You are on page 1of 33

Vēdanidhi Granthamālā 801DV

Anaghā Vrata Kalpaḥ

Avadhoota Datta Peetham


Sri Ganapathy Sachchidananda Ashrama
Mysore 570025
Anaghā Vrata Kalpaḥ
Śrī Mahāgaṇādhipatayē Namaḥ. Śrī Mahāsarasvatyai Namaḥ. Śrī
Gurubhyō Namaḥ. Hariḥ Ōm.
Parasparaṁ āmi. a a. drGagrōt-Kṣiptānurāga Prasavābhiṣiktau.
Tapaḥ Prasaktā.Vanaghā Ca atta- samasta Kalyāṇakarau
Bhavētām..
Āgamārthantu ēvānāṁ Gamanārthantu Rakṣasām.
Kurvē Ghaṇ āravaṁ Tatra ēvatāHvāna ānChanam..
Ghaṇ ānādaṁ KrTvā
Apavitraḥ Pavitrō Vā arvāvasthāṁ GatōPi Vā.
Yassmarēt Puṇḍarīkākṣaṁ a Bāhyābhyantara Śśuciḥ.. Puṇḍarīkākṣa
Puṇḍarīkākṣa Puṇḍarīkākṣa
Ācamya - Kēśavāya Namaḥ, Nārāyaṇāya Namaḥ, Mādhavāya
Namaḥ, Gōvindāya Namaḥ, Viṣṇavē Namaḥ, Madhusūdanāya
Namaḥ, Trivikramāya Namaḥ, Vāmanāya Namaḥ, Śrīdharāya Namaḥ,
Hrṣīkēśāya Namaḥ, Padmanābhāya Namaḥ, āmōdarāya Namaḥ,
aṅkarṣaṇāya Namaḥ, Vāsudēvāya Namaḥ, Pradyumnāya Namaḥ,
Aniruddhāya Namaḥ, Puruṣōttamāya Namaḥ, Adhōkṣajāya Namaḥ,
Nārasinhāya Namaḥ, Acyutāya Namaḥ, Janārdanāya Namaḥ,
pēndrāya Namaḥ, Harayē Namaḥ, Śrī Krṣṇāya Namaḥ, Śrīkrṣṇa
Parabrahmaṇē Namaḥ.
ttiṣ hantu Bhūtapiśācāḥ Ētē Bhūmibhārakāḥ.
Ētēṣā Mavirōdhēna Brahmakarma amārabhē..
Prāṇāyāmaḥ
Bhūmyādē.Rūrdhvalōkasya Cōparisthaṁ ivākaram.
aśa Praṇava anyuktaṁ TrirāvrTtyā maran maran..

Avadhoota Datta Peetham - Anagha Vrata Page 1


Aṅgu yagrai.RnāsikāGraṁ ampīḍya Śvāsa Rōdhanam.
Prāṇāyāmami Prōkta-Mrṣibhiḥ Pāpanāśanam..
Prāṇānāyamya
Saṅkalpaḥ
ēśakālau aṅkīrtya, Mama pātta amasta uritakṣaya vārā ....
Śrī Paramēśvara Prītyarthaṁ, Śrīmataḥ …… Gōtrasya, …………
Nakṣatrē ……. Rāśau Jātasya, …………… Nāmadhēyasya, aparivārasya
Mama (Asya Yajamānasya), Śrīmatyāḥ …… Gōtrāyāḥ, …………
Nakṣatrē ……. Rāśau Jātāyāḥ, …………… Nāmadhēyāyāḥ,
aparivārāyāḥ, Mama ( Asyāḥ), Śrī Anaghā ēvī amēta Śrī Anagha
vāmi Prasāda iddhidvārā Bhak J āna Vairāgya Yōgānāṁ
Nirantarābhivr dhyarthaṁ, Ātmaj āna iddhyarthaṁ, Asmākaṁ
ahaku umbānāṁ Kṣēma- thairya- Vijaya-Abhaya- Āyu-Rārōgya-
Aiśvaryābhivr dhyarthaṁ, harmārtha Kāma Mōkṣa Caturvidha
Phala Puruṣārtha iddhyarthaṁ, Śrī Anaghā ēvī amēta Śrī Anagha
vāmina.Muddiśya, Śrī Anaghā ēvī amēta Śrī Anaghasvāmipūjāṁ,
Yāvacchakti hyānāvāhanādi ṣōḍaśōpacāra Vidhānēna Kariṣyē.
Mahāgaṇapati Prārthanam
Ādau Mahāgaṇapatiṁ hyātvā,
Abhīpsitārtha iddhyarthaṁ Pūjitō Yassurai.Rapi.
arvavighnacchidē Tasmai Gaṇādhipatayē Namaḥ..
Vakratuṇḍa Mahākāya ūryakō i amaprabha.
Avighnaṁ Kuru Mē ēva arvakāryēṣu arvadā..Śrīmahāgaṇapatayē
Namaḥ Prārthanaṁ amarpayāmi..
Kalaśapūjā

Avadhoota Datta Peetham - Anagha Vrata Page 2


Śrīanaghā ēvī amēta Śrī Anagha vāmi Pūjāṅgatvēna
Kalaśārādhanaṁ Kariṣyē.
Kalaśasya Mukhē Viṣṇuḥ Kaṇ hē Rudra. samāśritaḥ.
Mūlē Tatra thitō Brahmā Madhyē MātrGaṇā. smrTāḥ..
Kukṣau Tu āgarā, sarvē aptadvīpā Vasundharā.
RGvēdōTha Yajurvēda- sāmavēdō Hyatharvaṇaḥ..
Aṅgaiśca ahitā. sarvē Kalaśāmbu amāśritāḥ.
Āyāntu ēva Pūjārthaṁ uritakṣaya Kārakāḥ..
Gaṅgē Ca Yamunē Krṣṇē Gōdāvari arasva .
Narmadē indhu Kāvēri Jalē min annidhiṁ Kuru..
Kalaśōdakēna Pūjā ravyāṇi amprōkṣya, ēvaṁ, Ātmānaṁ Ca
amprōkṣya,
Kalaśa Sthāpana Vidhiḥ
Ādau Kalpōkta Vidhānēna TattaddēvatāVāhanaṁ
Prāṇapratiṣ hāpanaṁ Ca Kariṣyē..
Aṣ asiddhayaḥ - Aṇimā aghimā Prāptiḥ Prākāmyaṁ Mahimā
Tathā.
Īśitvaṁ Ca Vaśitvaṁ Ca Yacca Kāmāvasāyitā..
1 Aṇima ēvatā – (Īśānya Kōṇē) North East
Aṇō.Raṇīyasaḥ Putra Īśānāśā Vyavasthitaḥ.
Anaghasyāṇimābhikhyaḥ Putra.Ścitra. sanōVatu..
Aṣ ada apadmē Īśānya a ē Kalaśē Aṇima ēvatā.Māvāhayāmi
thāpayāmi Pūjayāmi..
2 aghima ēvatā– (Āgnēya Kōṇē) South East
AnaghāNaghayōḥ Putrō aghimākhyaḥ KrPā aghuḥ.
ēvasyāGnēya Kōṇasthō aghubuddhi. sanōVatu..

