You are on page 1of 464

% Mahabharata: Santiparvan

% Last updated: Sat Sep 22 2012


% Encoding: ASCII
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999
%
12001001 वैशंपायन उवाच
12001001a कृतोदकास् ते सुहृदां सर्वेषां पाण्डुनन्दनाः
12001001c विदुरो धृतराष्ट्रश् च सर्वाश् च भरतस्त्रियः
12001002a तत्र ते सुमहात्मानो न्यवसन् कुरुनन्दनाः
12001002c शौचं निवर्तयिष्यन्तो मासम् एकं बहिः पुरात्
12001003a कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम्
12001003c अभिजग्मुर् महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः
12001004a द्वैपायनो नारदश् च देवलश् च महान् ऋषिः
12001004c देवस्थानश् च कण्वश् च तेषां शिष्याश् च सत्तमाः
12001005a अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः
12001005c गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम्
12001006a अभिगम्य महात्मानः पूजिताश् च यथाविधि
12001006c आसनेषु महार्हेषु विविशुस् ते महर्षयः
12001007a प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा
12001007c पर्युपासन् यथान्यायं परिवार्य युधिष्ठिरम्
12001008a पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम्
12001008c आश्वासयन्तो राजानं विप्राः शतसहस्रशः
12001009a नारदस् त्व् अब्रवीत् काले धर्मात्मानं युधिष्ठिरम्
12001009c विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः
12001010a भवतो बाहुवीर्येण प्रसादान् माधवस्य च
12001010c जितेयम् अवनिः कृत्स्ना धर्मेण च युधिष्ठिर
12001011a दिष्ट्या मुक्ताः स्थ संग्रामाद् अस्माल् लोकभयंकरात्
12001011c क्षत्रधर्मरतश् चापि कच्चिन् मोदसि पाण्डव
12001012a कच्चिच् च निहतामित्रः प्रीणासि सुहृदो नृप
12001012c कच्चिच् छ्रियम् इमां प्राप्य न त्वां शोकः प्रबाधते
12001013 युधिष्ठिर उवाच
12001013a विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात्
12001013c ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च
12001014a इदं तु मे महद् दुःखं वर्तते हृदि नित्यदा
12001014c कृत्वा ज्ञातिक्षयम् इमं महान्तं लोभकारितम्
12001015a सौभद्रं द्रौपदेयांश् च घातयित्वा प्रियान् सुतान्
12001015c जयो ऽयम् अजयाकारो भगवन् प्रतिभाति मे
12001016a किं नु वक्ष्यति वार्ष्णेयी वधूर् मे मधुसूदनम्
12001016c द्वारकावासिनी कृष्णम् इतः प्रतिगतं हरिम्
12001017a द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा
12001017c अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम्
12001018a इदम् अन्यच् च भगवन् यत् त्वां वक्ष्यामि नारद
12001018c मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः
12001019a यो ऽसौ नागायुतबलो लोके ऽप्रतिरथो रणे
12001019c सिंहखेलगतिर् धीमान् घृणी दान्तो यतव्रतः
12001020a आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः
12001020c अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे
12001021a शीघ्रास्त्रश् चित्रयोधी च कृती चाद्भुतविक्रमः
12001021c गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः
12001022a तोयकर्मणि यं कुन्ती कथयाम् आस सूर्यजम्
12001022c पुत्रं सर्वगुणोपेतम् अवकीर्णं जले पुरा
12001023a यं सूतपुत्रं लोको ऽयं राधेयं चाप्य् अमन्यत
12001023c स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः
12001024a अजानता मया संख्ये राज्यलुब्धेन घातितः
12001024c तन् मे दहति गात्राणि तूलराशिम् इवानलः
12001025a न हि तं वेद पार्थो ऽपि भ्रातरं श्वेतवाहनः
12001025c नाहं न भीमो न यमौ स त्व् अस्मान् वेद सुव्रतः
12001026a गता किल पृथा तस्य सकाशम् इति नः श्रुतम्
12001026c अस्माकं शमकामा वै त्वं च पुत्रो ममेत्य् अथ

12001027a
12001027c
12001028a
12001028c
12001029a
12001029c
12001030a
12001030c
12001031a
12001031c
12001032a
12001032c
12001033a
12001033c
12001034a
12001034c
12001035a
12001035c
12001036a
12001036c
12001037a
12001037c
12001038a
12001038c
12001039a
12001039c
12001040a
12001040c
12001041a
12001041c
12001042a
12001042c
12001043a
12001043c
12001044a
12001044c
12002001
12002001a
12002001c
12002002a
12002002c
12002003a
12002003c
12002004a
12002004c
12002005a
12002005c
12002006a
12002006c
12002007a
12002007c
12002008a
12002008c
12002009a
12002009c
12002010a
12002010c
12002011a
12002011c
12002012a

पृथाया न कृतः कामस् तेन चापि महात्मना


अतिपश्चाद् इदं मातर्य् अवोचद् इति नः श्रुतम्
न हि शक्ष्याम्य् अहं त्यक्तुं नृपं दुर्योधनं रणे
अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत्
युधिष्ठिरेण संधिं च यदि कुर्यां मते तव
भीतो रणे श्वेतवाहाद् इति मां मंस्यते जनः
सो ऽहं निर्जित्य समरे विजयं सहकेशवम्
संधास्ये धर्मपुत्रेण पश्चाद् इति च सो ऽब्रवीत्
तम् अवोचत् किल पृथा पुनः पृथुलवक्षसम्
चतुर्णाम् अभयं देहि कामं युध्यस्व फल्गुनम्
सो ऽब्रवीन् मातरं धीमान् वेपमानः कृताञ्जलिः
प्राप्तान् विषह्यांश् चतुरो न हनिष्यामि ते सुतान्
पञ्चैव हि सुता मातर् भविष्यन्ति हि ते ध्रुवम्
सकर्णा वा हते पार्थे सार्जुना वा हते मयि
तं पुत्रगृद्धिनी भूयो माता पुत्रम् अथाब्रवीत्
bhrAtqNAM स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि
तम् एवम् उक्त्वा तु पृथा विसृज्योपययौ गृहान्
सो ऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः
न चैव विवृतो मन्त्रः पृथायास् तस्य वा मुने
अथ शूरो महेष्वासः पार्थेनासौ निपातितः
अहं त्व् अज्ञासिषं पश्चात् स्वसोदर्यं द्विजोत्तम
पूर्वजं भ्रातरं कर्णं पृथाया वचनात् प्रभो
तेन मे दूयते ऽतीव हृदयं भ्रातृघातिनः
कर्णार्जुनसहायो ऽहं जयेयम् अपि वासवम्
सभायां क्लिश्यमानस्य धार्तराष्ट्रैर् दुरात्मभिः
सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति
यदा ह्य् अस्य गिरो रूक्षाः शृणोमि कटुकोदयाः
सभायां गदतो द्यूते दुर्योधनहितैषिणः
तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह
कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर् मम
सादृश्यहेतुम् अन्विच्छन् पृथायास् तव चैव ह
कारणं नाधिगच्छामि कथं चिद् अपि चिन्तयन्
कथं नु तस्य संग्रामे पृथिवी चक्रम् अग्रसत्
कथं च शप्तो भ्राता मे तत् त्वं वक्तुम् इहार्हसि
श्रोतुम् इच्छामि भगवंस् त्वत्तः सर्वं यथातथम्
भवान् हि सर्वविद् विद्वा&l लोके वेद कृताकृतम्
वैशंपायन उवाच
स एवम् उक्तस् तु मुनिर् नारदो वदतां वरः
कथयाम् आस तत् सर्वं यथा शप्तः स सूतजः
एवम् एतन् महाबाहो यथा वदसि भारत
न कर्णार्जुनयोः किं चिद् अविषह्यं भवेद् रणे
गुह्यम् एतत् तु देवानां कथयिष्यामि ते नृप
तन् निबोध महाराज यथा वृत्तम् इदं पुरा
क्षत्रं स्वर्गं कथं गच्छेच् छस्त्रपूतम् इति प्रभो
संघर्षजननस् तस्मात् कन्यागर्भो विनिर्मितः
स बालस् तेजसा युक्तः सूतपुत्रत्वम् आगतः
चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव
स बलं भीमसेनस्य फल्गुनस्य च लाघवम्
बुद्धिं च तव राजेन्द्र यमयोर् विनयं तथा
सख्यं च वासुदेवेन बाल्ये गाण्डीवधन्वनः
प्रजानाम् अनुरागं च चिन्तयानो व्यदह्यत
स सख्यम् अगमद् बाल्ये राज्ञा दुर्योधनेन वै
युष्माभिर् नित्यसंद्विष्टो दैवाच् चापि स्वभावतः
विद्याधिकम् अथालक्ष्य धनुर्वेदे धनंजयम्
द्रोणं रहस्य् उपागम्य कर्णो वचनम् अब्रवीत्
ब्रह्मास्त्रं वेत्तुम् इच्छामि सरहस्यनिवर्तनम्
अर्जुनेन समो युद्धे भवेयम् इति मे मतिः
समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम्
त्वत्प्रसादान् न मां ब्रूयुर् अकृतास्त्रं विचक्षणाः
द्रोणस् तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति

12002012c
12002013a
12002013c
12002014a
12002014c
12002015a
12002015c
12002016a
12002016c
12002017a
12002017c
12002018a
12002018c
12002019a
12002019c
12002020a
12002020c
12002021a
12002021c
12002022a
12002022c
12002023a
12002023c
12002024a
12002024c
12002025a
12002025c
12002026a
12002026c
12002027a
12002027c
12002028a
12002028c
12002029a
12002029c
12003001
12003001a
12003001c
12003002a
12003002c
12003003a
12003003c
12003004a
12003004c
12003005a
12003005c
12003006a
12003006c
12003007a
12003007c
12003008a
12003008c
12003009a
12003009c
12003010a
12003010c
12003011a
12003011c
12003012a
12003012c

