना सक (लु ष िनदशः ) लोपः १/१ झ ल ७/१ ङित ७/१

६.४.३८ वा िप । वा ०/० िप ७/१


६.४.३९ नि च दीघ । न ०/० ि च ७/१ दीघः १/१ च ०/०
६.४.४० गमः ौ। गमः ६/१ ौ ७/१
६.४.४१ िव नोरनुना सक ात् । िवड् वनोः ७/२ अनुना सक ६/१ आत् ५/१

६.४.४२ जनसनखनां स लोः । जनसनखनाम् ६/३ स लोः ७/२


६.४.४३ ये िवभाषा । ये ७/१ िवभाषा १/१
६.४.४४ तनोतेयिक । तनोतेः ६/१ यिक ७/१
६.४.४५ सनः ि च लोप ा ा तर ाम् । सनः ६/१ ि च ७/१ लोपः १/१ च ०/० अ ६/१ अ तर ाम् ७/१

६.४.४६ आधधातुके । आधधातुके ७/१


६.४.४७ जो रोपधयोः रम तर ाम् । जः ६/१ रोपधयोः ६/२ रम् १/१ अ तर ाम् ७/१

६.४.४८ अतो लोपः । अतः ६/१ लोपः १/१


६.४.४९ य हलः । य ६/१ हलः ५/१
६.४.५० िवभाषा । ६/१ िवभाषा १/१
६.४.५१ णेरिनिट । णेः ६/१ अिनिट ७/१
६.४.५२ िन ायां सेिट । िन ायाम् ७/१ सेिट ७/१
६.४.५३ जिनता म े । जिनता १/१ म े ७/१
६.४.५४ शिमता य े । शिमता १/१ य े ७/१
६.४.५५ अयाम ा ा े ुषु । अय् १/१ आम ा ा े ुषु ७/३
६.४.५६ िप लघुपूवात् । िप ७/१ लघुपूवात् ५/१
६.४.५७ िवभाषाऽऽपः । िवभाषा १/१ आपः ५/१
६.४.५८ यु ुवोद घ स। यु ुवोः ६/२ दीघः १/१ छ स ७/१
Page 87 of 112

६.४.५९ यः । यः ६/१
६.४.६० िन ायां अ दथ । िन ायाम् ७/१ अ दथ ७/१
६.४.६१ वाऽऽ ोशदै योः । वा ०/० आ ोशदै योः ७/२
६.४.६२ स सीयु ा सषु भावकमणो पदेशेऽ न ह शां वा च िदट् च । स सीयुट्ता सषु ७/३ भावक णोः ७/२ उपदे शे ७/१ अ न ह शाम् ६/३ वा ०/० च त् ०/० इट् १/१ च ०/०

६.४.६३ दीङो युड च ङित । दीङः ५/१ युट् १/१ अ च ७/१ ङित १/१

६.४.६४ आतो लोप इिट च । आतः ६/१ लोप १/१ इिट ७/१ च ०/०
६.४.६५ ई ित । ईत् १/१ यित ७/१
६.४.६६ घुमा ागापाजहाितसां ह ल । घुमा ागापाजहाितसाम् ६/३ ह ल ७/१
६.४.६७ ए लिङ । एः १/१ लिङ ७/१
६.४.६८ वाऽ सं योगादे ः । वा ०/० अ ६/१ सं योगादे ः ६/१
६.४.६९ न िप । न ०/० िप ७/१
६.४.७० मयते रद तर ाम् । मयतेः ६/१ इत् १/१ अ तर ाम् ७/१
६.४.७१ लुङ्लङ् लृ डु दा ः । लुङ्लङ् लृ ् ७/३ अट् १/१ उदा ः १/१
६.४.७२ आडजादीनाम् । आट् १/१ अजादीनाम् ६/३
६.४.७३ छ िप ते । छ स ७/१ अिप ०/० ते (ि यापदम्)

६.४.७४ न मा ोगे । न ०/० मा ोगे ७/१


६.४.७५ ब लं छ मा ोगेऽिप । ब लम् १/१ छ स ७/१ अमा ोगे ७/१ अिप ०/०

६.४.७६ इरयो रे । इरयोः ६/२ रे (लु थमा िनदशः )


६.४.७७ अ च ुधातु ुवां ो रयङु वङौ । अ च ७/१ ुधातु ुवाम् ६/३ ोः ६/२ इयङु वङौ १/२

६.४.७८ अ ास ासवण । अ ास ६/१ आसवण ७/१


६.४.७९ याः । याः ६/१
६.४.८० वाऽ शसोः । वा ०/० अ शसोः ७/२
६.४.८१ इणो यण् । इणः ६/१ यण् १/१
६.४.८२ एरनेकाचोऽसं योगपूव । एः ६/१ अनेकाचः ६/१ असं योगपूव ६/१

६.४.८३ ओः सुिप । ओः ६/१ सुिप ७/१


६.४.८४ वषा । वषा ः ६/१ च ०/०
६.४.८५ न भूसु धयोः । न ०/० भूसु धयोः ६/२
६.४.८६ छ ुभयथा । छ स ७/१ उभयथा ०/०
६.४.८७ ुवोः सावधातुके । ुवोः ६/२ सावधातुके ७/१
६.४.८८ भुवो वु ुङ् लटोः । भुवः ६/१ वुक् १/१ लुङ् लटोः ७/२
६.४.८९ ऊदुपधाया गोहः । ऊत् १/१ उपधायाः ६/१ गोहः ६/१
६.४.९० दोषो णौ । दोषः ६/१ णौ ७/१
६.४.९१ वा च िवरागे । वा ०/० च िवरागे ७/१
६.४.९२ िमतां ः । िमताम् ६/३ ः १/१
६.४.९३ च मुलोद घ ऽ तर ाम् । च मुलोः ७/२ दीघः १/१ अ तर ाम् ७/१

६.४.९४ खच ः । ख च ७/१ ः १/१


Page 88 of 112

६.४.९५ ादो िन ायाम् । ादः ६/१ िन ायाम् ७/१


६.४.९६ छादे घऽ ुपसग । छादे ः ६/१ घे ७/१ अद् ुपसग ६/१
६.४.९७ इ षु च । इ षु ७/३ च ०/०
६.४.९८ गमहनजनखनघसां लोपः ङ निङ । गमहनजनखनघसाम् ६/३ लोपः १/१ ङित ७/१ अनिङ ७/१

६.४.९९ तिनप ो स। तिनप ोः ६/२ छ स ७/१


६.४.१०० घ सभसोह ल च । घ सभसोः ६/२ ह ल ७/१ च ०/०
६.४.१०१ झ ो हे धः । झ ः ५/३ हेः ६/१ धः १/१
६.४.१०२ ु णुपॄकृवृ स। ु णुपॄकृवृ ः ५/३ छ स ७/१
६.४.१०३ अिङत । अिङतः ६/१ च ०/०
६.४.१०४ चणो लुक् । चणः ५/१ लुक् १/१
६.४.१०५ अतो हेः । अतः ५/१ हेः ६/१
६.४.१०६ उत यादसं योगपूवात् । उतः ५/१ च ०/० यात् ५/१ असं योगपूवात् ५/१

६.४.१०७ लोप ा ा तर ां ोः । लोपः १/१ च ०/० अ ६/१ अ तर ाम् ७/१ ोः ७/२

६.४.१०८ िन ं करोतेः । िन म् १/१ करोतेः ५/१


६.४.१०९ ये च । ये ७/१ च ०/०
६.४.११० अत उत् सावधातुके । अतः ६/१ उत् १/१ सावधातुके ७/१
६.४.१११ सोर ोपः । सोः ६/२ अ ोपः १/१
६.४.११२ ाऽ योरातः । ाऽ योः ६/२ आतः ६/१
६.४.११३ ई ह घोः । ई (लु थमा िनदशः ) ह ल ७/१ अघोः ६/१

६.४.११४ इ र । इत् १/१ द र ६/१


६.४.११५ भयोऽ तर ाम् । भयः ६/१ अ तर ाम् ७/१
६.४.११६ जहाते । जहातेः ६/१ च ०/०
६.४.११७ आ च हौ । आ (लु थमा िनदशः ) च ०/० हौ ७/१
६.४.११८ लोपो िय । लोपः १/१ िय ७/१
६.४.११९ सोरे ाव ासलोप । सोः ६/२ एत् १/१ हौ ७/१ अ ासलोपः १/१ च ०/०

६.४.१२० अत एकह ेऽनादे शादे लिट । अतः ६/१ एकह े ७/१ अनादे शादे ः ६/१ लिट ७/१

६.४.१२१ थ ल च सेिट । थ ल ७/१ च ०/० सेिट ७/१


६.४.१२२ तॄफलभज प । तॄफलभज पः ६/१ च ०/०
६.४.१२३ राधो िहंसायाम् । राधः ६/१ िहंसायाम् ७/१
६.४.१२४ वा जॄ मु साम् । वा ०/० जॄ मु साम् ६/३
६.४.१२५ फणां च स ानाम् । फणाम् ६/३ च ०/० स ानाम् ६/३
६.४.१२६ न शसददवािदगुणानाम् । न ०/० शसददवािदगुणानाम् ६/३
६.४.१२७ अवण सावनञः । अवणः ६/१ तृ (लु थमा िनदशः ) असौ ७/१ अवनञः ५/१

६.४.१२८ मघवा ब लम् । मघवा (सु येना ष थ थमा ) ब लम् १/१

६.४.१२९ भ । भ ६/१
६.४.१३० पादः पत् । पादः ६/१ पत् १/१
Page 89 of 112

६.४.१३१ वसोः स सारणम् । वसोः ६/१ स सारणम् १/१


६.४.१३२ वाह ऊठ् । वाहः ६/१ ऊठ् १/१
६.४.१३३ युवमघोनामति ते । युवमघोनाम् ६/३ अति ते ७/१
६.४.१३४ अ ोपोऽनः । अ ोपः १/१ अनः ६/१
६.४.१३५ षपूवह ृतरा ाम ण । षपूवह ृतरा ाम् ६/३ अ ण ७/१
६.४.१३६ िवभाषा िङ ोः । िवभाषा १/१ िङ ोः ७/२
६.४.१३७ न सं योगा म ात् । न ०/० सं योगात् ५/१ वमा ात् ५/१
६.४.१३८ अचः । अचः ६/१
६.४.१३९ उद ईत् । उदः ५/१ ईत् १/१
६.४.१४० आतो धातोः । आतः ६/१ धातोः ६/१
६.४.१४१ म े ा ादे रा नः । म ेषु ७/३ आिङ ७/१ आदेः ६/१ आ नः ६/१

६.४.१४२ ित िवं शतेिडित । ित (लु ष िनदशः ) िवं शतेः ६/१ िडित ७/१

६.४.१४३ टे ः । टे ः ६/१
६.४.१४४ न ि ते । नः ६/१ ति ते ७/१
६.४.१४५ अ खोरेव । अ ः ६/१ टखोः ७/२ एव ०/०
६.४.१४६ ओगुणः । ओः ६/१ गुणः १/१
६.४.१४७ ढे लोपोऽक ाः । ढे ७/१ लोपः १/१ अकद् वाः ६/१
६.४.१४८ य ेित च । य ६/१ ईित ७/१ च ०/०
६.४.१४९ सूयित ाग म ानां य उपधायाः । सूयित ाग म ानाम् ६/३ यः ६/१ उपधायाः ६/१

६.४.१५० हल ि त । हलः ५/१ ति त ६/१


६.४.१५१ आप च ति तेऽनाित । आप ६/१ च ०/० ति ते ७/१ अनाित ७/१

६.४.१५२ ो । ोः ७/२ च ०/०


६.४.१५३ िब कािद लुक् । िब कािद ः ५/३ छ ६/१ लुक् १/१
६.४.१५४ तु र ेमेय ु । तुः ६/१ इ ेमेय ु ७/३
६.४.१५५ टे ः । टे ः ६/१
६.४.१५६ ूलदूरयुव ु ाणां यणािदपरं पूव च गुणः । ूलदूरयुव ु ाणाम् ६/३ यणािदपरम् १/१ पूव ६/१ च ०/० गुणः १/१

६.४.१५७ ि य र रो ब लगु वृ तृ दीघवृ ारकाणां वबिहगविष ािघवृ ाः । ि य र रो ब लगु वृ तृ दीघवृ ारकाणाम् ६/३ वबिहगविष ािघवृ ाः १/३

