You are on page 1of 2

(7)

(1) आिन्द-िधधि, प्रेम-निकेति, फुलशर-योजक काम।


bhajahu re mana sri-nanda-nandana
abhaya-caranaravinda re गोपािंगिागण, थित्त-वििोदि, मस्त-गण
ु गण-धाम
↑durlabha manava-janama sat-sange ।।
taroho e bhava-sindhu re
(8)
(2) यामुिा-जीिि, केसल-परायण, माि िन्द्र-िकोर।
↑sita atapa bata barishana िाम- ुधार , गाओ कृष्ण-यश, राख ििि मि
e dina jamini jagi re
↓ biphale sevinu kripana durajana मोर।।
capala sukha-laba lagi’ re
अधरिं मधुरिं िदििं मधुरिं
(3)
↑e dhana, yaubana, putra, parijana ियििं मधुरिं हस तिं मधुरम ् ।
ithe ki ache paratiti re
↓kamala-dala-jala, jivana talamala हृदयिं मधुरिं गमििं मधुरिं
bhajahu hari-pada niti re
मधुराथधपतेरखखलिं मधुरम ् ॥ ॥
(4)
↑sravana, kirtana, smarana, vandana,
pada-sevana, dasya re ििििं मधुरिं िररतिं मधुरिं
↓pujana, sakhi-jana, atma-nivedana ि ििं मधुरिं िसलतिं मधुरम ् ।
govinda-dasa-abhilasha re
िसलतिं मधुरिं भ्रसमतिं मधुरिं
(1) मधुराथधपतेरखखलिं मधुरम ् ॥ ॥
विभािरी-शेष, आलोक-प्रिेश, निद्रा छाडि’ उठ जीि।
बल हरर हरर, मक
ु ु न्द मरु ारी, राम-कृष्ण हयग्रीि ।। िेणुमध
ध ुरो रे णुमध
ध ुरः
(2)
िसृ हिं िामि, श्रीमधु ूदि, ब्रजेन्दििंदि श्याम। पाखणमधधुरः पादौ मधुरौ ।
पूतिा-घाति, कैटभ-शाति, जय दाशरथि-राम।। ित्ृ यिं मधुरिं ख्यिं मधुरिं
(3) मधुराथधपतेरखखलिं मधुरम ् ॥ ॥
यशोदा-दल
ु ाल, गोविन्द-गोपाल, िन्ृ दािि-पुरन्दर।
गोपीवप्रय-जि, राथधका-रमण, भुिि- न्
ु दरिर।।
गीतिं मधुरिं पीतिं मधुरिं
(4)
रािणान्तकर, माखि-तस्कर, गोपीजि-िस्रहारी। भुक्तिं मधुरिं ुप्तिं मधुरम ् ।
व्रजेर राखाल, गोपिन्ृ दपाल, थित्तहारी ििंशीधारी।। रूपिं मधुरिं नतलकिं मधुरिं
(5)
मधुराथधपतेरखखलिं मधुरम ् ॥ ॥
योगीन्द्र-ििंदि, श्रीिन्द-िन्दि, ब्रजजि भयहारी।
ििीि िीरद, रूप मिोहर, मोहि-ििंशीबबहारी।।
(6) करणिं मधुरिं तरणिं मधुरिं
यशोदा-िन्दि, किं -नि द
ू ि, निकिंु ज रा विला ी। हरणिं मधुरिं रमणिं मधुरम ् ।
कदम्ब-कािि, रा परायण, िन्ृ दाविवपि-नििा ी।। िसमतिं मधुरिं शसमतिं मधुरिं
मधुराथधपतेरखखलिं मधुरम ् ॥ ॥

गुञ्जा मधुरा माला मधुरा


यमुिा मधुरा िीिी मधुरा ।
सललिं मधुरिं कमलिं मधुरिं
मधुराथधपतेरखखलिं मधुरम ् ॥ ॥

गोपी मधुरा लीला मधुरा


युक्तिं मधुरिं मुक्तिं मधुरम ् ।
दृष्टिं मधुरिं सशष्टिं मधुरिं
मधुराथधपतेरखखलिं मधुरम ् ॥ ॥

गोपा मधुरा गािो मधुरा


यष्ष्टमधधुरा ष्ृ ष्टमधधुरा ।
दसलतिं मधुरिं फसलतिं मधुरिं

You might also like