Avadhoota Datta Peetham - Anagha Vrata Page 3


Aṣ ada apadmē Āgnēya a ē Kalaśē aghima ēvatā.Māvāhayāmi
thāpayāmi Pūjayāmi..
3 Prāp ēvatā - (NairrTi Kōṇē) South West
Bhaktābhīṣ a Phala Prāpti Kārakō-Naghayō. sutaḥ.
ēvasya NairrTē Kōṇē thitaḥ Prāpti. sanōVatu..
Aṣ ada apadmē NairrTa a ē Kalaśē Prāp ēvatā.Māvāhayāmi
thāpayāmi Pūjayāmi..
4 Prākāmya ēvatā– (Vāyavya Kōṇē) North West
Avadhūta Gurōssvēcchā- anCārasyāNaghasya Yaḥ.
Vāyukōṇasthitaḥ Putraḥ PrākāmyāKhya. sanōVatu..
Aṣ ada apadmē Vāyavyada ē Kalaśē Prākāmya ēvatā.Māvāhayāmi
thāpayāmi Pūjayāmi..
5 Īśitva ēvatā- ( akṣiṇē) South
arvātiśāyitāṁ ēvasyāNaghasya Jagadgurōḥ.
Khyāpayan akṣabhāgastha - ĪśitvāKhya. sanōVatu..
Aṣ ada apadmē ēvasya akṣiṇa Bhāgastha a ē Kalaśē Īśitva
ēvatā.Māvāhayāmi thāpayāmi Pūjayāmi..
6 Vaśitva ēvatā– ( ttarē) North
Jagadyasya Vaśē Tiṣ ha-Tyanaghasya MahāTmanaḥ.
Ātmajō Vāmabhāgasthō VaśitvāKhya. sanōVatu..
Aṣ ada apadmē ēvasya Vāmabhāgasthada ē Kalaśē Vaśitva
ēvatā.Māvāhayāmi thāpayāmi Pūjayāmi..
7 Kāmāvasāyitā ēvatā - (Paścimē) West
KāmāvasāyitāBhikhyō Hyanaghasyāṅgarakṣavat.
Paścādbhāgasthitaḥ Putraḥ Kamanīya. sanōVatu..
Aṣ ada apadmē ēvasya Paścādbhāgastha aē Kalaśē
Kāmāvasāyitā ēvatā.Māvāhayāmi thāpayāmi Pūjayāmi..
Avadhoota Datta Peetham - Anagha Vrata Page 4
8 Mahima ēvatā (Prācyāṁ) East
Purastā. anagha vandva-Pāda. īmni Vyavasthitaḥ.
Mahimākhyō Mahā Kārya-Kārī Putra. sanōVatu..
Aṣ ada apadmē ēvasya Purastā da ē Kalaśē Mahima
ēvatā.Māvāhayāmi thāpayāmi Pūjayāmi..
9 Śrīdattātrēya (Anagha) vāmī (Madhyē akṣiṇataḥ) Centre Right
Ēvaṁ Tattat. uta Bhrāja- da āṣ aka uśōbhinaḥ.
Karṇikāyāṁ Paṅkajasya Kalitāyāṁ Mahāguṇaiḥ..
amāsīnaḥ Praśāntātmā KrPābdhi.RanaghāHvayaḥ..
attātrēyō Guru.Rviṣṇur-BrahmēśāTmā anōVatu..
Aṣ ada apadmē Madhyē Karṇikāyāṁ Pradhānadēvatāṁ,
Śrīmadanaghasvāminaṁ attātrēya.Māvāhayāmi thāpayāmi
Pūjayāmi..
10 Anaghādēvī (Madhyē ttarataḥ) Centre Left
Anaghasvāminaḥ Pārśvē amāsīnā KrPālayā.
arvair Brāhmaguṇai.Ryuktā Yōgādhīśā Jagatprasūḥ..
Padmā anā Padmakarā Bhaktādhīnā Pativratā.
Anaghāmbā Mahālakṣmīr Mahābhāgā Ca NōVatu..
Aṣ ada apadmē Madhyē Karṇikāyāṁ Śrīmadanaghasvāminaḥ Pārśvē
Śrīmatīṁ, Anaghādēvīṁ Mahālakṣmī.Māvāhayāmi thāpayāmi
Pūjayāmi.
Prāṇapratiṣṭhā
Īśānyā.Maṇimābhikhyē CāGnēyyāṁ aghimābhidhē.
Prāp nāmani NairrTyāṁ PrākāmyāKhyēNila thalē..
ĪśitvāKhyē VaśitvāKhyē Cōbhayōḥ Pārśvayō Rapi.
Kāmāvasāyitānāmni Paścādbhāgēṅga Rakṣavat..
Bhrājamānēṣu Tanmadhyē Karṇikāyāṁ KrTā ayau.
Avadhoota Datta Peetham - Anagha Vrata Page 5
Anagha.ŚcāNaghā ēvī Prāṇacēṣ ā.Virājitau.
Caratāṁ Mama HrTpadmē- Gurumārga.Pravartakau..
Aṇimādi, Aṅga ēvatā ParivrTa Śrī Anaghādēvī amēta Śrī
Anaghasvāminē Namaḥ. arvēndriyāṇi Vāṅmana.Ścakṣu.Śśrōtra
Jihvā Ghrāṇa Rētō Buddhyādīni, haivāGatya, vastayē ukhaṁ
Ciraṁ Tiṣ hantu vāhā. Prāṇa Pratiṣ hāpana Muhūrta
sumūhūrtō tu..
vāmin thirō Bhava. Varadō Bhava. umukhō Bhava. uprasannō
Bhava. thirāsanaṁ Kuru.
vāmin arva Jagannātha Yāvatpūjā Vasānakam.
Tāvattvaṁ Prītibhāvēna Kumbhē min annidhiṁ Kuru..
Dhyānam
Padmāsanōttāna Manōj apādaṁ Padmaṁ adhānaṁ
Nabhayaṁ Ca Pāṇyōḥ.
Yōgasthiraṁ Nirbhara Kān PunJaṁ a aṁ PrapadyēNagha
Nāmadhēyam..
Padmāsanasthāṁ Padayugma Nūpurāṁ Padmaṁ
adhānā.Mabhayaṁ Ca Pāṇyōḥ.
YōgēRdhasammīlita Niścalākṣīṁ attānuraktā.Managhāṁ
Prapadyē..
Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. hyāyāmi.
Āvāhanam
Guṇā tā.Vapi vēṣu KrPayā Triguṇānvitau.
Anaghā.Managhaṁ ēvaṁ ēvīṁ CāVāhayā.Myaham..
Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Āvāhayāmi.

Avadhoota Datta Peetham - Anagha Vrata Page 6


Āsanam
auvarṇa Pī haṁ Krṣṇatvak Citrāsana Kuśā anaiḥ.
ĀstrTaṁ GrHyatāṁ ēvā-Vanaghā.Varpitaṁ Mayā..
Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Āsanaṁ
Parikalpayāmi.
Pādyam
YōgiśīrṣēMrTāsārau JambhaśīrṣēGni.Varṣakau.
Pādau Pādyēna Hr yēna KṣālayēNaghayō.Raham..
Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Pādayōḥ
Pādyaṁ amarpayāmi..
Arghyam
Padmēna Mālayā CāTtau Bhaktābhīti.Pradāyakau.
Arghyēṇa Śītalīkuryā- ManaghāNaghayōḥ Karau..
Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Hastayōḥ,
Arghyaṁ amarpayāmi..
Ācamanam
J ānajyōti.Rvinītānāṁ Vēdajyōtiśca Vēdhasaḥ.
YatōNagha Mukhā. vyaktaṁ TatrāCamana Marpitam..
Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Mukhē
Ācamanīyaṁ amarpayāmi..
Madhuparkaḥ
Anaghau Yau Śrita Parīkṣārthaṁ Māyā.MadhusprŚau.
Madhuparkaṁ adē Tābhyāṁ Tatpādābja Madhuvrataḥ..
Śrī Anaghā ēvī amēta Śrī Anaghasvāminē Namaḥ. Madhuparkaṁ
amarpayāmi.

Avadhoota Datta Peetham - Anagha Vrata Page 7


Pan āmr a Snānam
Yau KrPāprēritau Bhakta-PrapanCēMrTa Varṣakau.
PanCāmrTai.Stau napayā-Myanaghā.VamrTāTmakau..
Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. PanCāmrTa
nānaṁ amarpayāmi..
Snānam
MātrTīrthāt Padma rthāt arva rthā. anēkataḥ.
amānītai.Śśītalōdai- snapayā.Myanaghā.Vubhau..
Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Śuddhōdaka
nānaṁ amarpayāmi..
Vastram
Valkalē Rucirē ūkṣmē Citracitra. aśānCitē.
MāyāVrTi.Cchēdakābhyā- Managhābhyāṁ adē Mudā..
Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. Vastraṁ
amarpayāmi.
Upavītam
pavītaṁ Pavitraṁ Ca ahajaṁ Yat Prajāpatēḥ.
amarpitaṁ Mayā Śubhra-Managhau Pra munCatam..
Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. pavītaṁ
amarpayāmi.
Gandhaḥ
Milatkarpūra. adgandhai-RanulipyāNaghāNaghau.
Mukhayō.Ralikē Kuryāṁ asatphālākṣi annibhē..
Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Gandhān
hārayāmi.