दौरात्म्यं चापि कर्णस्य विदित्वा तम् उवाच ह


ब्रह्मास्त्रं ब्राह्मणो विद्याद् यथावच् चरितव्रतः
क्षत्रियो वा तपस्वी यो नान्यो विद्यात् कथं चन
इत्य् उक्तो ऽङ्गिरसां श्रेष्ठम् आमन्त्र्य प्रतिपूज्य च
जगाम सहसा रामं महेन्द्रं पर्वतं प्रति
स तु रामम् उपागम्य शिरसाभिप्रणम्य च
ब्राह्मणो भार्गवो ऽस्मीति गौरवेणाभ्यगच्छत
रामस् तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः
उष्यतां स्वागतं चेति प्रीतिमांश् चाभवद् भृशम्
तत्र कर्णस्य वसतो महेन्द्रे पर्वतोत्तमे
गन्धर्वै राक्षसैर् यक्षैर् देवैश् चासीत् समागमः
स तत्रेष्व् अस्त्रम् अकरोद् भृगुश्रेष्ठाद् यथाविधि
प्रियश् चाभवद् अत्यर्थं देवगन्धर्वरक्षसाम्
स कदा चित् समुद्रान्ते विचरन्न् आश्रमान्तिके
एकः खड्गधनुष्पाणिः परिचक्राम सूतजः
सो ऽग्निहोत्रप्रसक्तस्य कस्य चिद् ब्रह्मवादिनः
जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया
तद् अज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत्
कर्णः प्रसादयंश् चैनम् इदम् इत्य् अब्रवीद् वचः
अबुद्धिपूर्वं भगवन् धेनुर् एषा हता तव
मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः
तं स विप्रो ऽब्रवीत् क्रुद्धो वाचा निर्भर्त्सयन्न् इव
दुराचार वधार्हस् त्वं फलं प्राप्नुहि दुर्मते
येन विस्पर्धसे नित्यं यदर्थं घटसे ऽनिशम्
युध्यतस् तेन ते पाप भूमिश् चक्रं ग्रसिष्यति
ततश् चक्रे महीग्रस्ते मूर्धानं ते विचेतसः
पातयिष्यति विक्रम्य शत्रुर् गच्छ नराधम
यथेयं गौर् हता मूढ प्रमत्तेन त्वया मम
प्रमत्तस्यैवम् एवान्यः शिरस् ते पातयिष्यति
ततः प्रसादयाम् आस पुनस् तं द्विजसत्तमम्
गोभिर् धनैश् च रत्नैश् च स चैनं पुनर् अब्रवीत्
नेदं मद्व्याहृतं कुर्यात् सर्वलोको ऽपि वै मृषा
गच्छ वा तिष्ठ वा यद् वा कार्यं ते तत् समाचर
इत्य् उक्तो ब्राह्मणेनाथ कर्णो दैन्याद् अधोमुखः
रामम् अभ्यागमद् भीतस् तद् एव मनसा स्मरन्
नारद उवाच
कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च
तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा
तस्मै स विधिवत् कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम्
प्रोवाचाखिलम् अव्यग्रं तपस्वी सुतपस्विने
विदितास्त्रस् ततः कर्णो रममाणो ''श्रमे भृगोः
चकार वै धनुर्वेदे यत्नम् अद्भुतविक्रमः
ततः कदा चिद् रामस् तु चरन्न् आश्रमम् अन्तिकात्
कर्णेन सहितो धीमान् उपवासेन कर्शितः
सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः
कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः
अथ कृमिः श्लेष्ममयो मांसशोणितभोजनः
दारुणो दारुणस्पर्शः कर्णस्याभ्याशम् आगमत्
स तस्योरुम् अथासाद्य बिभेद रुधिराशनः
न चैनम् अशकत् क्षेप्तुं हन्तुं वापि गुरोर् भयात्
संदश्यमानो ऽपि तथा कृमिणा तेन भारत
गुरुप्रबोधशङ्की च तम् उपैक्षत सूतजः
कर्णस् तु वेदनां धैर्याद् असह्यां विनिगृह्य ताम्
अकम्पन्न् अव्यथंश् चैव धारयाम् आस भार्गवम्
यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः
तदाबुध्यत तेजस्वी संतप्तश् चेदम् अब्रवीत्
अहो ऽस्म्य् अशुचितां प्राप्तः किम् इदं क्रियते त्वया
कथयस्व भयं त्यक्त्वा याथातथ्यम् इदं मम
तस्य कर्णस् तदाचष्ट कृमिणा परिभक्षणम्
ददर्श रामस् तं चापि कृमिं सूकरसंनिभम्

12003013a
12003013c
12003014a
12003014c
12003015a
12003015c
12003016a
12003016c
12003017a
12003017c
12003018a
12003018c
12003019a
12003019c
12003020a
12003020c
12003021a
12003021c
12003022a
12003022c
12003023a
12003023c
12003024a
12003024c
12003025a
12003025c
12003026a
12003026c
12003027a
12003027c
12003028a
12003028c
12003029a
12003029c
12003030a
12003030c
12003031a
12003031c
12003032a
12003032c
12003033a
12003033c
12004001
12004001a
12004001c
12004002a
12004002c
12004003a
12004003c
12004004a
12004004c
12004005a
12004005c
12004006a
12004006c
12004007a
12004007c
12004008a
12004008c
12004009a

अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिर् इव संवृतम्


रोमभिः संनिरुद्धाङ्गम् अलर्कं नाम नामतः
स दृष्टमात्रो रामेण कृमिः प्राणान् अवासृजत्
तस्मिन्न् एवासृक्संक्लिन्ने तद् अद्भुतम् इवाभवत्
ततो ऽन्तरिक्षे ददृशे विश्वरूपः करालवान्
राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः
स रामं प्राञ्जलिर् भूत्वा बभाषे पूर्णमानसः
स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम्
मोक्षितो नरकाद् अस्मि भवता मुनिसत्तम
भद्रं च ते ऽस्तु नन्दिश् च प्रियं मे भवता कृतम्
तम् उवाच महाबाहुर् जामदग्न्यः प्रतापवान्
कस् त्वं कस्माच् च नरकं प्रतिपन्नो ब्रवीहि तत्
सो ऽब्रवीद् अहम् आसं प्राग् गृत्सो नाम महासुरः
पुरा देवयुगे तात भृगोस् तुल्यवया इव
सो ऽहं भृगोः सुदयितां भार्याम् अपहरं बलात्
महर्षेर् अभिशापेन कृमिभूतो ऽपतं भुवि
अब्रवीत् तु स मां क्रोधात् तव पूर्वपितामहः
मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे
शापस्यान्तो भवेद् ब्रह्मन्न् इत्य् एवं तम् अथाब्रुवम्
भविता भार्गवे राम इति माम् अब्रवीद् भृगुः
सो ऽहम् एतां गतिं प्राप्तो यथा नकुशलं तथा
त्वया साधो समागम्य विमुक्तः पापयोनितः
एवम् उक्त्वा नमस्कृत्य ययौ रामं महासुरः
रामः कर्णं तु सक्रोधम् इदं वचनम् अब्रवीत्
अतिदुःखम् इदं मूढ न जातु ब्राह्मणः सहेत्
क्षत्रियस्यैव ते धैर्यं कामया सत्यम् उच्यताम्
तम् उवाच ततः कर्णः शापभीतः प्रसादयन्
ब्रह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव
राधेयः कर्ण इति मां प्रवदन्ति जना भुवि
प्रसादं कुरु मे ब्रह्मन्न् अस्त्रलुब्धस्य भार्गव
पिता गुरुर् न संदेहो वेदविद्याप्रदः प्रभुः
अतो भार्गव इत्य् उक्तं मया गोत्रं तवान्तिके
तम् उवाच भृगुश्रेष्ठः सरोषः प्रहसन्न् इव
भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम्
यस्मान् मिथ्योपचरितो अस्त्रलोभाद् इह त्वया
तस्माद् एतद् धि ते मूढ ब्रह्मास्त्रं प्रतिभास्यति
अन्यत्र वधकालात् ते सदृशेन समेयुषः
अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत् कदा चन
गच्छेदानीं न ते स्थानम् अनृतस्येह विद्यते
न त्वया सदृशो युद्धे भविता क्शत्रियो भुवि
एवम् उक्तस् तु रामेण न्यायेनोपजगाम सः
दुर्योधनम् उपागम्य कृतास्त्रो ऽस्मीति चाब्रवीत्
नारद उवाच
कर्णस् तु समवाप्यैतद् अस्त्रं भार्गवनन्दनात्
दुर्योधनेन सहितो मुमुदे भरतर्षभ
ततः कदा चिद् राजानः समाजग्मुः स्वयंवरे
कलिङ्गविषये राजन् राज्ञश् चित्राङ्गदस्य च
श्रीमद्राजपुरं नाम नगरं तत्र भारत
राजानः शतशस् तत्र कन्यार्थं समुपागमन्
श्रुत्वा दुर्योधनस् तत्र समेतान् सर्वपार्थिवान्
रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ
ततः स्वयंवरे तस्मिन् संप्रवृत्ते महोत्सवे
समापेतुर् नृपतयः कन्यार्थे नृपसत्तम
शिशुपालो जरासंधो भीष्मको वक्र एव च
कपोतरोमा नीलश् च रुक्मी च दृढविक्रमः
सृगालश् च महाराज स्त्रीराज्याधिपतिश् च यः
अशोकः शतधन्वा च भोजो वीरश् च नामतः
एते चान्ये च बहवो दक्षिणां दिशम् आश्रिताः
म्लेच्छाचार्याश् च राजानः प्राच्योदीच्याश् च भारत
काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनदस्रजः

12004009c
12004010a
12004010c
12004011a
12004011c
12004012a
12004012c
12004013a
12004013c
12004014a
12004014c
12004015a
12004015c
12004016a
12004016c
12004017a
12004017c
12004018a
12004018c
12004019a
12004019c
12004020a
12004020c
12004021a
12004021c
12005001
12005001a
12005001c
12005002a
12005002c
12005003a
12005003c
12005004a
12005004c
12005005a
12005005c
12005006a
12005006c
12005007a
12005007c
12005008a
12005008c
12005009a
12005009c
12005010a
12005010c
12005011a
12005011c
12005012a
12005012c
12005013a
12005013c
12005014a
12005014c
12005015a
12005015c
12006001
12006001a
12006001c
12006002a

सर्वे भास्वरदेहाश् च व्याघ्रा इव मदोत्कटाः


ततः समुपविष्टेषु तेषु राजसु भारत
विवेश रङ्गं सा कन्या धात्रीवर्षधरान्विता
ततः संश्राव्यमाणेषु राज्ञां नामसु भारत
अत्यक्रामद् धार्तराष्ट्रं सा कन्या वरवर्णिनी
दुर्योधनस् तु कौरव्यो नामर्षयत लङ्घनम्
प्रत्यषेधच् च तां कन्याम् असत्कृत्य नराधिपान्
स वीर्यमदमत्तत्वाद् भीष्मद्रोणाव् उपाश्रितः
रथम् आरोप्य तां कन्याम् आजुहाव नराधिपान्
तम् अन्वयाद् रथी खड्गी भद्धगोधाङ्गुलित्रवान्
कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ
ततो विमर्दः सुमहान् राज्ञाम् आसीद् युधिष्ठिर
संनह्यतां तनुत्राणि रथान् योजयताम् अपि
ते ऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनाव् उभौ
शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोर् इव
कर्णस् तेषाम् आपतताम् एकैकेन क्षुरेण ह
धनूंषि सशरावापान्य् अपातयत भूतले
ततो विधनुषः कांश् चित् कांश् चिद् उद्यतकार्मुकान्
कांश् चिद् उद्वहतो बाणान् रथशक्तिगदास् तथा
लाघवाद् आकुलीकृत्य कर्णः प्रहरतां वरः
हतसूतांश् च भूयिष्ठान् अवजिग्ये नराधिपान्
ते स्वयं त्वरयन्तो ऽश्वान् याहि याहीति वादिनः
व्यपेयुस् ते रणं हित्वा राजानो भग्नमानसाः
दुर्योधनस् तु कर्णेन पाल्यमानो ऽभ्ययात् तदा
हृष्टः कन्याम् उपादाय नगरं नागसाह्वयम्
नारद उवाच
आविष्कृतबलं कर्णं ज्ञात्वा राजा तु मागधः
आह्वयद् द्वैरथेनाजौ जरासंधो महीपतिः
तयोः समभवद् युद्धं दिव्यास्त्रविदुषोर् द्वयोः
युधि नानाप्रहरणैर् अन्योन्यम् अभिवर्षतोः
क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ
बाहुभिः समसज्जेताम् उभाव् अपि बलान्वितौ
बाहुकण्टकयुद्धेन तस्य कर्णो ऽथ युध्यतः
बिभेद संधिं देहस्य जरया श्लेषितस्य ह
स विकारं शरीरस्य दृष्ट्वा नृपतिर् आत्मनः
प्रीतो ऽस्मीत्य् अब्रवीत् कर्णं वैरम् उत्सृज्य भारत
प्रीत्या ददौ स कर्णाय मालिनीं नगरीम् अथ
अङ्गेषु नरशार्दूल स राजासीत् सपत्नजित्
पालयाम् आस चम्पां तु कर्णः परबलार्दनः
दुर्योधनस्यानुमते तवापि विदितं तथा
एवं शस्त्रप्रतापेन प्रथितः सो ऽभवत् क्षितौ
त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले
स दिव्ये सहजे प्रादात् कुण्डले परमार्चिते
सहजं कवचं चैव मोहितो देवमायया
विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा
निहतो विजयेनाजौ वासुदेवस्य पश्यतः
ब्राह्मणस्याभिशापेन रामस्य च महात्मनः
कुन्त्याश् च वरदानेन मायया च शतक्रतोः
भीष्मावमानात् संख्यायां रथानाम् अर्धकीर्तनात्
शल्यात् तेजोवधाच् चापि वासुदेवनयेन च
रुद्रस्य देवराजस्य यमस्य वरुणस्य च
कुबेरद्रोणयोश् चैव कृपस्य च महात्मनः
अस्त्राणि दिव्यान्य् आदाय युधि गाण्डीवधन्वना
हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः
एवं शप्तस् तव भ्राता बहुभिश् चापि वञ्चितः
न शोच्यः स नरव्याघ्रो युद्धे हि निधनं गतः
वैशंपायन उवाच
एतावद् उक्त्वा देवर्षिर् विरराम स नारदः
युधिष्ठिरस् तु राजर्षिर् दध्यौ शोकपरिप्लुतः
तं दीनमनसं वीरम् अधोवदनम् आतुरम्

