You are on page 1of 21

ऄध्यायः – 1

पररमेय-संख्याः

1.1 भूिमका

गििते वयं प्रायः साधारिं समीकरिं पश्यामः । ईदाहरिार्थं समीकरिम्

x + 2 = 13 (1)

आितx = 11 आत्यस्य कृ ते समाधानं भवित यतो िह x आत्यस्य आदं मानम् एतत् समीकरिं सन्तोषयित । ईत्तरम् 11 , एका
प्राकृ तसंख्या वत्ततते । ऄपर पक्षे समीकरिम्

x+5=5 (2)

आत्यस्य ईत्तरं शून्यम् ऄिस्त या एका पूिस


त ख्
ं या ऄिस्त । यदद वयं के वलं प्राकृ त-संख्यां यावत् सीिमताः भवेम तर्हह
समीकरिं ( 2 ) समाधातुं न शक्नुमः । समीकरिं ( 2 ) सदृशं समीकरिं समाधातुं वयं प्राकृ त-संख्यानां समूहे शून्यं
मेिलतवन्तः तर्था एतं नवीनं समूहं पूितसंख्या नाम्ना प्रख्यािपतवन्तः । यद्यिप

x + 18 = 5 (3)

सदृशं समीकरिं समाधातुं पूिस


त ंख्या ऄिप पयातप्ता नािस्त । कक भवन्तः जानिन्त ‘ दकमर्थतम् ’? ऄस्माकं संख्या -13 आत्यस्य
अवश्यकता ऄिस्त या पूिात संख्या नािस्त । एतेन वयं पूिांकः ( धनात्मकः ऋिात्मकश्च ) िवषये प्रेररताः । ऄवधानं दीयतां
धनात्मकः पूिांकः प्राकृ तसंख्यानाम् ऄनुरूपः ऄिस्त । भवन्तः िवचाररतुं शक्नुविन्त यत् साधारि-समीकरिािन समाधातुम्
ऄस्माकं पार्श्वे ईपलब्ध-पूिातङ्कानां सूचीषु पयातप्ताः संख्याः सिन्त । िनम्निलिित-समीकरिानां कृ ते िवचारयामः –

2x = 3 (4)

5x + 7 = 0 (5)

एतेषां समाधानं वयं पूिातङ्के षु न ज्ञातुं शक्नुमः ( एतस्य िनरीक्षिं करोतु ) ।

समीकरिं ( 4 ) आित समाधातुं संख्या तर्था ( 5 )

समाधातुं संख्या आत्यस्य अवश्यकता ऄिस्त ।

एतेन वयं पररमेय संख्यानांसमूहं प्रित ऄग्रसराः भवेम । वयं पूवतमेव पररमेय-संख्या-िवषये मूलसंदियां परितवन्तः ।
एतावत् पयतन्तं वयं िविभन्नप्रकाररकां संख्यां परितवन्तः तासां संदियािां किित् गुिधमतम् ऄन्वेिषतुं प्रयत्नं कु मतः ।
1.2 पररमेयसंख्यानां गुिधमातः
1.2.1 संवृताः

(ⅰ) पूितसंख्याः

अगच्छन्तु , एकवारं पुनः संक्षेपि


े पूितसंख्यानां कृ ते सवातसां संदियािामुपरर संवृतगुिधमतस्य चचां कु मतः ।

संदियाः संख्याः रिप्पिी

संकलनम् 0+5 = 5 , एका पूिातसंख्या ऄिस्त । पूिातः संख्याः


संकलनान्तगतते संवृताः
4+7 = .... दकमेषा एका पूिातसंख्या ऄिस्त
सिन्त ।
? व्यापकरूपेि के िचत् द्वे संख्ये aतर्था
bआत्यस्य कृ ते a+bएका पूिात संख्या ऄिस्त ।

व्यवकलनम् 5 – 7 = -2 , या एका पूिातसंख्या नािस्त । पूिातः संख्याः


व्यवकलनान्तगतते संवृताः
न सिन्त ।
गुिाकारः 0 3 = 0 , एका पूिातसंख्या ऄिस्त । पूिातः संख्याः
गुिाकारान्तगतते संवृताः
3 =.... दकमेषा एका पूिातसंख्या ऄिस्त
सिन्त ।
? व्यापकरूपेि यदद aतर्था bके िचत् द्वे
पूितसंख्येस्तः तर्हह तस्य गुिनफलं abएका
पूिात संख्या ऄिस्त ।
भागाकारः 5 ÷ 8 = , एका पूिातसंख्या नािस्त । पूिातः संख्याः
भागाकारान्तगतते संवृताः
न सिन्त ।

प्राकृ तसंख्यानां कृ ते सवातसां चतसृिां संदियािाम् ऄन्तगततं संवृतगुिस्य ऄन्वेषिं कु वतन्तु ।

(ⅰⅰ) पूिातङ्कः

अगच्छन्तु , आदानीं वयं तासां संदियािां स्मरिं कु मतः यस्याः ऄन्तगतते पूिातङ्कः संवृतः ऄिस्त ।

संदियाः संख्याः रिप्पिी


संकलनम् -6 + 5 = -1 , एकः पूिातङ्कः ऄिस्त । पूिातङ्कः
संकलनान्तगततेसंवृतः
कक - 7 + (5 )एकः पूिातङ्कः ऄिस्त ?
ऄिस्त ।
कक 8 + 5 एकः पूिातङ्कः ऄिस्त ?
व्यापकरूपेि कौिचत् द्वौ पूिातङ्कौaतर्था bआत्यस्य
कृ ते a+bएकः पूिातङ्कः ऄिस्त ।

व्यवकलनम् 7 - 5 = 2 , एकः पूिातङ्कः ऄिस्त । पूिातङ्कः


व्यवकलनान्तगतते संवृतः
कक 5 - 7 एकः पूिातङ्कः ऄिस्त ?
ऄिस्त ।
-6 - 8 = -14, एकः पूिातङ्कः ऄिस्त ।
-6 - ( - 8 ) = 2 , एकः पूिातङ्कः ऄिस्त ।
कक 8 - ( - 6 ) एकः पूिातङ्कः ऄिस्त ?
व्यापकरूपेि कौिचत् द्वौ पूिातङ्कौ aतर्था bआत्यस्य
कृ ते a-bआत्यिप एकः पूिातङ्कः ऄिस्त । परीक्षिं
कु वतन्तु कक b–aऄिप एकः पूिातङ्कः ऄिस्त ?

