You are on page 1of 84

स्वागतम्

संस्कृ तसम्भाषणस्य सद्यस्ककक्ष्यायां


भवतां सर्वेषां हार्दं स्वागतम् ।

वक्रतुण्ड महाकाय

सूर्यकोटि-समप्रभ ।
निर्विघ्‍नं कु रु मे देव
सर्वकार्येषु सर्वदा ॥
गणेशः

आर्यभट्टः
शः ।
सः
� सः ग णे
भट्टः ।
? आ र्य

ग णे शः सः
कः भ ट्टः ? । भगतसिंहः
र्य हः
कः कः आ सः भ ग तसिं
शिक्ष ?
ग तसिं हः
कः भ परमहंसः
सः प रमहंसः ।
प र महं सः ?
कः
कः शङ्कराचार्यः ? सः शङ्कराचार्यः । शङ्कराचार्यः
मदनमोहनमालवीयः

वीयः ।
ह नमा ल
म दन मो
सः
सः ? । विवेकानन्दः
यः न् दः


मा ल वी वेका न
मोह न सः वि
म दन
कः न्दः ?
वेका न
कः वि श्रीरामः
श्रीरामः ।
कः श्रीरामः ? सः

कः श्रीकृ ष्णः ? सः श्रीकृ ष्णः । श्रीकृ ष्णः


सरस्वती

व ती । राधा
सा सरस्
सा ?

ती ।

रस्व धा
का स सा रा
धा ?
का रा
भारतमाता
सा भारतमाता
का भारतमाता ?
का दुर्गा ? सा दुर्गा । दुर्गा
काली

ली । लक्ष्मीः
सा सा का


� ? क्ष्मीः ।
का ली सा ल
का
मीः ?
का लक्ष् महिला
सा महिला
हि ला ?
का म
का नर्तकी ? सा नर्तकी । नर्तकी
कारयानम्

न म् । सङ्गणकम्
तत् कारया
न म् ? कम् ।
किं कारया तत् स ङ्गण

क म् ? उपनेत्रम्
स ङ्गण पने त्र म् ।
किं तत् उ
ने त्र म् ?
किम् उप
किं रेलयानम् ? तत् रेलयानम् । रेलयानम्
पुष्पम्

न म् । सङ्गणकम्
तत् कारया
न म् ? कम् ।
किं कारया तत् स ङ्गण

क म् ? उपनेत्रम्
स ङ्गण पने त्र म् ।
किं तत् उ
ने त्र म् ?
किम् उप
किं रेलयानम् ? तत् रेलयानम् । रेलयानम्
गणेशः

शः ।
� सः सः गणे
?

ग णेशः
कः
शिवः

एषः


रामः �
👇

कृ ष्णः
गणेशः

णे शः ।
सः ग
� शः ?
ग णे

कः

शिवः

एषः �

कः शिवः?
�कृ ष्णः
रामः
👇

कः रामः? कः कृ ष्णः ?
मदनमोहनमालवीयः


कः मदनमोहनमालवीयः ? एषः


विवेकानन्दः
कः विवेकानन्दः ?

श्रीरामः
कः श्रीरामः ?

कः श्रीकृ ष्णः ? श्रीकृ ष्णः


सरस्वती

ती ।
सर स्व
सा
� सा ?
वती
सरस्

का
राधा

एषा


👇

दुर्गा भारतमाता

सरस्वती

ती ।
सर स्व
सा
� सा ?
वती
सरस्

का
राधा

एषा


👇

दुर्गा �
भारतमाता
सरस्वती 👈 एषा---


काली


का सरस्वती ?
का काली ?

मीरा लक्ष्मीः
का मीरा ? का लक्ष्मीः ?

भारतमाता महिला
का भारतमाता ? का महिला ?

दुर्गा नर्तकी
का दुर्गा ? का नर्तकी ?
कारयानम्

न म् ।
तत् कारया
न म् ?
किं कारया
किं सङ्गणकम् ?

किम् उपनेत्रम् ?
सङ्गणकम् एतत्
किं रेलयानम् ?
रेलयानम्
उपनेत्रम्
कारयानम्

न म् ।
तत् कारया
न म् ?
रया
किं का
किं सङ्गणकम् ?

एतत् किम् उपनेत्रम् ?


सङ्गणकम्
किं रेलयानम् ?