12006002c
12006003a
12006003c
12006004a
12006004c
12006005a
12006005c
12006006a
12006006c
12006007a
12006007c
12006008a
12006008c
12006009a
12006009c
12006010a
12006010c
12006010e
12006011a
12006011c
12006012a
12006012c
12007001
12007001a
12007001c
12007002a
12007002c
12007003a
12007003c
12007004a
12007004c
12007005a
12007005c
12007006a
12007006c
12007007a
12007007c
12007008a
12007008c
12007009a
12007009c
12007010a
12007010c
12007011a
12007011c
12007012a
12007012c
12007013a
12007013c
12007014a
12007014c
12007015a
12007015c
12007015e
12007016a
12007016c
12007017a
12007017c
12007018a
12007018c

निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा


कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना
अब्रवीन् मधुराभाषा काले वचनम् अर्थवत्
युधिष्ठिर महाबाहो नैनं शोचितुम् अर्हसि
जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम
यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तव
भास्करेण च देवेन पित्रा धर्मभृतां वर
यद् वाच्यं हितकामेन सुहृदा भूतिम् इच्छता
तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः
न चैनम् अशकद् भानुर् अहं वा स्नेहकारणैः
पुरा प्रत्यनुनेतुं वा नेतुं वाप्य् एकतां त्वया
ततः कालपरीतः स वैरस्योद्धुक्षणे रतः
प्रतीपकारी युष्माकम् इति चोपेक्षितो मया
इत्य् उक्तो धर्मराजस् तु मात्रा बाष्पाकुलेक्षणः
उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः
भवत्या गूढमन्त्रत्वात् पीडितो ऽस्मीत्य् उवाच ताम्
शशाप च महातेजाः सर्वलोकेषु च स्त्रियः
न गुह्यं धारयिष्यन्तीत्य् अतिदुःखसमन्वितः
स राजा पुत्रपौत्राणां संबन्धिसुहृदां तथा
स्मरन्न् उद्विग्नहृदयो बभूवास्वस्थचेतनः
ततः शोकपरीतात्मा सधूम इव पावकः
निर्वेदम् अकरोद् धीमान् राजा संतापपीडितः
वैशंपायन उवाच
युधिष्ठिरस् तु धर्मात्मा शोकव्याकुलचेतनः
शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम्
आविष्टो दुःखशोकाभ्यां निःश्वसंश् च पुनः पुनः
दृष्ट्वार्जुनम् उवाचेदं वचनं शोककर्शितः
यद् भैक्षम् आचरिष्याम वृष्ण्यन्धकपुरे वयम्
ज्ञातीन् निष्पुरुषान् कृत्वा नेमां प्राप्स्याम दुर्गतिम्
अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल
आत्मानम् आत्मना हत्वा किं धर्मफलम् आप्नुमः
धिग् अस्तु क्षात्रम् आचारं धिग् अस्तु बलम् औरसम्
धिग् अस्त्व् अमर्षं येनेमाम् आपदं गमिता वयम्
साधु क्षमा दमः शौचम् अवैरोध्यम् अमत्सरः
अहिंसा सत्यवचनं नित्यानि वनचारिणाम्
वयं तु लोभान् मोहाच् च स्तम्भं मानं च संश्रिताः
इमाम् अवस्थाम् आपन्ना राज्यलेशबुभुक्षया
त्रैलोक्यस्यापि राज्येन नास्मान् कश् चित् प्रहर्षयेत्
बान्धवान् निहतान् दृष्ट्वा पृथिव्याम् आमिषैषिणः
ते वयं पृथिवीहेतोर् अवध्यान् पृथिवीसमान्
संपरित्यज्य जीवामो हीनार्था हतबान्धवाः
आमिषे गृध्यमानानाम् अशुनां नः शुनाम् इव
आमिषं चैव नो नष्टम् आमिषस्य च भोजिनः
न पृथिव्या सकलया न सुवर्णस्य राशिभिः
न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः
संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः
मृत्युयानं समारुह्य गता वैवस्वतक्षयम्
बहु कल्याणम् इच्छन्त ईहन्ते पितरः सुतान्
तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया
उपवासैस् तथेज्याभिर् व्रतकौतुकमङ्गलैः
लभन्ते मातरो गर्भांस् तान् मासान् दश बिभ्रति
यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि
संभाविता जातबलास् ते दद्युर् यदि नः सुखम्
इह चामुत्र चैवेति कृपणाः फलहेतुकाः
तासाम् अयं समारम्भो निवृत्तः केवलो ऽफलः
यद् आसां निहताः पुत्रा युवानो मृष्टकुण्डलाः
अभुक्त्वा पार्थिवान् भोगान् ऋणान्य् अनवदाय च
पितृभ्यो देवताभ्यश् च गता वैवस्वतक्षयम्
यदैषाम् अङ्ग पितरौ जातौ काममयाव् इव
संजातबलरूपेषु तदैव निहता नृपाः

12007019a
12007019c
12007020a
12007020c
12007021a
12007021c
12007022a
12007022c
12007023a
12007023c
12007024a
12007024c
12007025a
12007025c
12007026a
12007026c
12007026e
12007027a
12007027c
12007028a
12007028c
12007029a
12007029c
12007030a
12007030c
12007031a
12007031c
12007031e
12007032a
12007032c
12007033a
12007033c
12007034a
12007034c
12007035a
12007035c
12007036a
12007036c
12007037a
12007037c
12007038a
12007038c
12007039a
12007039c
12007040a
12007040c
12007041a
12007041c
12008001
12008001a
12008001c
12008002a
12008002c
12008003a
12008003c
12008004a
12008004c
12008005a
12008005c
12008006a

संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः


न ते जन्मफलं किं चिद् भोक्तारो जातु कर्हि चित्
पाञ्चालानां कुरूणां च हता एव हि ये ऽहताः
ते वयं त्व् अधमा&l लोकान् प्रपद्येम स्वकर्मभिः
वयम् एवास्य लोकस्य विनाशे कारणं स्मृताः
धृतराष्ट्रस्य पुत्रेण निकृत्या प्रत्यपत्स्महि
सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः
मिथ्यावृत्तः स सततम् अस्मास्व् अनपकारिषु
अंशकामा वयं ते च न चास्माभिर् न तैर् जितम्
न तैर् भुक्तेयम् अवनिर् न नार्यो गीतवादितम्
नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम्
न रत्नानि परार्ध्यानि न भूर् न द्रविणागमः
ऋद्धिम् अस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः
धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः
तं पिता पुत्रगृद्धित्वाद् अनुमेने ऽनये स्थितम्
अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा
असंशयं धृतराष्ट्रो यथैवाहं तथा गतः
अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम्
पतितो यशसो दीप्ताद् घातयित्वा सहोदरान्
इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः
अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि
को हि बन्धुः कुलीनः संस् तथा ब्रूयात् सुहृज्जने
यथासाव् उक्तवान् क्षुद्रो युयुत्सुर् वृष्णिसंनिधौ
आत्मनो हि वयं दोषाद् विनष्टाः शाश्वतीः समाः
प्रदहन्तो दिशः सर्वास् तेजसा भास्करा इव
सो ऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः
दुर्योधनकृते ह्य् एतत् कुलं नो विनिपातितम्
अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम्
कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम्
राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रो ऽद्य शोचति
हताः शूराः कृतं पापं विषयः स्वो विनाशितः
हत्वा नो विगतो मन्युः शोको मां रुन्धयत्य् अयम्
धनंजय कृतं पापं कल्याणेनोपहन्यते
त्यागवांश् च पुनः पापं नालं कर्तुम् इति श्रुतिः
त्यागवाञ् जन्ममरणे नाप्नोतीति श्रुतिर् यदा
प्राप्तवर्त्मा कृतमतिर् ब्रह्म संपद्यते तदा
स धनंजय निर्द्वंद्वो मुनिर् ज्ञानसमन्वितः
वनम् आमन्त्र्य वः सर्वान् गमिष्यामि परंतप
न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुम् इति श्रुतिः
परिग्रहवता तन् मे प्रत्यक्षम् अरिसूदन
मया निसृष्टं पापं हि परिग्रहम् अभीप्सता
जन्मक्षयनिमित्तं च शक्यं प्राप्तुम् इति श्रुतिः
स परिग्रहम् उत्सृज्य कृत्स्नं राज्यं तथैव च
गमिष्यामि विनिर्मुक्तो विशोको विज्वरस् तथा
प्रशाधि त्वम् इमाम् उर्वीं क्षेमां निहतकण्टकाम्
न ममार्थो ऽस्ति राज्येन न भोगैर् वा कुरूत्तम
एतावद् उक्त्वा वचनं धर्मराजो युधिष्ठिरः
व्युपारमत् ततः पार्थः कनीयान् प्रत्यभाषत
वैशंपायन उवाच
अथार्जुन उवाचेदम् अधिक्षिप्त इवाक्षमी
अभिनीततरं वाक्यं दृढवादपराक्रमः
दर्शयन्न् ऐन्द्रिर् आत्मानम् उग्रम् उग्रपराक्रमः
स्मयमानो महातेजाः सृक्किणी संलिहन् मुहुः
अहो दुःखम् अहो कृच्छ्रम् अहो वैक्लव्यम् उत्तमम्
यत् कृत्वामानुषं कर्म त्यजेथाः श्रियम् उत्तमाम्
शत्रून् हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम्
हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात्
क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः
किमर्थं च महीपालान् अवधीः क्रोधमूर्छितः
यो ह्य् आजिजीविषेद् भैक्ष्यं कर्मणा नैव केन चित्

12008006c
12008006e
12008007a
12008007c
12008008a
12008008c
12008009a
12008009c
12008010a
12008010c
12008011a
12008011c
12008012a
12008012c
12008013a
12008013c
12008014a
12008014c
12008015a
12008015c
12008016a
12008016c
12008017a
12008017c
12008018a
12008018c
12008019a
12008019c
12008020a
12008020c
12008021a
12008021c
12008022a
12008022c
12008023a
12008023c
12008024a
12008024c
12008025a
12008025c
12008026a
12008026c
12008027a
12008027c
12008028a
12008028c
12008029a
12008029c
12008030a
12008030c
12008031a
12008031c
12008032a
12008032c
12008033a
12008033c
12008034a
12008034c
12008035a
12008035c

