You are on page 1of 11

आदश-ूँन-पऽम् -2019-

2019-20
का
का:दशमी
:दशमी
दशमी
् (122)
संृतम( 122)

समयः– ्
समयः–होराऽयमस$ू ाः–
णा'ाः–80
80


ाः-
सामा)िनद+शाः-
• कृ पयास,-तयापरीणंकुव0यत ्
ु अि2न ्
ू3पऽे ु
11पृ5ािनमिितािनसि0।
• कृ पयास,-तयापरीणंकुव0यत ्
ु अि2न ् 18ू3ाःसि0।
ू3पऽे
• उ9रलेखनातपू् व<ू3=बमा'ःअवँयंलेखनीयः।
• ्
अ=ू3पऽ=पठनाय15िनमेषाःिनधािरताःसि0।अि2नअवधौके वलं ू3पऽं

पठनीयमउ9रप ु चिकमिपनलेखनीयम।् 
िDकायां

ू3पऽFGपम--् 
खHड:
खHड:क
:क
क:
: अपिठत–अवबोधनम ् 
अपिठत 
  10अ'ाः
10अ'ाः
अ'ाः
खHड:
खHड:-
:-ख
ख:
: रचनाKककायम्      15अ'ाः
15अ'ाः
अ'ाः
खHड:
खHड:ग
:ग
ग :
: अनूय ु
ु MNाकरणम्      25अ'ाः
25अ'ाः
अ'ाः
खHड:
खHड:घ
:घ :
: पिठत--अवबोधनम् 
पिठत     30अ'ाः
30अ'ाः
अ'ाः


(i) ्
अि2नू3पऽे
चRारःखHडाःसि0।
(ii) ्
ूSेकंखHडमअिधकृ ्
Sउ9रािणएकि2नUाने
बमेणलेखनीयािन।
(iii) ु
ू3सVाू3पऽानसारम ्
अवँयमे
वलेखनीया।
(iv) ्
सव+षांू3ानामउ9रािणसं
ृतेनलेखनीयािन।
(v) ू3ानांिनद+शाःXानेनअवँयंपठनीयाः।



1
खHडः
खHडः-
-क
क
   10अ'ाः
10अ'ाः
अपिठत–अवबोधनम ्
अपिठत
अपिठत
1.
1. 1. अधोिलिखतंगZांशं पिठRाूद9ू3ानामउ9रािण ्
उ9रािणसं िलखत-- 
संृतेनिलखत  10
10

ु  भवित। संसारे ईशाः जनाः 




ये जनाः ढूित^ाः भवि0 तेषां कृ ते तेषां ोतमेव सवूमखं



अभवन ् ये जीवन= अि0मे णेऽिप सS= आौयं नाSजन।् FाKनः िवपयये िकिdद ्


कम अिपनाकुवन ।अने ु
कासिवपि9ष ु
अिपनृ ्
पःहिरefःसS=ाौयं नाSजत।महाराणा 
् ु ु
ूतापःआजीवनंवने-वनेऽॅमत।Fभाया<बालौचबभयािनhाणािiवपँयiिपसःतेषां 

वाता<नअम)त।महाराणा-ूताप=पjीपऽौचत2 ्
ैपराधीनंजीवनंजीिवतमु अकथयन ।् 
ु  काले महmषः दयानnोऽिप सS= पालने वेदूचारे च Fजीवन= बिलदानम ् 
आधिनके

अकरोत ् परं सS= माग< नाSजत।् एवमेव पHयभू
ु िमभारते अनेके ईशाः महापoषाःु

अजाय0, ये Fजqना इमां भूsम पिवऽाम ् अकुवन।् अZािप तेषां चरणिचtािन मानवान ्

सSाचरणंूितूेरयि0।

अ एकपदेनउ9रत–(के वलंू3uयम)् (िनद+शvwाKकपदम– अवबोधनाKकू3ः  
–् अवबोधनाKकू3ः) 
1×2=2
1×2=2
  ्
(i)महmषःदयानnःsकबिलदानमअकरोत?्

(ii)कःनृपःसS=आौयंनाSजत?्

(iii)कःआजीवनंवने-वनेऽॅमत?् 


िलखत-(के वलंू3uयम)्(िनद+शvwाKकपदम–
ब पूण वाyेनिलखत-
ब अवबोधनाKकू3ः  
–् अवबोधनाKकू3ः)  
2×2=4
×2=4
(i)ढूित^-जनानां
 ु भवित?
कृ तेsकसवूमखं
् 
(ii)अZािपsकमानवानसSाचरणं ूितूेरयि0?