गुिाकारः = 40 , एकः पूिातङ्कः ऄिस्त । पूिातङ्कः


गुिाकारान्तगतते संवृतः
कक - 5 एकः पूिातङ्कः ऄिस्त ?
ऄिस्त ।
-5 = 40, एकः पूिातङ्कः ऄिस्त ।
व्यापकरूपेि कौिचत् द्वौ पूिातङ्कौ aतर्था bआत्यस्य
कृ ते a bआत्यिप एकः पूिातङ्कः ऄिस्त ।

भागाकारः 5 + 8 = , एकः पूिातङ्कः नािस्त । पूिातङ्कः


भागाकारान्तगतते संवृतः
नािस्त ।
भवन्तः दृष्टवन्तः यत् पूितसंख्याः संकलनान्तगतते गुिाकारान्तगतते च संवृताः सिन्त परन्तु
भागाकारान्तगतते व्यवकलनान्तगतते च संवृताः न सिन्त तर्थािप पूिातङ्कः संकलनान्तगतते , व्यवकलनान्तगतते ,
गुिाकारान्तगतते च संवृताः सिन्त परन्तु भागाकारान्तगतते संवृताः न सिन्त ।

(ⅰⅰⅰ पररमेयसंख्याः

स्मरन्तु इदृशी संख्या पररमेय संख्या भवित यां रूपे लेिितुं शक्नुविन्त, यत्र p तर्था q पूिातङ्कः

ऄिस्त एवं q 0 ऄिस्त । ईदाहरिार्थतम् - , पररमेय-संख्याः सिन्त । यतो िह संख्याः 0 , - 2 , 4 , रूपे लेिितुं
शक्यते ऄत एव एताः पररमेय-संख्याः सिन्त । ( ऄस्याः परीक्षिं कु वतन्तु ) ।

(a) भवन्तः जानन्त्येव यत् पररमेय-संख्यां कर्थं योजयिन्त ? अगच्छन्तु के षािित् युमामानां योगं जानीमः –
+ = = ( एका पररमेया संख्या )
+ = = ....( दकम् एषा एका पररमेया संख्या ऄिस्त ?)

+ = .... ( दकम् एषा एका पररमेया संख्या ऄिस्त ?)


वयं पश्यामः यत् द्वयोः पररमेय-संख्ययोः योगः एकपररमेय-संख्या ऄिस्त । के षािित् ऄिधकपररमेय-
संख्यानां युमामार्थतम् एतस्य परीक्षिं करोतु । एवं रीत्या वयं वदामः यत् पररमेय-संख्याः संकलनान्तगतते
संवृताः सिन्त । ऄर्थातत् के िचत् द्वे पररमेय-संख्ये aतर्था bआत्यस्य कृ ते a+bएका पररमेय-संख्या ऄिस्त ।
(b) कक द्वयोः पररमेय-संख्ययोः योगः ऄन्तरः ऄिप एका पररमेय-संख्या भिवष्यित ?

वयं प्राप्नुमः – - = = ( एका पररमेया संख्या ऄिस्त ? )

- = = ....( दकम् एषा एका पररमेया संख्या ऄिस्त ?)

–( )= ….. ( दकम् एषा एका पररमेया संख्या ऄिस्त ?)

के षािित् ऄिधकपररमेय-संख्यानां युमामार्थतम् एतस्य परीक्षिं करोतु । एवं रीत्या वयं प्राप्नुमः यत् पररमेय-संख्याः
व्यवकलनान्तगतते संवृताः सिन्त । ऄर्थातत् के िचत् द्वे पररमेय-संख्ये aतर्था bआत्यस्य कृ ते a -bएका पररमेय-संख्या ऄिस्त ।

(c) अगच्छन्तु , आदानीं वयं द्वयोः पररमेय-संख्ययोः गुिनफलस्य चचां कु मतः ।


= = ( ईभयं गुिनफलं पररमेय-संख्ये स्तः )

- =…… ( दकम् एषा एका पररमेया संख्या ऄिस्त ?)

पररमेय-संख्यानां कािन् युमामान् गृह्णातु ऄर्थ परीक्षिं करोतु यत् तेषां गुिनफलमिप एका पररमेय-
संख्या ऄिस्त । ऄतः वयम् एतत् वक्ुं पारयामः यत् पररमेय-संख्याः गुिाकारान्तगतते संवृताः सिन्त ।
ऄर्थातत् के िचत् द्वे पररमेय-संख्ये aतर्था bआत्यस्य कृ ते a bएका पररमेय-संख्या ऄिस्त ।

(d) वयं िलिामः यत् - ÷ = ( एका पररमेया संख्या ऄिस्त )

÷ =…… ( दकम् एषा एका पररमेया संख्या ऄिस्त ?)

÷ =…… ( दकम् एषा एका पररमेया संख्या ऄिस्त ?)

कक भवन्तः वक्ुं शक्नुविन्त यत् पररमेय-संख्याः भागाकारान्तगतते संवृताः सिन्त ? वयं जानीमः यत् कस्यािप

पररमेय-संख्यायाः a आत्यस्य
प्रयासंकृ तेकरोतु
a ÷ 0 पररभािषतः न ऄिस्त । ऄतः पररमेय-संख्याः

भागाकारान्तगतते संवृताः न सिन्त तर्थािप यदद वयं शून्यं न मेलयामः चेत् ऄपरासां सवातसां पररमेय-संख्यानां
समूहः भागाकारान्तगतते संवृतः ऄिस्त ।
िनम्निलिित-सारणयां ररक्स्र्थानािन पूरयेत् ।

संख्याः ऄन्तगतते संवृताः सिन्त

योगस्य व्यवकलनस्य गुिाकारस्य भागाकारस्य

पररमेय-संख्याः अम् अम् ...... न

पूिातङ्कः ...... अम् ...... न

पूितसंख्याः ...... ...... अम् ......

प्राकृ तसंख्याः ...... न ...... ......

