You are on page 1of 27

सं स्कृ र् से प्राकृ र्

परिवर्तन-ननयम
- Conversion Rules
QUICK REVISON वण्णमाला -

अ आ इ ई
सि -
उ ऊ ए ओ

1st 2nd 3rd 4th 5th


(Nasal
(अल्पप्राण) (महाप्राण) (अल्पप्राण) (महाप्राण) sounds,
अल्पप्राण)

क-वर्त क् ख् र्् घ् ङ्
च-वर्त च् छ् ज् झ् ञ्
ट-वर्त ट् ठ् ड् ढ् ण्
नवंजणं - र्-वर्त र्् थ् द् ध् न्
प-वर्त प् फ् ब् भ् म्
अन्तःस्ाः - य् ि् ल् व् -
उष्माणः - स् ह् - - -
अन्य - ंं ं - - -
(अनुस्वाि) (अनुनाससक)
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

सं स्कृ र् में 13 स्वि प्राकृ र् में 8 सि (स्वि)

अ आ इ ई उ ऊ अ आ इ ई
ऋ ॠ लृ ए ऐ ओ औ उ ऊ ए ओ

ननयम 1 –
ऋ  अ / इ / उ / रि ननयम 4 –
औ  ओ / अउ

ननयम 2 – ननयम 3 –
लृ इसल ऐ  ए / अइ
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 1 – ऋ  अ / इ / उ / रि


र्ृण र्ण र्् + ऋ + ण् + अ
इ व्
कृ पा नकवा क् + ऋ + प् + आ
उ स् ह्
वृषभ वुसह व् + ऋ + ष् + अ + भ् + अ
उ ह Prakrit seems
पृथ्वी  पुहई प् + ऋ + थ् + व् + ई like Maths!
Addition,
रि स् Cancellation &
ऋनष  रिसस ऋ + ष् + इ Replacement
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 2 – लृ  इसल

इसल र््
क्लृनि नकसलनि क् + लृ + प् + र्् + इ

Only 1
example.

Yeah!!!
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 3 – ऐ  ए / अइ

ऐश्वयत एस्सरिय ऐ + श् + व् + अ + ि् + य् + अ
ए स् स् इ
अइस्सरिय अइ

वैिण वेिण व् + ऐ + ि् + अ + ण् + अ

वइिण अइ

सैन्यम् सेण्णं स् + ऐ + ण् + य् + अ + म्
ए ण् ंं
सइण्णं अइ
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 4 – औ  ओ / अउ

र्ौिव र्ोिव र्् + औ + ि् + अ + व् + अ



र्उिव अउ

र्ौर्म र्ोअम / र्् + औ + र्् + अ + म् + अ


र्ोयम ओ
र्उअम /
र्उयम
कौमाि कोमाि क् + औओ + म् + आ + ि् + अ
अउ
कउमाि
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 5 – न्  ण् ननयम 6 – श् /ष्  स्

नमो णमो
नवशेषःनवसेसो
नयन णयण
शब्दः  सद् दो
धेनु धेणु

नर्ि णयि /नयि श & ष had to be


replaced because
ॐ णमो they aren’t in प्राकृ र्
अरिहंर्ाणं ... वणतमाला !
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 7 – ट्  ड् ननयम 8 – ठ् ढ्

घटघड शठसढ

नटनड / णड पठनर् पढइ

घटनर् घडइ
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 9 – य् ज् ननयम 10 – प् व्

योर् जोर्
पापपाव
योर्ी जोर्ी / जोई
र्प र्व
युवनर् जुवई / जुअई
महीपाल महीवाल
यमुना जमुणा
प्रदीपप्रईवपईव
यनद जई
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 11 – ः ओ ननयम 12 – ङ् /ञ्/ण्/न्/म्  ंं

र्ङ्गा र्ं र्ा


वीिो
वीिः
चञ्चल चं चल
दे वः दे वो
कमण्डल कमं डल
शङ्खःशङ्खो
अनन्तअनं र्

चम्पक चं पक
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 13 – ननयम 14 –
No सं युक्त (joint) व्यं जन No half व्यं जन
in the start of the word at the end of the word.