Avadhoota Datta Peetham - Anagha Vrata Page 8


Gandhōpari Alaṅkaraṇārthaṁ Kuṅkumaṁ, Akṣatānśca
amarpayāmi.
Maṅgaḷa Dravyāṇi
Ārdrāṁ Haridrāṁ Padayōr- Mukhē PuṣparajōNaghē.
īmanta. īmni indūraṁ TēRpayē Maṅga apradē..
Śrī Anaghā ēvyai Namaḥ. Nānāvidha Maṅga a ravyāṇi
amarpayāmi.
Ābharaṇam
Śīrṣē Kaṇ hē Bāhuyugmē Maṇibandha. vayē Tathā.
Vividhā Akṣamālā. tē Bhūṣārthaṁ KalpayēNagha..
Pādāṅgu īya Ka aka- KānCī Māṅgalya Hārakān.
Kaṅkaṇaṁ Nāsikā Bhūṣāṁ- Tā aṅkē Tē adēNaghē..
Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Nānāvidha
Ābharaṇāni amarpayāmi..
Puṣpam
Tattat.Kālōttha Puṣpaugha- Mālābhi.RanaghāNaghau.
Āpāda Śīrṣaṁ ambhūṣya- Punaḥ Puṣpai. samarcayē..
Śrī Anaghā ēvī amēta Śrī Anagha vāminē Namaḥ. Puṣpāṇi
amarpayāmi.
Kuṅkuma Pūjā
ēvi Tvā.Managhē Bhadrē- arva Maṅga a Maṅga ē.
asatkuṅkuma.Cūrṇēna Pūjayāmi Prasīda Mē..
Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. Kuṅkumaṁ
amarpayāmi.

Avadhoota Datta Peetham - Anagha Vrata Page 9


Atha Anaghasvāminaḥ - Aṅga Pūjā
Śrī Anagha ēvāya Namaḥ - Pādau Pūjayāmi
Śrī TrijagatsanCārāya Namaḥ - Jaṅghē Pūjayāmi
Śrī Ājānubāhavē Namaḥ - Jānunī Pūjayāmi
Śrī Padmāsanasthāya Namaḥ - Ūrū Pūjayāmi
Śrī Triguṇēśāya Namaḥ - Va itrayaṁ Pūjayāmi
Śrī Śātōdarāya Namaḥ - daraṁ Pūjayāmi
Śrī Karuṇākarāya Namaḥ - Hr ayaṁ Pūjayāmi
Śrī Bhaktālambanāya Namaḥ - Bāhū Pūjayāmi
Śrī aṅgīta Rasikāya Namaḥ - Kaṇ haṁ Pūjayāmi
Śrī Jaganmōhanāya Namaḥ - Mandasmitaṁ Pūjayāmi
Śrī Jagatprāṇāya Namaḥ - Nāsikāṁ Pūjayāmi
Śrī Śruti anvēdyāya Namaḥ - Śrōtrē Pūjayāmi
Śrī hyānagōcarāya Namaḥ - Nētradvayaṁ Pūjayāmi
Śrī TilakānCita Phālāya Namaḥ - Phālaṁ Pūjayāmi
Śrī ahasra Śīrṣāya Namaḥ - Śiraḥ Pūjayāmi
Śrī accidānandāya Namaḥ - arvāṇyāṅgāni Pūjayāmi
Atha Anaghādēvyāḥ - Aṅga Pūjā
Śrī Anaghā ēvyai Namaḥ - Pādau Pūjayāmi
Śrī TrijagatsanCārāyai Namaḥ - Jaṅghē Pūjayāmi
Śrī Ājānubāhavē Namaḥ - Jānunī Pūjayāmi
Śrī Padmāsanasthāyai Namaḥ - Ūrū Pūjayāmi
Śrī Triguṇēśāyai Namaḥ - Va itrayaṁ Pūjayāmi
Śrī Śātōdarāyai Namaḥ - daraṁ Pūjayāmi
Śrī Karuṇākarāyai Namaḥ - Hr ayaṁ Pūjayāmi
Śrī Bhaktālambanāyai Namaḥ - Bāhū Pūjayāmi
Śrī aṅgīta Rasikāyai Namaḥ - Kaṇ haṁ Pūjayāmi
Avadhoota Datta Peetham - Anagha Vrata Page 10
Śrī Jaganmōhanāyai Namaḥ - Mandasmitaṁ Pūjayāmi
Śrī Jagatprāṇāyai Namaḥ - Nāsikāṁ Pūjayāmi
Śrī Śruti anvēdyāyai Namaḥ - Śrōtrē Pūjayāmi
Śrī hyānagōcarāyai Namaḥ - Nētradvayaṁ Pūjayāmi
Śrī TilakānCita Phālāyai Namaḥ - Phālaṁ Pūjayāmi
Śrī ahasra Śīrṣāyai Namaḥ - Śiraḥ Pūjayāmi
Śrī accidānandāyai Namaḥ - arvāṇyaṅgāni Pūjayāmi
Śrī Anagha Svāminaḥ - Aṣṭōttaraśatanāmāni
1. Śrī attātrēyāya Namaḥ
2. Śrī Anaghāya Namaḥ
3. Śrī Trividhāgha Vidāriṇē Namaḥ
4. Śrīlakṣmīrūpānaghēśāya Namaḥ
5. Śrī Yōgādhīśāya Namaḥ
6. Śrī rāmbīja hyānagamyāya
7. Śrī Vij ēyāya Namaḥ
8. Śrī Garbhā i Tāraṇāya Namaḥ
9. Śrī attātrēyāya Namaḥ
10. Śrī Bījastha Va a Tulyāya Namaḥ
11. Śrī Ēkārṇa Manu Gāminē Namaḥ
12. Śrī ṣaḍarṇa Manu Pālāya Namaḥ
13. Śrī Yōga ampatkarāya Namaḥ
14. Śrī Aṣ ārṇa Manu Gamyāya Namaḥ
15. Śrī PūrṇāNanda Vapuṣmatē Namaḥ
16. Śrī vādaśākṣara Mantrasthāya Namaḥ
17. Śrī Ātma āyujya āyinē Namaḥ
18. Śrī ṣōḍaśārṇa Manusthāya Namaḥ
19. Śrī accidānanda Śālinē Namaḥ

Avadhoota Datta Peetham - Anagha Vrata Page 11


20. Śrī attātrēyāya Namaḥ
21. Śrī Harayē Namaḥ
22. Śrī Krṣṇāya Namaḥ
23. Śrī nmattāya Namaḥ
24. Śrī Ānanda āyakāya Namaḥ
25. Śrī igambarāya Namaḥ
26. Śrī Munayē Namaḥ
27. Śrī Bālāya Namaḥ
28. Śrī Piśācāya Namaḥ
29. Śrī J āna āgarāya Namaḥ
30. Śrī Ābrahma Janmadōṣaugha Praṇāśāya
31. Śrī arvōpakāriṇē Namaḥ
32. Śrī Mōkṣadāyinē Namaḥ
33. Śrī Ōṁ Rūpiṇē Namaḥ
34. Śrī Bhagavatē Namaḥ
35. Śrī attātrēyāya Namaḥ
36. Śrī mrTimātra utuṣ āya
37. Śrī Mahābhaya Nivāriṇē Namaḥ
38. Śrī Mahāj āna Pradāya Namaḥ
39. Śrī Cidānandātmanē Namaḥ
40. Śrī Bālōnmatta Piśācādi Vēṣāya
41. Śrī Mahā Yōginē Namaḥ
42. Śrī Avadhūtāya Namaḥ
43. Śrī AnasūyāNandadāya Namaḥ
44. Śrī Atri Putrāya Namaḥ
45. Śrī arvakāma Phalānīka Pradātrē
46. Śrī Praṇavākṣara Vēdyāya Namaḥ

Avadhoota Datta Peetham - Anagha Vrata Page 12


47. Śrī Bhavabandha Vimōcinē Namaḥ
48. Śrī Hrīṁ Bījākṣara Pārāya Namaḥ
49. Śrī arvaiśvarya Pradāyinē Namaḥ
50. Śrī Krōṁ Bīja Japa Tuṣ āya Namaḥ
51. Śrī ādhyāKarṣaṇa āyinē Namaḥ
52. Śrī aurbīja Prīta Manasē Namaḥ
53. Śrī Mana saṅkṣōbha Hāriṇē Namaḥ
54. Śrī Aiṁ Bīja Parituṣ āya Namaḥ
55. Śrī Vākpradāya Namaḥ
56. Śrī Klīṁ Bīja amupāsyāya Namaḥ
57. Śrī Trijagadvaśyakāriṇē Namaḥ
58. Śrī Śrīmupāsana Tuṣ āya Namaḥ
59. Śrī Mahāsampatpradāya Namaḥ
60. Śrī Glaumakṣara uvēdyāya Namaḥ
61. Śrī Bhūsāmrājya Pradāyinē Namaḥ
62. Śrī rāṁ Bījākṣara Vāsāya Nāmaḥ
63. Śrī Mahatē Namaḥ
64. Śrī Cirajīvinē Namaḥ
65. Śrī Nānā Bījākṣarōpāsya Nānāśakti Yujē Namaḥ
66. Śrī amasta Guṇasampannāya
67. Śrī Antaśśatru Vidāhinē Namaḥ
68. Śrī Bhūtagrahōccā anāya Namaḥ
69. Śrī arvavyādhi Harāya Namaḥ
70. Śrī Parābhicāra Śamanāya Namaḥ
71. Śrī Ādhi Vyādhi Nivāriṇē Namaḥ
72. Śrī uḥKhatraya Harāya Namaḥ
73. Śrī āridrya rāviṇē Namaḥ