(iii)के महाराणा-ूतापंपराधीनंजीवनंजीिवतमु अकथयन?्


ु द=कृ तेउपयMंु शीषकं संृतेनिलखत।



सअ=अनzे 
1
(िuिऽश{ाKक-
िuिऽश{ाKक-वाyम– िच0नाKकू3ः 
 ् िच0नाKकू3ः) 

1×3
1×3=3


दयथािनद+ ्
यथािनद+शमउ9रत-
उ9रत ू3ऽयम)्(एकपदेन--^ानाKकू3ः)
-(के वलंू3ऽ ^ानाKकू3ः    

 ् प दंिकम?्
(i)‘अकरोत’इS=ाःिबयायाःकतृ

(क)महmष-दयानnः(ख)महाराणा (ग)हिरefः

(ii)‘नृपःहिरefः’अनयोःपदयोःिवशेषणंिकम?्

(क) हिरefः (ख)नृपः (ग)नृपःहिरefः 


(iii)‘पjीम’इS=पद=कःपया यःअऽआगतः?


(क) नृपः (ख)भायाम (ग)वाताम्
(iv)अनzे ु दे ‘िम~ायाः’पद=कःिवपययःआगतः?

(क) सS=(ख)मागम (ग)असS=
  

2
खHड
खHड:
खHड::--ख     15
15 अ'ाः
अ'ाः
् 
रचनाKककायम
2. एकादश-कायांसंृतंपिठतं ु ूेरियतं ु िलिखतेपऽेिरMUानािन
2. Fिमऽंएकादश- िरMUानािनपूरियRा नु :
ियRापऽंचपन: ½x10=5
½x10=5

उ9रपिDकायां िलखतु । (िच0नाKकःू3ः)
िच0नाKकःू3ः 

छाऽावासः
(i)-----------------
 िदना'ः------------


िूयआिदS,
(ii)--------------।

अऽकुशलं  तऽाD।तव(iii)----------------^ातं ् एकादश-कायां
 यतRम ्  संृत-

भाषां पिठतमु इzिस।एतत ्
^ाRाअहम ्
अितूसiः(iv)--------------यतःसं ृतम ्
पिठRा वयं Fदेश= गौरवम ् अनभिवत
ु ं ु (v)  ----------- । इयं देवभाषा िवƒ= सवासु

भाषासूाचीनतमावै ु
^ािनकीचअिD।िवƒ=(vi)-----------भाषासभारतीयभाषास ु
च
् दाः,रामायणम,महाभारतम
(vii)-----------------श{ाःूा„0े।sकRंजानािसयतवे ् ,्
उपिनषदः,पdत…िहतोपदेशादयः(viii)------------संृते एविलिखताःसि0?अतःRं
सव†ः (ix) --------- सह संृतम ् अिप पिरौमेण पठ। अवकाशेषु मम गृहम ् आगz।

मातािपतृˆांममूणामानकथय।

तव(x)-------- 
वैभवः।


म‰ूषाा–
–


अभवम,नमोनमः,िमऽम ् ु मः,िवषय ैः,देहरानतः,संृत=,अनेकास,पऽे
,शŠ ु ण,माः।

  
3. अधःूद9ंिचऽंंवा
ाम‰ूषायांूद9श{ानांसहायतयापdवाyािनसंृतेनिलखत
िलखत--  1x5=5
1x5=5

(िच0नाKकू3ः)
िच0नाKकू3ः  

 
म‰ूषाा--
म‰ू
शाकिवबे ता,कोलाहलः,समूहः,आकारयि0,कदली,आकम,्

पलाHडुः,गृ‰नम,ूयzि0,िवबीणि0,क ु ’ुरः।

3
  














 
 