६.४.१५८ बहोल पो भू च बहोः । बहोः ५/१ लोपः १/१ भू (लु थमा िनदशः ) च ०/० बहोः ६/१

६.४.१५९ इ ियट् च । इ ६/१ ियट् १/१ च ०/०


६.४.१६० ादादीयसः । ात् ५/१ आत् १/१ ईयसः ६/१
६.४.१६१ र ऋतो हलादे लघोः । रः ६/१ ऋतः ६/१ हलादे ः ६/१ लघोः ६/१

६.४.१६२ िवभाषज स। िवभाषा १/१ ऋजोः ६/१ छ स ७/१


६.४.१६३ कृ ैकाच् । कृ ा ३/१ एकाच् १/१
६.४.१६४ इन नप े । इन् १/१ अ ण ७/१ अनप े ७/१
६.४.१६५ गा थिवद थके शग णप णन । गा थिवद थके शग णप णनः १/३ च ०/०
६.४.१६६ सं योगािद । सं योगािदः १/१ च ०/०
Page 90 of 112

६.४.१६७ अन् । अन् १/१


६.४.१६८ ये चाभावकमणोः । ये ७/१ च ०/० अभावकमणोः ७/२
६.४.१६९ आ ा ानौ खे । आ ा ानौ १/२ खे ७/१
६.४.१७० न मपूव ऽप ेऽवमणः । न ०/० मपूवः १/१ अप े ७/१ अवमणः ६/१

६.४.१७१ ा ोअजातौ । ा ः १/१ अजातौ ७/१


६.४.१७२ काम ा े। का ः १/१ ता े ७/१
६.४.१७३ औ मनप े । औ म् १/१ अनप े ७/१
६.४.१७४ दा नायनहा नायनाथव णकजै ा शनेयवा शनायिन ौणह धैव सारवै ाकमै ेयिहर यािन । दा नायनहा नायनाथव णकजै ा शनेयवा शनायिन ौणह धैव सारवै ाकमै ेयिहर यािन १/३

६.४.१७५ ऋ वा वा मा ीिहर यािन स । ऋ वा वा मा ीिहर यािन १/३ छ स ७/१

७.१.१ युवोरनाकौ । युवोः ६/१ अनाकौ १/२


७.१.२ आयनेयीनीिययः फढख घां यादीनाम् । आयनेयीनीिययः १/३ फढखछघाम् ६/३ यादीनाम् ६/३

७.१.३ झोऽ ः । झः ६/१ अ ः १/१


७.१.४ अद ात् । अत् १/१ अ ात् ५/१
७.१.५ आ नेपदे नतः । आ नेपदे षु ७/३ अनतः ५/१
७.१.६ शीङो ट् । शीङः ५/१ ट् १/१
७.१.७ वे ेिवभाषा । वे ेः ५/१ िवभाषा १/१
७.१.८ ब लं छ स । ब लम् १/१ छ स ७/१
७.१.९ अतो भस ऐस् । अतः ५/१ भस ६/१ ऐस् १/१
७.१.१० ब लं छ स । ब लम् १/१ छ स ७/१
७.१.११ नेदमदसोरकोः । न ०/० इदमदसोः ६/२ अकोः ६/२
७.१.१२ टाङ सङसािमना ाः । टाङ सङसाम् ६/३ इना ाः १/३
७.१.१३ ङे यः । ङे ः ६/१ यः १/१
७.१.१४ सवना ः ै। सवना ः ५/१ ै १/१
७.१.१५ ङस ोः ा नौ । ङस ोः ६/२ ा नौ १/२
७.१.१६ पूवािद ो नव ो वा । पूवािद ः ५/३ नव ः ५/३ वा ०/०
७.१.१७ जसः शी । जसः ६/१ शी (लु थमा िनदशः )
७.१.१८ औङ आपः । औङः ६/१ आपः ५/१
७.१.१९ नपुं सका । नपुं सकात् ५/१ च ०/०
७.१.२० ज सोः शः । ज सोः ६/२ शः १/१
७.१.२१ अ ा औश् । अ ा ः ५/३ औश् १/१
७.१.२२ ष ो लुक् । षड् ः ५/३ लुक् १/१
७.१.२३ मोनपुं सकात् । मोः ६/२ नपुं सकात् ५/१
७.१.२४ अतोऽम् । अतः ५/१ अम् १/१
७.१.२५ अद् ड् डतरािद ः प ः । अद्ड् १/१ डतरािद ः ५/३ प ः ५/३
७.१.२६ नेतरा स। न ०/० इतरात् ५/१ छ स ७/१
७.१.२७ यु द ां ङसोऽश् । यु द ाम् ५/२ ङसः ६/१ अश् १/१
Page 91 of 112

७.१.२८ ङे थमयोरम् । ङे (लु ष िनदशः ) थमयोरम् ६/२


७.१.२९ शसो न । शसः ६/१ न (लु थमा िनदशः )
७.१.३० सो म् । सः ६/१ म् १/१ ( अ म् इ िप पद े दः स वित)

७.१.३१ प ा अत् । प ाः ६/१ अत् १/१


७.१.३२ एकवचन च। एकवचन ६/१ च ०/०
७.१.३३ साम आकम् । सामः ६/१ आकम् १/१
७.१.३४ आत औ णलः । आतः ५/१ औ (लु थमा िनदशः ) णलः ६/१

७.१.३५ तु ो ातङा श तर ाम् । तु ोः ६/२ तातङ् १/१ आ शिष ७/१ अ तर ाम् ७/१

७.१.३६ िवदे ः शतुवसुः । िवदे ः ५/१ शतुः ६/१ वसुः १/१


७.१.३७ समासेऽन पूव ो प् । समासे ७/१ अन पूव ७/१ ः ६/१ प् १/१

७.१.३८ ाऽिप छ स । ा (लु थमा िनदशः ) अिप ०/० छ स ७/१

७.१.३९ सुपां सुलु ूवसवणाऽऽ े याडा ायाजालः । सुपाम् ६/३ सुलु ूवसवणाऽऽ े याडा ायाजालः १/३

७.१.४० अमो मश् । अमः ६/१ मश् १/१


७.१.४१ लोप आ नेपदे षु । लोपः १/१ तः ६/१ आ नेपदे षु ७/३
७.१.४२ मो ात् । मः ६/१ ात् १/१
७.१.४३ यज ैनिमित च । यज ैनम् १/१ इित ०/० च ०/०
७.१.४४ त तात् । त ६/१ तात् ५/१
७.१.४५ त न नथना । त न नथनाः १/३ च ०/०
७.१.४६ इद ो म स । इद ः १/१ म स (लु थमा िनदशः )
७.१.४७ ो यक् । ः ६/१ यक् १/१
७.१.४८ इ ीनिमित च । इ ् वीनम् १/१ इित ०/० च ०/०
७.१.४९ ा ादय । ा ादयः १/३ च ०/०
७.१.५० आ सेरसुक् । आत् ५/१ जसेः ६/१ असुक् १/१
७.१.५१ अ ीरवृषलवणानामा ीतौ च। अ ीरवृषलवणानाम् ६/३ आ ीतौ ७/१ च ७/१

७.१.५२ आिम सवना ः सुट् । आिम ७/१ सवना ः ५/१ सुट् १/१
७.१.५३ े यः । ेः ६/१ यः १/१
७.१.५४ न ापो नुट् । न ापः ५/१ नुट् १/१
७.१.५५ ष तु । षट् चतु ः ५/३ च ०/०
७.१.५६ ी ाम ो स। ी ाम ोः ६/२ छ स ७/१
७.१.५७ गोः पादा े । गोः ५/१ पादा े ७/१
७.१.५८ इिदतो नुम् धातोः । इिदतः ६/१ नुम् १/१ धातोः ६/१
७.१.५९ शे मुचादीनाम् । शे ७/१ मुचादीनाम् ६/३
७.१.६० म जनशोझ ल । म जनशोः ६/२ झ ल ७/१
७.१.६१ र धजभोर च । र धजभोः ६/२ अ च ७/१
७.१.६२ ने लिट रधेः । न ०/० इिट ७/१ अ लिट ७/१ रधेः ६/१
७.१.६३ रभेरश टोः । रभेः ६/१ अश टोः ७/२
Page 92 of 112

७.१.६४ लभे । लभेः ६/१ च ०/०


७.१.६५ आङो िय । आङः ५/१ िय ७/१
७.१.६६ उपात् शं सायाम् । उपात् ५/१ शं सायाम् ७/१
७.१.६७ उपसगात् ख घञोः । उपसगात् ५/१ ख घञोः ७/२
७.१.६८ न सुदु ा के वला ाम् । न ०/० सुदु ाम् ५/२ के वला ाम् ५/२
७.१.६९ िवभाषा च मुलोः । िवभाषा १/१ च मुलोः ७/२
७.१.७० उिगदचां सवनाम ानेऽधातोः । उिगदचाम् ६/३ सवनाम ाने ७/१ अधातोः ६/१

७.१.७१ युजेरसमासे । युजेः ६/१ असमासे ७/१


७.१.७२ नपुं सक झलचः । नपुं सक ६/१ झलचः ६/१
७.१.७३ इकोऽ च िवभ ौ । इकः ६/१ अ च ७/१ िवभ ौ ७/१
७.१.७४ तृतीयाऽऽिदषु भािषतपुं ं पुं व ालव । तृतीयाऽऽिदषु ७/३ भािषतपुं म् १/१ पुं वत् ०/० गालव ६/१

७.१.७५ अ द धस ामनङु दा ः । अ द धस ाम् ६/३ अनङ् १/१ उदा ः १/१

७.१.७६ छ िप ते । छ स ७/१ अिप ०/० ते (ि यापदम्)

७.१.७७ ई च ि वचने । ई (लु थमा िनदशः ) च ०/० ि वचने ७/१

७.१.७८ ना ा तुः । न ०/० अ ात् ५/१ शतुः ६/१


७.१.७९ वा नपुं सक । वा ०/० नपुं सक ६/१
७.१.८० आ न ोनुम् । आत् ५/१ शीन ोः ७/२ नुम् १/१
७.१.८१ श नोिन म् । श नोः ६/२ िन म् १/१
७.१.८२ सावनडु हः । सौ ७/१ अवनडु हः ६/१
७.१.८३ व तवसां छ स । व तवसाम् ६/३ छ स ७/१
७.१.८४ िदव औत् । िदवः ६/१ औत् १/१
७.१.८५ प थम ृभु ामात् । प थम ृभु ाम् ६/३ आत् ५/१
७.१.८६ इतोऽत् सवनाम ाने । इतः ६/१ अत् १/१ सवनाम ाने ७/१
७.१.८७ थो ः । थः ६/१ ः १/१
७.१.८८ भ टे ल पः । भ ६/१ टे ः ६/१ लोपः १/१
७.१.८९ पुं सोऽसुङ् । पुं सः ६/१ असुङ् १/१
७.१.९० गोतो णत् । गोतः ५/१ णत् १/१
७.१.९१ णलु मो वा । णल् १/१ उ मः १/१ वा ०/०
७.१.९२ स ुरस ु ौ । स ुः ५/१ अस ु ौ ७/१
७.१.९३ अनङ् सौ । अनङ् १/१ सौ ७/१
७.१.९४ ऋदुशन ु दं सोऽनेहसां च । ऋदुशन ु दं सऽनेहसाम् ६/३ च ०/०
७.१.९५ तृ त् ो ुः । तृ त् ०/० ो ु ः १/१
७.१.९६ यां च । याम् ७/१ च ०/०
७.१.९७ िवभाषा तृतीयाऽऽिद च। िवभाषा १/१ तृतीयािदषु ७/३ अ च ७/१
७.१.९८ चतुरनडु होरामुदा ः । चतुरनडु होः ६/२ आम् १/१ उदा ः १/१
७.१.९९ अम् स ु ौ । अम् १/१ स ु ौ ७/१
Page 93 of 112

७.१.१०० ॠत इ ातोः । ॠतः ६/१ इत् १/१ धातोः ६/१


७.१.१०१ उपधाया । उपधायाः ६/१ च ०/०
७.१.१०२ उदो पूव । उत् ६/१ ओ पूव ६/१
७.१.१०३ ब लं छ स । ब लम् १/१ छ स ७/१
७.२.१ स च वृि ः पर ैपदे षु । स च ७/१ वृि ः १/१ पर ैपदे षु ७/३
७.२.२ अतो ला । अतः ६/१ ल (लु ष िनदशः ) अ ६/१