उपनेत्रम् रेलयानम्
भवान् कः ? अहं ------- ।
युवकः रुग्णः भारतीयः नागरिकः उत्तमः मूर्खः भक्‍तः
चञ्चलः प्रसन्नः शान्तः स्थूलः उन्नतः नम्रः सेवकः वृद्धः
तरुणः गायकः नायकः श्रोता अधिकारी अधिवक्ता नेता
अभिनेता सज्जनः चतुरः वाचालः
भवती का ? अहं ------- ।
युवती रुग्णा भारतीया नागरिका उत्तमा मूर्खा भक्‍ता चञ्चला
प्रसन्ना शान्ता स्थूला उन्नता नम्रा सेविका वृद्धा तरुणी गायिका
नायिका श्रोत्री अधिकारिणी अधिवक्‍त्री नेत्री अभिनेत्री सज्जना
चतुरा वाचाला प्रबन्धिका वैद्या
वस्तुपरिचयः
आसन्दः
तालः दर्पणः

नेयदीपः अनिलकोषः विद्युत्कोषः


वस्तुपरिचयः
उत्पीठिका माला शाटिका

दूरभाषा रन्ध्रिका द्विचक्रिका


घटी वस्तुपरिचयः ताडनी

योजनी

कू पी नखकृ न्तनी
अङ्कनी लेखनी
वस्तुपरिचयः
द्वारम् कारयानम् व्यजनम् उपनेत्रम्

उरुकम् रेलयानम् युतकम् अङ्गुलियकम्


अस्ति , नास्ति दर्पणः आसन्दः
तालः

अनिलकोषः विद्युत्कोषः
नेयदीपः
� खगः अत्र अस्ति । खगः कु त्र अस्ति ?

� चषकः अत्र अस्ति । चषकः कु त्र अस्ति ?

� बालः अत्र अस्ति । बालः कु त्र अस्ति ?



� 👉 वृक्षः तत्र अस्ति ।
� वृक्षः कु त्र अस्ति ?

� 👉 घटः तत्र अस्ति ।


� घटः कु त्र अस्ति ?

माता तत्र अस्ति किम् ?


� 👉 माता कु त्र अस्ति ? ?
� माता अन्यत्र अस्ति ।
वायुः अत्र अस्ति किम् ? आम् , वायुः अत्र अस्ति ।
वायुः तत्र अस्ति किम् ? आम् ,वायुः तत्र अस्ति ।
वायुः अन्यत्र अस्ति किम् ? आम्, वायुः अन्यत्र अस्ति ।
वायुः कु त्र अस्ति ? वायुः सर्वत्र अस्ति ?
प्रकाशः अत्र अस्ति किम् ? आम् , प्रकाशः अत्र अस्ति ।
प्रकाशः तत्र अस्ति किम् ? आम् , प्रकाशः तत्र अस्ति ।
प्रकाशः अन्यत्र अस्ति किम् ? आम्, प्रकाशः अन्यत्र अस्ति ।
प्रकाशः कु त्र अस्ति ? प्रकाशः सर्वत्र अस्ति ?
बालकाः एकत्र

वस्तूनि एकत्र
बालिकाः एकत्र

पुरुषाः एकत्र

महिलाः एकत्र
एकत्र तत्र

अत्र
कु त्र
सर्वत्र
अन्यत्र
सः - तस्य गणेशः

तस्य पिता शिवः ।



� सः सः गणे शः कस्य पिता शिवः ?
?

ग णेशः
कः
तस्य माता पार्वती ।
कस्य माता पार्वती ?

कः - कस्य तस्य अग्रजः कार्तिके यः ।


कस्य अग्रजः कार्तिके यः ? कार्तिके यः
सा - तस्याः रचना
मुके शः

च ना ।
सा र तस्याः पतिः मुके शः ।
सा ?

रच ना कस्याः पतिः मुके शः ?