अथवा
अथवा 

म‰ूषाूद9श{ानांसाहा“ेनिन”िलिखतं ्
िन”िलिखतंिवषयमअिधकृ ् zे
Sपdिभःसंृतवाy ैःएकमअन ु दं 1x5=5
1x5=5

िलखत-
िलखत-(रचनाKकािनपdवाyािन–
रचनाKकािनपdवाyािन–िच0नाKकू3ः)
िच0नाKकू3ः)

“Fzभारत-
Fzभारत-अिभयानम”्  
म‰ूषाा–– 

Fzतायाः,ूधानम…ीनरेfमोदी,अवकरपाऽेष,उ—ाटनम ्
,इतDतः,उZाने ु
ष,माग+ ु
ष,िपि0, 

Fzतािभयानम,अवकरािण,अ2ाकं ्
क9Nम,वातावरणं
श™म ्
ु ,FUाः,सामािजककायम।् 
 

4.
4. अधोिलिखतािनवाyािनसं
अधोिलिखतािनवाyािनसंृतभाषया
तभाषयाअनूZिलखत– वाyपdकम)्
िलखत–(के वलंवाyपdकम  1x5=5
1x5=5

(पdवाyािन–
पdवाyािन–रचनाKक-
रचनाKक-िच0नाKकू3ः)
िच0नाKकू3ः)   


1. माताखानापकातीहै।
1.
 Mothercooksfood.

2. हमसबसंृतपढतेह¥ ।2.
 AllofusstudySanskrit.
3. कलिवZालयकाअवकाशरहेगा।
3.
 Tomorrowtheschoolwillremainclosed.
4. ु
कलतमकहाँ
थे?4.
 Wherewereyouyesterday?
5. ु
तमसबकलमसे
िलखो।
5.
 Allofyouwritewithpen.
6. ब´ाकु9ेसेडरताहै।

6.Thechildisscaredofdog.
7.  MayIcomein?
yाम¥अnरआऊँ ?
7.
  

4
खHड
खHड:
खHड::ग
ग
ग
 अन
अनूय ु
ु MNाकरणम्  
  (25अ'ाः
25अ'ाः)
अ'ाः)
 

ु खाि'तपदेषसs¹सि¹zे
5. अधोिलिखतवाyेषरे ु दं वाकुoत- ु )् 
त- (के वलंू3चतwयम 1×4=4
1×4=4
ु yाKकः
(चतवा ^ानाKकःू3ः)
ाKकः^ानाKकःू3ः
^ानाKकःू3ः)

(i) धूमं मdित
dितशतशकटीयानम ।् 
(ii) sकनामधेयाय ु
यवयोः
वयोः+जननी
+जननी
जननी?
(iii) गावe
गावe ु
गावeगोिभःतर»ाD ु ः।
र»ै
(iv) तथावािचभवे ् यिद।
भवेत+यिद
+यिद 

(v) कःपनर¹ोरा^ः
रा^ः
रा^ः+िवo™ः
िवo™ःइितआय+णावग,ते?
  

ु खाि'तपदानांसमासंिवमहंवाूद9िवक¼ेˆःिचRािलखत–
6. अधोिलिखतवाyेषरे ःिचRािलखत– 1×4=4
1×4=4
ु )्(चतवा
(के वलंू3चतwयम ाKकः^ानाKकःू3ः))
ु yाKकः^ानाKकःू3ः
(i) वा½यानमालासं
वा½यानमाला धावित।

(क)वा½यानेषमाला े ःमाला
(ख)वा½यानˆ (ग)वा½यानानांमाला
(ii) ूितवचनम।् 
sकuयोर„ेकमेवूितवचनम
(क)वचनेवचनेूित (ख)वचनंवचनंूित ्
(ग)वचनातवचनात ् 
ूित
(iii) तऽराजsसहःनामराजप ु
ऽःवसित2।
राजपऽः 