७.२.३ वद जहल ाचः । वद जहल ६/१ अचः ६/१


७.२.४ नेिट । न ०/० इिट ७/१
७.२.५ ण सजागृ ण ेिदताम् । ण सजागृ ण ेिदताम् ६/३
७.२.६ ऊण तेिवभाषा । ऊण तेः ६/१ िवभाषा १/१
७.२.७ अतो हलादे लघोः । अतः ६/१ हलादे ः ६/१ लघोः ६/१
७.२.८ नेड् व श कृ ित । न ०/० इट् १/१ व श ७/१ कृ ित ७/१
७.२.९ िततु तथ ससुसरकसेषु च । िततु तथ ससुसरकसेषु ७/३ च ०/०
७.२.१० एकाच उपदे शेऽनुदा ात् । एकाचः ५/१ उपदे शे ७/१ अनुदा ात् ५/१
७.२.११ ुकः िकित । ुकः ६/१ िकित ७/१
७.२.१२ सिन हगुहो । सिन ७/१ हगुहोः ६/२ च ०/०
७.२.१३ कृ सृभृवृ ु ु ुवो लिट । कृ सृभृवृ ु ु ुवः ६/१ लिट ७/१
७.२.१४ ीिदतो िन ायाम् । ीिदतः ६/१ िन ायाम् ७/१
७.२.१५ य िवभाषा । य ६/१ िवभाषा १/१
७.२.१६ आिदत । आिदतः ६/१ च ०/०
७.२.१७ िवभाषा भावािदकमणोः । िवभाषा १/१ भावािदकमणोः ७/२
७.२.१८ ु ा ा ल िव र फा बाढािन म मन मः स ािव रानायासभृशेषु । ु ा ा ल िव र फा बाढािन १/३ म मन मः स ािव रानायासभृशेषु ७/३

७.२.१९ धृिषशसी वैया े । धृिषशसी १/२ वैया े ७/१


७.२.२० ढः ूलबलयोः । ढः १/१ ूलबलयोः ७/२
७.२.२१ भौ प रवृढः । भौ ७/१ प रवृढः १/१
७.२.२२ कृ गहनयोः कषः । कृ गहनयोः ७/२ कषः ६/१
७.२.२३ घुिषरिवश ने । घुिषः १/१ अिवश ने ७/१
७.२.२४ अदः सं िनिव ः । अदः ६/१ सि िव ः ५/३
७.२.२५ अभे ािवदूय । अभेः ५/१ च ०/० आिवदूय ७/१
७.२.२६ णेर यने वृ म् । णेः ६/१ अ यने ७/१ वृ म् १/१
७.२.२७ वा दा शा पूणद ाः । वा ०/० दा शा पूणद ाः १/३

७.२.२८ म रसं घुषा नाम् । म रसं घुषा नाम् ६/३


७.२.२९ षेल मसु । षेः ६/१ लोमसु ७/३
७.२.३० अप चत । अप चतः १/१ च ०/०
७.२.३१ रे स। (लु थमा िनदशः ) रेः ६/१ छ स ७/१

७.२.३२ अप र तृ ा । अप र तृ ाः १/३ च ०/०


Page 94 of 112

७.२.३३ सोमे रतः । सोमे ७/१ रतः १/१


७.२.३४ सत भत भतो भतच िवक िवश ॄशं ृशा ृत तृत तृव तृव तृव ी लित रित िमितविम िमतीित च । सत भत भतो भतच िवक ाः १/३ िवश ॄ (लु थमा िनदशः ) शं ृ (लु थमा िनदशः ) शा ृ (लु थमा िनदशः ) त तृ (लु थमा िनदशः ) त तृ (लु थमा िनदशः ) व तृ (लु थमा िनदशः ) व तृ(लु थमा िनदशः ) व ीः लित रित िमितविम िमित इित ०/० च ०/०

७.२.३५ आधधातुक ेड् वलादे ः । आधधातुक ६/१ इट् १/१ वलादे ः ६/१
७.२.३६ ु मोरना नेपदिनिम े । ु मोः ६/२ अना नेपदिनिम े १/२
७.२.३७ होऽ लिट दीघः । हः ५/१ अ लिट ७/१ दीघः १/१
७.२.३८ वॄतो वा । वॄतः ५/१ वा ०/०
७.२.३९ न लिङ । न ०/० लिङ ७/१
७.२.४० स च च पर ैपदे षु । स च ७/१ च ०/० पर ैपदे षु ७/३
७.२.४१ इट् सिन वा । इट् १/१ सिन ७/१ वा ०/०
७.२.४२ लि चोरा नेपदे षु । लिङ् सचोः ७/२ आ नेपदे षु ७/३
७.२.४३ ऋत सं योगादे ः । ऋतः ५/१ च ०/० सं योगादे ः ५/१
७.२.४४ रितसूितसूयितधूञिू दतो वा । रितसूितसूयितधूञिू दतः ५/१ वा ०/०
७.२.४५ रधािद । रधािद ः ५/३ च ०/०
७.२.४६ िनरः कु षः । िनरः ५/१ कु षः ५/१
७.२.४७ इ ायाम् । इट् १/१ िन ायाम् ७/१
७.२.४८ तीषसहलुभ ष रषः । ित ७/१ इषसहलुभ ष रषः ५/१
७.२.४९ सनीव ध जद ु ृयूणुभर िपसनाम् । सिन ७/१ इव ध जद ु ृयूणुभर िपसनाम् ६/३

७.२.५० शः ािन योः । शः ५/१ ािन योः ६/२


७.२.५१ पूङ । पूङः ५/१ च ०/०
७.२.५२ वसित ध
ु ो रट् । वसित ध
ु ोः ६/२ इट् १/१
७.२.५३ अ ःे पूजायाम् । अ ःे ५/१ पूजायाम् ७/१
७.२.५४ लुभो िवमोचने । लुभः ५/१ िवमोहने ७/१
७.२.५५ जॄ ोः । जॄ ोः ६/२ ७/१
७.२.५६ उिदतो वा । उिदतः ५/१ वा ०/०
७.२.५७ सेऽ स च कृ तचृत ृ दतृदनृतः । से ७/१ अ स च ७/१ कृ तचृत ृ दतृदनृतः ५/१

७.२.५८ गमे रट् पर ैपदे षु । गमेः ५/१ इट् १/१ पर ैपदे षु ७/३
७.२.५९ न वृ तु ः । न ०/० वृद् ः ५/३ चतु ः ५/३
७.२.६० ता स च कॢ पः । ता स (लु ष िनदशः ) च ०/० कॢ पः ५/१

७.२.६१ अच ा त् थ िनटो िन म् । अचः ५/१ ता त् ०/० थ ल ७/१ अिनटः ५/१ िन म् १/१

७.२.६२ उपदे शेऽ तः । उपदे शे ७/१ अ तः ५/१


७.२.६३ ऋतो भार ाज । ऋतः ५/१ भार ाज ६/१
७.२.६४ बभूथातत जगृ ववथित िनगमे । बभूथ (लु थमा िनदशः ) आतत (लु थमा िनदशः ) जगृ (लु थमा िनदशः ) ववथ (लु थमा िनदशः ) इित ०/० िनगमे ७/१

७.२.६५ िवभाषा सृ ज षोः । िवभाषा १/१ सृ ज षोः ६/२


७.२.६६ इड ित यतीनाम् । इट् १/१ अ ित यतीनाम् ६/३
७.२.६७ व ेकाजा साम् । वसु (लु स िनदशः ) एकाजा साम् ६/३

७.२.६८ िवभाषा गमहनिवदिवशाम् । िवभाषा १/१ गमहनिवदिवशाम् ६/३


Page 95 of 112

७.२.६९ सिनं ससिनवांसम् । सिनं ससिनवांसम् १/१


७.२.७० ऋ नोः े। ऋ नोः ६/२ े ७/१
७.२.७१ अ ःे स च । अ ःे ५/१ स च ७/१
७.२.७२ ुसुधू ः पर ैपदे षु । ुसुधू ः ५/३ पर ैपदे षु ७/३
७.२.७३ यमरमनमातां सक् च । यमरमनमाताम् ६/३ सक् १/१ च ०/०
७.२.७४ पूङ शां सिन । पूङ्र शाम् ६/३ सिन ७/१
७.२.७५ िकर प ः । िकरः ५/१ च ०/० प ः ५/३
७.२.७६ दािद ः सावधातुके । दािद ः ५/३ सावधतुके ७/१
७.२.७७ ईशः से । ईशः ५/१ से (लु ष िनदशः )
७.२.७८ ईडजनो च। ईडजनोः ६/२ े (लु ष िनदशः ) च ०/०

७.२.७९ लङः सलोपोऽन । लङः ६/१ सलोपः १/१ अन ६/१


७.२.८० अतो येयः । अतः ५/१ या (लु ष िनदशः ) इयः १/१

७.२.८१ आतो िङतः । आतः ६/१ िङतः ६/१


७.२.८२ आने मुक् । आने ७/१ मुक् १/१
७.२.८३ ईदासः । ईत् १/१ आसः ५/१
७.२.८४ अ न आ िवभ ौ । अ नः ६/१ आः १/१ िवभ ौ ७/१
७.२.८५ रायो ह ल । रायः ६/१ ह ल ७/१
७.२.८६ यु द दोरनादे शे । यु द दोः ६/२ अनादे शे ७/१
७.२.८७ ि तीयायां च । ि तीयायाम् ७/१ च ०/०
७.२.८८ थमाया ि वचने भाषायाम् । थमायाः ६/१ च ०/० ि वचने ७/१ भाषायाम् ७/१

७.२.८९ योऽ च । यः १/१ अ च ७/१


७.२.९० शेषे लोपः । शेषे ७/१ लोपः १/१
७.२.९१ मपय । मपय ६/१
७.२.९२ युवावौ ि वचने । युवावौ १/२ ि वचने ७/१
७.२.९३ यूयवयौ ज स । यूयवयौ १/२ ज स ७/१
७.२.९४ ाहौ सौ । ाहौ १/२ सौ ७/१
७.२.९५ तु म ौ ङिय । तु म ौ १/२ ङिय ७/१
७.२.९६ तवममौ ङ स । तवममौ १/२ ङ स ७/१
७.२.९७ मावेकवचने । मौ १/२ एकवचने १/२
७.२.९८ तयो रपदयो । तयो रपदयोः ७/२ च ०/०
७.२.९९ ि चतुरोः यां ितसृचतसृ । ि चतुरोः ६/२ याम् ७/१ ितसृचतसृ (लु थमा िनदशः )

७.२.१०० अ च र ऋतः । अ च ७/१ रः १/१ ऋतः ६/१


७.२.१०१ जराया जरस तर ाम् । जराया ६/१ जरस् १/१ अ तर ाम् ७/१
७.२.१०२ दादीनामः । दादीनाम् ६/३ अः १/१
७.२.१०३ िकमः कः । िकमः ६/१ कः १/१
७.२.१०४ कु ितहोः । कु १/१ ितहोः ७/२
Page 96 of 112

७.२.१०५ ाित । (लु थमा िनदशः ) अित ७/१


७.२.१०६ तदोः सः सावन योः । तदोः ६/२ सः १/१ सौ ७/१ अन योः ६/२

७.२.१०७ अदस औ सुलोप । अदसः ६/१ औ (लु थमा िनदशः ) सुलोपः १/१ च ०/०

७.२.१०८ इदमो मः । इदमः ६/१ मः १/१


७.२.१०९ द । दः ६/१ च ०/०
७.२.११० यः सौ । यः १/१ सौ ७/१
७.२.१११ इदोऽय् पुं स । इदः ६/१ अय् १/१ पुं स ७/१
७.२.११२ अना कः । अन (लु थमा िनदशः ) आिप ७/१ अकः ६/१

७.२.११३ ह ल लोपः । ह ल ७/१ लोपः १/१


७.२.११४ मृजेवृि ः । मृजेः ६/१ वृि ः १/१
७.२.११५ अचो णित । अचः ६/१ णित ७/१
७.२.११६ अत उपधायाः । अतः ६/१ उपधायाः ६/१
७.२.११७ ति ते चामादे ः । ति तेषु ७/३ अचाम् ६/३ आदे ः ६/१
७.२.११८ िकित च । िकित ७/१ च ०/०
७.३.१ दे िवका शं शपािद वा ीघस ेयसामात् । दे िवका शं शपािद वाड् दीघस ेयसाम् ६/३ आत् ५/१

७.३.२ के कयिम यु लयानां यादे रयः । के कयिम यु लयानाम् ६/३ यादेः ६/१ इयः १/१

७.३.३ न ा ां पदा ा ाम् पूव तु ता ामैच् । न ०/० ा ाम् ५/२ पदा ा ाम् ५/२ पूव १/२ तु ०/० ता ाम् ५/२ ऐच् १/१

