You are on page 1of 8

श्री महागणपति चतुरावृत्ति तर्पण विधिः

1) तत्वाचमनं :-

ॐ गं आत्मतत्वाय स्वाहा

ॐ गं विद्यातत्वाय स्वाहा
ॐ गं शिवतत्वाय स्वाहा

ॐ गं सर्वतत्वाय स्वाहा

2) श्री गुरुपादुका मन्त्रं समर्पयित्वा

3) संकल्पः

शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजं l

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ll

ममोपार्त समस्त दुरितक्षयद्वारा श्री वल्लभाम्बिका समेत श्री महागणपति प्रीत्यर्थं मम परिवारे सर्वेशाम्
जनानां श्री वल्लभाम्बिका समेत श्री महागणपति प्रसाद सिद्धये सर्वविघ्ननिवारणार्थं चिन्तित मनोरथ
अवाप्त्यर्थं चतुरावृत्ति तर्पणं करिष्ये ll

4) श्री सूर्य प्रार्थना :-

तीर्थे अनामिकया सह चतुरश्रमण्डलं कल्पयित्वा

ब्रह्माण्डोदरतीर्थानि करैः सपृष्टानि ते रवे l

तेन सत्येन मे देव तीर्थं देहि दिवाकर ll

हस्तेन तीर्थं स्पृष्य – ॐ ह्रीं घृणि सूर्यादित्योऽम् प्रकाशशक्ति सहित मार्ताण्डभैरव श्री पादुकां पूजयामि
नमः ll – इति एकादशवारं जप्त्वा मार्तण्डभैरवं प्रार्थये
5) श्री गङ्गा प्रार्थना :-

आवाहयामि त्वां देवी तर्पणायेह सुन्दरी l

एहि गङ्गे नमस्तुभ्यं सर्वतीर्थं समर्पये ll – इति प्रार्थयित्वा

ह्वां ह्वीं ह्वूं ह्वैं ह्वौं ह्वः – इत्युक्त्वा “क्रों” इति मन्त्रेण अङ्कु शमुद्रेण सह जलं स्पृष्ट्वा गङ्गा देवीम्
आवाहय तत्पश्चात् वं – इति वरुणबीजेन सप्तवारं जपेन जलस्य अभिमन्त्रणं कु रु

6) श्री महागणपति आवाहनं :-

शुद्ध/पवित्र पात्रे श्री महागणेशस्य यन्त्रं रक्तचन्दनेन अथवा के सर मिलित चन्दनेन सह कारय l तत्पश्चात्
श्री महागणपतेः श्रीविग्रहं यन्त्रस्य बिन्दुस्थाने स्थापय तथा महागणपतिं आवाहय l

7) श्री महागणपति मन्त्र न्यासं :-

श्री महागणपति मूल मन्त्रस्य न्यासं (गुरुमुखेन प्राप्तम्) कृ त्वा

8) श्री महागणपति तर्पणं :-

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्व जनं मे वशमानय स्वाहा ll

मूल मन्त्रेण द्वादश वारं तर्पणं कृ त्वा, एकै क मन्त्रस्य पश्चात् मूलेन चतुर्वारं तर्पणं कु रु

एकै क मन्त्रस्य आरम्भे ॐ श्रीं ह्रीं क्लीं ग्लौं गं इति अभिमन्त्रणं कु रु

मन्त्रं स्वाहाकारं तर्पणं (4 वारं )


ॐ स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
श्रीं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि

ह्रीं स्वाहा श्री सिद्धिलक्ष्मी समेत


महागणपतिं तर्पयामि
क्लीं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
ग्लौं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
गं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
गं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
णं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
पं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
तं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
यें स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
वं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
रं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
वं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
रं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
दं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
सं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
र्वं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
जं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
नं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
में स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
वं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
शं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
मां स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
नं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
यं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
स्वां स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
हां स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
श्रियं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
श्रीपतिं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
गिरिजां स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
गिरिजापतिं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
रतिं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
रतिपतिं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
महीं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
महीपतिं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
महालक्ष्मीं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
महागणपतिं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
ऋद्धिं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
अमोदं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
समृद्धिं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
प्रमोदं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
कान्तिं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
सुमुखं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
मदनावतिं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
दुर्मुखं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
मदद्रवं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
अविघ्नं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
द्राविनं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
विघ्नकर्तारं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
वसुधारां स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
शङ्खनिधिं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
वसुमतिं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि
पद्मनिधिं स्वाहा श्री सिद्धिलक्ष्मी समेत
महागणपतिं तर्पयामि

9) पुनः हृदयादि न्यासः दिग्विमोकं च


10) समर्पणम् :-

गुह्याति गुह्यगोप्ता त्वं गृहाण कृ तं जपं l

सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिरा ll

आयुरारोग्यमैश्वर्यं बलं पुष्टिं महद्यशः l

कवित्वं भुक्तिमुक्तिं च चतुरावृत्ति तर्पणात् ll

अनेन कृ त तर्पणेन भगवान् श्री सिद्धिलक्ष्मी समेत श्री महागणपति प्रीयतां

You might also like