You are on page 1of 13

॥ चतुःषिष्ठ योिगनीबिलः ॥

प्रथमाष्टकम्

१ ऐं ह्रीं क्लीं शूलडमरुपाशािसधरे सवार्लङ्कारभूिषते ससैन्य जये इहागच्छागच्छे मं


पायसबिलं गृहाण गृहाण स्वाहा ।
२ ऐं ह्रीं क्लीं शूलडमरुपाशािसधरे सवार्लङ्कारभूिषते िवजये इहागच्छागच्छे मं
पायसबिलं गृहाण गृहाण स्वाहा ।
३ ऐं ह्रीं क्लीं शूलडमरुपाशािसधरे सवार्लङ्कारभूिषते जयिन्त इहागच्छागच्छे मं
पायसबिलं गृहाण गृहाण स्वाहा ।
४ ऐं ह्रीं क्लीं शूलडमरुपाशािसधरे सवार्लङ्कारभूिषते अपरािजते इहागच्छागच्छे मं
पायसबिलं गृहाण गृहाण स्वाहा ।
५ ऐं ह्रीं क्लीं शूलडमरुपाशािसधरे सवार्लङ्कारभूिषते िदव्यिय्गिन इहागच्छागच्छे मं
पायसबिलं गृहाण गृहाण स्वाहा ।
६ ऐं ह्रीं क्लीं शूलडमरुपाशािसधरे सवार्लङ्कारभूिषते महायोिगिन इहागच्छागच्छे मं
पायसबिलं गृहाण गृहाण स्वाहा ।
७ ऐं ह्रीं क्लीं शूलडमरुपाशािसधरे सवार्लङ्कारभूिषते िसद्धयोिगिन इहागच्छागच्छे मं
पायसबिलं गृहाण गृहाण स्वाहा ।
८ ऐं ह्रीं क्लीं शूलडमरुपाशािसधरे सवार्लङ्कारभूिषते गणेश्विर इहागच्छागच्छे मं
पायसबिलं गृहाण गृहाण स्वाहा ।

िद्वतीयाष्टकम्

१ ऐं ह्रीं क्लीं अक्षमालाङ्कुशपुस्तकवीणाधरे प्रेतासने इहागच्छागच्छे मं पायसबिलं


गृहाण गृहाण स्वाहा ।
२ ऐं ह्रीं क्लीं अक्षमालाङ्कुशपुस्तकवीणाधरे डिकिन इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।
३ ऐं ह्रीं क्लीं अक्षमालाङ्कुशपुस्तकवीणाधरे कािल इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।
४ ऐं ह्रीं क्लीं अक्षमालाङ्कुशपुस्तकवीणाधरे कालराित्र इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।
५ ऐं ह्रीं क्लीं अक्षमालाङ्कुशपुस्तकवीणाधरे िनशाचिर इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।
६ ऐं ह्रीं क्लीं अक्षमालाङ्कुशपुस्तकवीणाधरे रुद्रवेतािल इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।
७ ऐं ह्रीं क्लीं अक्षमालाङ्कुशपुस्तकवीणाधरे टङ्कािरिण इहागच्छागच्छे मं
पायसबिलं गृहाण गृहाण स्वाहा ।
८ ऐं ह्रीं क्लीं अक्षमालाङ्कुशपुस्तकवीणाधरे हुङ्कािरिण इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।

तृतीयाष्टकम्

१ ऐं ह्रीं क्लीं ज्वालाशक्त्यभयवरदे ऊध्वर्केिश इहागच्छागच्छे मं पायसबिलं गृहाण


गृहाण स्वाहा ।
२ ऐं ह्रीं क्लीं ज्वालाशक्त्यभयवरदे िवरूपािक्ष इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
३ ऐं ह्रीं क्लीं ज्वालाशक्त्यभयवरदे शुक्लाङ्िग इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
४ ऐं ह्रीं क्लीं ज्वालाशक्त्यभयवरदे नरभोिजिन इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
५ ऐं ह्रीं क्लीं ज्वालाशक्त्यभयवरदे फट्कािरिण इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
६ ऐं ह्रीं क्लीं ज्वालाशक्त्यभयवरदे धूमाङ्गीहा गcछागcछे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
७ ऐं ह्रीं क्लीं ज्वालाशक्त्यभयवरदे वीरभद्रे इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
८ ऐं ह्रीं क्लीं ज्वालाशक्त्यभयवरदे कलहिप्रये इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।