७.३.४ ारादीनां च । ारादीनाम् ६/३ च ०/०


७.३.५ ोध च के वल । ोध ६/१ च ०/० के वल ६/१
७.३.६ न कम ितहारे । न ०/० कम ितहारे ७/१
७.३.७ ागतादीनां च । ागतादीनाम् ६/३ च ०/०
७.३.८ ादे र ञ । ादे ः ६/१ इ ञ ७/१
७.३.९ पदा ा तर ाम् । पदा ६/१ अ तर ाम् ७/१
७.३.१० उ रपद । उ रपद ६/१
७.३.११ अवयवा तोः । अवयवात् ५/१ ऋतोः ६/१
७.३.१२ सुसवाधा नपद । सुसवाधात् ५/१ जनपद ६/१
७.३.१३ िदशोऽम ाणाम् । िदशः ५/१ अम ाणाम् ६/३
७.३.१४ ाचां ामनगराणाम् । ाचाम् ६/३ ामनगराणाम् ६/३
७.३.१५ सं ायाः सं व रसं च। सं ायाः ५/१ सं व रसं ६/१ च ०/०

७.३.१६ वष ाभिव ित । वष ६/१ अभिव ित ७/१


७.३.१७ प रमाणा ासं ाशाणयोः । प रमाणा ६/१ असं ाशाणयोः ७/२
७.३.१८ जे ो पदानाम् । जे ७/१ ो पदानाम् ६/३
७.३.१९ गस े पूवपद च। गस े ७/१ पूवपद ६/१ च ०/०

७.३.२० अनुशितकादीनां च । अनुशितकादीनाम् ६/३ च ०/०


७.३.२१ दे वता ं े च । दे वता े ७/१ च ०/०
७.३.२२ ने पर । न ०/० इ ६/१ पर ६/१
Page 97 of 112

७.३.२३ दीघा व ण । दीघात् ५/१ च ०/० व ण ६/१


७.३.२४ ाचां नगरा े । ाचाम् ६/३ नगरा े ७/१
७.३.२५ ज लधेनुवलजा िवभािषतमु रम् । ज लधेनुवलजा ६/१ िवभािषतम् ६/१ उ रम् १/१

७.३.२६ अधात् प रमाण पूव तु वा । अधात् ५/१ प रमाण ६/१ पूव ६/१ तु ०/० वा ०/०

७.३.२७ नातः पर । न ०/० अतः ६/१ पर ६/१


७.३.२८ वाहण ढे । वाहण ६/१ ढे ७/१
७.३.२९ त य च। त य ६/१ च ०/०
७.३.३० नञः शुची र े कु शलिनपुणानाम् । नञः ५/१ शुची र े कु शलिनपुणानाम् ६/३

७.३.३१ यथातथयथापुरयोः पयायेण । यथातथयथापुरयोः ६/२ पयायेण ३/१


७.३.३२ हन ोऽ च लोः । हनः ६/१ तः १/१ अ च लोः ७/२
७.३.३३ आतो युक् च कृ तोः । आतः ६/१ युक् १/१ च कृ तोः ७/२
७.३.३४ नोदा ोपदे श मा ानाचमेः । न ०/० उदा ोपदे श ६/१ मा ६/१ अनाचमेः ६/१

७.३.३५ जिनव ो । जिनव ोः ६/२ च ०/०


७.३.३६ अि ी ीरी ू यी ा ातां पुङ्णौ । अि ी ीरी ू यी ा ाताम् ६/३ पुक् १/१ णौ ७/१

७.३.३७ शा ासा ा ावेपां युक् । शा ासा ा ावेपाम् ६/३ युक् १/१


७.३.३८ वो िवधूनने जुक् । वः ६/१ िवधूनने ७/१ जुक् १/१
७.३.३९ लीलोनु ुकाव तर ां ेहिवपातने । लीलोः ६/२ नु ुकौ १/२ अ तर ाम् ७/१ ेहिवपातने ७/१

७.३.४० भयो हेतुभये षुक् । भयः ६/१ हेतुभये ७/१ षुक् १/१
७.३.४१ ायो वः । ायः ६/१ वः १/१
७.३.४२ शदे रगतौ तः । शदे ः ६/१ अगतौ ७/१ तः १/१
७.३.४३ हः पोऽ तर ाम् । हः ६/१ पः १/१ अ तर ाम् ७/१
७.३.४४ य ात् कात् पूव ात इदा सुपः । य ात् ५/१ कात् ५/१ पूव ६/१ अतः ६/१ इत् १/१ आिप ७/१ असुपः ५/१

७.३.४५ न यासयोः । न ०/० यासयोः ६/२


७.३.४६ उदीचामातः ाने यकपूवायाः । उदीचाम् ६/३ आतः ६/१ ाने ७/१ यकपूवायाः ६/१

७.३.४७ भ ैषाऽजा ा ा ान पूवाणामिप । भ ैषाऽजा ा ा ाः १/३ ((ष थ थमा) न पूवाणाम् ६/३ अिप ०/०

७.३.४८ अभािषतपुं ा । अभािषतपुं ा ५/१ च ०/०


७.३.४९ आदाचायाणाम् । आत् १/१ आचायाणाम् ६/३
७.३.५० ठ ेकः । ठ ६/१ इकः १/१
७.३.५१ इसुसु ा ात् कः । इसुसु ा ात् ५/१ कः १/१
७.३.५२ चजोः कु िघ तोः । चजोः ६/२ कु १/१ िघ तोः ७/२
७.३.५३ ादीनां च । ङ् ादीनाम् ६/३ च ०/०
७.३.५४ हो ह े ण ेषु । हः ६/१ ह ेः ६/१ ण ेषु ७/३
७.३.५५ अ ासा । अ ासात् ५/१ च ०/०
७.३.५६ हेरचिङ । हेः ६/१ अचिङ ७/१
७.३.५७ स टोजः । स टोः ७/२ जेः ६/१
७.३.५८ िवभाषा चेः । िवभाषा १/१ चेः ६/१
Page 98 of 112

७.३.५९ न ादे ः । न ०/० ादे ः ६/१


७.३.६० अ जवृ ो । अ जवृ ोः ६/२ च ०/०
७.३.६१ भुज ु ौ पा ुपतापयोः । भुज ु ौ १/२ पा ुपतापयोः ७/२
७.३.६२ याजानुयाजौ य ा े । याजानुयाजौ १/२ य ा े ७/१
७.३.६३ व ग
े तौ । व ःे ६/१ गतौ ७/१
७.३.६४ ओक उचः के । ओकः १/१ उचः ६/१ के ७/१
७.३.६५ आव के । े ७/१ आव के ७/१
७.३.६६ यजयाच च वचच । यजयाच च वचचः ६/१ च ०/०
७.३.६७ वचोऽश सं ायाम् । वचः ६/१ अश सं ायाम् ७/१
७.३.६८ यो िनयो ौ श ाथ । यो िनयो ौ १/२ श ाथ ७/१
७.३.६९ भो ं भ े । भो म् १/१ भ े ७/१
७.३.७० घोल पो लेिट वा । घोः ६/१ लोपः १/१ लेिट ७/१ वा ०/०
७.३.७१ ओतः िन । ओतः ६/१ िन ७/१
७.३.७२ ाच । ६/१ अ च ७/१
७.३.७३ लु ा दुहिदह लहगुहामा नेपदे द े। लुक् १/१ वा ०/० दुहिदह लहगुहाम् ६/३ आ नेपदे ७/१ द े ७/१

७.३.७४ शमाम ानां दीघः िन । शमाम् ६/३ अ ानाम् ६/३ दीघः १/१ िन ७/१

७.३.७५ ि वु ाचमां शित । ि वु मुचमाम् ६/३ शित ७/१


७.३.७६ मः पर ैपदे षु । मः ६/१ पर ैपदे षु ७/३
७.३.७७ इषुगिमयमां छः । इषुगिमयमाम् ६/३ छः १/१
७.३.७८ पा ा ा ा ादा ि सि शदसदां िपब ज धमित मनय प धौशीयसीदाः । पा ा ा ा ादा ि सि शदसदाम् ६/३ िपब ज धमित मनय प धौशीयसीदाः १/३

७.३.७९ ाजनोजा । ाजनोः ६/२ जा (लु थमा िनदशः )


७.३.८० ादीनां ः । ादीनाम् ६/३ ः १/१
७.३.८१ मीनातेिनगमे । मीनातेः ६/१ िनगमे ७/१
७.३.८२ िमदे गुणः । िमदे ः ६/१ गुणः १/१
७.३.८३ जु स च । जु स ७/१ च ०/०
७.३.८४ सावधातुकाधधातुकयोः । सावधातुकाधधातुकयोः ७/२
७.३.८५ जा ोऽिव च ङ ु। जा ः ६/१ अिव च ङ ु ७/३
७.३.८६ पुग लघूपध च। पुग लघूपध ६/१ च ०/०
७.३.८७ ना ा च िपित सावधातुके । न ०/० अ ६/१ अ च ७/१ िपित ७/१ सावधातुके ७/१

७.३.८८ भूसुवो िङ । भूसुवोः ६/२ ितिङ ७/१


७.३.८९ उतो वृि लुिक ह ल । उतः ६/१ वृि ः १/१ लुिक ७/१ ह ल ७/१

७.३.९० ऊण तेिवभाषा । ऊण तेः ६/१ िवभाषा १/१


७.३.९१ गुणोऽपृ े । गुणः १/१ अपृ े ७/१
७.३.९२ तृणह इम् । तृणहः ६/१ इम् १/१
७.३.९३ ुव ईट् । ुवः ५/१ ईट् १/१
७.३.९४ यङो वा । यङः ५/१ वा ०/०
Page 99 of 112

७.३.९५ तु ुश मः सावधातुके । तु ुश मः ५/१ सावधातुके ७/१


७.३.९६ अ सचोऽपृ े । अ सचः ५/१ अपृ े ७/१
७.३.९७ ब लं छ स । ब लम् १/१ छ स ७/१
७.३.९८ द प ः । दः ५/१ ( ेन् ब वचन ैक म्) च ०/० प ः ५/३

७.३.९९ अ ा गालवयोः । अट् १/१ गा गालवयोः ६/२


७.३.१०० अदः सवषाम् । अदः ५/१ सवषाम् ६/३
७.३.१०१ अतो दीघ य ञ । अतः ६/१ दीघः १/१ य ञ ७/१
७.३.१०२ सुिप च । सुिप ७/१ च ०/०
७.३.१०३ ब वचने झ ेत् । ब वचने ७/१ झ ल ७/१ एत् १/१
७.३.१०४ ओस च । ओ स ७/१ च ०/०
७.३.१०५ आिङ चापः । आिङ ७/१ च ०/० आपः ६/१
७.३.१०६ स ु ौच। स ु ौ ७/१ च ०/०
७.३.१०७ अ ाऽथन ो ः । अ ाऽथन ोः ६/२ ः १/१
७.३.१०८ गुणः । ६/१ गुणः १/१
७.३.१०९ जस च । ज स ७/१ च ०/०
७.३.११० ऋतो िङसवनाम ानयोः । ऋतः ६/१ िङसवनाम ानयोः ७/२
७.३.१११ घेिङित । घेः ६/१ िङित ७/१
७.३.११२ आ ाः । आट् १/१ न ाः ५/१
७.३.११३ याडापः । याट् १/१ आपः ५/१
७.३.११४ सवना ः ा । सवना ः ५/१ ाट् १/१ ः १/१ च ०/०

७.३.११५ िवभाषा ि तीयातृतीया ाम् । िवभाषा १/१ ि तीयातृतीया ाम् ५/२


७.३.११६ ङे रा ा ी ः । ङे ः ६/१ आम् १/१ न ा ी ः ५/३
७.३.११७ इदु ाम् । इदुद् ाम् ५/२
७.३.११८ औत् । औत् १/१
७.३.११९ अ घेः । अत् १/१ च ०/० घेः ६/१
७.३.१२० आङो नाऽ याम् । आङः ६/१ ना १/१ अ याम् ७/१
७.४.१ णौ च ुपधाया ः । णौ ७/१ चिङ ७/१ उपधायाः ६/१ ः १/१