1.2.2 िम-िविनमेयता

(ⅰ) पूिस
त ख्
ं याः

िनम्निलिित-सारणयाः ररक्स्र्थानािन पूरयन्तः िविभन्न-संदियािामन्तगतते पूितसंख्यायाः स्मरिं कु वतन्तु–


संदियाः संख्याः रिप्पिी
योगः 0 +7=7+0+7 योगिमः िविनमेयः ऄिस्त ।
2+3=…+…=…
के िचत् द्वे पूितसंख्ये aतर्था b
आत्यस्य कृ ते a+b = b + a
व्यवकलनम् ......... व्यवकलनिमः िविनमेयः नािस्त ।
गुिाकारः ......... गुिाकारिमः िविनमेयः ऄिस्त ।
भागाकारः ......... भागाकारिमः िविनमेयः ऄिस्त ।
परीक्षिं करोतु कक प्राकृ तसंख्यानां कृ ते एते संदियिमाः िविनमेयाः सिन्त ।

(ⅰⅰ) पूिातङ्कः

िनम्निलिित-सारणयाः ररक्स्र्थानािन पूरयतु तर्था पूिातङ्कार्थं िविभन्न-संदियािां िमिविनमेयतायाः परीक्षिं


करोतु -
संदियाः संख्याः रिप्पिी
योगः ......... योगिमः िविनमेयः ऄिस्त ।
व्यवकलनम् कक 5 – (-3) = -3 -5 ? व्यवकलनिमः िविनमेयः नािस्त ।
गुिाकारः ......... गुिाकारिमः िविनमेयः ऄिस्त ।
भागाकारः ......... भागाकारिमः िविनमेयः नािस्त ।

(ⅰⅰⅰ पररमेयसंख्याः
(a) योगः

भवन्तः जानिन्त यत् द्वयोः पररमेय-संख्ययोः संकलनं कर्थं भवित । अगच्छन्तु , ऄत्र वयं कािन-युमामान्
संकलयामः –

+ = तर्था + ( )=

ऄत एव , + = +( )

एतदितररच्य + ( )= ... तर्था + ( )= ...

दकम् + ( )=( ) + ( )?

दकम् + = + ( )?

भवन्तः प्राप्नुविन्त यत् द्वे पररमेय-संख्ये किस्मन्निप िमे योिजतुं शक्यते । वयं कर्थयामः यत् पररमेय-संख्यार्थं
योगिमः िविनमेयः ऄिस्त । ऄर्थातत् के िचत् द्वे पररमेय-संख्ये aतर्था bआत्यस्य कृ ते a+b = b +a।

(b) व्यवकलनम्

दकम् - = - ऄिस्त ?

दकम् - = - ऄिस्त ?

भवन्तः प्राप्नुविन्त यत् पररमेय-संख्यार्थं व्यवकलनिमः िविनमेयः नािस्त ।

(c) गुिाकारः
वयं प्राप्नुमः , = = ( )

दकम् ( )= ( ) ऄिस्त ?

एतादृशानां गुिनफलानां कृ ते परीक्षिं कु वतन्तु । भवन्तः प्राप्नुविन्त यत् पररमेय-संख्यार्थं गुिाकारिमः


िविनमेयः ऄिस्त । व्यापकरूपेि के िचत् द्वे पररमेय-संख्ये aतर्था bआत्यस्य कृ ते a b= b a भवित ।
(d) भागाकारः
दकम् ÷ = ÷( ) ऄिस्त ?

भवन्तः प्राप्नुविन्त यत् ईभयोः पक्षयोः व्यञ्जकः समानः नािस्त ।

ऄत एव पररमेय-संख्यानां कृ ते भागाकारिमः िविनमेयः नािस्त ।


प्रयासं करोतु

िनम्निलिित-सारणयां ररक्स्र्थानािन पूरयेत् ।

संख्याः िमिविनमेयः
योगाय व्यवकलनाय गुिाकाराय भागाकाराय
पररमेयसंख्याः अम् ...... ...... ......
पूिातङ्कः ...... न ...... ......
पूितसंख्याः ...... ...... अम् ......
प्राकृ तसंख्याः ...... ....... ...... न
1.2.3 साहचयतता (सहचाररता)
(ⅰ) पूिस
त ख्
ं याः
िनम्निलिित-सारिी-माध्यमेन पूितसंख्यार्थं चतसृिां संदियािां साहचयततां स्मरन्तु –

संदियाः संख्याः रिप्पिी


योगः ......... योगः साहचयतः ऄिस्त ।
व्यवकलनम् ......... व्यवकलनं साहचयं नािस्त ।
गुिाकारः कक 7 (2 ) = (7 ) 5? गुिाकारः साहचयतः ऄिस्त ।
कक 4 (6 ) = (4 ) 0?
कासािित् ितसृिां पूितसंख्यानां a , b
तर्था cआत्यस्य कृ ते a (b )=
(a )
भागाकारः ......... भागाकारः साहचयतः नािस्त ।

एतां सारिीं पूरयन्तु तर्था स्तम्भे दत्तरिप्पिीं सत्यािपतां कु वतन्तु । प्राकृ त-संख्यार्थं िविभन्न-सदियािां
साहचयततायाः स्वयं परीक्षिं कु वतन्तु ।

(ⅰⅰ) पूिातङ्कः

पूिातङ्कानां कृ ते चतसृिां संदियािां साहचयततां िनम्निलिित-सारिी-माध्यमेन द्रष्टु ं शक्यते –


संदियाः संख्याः रिप्पिी
योगः कक (- 2) + [ ]=[ ]ऄिस्त ? कक (- योगः साहचयतः ऄिस्त ।
6)+[ ]=[ ] + (-5) ऄिस्त ?
कासािित् ितसृिां पूितसंख्यानां a , b तर्था cआत्यस्य कृ ते a +
(b ) = (a )
व्यवकलनम् कक 5 – (7 - 3) = (5 - 7) -3 ऄिस्त ? व्यवकलनं साहचयं नािस्त ।
गुिाकारः कक 5 ×[ (- 8 ) =[ ]× ( - 8 ) ऄिस्त? गुिाकारः साहचयतः ऄिस्त ।
कक ( - 4 ) ×[ ]= [ ]×
( - 5 ) ऄिस्त ? कासािित् ितसृिां पूितसंख्यानां a , b तर्था
cआत्यस्य कृ ते a (b ) = (a )
भागाकारः कक [ ]÷ ( - 5 ) = ( - 10 ) ÷[ ] ऄिस्त ? भागाकारः साहचयतः नािस्त ।

(ⅰⅰⅰ पररमेयसंख्याः

(a) योगः
वयं प्राप्नुमः –

* ( )+= ( )= =

* ++( )= +( )= =

ऄत एव , * ( )+= * ++( )

जानन्तु * ( )+ तर्था * ++( )

दकम् एतौ द्वौ ऄिप योगौ समानौ स्तः ?

