You are on page 1of 5

18 प्रकार के क्षय – च.

सूत्र 17
1.रसक्षय –

चरक घट्टते सहते शब्दं नोच्चैर्द्रवति शत शूते ते हृदयं ताम्यशत स्वल्पचेष्टस्याशि रसक्षये (च. सू. 17/64)

सुश्रुत  रसक्षये ह्पीड़ा कम्पशोष शुन्यता तृष्णा च |

वाग्भट रसे रौक्ष्यं श्रमः शोषो ग्लाशनः शब्दाऽसशहष्णु ता (अ.हृ.सू. 11/17)

2.रक्तक्षय-

चरक  िरुषता स्फुशिता म्लानाः त्वग्रक्षा रक्तसंक्षये (च. सू. 17/65)

सुश्रुत शो त ये क् पा मअ शीत ना राशै मच।


(शसरा-शै शथते =रक्त क्षय; धमनी शै शथते =माांस क्षय )

3.माांस क्षय –

चरक मां सक्षये शवति शेषेण स्फस्फग्ग्ग्रीवति ोदरशु ष्कता (च. सू. 18/64)

(अततकृश-“शुष्कस्फस्फगुदरग्रीवति ो ....) (माांसक्षय- ....स्फस्फग्ग्ग्रीवति ोदरशुष्कता)

सुश्रुत मां सक्षये स्फस्फग्गण्डोष्ठोिस्थोरुवति क्षः कक्षाशिस्फण्डकोदरग्रीवति ा शु ष्कता रौक्ष्यतोदो गात्राणां सदनं
धमनीशैतथल्यां 'च (सु. सू. 15/13)

वति ाग्भि -'मां सेऽक्षग्लाशनगण्डस्फस्फक्शुष्कतासस्फिवति ेदनाः ’

4.मेद क्षय –

चरक  सांधीनाां स्फुटनां ग्लातनरक्ष्णोरायास एवति च लक्षणं मेदशस क्षीणे तनुत्वम् चोदरस्य च (च. सू .
17/66)

सुश्रुत मेदः क्षयेप्लीहातभवृद्धिः सांतधशून्यता रौक्ष्यं मेदुरमाांस प्राथथना च (सु. सू. 15/13)

वति ाग्भि मेदशस स्वप्नां कट्ािः प्लीहावति ृस्फ ः कृशागताता (अ. ह.)
णि
क्ष
त्व
रु
ष्य
म्ल
प्रा
र्थ
सि
थि
ल्य
5.अद्थथ क्षय –

चरक  'केश लोम नख श्मश्रुशिजप्रितनं श्रमः ज्ञेयमस्फस्थक्षये शलगतां सांतधशैतथल्यमेवति च च. सू. 17/67)

(SUSHRUT= सांतधशैतथल्य=कफक्षय)

सुश्रुत अस्फस्थक्षयेऽद्थथशूलां दन्तनखभगताो रौक्ष्यं च (सु. सू. 15/13)

वति ाग्भि 'दन्तनखरोमकेशशातनरौक्ष्यिारुष्य सस्फिशै शथते ा-द्थथतोदास्फस्थवति म मसाशभलाषैरस्फस्थ '


(अ.सू.)

FOR अस्फस्थ-क्षय 

चरक = सांतधशैतथल्य
सुश्रुत्त= अद्थथशूलां
वाग्भट= अद्थथतोदा
FOR मज्जा क्षय –

सुश्रुत  अद्थथतनस्तोदो; अद्थथशून्यता


6.मज्जा क्षय –

चरक  शीयरन्त इवति चास्थीशन दु र्रलाशन लघूशन च प्रततं वति ातरोगीशण क्षीणे मज्जाशन दे शहनाम्

सुश्रुत'मज्जक्षयेऽल्पशुक्रत िवति रभेदोऽद्थथतनस्तदो-ऽद्थथशून्यता च ' ||

वति ाग्भि ‘अस्थनां मज्जशन सौशषयं भ्रमस्फिशमरदशर नम् ' (अ.हृ.)


7.शुक्र क्षय –

चरक  दौबथल्यां मुखशोषश्च िाण्डु त्वं सदनं श्रमः क्लैब्यं शु क्राशवति सगरश्च क्षीणशु क्रस्य लक्षणम् ६९
सुश्रुत'शु क्रक्षयेमेढ्रवति ृषणवति ेदना अशस्फक्तमैथुने शचरािा प्रसेकः, प्रसेके चाल्परक्तशु क्रदशर नम् ' (सु.सू. 15)

वति ाग्भि'शु क्रे शचरात् प्रशसच्येत शु क्रं शोशणतमेवति वति ा तोदोऽत्यथं वति ृषणयोमेर्द् धूमायतीवति च ' (अ.हृ)

8.पु रीष क्षय –

चरक क्षीणे शकृशत चान्त्राशण िीडयशिवति मारुतः रुक्षस्योिमयन् कुशक्षं शतयरगू्ं च गतशत

सुश्रुत्त  िुरीषक्षये हृदयपार्श्थपीडा सशब्दस्य च वति ायोरू्रगमनं कुशक्षसञ्चारणम् ' (सु.सू. १५)

(रसक्षय = ह्पीड़ा; िुरीष क्षय = हृदयिार्श्रिीडा)

वति ाग्भि िुरीषे वति ायुरन्त्राशण सशब्दो वति ेष्ठयशिवति कुक्षौ भ्रमशत यात्यू्े हृपार्श्े िीडयन भृशम् ' (अ.हृ.)

9.मूत्र क्षय -

चरक  मूत्रक्षये मूत्रकृतरं मूत्रवति ैवति र्ण्रमेवति च शििासा र्ाधते चास्य मुखां च पररशुष्यतत ७१

(मुखशोष-शुक्रक्षय)

सुश्रुत मूत्रक्षये र्स्फितोदोऽल्पमूत्रता च ' (सु.सू. 15)

वति ाग्भि मुत्रेऽल्पं मूत्रयेत्कृतराशिवति णं सास्रमेवति वति ा ' (अ.हृ.)

10-17- नाक , कान, नेत्र, मुख तथा लोमकूप के ( पञ्चेद्ियातधष्ठान मल) मलोां की क्षीणता के
लक्षण —

चरक  मलायनाशन चान्याशन शून्याशन च लघूशन च शवति शुष्काशण च लक्ष्यन्ते यथास्वं मलसंक्षये ७२

18.औज क्षय 

शर्भेशत दु र्रलोऽभीक्ष्णं ध्यायशत व्यशथते स्फियः दु श्छायो दु मरना रूक्षः क्षामश्चैवति ौजसः क्षये ७३

चरक ने स्वेद क्षय का वणथन 18 प्रकार के क्षय में नही तकया है |


NOTE-वाग्भट ने मलोां के क्षय में स्वेद-क्षय का भी लक्षण बतलाया है ,

जैसे- स्वेदे रोमच्युततिः स्तब्धरोमतास्फुटनां त्वचिः।' (अ.हृ.)

NOTE- मलायन -10 –

यथा-'अधो िे , सप्त शशरशस, खाशन स्वेदवति हाशन च मला मलायनाशन स्युयरथास्यं ते ष्वतो गदाः ' (अ.हृ.)

You might also like