७.४.२ ना ोिपशा ृिदताम् । न ०/० अ ोिपशा ृिदताम् ६/३


७.४.३ ाजभासभाषदीपजीवमीलपीडाम तर ाम् । ाजभासभाषदीपजीवमीलपीडाम् ६/३ अ तर ाम् ७/१

७.४.४ लोपः िपबतेरी ा ास । लोपः १/१ िपबतेः ६/१ ईत् १/१ च ०/० अ ास ६/१

७.४.५ ित ते रत् । ित तेः ६/१ इत् १/१


७.४.६ ज तेवा । ज तेः ६/१ वा ०/०
७.४.७ उऋत् । उः ६/१ ऋत् १/१
७.४.८ िन ं छ स । िन म् १/१ छ स ७/१
७.४.९ दयतेिदिग लिट । दयतेः ६/१ िदिग (लु थमा िनदशः ) लिट ७/१

७.४.१० ऋत सं योगादे गुणः । ऋतः ६/१ च ०/० सं योगादेः ६/१ गुणः १/१
Page 100 of 112

७.४.११ ऋ ॄताम् । ऋ ॄताम् ६/३


७.४.१२ ां ो वा । ाम् ६/३ ः १/१ वा ०/०
७.४.१३ के ऽणः । के ७/१ अणः ६/१
७.४.१४ न किप । न ०/० किप ७/१
७.४.१५ आपोऽ तर ाम् । आपः ६/१ अ तर ाम् ७/१
७.४.१६ ऋ शोऽिङ गुणः । ऋ शः ६/१ अिङ ७/१ गुणः १/१
७.४.१७ अ ते ुक् । अ तेः ६/१ थुक् १/१
७.४.१८ यतेरः । यतेः ६/१ अः १/१
७.४.१९ पतः पुम् । पतः ६/१ पुम् १/१
७.४.२० वच उम् । वचः ६/१ उम् १/१
७.४.२१ शीङः सावधातुके गुणः । शीङः ६/१ सावधातुके ७/१ गुणः १/१
७.४.२२ अयङ् िय ङित । अयङ् १/१ िय ७/१ ङित ७/१
७.४.२३ उपसगा ऊहतेः । उपसगात् ५/१ ः १/१ ऊहतेः ६/१
७.४.२४ एते लिङ । एतेः ६/१ लिङ ७/१
७.४.२५ अकृ ावधातुकयोद घः । अकृ ावधातुकयोः ७/२ दीघः १/१
७.४.२६ ौच। ौ ७/१ च ०/०
७.४.२७ रीङ् ऋतः । रीङ् १/१ ऋतः ६/१
७.४.२८ रङ् शय । रङ् १/१ शय ङ् ु ७/३
७.४.२९ गुणोऽितसं योगा ोः । गुणः १/१ अितसं योगा ोः ६/२
७.४.३० यिङ च । यिङ ७/१ च ०/०
७.४.३१ ई ा ोः । ई (लु थमा िनदशः ) ा ोः ६/२
७.४.३२ अ ौ। अ ६/१ ौ ७/१
७.४.३३ चच। च ७/१ च ०/०
७.४.३४ अशनायोद धनाया बुभु ािपपासाग षु । अशनायोद धनाया १/३ बुभु ािपपासाग षु ७/३
७.४.३५ न पु । न ०/० छ स ७/१ अपु ६/१
७.४.३६ दुर ु िवण ुवृष ित रष ित । दुर ुः १/१ िवण ुः १/१ वृष ित (ि यापदम्) रष ित (ि यापदम्)

७.४.३७ अ ाघ ात् । अ ाघ ६/१ आत् १/१


७.४.३८ दे वसु योयजुिष काठके । दे वसु योः ६/२ यजुिष ७/१ काठके ७/१
७.४.३९ क रपृतन च लोपः । क रपृतन ६/१ ऋ च ७/१ लोपः १/१

७.४.४० ित ितमा ािमि िकित । ित ितमा ाम् ६/३ इत् १/१ ित ७/१ िकित ७/१

७.४.४१ शाछोर तर ाम् । शा ोः ६/२ अ तर ाम् ७/१


७.४.४२ दधातेिहः । दधातेः ६/१ िहः १/१
७.४.४३ जहाते । जहातेः ६/१ च ०/० ७/१
७.४.४४ िवभाषा छ स । िवभाषा १/१ छ स ७/१
७.४.४५ सु धतवसु धतनेम धत ध धषीय च । सु धत (लु थमा िनदशः ) वसु धत (लु थमा िनदशः ) नेम धत (लु थमा िनदशः ) ध (ि यापदम्) धषीय (ि यापदम्) च ०/०

७.४.४६ दो दद् घोः । दः ६/१ दद् १/१ घोः ६/१


Page 101 of 112

७.४.४७ अच उपसगा ः । अचः ५/१ उपसगात् ५/१ तः १/१


७.४.४८ अपो भ । अपः ६/१ भ ७/१
७.४.४९ सः ा धातुके । सः ६/१ स ७/१ आ धातुके ७/१
७.४.५० तास ोल पः । तास ोः ६/२ लोपः १/१
७.४.५१ रच। र ७/१ च ०/०
७.४.५२ ह एित । हः १/१ एित ७/१
७.४.५३ यीवणयोद धीवे ोः । यीवणयोः ७/२ दीधीवे ोः ६/२
७.४.५४ सिन मीमाघुरभलभशकपतपदामच इस् । सिन ७/१ मीमाघुरभलभशकपतपदामच ६/३ इस् १/१

७.४.५५ आ ृधामीत् । आ ृधाम् ६/३ ईत् १/१


७.४.५६ द इ । द ः ६/१ इत् १/१ च ०/०
७.४.५७ मुचोऽकमक गुणो वा । मुचः ६/१ अकमक ६/१ गुणः १/१ वा ०/०

७.४.५८ अ लोपोऽ ास । अ ०/० लोपः १/१ अ ास ६/१


७.४.५९ ः । ः १/१
७.४.६० हलािदः शेषः । हलािदः १/१ शेषः १/१
७.४.६१ शपूवाः खयः । शपूवाः १/३ खयः १/३
७.४.६२ कु हो ुः । कु होः ६/२ चुः १/१
७.४.६३ न कवतेयिङ । न ०/० कवतेः ६/१ यिङ ७/१
७.४.६४ कृ षे स। कृ षेः ६/१ छ स ७/१
७.४.६५ दाधितदधितदधिषबोभूतुतेित े ऽल ापनीफण ं सिन द र िन द र िव तोदिव ुत र तः सरीसृ पतं वरीवृज मृ ागनीग ीित च । दाधित ०/० दधित ०/० दधिष ०/० बोभूतु ०/० तेित े ०/० अलिष ०/० आपनीफणत् ०/० सं सिन दत् ०/० क र त् ०/० किन दत् ०/० भ र त् ०/० दिव तः ०/० दिव ुतत् ०/० त र तः ०/० सरीसृपतम् ०/० वरीवृज त् ०/० ममृ ०/० आगनीग ०/० इित ०/० च ०/०

७.४.६६ उरत् । उः ६/१ अत् १/१


७.४.६७ ुित ा ोः स सारणम् । ुित ा ोः ६/२ स सारणम् १/१
७.४.६८ थो लिट । थः ६/१ लिट ७/१
७.४.६९ दीघ इणः िकित । दीघः १/१ इणः ६/१ िकित ७/१
७.४.७० अत आदे ः । अतः ६/१ आदे ः ६/१
७.४.७१ त ा ुड् ि हलः । त ात् ५/१ नुट् १/१ ि हलः ६/१
७.४.७२ अ ोते । अ ोतेः ६/१ च ०/०
७.४.७३ भवतेरः । भवतेः ६/१ अः १/१
७.४.७४ ससूवेित िनगमे । ससूव (ि यापदम्) इित ०/० िनगमे ७/१
७.४.७५ िनजां याणां गुणः ौ। िनजाम् ६/३ याणाम् ६/३ गुणः १/१ ौ ७/१

७.४.७६ भृञािमत् । भृञाम् ६/३ इत् १/१


७.४.७७ अितिपप । अितिपप ः ६/२ च ०/०
७.४.७८ ब लं छ स । ब लम् १/१ छ स ७/१
७.४.७९ स तः । सिन ७/२ अतः ६/१
७.४.८० ओः पुय परे । ओः ६/१ पुय ज ७/१ अपरे ७/१
७.४.८१ वित णोित वित वित वित वतीनां वा । वित णोित वित वित वित वतीनाम् ६/३ वा ०/०

७.४.८२ गुणो यङ् लुकोः । गुणः १/१ यङ् लुकोः ७/२


Page 102 of 112

७.४.८३ दीघ ऽिकतः । दीघः १/१ अिकतः ६/१


७.४.८४ नी ु ं सु ं सु ं सुकसपतपद ाम् । नीक् १/१ व ु ं सु ं सु ं सुकसपतपद ाम् ६/३

७.४.८५ नुगतोऽनुना सका । नुक् १/१ अतः ६/१ अनुना सका ६/१
७.४.८६ जपजभदहदशभ पशां च । जपजभदहदशभ पशाम् ६/३ च ०/०
७.४.८७ चरफलो । चरफलोः ६/२ च ०/०
७.४.८८ उत् पर ातः । उत् १/१ पर ६/१ अतः ६/१
७.४.८९ ित च । ित ७/१ च ०/०
७.४.९० रीगृदपु ध च। रीक् १/१ ऋदुपध ६/१ च ०/०
७.४.९१ ि कौ च लुिक । ि कौ १/२ च ०/० लुिक ७/१
७.४.९२ ऋत । ऋतः ६/१ च ०/०
७.४.९३ स घुिन च रेऽन ोपे । स त् ०/० लघुिन ७/१ चङ् परे ७/१ अन ोपे ७/१

७.४.९४ दीघ लघोः । दीघः १/१ लघोः ६/१


७.४.९५ अत् ृ र थ द ॄ शाम् । अत् १/१ ृ र थ द ॄ शाम् ६/३
७.४.९६ िवभाषा वेि चे ोः । िवभाषा १/१ वेि चे ोः ६/२
७.४.९७ ई च गणः । ई (लु थमा िनदशः ) च ०/० गणः ६/१

८.१.१ सव े। सव ६/१ े १/२


८.१.२ त परमा ेिडतम् । त ६/१ परम् १/१ आ ेिडतम् १/१
८.१.३ अनुदा ं च । अनुदा म् १/१ च ०/०
८.१.४ िन वी योः । िन वी योः ७/२
८.१.५ परेवजने । परेः ६/१ वजने ७/१
८.१.६ समुपोदः पादपूरणे । समुपोदः ६/१ पादपूरणे ७/१
८.१.७ उपय धसः सामी े । उपय धसः ६/१ सामी े ७/१
८.१.८ वा ादे राम त ासूयास ितकोपकु नभ नेषु । वा ादे ः ६/१ आम त ६/१ असूयास ितकोपकु नभ नेषु ७/३

८.१.९ एकं ब ीिहवत् । एकम् १/१ ब ीिहवत् ०/०


८.१.१० आबाधे च । आबाधे ७/१ च ०/०
८.१.११ कमधारयवत् उ रेषु । कमधारयवत् ०/० उ रेषु ७/३
८.१.१२ कारे गुणवचन । कारे ७/१ गुणवचन ६/१
८.१.१३ अकृ े ि यसुखयोर तर ाम् । अकृ े ७/१ ि यसुखयोः ६/२ अ तर ाम् ७/१

८.१.१४ यथा े यथायथम् । यथा े ७/१ यथायथम् १/१


८.१.१५ ं रह मयादावचन ु मणय पा योगा भ ि षु । म् १/१ रह मयादावचन ु मणय पा योगा भ ि षु ७/३

८.१.१६ पद । पद ६/१
८.१.१७ पदात् । पदात् ५/१
८.१.१८ अनुदा ं सवमपादादौ । अनुदा म् १/१ सवम् १/१ अपादादौ ७/१
८.१.१९ आम त च। आम त ६/१ च ०/०
८.१.२० यु द दोः ष ीचतुथ ि तीया योवा ावौ । यु द दोः ६/२ ष ीचतुथ ि तीया योः ६/२ वा ावौ १/२

८.१.२१ ब वचने व सौ । ब वचन ६/१ व सौ १/२


Page 103 of 112

८.१.२२ तेमयावेकवचन । तेमयौ १/२ एकवचन ६/१


८.१.२३ ामौ ि तीयायाः । ामौ १/२ ि तीयायाः ६/१
८.१.२४ न चवाहाहैवयु े । न ०/० चवाहाहैवयु े ७/१
८.१.२५ प ाथ ानालोचने । प ाथः ३/१ च ०/० अनालोचने ७/१
८.१.२६ सपूवायाः थमाया िवभाषा । सपूवायाः ५/१ थमायाः ५/१ िवभाषा १/१

