अनुशासनम्

You might also like

You are on page 1of 3

अनुशासनस्य महत्त्वम्

अध्यक्षमहोदय निर्णा यकमण्डलञ्च! अिु शणसिस्य महत्त्वम् इनि निषयम्


अनिलक्ष्य स्वीयनिचणरणि् अत्रिििणां समक्षे अहां प्रस्तोिुनमच्छणनम। मम निचणरणाः
ििद्भ्यो रोनचष्यन्ते इनि ि केिलां मम आशण अस्तस्त अनििु प्रबलनिश्वणसोऽनि
निद्यिे।

यस्तिन्ननि व्यिस्थणयणां शणसिे िण कोऽनि ििािे, िस्यणाः िस्य िण शणसिस्य


अिु रूिां व्यिहणराः अिुशणसिां कथ्यिे। इदम् अिुशणसिम् ियां प्रकृत्यणम् अनि
द्रष्ुां शक्नुमाः। निस्तिले ऽ नि ब्रह्मणण्डे अिु शणसिम् अथणा ि् शणसिेि निनमािणि्
नियमणि् िणलयन्ताः लोकणाः अिुशणनसिणाः कथ्यिे । सूयामण्डलस्य िररक्रमणयणाः
यो नियमाः प्रकृत्यण िृ थ्वीलोकणय निर्णा ररिाः, िस्य नियमस्य अिु िणलिां
युगयुगेभ्याः यथण िृ थ्वी करोनि िथैि स्व-स्वस्य अिु शणसिमणगास्य अिुसरर्म्
अन्ैाः ग्रहिक्षत्रैरनि नक्रयिे। अिाः एि िैनदकमन्त्रे उच्यिे ‘सत्यां बृहदृिमुग्रां
दीक्षण ििाः िृनथिीां र्णरयस्तन्त’ इनि । यणनि ित्त्वणनि िृनथिीां र्णरयस्तन्त िेषु ऋिस्य
नियमस्यणिुशणसिस्य िण महत्त्विूर्ा स्थणिमस्तस्त । सूयााः नियमिाः उदे नि,
नियमिश्चणस्तम् गच्छनि, नियमिाः एि ऋििो ििस्तन्त, नियमि एि ग्रहिक्षत्रणनर्
निनश्चि मणगे िररभ्रमस्तन्त, िो चे ि् सिात्र महणि् निक्षोिाः स्यणि् । निचणयािणां यनद
स्वेच्छयण सूयोऽनि कदणनचि् प्रकणशेि ि िण कदणनचि् प्रकणशे ि, यनद िण िद्याः
स्वेच्छयण जलां िहन्तु , कदणनचद् िण ि िहन्तु िदण नकां ििेि् । कदणनचद् यनद
बहुषु िषेषु एकदणनि अनििृनिरिणिृनििणा ििनि िदण अनि जिणिणां किणनि
असह्यणनि जणयन्ते । अिाः यथण निण्डे िथण ब्रह्मणण्डे इनि नियमणिुसणरम् प्रत्येकां
दे शे निनिन्निगणा र्णां समणजणिणां च कृिे स्व-स्व-सांस्कृिेाः अिुरूिां
अिुशणसिनियमणाः सस्तन्त। अिु शणसिणिणिे समणजे उच्छृां िलिण आगच्छनि ।
सिे स्वैरणचरां कुिान्ताः ि कथमनि आत्मोन्ननिम् समणजस्य दे शस्य िण उन्ननिञ्च
किुाम् समथणा ाः िनिष्यस्तन्त । िररिणरे षु िणररिणररकी व्यिस्थण िां क्ष्यनि ।
निद्यणलयेषु निद्यणनथािाः उद्दण्डणाः िनिष्यस्तन्त, व्यणिणरजगनि िनर्जाः
आिश्किणयणाः अनर्कां लणिमेष्यस्तन्त, लोकणिणां च शोषर्ां कररष्यस्तन्त। अिएि
अिुशणसिम् दे शस्य समणजस्य, मिुष्यणर्णां छणत्रणर्णञ्च कृिे िरमणिश्यकमस्तस्त ।
छणत्रणर्णम् कृिे निद्यणलय एि अिुशणसिनशक्षण-केन्द्रमस्तस्त । अस्तिन्नेि कणले
छणत्रणर्णम् मिाःसु याः प्रिणिाः सम्पद्यिे साः स्थणयी ििनि । बणल्ये
अिुशणसिहीिणाः जिणाः ियस्कणाः िूत्वण अिु शणनसिण िनिष्यन्तीनि दु रणशणमणत्रम्
एि ।

एिम् व्यक्ेाः समणजस्य च जीििे ऽ नि अिुशणसिस्य अनििीयां महत्त्वां ििािे ।


सणफल्यणय उन्निये च अिुशणसिम् अनििणयं ििनि । यनद अिणकां जीििे
कोऽनि नियमो ि स्यणि् िदण िणस्तनिकी उन्ननिाः शणस्तन्तश्च ि लभ्यिे । कनश्चि
जिाः केिलां र्िकणमयण रणत्रौ िण नदिण िण ि कदणनि स्वनिनि िदण नकां र्िेि साः
सुिी ििनि ? िथै ि यनद, समणजे सिे जिणाः केिलां र्िसांग्रहित्परणाः स्यु स्तदण
कथां चले ि् जीिियणत्रण । िदण िु सिा त्र र्िणथं सांघषााः िरस्परां घणिप्रनिघणिणश्च
स्युाः । आरक्षकण अनि यनद नियमां िणिुनिष्ठे युाः िदण चौरणाः स्विन्त्रण िूत्वण
चौया कणयं कुयुााः । प्रत्येक सैनिकाः प्रनििदां यनद सणकां चलनि, अन्ोन्सम्बद्धाः
च ििनि, िदै ि सेिणनिाः युद्धणनि निजीयन्ते । अिुशणसिनिहीिण सेिण
शस्त्रणस्त्रसांयुिण अनि असम्बद्धजिसम्मदा इि ि कदणनि निजयिे, आत्मणिमेि
सण हस्तन्त । नियमि एि नह रे लयणिणनि चणल्यन्ते , अन्थण प्रत्यहां
सांघट्टिदु घा्िणाः स्यु ाः ।। अिणकां शरीरे ऽनि प्रकृत्यण सिै रांगैाः नियमिूिाकां
कमणा नर् कणयान्ते । नचन्त्यिणां यनद क्षर्मनि हृदयां स्वप्यणि् िदण शरीरस्य
कणऽिस्थण ििे ि् । समणजेऽनि यस्य यि् कणयं निर्णा ररिां िि् िेिैि कणयं ििनि
इिरे र् िैि । फु्बॉलक्रीडणयणां प्रत्येक क्रीडकस्य स्थणिां निनश्चि ििनि, यनद
िुिरसौ स्वस्थणिां िररत्यज्य अन्ि् कुरुिे, िदण प्रनिस्पर्णा यणां निजयो िणिणप्यिे ।

सिैाः समणजस्य, रणिरस्य, स्वस्य चोन्नत्यै अिुशणसििूिाकां व्यिहणराः किाव्याः।


उदणहरर्रूिेर् द्रिव्यां यद् अिुशणसिेिैि जणिणिसदृशम् लघु अनि रणिरां
महणयुद्धनिध्वांसां सोढ् िणनि िुिाः िरमोत्कषानशिरमणरूढम् , अिाः सिै ाः
िणरिीयैाः िणरिस्य उन्नत्यै अिुशणसििथाः अिुसरर्ीयाः। इनि कथनयत्वण अहां
स्विक्व्यां समणियणनम।
र्न्िणदाः

You might also like