You are on page 1of 2

सं कृत-वाता:

िदनाङ्कः-11.07.2023

ातः- 06:55

मालदीव-िवदेशम ी
मालदीव य िवदेशम ी अ द ु लाशािहद:अ नविद यां िवदेशमि णा एस. जयशंकरे ण सह मेलनं क!र"यित। उभौ
नेतारौ ि(प*ीयेषु *े ीयेषु अ ताराि",य िवषयेषु च चचा. क!र"यत:। त ैव, भारतीय-अनदु ान सहायतायाम् अ तग3तं िवकास
सहभािगतायाम् िवचार-िवमश. क!र"यत:। 4ीशािहद:भारत य ि िदवसीयायाम् आिधका!रक या ायाम् 7: सायं नविद ल8
स9:ा;वान।् असौ अि मन् अवसरे भारतीय-िव<-प!रषिद ि च=वा!रंशतमं स:-ू हाउस ?या@यानं :दा यित।
गुजरात-जी-20
तृतीय य ?यापार-िनवेश काय3कारी समहू य उपवेशनं 7: के विडयायां ?यापार-आधारभतू -सरं चनयो: स9मेलनेन सह
समार धम।् उपवेशन य औपचा!रकEय-उFाटनम् अ भिव"यित।
अि मन् उपवेशने जीिवश ं ित देशानां भयू ोऽिप पचं स;ित: अ ताराि",य-:ितिनधय: भागं वीकुव3ि त।
जीएसटी
व तसु वे ाकर-प!रषद: उपवेशनमेकं के Hीय-िवIमि ण: िनम3ला सीतारमण-वया3या: आJय*े अ समायोिज"यते।
नवदेह या: िवKानभवने समायोLयमाणं एतत् उपवेशनं व तसु वे ाकरप!रषद: पMाशIमम् उपवेशनं भिवता। उपवेशने एति मन्
िवIराNयम ी पंकज-चौधरी, राNयाणां िवI मि ण: नैके िवIिवभागीया: व!रOा: अिधका!रणM भागं भिज"यि त। :व3तमाने वषP
फे Rअ
ु रीमासे व तसु वे ाकरप!रषद: एकोनपSचाशIमं उपवेशनं समायोिजतमासीत।् ति मन् उपवेशने राNयेTय:
के Hशािसत:देशेTयM :ायश: स;दशसहU-कोिटिमता=मक: व तसु वे ास9बW: िवIप!रपोष: :दI: आसीत।्
िद$ली-िव%ालय
वृिXम् आलLय अ सवPषां सव3कारीय-िव ालयानाम् सव3कारीय-सहायता-:ा;-िव ालयानाम् च :ाथिमकक*ात:
पSचमीक*ापय3 तं छा ेTय: अवकाश: उFोिषत:। त ैव िद ली- नगर-िनगम य सहायता-:ा;-मा यता :ा;ानां िव ालयनामिप
अ पय3 तम् अवकाशो भिव"यित।
धानमं ी-वृि*समी+ा
:धानमं ी नरे Hमोदी 7: देश य िविभ नभागेषु समिधकवषा3-:भाव य ि थितम् अिधकृ =य सचू नां गृहीतवान् सहैव अि मन् िवषये
व!र"ठमिं िभः अिधका!रिभः च समं स9वादं कृ तवान् । एकि मन् ट्िवट-सदं ेशे :धानमं ीकाया3लयः उदी!रतवान् यत् वषा3:भािवत-
*े ेषु थानीय:शासनं, राि",यापि(मोचनबलं, राNयापि(मोचनबलं चे=यादीनां दलािन पीिड़तजनेTयः सहायोWारकाया3िण सिु निMतं
कुव3ि त। एत=पवू . क^ िHयगृहमं ी अिमतशाहः ज9म-ू क_मीर-िद ली इित राNय(य य उपराNयपालाTयां स9वादं कृ तवान्
भीषणवृिXपातेन जायमानां ि थम् च अिधकृ =य सचू नां गृहीतवान् । सः पSजाब-िहमाचल:देशयोः म@ु यमंि Tयां सह अिप
स9वादम् अकरोत् यथास9भवं साहाaयं :दातमु ् समा<ािसतवान् ।
िव,बलडन
िव9बलडन-टेिनस-:ित पधा3यां भारतीय: bEडक: रोिहत: बोप ना, त=सहयोगी ऑ ,ेिलयादेशीय: bEडक: मैdयू एवडेन
इ=यसौ च पe ु ष-यगु ल-:ित पधा3या::ाक्-उपिनणा3यक-चbं :िवXौ। fास-कोट3-fgड- लैम-:ित पधा3यां षO-शीषा.कधारके न
बोप ना: एबडेन: इित यगु लदलेन गतिदने ि(तीयचbे जैकब-फन3ले-जोहानस: इित यगु लदलं स;-पSच, षट्-ि इित अ तरालै:
परािजतम।्
अ बोप ना-एबडेन इित यगु लदलं डेिवडपेल-रोज टै डर इित यगु लदलं िवhJय पिध3"यते।
पhु षैकल- पधा3यां िवगत-िवजेता सिब3या-देशीय: नोवाक-जोकोिवच् इ=यसौ hसदेशीयं एंiे eबलेव इ=येतं िवeJय
bEिड"यित।

1
मिहला-ि0के ट-01डायां
भारतीय-मिहला-दलं अ ढाका थे शेरे बkं ला-bEडागं णे बाkं लादेशं िवeJय पिध3"यते। उभयो: देशयो: मJये
ि पधा3ि=मकाया: िवशं ित:-:ितिवश ं ित: :ित पधा3या: एषा ि(तीया पधा3 वत3ते। पधPयं मJयाlे, साधैकवादने समारm यते। भारतेन
रिववासरे bEिडते :थमे ( (े बाkं लादेश: स; bEडक परु सरं परािजत: आसीत।् :ित पधा3या: तृतीया अि तमा च पधा3 गe ु वासरे
bEिड"यते।
।। इित वाता4: ।।

You might also like