Avadhoota Datta Peetham - Anagha Vrata Page 13


74. Śrī ēhadārḍhyābhi Pōṣāya Namaḥ
75. Śrī Citta antōṣakāriṇē Namaḥ
76. Śrī arva Mantra varūpāya Namaḥ
77. Śrī arva Yantra varūpiṇē Namaḥ
78. Śrī arva TantrāTmakāya Namaḥ
79. Śrī arva Pallava Rūpiṇē Namaḥ
80. Śrī Śivāya Namaḥ
81. Śrī paniṣa. vēdvāya Namaḥ
82. Śrī attāya Namaḥ
83. Śrī Bhagavatē Namaḥ
84. Śrī attātrēyāya Namaḥ
85. Śrī Mahāgambhīra Rūpāya Namaḥ
86. Śrī Vaikuṇ ha Vāsinē Namaḥ
87. Śrī Śaṅkha Cakra Gadā Śūla hāriṇē
88. Śrī Vēṇu Nādinē Namaḥ
89. Śrī uṣ a anhārakāya Namaḥ
90. Śrī Śiṣ a ampālakāya Namaḥ
91. Śrī Nārāyaṇāya Namaḥ
92. Śrī Astra harāya Namaḥ
93. Śrī Cidrūpiṇē Namaḥ
94. Śrī Praj ārūpāya Namaḥ
95. Śrī Ānanda Rūpiṇē Namaḥ
96. Śrī Brahma Rūpiṇē Namaḥ
97. Śrī Mahāvākya Prabōdhāya Namaḥ
98. Śrī Tattvāya Namaḥ
99. Śrī akalakarmaugha Nirmitāya Namaḥ
100. Śrī accidānanda Rūpāya Namaḥ

Avadhoota Datta Peetham - Anagha Vrata Page 14


101. Śrī akala ōkaugha anCārāya
102. Śrī akaladēvaugha VaśīkrTikarāya
103. Śrī Ku umba Vr dhidāya Namaḥ
104. Śrī Guḍa Pānaka Tōṣiṇē Namaḥ
105. Śrī PanCakarjāya uprītāya Namaḥ
106. Śrī Kanda Phalādinē Namaḥ
107. Śrī adguravē Namaḥ
108. Śrī Maddattātrēyāya Namō Namaḥ
ti Śrī Anagha vāminaḥ Aṣ ōttara Śatanāmārcanaṁ amarpayāmi..

Śrī Anaghā Dēvyāḥ - Aṣṭōttara Śatanāmāni


1. Śrī Anaghāyai Namaḥ
2. Mahādēvyai Namaḥ
3. Śrī Mahālakṣmyai Namaḥ
4. Śrī Anagha vāmi Patnyai Namaḥ
5. Śrī Yōgēśāyai Namaḥ
6. Śrī Trividhāgha Vidāriṇyai Namaḥ
7. Śrī Triguṇāyai Namaḥ
8. Śrī Aṣ aputra Ku umbinyai Namaḥ
9. Śrī iddhasēvya.Padē Namaḥ
10. Śrī Ātrēya GrHadīpāyai Namaḥ
11. Śrī Vinītāyai Namaḥ
12. Śrī Anasūyā Prītidāyai Namaḥ
13. Śrī Manōj āyai Namaḥ
14. Śrī Yōga Śakti varūpiṇyai Namaḥ
15. Śrī Yōgā ta Hr ē Namaḥ
16. Śrī BhartrŚuśrūṣaṇōtkāyai Namaḥ

Avadhoota Datta Peetham - Anagha Vrata Page 15


17. Śrī Matimatyai Namaḥ
18. Śrī Tāpasīvēṣa hāriṇyai Namaḥ
19. Śrī Tāpatraya Nudē Namaḥ
20. Śrī Citrā anōpaviṣ āyai Namaḥ
21. Śrī Padmāsana Yujē Namaḥ
22. Śrīratnāṅgu īyaka asatpadāṅgu yai
23. Śrī Padma Garbhōpamānāṅghri Talāyai
24. Śrī HaridrānCat.Prapādāyai Namaḥ
25. Śrī ManJīra Kala.Jatravē Namaḥ
26. Śrī Śucivalkala hāriṇyai Namaḥ
27. Śrī KānCīdāma Yujē Namaḥ
28. Śrī Galē Māṅgalya ūtrāyai Namaḥ
29. Śrī Graivēyā ī hrTē Namaḥ
30. Śrī Kvaṇatkaṅkaṇa Yuktāyai Namaḥ
31. Śrī PuṣpālaṅkrTayē Namaḥ
32. Śrī Abhīti Mudrā Hastāyai Namaḥ
33. Śrī īlāmbhōja hrTē Namaḥ
34. Śrī Tā aṅka Yugadīprāyai Namaḥ
35. Śrī Nānāratna udīptayē Namaḥ
36. Śrī hyāna thirākṣyai Namaḥ
37. Śrī PhālānCat.Tilakāyai Namaḥ
38. Śrī Mūrdhābaddha.Ja ārājat. umadāmā ayē Namaḥ
39. Śrī Bhartrāj ā Pālanāyai Namaḥ
40. Śrī Nānāvēṣa hrTē Namaḥ
41. Śrī PanCaparvānvitāVidyārūpikāyai
42. Śrī arvāVaraṇa Śīlāyai Namaḥ
43. Śrī vabalāVrTa Vēdhasē Namaḥ

Avadhoota Datta Peetham - Anagha Vrata Page 16


44. Śrī Viṣṇu Patnyai Namaḥ
45. Śrī Vēdamātrē Namaḥ
46. Śrī vacchaśaṅkha hrTē Namaḥ
47. Śrī Mandahāsa Manōj āyai Namaḥ
48. Śrī Mantra Tattvavidē Namaḥ
49. Śrī atta Pārśva.Nivāsāyai Namaḥ
50. Śrī Rēṇukēṣ a.KrTē Namaḥ
51. Śrī Mukha NissrTa ŚampāBha Trayīdīptyai Namaḥ
52. Śrī Vidhātr Vēda andhātryai Namaḥ
53. Śrī rṣ i.Śaktyai Namaḥ
54. Śrī Śānti. akṣmyai Namaḥ
55. Śrī Gāyikāyai Namaḥ
56. Śrī Brāhmaṇyai Namaḥ
57. Śrī Yōgacaryā Ratāyai Namaḥ
58. Śrī Nartikāyai Namaḥ
59. Śrī atta Vāmāṅka ansthāyai Namaḥ
60. Śrī Jagadiṣ a.KrTē Namaḥ
61. Śrī Śubhāyai Namaḥ
62. Śrī Cāru arvāṅgyai Namaḥ
63. Śrī Candrā yāyai Namaḥ
64. Śrī urmānasa Kṣōbhakaryai Namaḥ
65. Śrī ādhuhrCchāntayē Namaḥ
66. Śrī arvānta. sansthitāyai Namaḥ
67. Śrī arvāntargatayē Namaḥ
68. Śrī Pādasthitāyai Namaḥ
69. Śrī Padmāyai Namaḥ
70. Śrī GrHadāyai Namaḥ

Avadhoota Datta Peetham - Anagha Vrata Page 17


71. Śrī akthi thitāyai Namaḥ
72. Śrī adratna.Vastradāyai Namaḥ
73. Śrī Guhyasthāna thitāyai Namaḥ
74. Śrī Patnīdāyai Namaḥ
75. Śrī Krōḍasthāyai Namaḥ
76. Śrī Putradāyai Namaḥ
77. Śrī Vanśavr dhi KrTē Namaḥ
78. Śrī Hr gatāyai Namaḥ
79. Śrī arvakāmapūraṇāyai Namaḥ
80. Śrī Kaṇ ha thitāyai Namaḥ
81. Śrī Hārā i Bhūṣā. ātryai Namaḥ
82. Śrī Pravāsibandhu anyōgadāyikāyai
83. Śrī Miṣ ānnadāyai Namaḥ
84. Śrī Vākchaktidāyai Namaḥ
85. Śrī Brāhmyai Namaḥ
86. Śrī Āj ā Balapradātryai Namaḥ
87. Śrī adaiśvarya KrTē Namaḥ
88. Śrī Mukhasthitāyai Namaḥ
89. Śrī Kavitā Śaktidāyai Namaḥ
90. Śrī Śirōgatāyai Namaḥ
91. Śrī Nirdāhakaryai Namaḥ
92. Śrī Raudryai Namaḥ
93. Śrī Jambhā ura Vidāhinyai Namaḥ
94. Śrī Jambhavanśa.HrTē Namaḥ
95. Śrī attāṅka ansthitāyai Namaḥ
96. Śrī Vaiṣṇavyai Namaḥ
97. Śrī ndrarājya Pradāyinyai Namaḥ