८.१.२७ ितङो गो ादीिन कु नाभी योः । ितङः ५/१ गो ादीिन १/३ कु नाभी योः ७/२

८.१.२८ ित ितङः । ितङ् १/१ अितङः ५/१


८.१.२९ न लुट् । न ०/० लुट् १/१
८.१.३० िनपातैय िदह कु िव े े क यु म् । िनपातैः ३/३ य िदह कु िव े े क यु म् १/१

८.१.३१ नह ार े । नह ०/० ार े ७/१


८.१.३२ स ं े। स म् १/१ े ७/१
८.१.३३ अ ा ाितलो े । अ ०/० अ ाितलो े ७/१
८.१.३४ िह च । िह ०/० च ०/०
८.१.३५ छ नेकमिप साका म् । छ स ७/१ अनेकम् १/१ अिप ०/० साका म् १/१

८.१.३६ याव था ाम् । याव था ाम् ३/२


८.१.३७ पूजायां नान रम् । पूजायाम् ७/१ न ०/० अन रम् १/१
८.१.३८ उपसग पेतं च । उपसग पेतम् १/१ च ०/०
८.१.३९ तुप प ताहैः पूजायाम् । तुप प ताहैः ३/३ पूजायाम् ७/१
८.१.४० अहो च । अहो ०/० च ०/०
८.१.४१ शेषे िवभाषा । शेषे ७/१ िवभाषा १/१
८.१.४२ पुरा च परी ायाम् । पुरा ०/० च ०/० परी ायाम् ७/१
८.१.४३ न नु ैषणायाम् । ननु ०/० इित ०/० अनु ैषणायाम् ७/१
८.१.४४ िकं ि या ेऽनुपसगम ितिष म् । िकम् १/१ ि या े ७/१ अनुपसगम् १/१ अ ितिष म् १/१

८.१.४५ लोपे िवभाषा । लोपे ७/१ िवभाषा १/१


८.१.४६ एिहम े हासे लृट् । एिहम े (लु थमा िनदशः ) हासे ७/१ लृट् १/१

८.१.४७ जा पूवम् । जातु ०/० अपूवम् १/१


८.१.४८ िक ृ ं च चदु रम् । िक ृ म् १/१ च ०/० चदु रम् १/१
८.१.४९ आहो उताहो चान रम् । आहो ०/० उताहो ०/० च ०/० अन रम् १/१

८.१.५० शेषे िवभाषा । शेषे ७/१ िवभाषा १/१


८.१.५१ ग थलोटा लृ चेत् कारकं सवा त् । ग थलोटा ३/१ लृट् १/१ न ०/० चेत् ०/० कारकम् १/१ सवा त् १/१

८.१.५२ लोट् च । लोट् १/१ च ०/०


८.१.५३ िवभािषतं सोपसगमनु मम् । िवभािषतम् १/१ सोपसगम् १/१ अनु मम् १/१

८.१.५४ ह च। ह ०/० च ०/०


८.१.५५ आम एका रमाम तमन के । आम ५/१ एका रम् १/१ आम तम् १/१ अन के १/१

८.१.५६ यि तुपरं छ स । यि तुपरम् १/१ छ स ७/१


८.१.५७ चन चिदवगो ािदति ता ेिडते गतेः । चन चिदवगो ािदति ता ेिडतेषु ७/३ आगतेः ५/१
Page 104 of 112

८.१.५८ चािदषु च । चािदषु ७/३ च ०/०


८.१.५९ चवायोगे थमा । चवायोगे ७/१ थमा १/१
८.१.६० हेित यायाम् । ह ०/० इित ०/० यायाम् ७/१
८.१.६१ अहेित िविनयोगे च । अह ०/० इित ०/० िविनयोगे ७/१ च ०/०

८.१.६२ चाहलोप एवे वधारणम् । चाहलोप ७/१ एव ०/० इित ०/० अवधारणम् १/१

८.१.६३ चािदलोपे िवभाषा । चािदलोपे ७/१ िवभाषा १/१


८.१.६४ वैवावेित च स। वैवाव (लु थमा िनदशः ) इित ०/० च ०/० छ स ७/१

८.१.६५ एका ा ां समथा ाम् । एका ा ाम् ३/२ समथा ाम् ३/२
८.१.६६ य ृ ाि ं । य तृ ात् ५/१ िन म् १/१
८.१.६७ पूजनात् पू जतमनुदा म् (का ािद ः ) । पूजनात् ५/१ पू जतम् १/१ अनुदा म् १/१ (का ािद ः )

८.१.६८ सगितरिप ितङ् । सगितः १/१ अिप ०/० ितङ् १/१


८.१.६९ कु ने च सु गो ादौ । कु ने ७/१ च ०/० सुिप ७/१ अगो ादौ ७/१

८.१.७० गितगतौ । गितः १/१ गतौ ७/१


८.१.७१ ितिङ चोदा वित । ितिङ ७/१ च ०/० उदा वित ७/१
८.१.७२ आम तं पूवम् अिव मानवत् । आम तम् १/१ पूवम् १/१ अिव मानवत् ०/०

८.१.७३ नाम ते समाना धकरणे (सामा वचनम्) । न ०/० आम ते ७/१ समाना धकरणे ७/१ (सामा वचनम्)

८.१.७४ िवभािषतं िवशेषवचने ब वचनम् । (सामा वचनम् १/१ ) िवभािषतम् १/१ िवशेषवचने ७/१ (ब वचनम्)

८.२.१ पूव ा स म् । पूव ०/० अ स म् १/१


८.२.२ नलोपः सु रसं ातु धषु कृ ित । नलोपः १/१ सु रसं ातु धषु ७/३ कृ ित ७/१

८.२.३ न मु ने । न ०/० मु (लु थमा िनदशः ) ने ७/१

८.२.४ उदा रतयोयणः रतोऽनुदा । उदा रतयोः ६/२ यणः ५/१ रतः १/१ अनुदा ६/१

८.२.५ एकादे श उदा ेनोदा ः । एकादेशः १/१ उदा ेन ३/१ उदा ः १/१
८.२.६ रतो वाऽनुदा े पदादौ । रतः १/१ वा ०/० अनुदा े ७/१ पदादौ ७/१

८.२.७ नलोपः ाितपिदका । न (लु ष ः ) लोपः १/१ ाितपिदक (इित लु ष ीकम्) अ ६/१

८.२.८ न िङस ु ोः । न ०/० िङस ु ोः ७/२


८.२.९ मादुपधाया मतोव ऽयवािद ः । मात् ५/१ उपधायाः ५/१ च ०/० मतोः ६/१ वः १/१ अयवािद ः ५/३

८.२.१० झयः । झयः ५/१


८.२.११ सं ायाम् । सं ायाम् ७/१
८.२.१२ आस ीवद ीव व ीव म म ती । आस ीवत् (लु थमा ) अ ीवत् (लु थमा )च वत् (लु थमा ) क ीवत् (लु थमा ) म त् (लु थमा ) चम ती (लु थमा )

८.२.१३ उद ानुदधौ च । उद ान् १/१ उदधौ ७/१ च ०/०


८.२.१४ राज ान् सौरा े । राज ान् ७/१ सौरा े ७/१
८.२.१५ छ सीरः । छ स ७/१ इरः ५/१
८.२.१६ अनो नुट् । अनः ५/१ नुट् १/१
८.२.१७ ना । नात् ५/१ घ ६/१
८.२.१८ कृ पो रो लः । कृ पः ६/१ रः ६/१ लः १/१
८.२.१९ उपसग ायतौ । उपसग ६/१ अयतौ ७/१
Page 105 of 112

८.२.२० ो यिङ । ः ६/१ यिङ ७/१


८.२.२१ अ च िवभाषा । अ च ७/१ िवभाषा १/१
८.२.२२ परे घा योः । परेः ६/१ च ०/० घा योः ७/२
८.२.२३ सं योगा लोपः । सं योगा ६/१ लोपः १/१
८.२.२४ रात् स । रात् ५/१ स ६/१
८.२.२५ धच। ध ७/१ च ०/०
८.२.२६ झलो झ ल । झलः ५/१ झ ल ७/१
८.२.२७ ाद ात् । ात् ५/१ अ ात् ५/१
८.२.२८ इट ईिट । इटः ५/१ ईिट ७/१
८.२.२९ ोः सं योगा ोर े च । ोः ६/२ सं योगा ोः ६/२ अ े ७/१ च ०/०

८.२.३० चोः कु ः । चोः ६/१ कु ः १/१


८.२.३१ हो ढः । हः ६/१ ढः १/१
८.२.३२ दादे धातोघः । दादे ः ६/१ धातोः ६/१ घः १/१
८.२.३३ वा हमुह ुह हाम् । वा ०/० हमुह ुह हाम् ६/३
८.२.३४ नहो धः । नहः ६/१ धः १/१
८.२.३५ आह ः । आहः ६/१ थः १/१
८.२.३६ जसृजमृजयजराज ाज शां षः । जसृजमृजयजराज ाज शाम् ६/१ षः १/१

८.२.३७ एकाचो बशो भष् झष ोः । एकाचः ६/१ बशः ६/१ भष् १/१ झष ६/१ ोः ७/२

८.२.३८ दध थो । दधः ६/१ तथोः ७/२ च ०/०


८.२.३९ झलां जशोऽ े । झलाम् ६/३ जशः १/३ अ े ७/१
८.२.४० झष थोध ऽधः । झषः ५/१ तथोः ६/२ धः १/१ अधः ५/१
८.२.४१ षढोः कः स । षढोः ६/२ कः १/१ स ७/१
८.२.४२ रदा ां िन ातो नः पूव च दः । रदा ाम् ५/२ िन ा ः ६/१ नः १/१ पूव ६/१ च ०/० दः ६/१

८.२.४३ सं योगादे रातो धातोय तः । सं योगादे ः ५/१ आतः ५/१ धातोः ५/१ य तः ५/१

८.२.४४ ािद ः । ािद ः ५/३


८.२.४५ ओिदत । ओिदतः ५/१ च ०/०
८.२.४६ यो दीघात् । यः ५/१ दीघात् ५/१
८.२.४७ ोऽ श । ः ५/१ अ श ७/१
८.२.४८ अ ोऽनपादाने । अ ः ५/१ अनपादाने ७/१
८.२.४९ िदवोऽिव जगीषायाम् । िदवः ५/१ अिव जगीषायाम् ७/१
८.२.५० िनवाणोऽवाते । िनवाणः १/१ अवाते ७/१
८.२.५१ शुषः कः । शुषः ५/१ कः १/१
८.२.५२ पचो वः । पचः ५/१ वः १/१
८.२.५३ ायो मः । ायः ५/१ मः १/१
८.२.५४ ोऽ तर ाम् । ः ५/१ अ तर ाम् ७/१
८.२.५५ अनुपसगात् फु ीबकृ शो ाघाः । अनुपसगात् ५/१ फु ीबकृ शो ाघाः १/३
Page 106 of 112

८.२.५६ नुदिवदो ा ा ी ोऽ तर ाम् । नुदिवदो ा ा ी ः ५/३ अ तर ाम् ७/१

८.२.५७ न ा ापॄमू छमदाम् । न ०/० ा ापॄमू छमदाम् ६/३


८.२.५८ िव ो भोग ययोः । िव ः १/१ भोग ययोः ७/२
८.२.५९ भ ं शकलम् । भ म् १/१ शकलम् १/१
८.२.६० ऋणमाधम । ऋणम् १/१ आधम ७/१
८.२.६१ नस िनष ानु तूतसूतगूतािन छ स । नस िनष ानु तूतसूतगूतािन १/३ छ स ७/१
८.२.६२ ि य कु ः । ि य ६/१ कु ः १/१
८.२.६३ नशेवा । नशेः ६/१ वा ०/०
८.२.६४ मो नो धातोः । मः ६/१ नः १/१ धातोः ६/१
८.२.६५ ो । ोः ७/२ च ०/०
८.२.६६ ससजुषो ः । ससजुषोः ६/२ ः १/१
८.२.६७ अवयाः ेतवाः पुरोडा । अवयाः १/३ ेतवाः १/३ पुरोडाः १/३ च ०/०

८.२.६८ अहन् । अहन् (लु ष िनदशः )


८.२.६९ रोऽसुिप । रः १/१ असुिप ७/१
८.२.७० अ धरव र ुभयथा छ स । अ धरव र ुभयथा (लु ष िनदशः ) छ स ७/१