(क)रा^ःपऽः ु
(ख)रा^ेपऽः  ु
(ग)रा^ापऽः
(iv) ति2iेवकालेNायिचऽकौ
Nायिचऽकौअिपजलपानायआगतौ।
Nायिचऽकौ 
(क)Nायःिचऽकौच (ख)Nायौिचऽकौच (ग)Nायःिचऽकःच
ु नवेि9िनगताःग
(v)गणं ु
िनगताःगणाःय2ात ्
सः।
सः
 ु
(क)िनगणः  ु
(ख)िनगतगणाः  ु  ्
(ग)िनगणम
  

ु खाि'तपदानांूकृ ित-
7. अधोिलिखतवाyेषरे ित-ूSयौसंयो¿िवभ¿वाउिचतम ्
ो¿िवभ¿वाउिचतमउ9रं िवक¼ेˆःिचRा 1×4=4
1×4=4
िलखत-
िलखत-(
(के वलंू3चतwयम ु )् (चतवा
ु yाKकः^ानाKकःू3ः
ाKकः^ानाKकःू3ः))
    

(i) ु
ि™मतीप
बि™मती ु
ऽuयोपेतािपतगृ ु हं ूितचिलता।

(क)बि™मान ्
+ङीप ् ु
(ख)बि™मत ्
+टाप्  ु
(ग)बि™मत ्
+ङीप्
(ii) ु वÂला।
जननीतÁ-वÂला
वÂला 
(क)वÂल+टाप ्  (ख)वÂल+ङीप ्  (ग)वÂलः+टाप ्
(iii) सव+षांमÃृ तेमहÄंिवZते।

(क)महत+Ä  ्
(ख)महत+R  ्
(ग)महत+Rम्
(iv) सिहÆु +तल
ौमÅमिपपासोÆ-शीतादीनांसिहÆ ् 
+तल।
(क)सिहÆतु ल्  ु म ्
(ख)सिहÆR  (ग)सिहÆतु ा

5
(v) िवuांसएवलोके ऽि2नच
् चषु +मत ्
् मतपु ूकीmतताः।
+
 ु
(क)चÇान ्  ु
(ख)चÇानाः  ु
(ग)चÇ0ः
  


8. म‰ूषायांूद9 ैःपदैःवाÈपिरवतनंकृ Rाअधोिलिखतंसंवादंपनःिलखत–
नःिलखत– 1×3=3
1×3=3
^ानाKकःू3ः)
(^ानाKकःू3ः)

साी–sक(१)---------पDक=पदान ु
शीलनीम ्
अिपपँयिस?

संृितः–आम!मयापदान ु
शीलनीअिप(२)----------?
् नाRया(३)-----------िलÍ0े
साी–िकमअध ु ?

संृितः–आम,अहम ् नाश{Gपािणिलखािम।
अध ु 

साी–उ9मम!2रणम ्
अिपकरोत ु
।


म‰ूषाा--

श{Gपािण,ँयते,Rम।

  अथवा
अथवा 
अधोिलिखतानांवाyानांवाÈपिरवतनंकुoत )् –
त(के वलंऽयाणाम)–
(क) आ‰नेयःगीतंिलखित।
(ख) मयाकायािणिबय0े।
(ग) यूयं फलािननयथ।
(घ)बालके नÐधंपीयते।
(ङ)भMौदेवं नमतः।
  

9. कालबोधकश{ैःअधोिलिखत-
अधोिलिखत-िदनचया<
िदनचया<वापूरयत ु )्
यत--(के वलंू3चतwयम 1×4=4
1×4=4
ु yाKकः2ृSाKकःू3ः
(चतवा ाKकःू3ः  
(क) हाmदकःसायं4:30वादने------------------------बीडित।
(ख) वैभवःूातः6:15वादने------------------------जागmत।
(ग)अहंूातः7:
7:0
7:00वादने------------------------पाठशालांगzािम।
(घ) सायं7:30वादने------------------------किपलःपूजांकरोित।
(ङ) के शवःराऽौ8:
8:45
8:45वादने
45 ------------------------भोजनंकरोित।
  

