You are on page 1of 5

3.

Karma-yoga(43 Verses)
कर्मेन्द्रियाणि संयम्य
अर्जुन उवाच य आस्ते मनसा स्मरन्
ज्यायसी चेत् कर्मणस् ते इन्द्रियार्थान् विमूढात्मा
मता बुद्धिर् जनार्दन मिथ्याचारः स उच्यते (6)
तत् किं कर्मणि घोरे मां
नियोजयसि केशव (1) यस् त्व् इन्द्रियाणि मनसा
नियम्यारभते ऽर्जुन
व्यामिश्रेणेव वाक्येन कर्मेन्द्रियैः कर्म-योगम्
बुद्धिं मोहयसीव मे असक्तः स विशिष्यते (7)
तद् एकं वद निश्चित्य
येन श्रेयो ऽहम् आप्नुयाम् (2) नियतं कुरु कर्म त्वं
कर्म ज्यायो ह्य् अकर्मणः
श्री-भगवान् उवाच शरीर-यात्रापि च ते
लोके ऽस्मिन् द्वि-विधा निष्ठा न प्रसिद्ध्येद् अकर्मणः (8)
पुरा प्रोक्ता मयानघ
ज्ञान-योगेन साङ्ख्यानां यज्ञार्थात् कर्मणो ऽन्यत्र
कर्म-योगेन योगिनाम् (3) लोको ऽयं कर्म-बन्धनः
तद्-अर्थं कर्म कौन्तेय
न कर्मणाम् अनारम्भान् मुक्त-सङ्गः समाचर (9)
नैष्कर्म्यं पुरुषो ऽश्नुते
न च सन्न्यसनाद् एव सह-यज्ञाः प्रजाः सृष्ट्वा
सिद्धिं समधिगच्छति (4) पुरोवाच प्रजापतिः
अनेन प्रसविष्यध्वम्
न हि कश्चित् क्षणम् अपि एष वो ऽस्त्व् इष्ट-काम-धुक् (10)
जातु तिष्ठत्य् अकर्म-कृत्
कार्यते ह्य् अवशः कर्म देवान् भावयतानेन
सर्वः प्रकृति-जैर् गुणैः (5) ते देवा भावयन्तु वः
परस्परं भावयन्तः
श्रेयः परम् अवाप्स्यथ (11
इष्टान् भोगान् हि वो देवा
दास्यन्ते यज्ञ-भाविताः
तैर् दत्तान् अप्रदायैभ्यो कश्चिद् अर्थ-व्यपाश्रयः (18)
यो भुङ्क्ते स्तेन एव सः (12)
तस्माद् असक्तः सततं
यज्ञ-शिष्टाशिनः सन्तो कार्यं कर्म समाचर
मुच्यन्ते सर्व-किल्बिषैः असक्तो ह्य् आचरन् कर्म
भुञ्जते ते त्व् अघं पापा परम् आप्नोति पूरुषः (19)
ये पचन्त्य् आत्म-कारणात् (13)
कर्मणैव हि संसिद्धिम्
अन्नाद् भवन्ति भूतानि आस्थिता जनकादयः
पर्जन्याद् अन्न-सम्भवः लोक-सङ्ग्रहम् एवापि
यज्ञाद् भवति पर्जन्यो सम्पश्यन् कर्तुम् अर्हसि (20)
यज्ञः कर्म-समुद्भवः (14)
यद् यद् आचरति श्रेष्ठस्
कर्म ब्रह्मोद्भवं विद्धि तत् तद् एवेतरो जनः
ब्रह्माक्षर-समुद्भवम् स यत् प्रमाणं कुरुते
तस्मात् सर्व-गतं ब्रह्म लोकस् तद् अनुवर्तते (21)
नित्यं यज्ञे प्रतिष्ठितम् (15)
THE END
एवं प्रवर्तितं चक्रं
नानुवर्तयतीह यः
अघायुर् इन्द्रियारामो
मोघं पार्थ स जीवति (16)

यस् त्व् आत्म-रतिर् एव स्याद्


आत्म-तृप्तश् च मानवः
आत्मन्य् एव च सन्तुष्टस्
तस्य कार्यं न विद्यते (17)

