You are on page 1of 1

श्री शिव दाररद्रय दहन स्तोत्र

शवश्वेश्वराय नरकार्णव तारर्ाय कर्ाणमृताय िशििेखरधारर्ाय ।


कर्पणरकाशततधवलाय जटाधराय दाररद्र्य दुःखदहनाय नमुः शिवाय ॥ १॥
गौरीशियाय रजनीिकलाधराय कालाततकाय भजगाशधर्कङ्कर्ाय ।
गंगाधराय गजराजशवमदणनाय दाररद्र्य दुःखदहनाय नमुः शिवाय ॥ २॥
भशिशियाय भवरोगभयार्हाय उग्राय दगणभवसागरतारर्ाय ।
ज्योशतमणयाय गर्नामसनृत्यकाय दाररद्र्य दुःखदहनाय नमुः शिवाय ॥ ३॥
चमणम्बराय िवभस्मशवलेर्नाय भालेक्षर्ाय मशर्कण्डलमशण्डताय ।
मंझीरर्ादयगलाय जटाधराय दाररद्र्य दुःखदहनाय नमुः शिवाय ॥ ४॥
र्ञ्चाननाय फशर्राजशवभपषर्ाय हेमांिकाय भवनत्रयमशण्डताय ।
आनतदभपशमवरदाय तमोमयाय दाररद्र्य दुःखदहनाय नमुः शिवाय ॥ ५॥
भानशियाय भवसागरतारर्ाय कालाततकाय कमलासनर्पशजताय ।
नेत्रत्रयाय िभलक्षर् लशक्षताय दाररद्र्य दुःखदहनाय नमुः शिवाय ॥ ६॥
रामशियाय रघनाथवरिदाय नागशियाय नरकार्णवतारर्ाय ।
र्ण्येष र्ण्यभररताय सरार्चचताय दाररद्र्य दुःखदहनाय नमुः शिवाय ॥ ७॥
मिे श्वराय फलदाय गर्ेश्वराय गीतशियाय वृषभेश्वरवाहनाय ।
मातङ्गचमणवसनाय महेश्वराय दाररद्र्य दुःखदहनाय नमुः शिवाय ॥ ८॥

फल श्रशत –

वशसष्ठेन कृ तं स्तोत्रं सवणरोगशनवारर्ं ।


सवणसम्र्त्करं िीघ्रं र्त्रर्ौत्राददवधणनम् ।
शत्रसंध्यं युः र्ठे शित्यं स शह स्वगणमवाप्नयात् ॥ ९॥

॥ इशत श्रीवशसष्ठशवरशचतं दाररद्र्यदहनशिवस्तोत्रं सम्र्पर्णम् ॥

- इस स्तोत्र का १ हजार र्ाठ करने से शसध्द होता है ! शिव राशत्र में भी इसे ४ िहर १०८ बार ( ित्येक िहर में १०८ बार र्ाठ ) =
कल र्ाठ ४३२ ! इससे शसध्द होगा !

दफर िशतददन ३ संध्याओं में र्ाठ करें ! शविेष शवशध में ित्येक श्लोक र्र एक शबल्वर्त्र शिवललग र्र चढ़ाएं !– स्वामी रुर्ेश्वरानंद

You might also like