कािित् पररमेय-संख्याम् आतोऽिप गृह्णन्तु , ईपयुतक्-ईदाहरिानाम् आव तां योजयन्तु तर्था पश्यन्तु कक द्वौ
ऄिप योगौ समानौ स्तः ? वयं प्राप्नुमः यत् पररमेयसंख्यार्थं योगः साहचयतः ऄिस्त । ऄर्थातत् कासािित्
ितसृिां पररमेयसंख्यानां a , b तर्था cआत्यस्य कृ ते a + (b ) = (a ) ।

(b) व्यवकलनम्

कक * +=* ( )+- ऄिस्त ?

स्वयं परीक्षिं कु वतन्तु । पररमेय-संख्यानां कृ ते व्यवकलनं साहचयं नािस्त ।

(c) गुिाकारः
अगच्छन्तु , वयं गुिाकारस्य कृ ते साहचयततायाः परीक्षिं कु मतः ।
( )=

( )× = ………..

वयं प्राप्नुमः यत् - ( ) ( )×


कक ( )= × ऄिस्त ?
कािन पररमेय-संख्यां गृह्णन्तु ऄर्थ स्वयं परीक्षिं कु वतन्तु । वयं प्राप्नुमः यत् पररमेय-संख्यानां कृ ते गुिाकारः साहचयतः ऄिस्त
। ऄर्थातत् कासािित् ितसृिां पररमेय-संख्यानां a , b तर्था cआत्यस्य कृ ते a (b )=

(a ) ।
(d) भागाकारः
अगच्छन्तु पश्यामः यत् –

* +=* ( )+÷ ऄिस्त? वयं प्राप्नुमः ,

वाम-पक्षः = ( )

= ( ) आत्यस्यव्युत्िमः ऄिस्त

= ( )

= ……

पुनः दिक्षिपक्षः = * ( )+÷

= ( )÷

कक वामपक्षः = दिक्षिपक्षः ऄिस्त ? स्वयमेव परीक्षिं कु वतन्तु । भवन्तः प्राप्स्यिन्त यत् पररमेय-संख्यानां कृ ते भागाकारः
साहचयतः नािस्त ।

प्रयासं करोतु

िनम्निलिित-सारणयां ररक्स्र्थानािन पूरयेयुः ।


संख्याः साहचयतः

योगाय व्यवकलनाय गुिाकाराय भागाकाराय


पररमेय-संख्याः ...... ...... ...... न
पूिातङ्कः ...... ...... अम् ......
पूितसंख्याः अम् ...... ...... ......
प्राकृ तसंख्याः ...... न ...... ......
ईदाहरिम् 1 - जानन्तु ( ) ( )
ईत्तरम् - ( ) ( )

= ( ) ( ) ( )

( िवशेषं िलिन्तु यत् 7 , 11 , 21 तर्था 22 आत्यस्य ल.स.प. 462 ऄिस्त । )


= =

वयम् एतत् िनम्निलिित-रीत्या ऄिप समाधातुं शक्नुमः –

( ) ( )

=* ( )+ * +(िमिविनमेयतायाः साहचयततायाश्च ईपयोग-द्वारा )

=* ++* +

(7 तर्था 21 आत्यस्य ल.स.प. 21 ऄिस्त । 11 तर्था 22 आत्यस्य ल.स.प. 22 ऄिस्त ।)

= ( ) =
कक भवन्तः िवचारयिन्त यत् िमिविनमेयतायाः ऄर्थ साहचयततायाः गुिधमतयोः सहायतया पररकलनं सरलं
जातम् ?
ईदाहरिम् 2 - जानन्तु ( )

समाधानं वयं प्राप्तवन्तः –

( )

=( )×( )

= ×( )= =

वयम् एतत् िनम्निलिित-रीत्या ऄिप समाधातुं शक्नुमः –

( )

( )×* ( )+(िमिविनमेयतायाः साहचयततायाश्च ईपयोग-द्वारा )

×( ) =

1.2.4 शून्यं (0) आत्यस्य भूिमका

िनम्निलिितेषु िवचारं कु वतन्तु –

2+0=0+2=2 ( शून्यं पूितसंख्यायां संकलनम् )

-5 + 0 = … + … = -5 ( शून्यं पूिातङ्के संकलनम् )

( ) ( शून्यं पररमेय-संख्यायां संकलनम् )


भवन्तः पूवतमिप एतादृशं योगं ज्ञातवन्तः ? एतादृशम् आतोऽिप जानन्तु । भवन्तः कक पश्यिन्त ? भवन्तः प्राप्स्यिन्त यत्
पूितसंख्यायां शून्यं योजने सित योगः पुनः पूितसंख्या एव भवित । एतत् तथ्यं पूिातङ्के भ्यः पररमेय-संख्याभ्यश्च सत्यम्
ऄिस्त ।

व्यापकरूपेि - a + 0 = 0 + a = a , ( यत्र a एका पूिातसंख्या ऄिस्त ।)

b + 0 = 0 + b = b , ( यत्र b एकः पूिातङ्कः ऄिस्त ।)

c + 0 = 0 + c = c , ( यत्र c एका पररमेय-संख्या ऄिस्त ।)

पररमेयसंख्यायाः योगाय शून्यम् एकं तत्समकम् ऄिस्त । एतत् पूिातङ्कानां पूित-संख्यानाि कृ ते योज्यं तत्समकम् ऄिस्त ।

1.2.5. 1 आत्यस्य भूिमका

वयं प्राप्नुमः यत्

5 1=5=1 5 (पूितसंख्यया सह 1 आत्यस्य गुिाकारः)

×1=... ...=

भवन्तः कक प्राप्नुविन्त ?

