You are on page 1of 5

NCERT SOLUTIONS

CLASS 9 SANSKRIT
SHEMUSHI CHAPTER 10

1. अधो ल खतानां नानाम् उ रािण सं कृतभाषया लखत-


i. "जटायो! प य" इित का वदित?
ii. जटायुः रावणं िकं कथयित?
iii. ोधवशात् रावणः िकं कतुम् उ तः अभवत्?
iv. पतगे वरः रावण य क शं चापं सशरं बभ ?
v. हता वो हतसार थः रावणः कु अपतत्?
उ रािण-
i. "जटायो! प य" इित सीता वदित।
ii. जटायुः रावणं कथयित यत् नीचां मितं परदारािभमशनात् िनवतय। धीरः तत् न समाचरेत् यत् परः िवगहयेत्।
iii. ोधवशात् रावण : तलेन (तलवारेण) जटायुं ह तुम् उ तः अभवत्।
iv. पतगे वरः रावण य मु तामिणिवभूिषतं चापं सशरं बभ ।
v. हता वो हतसार थः रावणः भुिव अपतत्।
2. उदाहरणमनुसृ य िणिन- यय योगं कृ वा पदािन रचयत-
यथा- गुण + िणिन - गुिणन् (गुणी)
दान + िणिन - दािनन् (दानी)
i. कवच + िणिन - _________
ii. शर + िणिन - _________
iii. कुशल + िणिन - _________
iv. धन + िणिन - _________
v. द ड + िणिन - _________
उ रािण-
i. कविचन् (कवची)
ii. श रन् (शरी)
iii. कुश लन् (कुशली)
iv. धिनन् (धनी)
v. द डन् (द डी)
3. रावण य जटायो च िवशेषणािन स म लत पेण ल खतािन तािन पृथक्-पृथक् कृ वा लखत-
युवा, सशरः, वृ ः, हता वः, महाबलः, पतगस मः, भ ध वा, महागृ ः, खगा धपः, ोधमूिछतः, पतगे वरः, सरथः, कवची,
शरी

यथा- रावणः जटायुः

युवा वृ ः

___________ ___________

___________ ___________

___________ ___________

___________ ___________

___________ ___________

___________ ___________

उ रािण-

यथा- रावणः जटायुः

युवा वृ ः

सशरः महाबलः

हता वः पतगस मः

भ ध वा महागृ ः

ोधमू छतः खगा धपः

सरथः पतगे वरः

कवची

शरी

4. स धं/स धिव छे द वा
ं कु त-
यथा- च + आदाय = चादाय
i. हत + अ वः = _________
ii. तु डेन + अ य = _________
iii. _________ + _________ = बभ ा य
iv. _________ + _________ = अ े नादाय
v. _________ + _________ = खगा धपः
उ रािण-
i. हत + अ वः = हता वः
ii. तु डेन + अ य = तु डेना य
iii. बभ + अ य = बभ ा य
iv. अ े न + आदाय = अ े नादाय
v. खग + अ धपः = खगा धपः
5. ‘क’ त भे ल खतानां पदानां पयायाः ‘ख’ त भे ल खताः। तान् यथासम योजयत
ं -

क ख

कवची अपतत्

आशु पि े ः

िवरथः पृ थ याम्

पपात कवचधारी

भुिव शी म्

पतगस मः रथिवहीनः

उ रािण-

क ख

कवची कवचधारी

आशु शी म्

िवरथः रथिवहीनः

पपात अपतत्

भुिव पृ थ याम्

पतगस मः पि े ः

6. अधो ल खतानां पदानां/िवलोमपदािन म ूषायां द ेषु पदेषु िच वा यथासम ं लखत-


[म दम् पु यकमणा हस ती अनाय अनित य दाय देवे ेण शंसेत् दि णेन युवा]

पदािन िवलोमश दाः

(क) िवलप ती __________

(ख) आय __________
(ग) रा से ेण __________

(घ) पापकमणा __________

(ङ) ि म् __________

(च) िवगहयेत् __________

(छ) वृ ः __________

(ज) आदाय __________

(झ) वामेन __________

(ञ) अित य __________

उ रािण-

पदािन िवलोमश दाः

(क) िवलप ती हस ती

(ख) आय अनाय

(ग) रा से ेण देवे ेण

(घ) पापकमणा पु यकमणा

(ङ) ि म् म दम्

(च) िवगहयेत् शंसेत्

(छ) वृ ः युवा

(ज) आदाय दाय

(झ) वामेन दि णेन

(ञ) अित य अनित य

7. (क) अधो ल खतािन िवशेषणपदािन यु य सं कृतवा यािन रचयत-


i. शुभाम् ___________
ii. हतसार थः ___________
iii. कवची ___________
iv. खगा धपः ___________
v. वामेन ___________
उ रािण-
i. जटायुः शुभाम् वाणीम् अवदत्।
ii. हतसार थः रावणः भुिव पपात।
iii. रावणः कवची आसीत्।
iv. खगा धपः जटायुः रावणम् अवदत्।
v. देवः वामेन ह तेन लखित।
(ख) उदाहरणमनुसृ य सम तं पदं रचयत-
यथा- ायाणां लोकानां समाहारः - ि लोक
i. प ानां वटानां समाहारः - ______________
ii. स ानां पदानां समाहारः - ______________
iii. अ ानां भुजानां समाहारः - ______________
iv. चतुणा मुखानां समाहारः - ______________
उ रािण-
i. प वटी
ii. स पदी
iii. अ भूजी
iv. चतुमुखी

You might also like