You are on page 1of 2

सं कृत-वाता:

िदनाङ्कः- 19.03.2023
ातः- 06:55

मु यवाता:

• धानम ी नरे मोदी अवदत् यत् आिव ं िव ेषकाः िच तकाः अथशाि ण" म य ते यत् वतमानं भारत$य यगु मि$त।
• धानम ी नरे मोदी(ः अवदत् यद् भारत$य )ीअ- नािभयानं साधकोिट कृ षकाणां कृ ते वरदानिमव भिव0यित।-लघ-ु
• के ीय-गृह-सहका2रता-म ी अिमतशाहः अ3 अवदत् यत् आगािमवष4षु वैि कद6ु धो7पादन9े े भारत$य सहभािगता
यि शं 7 ितशतं यावत् विध0यते।
• लखनऊनगरे (ः र9ामं ी राजनाथ िसहं ः षड्प>चाशद?ु र ि@शत प2रिमतानां प2रयोजनानां उBाटनं िविहतवान।

अथ वाताः िव तरेण

धानम ी नरे मोदी अवदत् यत् आिव ं िव ेषकाः िच तकाः अथशाि ण" म य ते यत् वतमानं भारत$य यगु मि$त।
धानम ी )ीनरे मोदी (ः इिDडयाटुडे-जनसंचार-सEमेलनं सEबोधयन् ोGवान् यत् एकिवश ं िततमशताIद$य कालखDडः
भारताय अभतू पवू ः वतते। सः अवदत् यत् भारत$य सम9े नवीनािन नैक कारकािण आKानािन सि त अिप च भारतं िव $य परु तः िकंिचत्
नवीनोदाहरणं $तौित। भारतदेशः एति$मन् काले िव $य सवािधकतीMगितशील-अथNयव$थायG ु ः देशः िव3ते। देश$य $माटफोन-डेटा-
Nयय$य िफनटेकमा ायां िव े थमे $थाने वतते। भारतदेशः िव $य ि@तीयवृह?तम-चलदरू भाष-य -िनमाता $टाट-अपिवषये च िव $य
िवशालतमः देश"ाि$त।
धानमि णा गतेषु प>चसPितिदनेषु सवकार$य नैकेषाम् उपलIधीनाम् उQलेखं कृ तवान,् तेन ोGं यत् Sीन-Nययरािश-
िशवमोगा-वायुयान$थानक-एTस ेसवे-व देभारत-एTस ेस-इ7यादीिन कायािण अिप च पेUोलमVये िवंशित ितशतम् एथेनालिम)णसWशाः
नैकाः उपलIधयः सE ित सवकारे ण ाPाः सि त।
एतैः प>चसPितिदनाXया तरे ाPैः उपलिIधिभः Yायते यत् सE ित भारत$य यगु ं वतते। सः ोGवान् यत् आधारभतू सरं चना-
प2रयोजनानां -अथNयव$था-िडिजटल-9े सEबZोपलिIधिभ" एतत् माणीकृ तं यत् भारतदेशः सE ित उ नितिशखरं $पृशित। सE ित
भारतेन यथा आप7 ब धं ि[यते तथा च एति$मन् 9े े भारतेन कृ तः 9मतािव$तारः अिप आिव ं शसं नीयो वतते। अधनु ा िव समदु ायः
अिप अङ्गीकरोित यत् भारतदेशः वैि कस]ावाय काय^ करोित। एतैः धानभतू ःै कारणैः सE ित िव $य सव4 जनाः $वीकुवि त यत् अधनु ा
तु भारत$य कालः वतते।

र"ामं$ी राजनाथ िसंहः


लखनऊनगरे (ः र9ामं ी राजनाथ िसहं ः षड्प>चाशद?ु र ि@शत प2रिमतानां प2रयोजनानां उBाटनं िविहतवान। एतासु
प2रयोजनासु प>चाशद?ु रचतःु शतािधकै कसह_ `aयकाणां धनNययः भिव0यित। अवसरे ि$मन् असौ ोGवान यत् िवकास काय4षु िवधेः
Nयव$था ाथEयेन वतते। मbु यमं ी योगी आिद7यनाथः अ$य कायाचरण$य उदाहरण7वेन प2रलcयते। र9ामं ी अवदत् यत् भारतीय बंध
सं$थानतः अ3 ह2रितमा यG ु माग$य थम चरण$य आधारिशला चािप $थािपताि$त। सममेव उGवान यत् मागdsयं यदा शहीदिकसान
मागयोः योजिय0यतः तदा एषः नव लखनऊ इ7य$य कृ ते के ीय माग`पेण काय^ क2र0यित। अनेन अ$य नगर$य यातायात सम$यायाः
$थायी समाधानं भिवतंु शcयते।