भवन्तः प्राप्स्यिन्त यत् यदा कयािप पररमेय-संख्यया सह 1 संख्यायाः गुिाकारं कररष्यिन्त तदा तामेव संख्यां भवन्तः
गुिफलरूपेि प्राप्स्यिन्त । कासािित् पररमेय-संख्यानां कृ ते एतस्य परीक्षिं कु वतन्तु । भवन्तः प्राप्स्यिन्त यत् कस्याः ऄिप
पररमेय-संख्यायाः a आत्यस्य कृ ते a ×1= 1×a = a भिवष्यित । वयं कर्थयामः यत् 1 पररमेय-संख्यायाः कृ ते गुिनात्मकः
तत् समकः ऄिस्त । कक 1 पूिातङ्कानां पररमेय-संख्यानाि कृ तेऽिप गुिनात्मकः तत्समकः ऄिस्त ?

िवचारयन्तु , चचां कु वतन्तु तर्था िलिन्तु

यदद किश्चद् गुिधमतः पररमेय-संख्यानं कृ ते सत्यम् ऄिस्त तर्हह कक सः गुिधमतः पूिातङ्कानां पररमेय-
संख्यानाि कृ तेऽिप सत्यं भिवष्यित ?कः गुिधमतः ऄस्य कृ ते सत्यं भिवष्यित कः सत्यं न भिवष्यित ?

1.2.6. एक-संख्यायाः ऋिात्मकः

पूिातङ्कानाम् ऄध्ययन-काले भवन्तः पूिातङ्कानाम् ऋिात्मकं प्राप्तवन्तः । 1 आत्यस्य ऋिात्मकः कः ? एतत् – 1

ऄिस्त, यतो िह 1 + (-1) = (-1) + 1 = 0 ऄिस्त । ऄतः (-1) आत्यस्य ऋिात्मकः दकम् ? एतत् 1 भिवष्यित ।
एतदितररच्य 2 + (-2) = (-2) + 2 = 0 ऄिस्त । एवं प्रकारे ि वयं कर्थयामः यत् -2 आत्यस्य ऋिात्मकः ऄर्थवा

योज्यप्रितलोमः 2 ऄिस्त यः िवलोमतः ऄिप सत्यम् ऄिस्त । व्यापकरूपेि कस्यािप पूिातङ्कस्य aआत्यस्य कृ ते a + (-a) =
(-a) + a = 0 , एवं प्रकारे ि – aआत्यस्य ऋिात्मकः aऄिस्त तर्था aआत्यस्य ऋिात्मकः – aवत्ततते ।

कस्याः ऄिप पररमेय-संख्यायाः कृ ते वयं प्राप्नुमः यत् –

( )

एतदितररच्य ( ) (कर्थम् ? )

एवमेव ( )

( ) ( )

व्यापकरूपेि कस्याः ऄिप पररमेय-संख्यायाः आत्यस्याः कृ ते ( ) ( ) प्राप्तः ऄिस्त । वयं


कर्थयामः यत् आत्यस्य योज्यप्रितलोमः ऄिस्त तर्था ( ) आत्यस्य योज्यप्रितलोमः ऄिस्त ।

1.2.7. व्युत्िमः

भवन्तः आित संख्यां कया पररमेय-संख्यया सह गुिाकारं कररष्यिन्त यस्मात् गुिनफलं 1 भवेत् ?स्पष्टरूपेि आत्यनेन

यतो िह = 1 ऄिस्त ।

एवमेव आित संख्यां आत्यनेन सह गुिाकारं कु यातत् यस्मात् गुिनफलं 1 प्राप्नोत् ।

वयं कर्थयामः यत् आत्यस्य व्युत्िमः ऄिस्त तर्था आत्यस्य व्युत्िमः ऄिस्त ।

कक भवन्तः ज्ञापियतुं शक्नुविन्त यत् शून्यस्य व्युत्िमः कः ऄिस्त ? कक कािचत् एषा संख्या ऄिस्त यां शून्येन साकं
गुिाकारकरिेन 1 प्राप्नोत् । ऄतः शून्यस्य कोऽिप व्युत्िमः नािस्त । वयं कर्थयामः यत् एका पररमेया संख्या ऄपरा –
संख्यायाः आत्यस्याः व्युत्िमः ऄर्थवा गुिात्मकः अगच्छित यदद ऄिस्त ।

1.2.8. पररमेय-संख्यानां कृ ते गुिनयोगे िवतरकता

एतत् तथ्यं ज्ञातुं पररमेय-संख्यां तर्था गृह्णन्तु ।

{ ( )} { }

= ( )
एतदितररच्य

तर्था

ऄत एव ( ) ( )
संकलने व्यवकलने च गुिाकारस्य िवतरकता

सवातसां पररमेय-संख्यानां a , b तर्था c आत्येतासां


ऄतः , - ( ) ( )
कृ ते a (b + c) = ab + ac , a (b – c) = ab - ac
प्रयासं करोतु –

िवतरकतायाः ईपयोगेन िनम्निलिितस्य मानं ज्ञातं करोतु –

(ⅰ) , ( )- , - (ⅰⅰ), - , -

ईदाहरिम् 3 िनम्निलिितस्य योज्य-प्रितलोमं िलितु –

(ⅰ) (ⅰⅰ)
यदा भवन्तः िवतरकतायाः ईपयोगं
कु वतिन्त तदा एकं गुिनफलं
गुिनफलद्वयस्य योगरूपे ऄर्थवा ऄन्तररूपे
िवभक्ं कु वतिन्त ।

समाधानम् –

(ⅰ) आत्यस्य योज्य-प्रितलोमः ऄिस्त यतो िह ऄिस्त ।

(ⅰⅰ) आत्यस्य योज्य-प्रितलोमः ऄिस्त । ( परीक्षिं करोतु )

ईदाहरिम् 4 सत्यािपतं करोतु यत् िनम्निलिितस्य कृ ते – (- x )तर्था x समानम् ऄिस्त ।

(ⅰ) (ⅰⅰ)

समाधानम् –

(ⅰ) वयं प्राप्तवन्तः

आत्यस्य योज्य-प्रितलोमः ऄिस्त , यतो िह ( ) ऄिस्त ।

समीकरिं ( ) , प्रदशतयित यत् आत्यस्य योज्य-प्रितलोमः ऄिस्त ।


ऄर्थवा - ( ) , ऄर्थातत् - (- x ) = x

(ⅰⅰ) आत्यस्य योज्य-प्रितलोमः ऄिस्त , यतो िह ऄिस्त ।

समीकरिं , प्रदशतयित यत् आत्यस्य योज्य-प्रितलोमः ऄिस्त । ऄर्थातत् - (- x ) = xऄिस्त ।