चतुथार्ष्टकम्

१ ऐं ह्रीं क्लीं ध्वजबाणधनुष्पाशहस्ते राक्षिस इहागच्छागच्छे मं पायसबिलं गृहाण


गृहाण स्वाहा ।
२ ऐं ह्रीं क्लीं ध्वजबाणधनुष्पाशहस्ते रक्तािक्ष इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
३ ऐं ह्रीं क्लीं ध्वजबाणधनुष्पाशहस्ते िवश्वरूपे इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
४ ऐं ह्रीं क्लीं ध्वजबाणधनुष्पाशहस्ते भयङ्किर इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
५ ऐं ह्रीं क्लीं ध्वजबाणधनुष्पाशहस्ते वीरकौमािर इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
६ ऐं ह्रीं क्लीं ध्वजबाणधनुष्पाशहस्ते चिण्डके इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
७ ऐं ह्रीं क्लीं ध्वजबाणधनुष्पाशहस्ते वारािह इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
८ ऐं ह्रीं क्लीं ध्वजबाणधनुष्पाशहस्ते मुण्डधािरिण इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।

पञ्चमाष्टकम्

१ ऐं ह्रीं क्लीं कमलाक्षमालाभयवरदकरे भैरिव इहागच्छागच्छे मं पायसबिलं गृहाण


गृहाण स्वाहा ।
२ ऐं ह्रीं क्लीं कमलाक्षमालाभयवरदकरे ध्वंिसिन इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
३ ऐं ह्रीं क्लीं कमलाक्षमालाभयवरदकरे धूम्राङ्िग इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
४ ऐं ह्रीं क्लीं कमलाक्षमालाभयवरदकरे प्रेतवारािह इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।
५ ऐं ह्रीं क्लीं कमलाक्षमालाभयवरदकरे खड् िगिन इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
६ ऐं ह्रीं क्लीं कमलाक्षमालाभयवरदकरे दीघर्लम्बोिष्ठ इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।
७ ऐं ह्रीं क्लीं कमलाक्षमालाभयवरदकरे मािलिन इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
८ ऐं ह्रीं क्लीं कमलाक्षमालाभयवरदकरे मन्त्रयोिगिन इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।

रसाष्टकम्

१ ऐं ह्रीं क्लीं शङ्खचक्रगदाभयकरे कािलिन इहागच्छागच्छे मं पायसबिलं गृहाण


गृहाण स्वाहा ।
२ ऐं ह्रीं क्लीं शङ्खचक्रगदाभयकरे चिक्रिण इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
३ ऐं ह्रीं क्लीं शङ्खचक्रगदाभयकरे कङ्कािल इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
४ ऐं ह्रीं क्लीं शङ्खचक्रगदाभयकरे भुवनेश्विर इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
५ ऐं ह्रीं क्लीं शङ्खचक्रगदाभयकरे शटिक इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
६ ऐं ह्रीं क्लीं शङ्खचक्रगदाभयकरे महामािर इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
७ ऐं ह्रीं क्लीं शङ्खचक्रगदाभयकरे यमदू ित इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
८ ऐं ह्रीं क्लीं शङ्खचक्रगदाभयकरे करािलिन इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।