10. ु िरMUानािनपूरयत
10. म‰ूषायांूद9 ैःउिचत ैःअNयपदैःअधोिलिखतवाyेषिरMUानािनपू यत--( षÑम)्
(के वलंू3षÑ
ू3षÑम ½×6=3
(अवबोधनाKकःू3ः)
अवबोधनाKकःू3ः)
 (क)िवuांसः----------अऽआगिमÒि0।
(ख)इदानÓ-------------वषाकालःअिD।
(ग)समिेु वृिwः-----------------भवित।

6
(घ)कु’ुरः----------------श{ंकरोित।
(ङ)भवानप् Dकं
ु --------------बीतवान?् 
(च)-------कुऽािपमागz।

(छ)अहम---------तऽग0 ्
मु इzािम।
(ज)वानरः-------कू दित।


म‰ूषाा–
– ु
अधना,कु तः,अिप,वृथा,ƒः,इतDतः,उ´ ैः,तऽ।

  


11. अधोिलिखतवाyेषरे ् ™म
ु खाि'तपदमअश ्
ु अिD।
अिD।श™ंु पदंिवक¼ेˆःिचRािलखत-
।श ःिचRािलखत- 1×3=3
1×3=3
(के वलंू3
ू3ऽ )् (अवबोधनाKकःू3ः)
ऽयम) अवबोधनाKकःू3ः)
(क) िदNानnःफलं खादािम।(खादिस/खादि0/खादित)
खादािम 
(ख) राजेfःपाठं पाठयि0
पाठयि0?(पाठयित/पाठयािम/पाठयिस)
पाठयि0 
(ग)मकेु शःउiतम ्
उiतमअिD।(उiता
/उiतः
/ /उiितः)
/ )
(घ) सरेु शमहोदयाƒःनआगzत ्
आगzत।(आगिमÒित/आगzित/आगzन )्

 



खHडः-
 खHडः-घ  30अ'ाः
 30अ'ाः
अ'ाः
पिठत-अवबोधनम्
पिठत-
  


12 अधोिलिखतंगZांशं पिठRाूद9ू3ानामउ9रािणसं िलखत-- 
ृतेनिलखत   5
किeतकृ् षकःबलीवदाˆांेऽकषणंकुवiासीत।तयोःबिलवद
् योःएकःशरीरेणबलः 

जवेनग0मशMeासीत ्
।अतःकृ ु
षकःतंबलंवृषभंतोदनेननZमानःअवतत।सः 
ु ऽे पपात।बु™ःकृ षीवलःतम×ापियत
ऋषभःहलमूÖाग0मशMःे ु ं ु बØवारंयjमकरोत,् 
तथािपवृषःनोि×तः। 
भूमौपिततेFपऽंु Ùासवधने नू ांमातःस
ु रभे
ु ःनेऽाˆामौूिणआिवरासन। ् 
ु िरमामवUांÙासरािधपःतामपृ
सरभे ु ्
zत–“अियश ्
ु !िकमेवं रोिदिष?उÈतामइित।
भे 


अ. एकपदेनउ9रत –् अवबोधनाKकू3ः


(के वलंू3uयम)्(िनद+शvwाKकपदम–

उ9रत। अवबोधनाKकू3ः)
धनाKकू3ः) 
½×2=1
×2=1
(क)कःेऽकषणंकुवiासीत?्      


(ख)कःहलमूÖाग0मशMःे ऽे पपात?

(ग)कःबु™ःआसीत?्  


ब. पूण वाyेनउ9रत ्


उ9रत। (के वलमू3मे ् िनद+शvwाKकपदम–
कम)(िनद+
)( –् अवबोधनाKकू3ः)
अवबोधनाKकू3ः) 1×1=1
×1=1

(क)सरािधपःिकम ् zत?
अपृ ् 
ु रभे
(ख)मातःस ्
ु ःनेऽाˆामौूिणिकमथमआिवरासन ्
?   
   

