You are on page 1of 2

कर्तरि कर्तणि

वर्तर्ान वर्तर्ान कालः भूर्कालः आज्ञा।प्रार्तना


कालः (लट् ) (लङ् ) (लोट् )
एक णि बहु एक णि बहु एक णि बहु
पठति पठ्यिे पठ्ये िे पट्यन्ते अपठ्यि अपठ्ये िाम् अपठ्यन्त पठ्यिाम् पठ्ये िाम् पठ्यन्ताम्
गच्छति गम्यिे गम्ये िे गम्यन्ते अगम्यि अगम्ये िाम् अगम्यन्त गम्यिाम् गम्ये िाम् गम्यन्ताम्
तिखति तिख्यिे तिख्येिे तिख्यन्ते अतिख्यि अतिख्येिाम् अतिख्यन्त तिख्यिाम् तिख्येिाम् तिख्यन्ताम्
सूचति सूच्यिे सूच्येिे सूच्यन्ते असूच्यि असूच्येिाम् असूच्यन्त सूच्यिाम् सूच्येिाम् सूच्यन्ताम्
खादति खाद्यिे खाद्ये िे खाद्यन्ते अखाद्यि अखाद्ये िाम् अखाद्यन्त खाद्यिाम् खाद्ये िाम् खाद्यन्ताम्
िाडयति िाड्यिे िाड्ये िे िाड्यन्ते अिाड्यि अिाड्ये िाम् अिाड्यन्त िाड्यिाम् िाड्ये िाम् िाड्यन्ताम्
प्रेषयति प्रेष्यिे प्रेष्येिे प्रेष्यन्ते अप्रेष्यि अप्रेष्येिाम् अप्रेष्यन्त प्रेष्यिाम् प्रेष्येिाम् प्रेष्यन्ताम्
क्षाियति क्षाल्यिे क्षाल्ये िे क्षाल्यन्ते अक्षाल्यि अक्षाल्ये िाम् अक्षाल्यन्त क्षाल्यिाम् क्षाल्ये िाम् क्षाल्यन्ताम्
वन्दिे वन्द्द्यिे वन्द्द्येिे वन्द्द्यन्ते अवन्द्द्यि अवन्द्द्येिाम् अवन्द्द्यन्त वन्द्द्यिाम् वन्द्द्येिाम् वन्द्द्यन्ताम्
ददाति दीयिे दीयेिे दीयन्ते अदीयि अदीयेिाम् अदीयन्त दीयिाम् दीयेिाम् दीयन्ताम्
भवति/अस्ति भू यिे भू येिे भू यन्ते अभू यि अभू येिाम् अभू यन्त भू यिाम् भू येिाम् भू यन्ताम्
गायति गीयिे गीयेिे गीयन्ते अगीयि अगीयेिाम् अगीयन्त गीयिाम् गीयेिाम् गीयन्ताम्
इच्छति इष्यिे इष्ये िे इष्यन्ते ऐष्यि ऐष्ये िाम् ऐष्यन्त इष्यिाम् इष्ये िाम् इष्यन्ताम्
रोतदति रुद्यिे रुद्ये िे रुद्यन्ते अरुद्यि अरुद्ये िाम् अरुद्यन्त रुद्यिाम् रुद्ये िाम् रुद्यन्ताम्
धरति तियिे तियेिे तियन्ते अतियि अतियेिाम् अतियन्त तियिाम् तियेिाम् तियन्ताम्
गृह्णाति गृह्यिे गृह्येिे गृह्यन्ते अगृह्यि अगृह्येिाम् अगृह्यन्त गृह्यिाम् गृह्येिाम् गृह्यन्ताम्
शृणोति श्रू यिे श्रू येिे श्रू यन्ते अश्रू यि अश्रू येिाम् अश्रू यन्त श्रू यिाम् श्रू येिाम् श्रू यन्ताम्
जयति जीयिे जीयेिे जीयन्ते अजीयि अजीयेिाम् अजीयन्त जीयिाम् जीयेिाम् जीयन्ताम्
तपबति पीयिे पीयेिे पीयन्ते अपीयि अपीयेिाम् अपीयन्त पीयिाम् पीयेिाम् पीयन्ताम्
ऊहिे ऊह्यिे ऊह्येिे ऊह्यन्ते औह्यि औह्येिाम् औह्यन्त ऊह्यिाम् ऊह्येिाम् ऊह्यन्ताम्
याचिे याच्यिे याच्येिे याच्यन्ते अयाच्यि अयाच्येिाम् अयाच्यन्त याच्यिाम् याच्येिाम् याच्यन्ताम्
भर्त्स्य यिे भर्त्स्य िे भर्त्से ये भर्त्स्य न्ते अभर्त्स्य ि अभर्त्से िाम् अभर्त्स्य न्त भर्त्स्य िाम् भर्त्से िाम् भर्त्स्य न्ताम्
क्षमिे क्षम्यिे क्षम्ये िे क्षम्यन्ते अक्षम्यि अक्षम्ये िाम् अक्षम्यन्त क्षम्यिाम् क्षम्ये िाम् क्षम्यन्ताम्
शङ्किे शङ्क्यिे शङ्क्येिे शङ्क्यन्ते अशङ्क्यि अशङ्क्ये िाम् अशङ्क्यन्त शङ्क्यिाम् शङ्क्येिाम् शङ्क्यन्ताम्
ग्रसिे ग्रस्यिे ग्रस्ये िे ग्रस्यन्ते अग्रस्यि अग्रस्ये िाम् अग्रस्यन्त ग्रस्यिाम् ग्रस्ये िाम् ग्रस्यन्ताम्
अपेक्षिे अपेक्ष्यिे अपेक्ष्येिे अपेक्ष्यन्ते आपेक्ष्यि आपेक्ष्येिाम् आपेक्ष्यन्त अपेक्ष्यिाम् अपेक्ष्येिाम् अपेक्ष्यन्ताम्
िङ्घिे िङ्क्यिे िङ्क्ये िे िङ्क्यन्ते अिङ्क्यि अिङ्क्ये िाम् अिङ्क्यन्त िङ्क्यिाम् िङ्क्ये िाम् िङ्क्यन्ताम्
ईक्षिे ईक्ष्यिे ईक्ष्येिे ईक्ष्यन्ते ऐक्ष्यि ऐक्ष्येिाम् ऐक्ष्यन्त ईक्ष्यिाम् ईक्ष्येिाम् ईक्ष्यन्ताम्
भाषिे भाष्यिे भाष्ये िे भाष्यन्ते अभाष्यि अभाष्ये िाम् अभाष्यन्त भाष्यिाम् भाष्ये िाम् भाष्यन्ताम्
सेविे सेव्यिे सेव्येिे सेव्यन्ते असेव्यि असेव्येिाम् असेव्यन्त सेव्यिाम् सेव्येिाम् सेव्यन्ताम्
श्लाघिे श्लायिे श्लाये िे श्लायन्ते अश्लायि अश्लाये िाम् अश्लायन्त श्लायिाम् श्लाये िाम् श्लायन्ताम्
उपभु ङ्क्ते उपभु ज्यिे उपभु ज्येिे उपभु ज्यन्ते औपभु ज्यि औपभु ज्येिाम् औपभु ज्यन्त उपभुज्यिाम् उपभु ज्येिाम् उपभुज्यन्ताम्

