You are on page 1of 5

aupasana.

com/prayoga

अावहतीहाे
मवध

अथ अावहतीहाे
मवध (शातकु
स
माकरथ)

अथ कू
माडहाे
ममव ात
मयावहतीहाे
म

पापयाथ
मायथ
मरिनवृ
यथ
च वयाम꠰ अय
च हाे
म

वै
दे
वेचबले
 पू
वकाय
꠰

अय ीमदावहतीमहामय माहाचमय ऋष꠰

महावराद꠰ अपू
णा
भगवती भवानी दे
वता꠰

अा
बीज
,  
श, ाे
कलकम्
꠰ मम

समतपापयपु
सरअसमृ
थे

हाे
मेविनयाे
ग꠰

अावहती वतवाना अु


ाया
नम꠰

कु
वा
णा चीरमान तज
नीया
नम꠰

वासास मम गाव मयमाया


नम꠰
अपाने
च सव
दा अनामकाया
नम꠰

तताे
मेयमावह किनकाया
नम꠰

एव
दयादयास꠰ भू
भु
वस
 वराे
मित दबध꠰

यानम्

अका
भामणाबरावृ
ततनू
मानदपू
णा
ननाम्

मु
ाहारवभू
षता
कुचभराना
सकाीगु
णाम्

दे
वी
दयरसापू
ण
करकामाे
जदवी
कराम्

याये
छरवभा
िनयनामबा
लबालकाम्

इित याये
त्

यछदसामृ
षभाे
वप꠰ अदते
ऽनु
मयव꠰

छदाे
याे
ऽयमृ
तात्
सबभू
व꠰ अनु
मते
ऽनु
मयव꠰

समे
ाे
मेधया पृ
णाे
त
꠰ सरवते
ऽनु
मयव꠰

अमृ
तय दे
वधारणाे
भूयासम्
꠰ दे
वसवत स
व꠰

इय
परषय꠰

अथ अाै
दु
बरत समधाे
जुयात्

शररमे
वचष
ण वाहा꠰ अपू
णा
यैभवाया इदम्

(एवमु
र िवप मे
षुउे
शयाग)

जा मे
मधु
ममा वाहा꠰

कणा
या
भूरवु
व वाहा꠰

ण काे
शाे
ऽस मे
धयाऽपहत वाहा꠰

तत, ु
तमे
गाे
पाये
ित ाथ
ये
त्

अथाहाे
म –

अावहती वतवाना + सव


दा वाहा꠱१꠱

अपू
णा
यैभवाया इदम्
꠰ (एवमु
राप)

अावहतीवतवाना + यमावह वाहा꠱२꠱

अावहती + पश
भ सह वाहा꠱३꠱

अामायत
चारण वाहा꠰

वमायत
चारण वाहा꠰

मायत
+ वाहा꠰

दमायत
+ वाहा꠰

शमायत
+ वाहा꠱४꠱
यशाे
जने
सािन वाहा꠱꠱

े
यान्
वयसाे
सािन वाहा꠱६꠱

तवा भग वशािन वाहा꠱७꠱

समाभगवश वाहा꠱८꠱

तन्
सहशाखे
꠰ िनभगाहन्
वय मृ
जेवाहा꠱९꠱

यथाप वतायत꠰ यथा मासा अहज


रम्
꠰ एव
मा
चारण꠰

धातरायत
सव
त वाहा꠱१०꠱

अावहती वतवाना + ितवे


शाे
ऽस माभाह मापव

वाहा꠱११꠱

एवमे
कादशातय꠰ अथ वकृ
तजु
हाे
ित꠰ यछदसामृ
षभ

इयादभत
भ
वा
ै अदते
ऽवम
था इयु
रपरषे
चनम्

ततादबलकृ
वा अमु
पिते
त꠱

अावहतीयादभ
दयादयास꠱

इयावहतीहाे
मवध꠱

You might also like