Avadhoota Datta Peetham - Anagha Vrata Page 18


98. Śrī ēvaprī .KrTē Namaḥ
99. Śrī NahuṣāTmaja. ātryai Namaḥ
100. Śrī ōkamātrē Namaḥ
101. Śrī harmakīrti ubōdhinyai Namaḥ
102. Śrī Śāstramātrē Namaḥ
103. Śrī Bhārgava Kṣipratuṣ āyai Namaḥ
104. Śrī Kālatraya Vidē Namaḥ
105. Śrī Kārtavīrya Vrata Prīta Matayē
106. Śrī Śucayē Namaḥ
107. Śrī Kārtavīrya Prasannāyai Namaḥ
108. Śrī arvasiddhi KrTē Namaḥ.
ti Śrī Anaghā ēvyā Aṣ ōttara Śatanāmārcanaṁ amarpayāmi..

Dhūpaḥ
Nānāparima a ravya ammē ana Manōharaḥ.
hūpa. samarpitō ēvā-Vanaghau Pra grHyatām..
Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ.
hūpa.Māghrāpayāmi.
Dīpaḥ
Yadbhāsēdaṁ Jagadbhā Na rŚyētē TathāPi Yau.
Tā.Vubhau Tattva. andīptyai īpai.Ruddīpayā.Myaham..
Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. īpaṁ
arśayāmi.
Naivēdyam
Rājānnaṁ Bahu BhakṣyāTtaṁ Nānōpaskāra Puṣkalam.
Naivēdyaṁ Śru anvēdyau GrHyatā.Managhau Mudā..

Avadhoota Datta Peetham - Anagha Vrata Page 19


Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. Naivēdyaṁ
Nivēdayāmi. Madhyē Madhyē vādūdakaṁ amarpayāmi. Hastau
Prakṣā ayāmi. Pādau Prakṣā ayāmi. Puna.Rācamanīyaṁ
amarpayāmi.
āmbūlam
Anagha vāmi Janaka-PrōddhrTāYuṣya Tantrakē.
Prōktai. sulakṣaṇai.Ryuktaṁ- Tāmbūlaṁ PradadēNaghau..
Śrīanaghādēvī amēta Śrī Anaghasvāminē Namaḥ. Tāmbūlaṁ
amarpayāmi.
Nīrājanam
Prabhō amantāt Parivartitai.Śrī Karpūra Nīrājana īpa
Mālyaiḥ.
Yuṣma.Nmahārciḥ Parivēṣa Paṅktiḥ Kimmīritā Bhā. tvanaghēNagha
Prabhō..
Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. Nīrājanaṁ
andarśayāmi. Nīrājanāntaraṁ ŚuddhāCamanīyaṁ amarpayāmi..
Mantrapuṣpam
Yau Vēdhasē Prabala.Mānasa. ōṣajāla-
Munmūlya atvara.Mabhāsayatāṁ Hi Vēdān.
Tā.Vadya Kē i.ŚunakīkrTa.Vēdajātau
Śrīmantrapuṣpa Nicayai.Ranaghau Niṣēvē..
Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. uvarṇadivya
Mantrapuṣpaṁ amarpayāmi..
Pradakṣiṇam
KārtavīryāJa Nahuja Bhārgavēndrādi Rakṣakau.
Anaghau ōkapitarau Tuṣyētāṁ Mē Pradakṣiṇaiḥ..
Avadhoota Datta Peetham - Anagha Vrata Page 20
Śrī Anaghādēvī amēta Śrī Anagha vāminē Namaḥ. Pradakṣiṇa
Namaskārān amarpayāmi..
Prārthanam
Manōvākkāyōtthaṁ Kṣapitu Magha Mātmīya Vitatēr
hrTaṁ Nūnaṁ Yābhyāṁ Vimala.Miha āmpatya asanam.
Tayōḥ Pāda vandvaṁ Mahima Mukha Putrāṣ aka asat-
Parīvāraṁ Vandē atata.ManaghāKhyā Kalitayōḥ..
Viṣṇō Anagha attēśvarā-Naghē akṣmi Maṅga ē.
bhau Hi accidānanda-Vigrahau Bhaktarakṣakau..
Yuvāṁ Mē Tuṣyatā.Madya - Pūjayā uprasīdatām.
J ātāJ ātāparādhān Mē - Kṣamēthāṁ Karuṇākarau..
Āyu Rārōgya Maiśvaryaṁ atku umba Pravardhanam.
aumaṅgalyaṁ Yaśō Vidyāṁ J ānaṁ Ca iśatāṁ Mudā..
Samarpaṇam
Kāyēna Vācā Manasēndriyairvā
Buddhyātmanā Vā PrakrTē. svabhāvāt.
Karōmi Yadyat akalaṁ Parasmai
Nārāyaṇāyēti amarpayāmi..
Anēna Mayā KrTēna Anaghā Vratavidhānēna Bhagavān arvātmakaḥ,
Aṇimādyaṣ a iddhi ParivrTaḥ, Śrī Anaghādēvī amētaḥ, Śrī
Anaghasvāmī attātrēya suprīṇātu.
Ētat Phalaṁ arvaṁ Śrī Paramēśvarārpaṇamastu..
Dōrabandhanam
Brahma Viṣṇu Mahēśāna Rūpin Triguṇanāyaka.
Traivarṇika Namastubhyaṁ ōra ēvāNaghātmaka..

Avadhoota Datta Peetham - Anagha Vrata Page 21


Vyāsaprōkta Bhaviṣyōttara Purāṇāntargata
Śrī Anaghāṣṭamī Vratakathā
Prathamaḥ Khaṇḍaḥ
īpaka vāca-
1. Śruta.Mētat Purā ādhō Jambhadaityaiḥ Parājitāḥ.
ēndrāmarāḥ Paritrātā Jitvā aityānśca Cakriṇā..
2. Tatkiṁ Yuddhaṁ KrTaṁ Tēna Kiṁ Vā Yōgabalā.Jjitāḥ?.
Tadācakṣva Mahābhāga Paraṁ Kautūhalaṁ Mama..
Śrīguru Ruvāca –
3. Ētadēvā Purā Pārthō Vāsudēva MaprCchata.
Tadahaṁ TēBhidhāsyāmi Śrṇuṣvaikamanā.Śśiśō..
Śrīkrṣṇa vāca
4. Brahmaputrō Mahātējā Atrirnāma Mahānrṣiḥ.
Tasya Patnī Mahābhāgā Anasūyēti Viśrutā..
5. Tayōḥ Kālēna Mahatā Jātaḥ Putrō Mahātapāḥ.
attō Nāma Mahāyōgī Viṣṇōranśō Mahītalē..
6. vitīyō Nāma ōkē min Na Tasyēti Pariśrutaḥ.
Tasya BhāryāNaghā Nāma Babhūva ahacāriṇī..
7. Aṣ aputrāTīva Vatsā arvair Brāhmyaguṇai.Ryutā.
Anaghō Viṣṇurūpō au akṣmī.ŚcaivāNaghā mrTā..
8. Ēvaṁ Tasya abhāryasya Yōgābhyāsaratasya Ca.
Ājagmu.Śśaraṇaṁ ēvāḥ Jambhadaityēna Pīḍitāḥ..
9. Brahmalabdha Prasādēna rutaṁ GatvāMarāvatīm.
anruddhā Jambhadaityēna ivyavarṣaśataṁ NrPa..
10. aitya ānava aṅgrāmē Pātālā. ētya Bhārata.
Tasya ainya.Masaṅkhyēyaṁ aitya ānava Rākṣasaiḥ..
11. Tēna Nirnāśitā ēvā- sēndrā ndra Marudgaṇāḥ.

