You are on page 1of 2

सं कृत-वाता:

िदनाङ्कः-06.09.2022
ात:-06:55

मु यवाता:

• धानम ी नरे मोदी अ नवदेह यां बां लादेश य धानमि णा शेखहसीनावय!या सह ि"प$ीयां म णां िवधा यित।
• धानम ी नरे मोदी ‘राइिजंग इि+डया’-इ.य तग!तं अशेषे िह देशे प0चशतो.तर-चतुद!शसह3-िव ालयानां िवकासाय उ नयनाय च ‘पी एम
7ी’इ.या8यां योजनां समु9 ोिषतवान।्
• भारतीय-<रजव!-िव.तकोष य मु8य ब धक: शि>का तदास: ो?तवान् यत् सा@ ितके वषA भारतं BयापकCपेण िवDव य तीEतमा संविध!त ा
अथ!Bयव था म यते।
• अिप च डावातासु
• एिशयाचषक-िGके ट-GIडा- ित पधा!याम् उ.कृ Kट-चतु:7े+याम् अ भारत-7ीलकं यो: मLये पधा! समायोजियKयते ।
कोिवड-स"दे श:
ि याः7ोतारः!कोरोना-महामारO िवCLय देश: ऐ?य-भावनया युLयते। संकटिमदम् इदानीमिप पूण!तो न दूरीभूतम् । अत: भव त: अिप अ मािभ: सह
सुर$ाया: उपाय- य य सङ्क पं वीकुव! तु-
मुखनािसकावरणं धारय"तु
दैिहक-दूरतां पालय"तु,
पािणपाद ं च यथासमयं 0ालय"तु।
औषधम् अिप, समवधानता अिप ।

धानमन4ी

धानमन् ी नरे मोदी अ नवदेह यां बां लादेश य धानमि णा शेखहसीनावय!या सह ि"प$ीयां म णां िवधा यित।
एति मन् उपवेशने म णान तरं नैकेषां अनबु धानाम् आदानं दान0चािप िवधा यते। अवधेयं यत् भारत य चतिु द!वसीय-या ा तग!तं समागताया:
शेखहसीना-इ.य या: अ ात: राKUपित-भवने औपचा<रकं वागतं क<रKयते। एतदन तरं शेखहसीना राजघाटे मा याप!णपुर सरं महा.मागाि धने
7Xा0जिलमिप समप!ियKयित। बां लादेश य धानमं ी शेखहसीना अ सायंकाले राKUपितं ौपदी-मुमूZ अथ उपराKUपितं जगदीप-धनखड़ं चािप मेिलKयित।

धानम"4ी – राइिजंग इिं डया


धानम ी नरे मोदी ‘राइिजग ़ इि+डया’-इ.य तग!तं अशेषे िह देशे प0चशतो.तर-चतुद!शसह3-िव ालयानां िवकासाय उ नयनाय च ‘पी एम
7ी’इ.या8यां योजनां समु9 ोिषतवान।्
एकि मन् ट्वीट-स देशे 7ीमोदी समुदी<रतवान् यत् ‘पी एम7ी’इ.या तग!तं आदश!-िव ालया: िनया! य ते ये रािKUय-िश$ा-नीते: स@पणू ाZ भावनां
धारियKयि त। ‘पीएम7ी’इित िव ालयेषु िश$ा- दान य अधुिनकI णाली भिवKयित। 7ीमोदी ोदी<रतवान् यत् असौ िवDवासं धारयित यत् रािKUय-िश$ा-
नीते: भावनायुतै: ‘पीएम7ी’- िव ालयै: देश य ल$ािधका: छा ा: लाभाि वता: भिवKया! त।
भारतीय-;रजव
भारतीय<रजव!बक
^ य गवन!र-शि>का तदास: _ म@ु बईनगयाZ ‘िफ? ड-इनकम-मनी-माकA ट ए+ड डे<रवेिटBस एसोिसएशन ऑफ इि+डया इ.य य
वािष!कसमारोहं स@बोधयन् ो?तवान् यत् सा@ ितके वषA भारतदेशं BयापकCपेण िवDवे सवा!िधक-तीEतया संविध!ता मुखा अथ!Bयव था म यते। यदा
1
अ या: मुखा: अथ!Bयव था: वा तिवक-cपेण यूनतां ाdतनुवि त अनुकूलपर: िवकास: तदा भारत य देशे ‘पोट! फोिलयो’इित वाहे वृिXषु िवDवासं
कटयित। एफ.आई.एम.एम.डी.ए. इित भारते अनसु ूिचत-वािणeय ब^क-साव!जिनक-िव.तीय-सं थानं, ाथिमक-Bयापा<रण:-अिभकरणम् इ.यािदनाम् एक:
संघ: वत!ते। स: उ?तवान् यत् अ माकं ब^िकंग- णाली अित सुKठु अि त तथा च इयं hा_- ितकूल प<रि थितिभ: नकारा.क- भावं बाधियतुं श?नोित।
वैिiक-िव.तीय-आपणेषु भारतीयcपयकं अ.य तासं ुjढ़-ि थितं धारयित। य ‘डॉलर’इित मु ापे$या अिधकतराणां मुखाणां मु ाणां तीE: मू यmास:
दरीjDयते।

एिशयाकप
एिशयाचषक-िGके ट्-GIडा- ित पधा!याम् उ.कृ Kट-चतु:7े+याम् अ भारत-7ीलक ं यो: मLये पधा! समायोजियKयते ।
एषा पधा! दुबई-अ तरािKUय-िGके ट्-GIडागं णे भारतीयसमयानसु ारं सायं साध!सdतवादने GIडि◌Kयते। आकाशवा+या एत या: पधा!या: सारणं
िह ाम् आं लभाषायां च सारियKयते। पािक तानं िवCLय पराजयान तरं, एत यां ित पधा!यां भारतीयदलाय एतद् " "म् अतीव मह..वपणू !म् इित।
भारतीयदलाय अिoमयो: उभयो: " "यो: िवजय: आवDयक: इित। एतदित<रpय 7ीलक ं ादलेन अफगािन तान-दलं परािजतं कृ तमासीत्।

।। इित वाता: ।।

You might also like