7
स. ूद9िवक¼ेˆःउिचतमउ9रं
् ू3ऽयम)्
िचRािलखत-- (के वलंू3ऽयम
िचRािलखत 1×3=3
(एकपदेन--^ानाKकू3ः)
^ानाKकू3ः    

् ्
ु ?
यपदंगZांशे ूयMम
(i)‘अनेकवारम’इS=sकपया

(क)नZमानः  ् 
(ख)बØवारम ु
(ग)हलमÖा

(ii)‘अपृzत’इितपद=कतृ  िकम?्
पदं

(क)सरािधपः  (ख)वृषः  (ग)कृ षकः
् ु ?्
षणपदंगZांशे ूयMम
(iii)‘वृषभम’इितपद=sकिवशे
(क)ेऽकषणम् ्
(ख)ग0मु  (ग)बलम्
(iv)‘कृ षीवलः’इितपद=sकिबयापदंगZांशे ूयMम ु ?्  
(क)अवतत (ख)अकरोत ् (ग)पपात
  


13. अधोिलिखतंपZांशं पिठRाूद9ू3ानामउ9रािणसं
ृतेनिलखत-
िलखत-     5
यइzSाKनःौे ु
खािनच
यइzSाKनःौेयःूभूतािनसखािनच। 
नकु यादिहतंकमस
नक सपरे ःकदािपच॥
परेˆःकदािपच 


–् अवबोधनाKकू3ः)
उ9रत- (के वलंू3uयम)्(िनद+शvwाKकपदम–
अ.एकपदेनउ9रत- अवबोधनाKकू3ः)   ½×2=1
×2=1

(i)मनÒःआKनेिकयि0स ु
खािनइzित? 
(ii)नरःके ˆःअिहतंकमनकुयात?् 
(iii)कीशंकमनकरणीयम?्  
उ9रत-(के वलंू3मेकम)्(िनद+शvwाKकपदम–
.पूण वाyेनउ9रत-
ब.पू –् अवबोधनाKकू3ः)
अवबोधनाKकू3ः)   1×1=1
1×1=1
 ्
(क)कःपरेˆःअिहतंकमनकुयात? 
 (ख)परोपकारेणक=ौेयःभवित? 

स.िनद+शानसारम ्
उ9रत-
उ9रत- ((के वलंू3ऽयम)्(एकपदेन-
ू3ऽयम -^ानाKकू3ः)
^ानाKकू3ः    1×3=3
×3=3
 ्
(i)“यः”इितकतृप द=िबयापदंिकम? 

(अ)इzित   (ब)कुयात्  ्
(स)अ)तिकमिप
(ii)“अिहतंकम”अनयो:पदयो:sकिवशेÒपदम?्
  (अ)अिहतम्   (ब)कम  (स)अिहतंकम
 ्
(iii)“कÁाणम”इS=पद=क:पया
य:Ûोके ूयMम ्
ु ?
  (अ)ौेयः  (ब)अिहतम ् 
 (स)कम
 (iv)"िनजेˆः"इS=sकिवलोमपदंÛोके ूयMम ्
ु ?
  (अ)आKनः   (ब)परेˆः  (स)ौेयः

  

8

14. अधोिलिखतंनाÝांशं पिठRाूद9ू3ानामउ9रािणसं ृतेनिलखत-
िलखत-  5
 ्
काकः-रेपरभृत!अहं ु
यिदतवस0sतनपालयािमतmहकुऽ=ःिपकाः?अतःअहम ्
 
एवकoणापरःपिसॆाट ्काकः। 
गजः-समीपतःएवागzनअरे ् !अरे!सवा<वाता<ßHवiेवाहमअऽागzम
् ्
।अहं  

िवशालकायः,बलशाली,पराबमीच।sसहःवा=ातअथवाअ)ःकोऽिप। 
व)पशूनत् त
ु द0ं
ु ज0महं
ु FशHडेु नपोथियRामारियÒािम।िकम)ः 
कोऽ„िDएताशःपराबमी।अतःअहमेवयोÐयःवनराजपदाय। 
ु िवधूयवृोपिरआरोहित।)
वानरः-अरे!अरे!एवंवा(शीयमेवगज=ािपपzं 


