You are on page 1of 3

PAANI’S

Vedha Manthram Punya Smaranam


श्री रामाष्टकम्
Shree Raamaashtakam
ஶ்ரீ ராமாஷ்டகம்

भजे विशेषसुन्दरं समस्तपापखण्डनम् ।


स्वभक्तवित्तरञ्जनं सदै ि राममद्वयम् ॥
Bhaje vishesha-sundharam samastha-paapa-khandanam ।
Swabhaktha-chiththa-ranjanam sadhaiva raamam-adhwayam ॥
ப⁴ஜே விஜேஷ-ஸுந்த³ரம் ஸமஸ்த-பாப-க²ண்ட³னம் ।
ஸ்வப⁴க்த-சித்த-ரஞ் ேனம் ஸதத³வ ராமமத்³வயம் ॥

जटाकलापशोवभतं समस्तपापनाशकम् ।
स्वभक्तभीवतभङ् जनं भजे ह राममद्वयम् ॥
Jataa-kalaapa-shobhitham samastha-paapa-naashakam ।
Swabhaktha-bheethi-bhanjanam bhaje ha raamam-adhwayam ॥
ேடா-கலாப-ஜோபி⁴தம் ஸமஸ்த-பாப-நாேகம் ।
ஸ்வப⁴க்த-பீ⁴தி-ப⁴ங் ேனம் ʼ ப⁴ஜே ஹ ராமமமத்³வயம் ॥

वनजस्वरूपबोधकं कृपाकरं भिापहम् ।


समं वशिं वनरञ्जनं भजे ह राममद्वयम् ॥
Nijaswaroopa-bodhakam kru'paakaram bhavaapaham ।
Samam shivam niranjanam bhaje ha raamam-adhwayam ॥
நிேஸ்வரூப-ஜபா³த⁴கம் க்ருʼபாகரம் ப⁴வாபஹம் ।
ஸமம் ேிவம் நிரஞ் ேனம் ப⁴ஜே ஹ ராமமத்³வயம் ॥

Samarpanam by Rekha Sriram


PAANI’S
Vedha Manthram Punya Smaranam
4

सहप्रपञ्च-कल्पितं ह्यनामरूप-िास्तिम् ।
वनराकृवतं वनरामयं भजे ह राममद्वयम् ॥
Saha-prapancha-kalpitham hyanaama-roopa-vaasthavam ।
Niraakru'thim niraamayam bhaje ha raamam-adhwayam ॥
ஸஹப்ரபஞ் ச-கல் பிதம் ஹ்யநாமரூப-வாஸ்தவம் ।
நிராக்ருʼதிம் நிராமயம் ப⁴ஜே ஹ ராமமத்³வயம் ॥

वनष्प्रपञ्चवनवििकिवनमिलं वनरामयम् ।
विदे करूपसन्ततं भजे ह राममद्वयम् ॥
Nishprapancha-nirvikalpa-nirmalam niraamayam ।
Chidheka-roopa-santhatham bhaje ha raamam-adhwayam ॥
நிஷ்ப் ரபஞ் ச-நிர்விகல் ப-நிர்மலம் நிராமயம் ।
சிஜத³க-ரூப-ஸந்ததம் ப⁴ஜே ஹ ராமமத்³வயம் ॥

भिाल्पिपोतरूपकं ह्यशेषदे हकल्पितम् ।


गुणाकरं कृपाकरं भजे ह राममद्वयम् ॥ ६॥
Bhavaabdhi-potha-roopakam hyasheshadheha-kalpitham ।
GuNaakaram kru'paakaram bhaje ha raamam-adhwayam ॥
ப⁴வாப் ³தி⁴ஜபாதரூபகம் ஹ்யஜேஷஜத³ஹகல் பிதம் ।
கு³ணாகரம் க்ருʼபாகரம் ப⁴ஜே ஹ ராமமத்³வயம் ॥

Samarpanam by Rekha Sriram


PAANI’S
Vedha Manthram Punya Smaranam
7

महािाक्य-बोधकैवििराजमान-िाक्पदै ैः ।
परब्रह्म व्यापकं भजे ह राममद्वयम् ॥
Mahaa-vaakya-bodhakai-r-viraaja-maanavaak-padhai: ।
Parabrahma vyaapakam bhaje ha raamam-adhwayam ॥
மஹாவாக்ய-ஜபா³த⁴தகர்விராே-மான-வாக்பதத³꞉ ।
பரப் ³ரஹ்ம வ் யாபகம் ப⁴ஜே ஹ ராமமத்³வயம் ॥

वशिप्रदं सुखप्रदं भिल्पिदं भ्रमापहम् ।


विराजमान दे वशकं भजे ह राममद्वयम् ॥
Shivapradham sukhapradham bhavachchidham bhramaapaham ।
Viraajamaana-dheshikam bhaje ha raamam-adhwayam ॥
ேிவப் ரத³ம் ஸுக²ப் ரத³ம் ப⁴வச்சி²த³ம் ப் ⁴ரமாபஹம்
விராேமான ஜத³ேிகம் ப⁴ஜே ஹ ராமமத்³வயம் ॥

रामाष्टकं पठवत यैः सुकरं सुपुण्यं व्यासेन भावषतवमदं शृणुते मनुष्यैः ।


विद्ां वश्रयं विपुलसौख्यमनन्तकीवतिं सम्प्राप्य दे हविलये लभते ि मोक्षम् ॥
Raamaashtakam patathi ya-s-sukaram supunyam
vyaasena bhaashitham-idham shru'Nuthe manushya: ।
Vidhyaam shriyam vipula-soukhyam-anantha-keerthim
sampraapya dhehavilaye labhathe cha moksham ॥
ராமாஷ்டகம் பட²தி ய꞉ ஸுகரம் ஸுபுண்யம்
வ் யாஜஸன பா⁴ஷிதமித³ம் ே்ருʼணுஜத மனுஷ்ய꞉ ।
வித்³யாம் ʼ ே்ரியம் ʼ விபுலஸஸௌக்²யமனந்த-கீர்திம்
ஸம் ப்ராப் ய ஜத³ஹவிலஜய லப⁴ஜத ச ஜமாக்ஷம் ॥

इवत श्रीव्यासविरवितं श्रीरामाष्टकं सम्पूणिम्


Ithi Shree Vyaasa-virachitham Shree Raamaashtakam Sampoornam
இதி ஶ்ரீவ் யாஸவிரசிதம் ஶ்ரீராமாஷ்டகம் ஸம் பூர்ணம்

Samarpanam by Rekha Sriram

You might also like