You are on page 1of 1

श्री महालक्ष्मी अष्टकम

ॐ श्री गणेशाय नमः


श्री इन्द्र उवाच
नमस्तेस्तु महामाये श्रीपीठे सरु पजू िते | शख
ं चक्रगदाहस्ते महालक्ष्मी नमोस्ततु े || 1 ||
नमस्ते गरुडारूढे कोलासुरभयंकरर | सववपापहरे देवी महालक्ष्मी नमोस्तुते || 2 ||
सववज्ञे सवववरदे सववदष्टु भयक
ं री | सवव दुःु खहरे देवी महालक्ष्मी नमोस्ततु े || 3 ||
जसजिबुजिप्रदे देवी भुजिमुजिप्रदाजयनी | मंत्रमुते सदा देवी महालक्ष्मी नमोस्तुते || ४ ||
आद्यन्द्तरजहते देवी आद्यशजिमहेश्वरी | योगये योगसम्भतू े महालक्ष्मी नमोस्तुते || 5 ||
स्थल
ू सक्ष्ू म महारौरे महाशजिमहोदरे | महापापहरे देजव महालक्ष्मी नमोस्ततु े || 6 ||
पद्मासनजस्थते देवी परब्रम्हास्वरूजपजि | परमेजश िगन्द्मातारमहालक्ष्मी नमोस्तुते || 7 ||
श्वेताम्बरिरे देवी नानालङ्कारभजु िते | िगतजस्थते िगन्द्मातारमहालक्ष्मी नमोस्ततु े || 8 ||
महालक्ष्मीअष्टकम स्तोत्रम् युः पठे त्भजिमानरुः | सववजसजिमवापनोजत राज्यम प्राप्तयोजत सववदा || 9 ||
एककालं पठे जनत्यम महापापजवनाशनं | जिकालं युः पठे जनत्यम िनिान्द्यसमजन्द्वत: || 10 ||
जत्रकालं युः पठे जनत्यम महाशत्रजु वनाशनम | महालजक्ष्मरभवेजनवत्यं प्रसन्द्ना वरदा शभु ा || 11 ||
|| श्री लक्ष्मीमात की जय ||

www.hanumanchalisalyric.com

You might also like