1
)ी-अ*ने न

धानम ी नरे मोदी अवदत् यत् )ी-अ नेन देश$य साधकोिटलघुकृषकाः लाभाि वताः भिव0यि त अिप च अ$माकं
Sामीण-अथNयव$थािप अनेन सुW ढा भिव0यित। (ः नवदेह Qयाम् अ ताराि0Uय)ीअ न-सEमेलन$य उZाटनावसरे सः ोGवान् यत्
$थूला नेन जलवायुप2रवतन$य कोिप दु0 भावः न भवित अिप च अनेन जलसंक टसEबZसम$यानामिप समाधाने साहाgयं भिवतंु
शTनोित। धानम ी अवदत् य7वयं िम देशानां मVये $थूला नानाम् उ7पादन$य ि[यां पर$परं िविनयोGंु शTनुमः तेन ि$थरा
कािचत् Nयव$था िवकसियतंु शTनोित। सः अवदत् यत् अनया Nयव$थया कािचत् एताWशी आपूित-शृंखला िवकासं ित ग तंु
शTनोित यतः $थूला नािन सुW ढ कारे ण 9े तः िवपिणपय तं नेतंु शcयन् ते। )ीमोिदना किथतं यत् देश $य सम$ता नो7पादने
$थूला न$य सहभािगता ायः षड्- ितशतं वतते। सः वैYािनकानाम् अनुस धातृणाम् आKानं कृ तवान् यत् एति$मन् अिभयाने ते
सहयोगं कुयु2रित। )ीमोदी अवदत् यत् अयं गव$य िवषयो वतते यत् संयुGरा0Uे न भारत$य )ीअ निवषयकः $तावः $वीकृ तो यत्
योिवंश7यिधकि@सह_तमवषम् अ ताराि0Uय$थूला नवष`पेण घोिषतं $यात्। धानमि णा इदमिप किथतं यत् $थूला नािन
अ$माकं $वा$hय$य मृदाया" कृ ते संमीचीनािन सि त, अिप च एतैः जलवायुप2रवतन-सम$याः न भवि त, खा3सुर9ायाः
जीवनशैQया" कृ ते समुिचतं वतते अनेन सहैव नैकेषां रोगाणां समाधानं िचिक7सा चािप एतेषाम् अ नानां योगेण भवित।
)ीअ न$य सEब धः न के वलं अ$माकं आहारे ण कृ िषणा एव नाि$त अिपतु इदं अ$माकं देश$य समृदV् यथमिप साधन`पं वतते,
)ीमोिदना अंते किथतं यत् सवकारः $थूला न$य उ7पादककृ षकाणां समृदV् यथ^ नैकान् उपायान् अिप कQपयित।
अिमतशाह-दु,ध-स.मेलनम्
के ीय-गृह-सहका2रत-म ी अिमतशाहः (ः अवदत् यत् आगािमवष4षु वैि कद6ु ध9े े भारत$य सहभािगता यि श ं 7 ितशतं यावत्
विध0यते। )ीशाहः गा धीनगरे एकोनपचं ाश?मे द6ु धो7पादो3ोग-सEमेलन$य समापनस ं सEबोधयित $म। सः ोGवान् यत् सवकारः
आदेशं पचं ायत$तरयावत् ि@ल9-Sामीणद6ु धके ािण $थापियतंु योजनां करोित। यया भारतीयद6ु धो7पादन9े े वािषकवृिZ ितशतं
वतमानात् ायः षट् ितशतम् इ7यतः विध7वा योदश ितशतं कतु^ साहाgयं ाa$यते। अि$मन् ि िदवसीयसEमेलने Nयापकसंbयया
द6ु धो7पादको3ोगपतयः पशपु ालकाः सहका2रनेतार" भागं गृहीतव तः।

।। इित वाताः ।।

You might also like