ईदाहरिम् 5 ज्ञातं करोतु –

समाधानम् - ( िमिविनयमता द्वारा )

= ( ) ( ) (िवतरकता द्वारा)

प्रश्नावली 1.1

1. ईिचतगुिधमातिाम् ईपयोगेन िनम्निलिितस्य मानं ज्ञातं कु वतन्तु ।

(ⅰ) (ⅰⅰ) ( )

2. िनम्निलििते प्रत्येकस्य योज्य-प्रितलोमं िलिन्तु ।

(ⅰ) (ⅰⅰ) (ⅰⅰⅰ) (ⅰv) (v)

3. िनम्निलििते प्रत्येकस्य योज्य-प्रितलोमं िलिन्तु ।

(ⅰ) (ⅰⅰ) आत्यस्य कृ ते सत्यािपतं कु वतन्तु – (- x ) = x

4. िनम्निलिितस्य गुिनात्मकं प्रितलोमं िलिन्तु ।

(ⅰ) -13 (ⅰⅰ) (ⅰⅰⅰ) (ⅰv) (v) (vⅰ) -1

5. िनम्निलििते प्रत्येकं गुिनान्तगतते कृ त-ईपयोगस्य गुिधमतस्य नाम िलिन्तु ।

(ⅰ) (ⅰⅰ)

(ⅰⅰⅰ)

6. आित आत्यस्य व्युत्िमेि सह गुिाकारं कु वतन्तु ।


7. ज्ञापयन्तु कस्य गुिधमतस्य सहायता द्वारा भवन्तः आित ( ) एवं रूपे ऄिभकलनं कु वतिन्त ।
8. कक आत्यस्य गुिात्मकः प्रितलोमः ऄिस्त ? कर्थम् ऄर्थवा कर्थं निह ?

9. कक आत्यस्य गुिात्मकः प्रितलोमः 0.3 ऄिस्त ? कर्थम् ऄर्थवा कर्थं निह ?

10. िलिन्तु –

I. एतादृशीं पररमेय-संख्यां यस्याः कोऽिप व्युत्िमः न भवेत् ।


II. पररमेय-संख्याः याः स्व व्युत्िमस्य समानाः सिन्त ।
III. पररमेय-संख्यां या स्व ऋिात्मक-समाना ऄिस्त ।
11. ररक्-स्र्थानािन पूरयन्तु ।
I. शून्यस्य व्युत्िमः ----------------- ऄिस्त ।
II. संख्याः -------------- तर्था --------------- स्वस्य व्युत्िमः ऄिस्त ।
III. - 5 आत्यस्य व्युत्िमः ऄिस्त ।
IV. आत्यस्य व्युत्िमः ------------------ ऄिस्त ।
V. द्वयोः पररमेय-संख्ययोः गुिनफलं सवतदा ------------------- ऄिस्त ।
VI. कस्याः ऄिप धनात्मक-पररमेय-संख्यायाः व्युत्िमः ------------ ऄिस्त ।
1.3 पररमेय-संख्यानां संख्यारे िायां िनरूपिम्

भवन्तः प्राकृ त-संख्यां, पूि-त संख्यां, पूिातङ्कं ,पररमेय-संख्याि संख्या-रे िायां िनरूिपतुं िशिक्षतवन्तः ।

वयं तस्याः पुनरावृत्तत्त कु मतः ।


आयं रे िा के वलं 1 आत्यस्य
(ⅰ) प्राकृ त-संख्याः दक्षभागे ऄपररिमत-रूपेि वधतते

1 2 3 4 5 6 7 8
आयं रे िा शून्यस्य दक्षभागात्
ऄपररिमत-रूपेि वधतते परन्तु शून्यस्य
(ⅰⅰ) पूिस
त ख्
ं याः वाम-पक्षे का ऄिप संख्या नािस्त ।

0 1 2 3 4 5 6 7 8 आयं रे िा ईभय पक्षतः ऄपररिमत-रूपेि

(ⅰⅰⅰ) पूिातङ्कः वधतते कक भवन्तः -1 , 0; 0 , 1


आत्यादीनां मध्ये कािित् संख्यां प्राप्नुविन्त
?

-3 -2 -1 0 1 2 3 4
(ⅰv) पररमेय-संख्याः

आयं रे िा ईभय पक्षतः ऄपररिमत-रूपेि


-1 0 1 वधतते परन्तु आदानीं भवन्तः -1 , 0; 0,1
आत्यादीनां मध्ये कािित् संख्यां प्राप्स्यिन्त

(v) 0 ?1

संख्या-रे िा (ⅰv) आत्यिस्मन्सः िबन्दुः यः 0 तर्था 1 आत्यनयोः मध्ये ऄिस्त सः रूपे ऄंदकतः ऄिस्त । संख्या-रे िा (v)
आत्यिस्मन्0 तर्था 1 आत्यनयोः मध्ये दूरीं ित्रषु भागेषु अवंरितुं समदूरस्र्थेषु िबन्दुषु प्रर्थमं िबन्दुं रूपे ऄिङ्कतुं शक्यते ।
संख्या-रे िा (v) आत्यिस्मन् भाजकिबन्दुतः िद्वतीय-िबन्दुं भवन्तः कर्थं लेििष्यिन्त ? ऄंदकतमानम् ऄयं िबन्दुः शून्यस्य
दक्षभागे रूपे ऄिङ्कत-िबन्दुतः िद्वगुििते दूरे ऄिस्त एवं रीत्या एषः आत्यतः िद्वगुिितम् ऄिस्त , ऄर्थातत् ऄिस्त ।
भवन्तः एवमेव संख्या रे िायाः ईपरर समदूरस्र्थं िबन्दुम् ऄिङ्कतुं शक्नुविन्त । ऄिग्रमं िचह्नं 1 वत्ततते । भवन्तः द्रष्टु ं शक्नुविन्त
यत् 1 तर्था एकं समानम् ऄिस्त ।

यर्था संख्या-रे िा दर्हशता ऄिस्त एतदनन्तरं ऄर्थवा अगच्छिन्त ।

0 1 2 3 ●●

(vi)

एवमेव आित िनरूिपतुं संख्या-रे िािणडं समानेषु ऄष्ट-भागेषु बंरितुं शक्यते यर्था िनम्नाकृ तौ दर्हशतम् ऄिस्त ।