करोति तियिे तियेिे तियन्ते अतियि अतियेिाम् अतियन्त तियिाम् तियेिाम् तियन्ताम्
नयति नीयिे नीयेिे नीयन्ते अनीयि अनीयेिाम् अनीयन्त नीयिाम् नीयेिाम् नीयन्ताम्
सहिे सह्यिे सह्येिे सह्यन्ते असह्यि असह्येिाम् असह्यन्त सह्यिाम् सह्येिाम् सह्यन्ताम्
कर्तरि कर्तणि
वर्तर्ान वर्तर्ान कालः भूर्कालः आज्ञा।प्रार्तना
कालः (लट् ) (लङ् ) (लोट् )
एक णि बहु एक णि बहु एक णि बहु
नमति नम्यिे नम्ये िे नम्यन्ते अनम्यि अनम्ये िाम् अनम्यन्त नम्यिाम् नम्ये िाम् नम्यन्ताम्
जानाति ज्ञायिे ज्ञायेिे ज्ञायन्ते अज्ञायि अज्ञायेिाम् अज्ञायन्त ज्ञायिाम् ज्ञायेिाम् ज्ञायन्ताम्
त्यजति त्यज्यिे त्यज्ये िे त्यज्यन्ते अत्यज्यि अत्यज्ये िाम् अत्यज्यन्त त्यज्यिाम् त्यज्ये िाम् त्यज्यन्ताम्
पश्यति दृश्यिे दृश्ये िे दृश्यन्ते अदृश्यि अदृश्ये िाम् अदृश्यन्त दृश्यिाम् दृश्ये िाम् दृश्यन्ताम्
स्थापयति स्थाप्यिे स्थाप्येिे स्थाप्यन्ते अस्थाप्यि अस्थाप्येिाम् अस्थाप्यन्त स्थाप्यिाम् स्थाप्येिाम् स्थाप्यन्ताम्
पूजयति पूज्यिे पूज्येिे पूज्यन्ते अपूज्यि अपूज्येिाम् अपूज्यन्त पूज्यिाम् पूज्येिाम् पूज्यन्ताम्
चूषति चूष्यिे चूष्येिे चूष्यन्ते अचूष्यि अचूष्येिाम् अचूष्यन्त चूष्यिाम् चूष्येिाम् चूष्यन्ताम्
रक्षति रक्ष्यिे रक्ष्येिे रक्ष्यन्ते अरक्ष्यि अरक्ष्येिाम् अरक्ष्यन्त रक्ष्यिाम् रक्ष्येिाम् रक्ष्यन्ताम्
माजय यति माज्यय िे माज्ये िे माज्यय न्ते अमाज्यय ि अमाज्ये िाम् अमाज्यय न्त माज्यय िाम् माज्ये िाम् माज्यय न्ताम्
स्मरति स्मययिे स्मयेिे स्मययन्ते अस्मययि अस्मयेिाम् अस्मययन्त स्मययिाम् स्मयेिाम् स्मययन्ताम्
पाियति पाल्यिे पाल्ये िे पाल्यन्ते अपाल्यि अपाल्ये िाम् अपाल्यन्त पाल्यिाम् पाल्ये िाम् पाल्यन्ताम्
हरति तियिे तियेिे तियन्ते अतियि अतियेिाम् अतियन्त तियिाम् तियेिाम् तियन्ताम्
दशय यति दशय यिे दशय येिे दशय यन्ते अदशय यि अदशय येिाम् अदशय यन्त दशय यिाम् दशय येिाम् दशय यन्ताम्
आनयति आनीयिे आनीयेिे आनीयन्ते आनीयि आनीयेिाम् आनीयन्त आनीयिाम् आनीयेिाम् आनीयन्ताम्