ध्यानम्
झाणं अन्तस्अंर्

प्रजापनर् पयावई जर्र््जय


सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 15.1 –
क् , र्् , च् , ज् , र्् , द् , प् , य् ,व्  प्रायशः लोप
(Mostly Vanishes)

सकल सअल
कनपकइ / कनव
नवयोर् नवओर्
1st 2nd 3rd 4th 5th
(अल्प (महा (अल्प (महा (Nasa
प्राण) प्राण) प्राण) प्राण)
l
soun
ds,
ननयम 15.2 – अवणत की यश्रुनर् –
After Vanishing (लोप), if अ/आ remains, then अ/आ  य/या
अल्पप्रा
ण)

क् ख् र्् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण् सकल 
सयल िसार्ल िसायल
र्् थ् द् ध् न्
प् फ् ब् भ् म् सार्ि सायि मदन मयण
य् ि् ल् व् -
स् ह् - - - वचन वयण लावण्यम्लायण्णं
िाजािाया
1st 2nd 3rd 4th 5th
(अल्प (महा (अल्प (महा (Nasa
प्राण) प्राण) प्राण) प्राण)
l
soun
ds,
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम
अल्पप्रा
ण)

क् ख् र्् घ् ङ्
च् छ् ज् झ् ञ्
ननयम 16 –
ट् ठ् ड् ढ् ण् ख् , घ् , थ् , ध् , भ्  ह्
र्् थ् द् ध् न्
प् फ् ब् भ् म्
य् ि् ल् व् - शाखासाहा
स् ह् - - -
मेघमेह
नाथ नाह / णाह
साधु साहु
स्वभाव सहाव
असभनव अनहणव / अनहणय
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम
प् फ् ब् भ् म्
य् ि् ल् व् -
स् ह् - - - ननयम 17.1 – सं युक्त में सवतत्र
ल् , व् , ब् , ि्  लोप

सं युक्त वणत

उल्का उ + ल् + क् + आ।
शब्दःश् + अ + ब् + द् + अ + ः ।
अकत ःअ + ि् + क् + अ + ः ।
पक्वम् प् + अ + क् + व् + अ + म् ।
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 17.2 –
STORY
After लोप,
‘whatever remains’
will be doubled (नित्व) While going to
picnic in school
bus, each seat
(For ex. seat उल्का)
is shared (ल्क) by
उल्का उ + ल् + क् + आ उक्का 2 children (ल् & क् ).

शब्दःश् + अ + ब् + द् + अ + ः सद् दो But ल् fails to come


(his seat gets
cancelled by Rule
अकत ः अ + ि् + क् +अ+ः अक्को 17.1). So, half seat
becomes vacant!
पक्वम् प् + अ + क् + व् + अ + म् पक्कं
So, क् will spread
his things
there…That’s it! क्क
Picnic continues!
1st 2nd 3rd 4t 5th
(अल्प (महा (अल्प h (अल्प
(महा प्राण)
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम
प्राण) प्राण) प्राण)
प्राण)

क् ख् र्् घ् ङ्
STORY
च् छ् ज् झ् ञ् ननयम 18 – व्यं जन are classified
ट् ठ् ड् ढ् ण् In सं युक्त, 2 महाप्राणs into 2 categories –
र्् थ् द् ध् न् cannot stay together. अल्पप्राण & महाप्राण
प् फ् ब् भ् म् So, 1 will become अल्पप्राण Let’s consider अल्प
य् ि् ल् व् - as calm children &
स् ह् - - - सं युक्त वणत महा as mischievous
one, in our story.
र्ीथत  (नर्थ्थ) नर्त्थ (थ् + थ् र्् + थ्, र्-वर्त) In school bus,
teacher makes sure
NO two
व्याघ्रः (वघ्घो) वग्घो (घ् + घ् र्् +घ्, क-वर्त) mischievous
children sit
together. If they do,
व्याख्यानम्(वख्खाणं ) वक्खाणं (ख् + ख्  क् + ख् , क-वर्त) she will replace 1
with 1 calm student
(of same group/वर्त).
पुष्पपुप्फ (ष् + प् प् + फ्, प-वर्त)
However, 2 calm
children can sit
दुःख दुक्ख (ः + ख् क् + ख्, क-वर्त) together.
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

सं युक्त वणत
ननयम 19 –
सं युक्त व्यं जन are used from the same वर्त only

दसिन दक्खक्खण (क् ,ख् = क-वर्त)

उपाध्याय उवज्झाय (ज्,झ् = च-वर्त)


सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 20 – सं युक्त में दूसिा अिि िक्खि (िसस ) िक्खस्स