0 1
ऄस्य िवभाजनस्य प्रर्थम-िबन्दोः नाम दातुं वयं संख्यायाः ईपयोगं कु मतः ।
िवभाजनस्य िद्वतीयं िबन्दुं रूपे ऄंदकतुं भिवष्यित , तृतीय-िबन्दुं रूपे तर्था एवमेव ऄग्रेऽिप यर्था संख्या-रे िायां
(vⅰⅰ) दर्हशतम् ऄिस्त ।

1
(vⅰⅰ)
0

एवमेव संख्या-रे िायां कस्याः ऄिप पररमेय-संख्यायाः िनरूपिं भिवतुमहतित । एकस्यां पररमेय-संख्यायां रे िायाः नीचस्र्थः
संख्याङ्कः ऄर्थातत् हरः, एतत् प्रदशतयित यत् प्रर्थमम् एककं कितषु समान-भागेषु िवभािजतवान् । रे िायाः ईपरर िस्र्थतः
संख्यांकः ऄर्थातत् ऄंशः, एतत् प्रदशतयित यत् एतेषु समान-भागेषु कित भागाः ऄत्र सिम्मिलताः आत्र्थं रूपेि पररमेय-
संख्यायाः ऄर्थतः यत् शून्यस्य दक्ष-भागे 9 समान-भागेषु चतुभातगः गृहीतः वत्ततते ( संख्या-रे िा vⅰⅰⅰ ) तर्था आत्यस्य कृ ते
वयं शून्यात् अरभ्य वामभागे 7 आित िचह्नं योजयामः यिस्मन् प्रत्येकं दूरी ऄिस्त । 7 िचह्नं वत्ततते । [ संख्या-रे िा

(ⅰx) ] ।

( vⅰⅰⅰ ) 0
9
( ⅰx ) -2 -1
0

प्रयासं करोतु –
ऄक्षरद्वारा ऄिङ्कतस्य प्रत्येकं िबन्दोः कृ ते पररमेय-संख्यां िलितु ।

(ⅰ) A B C D E

● ● ●● ● ● ●● ● ● ●●●

( ⅰⅰ ) J I H G F

● ● ● ● ● ● ● ● ● ● ●● ●

? ?

1.4 द्वयोः पररमेय-संख्ययोः मध्ये पररमेय-संख्याः

कक भवन्तः 1 ऄर्थ 5 संख्या-मध्ये प्राकृ त-संख्यां ज्ञापियतुं शक्नुविन्त ? ताः प्राकृ त-संख्याः 2 , 3 तर्था 4 ऄिस्त । 7 तर्था 9
संख्या-मध्ये कित प्राकृ त-संख्याः सिन्त ? के वलम् एकं , तर्था तत् ऄिस्त 8,10 तर्था 11 संख्या-मध्ये कित प्राकृ त-संख्याः
सिन्त ? स्पष्टरूपेि एकमिप न । -5 ऄर्थ 4 मध्ये िस्र्थतानां पूिातङ्कानां सूचीं िनमातपयन्तु । एतत् ऄिस्त -4 , -3 , -2 , -1 ,

0 , 1 , 2 , 3 , -1 , तर्था 1 मध्ये कित पूिातङ्काः सिन्त ? -9 तर्था -10 मध्ये कित पूिातङ्काः सिन्त ?

भवन्तः द्वयोः प्राकृ त-संख्ययोः (पूिातङ्कयोः) मध्ये िनिश्चतप्राकृ त-संख्यां प्राप्स्यिन्त ।

तर्था मध्ये कित पररमेय-संख्याः सिन्त ? सम्भवतः भवन्तः िवचाररतुं शक्नुविन्त यत् एताः संख्याः तर्था एवं
सिन्त परन्तु भवन्तः आित ऄर्थ आित एवं लेिितुं शक्यते ।
साम्प्रतं संख्याः , , , .... , एताः सवातः तर्था

आत्येतासां संख्यानां मध्ये सिन्त । एतासां पररमेय-संख्यानां संख्या 39 ऄिस्त ।

एतदितररच्य आित तर्था आित आत्र्थं रीत्या लेिितुं शक्यते । आदानीं वयं प्राप्नुमः यत् पररमेय-संख्याः
, , ... , , एताः सवातः संख्याः तर्था एतयोः मध्ये सिन्त । एताः अहत्य 3999 संख्याः
सिन्त । एवं प्रकारे ि वयं तर्था एतयोः मध्ये ऄिधकािधक-संख्यानां समावेशं कतुं शक्नुमः । ऄत एव प्राकृ त-संख्यानां
पूिातङ्कानाि सदृशं द्वयोः पररमेय-संख्ययोः मध्ये प्राप्यमािाः पररमेय-संख्याः न सिन्त । किस्मन् ऄन्यिस्मन् ईदाहरिे वयं
िवचारं कु मतः । तर्था एतयोः मध्ये कित पररमेय-संख्याः सिन्त ? स्पष्टतया दीयमानासु संख्यासु मध्ये , ,
पररमेय-संख्याः सिन्त । यदद वयं आित तर्था आित रूपे िलिामः तर्हह वयं तर्था मध्ये
, ,..., , संख्यां प्राप्नुमः । भवन्तः कयोिश्चत् द्वयोः पररमेय-संख्ययोः मध्ये ऄपररिमत-पररमेय-संख्यां
प्राप्स्यिन्त ।

ईदाहरिम् 6 -2 तर्था 0 आत्यनयोः मध्ये 3 पररमेय-संख्यां जानातु ।

समाधानम् -2 आित तर्था 0 आित रूपे लेिितुं शक्यते । ऄतः वयं

-2 तर्था 10 आत्यनयोः मध्ये , , , , , .... , पररमेय-संख्यां प्राप्नुमः । भवन्तः एषु कमिप संख्या-
त्रयं नेतुं शक्नुविन्त ।

ईदाहरिम् 7 तर्था आत्यनयोः मध्ये 10 पररमेय-संख्यां जानातु ।

समाधानम् सवतप्रर्थमं वयं तर्था आित संख्यां समान-पररमेय-संख्यारूपे पररवत्ततयतु ।

तर्था

एवमेव वयं तर्था आत्यनयोः मध्ये िनम्निलिित-पररमेय-संख्यां प्राप्नुमः । भवन्तः एषु कामिप दस-संख्यां नेतुं
शक्नुविन्त , , ,...,