Avadhoota Datta Peetham - Anagha Vrata Page 22


Tyājitā vāni hiṣṇyāni Tyaktvā Jagmu.Rdiśō aśa..
12. Agrata. tē Palāyanti ēndrā ēvā Bhayārditāḥ.
Prṣ hatō(A)Nu Vrajanti ma aityā Jambhapurassarāḥ..
13. Yudhyanta.Śśarasaṅghātai-Rgadāmusala.Mudgaraiḥ.
Nardantō Vrṣabhārūḍhāḥ Kēcinmahiṣa Vāhanāḥ..
14. Śarabhai.Rgaṇḍakai.Rvyāghrai-Rvānarai. Rāsabhai.Ryutāḥ.
MunCantō Yānti Pāṣāṇān Śataghnīṁ. tōmarā.Ncharān..
15. Yāva. vindhyagiri Prāptā- tat.TasyāŚrama Maṇḍalam.
Anagha.ŚcāNaghā Caiva āmpatyaṁ Yatra Tiṣ hati..
16. Tayō. samīpaṁ amprāptā- tēMarā.Śśaraṇārthinaḥ..
ēvā Ūcuḥ –
17. ēvadēva Jagannātha Śaṅkha Cakra Gadādhara.
Pāhi Na.ŚśaraṇāPannān Jambhadaitya Parājitān..
18. urāṇā.Mīśa Bhaktānāṁ Vinā Tvaccaraṇāmbujāt.
Gati.Rna Vidyatē Brahman Pāhi ēva amāśritān..
19. Śrutvā Pralapitaṁ Tēṣā-Mātrēyō Bhagavā.Najaḥ.
AnaghōPi Ca Tāṁ ēvīṁ īlayaiva Tvavāsayat..
20. Abhyantarē PraviśyāTha Tiṣ hadhvaṁ Vigatajvarāḥ.
Tathē.Tyanuma ṁ KrTvā arvē Tuṣ iṁ amāsthitāḥ..
21. aityā Api rutaṁ Prāptā Ghnantaḥ Praharaṇai. surān.
tyūcu.Rulbaṇāṁ Ghōrāṁ GrHṇīdhvaṁ Brāhmaṇīṁ Munēḥ..
22. Drutaṁ rumāṇāṁ Kṣipyadhvaṁ Puṣpōpaga Phalōpagān.
Tat Kṣaṇādapi aityānāṁ Śrī.Rbabhūva Śirōgatā..
23. a akēnāPi Tē rṣ āḥ Pluṣ ā hyānāgninā Kṣaṇāt.
AthāRōpyānaghāṁ Mūrdhni aityā Jagmu. tathāŚramāt..
24. Nistējasō Babhūvurhi Niḥśrīkā Madapīḍitāḥ.
ēvai.Rapi GrHītāstē aityāḥ Praharaṇai Raṇē..

Avadhoota Datta Peetham - Anagha Vrata Page 23


25. Rudantō Ninadantaśca Niścēṣ ā Brahmakaṇ akāḥ.
Riṣ ibhiḥ Karaṇai Śśūlai- triśūlaiḥ Parighai.Rghanaiḥ..
26. Ēvaṁ Tē Pralayaṁ Jagmu- tat.Prabhāvā.Nmunē. tadā.
Asurā ēvaśastraughai-RjambhōPīndrēṇa Ghātitaḥ..
27. ēvā Api varājyēṣu Tasthu- sarvē Yathāpurā.
urai.Rapi Munē. tasya ēvarṣē.RmahimāNvabhūt..
Dvitīyaḥ Khaṇḍaḥ
Śrīkrṣṇa vāca –
28. Tata. sa arvalōkānāṁ Bhavāya atatōtthitaḥ.
Karmaṇā Manasā Vācā Śubhā.Nyēva amācarat..
29. Kāṣ ha Kuḍya Śilābhūta Ūrdhvabāhu.Rmahātapāḥ.
Brahmōttaraṁ Nāma Tapa- tēpē uniyama.Vrataḥ..
30. Nētrē Hyanimiṣē KrTvā Bhruvō.Rmadhyaṁ Vilōkayan.
Trīṇi Varṣasahasrāṇi ivyā.Nītīha Na.Śśrutam..
31. Tasyōrdhvarētasa. tasya thitasyāNimiṣasya Hi.
Yōgābhyāsaṁ Prapannasya Māhiṣmatyāḥ Patiḥ Prabhuḥ..
32. Ēkākī ruta.Mabhyētya Kārtavīryārjunō NrPaḥ.
Śuśrūṣā Vinayaṁ Cakrē ivārātra.Matandritaḥ..
33. Gātra anvāhanaṁ Pūjāṁ Manasā Cintitāṁ Tathā.
ampūrṇa Niyamō Rājā rḍhatuṣ i. amanvitaḥ..
34. Tasmai Dadau Varāṁ. tuṣyaṁ-Ścaturō Bhūri Tējasē.
Pūrvaṁ Bāhusahasraṁ a Vavrē Prathamaṁ Param..
35. Adharmē riyamāṇasya adbhi. tasmā.Nnivāraṇam.
harmēṇa PrThivīṁ Jitvā harmēṇaivāNupālanam..
36. aṅgrāmān ubahūn Jitvā Hatvā Vīrān ahasraśaḥ.
aṅgrāmē Yudhyamānasya Vadhō Mē yā. arē.Rvarāt..
37. Tēna Tuṣ ēna ōkē mi.Ndattaṁ Rājyaṁ Mahīpatēḥ.

Avadhoota Datta Peetham - Anagha Vrata Page 24


Kārtavīryasya Kauntēya Yōgābhyāsaṁ avistaram..
38. Cakravartipadaṁ Caiva - Aṣ asiddhi amanvitam.
TēnāPi PrThivī KrTsnā aptadvīpā aparvatā..
39. asamudrā Karavatī harmēṇa Vidhinā Jitā.
Tasya Bāhu ahasraṁ Tu Prabhāvāt Kila hīmataḥ..
40. Yōgādrathō hvaja.Ścaiva Prādurbhavati Māyayā.
aśayaj a ahasrāṇi Tēṣu vīpēṣu aptasu..
41. Nirargalā NivrTtāni vayaṁ Tvētasya Pāṇḍava.
arvē Yaj ā Mahābāhō Prasannā Bhūridakṣiṇāḥ..
42. arvē KānCana Vēdāḍhyāḥ arvē Yūpaiśca KānCanaiḥ.
arvē ēvai.Rmahābhāgai-Rvimānasthai.RalaṅkrTāḥ..
43. Gandharvai.Rapsarōbhiśca Nitya.Mēvōpaśōbhitāḥ.
Tasya Yaj ē Jagau Gādhāṁ Gāndharvō Nārada. tadā..
44. Caritaṁ Rājasinhasya Mahimānaṁ Nirīkṣya aḥ.
Na ōkē Kārtavīryasya Gatiṁ Yāsyanti Pārthivāḥ..
45. Yaj ai.Rdānte. tapōbhi.Rvā Vikramēṇa Śrutēna Ca.
vīpēṣu aptasu a Vai- Khaḍgī Carmī Śarāsanī..
46. Vyacaran Śyēnava. yōgā- ārā. ārā. apaśyata.
Anaṣ a ravyatā Cā ya Na Śōkō Na Ca Vai Klamaḥ..
47. Prabhāvēṇa Mahīṁ Rāj aḥ Prajā harmēṇa Rakṣataḥ.
PanCāśī . ahasrāṇi Varṣāṇāṁ Vai Narādhipaḥ..
48. amudra Valayāyāṁ a Cakravartī Babhūva Ha.
a Ēva PaśupālōBhūt Kṣētrapālassa Ēva Ca..
49. a Ēva Vrṣ yā Parjanyō Yōgitvāda.Rjunō(A)Bhavat.
a Vai Bāhusahasrēṇa Jyāghāta.Ka hina.Tvacā..
50. Bhāti Raśmisahasrīva Kṣōbhyamāṇē Mahōdadhau.
a Hi Nāma Manuṣyai. tu Māhiṣmatyāṁ Mahādyutiḥ..