समारम्भान् बुभूषेत हतस्वस्तिर् अकिंचनः


सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः
कापालीं नृप पापिष्ठां वृत्तिम् आस्थाय जीवतः
संत्यज्य राज्यम् ऋद्धं ते लोको ऽयं किं वदिष्यति
सर्वारम्भान् समुत्सृज्य हतस्वस्तिर् अकिंचनः
कस्माद् आशंससे भैक्ष्यं चर्तुं प्राकृतवत् प्रभो
अस्मिन् राजकुले जातो जित्वा कृत्स्नां वसुंधराम्
धर्मार्थाव् अखिलौ हित्वा वनं मौढ्यात् प्रतिष्ठसे
यदीमानि हवींषीह विमथिष्यन्त्य् असाधवः
भवता विप्रहीणानि प्राप्तं त्वाम् एव किल्बिषम्
आकिंचन्यम् अनाशास्यम् इति वै नहुषो ऽब्रवीत्
कृत्या नृशंसा ह्य् अधने धिग् अस्त्व् अधनताम् इह
अश्वस्तनम् RSINAM हि विद्यते वेद तद् भवान्
यं त्व् इमं धर्मम् इत्य् आहुर् धनाद् एष प्रवर्तते
धर्मं संहरते तस्य धनं हरति यस्य यः
ह्रियमाणे धने राजन् वयं कस्य क्षमेमहि
अभिशस्तवत् प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम्
दारिद्र्यं पातकं लोके कस् तच् छंसितुम् अर्हति
पतितः शोच्यते राजन् निर्धनश् चापि शोच्यते
विशेषं नाधिगच्छामि पतितस्याधनस्य च
अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस् ततस् ततः
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः
अर्धाद् धर्मश् च कामश् च स्वर्गश् चैव नराधिप
प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा
यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बान्धवाः
यस्यार्थाः स पुमा&l लोके यस्यार्थाः स च पण्डितः
अधनेनार्थकामेन नार्थः शक्यो विवित्सता
अर्थैर् अर्था निबध्यन्ते गजैर् इव महागजाः
धर्मः कामश् च स्वर्गश् च हर्षः क्रोधः श्रुतं दमः
अर्थाद् एतानि सर्वाणि प्रवर्तन्ते नराधिप
धनात् कुलं प्रभवति धनाद् धर्मः प्रवर्तते
नाधनस्यास्त्य् अयं लोको न परः पुरुषोत्तम
नाधनो धर्मकृत्यानि यथावद् अनुतिष्ठति
धनाद् धि धर्मः स्रवति शैलाद् गिरिनदी यथा
यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः
स वै राजन् कृशो नाम न शरीरकृशः कृशः
अवेक्षस्व यथान्यायं पश्य देवासुरं यथा
राजन् किम् अन्यज् ज्ञातीनां वधाद् ऋध्यन्ति देवताः
न चेद् धर्तव्यम् अन्यस्य कथं तद् धर्मम् आरभेत्
एतावान् एव वेदेषु निश्चयः कविभिः कृतः
अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता
सर्वथा धनम् आहार्यं यष्टव्यं चापि यत्नतः
द्रोहाद् देवैर् अवाप्तानि दिवि स्थानानि सर्वशः
इति देवा व्यवसिता वेदवादाश् च शाश्वताः
अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च
कृत्स्नं तद् एव च श्रेयो यद् अप्य् आददते ऽन्यतः
न पश्यामो ऽनपहृतं धनं किं चित् क्व चिद् वयम्
एवम् एव हि राजानो जयन्ति पृथिवीम् इमाम्
जित्वा ममत्वं ब्रुवते पुत्रा इव पितुर् धने
राजर्षयो जितस्वर्गा धर्मो ह्य् एषां निगद्यते
यथैव पूर्णाद् उदधेः स्यन्दन्त्य् आपो दिशो दश
एवं राजकुलाद् वित्तं पृथिवीं प्रतितिष्ठति
आसीद् इयं दिलीपस्य नृगस्य नहुषस्य च
अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता
स त्वां द्रव्यमयो यज्ञः संप्राप्तः सर्वदक्षिणः
तं चेन् न यजसे राजन् प्राप्तस् त्वं देवकिल्बिषम्
येषां राजाश्वमेधेन यजते दक्षिणावता
उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते

12008036a
12008036c
12008037a
12008037c
12009001
12009001a
12009001c
12009002a
12009002c
12009003a
12009003c
12009004a
12009004c
12009005a
12009005c
12009006a
12009006c
12009007a
12009007c
12009008a
12009008c
12009009a
12009009c
12009010a
12009010c
12009011a
12009011c
12009012a
12009012c
12009013a
12009013c
12009014a
12009014c
12009015a
12009015c
12009016a
12009016c
12009017a
12009017c
12009018a
12009018c
12009019a
12009019c
12009020a
12009020c
12009021a
12009021c
12009022a
12009022c
12009023a
12009023c
12009024a
12009024c
12009025a
12009025c
12009026a
12009026c
12009027a
12009027c
12009028a

विश्वरूपो महादेवः सर्वमेधे महामखे


जुहाव सर्वभूतानि तथैवात्मानम् आत्मना
शाश्वतो ऽयं भूतिपथो नास्यान्तम् अनुशुश्रुम
महान् दाशरथः पन्था मा राजन् कापथं गमः
युधिष्ठिर उवाच
मुहूर्तं तावद् एकाग्रो मनःश्रोत्रे ऽन्तरात्मनि
धारयित्वापि ते श्रुत्वा रोचतां वचनं मम
सार्थगम्यम् अहं मार्गं न जातु त्वत्कृते पुनः
गच्छेयं तद् गमिष्यामि हित्वा ग्राम्यसुखान्य् उत
क्षेम्यश् चैकाकिना गम्यः पन्थाः को ऽस्तीति पृच्छ माम्
अथ वा नेच्छसि प्रष्टुम् अपृच्छन्न् अपि मे शृणु
हित्वा ग्राम्यसुखाचारं तप्यमानो महत् तपः
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह
जुह्वानो ऽग्निं यथाकालम् उभौ कालाव् उपस्पृशन्
कृशः परिमिताहारश् चर्मचीरजटाधरः
शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः
तपसा विधिदृष्टेन शरीरम् उपशोषयन्
मनःकर्णसुखा नित्यं शृण्वन्न् उच्चावचा गिरः
मुदितानाम् अरण्येषु वसतां मृगपक्षिणाम्
आजिघ्रन् पेशलान् गन्धान् फुल्लानां वृक्षवीरुधाम्
नानारूपान् वने पश्यन् रमणीयान् वनौकसः
वानप्रस्थजनस्यापि दर्शनं कुलवासिनः
नाप्रियाण्य् आचरिष्यामि किं पुनर् ग्रामवासिनाम्
एकान्तशीली विमृशन् पक्वापक्वेन वर्तयन्
pitqn देवांश् च वन्येन वाग्भिर् अद्भिश् च तर्पयन्
एवम् आरण्यशास्त्राणाम् उग्रम् उग्रतरं विधिम्
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम्
अथ वैको ऽहम् एकाहम् एकैकस्मिन् वनस्पतौ
चरन् भैक्ष्यं मुनिर् मुण्डः क्षपयिष्ये कलेवरम्
पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयः
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः
न शोचन् न प्रहृष्यंश् च तुल्यनिन्दात्मसंस्तुतिः
निराशीर् निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः
आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः
अकुर्वाणः परैः कां चित् संविदं जातु केन चित्
जङ्गमाजङ्गमान् सर्वान् नविहिंसंश् चतुर्विधान्
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति
न चाप्य् अवहसन् कं चिन् न कुर्वन् भ्रुकुटीं क्व चित्
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः
अपृच्छन् कस्य चिन् मार्गं व्रजन् येनैव केन चित्
न देशं न दिशं कां चिद् गन्तुम् इच्छन् विशेषतः
गमने निरपेक्षश् च पश्चाद् अनवलोकयन्
ऋजुः प्रणिहितो गच्छंस् त्रसस्थावरवर्जकः
स्वभावस् तु प्रयात्य् अग्रे प्रभवन्त्य् अशनान्य् अपि
द्वंद्वानि च विरुद्धानि तानि सर्वाण्य् अचिन्तयन्
अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित्
अन्येष्व् अपि चर&l लाभम् अलाभे सप्त पूरयन्
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज् जने
अतीतपात्रसंचारे काले विगतभिक्षुके
एककालं चरन् भैक्ष्यं गृहे द्वे चैव पञ्च च
स्पृहापाशान् विमुच्याहं चरिष्यामि महीम् इमाम्
न जिजीविषुवत् किं चिन् न मुमूर्षुवद् आचरन्
जीवितं मरणं चैव नाभिनन्दन् न च द्विषन्
वास्यैकं तक्षतो बाहुं चन्दनेनैकम् उक्षतः
नाकल्याणं न कल्याणं चिन्तयन्न् उभयोस् तयोः
याः काश् चिज् जीवता शक्याः कर्तुम् अभ्युदयक्रियाः
सर्वास् ताः समभित्यज्य निमेषादिव्यवस्थितः
तेषु नित्यम् असक्तश् च त्यक्तसर्वेन्द्रियक्रियः
सुपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मषः
विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः

12009028c
12009029a
12009029c
12009030a
12009030c
12009031a
12009031c
12009032a
12009032c
12009033a
12009033c
12009034a
12009034c
12009035a
12009035c
12009036a
12009036c
12009037a
12009037c
12010001
12010001a
12010001c
12010002a
12010002c
12010003a
12010003c
12010004a
12010004c
12010005a
12010005c
12010006a
12010006c
12010007a
12010007c
12010008a
12010008c
12010009a
12010009c
12010010a
12010010c
12010011a
12010011c
12010012a
12010012c
12010013a
12010013c
12010014a
12010014c
12010015a
12010015c
12010016a
12010016c
12010017a
12010017c
12010018a
12010018c
12010019a
12010019c
12010020a
12010020c

न वशे कस्य चित् तिष्ठन् सधर्मा मातरिश्वनः


वीतरागश् चरन्न् एवं तुष्टिं प्राप्स्यामि शाश्वतीम्
तृष्णया हि महत् पापम् अज्ञानाद् अस्मि कारितः
कुशलाकुशलान्य् एके कृत्वा कर्माणि मानवाः
कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति
आयुषो ऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम्
प्रतिगृह्णाति तत् पापं कर्तुः कर्मफलं हि तत्
एवं संसारचक्रे ऽस्मिन् व्याविद्धे रथचक्रवत्
समेति भूतग्रामो ऽयं भूतग्रामेण कार्यवान्
जन्ममृत्युजराव्याधिवेदनाभिर् उपद्रुतम्
असारम् इमम् अस्वन्तं संसारं त्यजतः सुखम्
दिवः पतत्सु देवेषु स्थानेभ्यश् च महर्षिषु
को हि नाम भवेनार्थी भवेत् कारणतत्त्ववित्
कृत्वा हि विविधं कर्म तत् तद् विविधलक्षणम्
पार्थिवैर् नृपतिः स्वल्पैः कारणैर् एव बध्यते
तस्मात् प्रज्ञामृतम् इदं चिरान् मां प्रत्युपस्थितम्
तत् प्राप्य प्रार्थये स्थानम् अव्ययं शाश्वतं ध्रुवम्
एतया सततं वृत्त्या चरन्न् एवंप्रकारया
देहं संस्थापयिष्यामि निर्भयं मार्गम् आस्थितः
भीम उवाच
श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः
अनुवाकहताबुद्धिर् नैषा तत्त्वार्थदर्शिनी
आलस्ये कृतचित्तस्य राजधर्मानसूयतः
विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ
क्षमानुकम्पा कारुण्यम् आनृशंस्यं न विद्यते
क्षात्रम् आचरतो मार्गम् अपि बन्धोस् त्वदन्तरे
यदीमां भवतो बुद्धिं विद्याम वयम् ईदृशीम्
शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कं चन
भैक्ष्यम् एवाचरिष्याम शरीरस्या विमोक्षणात्
न चेदं दारुणं युद्धम् अभविष्यन् महीक्षिताम्
प्राणस्यान्नम् इदं सर्वम् इति वै कवयो विदुः
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्
आददानस्य चेद् राज्यं ये के चित् परिपन्थिनः
हन्तव्यास् त इति प्राज्ञाः क्षत्रधर्मविदो विदुः
ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः
तान् हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीम् इमाम्
यथा हि पुरुषः खात्वा कूपम् अप्राप्य चोदकम्
पङ्कदिग्धो निवर्तेत कर्मेदं नस् तथोपमम्
यथारुह्य महावृक्षम् अपहृत्य ततो मधु
अप्राश्य निधनं गच्छेत् कर्मेदं नस् तथोपमम्
यथा महान्तम् अध्वानम् आशया पुरुषः पतन्
स निराशो निवर्तेत कर्मेदं नस् तथोपमम्
यथा शत्रून् घातयित्वा पुरुषः कुरुसत्तम
आत्मानं घातयेत् पश्चात् कर्मेदं नस् तथाविधम्
यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया
कामी च कामिनीं लब्ध्वा कर्मेदं नस् तथाविधम्
वयम् एवात्र गर्ह्या हि ये वयं मन्दचेतसः
त्वां राजन्न् अनुगच्छामो ज्येष्ठो ऽयम् इति भारत
वयं हि बाहुबलिनः कृतविद्या मनस्विनः
क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस् तथा
अगतीन् कागतीन् अस्मान् नष्टार्थान् अर्थसिद्धये
कथं वै नानुपश्येयुर् जनाः पश्यन्ति यादृशम्
आपत्काले हि संन्यासः कर्तव्य इति शिष्यते
जरयाभिपरीतेन शत्रुभिर् व्यंसितेन च
तस्माद् इह कृतप्रज्ञास् त्यागं न परिचक्षते
धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः
कथं तस्मात् समुत्पन्नस् तन्निष्ठस् तद् उपाश्रयः
तद् एव निन्दन्न् आसीत श्रद्धा वान्यत्र गृह्यते
श्रिया विहीनैर् अधनैर् नास्तिकैः संप्रवर्तितम्
वेदवादस्य विज्ञानं सत्याभासम् इवानृतम्