सप्तमाष्टकम्

१ ऐं ह्रीं क्लीं खड् गखेटपिट्टशपरशुहस्ते केिशिन इहागच्छागच्छे मं पायसबिलं गृहाण


गृहाण स्वाहा ।
२ ऐं ह्रीं क्लीं खड् गखेटपिट्टशपरशुहस्ते मिदर् िन इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
३ ऐं ह्रीं क्लीं खड् गखेटपिट्टशपरशुहस्ते केशजङ्घे इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।
४ ऐं ह्रीं क्लीं खड् गखेटपिट्टशपरशुहस्ते िनवािरिण इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
५ ऐं ह्रीं क्लीं खड् गखेटपिट्टशपरशुहस्ते िवशािलिन इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।
६ ऐं ह्रीं क्लीं खड् गखेटपिट्टशपरशुहस्ते कामुर्िक इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
७ ऐं ह्रीं क्लीं खड् गखेटपिट्टशपरशुहस्ते लोले इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
८ ऐं ह्रीं क्लीं खड् गखेटपिट्टशपरशुहस्ते अधोमुिख इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।

अष्टमाष्टकम्

१ ऐं ह्रीं क्लीं कुन्तखेटिभिन्दपालमालाकरे मुण्डाग्रधािरिण इहागच्छागच्छे मं पायसबिलं


गृहाण गृहाण स्वाहा ।
२ ऐं ह्रीं क्लीं कुन्तखेटिभिन्दपालमालाकरे व्यािघ्र इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
३ ऐं ह्रीं क्लीं कुन्तखेटिभिन्दपालमालाकरे कािकिन इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।
४ ऐं ह्रीं क्लीं कुन्तखेटिभिन्दपालमालाकरे प्रेतरूिपिण इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।
५ ऐं ह्रीं क्लीं कुन्तखेटिभिन्दपालमालाकरे धूजर्िट इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
६ ऐं ह्रीं क्लीं कुन्तखेटिभिन्दपालमालाकरे घोरे इहागच्छागच्छे मं पायसबिलं गृहाण
गृहाण स्वाहा ।
७ ऐं ह्रीं क्लीं कुन्तखेटिभिन्दपालमालाकरे करािल इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।
८ ऐं ह्रीं क्लीं कुन्तखेटिभिन्दपालमालाकरे िवषलिम्बिन इहागच्छागच्छे मं पायसबिलं
गृहाण गृहाण स्वाहा ।

|| catuḥṣaṣṭhi yōginībaliḥ ||

prathamāṣṭakam

1 aiṁ hrīṁ klīṁ śūlaḍamarupāśāsidharē


sarvālaṅkārabhūṣitē sasainya jayē
ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa grh
̥ āṇa
svāhā |
2 aiṁ hrīṁ klīṁ śūlaḍamarupāśāsidharē
sarvālaṅkārabhūṣitē vijayē ihāgacchāgacchēmaṁ
pāyasabaliṁ grh
̥ āṇa grh̥ āṇa svāhā |
3 aiṁ hrīṁ klīṁ śūlaḍamarupāśāsidharē
sarvālaṅkārabhūṣitē jayanti ihāgacchāgacchēmaṁ
pāyasabaliṁ grh̥ āṇa grh̥ āṇa svāhā |
4 aiṁ hrīṁ klīṁ śūlaḍamarupāśāsidharē
sarvālaṅkārabhūṣitē aparājitē ihāgacchāgacchēmaṁ
pāyasabaliṁ grh
̥ āṇa grh̥ āṇa svāhā |
5 aiṁ hrīṁ klīṁ śūlaḍamarupāśāsidharē
sarvālaṅkārabhūṣitē divyaygini
ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa grh ̥ āṇa
svāhā |
6 aiṁ hrīṁ klīṁ śūlaḍamarupāśāsidharē
sarvālaṅkārabhūṣitē mahāyōgini
ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa grh ̥ āṇa
svāhā |
7 aiṁ hrīṁ klīṁ śūlaḍamarupāśāsidharē
sarvālaṅkārabhūṣitē siddhayōgini
ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa grh ̥ āṇa
svāhā |
8 aiṁ hrīṁ klīṁ śūlaḍamarupāśāsidharē
sarvālaṅkārabhūṣitē gaṇēśvari ihāgacchāgacchēmaṁ
pāyasabaliṁ grh̥ āṇa grh̥ āṇa svāhā |