Avadhoota Datta Peetham - Anagha Vrata Page 25


51. Karkō akaṁ Vāsayitvā Purīṁ Tatra Nyavēśayat.
a Vai Patnīṁ amudrasya Prāvr kālēmbujēkṣaṇām..
52. Krīḍanniva Madōnmattaḥ Pratisrōta.Ścakāra Ha.
ālitā Krīḍitā Tēna Jalaniṣpīḍanā asā..
53. Ūrmibhruku ivartēva ŚaṅkitāBhyēti Narmadā.
Tasya Bāhusahasrēṇa Kṣōbhyamāṇē Mahōdadhau..
54. Bhavantyālīna Niścēṣ āḥ Pātālasthā Mahāsurāḥ.
CūrṇīkrTa Mahāvīcī- īna Bhīma.Mahātimim..
55. Cakāra ōḍayan Bāhvō- sahasrēṇa asāgaram.
Rāvaṇaṁ Vaśa.Mānīya Māhiṣmatyāṁ Babandha Tam..
56. Tatō(A)Bhyētya Pulastyastu Śuddhāntē amprasādayan.
Mumōca Rakṣaḥ Paulastyaṁ Puna. tēnāVamānitaḥ..
57. Kṣudhitēna Kadācit a Prārthita.Ścitrabhānunā.
aptadvīpāṁ Citrabhānōḥ Prā ā. bhikṣāṁ Mahī.Mimām..
58. a Ēvaṁ Guṇasanyuktō Rājā(A)Bhū. arjunō Bhuvi.
Anaghasya Prasādēna YōgāCāryasya Pāṇḍava..
r īyaḥ Khaṇḍaḥ
59. Tēnēyaṁ Varalabdhēna Kārtavīryēṇa Yōginā.
Pravartitā Martyalōkē Prasiddhā Hyanaghāṣ amī..
60. Aghaṁ Pāpaṁ mrTaṁ ōkē TatrāPi Trividhaṁ Bhavēt.
Yasmādaghaṁ Nāśaya Tēnāsā.Vanagha smrTaḥ..
61. Tasyāṣ aguṇa.Maiśvaryaṁ Vidhānē(A)Tra amarcyatē.
Aṇimā aghimā Prāptiḥ Prākāmyaṁ Mahimā Tathā..
62. Īśitvaṁ Ca Vaśitvaṁ Ca Yacca Kāmāvasāyitā.
tyaṣ au Yōgasiddhasya iddhayō Mōkṣalakṣaṇam..
63. amutpannā attakasya ōkapratyayakārakāḥ.
Yaṁ Nāma Bhaktyā aṅgrHya Yāntyaghāni Tathaiva Ca..

Avadhoota Datta Peetham - Anagha Vrata Page 26


64. Jagatsamasta.Managhaṁ Kuryā. asmā. atō(A)Naghaḥ.
Madanśō(A)Naghatā Prāṇō ōkē mi.Nmatakō vijaḥ..
Yudhiṣ hira vāca
65. KīdrŚaṁ Puṇḍarīkākṣa arvarājāRjunō Vratam.
Cakrē Khyātaṁ Ca ōkē min Kai.Rmantrai. samayai.Śca Kaiḥ..
66. Kasmi.Nkālē Tithau Kasyā-Mētanmē Vada Kēśava.
Śrīkrṣṇa vāca
67. Krṣṇāṣ amyāṁ Mārgaśīrṣē āmpatyaṁ arbhanirmitam.
Anaghaṁ CāNaghāṁ Caiva Bahuputrai. samanvitam..
68. Purā KrTi KrTaṁ Śāntaṁ Bhūmibhāgē thitaṁ Śubham.
Kalaśēṣvathavā Padmē thāpitē.ṣvaṣ apatrakē..
69. nātvā Ta.Marcayēt Puṣpai- sugandhaiśca Yudhiṣ hira.
RGvēdōkta RCā Viprā Viṣṇuṁ hyātvā Mamānśajam..
70. Anaghaṁ Vāsudēvē.Tyanaghāṁ akṣmyanśajāṁ Tanum.
Pradyumnādi Puttravargaṁ Harivanśē Yathōditam..
71. Namaskārēṇa Śūdrāṇāṁ Viprāṇāṁ Ca Yudhiṣ hira.
Kālōdbhavaiḥ Phalaiḥ Kandai-Śśrṅgā ai.Rbadarai.Śśubhaiḥ..
72. Naivēdyai.Rvividhaiḥ Puṇyai-Rgandha. hūpai. sadīpakaiḥ.
Tatō vijān Bhōjayēcca uhrTsambandhi Bāndhavān..
73. Vratāvasānē GrHṇīyāt Kaścidēkō Narō Vratam.
Tēṣāṁ Madhyē rḍhā.Ścakru-Ranaghā Vratapāraṇam..
74. daṁ Jīvana Paryāptaṁ atyaṁ atyaṁ Mayōditam.
Ēkābdaṁ Vā Prakartavya-Midaṁ Tē Anaghāvratam..
75. Rātrau Jāgaraṇaṁ Kāryaṁ- Na a Nartaka Gāyakaiḥ.
Prabhātē Tu Navamyāṁ Taṁ- Tōyamadhyē Visarjayēt..
76. Ēvaṁ Yaḥ Kurutē Yātrāṁ Prativarṣē Ca Mānavaḥ.
Bhakti Yukta Śśraddhayā Ca arvapāpaiḥ Pramucyatē..

Avadhoota Datta Peetham - Anagha Vrata Page 27


77. Ku umbaṁ Vardhatē Tēṣāṁ Tēṣāṁ Viṣṇuḥ Prasīdati.
Ārōgyaṁ apta Janmāni Tatō Yānti Parāṁ Gatim..
78. Ētā.Maghaugha Śamanī.Managhāṣ amīṁ Tē
Kauntēya Yāṁ Prati Mayā Kathitāṁ Hitāya.
Kurva.Ntyananya Manasa. svayaśōBhipadya
Śaśvat Prayān KrTavīrya utāNurūpam..
Śrīguru vāca –
79. Ētattē Kathitaṁ Tāta attadēva Kathānakam.
Kathaṁ urakṣitā ēvā Jambhadaitya Parājitāḥ..
80. Anaghatvaṁ Ca TasyāPi Yōgacaryāṁ Ca Yōginaḥ.
Varadānaṁ Ca Bhaktasya Vrataṁ CāNaghatōṣaṇam..
81. Kimanya. icchasē Vatsa Śrōtuṁ Tatkathayāmi Tē..
Śrīvyāsapraṇītē Bhaviṣyō ara PurāṇōddhrTē Śrīda apurāṇē
Caturthānśē Śrīanaghāṣ amī Vrata Nirūpaṇaṁ Nāma
ṣaṣ hōdhyāyaḥ..
Anaghasvāmi Śatanāma Stōtram
7.01 attātrēyāyāNaghāya Trividhāghavidāriṇē.
7.02 akṣmīrūpāNaghēśāya Yōgādhīśāya Tē Namaḥ..
7.03 rāmbījadhyānagamyāya Vij ēyāya Namō Namaḥ.
7.04 Garbhāditāraṇāyā tu attātrēyāya Tē Namaḥ..
7.05 Bījasthava atulyāya Caikārṇamanugāminē.
7.06 ṣaḍarṇa.Manupālāya Yōgasampatkarāya Tē..
7.07 Aṣ ārṇa.Manugamyāya PūrṇāNanda.Vapuṣmatē.
7.08 vādaśākṣaramantrasthāyā- Tmasāyujyadāyinē..
7.09 ṣōḍaśārṇa.Manusthāya accidānandaśālinē.
7.10 a ātrēyāya Harayē Krṣṇāyā tu Namō Namaḥ..
7.11 nmattāyāNanda āya- Kāya Tē tu Namō Namaḥ.

Avadhoota Datta Peetham - Anagha Vrata Page 28


7.12 igambarāya Munayē Bālāyā tu Namō Namaḥ..
7.13 Piśācāya Ca Tē J āna - āgarāya Ca Tē Namaḥ.
7.14 Ābrahmajanmadōṣaugha - Praṇāśāya Namō Namaḥ..
7.15 arvōpakāriṇē Mōkṣa- āyinē Tē Namō Namaḥ.
7.16 Ōnrūpiṇē Bhagavatē attātrēyāya Tē Namaḥ..
7.17 SmrTimātra. utuṣ āya Mahābhayanivāriṇē.
7.18 Mahāj ānapradāyā tu CidānandāTmanē Namaḥ..
7.19 Bālōnmattapiśācā i - Vēṣāya Ca Namō Namaḥ.
7.20 Namō Mahāyōginē Cā-Pyavadhūtāya Tē Namaḥ..
7.21 AnasūyāNandadāya CāTriputrāya Tē Namaḥ.
7.22 arvakāmaphalānīka - Pradātrē Tē Namō Namaḥ..
7.23 Praṇavākṣara Vēdyāya Bhavabandha.Vimōcinē.
7.24 Hrīmbījākṣara.Pārāya arvaiśvarya.Pradāyinē..
7.25 Krōmbīja Japatuṣ āya ādhyākarṣaṇa. āyinē.
7.26 aurbīja.Prītamanasē Manassaṅkṣōbhahāriṇē..
7.27 Aimbīja Parituṣ āya Vākpradāya Namō Namaḥ.
7.28 Klīmbīja amupāsyāya Trijaga. vaśyakāriṇē..
7.29 Śrīmupāsana.Tuṣ āya Mahāsampatpradāya Ca.
7.30 Glaumakṣara uvēdyāya Bhūsāmrājya Pradāyinē..
7.31 rāmbījākṣara Vāsāya Mahatē Cirajīvinē.
7.32 Nānābījākṣarōpā ya- Nānāśaktiyujē Namaḥ..
7.33 amastaguṇasampannā-YāNtaśśatruvidāhinē.
7.34 Bhūtagrahōccā anāya arvavyādhiharāya Ca..
7.35 Parābhicāraśamanā-Yā hivyādhinivāraṇē.
7.36 uḥkhatrayaharāyā tu āridryadrāviṇē Namaḥ..
7.37 ēhadārḍhyābhipōṣāya Cittasantōṣakāriṇē.
7.38 arvamantrasvarūpāya arvayantra varūpiṇē..