12010021a
12010021c
12010022a
12010022c
12010023a
12010023c
12010024a
12010024c
12010025a
12010025c
12010026a
12010026c
12010027a
12010027c
12010028a
12010028c
12011001
12011001a
12011001c
12011002a
12011002c
12011003a
12011003c
12011004a
12011004c
12011005a
12011005c
12011006
12011006a
12011006c
12011007
12011007a
12011007c
12011008
12011008a
12011008c
12011009
12011009a
12011009c
12011010
12011010a
12011010c
12011011
12011011a
12011011c
12011012a
12011012c
12011013a
12011013c
12011014a
12011014c
12011015a
12011015c
12011016a
12011016c
12011017a
12011017c
12011018a
12011018c
12011019a

शक्यं तु मौण्ड्यम् आस्थाय बिभ्रतात्मानम् आत्मना


धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम्
शक्यं पुनर् अरण्येषु सुखम् एकेन जीवितुम्
अबिभ्रता पुत्रपौत्रान् देवर्षीन् अतिथीन् pitqn
नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः
अथैतेन प्रकारेण पुण्यम् आहुर् न ताञ् जनाः
यदि संन्यासतः सिद्धिं राजन् कश् चिद् अवाप्नुयात्
पर्वताश् च द्रुमाश् चैव क्षिप्रं सिद्धिम् अवाप्नुयुः
एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः
अपरिग्रहवन्तश् च सततं चात्मचारिणः
अथ चेद् आत्मभाग्येषु नान्येषां सिद्धिम् अश्नुते
तस्मात् कर्मैव कर्तव्यं नास्ति सिद्धिर् अकर्मणः
औदकाः सृष्टयश् चैव जन्तवः सिद्धिम् आप्नुयुः
येषाम् आत्मैव भर्तव्यो नान्यः कश् चन विद्यते
अवेक्षस्व यथा स्वैः स्वैः कर्मभिर् व्यापृतं जगत्
तस्मात् कर्मैव कर्तव्यं नास्ति सिद्धिर् अकर्मणः
अर्जुन उवाच
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम्
तापसैः सह संवादं शक्रस्य भरतर्षभ
के चिद् गृहान् परित्यज्य वनम् अभ्यगमन् द्विजाः
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः
धर्मो ऽयम् इति मन्वाना ब्रह्मचर्ये व्यवस्थिताः
त्यक्त्वा गृहान् pitqMz चैव तान् इन्द्रो ऽन्वकृपायत
तान् आबभाषे भगवान् पक्षी भूत्वा हिरण्मयः
सुदुष्करं मनुष्यैश् च यत् कृतं विघसाशिभिः
पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम्
संसिद्धास् ते गतिं मुख्यां प्राप्ता धर्मपरायणाः
ऋषय ऊचुः
अहो बतायं शकुनिर् विघसाशान् प्रशंसति
अस्मान् नूनम् अयं शास्ति वयं च विघसाशिनः
शकुनिर् उवाच
नाहं युष्मान् प्रशंसामि पङ्कदिग्धान् रजस्वलान्
उच्छिष्टभोजिनो मन्दान् अन्ये वै विघसाशिनः
ऋषय ऊचुः
इदं श्रेयः परम् इति वयम् एवाभ्युपास्महे
शकुने ब्रूहि यच् छ्रेयो भृशं वै श्रद्दधाम ते
शकुनिर् उवाच
यदि मां नाभिशङ्कध्वं विभज्यात्मानम् आत्मना
ततो ऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः
ऋषय ऊचुः
शृणुमस् ते वचस् तात पन्थानो विदितास् तव
नियोगे चैव धर्मात्मन् स्थातुम् इच्छाम शाधि नः
शकुनिर् उवाच
चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम्
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः
मन्त्रो ऽयं जातकर्मादि ब्राह्मणस्य विधीयते
जीवतो यो यथाकालं श्मशाननिधनाद् इति
कर्माणि वैदिकान्य् अस्य स्वर्ग्यः पन्थास् त्व् अनुत्तमः
अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते
आम्नायदृढवादीनि तथा सिद्धिर् इहेष्यते
मासार्धमासा ऋतव आदित्यशशितारकम्
ईहन्ते सर्वभूतानि तद् ऋतं कर्मसङ्गिनाम्
सिद्धिक्षेत्रम् इदं पुण्यम् अयम् एवाश्रमो महान्
अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः
मूढानाम् अर्थहीनानां तेषाम् एनस् तु विद्यते
देववंशान् पितृवंशान् ब्रह्मवंशांश् च शाश्वतान्
संत्यज्य मूढा वर्तन्ते ततो यान्त्य् अश्रुतीपथम्
एतद् वो ऽस्तु तपो युक्तं ददानीत्य् ऋषिचोदितम्
तस्मात् तद् अध्यवसतस् तपस्वि तप उच्यते
देववंशान् पितृवंशान् ब्रह्मवंशांश् च शाश्वतान्

12011019c
12011020a
12011020c
12011021a
12011021c
12011022a
12011022c
12011023a
12011023c
12011024a
12011024c
12011025a
12011025c
12011026a
12011026c
12011027a
12011027c
12011028a
12011028c
12012001
12012001a
12012001c
12012002a
12012002c
12012003a
12012003c
12012004a
12012004c
12012004e
12012005a
12012005c
12012006a
12012006c
12012007a
12012007c
12012008a
12012008c
12012009a
12012009c
12012010a
12012010c
12012011a
12012011c
12012012a
12012012c
12012013a
12012013c
12012014a
12012014c
12012015a
12012015c
12012016a
12012016c
12012017a
12012017c
12012018a
12012018c
12012019a
12012019c
12012020a

संविभज्य गुरोश् चर्यां तद् वै दुष्करम् उच्यते


देवा वै दुष्करं कृत्वा विभूतिं परमां गताः
तस्माद् गार्हस्थ्यम् उद्वोढुं दुष्करं प्रब्रवीमि वः
तपः श्रेष्ठं प्रजानां हि मूलम् एतन् न संशयः
कुटुम्बविधिनानेन यस्मिन् सर्वं प्रतिष्ठितम्
एतद् विदुस् तपो विप्रा द्वंद्वातीता विमत्सराः
तस्माद् वनं मध्यमं च लोकेषु तप उच्यते
दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः
सायंप्रातर् विभज्यान्नं स्वकुटुम्बे यथाविधि
दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च
अवशिष्टानि ये ऽश्नन्ति तान् आहुर् विघसाशिनः
तस्मात् स्वधर्मम् आस्थाय सुव्रताः सत्यवादिनः
लोकस्य गुरवो भूत्वा ते भवन्त्य् अनुपस्कृताः
त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः
वसन्ति शाश्वतीर् वर्षा जना दुष्करकारिणः
ततस् ते तद् वचः श्रुत्वा तस्य धर्मार्थसंहितम्
उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्मम् आश्रिताः
तस्मात् त्वम् अपि दुर्धर्ष धैर्यम् आलम्ब्य शाश्वतम्
प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम
वैशंपायन उवाच
अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यम् अब्रवीत्
राजानम् अभिसंप्रेक्ष्य सर्वधर्मभृतां वरम्
अनुरुध्य महाप्राज्ञो भ्रातुश् चित्तम् अरिंदमः
व्यूढोरस्को महाबाहुस् ताम्रास्यो मितभाषिता
विशाखयूपे देवानां सर्वेषाम् अग्नयश् चिताः
तस्माद् विद्धि महाराज देवान् कर्मपथि स्थितान्
अनास्तिकान् आस्तिकानां प्राणदाः पितरश् च ये
ते ऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव
वेदवादापविद्धांस् तु तान् विद्धि भृशनास्तिकान्
न हि वेदोक्तम् उत्सृज्य विप्रः सर्वेषु कर्मसु
देवयानेन नाकस्य पृष्ठम् आप्नोति भारत
अत्याश्रमान् अयं सर्वान् इत्य् आहुर् वेदनिश्चयाः
ब्राह्मणाः श्रुतिसंपन्नास् तान् निबोध जनाधिप
वित्तानि धर्मलब्धानि क्रतुमुख्येष्व् अवासृजन्
कृतात्मसु महाराज स वै त्यागी स्मृतो नरः
अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः
आत्मत्यागी महाराज स त्यागी तामसः प्रभो
अनिकेतः परिपतन् वृक्षमूलाश्रयो मुनिः
अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः
क्रोधहर्षाव् अनादृत्य पैशुन्यं च विशां पते
विप्रो वेदान् अधीते यः स त्यागी गुरुपूजकः
आश्रमांस् तुलया सर्वान् धृतान् आहुर् मनीषिणः
एकतस् ते त्रयो राजन् गृहस्थाश्रम एकतः
समीक्षते तु यो ऽर्थं वै कामं स्वर्गं च भारत
अयं पन्था महर्षीणाम् इयं लोकविदां गतिः
इति यः कुरुते भावं स त्यागी भरतर्षभ
न यः परित्यज्य गृहान् वनम् एति विमूढवत्
यदा कामान् समीक्षेत धर्मवैतंसिको ऽनृजुः
अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट्
अभिमानकृतं कर्म नैतत् फलवद् उच्यते
त्यागयुक्तं महाराज सर्वम् एव महाफलम्
शमो दमस् तपो दानं सत्यं शौचम् अथार्जवम्
यज्ञो धृतिश् च धर्मश् च नित्यम् आर्षो विधिः स्मृतः
पितृदेवातिथिकृते समारम्भो ऽत्र शस्यते
अत्रैव हि महाराज त्रिवर्गः केवलं फलम्
एतस्मिन् वर्तमानस्य विधौ विप्रनिषेविते
त्यागिनः प्रसृतस्येह नोच्छित्तिर् विद्यते क्व चित्
असृजद् धि प्रजा राजन् प्रजापतिर् अकल्मषः
मां यक्ष्यन्तीति शान्तात्मा यज्ञैर् विविधदक्षिणैः
वीरुधश् चैव वृक्षांश् च यज्ञार्थं च तथौषधीः

12012020c
12012021a
12012021c
12012022a
12012022c
12012023a
12012023c
12012024a
12012024c
12012025a
12012025c
12012025e
12012026a
12012026c
12012026e
12012027a
12012027c
12012028a
12012028c
12012029a
12012029c
12012030a
12012030c
12012031a
12012031c
12012032a
12012032c
12012033a
12012033c
12012034a
12012034c
12012035a
12012035c
12012036a
12012036c
12013001
12013001a
12013001c
12013002a
12013002c
12013003a
12013003c
12013004a
12013004c
12013005a
12013005c
12013006a
12013006c
12013007a
12013007c
12013008a
12013008c
12013009a
12013009c
12013010a
12013010c
12013011a
12013011c
12013012a
12013012c