ु नआलोडियतिमzितपरं
(गजःतंवृमेवFशHडे ु ु mदRाअ)ं
वानरDकू 
वृमारोहित।एवंगजंवृातवृ् ं ूितधाव0ंÙाsसहःअिपहसितवदितच।) 
् वानराः।
ु एते
sसहः-भोःगज!माम„ेवमेवातदन 


.एकपदेनउ9रत
अ.एकपदे उ9रत। (के वलंू3uयम)्(िनद+शvwाKकपदम– –् अवबोधनाKकू3ः)
अवबोधनाKकू3ः)   ½×2=1
×2=1
(क)काकःिपकं sककथियRासàोधयित?       
(ख)कःआKानंपिसॆाट ्म)ते?  
 (ग)वानरःकुऽआरोहित? 


ब.पूणव ाyेनउ9रत –् अवबोधनाKकू3ः)


उ9रत।(के वलंू3मेकम)्(िनद+शvwाKकपदम– अवबोधनाKकू3ः)   1×1=1
1×1=1
(क)काकःsकवदित? 
(ख)sसहःsकवदित?   
स.ूद9िवक¼ेˆःउिचतमउ9रं
् ू3ऽयम)्(एकपदेन-
िचRािलखत--(के वलंू3ऽयम
िचRािलखत -^ानाKकू3ः)
^ानाKकू3ः  1×3=3
×3=3

(i)नाÝांशे ‘आरोहित’इितिबयायाःकतृप दंिकम? 

 (क)वानरः   (ख)sसहः  (ग)गजः


(ii)‘कoणापरःकाकः’इSऽिवशेÒं पदंिकम?्
(क)काकः  (ख)कoणापरकाकः (ग)कoणापरः

(iii)नाÝांशे ‘बलम’इS=sकिवलोमपदं ु ?्
ूयMम
(क)िवशालकायः  (ख)बलशाली (ग)कoणापरः

(iv)‘वानराः’इितकतृप द=िबयापदंगZांशातिचRािलखत।
(क)पालयािम  (ख)आरोहित  ु ्
(ग)अतदन
  

ाि'त-पदािनआधृSू3िनमाणं कुoत
15. रेखाि'त- ु )्एकवाyाKकम–
त-(के वलंू3चतwयम –् ^ानाKकू3ः)
^ानाKकू3ः) 1×4=4
×4=4
(क
क)उZानेपिणांकलरवःचेतःूसादयित। 
ख)Nायामंकुवतःिवo™ं
(ख ्
िवo™ंभोजनमअिपपिरपÈते
। 

(ग
ग)स ु
रािधपःताम
सरािधपः ् zत।
अपृ ् 

9
(घ
घ)सःभारवे
भारवेदनयाबnित2।
नया 
(ङ
ङ)ूीताˆःूकृ ितˆःराजानः
राजानःूितिूयिमzि0।
राजानः  
  



िचतपदािनिचRा अधोिलिखत-Ûोकयोःअáयंपूरयत
16 म‰ूषातःसमिचतपदािनिचRाअधोिलिखत
अधोिलिखत- यत–
– ½×4
½×4=
×4=2
ु yािन
(िऽचतवा ािन–
–अवबोधनाKकू3ः)
अवबोधनाKकू3ः) 
I.Nायामोकुवत ोिनSंिवo™मिपभोजनम।।् 
I.Nायामोक 
िवदÐधमिवदÐधंवािनदâषंपिरपÈते॥ 
िवदÐध
िवदÐधमिवदÐधं 
अáयः
अáयः-
अáयः-(i)----------Nायामं(ii)-----------(जन=)(iii)----------- 
अिवदÐधंवािवo™ंचअिप(iv)-----------------िनदâषंपÈते। 
II.
II.आल=ं ु
II.आल=ंिहमनÒाणां शरीरUोमहानिरप् ः
ःु ।     ½×4
½×4=
×4=2
 नाã ु
नाãZमसमोब¹ ु Rायंनावसीदित
ःकृ नावसीदित॥ 