dvitīyāṣṭakam

1 aiṁ hrīṁ klīṁ akṣamālāṅkuśapustakavīṇādharē


prētāsanē ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh
̥ āṇa svāhā |
2 aiṁ hrīṁ klīṁ akṣamālāṅkuśapustakavīṇādharē
ḍakini ihāgacchāgacchēmaṁ pāyasabaliṁ grh̥ āṇa
grh̥ āṇa svāhā |
3 aiṁ hrīṁ klīṁ akṣamālāṅkuśapustakavīṇādharē
kāli ihāgacchāgacchēmaṁ pāyasabaliṁ grh
̥ āṇa
grh ̥ āṇa svāhā |
4 aiṁ hrīṁ klīṁ akṣamālāṅkuśapustakavīṇādharē
kālarātri ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |
5 aiṁ hrīṁ klīṁ akṣamālāṅkuśapustakavīṇādharē
niśācari ihāgacchāgacchēmaṁ pāyasabaliṁ grh̥ āṇa
grh
̥ āṇa svāhā |
6 aiṁ hrīṁ klīṁ akṣamālāṅkuśapustakavīṇādharē
rudravētāli ihāgacchāgacchēmaṁ pāyasabaliṁ
grh̥ āṇa grh ̥ āṇa svāhā |
7 aiṁ hrīṁ klīṁ akṣamālāṅkuśapustakavīṇādharē
ṭaṅkāriṇi ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |
8 aiṁ hrīṁ klīṁ akṣamālāṅkuśapustakavīṇādharē
huṅkāriṇi ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |

trt
̥ īyāṣṭakam

1 aiṁ hrīṁ klīṁ jvālāśaktyabhayavaradē


ūrdhvakēśi ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh
̥ āṇa svāhā |
2 aiṁ hrīṁ klīṁ jvālāśaktyabhayavaradē virūpākṣi
ihāgacchāgacchēmaṁ pāyasabaliṁ grh
̥ āṇa grh̥ āṇa
svāhā |
3 aiṁ hrīṁ klīṁ jvālāśaktyabhayavaradē śuklāṅgi
ihāgacchāgacchēmaṁ pāyasabaliṁ grh̥ āṇa grh̥ āṇa
svāhā |
4 aiṁ hrīṁ klīṁ jvālāśaktyabhayavaradē
narabhōjini ihāgacchāgacchēmaṁ pāyasabaliṁ
grh̥ āṇa grh ̥ āṇa svāhā |
5 aiṁ hrīṁ klīṁ jvālāśaktyabhayavaradē
phaṭkāriṇi ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |
6 aiṁ hrīṁ klīṁ jvālāśaktyabhayavaradē
dhūmāṅgīhā gacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |
7 aiṁ hrīṁ klīṁ jvālāśaktyabhayavaradē
vīrabhadrē ihāgacchāgacchēmaṁ pāyasabaliṁ grh
̥ āṇa
grh
̥ āṇa svāhā |
8 aiṁ hrīṁ klīṁ jvālāśaktyabhayavaradē
kalahapriyē ihāgacchāgacchēmaṁ pāyasabaliṁ
grh̥ āṇa grh
̥ āṇa svāhā |