पशूंश् चैव तथा मेध्यान् यज्ञार्थानि हवींषि च


गृहस्थाश्रमिणस् तच् च यज्ञकर्म विरोधकम्
तस्माद् गार्हस्थ्यम् एवेह दुष्करं दुर्लभं तथा
तत् संप्राप्य गृहस्था ये पशुधान्यसमन्विताः
न यजन्ते महाराज शाश्वतं तेषु किल्बिषम्
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास् तथापरे
अथापरे महायज्ञान् मनसैव वितन्वते
एवं दानसमाधानं मार्गम् आतिष्ठतो नृप
द्विजातेर् ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः
स रत्नानि विचित्राणि संभृतानि ततस् ततः
मखेष्व् अनभिसंत्यज्य नास्तिक्यम् अभिजल्पसि
कुटुम्बम् आस्थिते त्यागं न पश्यामि नराधिप
राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः
य चान्ये क्रतवस् तात ब्राह्मणैर् अभिपूजिताः
तैर् यजस्व महाराज शक्रो देवपतिर् यथा
राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम्
अशरण्यः प्रजानां यः स राजा कलिर् उच्यते
अश्वान् गाश् चैव दासीश् च करेणूश् च स्वलंकृताः
ग्रामाञ् जनपदांश् चैव क्षेत्राणि च गृहाणि च
अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः
वयं ते राजकलयो भविष्यामो विशां पते
अदातारो ऽशरण्याश् च राजकिल्बिषभागिनः
दुःखानाम् एव भोक्तारो न सुखानां कदा चन
अनिष्ट्वा च महायज्ञैर् अकृत्वा च पितृस्वधाम्
तीर्थेष्व् अनभिसंत्यज्य प्रव्रजिष्यसि चेद् अथ
छिन्नाभ्रम् इव गन्तासि विलयं मारुतेरितम्
लोकयोर् उभयोर् भ्रष्टो ह्य् अन्तराले व्यवस्थितः
अन्तर् बहिश् च यत् किं चिन् मनोव्यासङ्गकारकम्
परित्यज्य भवेत् त्यागी न यो हित्वा प्रतिष्ठते
एतस्मिन् वर्तमानस्य विधौ विप्रनिषेविते
ब्राह्मणस्य महाराज नोच्छित्तिर् विद्यते क्व चित्
निहत्य शत्रूंस् तरसा समृद्धान्; शक्रो यथा दैत्यबलानि संख्ये
कः पार्थ शोचेन् निरतः स्वधर्मे; पूर्वैः स्मृते पार्थिव शिष्टजुष्टे
क्षात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः प्रदाय
नाकस्य पृष्ठे ऽसि नरेन्द्र गन्ता; न शोचितव्यं भवताद्य पार्थ
सहदेव उवाच
न बाह्यं द्रव्यम् उत्सृज्य सिद्धिर् भवति भारत
शारीरं द्रव्यम् उत्सृज्य सिद्धिर् भवति वा न वा
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः
यो धर्मो यत् सुखं वा स्याद् द्विषतां तत् तथास्तु नः
शारीरं द्रव्यम् उत्सृज्य पृथिवीम् अनुशासतः
यो धर्मो यत् सुखं वा स्यात् सुहृदां तत् तथास्तु नः
द्व्यक्षरस् तु भवेन् मृत्युस् त्र्यक्षरं ब्रह्म शाश्वतम्
ममेति च भवेन् मृत्युर् न ममेति च शाश्वतम्
ब्रह्ममृत्यू च तौ राजन्न् आत्मन्य् एव समाश्रितौ
अदृश्यमानौ भूतानि योधयेताम् असंशयम्
अविनाशो ऽस्य सत्त्वस्य नियतो यदि भारत
भित्त्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते
अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस् तथा
नष्टे शरीरे नष्टं स्याद् वृथा च स्यात् क्रियापथः
तस्माद् एकान्तम् उत्सृज्य पूर्वैः पूर्वतरैश् च यः
पन्था निषेवितः सद्भिः स निषेव्यो विजानता
लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम्
न भुङ्क्ते यो नृपः सम्यङ् निष्फलं तस्य जीवितम्
अथ वा वसतो राजन् वने वन्येन जीवतः
द्रव्येषु यस्य ममता मृत्योर् आस्ये स वर्तते
बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत
ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात्
भवान् पिता भवान् माता भवान् भ्राता भवान् गुरुः
दुःखप्रलापान् आर्तस्य तस्मान् मे क्षन्तुम् अर्हसि

12013013a
12013013c
12014001
12014001a
12014001c
12014002a
12014002c
12014003a
12014003c
12014004a
12014004c
12014005a
12014005c
12014006a
12014006c
12014007a
12014007c
12014008a
12014008c
12014009a
12014009c
12014010a
12014010c
12014011a
12014011c
12014012a
12014012c
12014013a
12014013c
12014014a
12014014c
12014015a
12014015c
12014016a
12014016c
12014017a
12014017c
12014018a
12014018c
12014019a
12014019c
12014020a
12014020c
12014021a
12014021c
12014022a
12014022c
12014023a
12014023c
12014024a
12014024c
12014025a
12014025c
12014026a
12014026c
12014027a
12014027c
12014028a
12014028c
12014029a

तथ्यं वा यदि वातथ्यं यन् मयैतत् प्रभाषितम्


तद् विद्धि पृथिवीपाल भक्त्या भरतसत्तम
वैशंपायन उवाच
अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे
bhrAtqNAM ब्रुवतां तांस् तान् विविधान् वेदनिश्चयान्
महाभिजनसंपन्ना श्रीमत्य् आयतलोचना
अभ्यभाषत राजेन्द्रं द्रौपदी योषितां वरा
आसीनम् ऋषभं राज्ञां भ्रातृभिः परिवारितम्
सिंहशार्दूलसदृशैर् वारणैर् इव यूथपम्
अभिमानवती नित्यं विशेषेण युधिष्ठिरे
लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी
आमन्त्र्य विपुलश्रोणी साम्ना परमवल्गुना
भर्तारम् अभिसंप्रेक्ष्य ततो वचनम् अब्रवीत्
इमे ते भ्रातरः पार्थ शुष्यन्त स्तोकका इव
वावाश्यमानास् तिष्ठन्ति न चैनान् अभिनन्दसे
नन्दयैतान् महाराज मत्तान् इव महाद्विपान्
उपपन्नेन वाक्येन सततं दुःखभागिनः
कथं द्वैतवने राजन् पूर्वम् उक्त्वा तथा वचः
bhrAtqn एतान् स्म सहिताञ् शीतवातातपार्दितान्
वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम्
संपूर्णां सर्वकामानाम् आहवे विजयैषिणः
विरथांश् च रथान् कृत्वा निहत्य च महागजान्
संस्तीर्य च रथैर् भूमिं ससादिभिर् अरिंदमाः
यजतां विविधैर् यज्ञैः समृद्धैर् आप्तदक्षिणैः
वनवासकृतं दुःखं भविष्यति सुखाय नः
इत्य् एतान् एवम् उक्त्वा त्वं स्वयं धर्मभृतां वर
कथम् अद्य पुनर् वीर विनिहंसि मनांस्य् उत
न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनम् अश्नुते
न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते
नादण्डः क्षत्रियो भाति नादण्डो भूतिम् अश्नुते
नादण्डस्य प्रजा राज्ञः सुखम् एधन्ति भारत
मित्रता सर्वभूतेषु दानम् अध्ययनं तपः
ब्राह्मणस्यैष धर्मः स्यान् न राज्ञो राजसत्तम
असतां प्रतिषेधश् च सतां च परिपालनम्
एष राज्ञां परो धर्मः समरे चापलायनम्
यस्मिन् क्षमा च क्रोधश् च दानादाने भयाभये
निग्रहानुग्रहौ चोभौ स वै धर्मविद् उच्यते
न श्रुतेन न दानेन न सान्त्वेन न चेज्यया
त्वयेयं पृथिवी लब्धा नोत्कोचेन तथाप्य् उत
यत् तद् बलम् अमित्राणां तथा वीरसमुद्यतम्
हस्त्यश्वरथसंपन्नं त्रिभिर् अङ्गैर् महत्तरम्
रक्षितं द्रोणकर्णाभ्याम् अश्वत्थाम्ना कृपेण च
तत् त्वया निहतं वीर तस्माद् भुङ्क्ष्व वसुंधराम्
जम्बूद्वीपो महाराज नानाजनपदायुतः
त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो
जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप
अपरेण महामेरोर् दण्डेन मृदितस् त्वया
क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप
पूर्वेण तु महामेरोर् दण्डेन मृदितस् त्वया
उत्तरेण महामेरोः शाकद्वीपेन संमितः
भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस् त्वया
द्वीपाश् च सान्तरद्वीपा नानाजनपदालयाः
विगाह्य सागरं वीर दण्डेन मृदितास् त्वया
एतान्य् अप्रतिमानि त्वं कृत्वा कर्माणि भारत
न प्रीयसे महाराज पूज्यमानो द्विजातिभिः
स त्वं bhrAtqn इमान् दृष्ट्वा प्रतिनन्दस्व भारत
ऋषभान् इव संमत्तान् गजेन्द्रान् ऊर्जितान् इव
अमरप्रतिमाः सर्वे शत्रुसाहाः परंतपाः
एको ऽपि हि सुखायैषां क्षमः स्याद् इति मे मतिः
किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः

12014029c
12014030a
12014030c
12014031a
12014031c
12014032a
12014032c
12014033a
12014033c
12014034a
12014034c
12014034e
12014035a
12014035c
12014036a
12014036c
12014037a
12014037c
12014038a
12014038c
12014039a
12014039c
12015001
12015001a
12015001c
12015002a
12015002c
12015003a
12015003c
12015004a
12015004c
12015005a
12015005c
12015006a
12015006c
12015007a
12015007c
12015008a
12015008c
12015009a
12015009c
12015010a
12015010c
12015011a
12015011c
12015012a
12015012c
12015013a
12015013c
12015014a
12015014c
12015015a
12015015c
12015016a
12015016c
12015017a
12015017c
12015018a
12015018c
12015019a

समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने


अनृतं माब्रवीच् छ्वश्रूः सर्वज्ञा सर्वदर्शिनी
युधिष्ठिरस् त्वां पाञ्चालि सुखे धास्यत्य् अनुत्तमे
हत्वा राजसहस्राणि बहून्य् आशुपराक्रमः
तद् व्यर्थं संप्रपश्यामि मोहात् तव जनाधिप
येषाम् उन्मत्तको ज्येष्ठः सर्वे तस्योपचारिणः
तवोन्मादेन राजेन्द्र सोन्मादाः सर्वपाण्डवाः
यदि हि स्युर् अनुन्मत्ता भ्रातरस् ते जनाधिप
बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर् वसुंधराम्
कुरुते मूढम् एवं हि यः श्रेयो नाधिगच्छति
धूपैर् अञ्जनयोगैश् च नस्यकर्मभिर् एव च
भेषजैः स चिकित्स्यः स्याद् य उन्मार्गेण गच्छति
साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम
तथा विनिकृतामित्रैर् याहम् इच्छामि जीवितुम्
एतेषां यतमानानाम् उत्पद्यन्ते तु संपदः
त्वं तु सर्वां महीं लब्ध्वा कुरुषे स्वयम् आपदम्
यथास्तां संमतौ राज्ञां पृथिव्यां राजसत्तमौ
मान्धाता चाम्बरीषश् च तथा राजन् विराजसे
प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन्
सपर्वतवनद्वीपां मा राजन् विमना भव
यजस्व विविधैर् यज्ञैर् जुह्वन्न् अग्नीन् प्रयच्छ च
पुराणि भोगान् वासांसि द्विजातिभ्यो नृपोत्तम
वैशंपायन उवाच
याज्ञसेन्या वचः श्रुत्वा पुनर् एवार्जुनो ऽब्रवीत्
अनुमान्य महाबाहुं ज्येष्ठं भ्रातरम् ईश्वरम्
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः
धर्मं संरक्षते दण्डस् तथैवार्थं नराधिप
कामं संरक्षते दण्डस् त्रिवर्गो दण्ड उच्यते
दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते
एतद् विद्वन्न् उपादत्स्व स्वभावं पश्य लौकिकम्
राजदण्डभयाद् एके पापाः पापं न कुर्वते
यमदण्डभयाद् एके परलोकभयाद् अपि
परस्परभयाद् एके पापाः पापं न कुर्वते
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम्
दण्डस्यैव भयाद् एके न खादन्ति परस्परम्
अन्धे तमसि मज्जेयुर् यदि दण्डो न पालयेत्
यस्माद् अदान्तान् दमयत्य् अशिष्टान् दण्डयत्य् अपि
दमनाद् दण्डनाच् चैव तस्माद् दण्डं विदुर् बुधाः
वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम्
दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते
असंमोहाय मर्त्यानाम् अर्थसंरक्षणाय च
मर्यादा स्थापिता लोके दण्डसंज्ञा विशां पते
यत्र श्यामो लोहिताक्षो दण्डश् चरति सूनृतः
प्रजास् तत्र न मुह्यन्ति नेता चेत् साधु पश्यति
ब्रह्मचारी गृहस्थश् च वानप्रस्थो ऽथ भिक्षुकः
दण्डस्यैव भयाद् एते मनुष्या वर्त्मनि स्थिताः
नाभीतो यजते राजन् नाभीतो दातुम् इच्छति
नाभीतः पुरुषः कश् चित् समये स्थातुम् इच्छति
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम्
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्
नाघ्नतः कीर्तिर् अस्तीह न वित्तं न पुनः प्रजाः
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत
य एव देवा हन्तारस् ता&l लोको ऽर्चयते भृशम्
हन्ता रुद्रस् तथा स्कन्दः शक्रो ऽग्निर् वरुणो यमः
हन्ता कालस् तथा वायुर् मृत्युर् वैश्रवणो रविः
वसवो मरुतः साध्या विश्वेदेवाश् च भारत
एतान् देवान् नमस्यन्ति प्रतापप्रणता जनाः
न ब्रह्माणं न धातारं न पूषाणं कथं चन
मध्यस्थान् सर्वभूतेषु दान्ताञ् शमपरायणान्

12015019c
12015020a
12015020c
12015021a
12015021c
12015022a
12015022c
12015023a
12015023c
12015024a
12015024c
12015025a
12015025c
12015026a
12015026c
12015027a
12015027c
12015028a
12015028c
12015029a
12015029c
12015030a
12015030c
12015031a
12015031c
12015032a
12015032c
12015033a
12015033c
12015034a
12015034c
12015035a
12015035c
12015036a
12015036c
12015037a
12015037c
12015038a
12015038c
12015039a
12015039c
12015040a
12015040c
12015041a
12015041c
12015042a
12015042c
12015043a
12015043c
12015044a
12015044c
12015045a
12015045c
12015046a
12015046c
12015047a
12015047c
12015048a
12015048c
12015049a

यजन्ते मानवाः के चित् प्रशान्ताः सर्वकर्मसु


न हि पश्यामि जीवन्तं लोके कं चिद् अहिंसया
सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर् बलवत्तराः
नकुलो मूषकान् अत्ति बिडालो नकुलं तथा
बिडालम् अत्ति श्वा राजञ् श्वानं व्यालमृगस् तथा
तान् अत्ति पुरुषः सर्वान् पश्य धर्मो यथागतः
प्राणस्यान्नम् इदं सर्वं जङ्गमं स्थावरं च यत्
विधानं देवविहितं तत्र विद्वान् न मुह्यति
यथा सृष्टो ऽसि राजेन्द्र तथा भवितुम् अर्हसि
विनीतक्रोधहर्षा हि मन्दा वनम् उपाश्रिताः
विना वधं न कुर्वन्ति तापसाः प्राणयापनम्
उदके बहवः प्राणाः पृथिव्यां च फलेषु च
न च कश् चिन् न तान् हन्ति किम् अन्यत् प्राणयापनात्
सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानि चित्
पक्ष्मणो ऽपि निपातेन येषां स्यात् स्कन्धपर्ययः
ग्रामान् निष्क्रम्य मुनयो विगतक्रोधमत्सराः
वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः
भूमिं भित्त्वौषधीश् छित्त्वा वृक्षादीन् अण्डजान् पशून्
मनुष्यास् तन्वते यज्ञांस् ते स्वर्गं प्राप्नुवन्ति च
दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्य् उपक्रमाः
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः
दण्डश् चेन् न भवेल् लोके व्यनशिष्यन्न् इमाः प्रजाः
शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः
सत्यं चेदं ब्रह्मणा पूर्वम् उक्तं; दण्डः प्रजा रक्षति साधु नीतः
पश्याग्नयश् च प्रतिशाम्यन्त्य् अभीताः; संतर्जिता दण्डभयाज् ज्वलन्ति
अन्धं तम इवेदं स्यान् न प्रज्ञायेत किं चन
दण्डश् चेन् न भवेल् लोके विभजन् साध्वसाधुनी
ये ऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः
ते ऽपि भोगाय कल्पन्ते दण्डेनोपनिपीडिताः
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर् नरः
दण्डस्य हि भयाद् भीतो भोगायेह प्रकल्पते
चातुर्वर्ण्याप्रमोहाय सुनीतनयनाय च
दण्डो विधात्रा विहितो धर्मार्थाव् अभिरक्षितुम्
यदि दण्डान् न बिभ्येयुर् वयांसि श्वापदानि च
अद्युः पशून् मनुष्यांश् च यज्ञार्थानि हवींषि च
न ब्रह्मचार्य् अधीयीत कल्याणी गौर् न दुह्यते
न कन्योद्वहनं गच्छेद् यदि दण्डो न पालयेत्
विश्वलोपः प्रवर्तेत भिद्येरन् सर्वसेतवः
ममत्वं न प्रजानीयुर् यदि दण्डो न पालयेत्
न संवत्सरसत्राणि तिष्ठेयुर् अकुतोभयाः
विधिवद् दक्षिणावन्ति यदि दण्डो न पालयेत्
चरेयुर् नाश्रमे धर्मं यथोक्तं विधिम् आश्रिताः
न विद्यां प्राप्नुयात् कश् चिद् यदि दण्डो न पालयेत्
न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः
युक्ता वहेयुर् यानानि यदि दण्डो न पालयेत्
न प्रेष्या वचनं कुर्युर् न बालो जातु कर्हि चित्
तिष्ठेत् पितृमते धर्मे यदि दण्डो न पालयेत्
दण्डे स्थिताः प्रजाः सर्वा भयं दण्डं विदुर् बुधाः
दण्डे स्वर्गो मनुष्याणां लोको ऽयं च प्रतिष्ठितः
न तत्र कूटं पापं वा वञ्चना वापि दृश्यते
यत्र दण्डः सुविहितश् चरत्य् अरिविनाशनः
हविः श्वा प्रपिबेद् धृष्टो दण्डश् चेन् नोद्यतो भवेत्
हरेत् काकः पुरोडाशं यदि दण्डो न पालयेत्
यद् इदं धर्मतो राज्यं विहितं यद्य् अधर्मतः
कार्यस् तत्र न शोको वै भुङ्क्ष्व भोगान् यजस्व च
सुखेन धर्मं श्रीमन्तश् चरन्ति शुचिवाससः
संवसन्तः प्रियैर् दारैर् भुञ्जानाश् चान्नम् उत्तमम्
अर्थे सर्वे समारम्भाः समायत्ता न संशयः
स च दण्डे समायत्तः पश्य दण्डस्य गौरवम्
लोकयात्रार्थम् एवेह धर्मप्रवचनं कृतम्

12015049c
12015050a
12015050c
12015051a
12015051c
12015052a
12015052c
12015053a
12015053c
12015054a
12015054c
12015055a
12015055c
12015056a
12015056c
12015057a
12015057c
12015058a
12015058c
12016001
12016001a
12016001c
12016002a
12016002c
12016003a
12016003c
12016004a
12016004c
12016005a
12016005c
12016006a
12016006c
12016007a
12016007c
12016008a
12016008c
12016009a
12016009c
12016010a
12016010c
12016011a
12016011c
12016012a
12016012c
12016013a
12016013c
12016014a
12016014c
12016015a
12016015c
12016016a
12016016c
12016017a
12016017c
12016018a
12016018c
12016019a
12016019c
12016019e
12016020a

अहिंसा साधुहिंसेति श्रेयान् धर्मपरिग्रहः


नात्यन्तगुणवान् कश् चिन् न चाप्य् अत्यन्तनिर्गुणः
उभयं सर्वकार्येषु दृश्यते साध्व् असाधु च
पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्तकान्
कृषन्ति बहवो भारान् बध्नन्ति दमयन्ति च
एवं पर्याकुले लोके विपथे जर्जरीकृते
तैस् तैर् न्यायैर् महाराज पुराणं धर्मम् आचर
यज देहि प्रजा रक्ष धर्मं समनुपालय
अमित्राञ् जहि कौन्तेय मित्राणि परिपालय
मा च ते निघ्नतः शत्रून् मन्युर् भवतु भारत
न तत्र किल्बिषं किं चित् कर्तुर् भवति भारत
आततायी हि यो हन्याद् आततायिनम् आगतम्
न तेन भ्रूणहा स स्यान् मन्युस् तं मन्युम् ऋच्छति
अवध्यः सर्वभूतानाम् अन्तरात्मा न संशयः
अवध्ये चात्मनि कथं वध्यो भवति केन चित्
यथा हि पुरुषः शालां पुनः संप्रविशेन् नवाम्
एवं जीवः शरीराणि तानि तानि प्रपद्यते
देहान् पुराणान् उत्सृज्य नवान् संप्रतिपद्यते
एवं मृत्युमुखं प्राहुर् ये जनास् तत्त्वदर्शिनः
वैशंपायन उवाच
अर्जुनस्य वचः श्रुत्वा भीमसेनो ऽत्यमर्षणः
धैर्यम् आस्थाय तेजस्वी ज्येष्ठं भ्रातरम् अब्रवीत्
राजन् विदितधर्मो ऽसि न ते ऽस्त्य् अविदितं भुवि
उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः
न वक्ष्यामि न वक्ष्यामीत्य् एवं मे मनसि स्थितम्
अतिदुःखात् तु वक्ष्यामि तन् निबोध जनाधिप
भवतस् तु प्रमोहेन सर्वं संशयितं कृतम्
विक्लवत्वं च नः प्राप्तम् अबलत्वं तथैव च
कथं हि राजा लोकस्य सर्वशास्त्रविशारदः
मोहम् आपद्यते दैन्याद् यथा कुपुरुषस् तथा
आगतिश् च गतिश् चैव लोकस्य विदिता तव
आयत्यां च तदात्वे च न ते ऽस्त्य् अविदितं प्रभो
एवं गते महाराज राज्यं प्रति जनाधिप
हेतुम् अत्र प्रवक्ष्यामि तद् इहैकमनाः शृणु
द्विविधो जायते व्याधिः शारीरो मानसस् तथा
परस्परं तयोर् जन्म निर्द्वंद्वं नोपलभ्यते
शारीराज् जायते व्याधिर् मानसो नात्र संशयः
मानसाज् जायते व्याधिः शारीर इति निश्चयः
शारीरमानसे दुःखे यो ऽतीते अनुशोचति
दुःखेन लभते दुःखं द्वाव् अनर्थौ प्रपद्यते
शीतोष्णे चैव वायुश् च त्रयः शारीरजा गुणाः
तेषां गुणानां साम्यं च तद् आहुः स्वस्थलक्षणम्
तेषाम् अन्यतमोत्सेके विधानम् उपदिष्यते
उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते
सत्त्वं रजस् तमश् चैव मानसाः स्युस् त्रयो गुणाः
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते
कश् चित् सुखे वर्तमानो दुःखस्य स्मर्तुम् इच्छति
कश् चिद् दुःखे वर्तमानः सुखस्य स्मर्तुम् इच्छति
स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च
न दुःखी सुखजातस्य न सुखी दुःखजस्य वा
स्मर्तुम् अर्हसि कौरव्य दिष्टं तु बलवत्तरम्
अथ वा ते स्वभावो ऽयं येन पार्थिव कृष्यसे
दृष्ट्वा सभागतां कृष्णाम् एकवस्त्रां रजस्वलाम्
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुम् अर्हसि
प्रव्राजनं च नगराद् अजिनैश् च निवासनम्
महारण्यनिवासश् च न तस्य स्मर्तुम् अर्हसि
जटासुरात् परिक्लेशं चित्रसेनेन चाहवम्
सैन्धवाच् च परिक्लेशं कथं विस्मृतवान् असि
पुनर् अज्ञातचर्यायां कीचकेन पदा वधम्
यच् च ते द्रोणभीष्माभ्यां युद्धम् आसीद् अरिंदम