८.२.७१ भुव महा ा तेः । भुवः (अिवभि कम्) च ०/० महा ा तेः ६/१

८.२.७२ वसु ं सु ं नडु हां दः । वसु ं सु ं नडु हाम् ६/३ दः १/१


८.२.७३ ित न ेः । ितिप ७/१ अन ेः ६/१
८.२.७४ सिप धातो वा । सिप ७/१ धातोः ६/१ ः १/१ वा ०/०
८.२.७५ द । दः ६/१ च ०/०
८.२.७६ व पधाया दीघ इकः । व ः ६/२ उपधाया ६/१ दीघ १/१ इकः ६/१

८.२.७७ हल च । ह ल ७/१ च ०/०


८.२.७८ उपधायां च । उपधायाम् ७/१ च ०/०
८.२.७९ न भकु छु राम् । न ०/० भकु छु राम् ६/३
८.२.८० अदसोऽसेदादु दो मः । अदसः ६/१ असेः ६/१ दात् ५/१ उ (लु थमा िनदशः ) दः ६/१ मः १/१

८.२.८१ एत ई वचने । एतः ६/१ ईत् १/१ब वचने ७/१


८.२.८२ वा टे ः ुत उदा ः । वा ६/१ टे ः ६/१ ुतः १/१ उदा ः १/१

८.२.८३ भवादे अशू े । भवादे ७/१ अशू े ७/१


८.२.८४ दूरा त
ू ेच। दूरात् ५/१ ते ७/१ च ०/०
८.२.८५ हैहे योगे हैहयोः । हैहे योगे ७/१ हैहयोः ६/२
८.२.८६ गुरोरनृतोऽन ा ेकैक ाचाम् । गुरोः ६/१ अनृतः ६/१ अन ६/१ अिप ०/० एकै क ६/१ ाचाम् ६/३

८.२.८७ ओम ादाने । ओम् ०/० अ ादाने ७/१


८.२.८८ ये य कम ण । ये (लु ष िनदशः ) य कम ण ७/१
८.२.८९ णव ेः । णवः १/१ टे ः ६/१
८.२.९० या ाऽ ः । या ाऽ ः १/१
८.२.९१ ूिह े ौष ौषडावहानामादे ः । ूिह े ौष ौषडावहानाम् ६/३ आदे ः ६/१
Page 107 of 112

८.२.९२ अ ी ेषणे पर च। अ ी ेषणे ७/१ पर ६/१ च ०/०


८.२.९३ िवभाषा पृ ितवचने हेः । िवभाषा १/१ पृ ितवचने ७/१ हेः ६/१
८.२.९४ िनगृ ानुयोगे च । िनगृ ०/० अनुयोगे ७/१ च ०/०
८.२.९५ आ ेिडतं भ ने । आ ेिडतम् १/१ भ ने ७/१
८.२.९६ अ यु ं ितङ् आका म् । अ यु म् १/१ ितङ् १/१ आका म् १/१
८.२.९७ िवचायमाणानाम् । िवचायमाणानाम् ६/३
८.२.९८ पूव तु भाषायाम् । पूवम् १/१ तु ०/० भाषायाम् ७/१
८.२.९९ ित वणे च । ित वणे ७/१ च ०/०
८.२.१०० अनुदा ं ा ा भपू जतयोः । अनुदा म् १/१ ा ा भपू जतयोः ७/२
८.२.१०१ चिदित चोपमाऽथ यु माने । चत् ०/० ित ०/० च ०/० उपमाऽथ ७/१ यु माने ७/१

८.२.१०२ उप र दासीिदित च । उप र ०/० त् ०/० आसीत् (ि यापदम्) इित ०/० च ०/०

८.२.१०३ रतमा ेिडतेऽसूयास ितकोपकु नेषु । रतम् १/१ आ ेिडते ७/१ असूयास ितकोपकु नेषु ७/३

८.२.१०४ याऽऽशीः ैषेषु ितङ् आका म् । याऽऽशीः ैषेषु ७/३ ितङ् १/१ आका म् १/१

८.२.१०५ अन ािप ा ानयोः । अन ६/१ अिप ०/० ा ानयोः ७/२

८.२.१०६ ुतावैच इदुतौ । ुतौ १/२ ऐचः ६/१ इदुतौ १/२


८.२.१०७ एचोऽ गृ ादूरा त
ू े पूव ाध ादु र ेदत
ु ौ। एचः ६/१ अ गृ ६/१ अदूरात् ५/१ ते ७/१ पूव ६/१ अध ६/१उ र ६/१ इदुतौ १/२

८.२.१०८ तयो ाव च सं िहतायाम् । तयोः ६/२ ौ १/२ अ च ७/१ सं िहतायाम् ७/१

८.३.१ मतुवसो स ु ौछ स। मतुवसोः ६/२ (लु थमा िनदशः ) स ु ौ ७/१ छ स ७/१

८.३.२ अ ानुना सकः पूव तु वा । अ ०/० अनुना सकः १/१ पूव ६/१ तु ०/० वा ०/०

८.३.३ आतोऽिट िन म् । आतः ६/१ अिट ७/१ िन म् १/१


८.३.४ अनुना सकात् परोऽनु ारः । अनुना सकात् ५/१ परः १/१ अनु ारः १/१

८.३.५ समः सुिट । समः ६/१ सुिट ७/१


८.३.६ पुमः ख रे । पुमः ६/१ खिय ७/१ अ रे ७/१
८.३.७ न शान् । नः ६/१ छिव ७/१ अ शान् १/१ (ष थ थमा)

८.३.८ उभयथ ु । उभयथा ०/० ऋ ु ७/३


८.३.९ दीघादिट समानपदे । दीघात् ५/१ अिट ७/१ समानपादे ७/१
८.३.१० नॄन् पे । नॄन् (लु ष िनदशः ) पे ७/१
८.३.११ तवान् पायौ । तवान् (लु ष िनदशः ) पायौ ७/१
८.३.१२ काना ेिडते । कान् (लु ष िनदशः ) आ ेिडते ७/१
८.३.१३ ढो ढे लोपः । ढः ६/१ ढे ७/१ लोपः १/१
८.३.१४ रो र । रः ६/१ र ७/१
८.३.१५ खरवसानयोिवसजनीयः । खरवसानयोः ७/२ िवसजनीयः १/१
८.३.१६ रोः सुिप । रोः ६/१ सुिप ७/१
८.३.१७ भोभगोअघोअपूव योऽ श । भोभगः -अघः -अपूव ६/१ यः १/१ अ श ७/१

८.३.१८ ोलघु य तरः शाकटायन । ोः ६/२ लघु य तरः १/१ शाकटायन ६/१

८.३.१९ लोपः शाक । लोपः १/१ शाक ६/१


Page 108 of 112

८.३.२० ओतो गा । ओतः ५/१ गा ६/१


८.३.२१ उ ञ च पदे । उ ञ ७/१ च ०/० पदे ७/१
८.३.२२ ह ल सवषाम् । ह ल ७/१ सवषाम् ६/३
८.३.२३ मोऽनु ारः । मः ६/१ अनु ारः १/१
८.३.२४ न ापदा झल । नः ६/१ च ०/० अपदा ६/१ झ ल ७/१

८.३.२५ मो रा ज समः ौ। मः १/१ रा ज ७/१ समः ६/१ ौ ७/१


८.३.२६ हे मपरे वा । हे ७/१ मपरे ७/१ वा ०/०
८.३.२७ नपरे नः । नपरे ७/१ नः १/१
८.३.२८ ङ् णोः कु ु क् श र । ङ् णोः ६/२ कु ु क् १/१ श र ७/१
८.३.२९ डः स धुट् । डः ५/१ स ७/१ धुट् १/१
८.३.३० न । नः ५/१ च ०/०
८.३.३१ श तुक् । श ७/१ तुक् १/१
८.३.३२ ङमो ाद च ङमु म् । ङमः ५/१ ात् ५/१ अ च ७/१ ङमुट् १/१ िन म् १/१

८.३.३३ मय उञो वो वा । मयः ५/१ उञो ६/१ वः १/१ वा ०/०


८.३.३४ िवसजनीय सः । िवसजनीय ६/१ सः १/१
८.३.३५ शपरे िवसजनीयः । शपरे ७/१ िवसजनीयः १/१
८.३.३६ वा श र । वा ०/० श र ७/१
८.३.३७ कु ोः XकXपौ च । कु ोः ७/२ XकXपौ १/२ च ०/०
८.३.३८ सोऽपदादौ । सः १/१ अपदादौ ७/१
८.३.३९ इणः षः । इणः ५/१ षः १/१
८.३.४० नम ुरसोग ोः । नम ुरसोः ६/२ ग ोः ६/२
८.३.४१ इदुदपु ध चा य । इदुदपु ध ६/१ च ०/० अ य ६/१

८.३.४२ ितरसोऽ तर ाम् । ितरसः ६/१ अ तर ाम् ७/१


८.३.४३ ि तु रित कृ ोऽथ । ि तुः (अिवभ िनदशः ) इित ०/० कृ ोऽथ ७/१

८.३.४४ इसुसोः साम । इसुसोः ६/२ साम ७/१


८.३.४५ िन ं समासेऽनु रपद । िन म् १/१ समासे ७/१ अनु रपद ६/१

८.३.४६ अतः कृ किमकं सकु पा कु शाकण न य । अतः ५/१ कृ किमकं सकु पा कु शाकण षु ७/३ अन य ६/१

८.३.४७ अधः शरसी पदे । अधः शरसी १/२ (ष थ थमाऽ ) पदे ७/१

८.३.४८ क ािदषु च । क ािदषु ७/३ च ०/०


८.३.४९ छ स वाऽ ा ेिडतयोः । छ स ७/१ वाऽ ा ेिडतयोः ७/२
८.३.५० कः कर रितकृ धकृ ते निदतेः । कः कर रितकृ धकृ तेषु ७/३ अनिदतेः ६/१

८.३.५१ प ाः पराव थ । प ाः ६/१ परौ ७/१ अ थ ७/१


८.३.५२ पातौ च ब लम् । पातौ ७/१ च ०/० ब लम् १/१
८.३.५३ ष ाः पितपु पृ पारपदपय ोषेषु । ष ाः ६/१ पितपु पृ पारपदपय ोषेषु ७/३

८.३.५४ इडाया वा । इडायाः ६/१ वा ०/०


८.३.५५ अपदा मूध ः । अपदा ६/१ मूध ः १/१
Page 109 of 112

८.३.५६ सहेः साडः सः । सहेः ६/१ साडः ६/१ सः ६/१


८.३.५७ इ कोः । इ कोः ५/१
८.३.५८ नु सजनीयश वायेऽिप । नु सजनीयश वाये ७/१ अिप ०/०
८.३.५९ आदे श ययोः । आदे श ययोः ६/२
८.३.६० शा सव सघसीनां च । शा सव सघसीनाम् ६/३ च ०/०
८.३.६१ ौित ोरेव ष ासात् । ौित ोः ६/२ एव ०/० ष ण ७/१ अ ासात् ५/१

८.३.६२ सः िद िदसहीनां च । सः १/१ िद िदसहीनाम् ६/३ च ०/०

८.३.६३ ा ताद वायेऽिप । ाक् ०/० सतात् ५/१ अ वाये ७/१ अिप ०/०

८.३.६४ ाऽऽिद ासेन चा ासय । ाऽऽिदषु ७/३ अ ासेन ३/१ च ०/० अ ास ६/१

८.३.६५ उपसगात् सुनोितसुवित ित ौित ोभित ासेनयसेध सचस ाम् । उपसगात् ५/१ सुनोितसुवित ित ौित ोभित ासेनयसेध सचस ाम् ६/३

८.३.६६ सिदर तेः । सिदः १/१ अ १/१ (ष ाः ाने थमा) अ तेः ५/१

८.३.६७ ेः । ेः ६/१
८.३.६८ अवा ाल नािवदूययोः । अवात् ५/१ च ०/० आल नािवदूययोः ७/२

८.३.६९ वे नो भोजने । वेः ५/१ च ०/० नः ६/१ भोजने ७/१

८.३.७० प रिनिव ः सेव सतसय सवुसहसु ु ाम् । प रिनिव ः ५/३ सेव सतसय सवुसहसुट् ु ाम् ६/३