ऄन्यः िविधः

अगच्छतु 1 तर्था 2 आत्यनयोः मध्ये पररमेय-संख्यां जानीमः । तासु एका संख्या 1.5 ऄर्थवा ऄर्थवा ऄिस्त । एषः
1 तर्था 2 आित संख्यायाः माध्यः वत्ततते । भवन्तः कक्षा vⅰⅰ मध्ये माध्यिवषये परितवन्तः । एवंरीत्या वयं प्राप्नुमः यत्
दीयमानासु संख्यासु मध्ये पूिातङ्कं प्राप्तुं न अवश्यकम् ऄिस्त परन्तु दीयमानासु संख्यासु मध्ये एका पररमेय-संख्या सवतदा
ितष्ठित । वयं दीयमानासु पररमेय-संख्यासु मध्ये पररमेय-संख्यां ज्ञातुं माध्यस्य ऄवधारिायाः प्रयोगं कु मतः ।

ईदाहरिम् 8 तर्था आत्यनयोः मध्ये एकां पररमेय-संख्यां जानातु ।


समाधानम् वयं प्रोक्-पररमेय-संख्यायाः माध्यं जानीमः ।

( ) ( ) ( )

तर्था मध्ये िस्र्थता ऄिस्त । A C B

● ●

0 1

एतत् संख्या रे िा मध्ये ऄिप द्रष्टु ं शक्यते ।

वयं AB आत्यस्य मध्य-िबन्दुं C आित प्राप्नुमः । यः ( ) रूपे िनरूिपतः ऄिस्त । वयं प्राप्नुमः यत्
ऄिस्त ।

यदद a तर्था b के िचत् द्वे संख्ये स्तः तर्हह a तर्था b आत्यनयोः मध्ये एका पररमेय-संख्या आत्र्थम् ऄिस्त यत् a < <b

एतेन एतदिप ज्ञायते यत् प्रोक्योः द्वयोः पररमेय-संख्ययोः मध्ये ऄपररिमत-पररमेय-संख्याः भविन्त ।

ईदाहरिम् 7 तर्था आत्यनयोः मध्ये पररमेय-संख्या-त्रयं जानातु ।

समाधानम् वयं प्रोक्-संख्यायाः माध्यं जानीमः ।

यर्था ईपयुक्
त ोदाहरिेषु प्रदत्तम् ऄिस्त एतासां संख्यानां माध्यः ऄिस्त तर्था ऄिस्त ।

साम्प्रतं तर्था आत्यनयोः मध्ये एकां पररमेय-संख्यां जानीमः एतदर्थं वयं पुनः

तर्था आत्यनयोः माध्यं जानीमः ।

ऄर्थातत् ( ) ऄिस्त ।

साम्प्रतं तर्था आत्यनयोः माध्यं जानातु ।

वयं ( ) प्राप्नुमः ।
एवमेव वयं प्राप्नुमः

तर्था आत्यनयोः मध्ये ितस्रः पररमेय-संख्याः सिन्त ।

एतत् स्पष्टतया संख्यारे िायां िनम्नरूपेि द्रष्टु ं शक्यते ।

( ) ( )

●●

एवमेव वयं प्रोक्ाषु पररमेय-संख्यासु मध्ये स्व आच्छानुसारे ि यावतीं पररमेय-संख्याम् आच्छािम तावतीं ज्ञातुं शक्नुमः ।
भवन्तः दृष्टवन्तः यत् प्रोक्योः द्वयोः पररमेय-संख्ययोः मध्ये ऄपररिमत-संख्याः भविन्त ।

प्रश्नावली 1.2

1. िनम्निलिित-संख्यां संख्यारे िायां िनरूपयन्तु - (ⅰ) (ⅰⅰ)


2. आित संख्यारे िायां िनरूपयन्तु ।
3. एतादृशीं पि पररमेय-संख्यां िलिन्तु या 2 आत्यतः लघु भवेत् ।
4. तर्था आत्यनयोः मध्ये दसपररमेय-संख्यां िनरूपयन्तु ।
5. (ⅰ) तर्था (ⅰⅰ) तर्था
(iiⅰ) तर्था आत्यनयोः मध्ये पि पररमेय-संख्यां िनरूपयन्तु ।

6. -5 संख्यायाः दीघां पि पररमेय-संख्यां िलिन्तु ।


7. तर्था आत्यनयोः मध्ये दसपररमेय-संख्यां िनरूपयन्तु ।
वयं कक चर्हचतवन्तः ?
1. पररमेय-संख्याः योगान्तगतते , व्यकलनान्तगतते , गुिाकारान्तगतते चसंवत
ृ ाःसिन्त ।
2. पररमेय-संख्यानां कृ ते योगस्य , गुिाकारस्य च संदियाः
(ⅰ) िमिविनमेयाः सिन्त ।
(ⅰⅰ) साहचयातः सिन्त ।
3. पररमेय-संख्यानां कृ ते पररमेय-संख्या शून्यं योज्यः तत्समकः ऄिस्त ।
4. पररमेय-संख्यानां कृ ते पररमेय-संख्या 1 गुिात्मकः तत्समकः ऄिस्त ।
5. पररमेय-संख्या आत्यस्य योज्य-प्रितलोमः - ऄिस्त तर्था िवलोमतः ऄिप सत्यम् ऄिस्त ।
6. यदद संख्या ऄिस्त तर्हह पररमेय-संख्यायाः संख्या आत्यस्य व्युत्िमः ऄर्थवा गुिात्मक-प्रितलोमः
ऄिस्त ।
7. पररमेय-संख्यानां िवतरकता पररमेय-संख्याः a , b तर्था c आत्यस्य कृ ते
a (b + c ) = ab + ac तर्था a(b - c) = ab-ac ऄिस्त ।
8. पररमेय-संख्यां संख्यारे िायां िनरूपियतुम् ऄहतित ।
9. प्रोक्योः द्वयोः पररमेय-संख्ययोः मध्ये ऄपररिमत-संख्याः भविन्त । प्रोक्योः द्वयोः पररमेय-संख्ययोः मध्ये
पररमेय-संख्यां ज्ञातुं माध्यस्य ऄवधारिा सहाियका भवित ।

You might also like