You are on page 1of 5

॥ श्री महालक्ष्म्यष्टकम ् ॥

नमस्तेस्तू महामाये श्रीपिठे सूरिुजिते ।


शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥ १ ॥

नमस्ते गरूडारूढे कोलासूर भयंकरी ।


सर्व िाि हरे दे र्ी महालक्ष्मी नमोस्तत
ू े ॥ २ ॥

सर्वज्ञे सर्वर्रदे सर्वदष्ु ट भयंकरी ।


सर्व दुःु ख हरे दे र्ी महालक्ष्मी नमोस्तूते ॥३ ॥

ससद्धीबुद्धीू प्रदे दे र्ी भुजततमुजतत प्रदाययनी ।


मंत्रमूते सदा दे र्ी महालक्ष्मी नमोस्तूते ॥ ४ ॥

आद्यंतरहहते दे र्ी आद्यशतती महे श्र्री ।


योगिे योगसंभत ू े महालक्ष्मी नमोस्तत
ू े ॥ ५ ॥

स्थूल सूक्ष्म महारौद्रे महाशतती महोदरे ।


महािाि हरे दे र्ी महालक्ष्मी नमोस्तत
ू े ॥ ६ ॥

िद्मासनजस्थते दे र्ी िरब्रम्हस्र्रूपिणी ।


िरमेसश िगन्मातरव महालक्ष्मी नमोस्तूते ॥ ७ ॥
श्र्ेतांबरधरे दे र्ी नानालंकार भूपिते ।
िगज्स्थते िगन्मातव महालक्ष्मी नमोस्तत ू े ॥ ८ ॥

महालक्ष्म्यष्टकस्तोत्रं युः िठे त ् भजततमान्नरुः ।


सर्वससद्धीमर्ाप्नोयत राज्यं प्राप्नोयत सर्वदा ॥ ९ ॥

एककाले िठे जन्न्यं महािािपर्नाशनं ।


द्पर्कालं युः िठे जन्न्यं धनधान्य समजन्र्तुः ॥१०॥
त्रत्रकालं युः िठे जन्न्यं महाशत्रूपर्नाशनं ।
महालक्ष्मीभवर्ेजन्न्यं प्रसन्ना र्रदा शुभा ॥११॥

॥इयतंद्रकृत श्रीमहालक्ष्म्यष्टकस्तर्ुः संिण


ू ुःव ॥
॥ श्री महालक्ष्म्यष्टकम ् ॥

नमस्तेस्तू महामाये श्रीपिठे सूरिुजिते ।


शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥ १ ॥

नमस्ते गरूडारूढे कोलासूर भयंकरी ।


सर्व िाि हरे दे र्ी महालक्ष्मी नमोस्तत
ू े ॥ २ ॥

सर्वज्ञे सर्वर्रदे सर्वदष्ु ट भयंकरी ।


सर्व दुःु ख हरे दे र्ी महालक्ष्मी नमोस्तत
ू े ॥३ ॥

ससद्धीबद् ु धीू प्रदे दे र्ी भजु ततमजु तत प्रदाययनी ।


मंत्रमूते सदा दे र्ी महालक्ष्मी नमोस्तूते ॥ ४ ॥

आद्यंतरहहते दे र्ी आद्यशतती महे श्र्री ।


योगिे योगसंभूते महालक्ष्मी नमोस्तूते ॥ ५ ॥

स्थूल सूक्ष्म महारौद्रे महाशतती महोदरे ।


महािाि हरे दे र्ी महालक्ष्मी नमोस्तूते ॥ ६ ॥
िद्मासनजस्थते दे र्ी िरब्रम्हस्र्रूपिणी ।
िरमेसश िगन्मातरव महालक्ष्मी नमोस्तूते ॥ ७ ॥

श्र्ेतांबरधरे दे र्ी नानालंकार भूपिते ।


िगज्स्थते िगन्मातव महालक्ष्मी नमोस्तूते ॥ ८ ॥

महालक्ष्म्यष्टकस्तोत्रं युः िठे त ् भजततमान्नरुः ।


सर्वससद्धीमर्ाप्नोयत राज्यं प्राप्नोयत सर्वदा ॥ ९ ॥

एककाले िठे जन्न्यं महािािपर्नाशनं ।


द्पर्कालं युः िठे जन्न्यं धनधान्य समजन्र्तुः ॥१०॥

त्रत्रकालं युः िठे जन्न्यं महाशत्रूपर्नाशनं ।


महालक्ष्मीभवर्ेजन्न्यं प्रसन्ना र्रदा शुभा ॥११॥

॥इयतंद्रकृत श्रीमहालक्ष्म्यष्टकस्तर्ुः संिूणुःव ॥


॥ श्री महालक्ष्म्यष्टकम ् ॥
िद्मासनजस्थते दे र्ी िरब्रम्हस्र्रूपिणी ।
नमस्तेस्तू महामाये श्रीपिठे सरू िजु िते ।
िरमेसश िगन्मातरव महालक्ष्मी नमोस्तूते ॥ ७ ॥
शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥ १ ॥
श्र्ेतांबरधरे दे र्ी नानालंकार भूपिते ।
नमस्ते गरूडारूढे कोलासरू भयंकरी ।
िगज्स्थते िगन्मातव महालक्ष्मी नमोस्तूते ॥ ८ ॥
सर्व िाि हरे दे र्ी महालक्ष्मी नमोस्तूते ॥ २ ॥
महालक्ष्म्यष्टकस्तोत्रं युः िठे त ् भजततमान्नरुः ।
सर्वज्ञे सर्वर्रदे सर्वदष्ु ट भयंकरी ।
सर्वससद्धीमर्ाप्नोयत राज्यं प्राप्नोयत सर्वदा ॥ ९ ॥
सर्व दुःु ख हरे दे र्ी महालक्ष्मी नमोस्तत
ू े ॥३ ॥
एककाले िठे जन्न्यं महािािपर्नाशनं ।
ससद्धीबुद्धीू प्रदे दे र्ी भुजततमुजतत प्रदाययनी ।
द्पर्कालं युः िठे जन्न्यं धनधान्य समजन्र्तुः ॥१०॥
मंत्रमत
ू े सदा दे र्ी महालक्ष्मी नमोस्तत ू े ॥ ४ ॥
त्रत्रकालं युः िठे जन्न्यं महाशत्रपू र्नाशनं ।
आद्यंतरहहते दे र्ी आद्यशतती महे श्र्री ।
महालक्ष्मीभवर्ेजन्न्यं प्रसन्ना र्रदा शुभा ॥११॥
योगिे योगसंभूते महालक्ष्मी नमोस्तूते ॥ ५ ॥
॥इयतंद्रकृत श्रीमहालक्ष्म्यष्टकस्तर्ुः संिण
ू ुःव ॥
स्थल
ू सक्ष्
ू म महारौद्रे महाशतती महोदरे ।
महािाि हरे दे र्ी महालक्ष्मी नमोस्तूते ॥ ६ ॥

You might also like