नैव तस्य कृतेनार्थो न मे पार्थास्ति कर्तव्यं


नाकृतेनेह कश्चन त्रिषु लोकेषु किञ्चन
न चास्य सर्व-भूतेषु नानवाप्तम् अवाप्तव्यं
वर्त एव च कर्मणि (22)
प्रकृतेर् गुण-सम्मूढाः
यदि ह्य् अहं न वर्तेयं सज्जन्ते गुण-कर्मसु
जातु कर्मण्य् अतन्द्रितः तान् अकृत्स्न-विदो मन्दान्
मम वर्त्मानुवर्तन्ते कृत्स्न-विन् न विचालयेत् (29)
मनुष्याः पार्थ सर्वशः (23)
मयि सर्वाणि कर्माणि
उत्सीदेयुर् इमे लोका सन्न्यस्याध्यात्म-चेतसा
न कुर्यां कर्म चेद् अहम् निराशीर् निर्ममो भूत्वा
सङ्करस्य च कर्ता स्याम् युध्यस्व विगत-ज्वरः (30)
उपहन्याम् इमाः प्रजाः (24)
ये मे मतम् इदं नित्यम्
सक्ताः कर्मण्य् अविद्वांसो अनुतिष्ठन्ति मानवाः
यथा कुर्वन्ति भारत श्रद्धावन्तो ऽनसूयन्तो
कुर्याद् विद्वांस् तथासक्तश् मुच्यन्ते ते ऽपि कर्मभिः (31)
चिकीर्षुर् लोक-सङ्ग्रहम् (25)
ये त्व् एतद् अभ्यसूयन्तो
न बुद्धि-भेदं जनयेद् नानुतिष्ठन्ति मे मतम्
अज्ञानां कर्म-सङ्गिनाम् सर्व-ज्ञान-विमूढांस् तान्
जोषयेत् सर्व-कर्माणि विद्धि नष्टान् अचेतसः (32)
विद्वान् युक्तः समाचरन् (26)
सदृशं चेष्टते स्वस्याः
प्रकृतेः क्रियमाणानि प्रकृतेर् ज्ञानवान् अपि
गुणैः कर्माणि सर्वशः प्रकृतिं यान्ति भूतानि
अहङ्कार-विमूढात्मा निग्रहः किं करिष्यति (33)
कर्ताहम् इति मन्यते (27)
इन्द्रियस्येन्द्रियस्यार्थे
तत्त्व-वित् तु महा-बाहो राग-द्वेषौ व्यवस्थितौ
गुण-कर्म-विभागयोः तयोर् न वशम् आगच्छेत्
गुणा गुणेषु वर्तन्त तौ ह्य् अस्य परिपन्थिनौ (34)
इति मत्वा न सज्जते (28)
श्रेयान् स्व-धर्मो विगुणः अस्याधिष्ठानम् उच्यते
पर-धर्मात् स्व्-अनुष्ठितात् एतैर् विमोहयत्य् एष
स्व-धर्मे निधनं श्रेयः ज्ञानम् आवृत्य देहिनम् (40)
पर-धर्मो भयावहः (35)
तस्मात् त्वम् इन्द्रियाण्य् आदौ
अर्जुन उवाच नियम्य भरतर्षभ
अथ केन प्रयुक्तो ऽयं पाप्मानं प्रजहि ह्य् एनं
पापं चरति पूरुषः ज्ञान-विज्ञान-नाशनम् (41)
अनिच्छन्न् अपि वार्ष्णेय
बलाद् इव नियोजितः (36) इन्द्रियाणि पराण्य् आहुर्
इन्द्रियेभ्यः परं मनः
श्री-भगवान् उवाच मनसस् तु परा बुद्धिर्
काम एष क्रोध एष यो बुद्धेः परतस् तु सः (42)
रजो-गुण-समुद्भवः
महाशनो महा-पाप्मा एवं बुद्धेः परं बुद्ध्वा
विद्ध्य् एनम् इह वैरिणम् (37) संस्तभ्यात्मानम् आत्मना
जहि शत्रुं महा-बाहो
धूमेनाव्रियते वह्निर् काम-रूपं दुरासदम् (43)
यथादर्शो मलेन च
यथोल्बेनावृतो गर्भस् THE END
तथा तेनेदम् आवृतम् (38)

आवृतं ज्ञानम् एतेन


ज्ञानिनो नित्य-वैरिणा
काम-रूपेण कौन्तेय
दुष्पूरेणानलेन च (39)

इन्द्रियाणि मनो बुद्धिर्

You might also like