८.३.७१ सवादीनां वाऽ वायेऽिप । सवादीनाम् ६/३ वा ०/० अड् वाये ७/१ अिप ०/०

८.३.७२ अनुिवपय भिन ः तेर ा णषु । अनुिवपय भिन ः ५/३ तेः ६/१ अ ा णषु ७/३

८.३.७३ वेः े रिन ायाम् । वेः ५/१ े ः ६/१ अिन ायाम् ७/१
८.३.७४ परे । परेः ५/१ च ०/०
८.३.७५ पर ः ा भरतेषु । पर ः १/१ ा भरतेषु ७/३
८.३.७६ ु रित ु ल ोिनिनिव ः । ु रित ु ल ोः ६/२ िनिनिव ः ५/३
८.३.७७ वेः ातेिन म् । वेः ५/१ ातेः ६/१ िन म् ६/१
८.३.७८ इणः षी ं लुङ् लटां धोऽ ात् । इणः ५/१ षी ं लुङ् लटाम् ६/३ धः ६/१ अ ात् ५/१

८.३.७९ िवभाषेटः । िवभाषा १/१ इटः ५/१


८.३.८० समासेऽ ु लेः स ः । समासे ७/१ अङ् गुलेः ५/१ स ः १/१ (ष ाः ाने थमाऽ येन )

८.३.८१ भीरोः ानम् । भीरोः ५/१ ानम् १/१ (ष ाः ाने थमा)

८.३.८२ अ ेः ु ोमसोमाः । अ ेः ५/१ ु ोमसोमाः १/३


८.३.८३ ोितरायुषः ोमः । ोितरायुषः ५/१ ोमः १/१
८.३.८४ मातृिपतृ ां सा । मातृिपतृ ाम् ५/२ सा १/१
८.३.८५ मातुः िपतु ाम तर ाम् । मातुः िपतु ाम् ५/२ अ तर ाम् ७/१
८.३.८६ अ भिनसः नः श सं ायाम् । अ भिनसः ५/१ नः ६/१ श सं ायाम् ७/१

८.३.८७ उपसग ादु ाम य परः । उपसग ादु ाम् ५/२ अ ः १/१ य परः १/१

८.३.८८ सुिविनदु ः सुिपसूितसमाः । सुिविनदु ः ५/३ सुिपसूितसमाः १/३


८.३.८९ िननदी ां ातेः कौशले । िननदी ाम् ५/२ ातेः ६/१ कौशले ७/१

८.३.९० सू ं ित ातम् । सू म् १/१ ित ातम् १/१


८.३.९१ किप लो गो े । किप लः १/१ गो े ७/१
Page 110 of 112

८.३.९२ ोऽ गािमिन । ः १/१ अ गािमिन ७/१


८.३.९३ वृ ासनयोिव रः । वृ ासनयोः ७/२ िव रः १/१
८.३.९४ छ ोनाि च । छ ोनाि ७/१ च ०/०
८.३.९५ गिवयु ध ां रः । गिवयु ध ाम् ५/२ रः १/१
८.३.९६ िवकु शिमप र ः लम् । िवकु शिमप र ः ५/३ लम् १/१
८.३.९७ अ ा गोभूिमस ापि ि कु शेकुश ु म पु परमेबिहिद ि ः ः । अ ा गोभूिमस ापि ि कु शेकुशङ् ु म पु परमेबिहिद ि ः ५/३ ः १/१

८.३.९८ सुषामािदषु च । सुषामािदषु ७/३ च ०/०


८.३.९९ ऐित सं ायामगात् । एित ७/१ सं ायाम् ७/१ अगात् ५/१
८.३.१०० न ा ा। न ात् ५/१ वा ०/०
८.३.१०१ ात् तादौ ति ते । ात् ५/१ तादौ ७/१ ति ते ७/१
८.३.१०२ िनस पतावनासेवने । िनसः ६/१ तपतौ ७/१ अनासेवने ७/१
८.३.१०३ यु त ःु ः पादम् । यु त ःु षु ७/३ अ ः पादम् १/१
८.३.१०४ यजु ेकेषाम् । यजुिष ७/१ एके षाम् ६/३
८.३.१०५ ुत ोमयो स। ुत ोमयोः ६/२ छ स ७/१
८.३.१०६ पूवपदात् । पूवपदात् ५/१
८.३.१०७ सुञः । सुञः ६/१
८.३.१०८ सनोतेरनः । सनोतेः ६/१ अनः ६/१
८.३.१०९ सहेः पृतनता ां च । सहेः ६/१ पृतनता ाम् ५/२ च ०/०
८.३.११० न रपरसृिपसृ ज ृ श ृिहसवनादीनाम् । न ०/० रपरसृिपसृ ज ृ श ृिहसवनादीनाम् ६/३

८.३.१११ सा दा ोः । सा दा ोः ६/२
८.३.११२ सचो यिङ । सचः ६/१ यिङ ७/१
८.३.११३ सेधतेगतौ । सेधतेः ६/१ गतौ ७/१
८.३.११४ ित िन ौच। ित िन ौ १/२ च ०/०
८.३.११५ सोढः । सोढः ६/१
८.३.११६ ु सवुसहां चिङ । ु सवुसहाम् ६/३ चिङ ७/१
८.३.११७ सुनोतेः सनोः । सुनोतेः ६/१ सनोः ७/२
८.३.११८ सिद ोः पर लिट । सदे ः ६/१ पर ६/१ लिट ७/१
८.३.११९ िन भ ोऽ ावये वा छ स । िन भ ः ५/३ अड् ावये ७/१ वा ०/० छ स ७/१

८.४.१ रषा ां नो णः समानपदे । रषा ाम् ५/२ नः ६/१ णः १/१ समानपदे ७/१

८.४.२ अ ु ा ु वायेऽिप । अट् कु ाङ् नु वाये ७/१ अिप ०/०


८.४.३ पूवपदात् सं ायामगः । पूवपदात् ५/१ सं ायाम् ७/१ अगः ५/१
८.४.४ वनं पुरगािम का स काशा रकाकोटराऽ े ः । वनम् १/१ (ष ी ाने येन थमा) पुरगािम का स काशा रकाकोटराऽ े ः ५/३

८.४.५ िनर ः शरे ु ा का खिदरिपयू ा ोऽसं ायामिप । िनर ः शरे ु ा का खिदरिपयू ा ः ५/३ असं ायाम् ७/१ अिप ०/०

८.४.६ िवभाषौष धवन ित ः । िवभाषा १/१ ओष धवन ित ः ५/३


८.४.७ अ ोऽद ात् । अ ः १/१ अद ात् १/१ (ष ी ाने थमा)

८.४.८ वाहनमािहतात् । वाहनम् १/१ आिहतात् ५/१


Page 111 of 112

८.४.९ पानं दे शे । पानम् १/१ दे शे ७/१


८.४.१० वा भावकरणयोः । वा ०/० भावकरणयोः ७/२
८.४.११ ाितपिदका नु भि षु च । ाितपिदका नु भि षु ७/३ च ०/०

८.४.१२ एकाजु रपदे णः । एकाजु रपदे ७/१ णः १/१


८.४.१३ कु मित च । कु मित ७/१ च ०/०
८.४.१४ उपसगादसमासेऽिप णोपदे श । उपसगात् ५/१ असमासे ७/१ अिप ०/० णोपदे श ६/१

८.४.१५ िहनुमीना । िहनु (लु ष िनदशः ) मीना (लु ष िनदशः )

८.४.१६ आिन लोट् । आिन (लु ष िनदशः ) लोट् (लु ष िनदशः )

८.४.१७ नेगदनदपतपदघुमा ितह याितवाित ाित ाितवपितवहितशा ित चनोितदे षु च । नेः ६/१ गदनदपतपदघुमा ितह याितवाित ाित ाितवपितवहितशा ित चनोितदे षु ७/३ च ०/०

८.४.१८ शेषे िवभाषाऽकखादावषा उपदे शे । शेषे ७/१ िवभाषा १/१ अकखादौ ७/१ अषा े ७/१ उपदे शे ७/१

८.४.१९ अिनतेः । अिनतेः ६/१


८.४.२० अ ः । अ ः १/१
८.४.२१ उभौ सा ास । उभौ १/२ सा ास ६/१
८.४.२२ ह ेर ूव । ह ेः ६/१ अ ूव ६/१
८.४.२३ वमोवा । वमोः ७/२ वा ०/०
८.४.२४ अ रदे शे । अ ः ०/० अदे शे ७/१
८.४.२५ अयनं च । अयनम् १/१ च ०/०
८.४.२६ छ ृदव हात् । छ स ७/१ ऋदव हात् ५/१
८.४.२७ न धातु ो षु ः । नः (अिवभ िनदशः ) च ०/० धातु ो षु ः ५/३

८.४.२८ उपसगाद् ब लम् । उपसगात् ५/१ अनो रः १/१


८.४.२९ कृ चः । कृ ित ७/१ अचः ५/१
८.४.३० णेिवभाषा । णेः ५/१ िवभाषा १/१
८.४.३१ हल इजुपधात् । हलः ५/१ च ०/० इजुपधात् ५/१
८.४.३२ इजादे ः सनुमः । इजादे ः ५/१ सनुमः ५/१
८.४.३३ वा िनं सिन िन ाम् । वा ०/० िनं सिन िन ाम् ६/३
८.४.३४ न भाभूपूकिमगिम ायीवेपाम् । न ०/० भाभूपूकिमगिम ायीवेपाम् ६/३

८.४.३५ षात् पदा ात् । षात् ५/१ पदा ात् ५/१


८.४.३६ नशेः षा । नशेः ६/१ षा ६/१
८.४.३७ पदा । पदा ६/१
८.४.३८ पद वायेऽिप । पद वाये ७/१ अिप ०/०
८.४.३९ ु ाऽऽिदषु च । ु ाऽऽिदषु ७/३ च ०/०
८.४.४० ोः ुना ुः । ोः ६/१ ुना ३/१ ुः १/१
८.४.४१ ु ना ु ः । ु ना ३/१ ु ः १/१
८.४.४२ न पदा ा ोरनाम् । न ०/० पदा ात् ५/१ टोः ५/१ अनाम् (लु ष िनदशः )

८.४.४३ तोः िष । तोः ६/१ िष ७/१


८.४.४४ शात् । शात् ५/१
Page 112 of 112

८.४.४५ यरोऽनुना सके ऽनुना सको वा । यरः ६/१ अनुना सके ७/१ अनुना सकः १/१ वा ०/०

८.४.४६ अचो रहा ां े । अचः ५/१ रहा ाम् ५/२ े १/२


८.४.४७ अन च च । अन च ७/१ च ०/०
८.४.४८ नािद ा ोशे पु । न ०/० आिदनी (लु स िनदशः ) आ ोशे ७/१ पु ६/१

८.४.४९ शरोऽ च । शरः ६/१ अ च ७/१


८.४.५० ि भृितषु शाकटायन । ि भृितषु ७/३ शाकटायन ६/१
८.४.५१ सव शाक । सव ०/० शाक ६/१
८.४.५२ दीघादाचायाणाम् । दीघात् ५/१ आचायाणाम् ६/३
८.४.५३ झलां जश् झ श । झलाम् ६/३ जश् १/१ झ श ७/१
८.४.५४ अ ासे च । अ ासे ७/१ चर् १/१ च ०/०
८.४.५५ खर च । ख र ७/१ च ०/०
८.४.५६ वाऽवसाने । वा ०/० अवसाने ७/१
८.४.५७ अणोऽ गृ ानुना सकः । अणः ६/१ अ गृ ६/१ अनुना सकः १/१

८.४.५८ अनु ार यिय परसवणः । अनु ार ६/१ यिय ७/१ परसवणः १/१

८.४.५९ वा पदा । वा ०/० पदा ६/१


८.४.६० तो ल । तोः ६/१ ल ७/१
८.४.६१ उदः ा ोः पूव । उदः ५/१ ा ोः ६/२ पूव ६/१
८.४.६२ झयो होऽ तर ाम् । झयः ५/१ हः ६/१ अ तर ाम् ७/१
८.४.६३ श ोऽिट । शः ६/१ छः १/१ अिट ७/१
८.४.६४ हलो यमां यिम लोपः । हलः ५/१ यमाम् ६/३ यिम ७/१ लोपः १/१

८.४.६५ झरो झ र सवण । झरः ६/१ झ र ७/१ सवण ७/१


८.४.६६ उदा ादनुदा रतः । उदा ात् ५/१ अनुदा ६/१ रतः १/१

८.४.६७ नोदा रतोदयमगा का पगालवानाम् । नः ०/० उदा रतोदयम् १/१ अगा का पगालवानाम् ६/३

८.४.६८ अ अ इित । अ ०/० अ ०/० इित ०/०

You might also like