You are on page 1of 3

छत्राकं विड्-वहारं च/ लशुनं ग्राम-कुक्कुटम्

पलाण्डुं गृञ्जनं चैव/ मत्या जग्ध्वा pated dvijaù

अमत्यैतानि षड् जग्ध्वा/ कृच्छ्रं सान्तपनं चरेत्


यति-चान्द्रयणं वापि/ शेषूपवसेद् अहः

(मनु-स्मृति 5.19-20)

पलाण्डुं विड्-वहारं च/ छत्राकं ग्राम-कुक्कुटम्


लशुनं गृङ्जनं चैव/ जग्ध्वा चान्द्रयणं चरेत्
(Yäjïavalkya's प्रायश्चित्त-विवेक)

लशुनस् तु रसोनः स्याद्/ उग्र-गन्धो महौषधम्


अरिष्टो म्लेच्छ-कन्दश् च/ यवनेष्टो रसोनकः

यदामृतं वैनतेयो/ जहार सुर-सत्तमात्


तदा ततो ऽपतद् बिन्दुः/ सुरसोनो ऽपतद् भुवि

पञ्चभिश् च रसैर् युक्तो/ रसेनाम्लेन वर्जितः


तस्माद् रसोन इत्य् उक्तो/ द्रव्याणां गुण-वेदिभिः

कटुकश् चापि मूलेषु/ तिक्तः पत्रेषु संस्थितः


नाले कषाय उद्दिष्टो/ नालाग्रे लवणः स्मृतः

बीजे तु मधुरः प्रोक्तो/ रसस् तद्-गुण-वेदिभिः


रसोनो बृंहणो वृष्यो/ स्निग्धोष्णः पात्तनः सरः

रसे पाके च कटुकस्/ तीक्ष्णो मधुरको मतः


भग्न-सन्धान-कृत् कण्ठ्यो/ गुरुः पित्तास्र-वृद् इद्धः
बल-वर्ण-करो मेधा-/ हितो नेत्र्यो रसायनः

हृद्-रोग-जीर्ण-ज्वर-कुक्षि-शूलं
विबन्ध-गुल्मारु-चिकास-शोफान्
दुर्नाम-कुष्टान् अलसाद् अजन्तु-
समीरण-श्वास-कफांश् च हन्ति

मन्द्यं मांसं तथाम्लं च/ हितं लशुन-सेविनाम्


व्यायायम् आतपं रोषम्/ अति-नीरं पयो गुडम्
रसोनम् अश्नन् पुरुषस्/ त्यजेन् एतन् निरन्तरम्
(भाव-प्रकाश)

राहोर् अमृत-चौर्येण/ लूनाद् ये पतिता गलात्


अमृतस्य कणा भूमौ/ ते रसोनत्वम् आगताः

द्विजा नाश्नन्ति तम् अतो/ दैत्य-देह-समुद्भवम्


साक्षाद् अमृत-सम्भूतेर्/ ग्रामणीः सुरसायनम्
(वाग् भट, उत्त्तर-स्थान ch. 39)

अमृत-मथने जातः/ सुरासुर-ग्रहो महान्


जहार वैनतेयश् च/ चञ्चुना त्रि-दिवं गतः

सङ्ग्राम-श्रम-सम्प्राप्ते/ श्रम-वेग-प्रधाविते
आरूढे वैक्लवं प्राप्ते/ च्युता अमृत-बिन्दवः

सकृत् सन्दूषिते देहे/ पतितास् तत्र संस्थिताः


तस्मात् काल-वशाज् जातं/ दुर्भिक्षं द्वादशाब्दिकम्

विशुष्काः कानने सर्वा/ वृक्ष-काण्ड-प्रतानिकाः


तस्माच् च कानने सर्वे/ प्रकृष्टं गहनं गताः

तेसां मध्ये जरा-ग्रस्तो/ गति-हीनो ऽति-जर्जरः


स-यष्टिः सरणि-क्षुण्णः/ शीर्ण-दन्तावली-मुखः

स-व्यक्त-स्थैः क्षुध्-आपन्नैः/ ऋषिभिस् तत्र विश्रुतः


सो ऽपि क्षुध्-आतुरः सर्वां/ पर्यटत्य् उर्वराम् महीम्

कुत्रचित् पुण्य-योगेन/ दृष्टवान् विटपान् शुभान्


नील-शैवाल-सङ्काशान्/ शाड्वलान् बहुलान् भुवि
क्षुधा-सम्पीडनेनापि/ भुक्तवान् शाड्वलान् अपि

षण्-मासान् अन्तरे शुष्कान्/ विटपान् तद्-अनन्तरम्


भुक्तवान् कन्दकान् सो ऽपि/ मासम् एकं तथा ऋषिः

पश्चात् सु-भिक्षे सञ्जाते/ सर्वे चैकत्र संस्थिताः


सो ऽपि वृद्धो युवा भूत्वा/ गतस् तत्र च यत्र ते

तं दृष्ट्वा विस्मयापन्नाः/ पप्रच्छुः किं कृतं त्वया


नोक्तवान् सो ऽपि किञ्चिच् च/ रुषा तैः शापितस् ततः

यत् त्वया खादितं द्रव्यं/ तद् अभक्षं द्विजातिभिः


दुर्गन्धम् अपि चित्रं च/ तस्माज् जातं रसोनकम्

तेन रसोनकं नाम/ विख्यातं भुवन-त्रये


कुक्कुटाण्ड-निभं ग्रीष्मे/ शीर्ण-पर्णं समुद्धरेत्

बद्ध्वा पुटे सु-निर्गुपं/ धारयेत् तन् महा-मते


दीप्ताग्नि-दर्शनात् तेन/ म्रियते दीर्यते भुवि

वर्षासु शिशिरे चैव/ कारयेन् मात्रया युतम्


रामठं जीरके द्वे च/ अज-मोदाकटु-त्रयम्
घृत-सौवर्चलोपेतं/ वात-रोगे विशेषतः
मातुलुङ्ग-रसेनापि/ शूलानाहे(ह्ने?) प्रकीर्तितः

(Häréta's कल्प-स्थान ch. 3)

पलाण्डुर् यवनेष्टं च/ दुर्गन्धो मुख-दूषकः


पलाण्दुस् तु गुणैर् ज्ञेयो/ रसोन-सदृशो गुणैः

स्याद् उपकार-रसो ऽनुष्णः/ कफ-कृन् नाति-पित्तलः


हरते केवलं वातं/ बल-वीर्य-करो गुरुः

(भाव-प्रकाश)

You might also like