caturthāṣṭakam

1 aiṁ hrīṁ klīṁ dhvajabāṇadhanuṣpāśahastē


rākṣasi ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh
̥ āṇa svāhā |
2 aiṁ hrīṁ klīṁ dhvajabāṇadhanuṣpāśahastē
raktākṣi ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh̥ āṇa svāhā |
3 aiṁ hrīṁ klīṁ dhvajabāṇadhanuṣpāśahastē
viśvarūpē ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |
4 aiṁ hrīṁ klīṁ dhvajabāṇadhanuṣpāśahastē
bhayaṅkari ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |
5 aiṁ hrīṁ klīṁ dhvajabāṇadhanuṣpāśahastē
vīrakaumāri ihāgacchāgacchēmaṁ pāyasabaliṁ
grh ̥ āṇa grh ̥ āṇa svāhā |
6 aiṁ hrīṁ klīṁ dhvajabāṇadhanuṣpāśahastē
caṇḍikē ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |
7 aiṁ hrīṁ klīṁ dhvajabāṇadhanuṣpāśahastē vārāhi
ihāgacchāgacchēmaṁ pāyasabaliṁ grh
̥ āṇa grh
̥ āṇa
svāhā |
8 aiṁ hrīṁ klīṁ dhvajabāṇadhanuṣpāśahastē
muṇḍadhāriṇi ihāgacchāgacchēmaṁ pāyasabaliṁ
grh ̥ āṇa grh̥ āṇa svāhā |
pañcamāṣṭakam

1 aiṁ hrīṁ klīṁ kamalākṣamālābhayavaradakarē


bhairavi ihāgacchāgacchēmaṁ pāyasabaliṁ grh̥ āṇa
grh
̥ āṇa svāhā |
2 aiṁ hrīṁ klīṁ kamalākṣamālābhayavaradakarē
dhvaṁsini ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh̥ āṇa svāhā |
3 aiṁ hrīṁ klīṁ kamalākṣamālābhayavaradakarē
dhūmrāṅgi ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |
4 aiṁ hrīṁ klīṁ kamalākṣamālābhayavaradakarē
prētavārāhi ihāgacchāgacchēmaṁ pāyasabaliṁ
grh ̥ āṇa grh ̥ āṇa svāhā |
5 aiṁ hrīṁ klīṁ kamalākṣamālābhayavaradakarē
khaḍgini ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |
6 aiṁ hrīṁ klīṁ kamalākṣamālābhayavaradakarē
dīrghalambōṣṭhi ihāgacchāgacchēmaṁ pāyasabaliṁ
grh ̥ āṇa grh ̥ āṇa svāhā |
7 aiṁ hrīṁ klīṁ kamalākṣamālābhayavaradakarē
mālini ihāgacchāgacchēmaṁ pāyasabaliṁ grh
̥ āṇa
grh ̥ āṇa svāhā |
8 aiṁ hrīṁ klīṁ kamalākṣamālābhayavaradakarē
mantrayōgini ihāgacchāgacchēmaṁ pāyasabaliṁ
grh ̥ āṇa grh ̥ āṇa svāhā |

rasāṣṭakam

1 aiṁ hrīṁ klīṁ śaṅkhacakragadābhayakarē kālini


ihāgacchāgacchēmaṁ pāyasabaliṁ grh
̥ āṇa grh
̥ āṇa
svāhā |
2 aiṁ hrīṁ klīṁ śaṅkhacakragadābhayakarē cakriṇi
ihāgacchāgacchēmaṁ pāyasabaliṁ grh
̥ āṇa grh ̥ āṇa
svāhā |
3 aiṁ hrīṁ klīṁ śaṅkhacakragadābhayakarē kaṅkāli
ihāgacchāgacchēmaṁ pāyasabaliṁ grh̥ āṇa grh ̥ āṇa
svāhā |
4 aiṁ hrīṁ klīṁ śaṅkhacakragadābhayakarē
bhuvanēśvari ihāgacchāgacchēmaṁ pāyasabaliṁ
grh
̥ āṇa grh ̥ āṇa svāhā |
5 aiṁ hrīṁ klīṁ śaṅkhacakragadābhayakarē śaṭaki
ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa grh ̥ āṇa
svāhā |
6 aiṁ hrīṁ klīṁ śaṅkhacakragadābhayakarē
mahāmāri ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh̥ āṇa svāhā |
7 aiṁ hrīṁ klīṁ śaṅkhacakragadābhayakarē
yamadūti ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |
8 aiṁ hrīṁ klīṁ śaṅkhacakragadābhayakarē
karālini ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |

saptamāṣṭakam

1 aiṁ hrīṁ klīṁ khaḍgakhēṭapaṭṭiśaparaśuhastē


kēśini ihāgacchāgacchēmaṁ pāyasabaliṁ grh
̥ āṇa
grh
̥ āṇa svāhā |
2 aiṁ hrīṁ klīṁ khaḍgakhēṭapaṭṭiśaparaśuhastē
mardini ihāgacchāgacchēmaṁ pāyasabaliṁ grh̥ āṇa
grh̥ āṇa svāhā |
3 aiṁ hrīṁ klīṁ khaḍgakhēṭapaṭṭiśaparaśuhastē
kēśajaṅghē ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |
4 aiṁ hrīṁ klīṁ khaḍgakhēṭapaṭṭiśaparaśuhastē
nivāriṇi ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh
̥ āṇa svāhā |
5 aiṁ hrīṁ klīṁ khaḍgakhēṭapaṭṭiśaparaśuhastē
viśālini ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh̥ āṇa svāhā |
6 aiṁ hrīṁ klīṁ khaḍgakhēṭapaṭṭiśaparaśuhastē
kārmuki ihāgacchāgacchēmaṁ pāyasabaliṁ grh̥ āṇa
grh ̥ āṇa svāhā |
7 aiṁ hrīṁ klīṁ khaḍgakhēṭapaṭṭiśaparaśuhastē
lōlē ihāgacchāgacchēmaṁ pāyasabaliṁ grh
̥ āṇa
grh ̥ āṇa svāhā |
8 aiṁ hrīṁ klīṁ khaḍgakhēṭapaṭṭiśaparaśuhastē
adhōmukhi ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |

aṣṭamāṣṭakam

1 aiṁ hrīṁ klīṁ kuntakhēṭabhindipālamālākarē


muṇḍāgradhāriṇi ihāgacchāgacchēmaṁ pāyasabaliṁ
grh
̥ āṇa grh ̥ āṇa svāhā |
2 aiṁ hrīṁ klīṁ kuntakhēṭabhindipālamālākarē
vyāghri ihāgacchāgacchēmaṁ pāyasabaliṁ grh̥ āṇa
grh̥ āṇa svāhā |
3 aiṁ hrīṁ klīṁ kuntakhēṭabhindipālamālākarē
kākini ihāgacchāgacchēmaṁ pāyasabaliṁ grh
̥ āṇa
grh ̥ āṇa svāhā |
4 aiṁ hrīṁ klīṁ kuntakhēṭabhindipālamālākarē
prētarūpiṇi ihāgacchāgacchēmaṁ pāyasabaliṁ
grh ̥ āṇa grh ̥ āṇa svāhā |
5 aiṁ hrīṁ klīṁ kuntakhēṭabhindipālamālākarē
dhūrjaṭi ihāgacchāgacchēmaṁ pāyasabaliṁ grh ̥ āṇa
grh ̥ āṇa svāhā |
6 aiṁ hrīṁ klīṁ kuntakhēṭabhindipālamālākarē
ghōrē ihāgacchāgacchēmaṁ pāyasabaliṁ grh
̥ āṇa
grh
̥ āṇa svāhā |
7 aiṁ hrīṁ klīṁ kuntakhēṭabhindipālamālākarē
karāli ihāgacchāgacchēmaṁ pāyasabaliṁ grh̥ āṇa
grh̥ āṇa svāhā |
8 aiṁ hrīṁ klīṁ kuntakhēṭabhindipālamālākarē
viṣalambini ihāgacchāgacchēmaṁ pāyasabaliṁ
grh ̥ āṇa grh
̥ āṇa svāhā |

www.kamakotimandali.com

You might also like