का
तस्याः पुत्री अनया ।
कस्याः पुत्री अनया ? अनया
अध्यात्मः

का - कस्याः तस्याः पुत्रः अध्यात्मः।


कस्याः पुत्रः अध्यात्मः ?
रामस्य पिता दशरथः ।

रामः रामस्य माधवः -------

कृ ष्णः कृ ष्णस्य राजसः -------

गणेशः गणेशस्य समर्थः -------

लवः लवस्य अर्णवः -------

अर्जुनः अर्जुनस्य राजेश्‍वरः -------

मेघनादः मेघनादस्य पुष्पजितः -------


रामस्य पिता दशरथः ।
रामः दशरथः

कृ ष्णः वसुदेवः
गणेशः पिता शिवः
लवः रामः

अर्जुनः पाण्डु राजः


मेघनाथः रावणः
दशरथस्य पुत्रः रामः ।
रामः दशरथः

कृ ष्णः वसुदेवः
गणेशः पुत्रः शिवः
लवः रामः

अर्जुनः पाण्डु राजः


मेघनादः रावणः
पञ्चतन्त्रस्य लेखकः विष्णुशर्मा ।
पञ्चतन्त्रम् विष्णुशर्मा

गोदानम् प्रेमचन्दः
महाभाष्यम् लेखकः पतञ्जलिः
महाभारतम् व्यासः

रामायणम् वाल्मीकिः
मेघदूतम् कालिदासः
उमायाः पतिः शिवः ।
उमा उमायाः शीला -------

सीता सीतायाः रचना -------

सुभद्रा सुभद्रायाः कल्पना -------

कौसल्या कौसल्यायाः अर्चना -------

अहल्या अहल्यायाः उज्ज्वला -------

सत्यभामा सत्यभामायाः वरदा -------


उमायाः पतिः शिवः ।
उमा शिवः

सीता रामः
सुभद्रा पतिः अर्जुनः
कौसल्या दशरथः

अहल्या गौतमः
सत्यभामा कृ ष्णः
शिवस्य पत्‍नी उमा ।
उमा शिवः

सीता रामः
सुभद्रा पत्‍नी अर्जुनः
कौसल्या दशरथः

अहल्या गौतमः
सत्यभामा कृ ष्णः
कु न्त्याः पुत्रः अर्जुनः ।
कु न्ती कु न्त्याः स्वाती -------

माद्री माद्र्याः अश्‍विनी -------

पार्वती पार्वत्याः माधुरी -------

के कै यी के कै य्याः के तकी -------

गान्धारी गान्धार्याः चिन्मयी -------

मन्दोदरी मन्दोदर्याः मीनाक्षी -------


माद्र्याः पुत्रः नकु लः ।
माद्री नकु लः

कु न्ती अर्जुनः
पार्वती पुत्रः गणेशः
के कै यी भरतः

गान्धारी दुर्योधनः
मन्दोदरी मेघनादः
किं करोति ? क्रियापदानि

गच्छति आगच्छति पश्यति उपविशति उत्तिष्ठति

समर्थः ------- । अर्णवः ------ । समर्थः ------- ।


किं करोति ? क्रियापदानि

पठति
लिखति खादति पिबति
योगासनं करोति
साईराजः ------- ।
अर्णवः --- । समर्थः --- ।
अर्णवः ------ ।
किं करोति ? क्रियापदानि

गायति गच्छति आगच्छति खादति


उत्तिष्ठति
वरदा ---- । जयश्रीः --- ।
सङ्ख्य

एकम्

द्वे

त्रीणि

चत्वारि

पञ्च

षट्

सप्त

अष्ट

नव

दश
१०
दश
१०
विंशतिः
२०
त्रिंशत्
३०
चत्वारिंशत्
४०
पञ्चाशत्
५०
षष्टिः
६०
सप्ततिः
७०
अशीतिः
८०
नवतिः
९०
शतम्
१००
अभ्यासः
दूरभाषसङ्ख्यां पठतु ।
८८६०१४४५१९
७६७८६४३३२५
९९१०१४७६६७
९३४४५९४५५८
समयः
कः समयः?

पञ्चवादनम् सपाद-अष्टवादनम्

सार्धचतुर्वादनम् पादोन-अष्टवादनम्
कः समयः?

5:00 पञ्चवादनम् 9:00 नववादनम्

6:00 षड् वादनम् 10:00 दशवादनम्

7:00 सप्तवादनम् 11:00 एकादशवादनम्

8:00 अष्टवादनम् 12:00 द्वादशवादनम्


कः समयः?
5:15 सपादपञ्चवादनम् 8:15 सपाद-अष्टवादनम्

6:15 सपादषड् वादनम् 9:15 सपादनववादनम्

7:15 सपादसप्तवादनम् 10:15 सपाददशवादनम्

11:15 सपाद-एकादशवादनम्

12:15 सपादद्वादशवादनम्
कः समयः?

5:30 सार्धपञ्चवादनम् 8:30 सार्ध-अष्टवादनम्

6:30 सार्धषड् वादनम् 9:30 सार्धनववादनम्

7:30 सार्धसप्तवादनम् 10:30 सार्धदशवादनम्

11:30 सार्ध-एकादशवादनम् 12:30 सार्धद्वादशवादनम्


कः समयः?

5:45 पादोनषड् वादनम् 9:45 पादोनदशवादनम्

6:45 पादोनसप्तवादनम् 10:45 पादोन-एकादशवादनम्

7:45 पादोन-अष्टवादनम् 11:45 पादोनद्वादशवादनम्

8:45 पादोननववादनम् 12:45 पादोन-एकवादनम्



सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु
मा कश्‍चित् दुःखमाप्‍नुयात् ॥
धन्यवादः
पुनर्मिलामः

You might also like