म् , न् , य् लोप
भस्म (भप भप्प ) भप्प
सं युक्त वणत
युग्मम् (जुर्ं ) जुग्गं
मनय लग्नः (लर्ो ) लग्गो
मग्न (मर् ) मग्ग
पुण्य (पुण ) पुण्ण
कन्या ( कना कणा  ) कण्णा
श्यामा सामा
बाह्यः बाहो
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 21 – When next letter is सं युक्त (joint)


दीघत मात्रा  हृस्व मात्रा
(long vowel) (short vowel)

दीघत
मात्रा सं युक्त
हृस्व
वणत
मात्रा
पिाक्रम पिक्कम

आत्मा अप्पा

On seeing
र्ीथत नर्त्थ
सं युक्त together,
दीघत becomes
हृस्व
सं युक्त वणत
सं स्कृ र्  प्राकृ र् के परिवर्तन-ननयम

ननयम 22 –
सं युक्त क् , र्् , ट् , ड् , र्् , द् , प् ,
श् , ष् , स् , सजह्वामूलीय क् , उपध्मानीय प्

 लोप

भुक्तम् भुिं सुिः सुिो


दुग्धम् दुद्धं ननश्चलः सणच्चलो 1st 2nd 3rd 4t 5th
(अल्प (महा (अल्प h (अल्प
प्राण) प्राण) (महा प्राण)
प्राण)

षट् पदः छ् प्पओ भ्रष्टःभट्टो


प्राण)

क् ख् र्् घ् ङ्

स्नेहः णेहो
च् छ् ज् झ् ञ्
खड्गःखग्गो ट् ठ् ड् ढ् ण्

उत्पलम् उप्पलं
र्् थ् द् ध् न्
दुःखम् दुक्खं प् फ् ब् भ् म्
य् ि् ल् व् -
मुद्गिः मोग्गिो अन्तःपार्ः अंर्प्पाओ स् ह् - - -
Summary of CONVERSION RULES (PART 1)

ननयम 1 – ऋ  अ / इ / उ / रि
ननयम 2 – लृ  इसल
ननयम 3 – ऐ  ए / अइ
ननयम 4 – औ  ओ / अउ
ननयम 5 – न्  ण्
ननयम 6 – श् /ष्  स्
ननयम 7 – ट्  ड् 1st letter & Joint letter

ननयम 8 – ठ्  ढ् 1st letter & Joint letter

ननयम 9 – य्  ज् 1st letter

ननयम 10 – प्  व् 1st letter & Joint letter


Summary of CONVERSION RULES (PART 1)

ननयम 11 – ः ओ
ननयम 12 – ङ् /ञ्/ण्/न्/म्  ंं
ननयम 13 – No सं युक्त (joint) व्यं जन in the start of the word.

ननयम 14 – No half व्यं जन at the end of the word.

ननयम 15.1 – क् , र्् , च् , ज् , र्् , द् , प् , य् ,व्  प्रायशः लोप 1st letter &
Joint letter
ननयम 15.2 – अवणत की यश्रुनर् –
After Vanishing (लोप), if अ/आ remains, then अ/आ  य/या
Summary of CONVERSION RULES (PART 1)

ननयम 16 – ख् , घ् , थ् , ध् , भ्  ह् 1st letter & Joint letter

ननयम 17.1 – सं युक्त में सवतत्र ल् , व् , ब् , ि्  लोप


ननयम 17.2 – After लोप, ‘whatever remains’, will be doubled.

ननयम 18 – In सं युक्त, 2 महाप्राणs cannot stay together. So, 1 will become अल्पप्राण
ननयम 19 – सं युक्त व्यं जन are used from the same वर्त only
ननयम 20 – सं युक्त में दूसिा अिि म् , न् , य् लोप
ननयम 21 – When next letter is सं युक्त (joint) दीघत मात्रा  हृस्व मात्रा
ननयम 22 – सं युक्त क् , र्् , ट् , ड् , र्् , द् , प् , श् , ष् , स् ,
सजह्वामूलीय क् , उपध्मानीय प् लोप
सं स्कृ र्  प्राकृ र् परिवर्तन

Example from Canto 7 of र्ाहासिसई


सं स्कृ र्  प्राकृ र् परिवर्तन

Example from Canto 1 of र्ाहासिसई


धण्णवाओ

You might also like