धावति धाव्यिे धाव्ये िे धाव्यन्ते अधाव्यि अधाव्ये िाम् अधाव्यन्त धाव्यिाम् धाव्ये िाम् धाव्यन्ताम्
हसति हस्यिे हस्ये िे हस्यन्ते अहस्यि अहस्ये िाम् अहस्यन्त हस्यिाम् हस्ये िाम् हस्यन्ताम्
तिष्टति स्थीयिे स्थीयेिे स्थीयन्ते अस्थीयि अस्थीयेिाम् अस्थीयन्त स्थीयिाम् स्थीयेिाम् स्थीयन्ताम्
गजय ति गज्यय िे गज्ये िे गज्यय न्ते अगज्यय ि अगज्ये िाम् अगज्यय न्त गज्यय िाम् गज्ये िाम् गज्यय न्ताम्
कम्पति कम्प्प्यिे कम्प्प्येिे कम्प्प्यन्ते अकम्प्प्यि अकम्प्प्येिाम् अकम्प्प्यन्त कम्प्प्यिाम् कम्प्प्येिाम् कम्प्प्यन्ताम्
यििे यत्यिे यत्येिे यत्यन्ते अयत्यि अयत्येिाम् अयत्यन्त यत्यिाम् यत्येिाम् यत्यन्ताम्
नृ त्यति नृ त्यिे नृ त्येिे नृ त्यन्ते अनृ त्यि अनृ त्येिाम् अनृ त्यन्त नृ त्यिाम् नृ त्येिाम् नृ त्यन्ताम्
नश्यति नश्यिे नश्ये िे नश्यन्ते अनश्यि अनश्ये िाम् अनश्यन्त नश्यिाम् नश्ये िाम् नश्यन्ताम्
उपतवश्यन्ते औपतवश्यि औपतवश्यन्त उपतवश्यिाम्
उपतवशति उपतवश्यिे उपवे श्येिे औपवे श्येिाम् उपवेश्येिाम् उपतवश्यन्ताम्
पिति पत्यिे पत्येिे पत्यन्ते अपत्यि अपत्येिाम् अपत्यन्त पत्यिाम् पत्येिाम् पत्यन्ताम्
शङ्किे शङ्यिे शङ्क्ये िे शङ्यन्ते अशङ्यि अशङ्क्ये िाम् अशङ्यन्त शङ्यिाम् शङ्क्ये िाम् शङ्यन्ताम्
वसति उष्यिे उष्ये िे उष्यन्ते औष्यि औष्ये िाम् औष्यन्त उष्यिाम् उष्ये िाम् उष्यन्ताम्
तमिति तमल्यिे तमल्ये िे तमल्यन्ते अतमल्यि अतमल्ये िाम् अतमल्यन्त तमल्यिाम् तमल्ये िाम् तमल्यन्ताम्
तवकसति तवकस्यिे तवकस्ये िे तवकस्यन्ते अतवकस्यि अतवकस्येिाम् अतवकस्यन्त तवकस्यिाम् तवकस्येिाम् तवकस्यन्ताम्
चिति चल्यिे चल्ये िे चल्यन्ते अचल्यि अचल्ये िाम् अचल्यन्त चल्यिाम् चल्ये िाम् चल्यन्ताम्
स्फुरति स्फुययिे स्फुयेिे स्फुययन्ते अस्फुययि अस्फुयेिाम् अस्फुययन्त स्फुययिाम् स्फुयेिाम् स्फुययन्ताम्

You might also like