Avadhoota Datta Peetham - Anagha Vrata Page 29


7.39 arvatantrāTmakāyā tu arvapallavarūpiṇē.
7.40 Śivāyōpaniṣadvēdyā- Yā tu attāya Tē Namaḥ..
7.41 Namō Bhagavatē Tē tu attātrēyāya Tē Namaḥ.
7.42 Mahāgambhīrarūpāya Vaikuṇ havāsinē Namaḥ..
7.43 Śaṅkhacakragadāśūla - hāriṇē Vēṇunādinē.
7.44 uṣ asanhārakāyāTha Śiṣ asampālakāya Ca..
7.45 Nārāyaṇāyā tradharā-Yā tu Cidrūpiṇē Namaḥ.
7.46 Praj ārūpāya CāNanda-Rūpiṇē Brahmarūpiṇē..
7.47 Mahāvākyaprabōdhāya Tattvāyā tu Namō Namaḥ.
7.48 Nama Ssakalakarmaugha- Nirmitāya Namō Namaḥ..
7.49 Namastē accidānanda- Rūpāya Ca Namō Namaḥ.
7.50 Nama. sakala. ōkaugha - anCārāya Namō Namaḥ..
7.51 Nama sakaladēvaugha - VaśīkrTikarāya Ca.
7.52 Ku umbavr dhidāyā tu Guḍapānakatōṣiṇē..
7.53 PanCakarjāyasuprītā-Yā tu Kandaphalādinē.
7.54 Namassadguravē Śrīma- dattātrēyāya Tē Namaḥ..
7.55 tyēva.Managhēśasya attātrēyasya adgurōḥ.
7.56 Vēdānta Pratipādyasya Nāmnā.Maṣ ōttaraṁ Śatam..
Anaghādēvī Śatanāma Stōtram
8.01 Anaghāyai Mahādēvyai Mahālakṣmyai Namō Namaḥ.
8.02 Anaghasvāmipatnyai Ca Yōgēśāyai Namō Namaḥ..
8.03 Trividhāgha Vidāriṇyai Triguṇāyai Namō Namaḥ.
8.04 Aṣ aputraku umbinyai iddhasēvyapadē Namaḥ..
8.05 ĀtrēyagrHadīpāyai Vinītāyai Namō Namaḥ.
8.06 Anasūyāprītidāyai Manōj āyai Namō Namaḥ..
8.07 Yōgaśak . varūpiṇyai Yōgā tahr ē Namaḥ.
8.08 BhartrŚuśrūṣaṇōtkāyai Ma matyai Namō Namaḥ.

Avadhoota Datta Peetham - Anagha Vrata Page 30


8.09 Tāpasīvēṣa. hāriṇyai Tāpatrayanudē Namaḥ..
8.10 Citrāsanōpaviṣ āyai Padmāsanayujē Namaḥ..
8.11 Ratnāṅgu īyaka. asat- Padāṅgu yai Namō Namaḥ.
8.12 Padmagarbhōpamānāṅghri-Talāyai Ca Namō Namaḥ..
8.13 HaridrānCat.Prapādāyai ManJīra.Kalajatravē.
8.14 Śucivalkaladhāriṇyai KānCīdāmayujē Namaḥ..
8.15 Galē Māṅgalyasūtrāyai Graivēyā īdhrTē Namaḥ.
8.16 Kvaṇatkaṅkaṇa.Yuktāyai PuṣpālaṅkrTayē Namaḥ..
8.17 Abhī mudrāhastāyai īlāmbhōjadhrTē Namaḥ.
8.18 Tā aṅkayugadīprāyai Nānāratnasudīptayē.
8.19 hyānasthirākṣyai PhālānCat - Tilakāyai Namō Namaḥ.
8.20 Mūrdhābaddhaja ārājat- umadāmā ayē Namaḥ..
8.21 Bhartrāj āpālanāyai Ca - Nānāvēṣa hrTē Namaḥ.
8.22 PanCaparvānvitāVidyā - Rūpikāyai Namaḥ..
8.23 arvāvaraṇaśīlāyai - vabalāVrTavēdhasē.
8.24 Viṣṇupatnyai Vēdamātrē- vacchaśaṅkhadhrTē Namaḥ..
8.25 Mandahāsa.Manōj āyai Mantratattvavidē Namaḥ.
8.26 a apārśvanivāsāyai Rēṇukēṣ akrTē Namaḥ..
8.27 Mukha.NissrTaśampāBha - Trayīdīptyai Namō Namaḥ.
8.28 VidhātrVēda. andhātryai rṣ iśaktyai Namō Namaḥ..
8.29 Śāntilakṣmyai Gāyikāyai Brāhmaṇyai Ca Namō Namaḥ.
8.30 Yōgacaryāratāyai Ca Nartikāyai Namō Namaḥ..
8.31 a avāmāṅka. ansthāyai Jagadiṣ akrTē Namaḥ.
8.32 Śubhāyai Cārusarvāṅgyai Candrā yāyai Namō Namaḥ..
8.33 urmānasa.Kṣōbhakaryai ādhuhrCchāntayē Namaḥ.
8.34 arvānta. sansthitāyai Ca arvāntargatayē Namaḥ..
8.35 Pādasthitāyai Padmāyai GrHadāyai Namō Namaḥ.

Avadhoota Datta Peetham - Anagha Vrata Page 31


8.36 akthisthitāyai adratna- Vastradāyai Namō Namaḥ..
8.37 Guhyasthāna. thitāyai Ca Patnīdāyai Namō Namaḥ.
8.38 Krōḍasthāyai Putradāyai Vanśavr dhikrTē Namaḥ..
8.39 Hr gatāyai arvakāma- Pūraṇāyai Namō Namaḥ.
8.40 Kaṇ hasthitāyai Hārā i- Bhūṣādātryai Namō Namaḥ..
8.41 Pravāsibandhusanyōga- āyikāyai Namō Namaḥ.
8.42 Miṣ ānnadāyai Vākchakti- āyai Brāhmyai Namō Namaḥ..
8.43 Āj ābalapradātryai Ca arvaiśvaryakrTē Namaḥ.
8.44 Mukhasthitāyai Kavitā- Śaktidāyai Namō Namaḥ..
8.45 Śirōgatāyai Nirdāha-Karyai Raudryai Namō Namaḥ.
8.46 Jambhāsura.Vidāhinyai JambhavanśahrTē Namaḥ..
8.47 attāṅkasansthitāyai Ca Vaiṣṇavyai Ca Namō Namaḥ.
8.48 ndrarājyapradāyinyai ēvaprī krTē Namaḥ..
8.49 NahuṣāTmajadātryai Ca ōkamātrē Namō Namaḥ.
8.50 harmakīrti. ubōdhinyai Śāstramātrē Namō Namaḥ..
8.51 Bhārgavakṣipra.Tuṣ āyai Kālatrayavidē Namaḥ.
8.52 Kārtavīryavrataprīta - Matayē Śucayē Namaḥ..
8.53 Kārtavīryaprasannāyai arvasiddhikrTē Namaḥ.
8.54 tyēva.Managhādēvyā - attapatnyā Manōharam.
8.55 Vēdāntapratipādyāyā Nāmnā.Maṣ ōttaraṁ Śatam..
Anaghāvrata Gītam Amr avarṣiṇi āga, Khaṇḍa Gati)
Anaghāṣ amī Vratamuttamaṁ Bhaktāva ī VānChāpradam.
Yatrānaghā Yōgaprabhā attōNaghō Jātassvayam
iddhyaṣ akaṁ PutrāTmakaṁ ansēvyatē ampūjyatē.
Yatsēvanāt Kaṣ aṁ Gataṁ Pīḍāva ī Śāmyatyapi.
jjrMbhatē Śubha Munnataṁ Śrī accidānandāTmakam..
• Register your Puja Count for Anagha Vrata Koti Project - at
https://www.dattapeetham.org/anagha-vrata-form
Avadhoota Datta Peetham - Anagha Vrata Page 32

You might also like