अáयः–आल=ंिह(i)..................शरीरUः(ii)……............िरपः(अिD)।ु


(iii)................ब¹ःनअिDयं
(iv).................(मानवः)नअवसीदित।  
म‰ूषाा-- 

 

िवदÐधम,भोजनम ् Rा,उZमसमः,िनSम,मन
,कृ ् Òाणाम
ु ्
,महान ् ु वतः।
,क
 

अथवा
अथवा 
 Ûोक=भावाथ+िरM
म‰ूषायाःसाहा“ेनÛोक= िरMUानािनपू ु िलखत
UानािनपूरियRापनः
नः िलखत-- 1×4=
×4=4

गणीग णं ु ,बलीबलं
ु वेि9नवेि9िनगणो,
णो ,बलीबलंवेि9नवेि9िनबलः।
9िनबलः। 
ु नवायसः,
िपकोवस0=गणं नवायसः,करीचsसह=बलं
,करीचsसह=बलंनमूषकः॥
कः॥
भावाथः–
भावाथः 

गणवान ्
जनःएव----------------महÄं ु
जानाित।गणहीनःग ु
णानां
महÄंनअवगzित।तथ ैव
ु लःबल=महÄंनअवगzित।वस0-ऋतोः
----------जनःबल=महÄंजानाितपर0ब

महÄंकोिकलःएवस,ग--------------शŠोितनत ु
काकः।एवमे
वगजःsसह=--------महÄं

जानाित।मूषकःत=शौयमअवग0ं ु नशŠोित।
म‰ूषा

अवग0मु ,बलवान ्
,पराबम=,ग ु
णानाम्

   

17
17 अधोिलिखत- ु -बमेणिलखत
अधोिलिखत-कथांशं समिचत
िचत- िलखत–((2ृSाKकःू3ः)
ाKकःू3ः)     ½x8=4
½x8=4
1. NायःNायमारीइयिमितमRापलाियतः।

2. ूSåiमितःसाßगालम ्
आिप0ीउवाच। 
ु तोÂाहःNायःपनःकाननम
3. जàककृ ु ्
आगzत ् 
।

10

4. माग+साएकं Nायमअपँयत।् 

5. NायंÙासापऽौताडय0ीउवाच–अध ु
नाएकमे ु
वNायंिवभ¿भ¿ताम ।् 

6. बि™मतीप ु नउपेतािपतगृ
ऽuये ु ह ंूितचिलता।
् त’ं ु ूित^ायएकमेवआनीतवान।
7. ‘RंNायऽयमआने ् 
8.
.गलब™ßगालकःNायःप
. ु
नःपलाियतः।

  

18.
18. ‘क’Dæे
’Dæेिलिखतानांपदानांपयायपदािन‘
पदािन‘ख’Dæे
’Dæेिलिखतािनसि0।तािनयथासमंिलखत-
िलखत- 1×3=3
1×3=3
(के वलंू3ऽयम)्(एकपदाKकम– –् 2ृSाKकू3ः)
ाKकू3ः) 
क   ख
ख 
िहमकरः   िशवः 
सçित  शिशः 
तनयः  ु
अधना 

पशपितः   ु
पऽः 


अथवा
अथवा
अथवा
् 1×3=3
अधोिलिखतवाyेषु रेखाि'तपदानांूस»ानकूु लमउिचताथ<
िचRा
िचRािलखत )् 
िलखत-((के वलंू3ऽयम)
1.
1.एका0े
1. ्
का0ारेणमिपसdरणं=ात।
(क)वने(ख)जने(ग)गहन े
2.
2.दीèािéRमनाल=ं
2. िUरRंलाघवंमृजाा।
(क)ऋजता(ख)Fzता(ग)मृÐया
3.
3.वयसD ु
3.वयसDिकिdद0रम ्
।

(क)वायसः(ख)वय=ः(ग)आयषः
4.
4.यःइzSाKनःौे
4. यःूभू
ूभूतािनस ु
ािन खािनच।
(क)बêिन(ख)ूभावपूणािन(ग)पdभूतािन



-०O०-

11

You might also like