12016020c
12016021a
12016021c
12016022a
12016022c
12016023a
12016023c
12016024a
12016024c
12016025a
12016025c
12016026a
12016026c
12017001
12017001a
12017001c
12017002a
12017002c
12017003a
12017003c
12017004a
12017004c
12017005a
12017005c
12017005e
12017006a
12017006c
12017007a
12017007c
12017008a
12017008c
12017009a
12017009c
12017010a
12017010c
12017011a
12017011c
12017012a
12017012c
12017013a
12017013c
12017014a
12017014c
12017015a
12017015c
12017016a
12017016c
12017017a
12017017c
12017018a
12017018c
12017019a
12017019c
12017020a
12017020c
12017021a
12017021c
12017022a
12017022c
12017023a

मनसैकेन ते युद्धम् इदं घोरम् उपस्थितम्


यत्र नास्ति शरैः कार्यं न मित्रैर् न च बन्धुभिः
आत्मनैकेन योद्धव्यं तत् ते युद्धम् उपस्थितम्
तस्मिन्न् अनिर्जिते युद्धे प्राणान् यदि ह मोक्ष्यसे
अन्यं देहं समास्थाय पुनस् तेनैव योत्स्यसे
तस्माद् अद्यैव गन्तव्यं युद्धस्य भरतर्षभ
एतज् जित्वा महाराज कृतकृत्यो भविष्यसि
एतां बुद्धिं विनिश्चित्य भूतानाम् आगतिं गतिम्
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्
दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि
द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः
यजस्व वाजिमेधेन विधिवद् दक्षिणावता
वयं ते किंकराः पार्थ वासुदेवश् च वीर्यवान्
युधिष्ठिर उवाच
असंतोषः प्रमादश् च मदो रागो ऽप्रशान्तता
बलं मोहो ऽभिमानश् च उद्वेगश् चापि सर्वशः
एभिः पाप्मभिर् आविष्टो राज्यं त्वम् अभिकाङ्क्षसि
निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव
य इमाम् अखिलां भूमिं शिष्याद् एको महीपतिः
तस्याप्य् उदरम् एवैकं किम् इदं त्वं प्रशंससि
नाह्ना पूरयितुं शक्या न मासेन नरर्षभ
अपूर्यां पूरयन्न् इच्छाम् आयुषापि न शक्नुयात्
यथेद्धः प्रज्वलत्य् अग्निर् असमिद्धः प्रशाम्यति
अल्पाहारतया त्व् अग्निं शमयौदर्यम् उत्थितम्
जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम्
मानुषान् कामभोगांस् त्वम् ऐश्वर्यं च प्रशंससि
अभोगिनो ऽबलाश् चैव यान्ति स्थानम् अनुत्तमम्
योगक्षेमौ च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ
मुच्यस्व महतो भारात् त्यागम् एवाभिसंश्रय
एकोदरकृते व्याघ्रः करोति विघसं बहु
तम् अन्ये ऽप्य् उपजीवन्ति मन्दवेगंचरा मृगाः
विषयान् प्रतिसंहृत्य संन्यासं कुरुते यतिः
न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा
पत्राहारैर् अश्मकुट्टैर् दन्तोलूखलिकैस् तथा
अब्भक्षैर् वायुभक्षैश् च तैर् अयं नरको जितः
यश् चेमां वसुधां कृत्स्नां प्रशासेद् अखिलां नृपः
तुल्याश्मकाञ्चनो यश् च स कृतार्थो न पार्थिवः
संकल्पेषु निरारम्भो निराशो निर्ममो भव
विशोकं स्थानम् आतिष्ठ इह चामुत्र चाव्ययम्
निरामिषा न शोचन्ति शोचसि त्वं किम् आमिषम्
परित्यज्यामिषं सर्वं मृषावादात् प्रमोक्ष्यसे
पन्थानौ पितृयानश् च देवयानश् च विश्रुतौ
ईजानाः पितृयानेन देवयानेन मोक्षिणः
तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः
विमुच्य देहान् वै भान्ति मृत्योर् अविषयं गताः
आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम्
ताभ्यां विमुक्तः पाशाभ्यां पदम् आप्नोति तत्परम्
अपि गाथाम् इमां गीतां जनकेन वदन्त्य् उत
निर्द्वंद्वेन विमुक्तेन मोक्षं समनुपश्यता
अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन
मिथिलायां प्रदीप्तायां न मे दह्यति किं चन
प्रज्ञाप्रासादम् आरुह्य नशोच्याञ् शोचतो जनान्
जगतीस्थान् इवाद्रिस्थो मन्दबुद्धीन् अवेक्षते
दृश्यं पश्यति यः पश्यन् स चक्षुष्मान् स बुद्धिमान्
अज्ञातानां च विज्ञानात् संबोधाद् बुद्धिर् उच्यते
यस् तु वाचं विजानाति बहुमानम् इयात् स वै
ब्रह्मभावप्रसूतानां वैद्यानां भावितात्मनाम्
यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति
तत एव च विस्तारं ब्रह्म संपद्यते तदा
ते जनास् तां गतिं यान्ति नाविद्वांसो ऽल्पचेतसः

12017023c
12018001
12018001a
12018001c
12018002a
12018002c
12018003a
12018003c
12018004a
12018004c
12018005a
12018005c
12018006a
12018006c
12018007a
12018007c
12018008a
12018008c
12018009a
12018009c
12018010a
12018010c
12018011a
12018011c
12018012a
12018012c
12018013a
12018013c
12018014a
12018014c
12018015a
12018015c
12018016a
12018016c
12018017a
12018017c
12018018a
12018018c
12018019a
12018019c
12018020a
12018020c
12018020e
12018021a
12018021c
12018021e
12018022a
12018022c
12018023a
12018023c
12018024a
12018024c
12018025a
12018025c
12018026a
12018026c
12018027a
12018027c
12018028a
12018028c

नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम्


वैशंपायन उवाच
तूष्णींभूतं तु राजानं पुनर् एवार्जुनो ऽब्रवीत्
संतप्तः शोकदुःखाभ्यां राज्ञो वाक्शल्यपीडितः
कथयन्ति पुरावृत्तम् इतिहासम् इमं जनाः
विदेहराज्ञः संवादं भार्यया सह भारत
उत्सृज्य राज्यं भैक्षार्थं कृतबुद्धिं जनेश्वरम्
विदेहराजं महिषी दुःखिता प्रत्यभाषत
धनान्य् अपत्यं मित्राणि रत्नानि विविधानि च
पन्थानं पावनं हित्वा जनको मौण्ड्यम् आस्थितः
तं ददर्श प्रिया भार्या भैक्ष्यवृत्तिम् अकिंचनम्
धानामुष्टिम् उपासीनं निरीहं गतमत्सरम्
तम् उवाच समागम्य भर्तारम् अकुतोभयम्
क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद् वचः
कथम् उत्सृज्य राज्यं स्वं धनधान्यसमाचितम्
कापालीं वृत्तिम् आस्थाय धानामुष्टिर् वने ऽचरः
प्रतिज्ञा ते ऽन्यथा राजन् विचेष्टा चान्यथा तव
यद् राज्यं महद् उत्सृज्य स्वल्पे तुष्यसि पार्थिव
नैतेनातिथयो राजन् देवर्षिपितरस् तथा
शक्यम् अद्य त्वया भर्तुं मोघस् ते ऽयं परिश्रमः
देवतातिथिभिश् चैव पितृभिश् चैव पार्थिव
सर्वैर् एतैः परित्यक्तः परिव्रजसि निष्क्रियः
यस् त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः
भर्ता भूत्वा च लोकस्य सो ऽद्यान्यैर् भृतिम् इच्छसि
श्रियं हित्वा प्रदीप्तां त्वं श्ववत् संप्रति वीक्ष्यसे
अपुत्रा जननी ते ऽद्य कौसल्या चापतिस् त्वया
अशीतिर् धर्मकामास् त्वां क्षत्रियाः पर्युपासते
त्वदाशाम् अभिकाङ्क्षन्त्यः कृपणाः फलहेतुकाः
ताश् च त्वं विफलाः कुर्वन् का&l लोकान् नु गमिष्यसि
राजन् संशयिते मोक्षे परतन्त्रेषु देहिषु
नैव ते ऽस्ति परो लोको नापरः पापकर्मणः
धर्म्यान् दारान् परित्यज्य यस् त्वम् इच्छसि जीवितुम्
स्रजो गन्धान् अलंकारान् वासांसि विविधानि च
किमर्थम् अभिसंत्यज्य परिव्रजसि निष्क्रियः
निपानं सर्वभूतानां भूत्वा त्वं पावनं महत्
आढ्यो वनस्पतिर् भूत्वा सो ऽद्यान्यान् पर्युपाससे
खादन्ति हस्तिनं न्यासे क्रव्यादा बहवो ऽप्य् उत
बहवः कृमयश् चैव किं पुनस् त्वाम् अनर्थकम्
य इमां कुण्डिकां भिन्द्यात् त्रिविष्टब्धं च ते हरेत्
वासश् चापहरेत् तस्मिन् कथं ते मानसं भवेत्
यस् त्व् अयं सर्वम् उत्सृज्य धानामुष्टिपरिग्रहः
यदानेन समं सर्वं किम् इदं मम दीयते
धानामुष्टिर् इहार्थश् चेत् प्रतिज्ञा ते विनश्यति
का वाहं तव को मे त्वं को ऽद्य ते मय्य् अनुग्रहः
प्रशाधि पृथिवीं राजन् यत्र ते ऽनुग्रहो भवेत्
प्रासादं शयनं यानं वासांस्य् आभरणानि च
श्रिया निराशैर् अधनैस् त्यक्तमित्रैर् अकिंचनैः
सौखिकैः संभृतान् अर्थान् यः संत्यजसि किं नु तत्
यो ऽत्यन्तं प्रतिगृह्णीयाद् यश् च दद्यात् सदैव हि
तयोस् त्वम् अन्तरं विद्धि श्रेयांस् ताभ्यां क उच्यते
सदैव याचमानेषु सत्सु दम्भविवर्जिषु
एतेषु दक्षिणा दत्ता दावाग्नाव् इव दुर्हुतम्
जातवेदा यथा राजन्न् आदग्ध्वैवोपशाम्यति
सदैव याचमानो वै तथा शाम्यति न द्विजः
सतां च वेदा अन्नं च लोके ऽस्मिन् प्रकृतिर् ध्रुवा
न चेद् दाता भवेद् दाता कुतः स्युर् मोक्षकाङ्क्षिणः
अन्नाद् गृहस्था लोके ऽस्मिन् भिक्षवस् तत एव च
अन्नात् प्राणः प्रभवति अन्नदः प्राणदो भवेत्
गृहस्थेभ्यो ऽभिनिर्वृत्ता गृहस्थान् एव संश्रिताः
प्रभवं च प्रतिष्ठां च दान्ता निन्दन्त आसते

12018029a
12018029c
12018030a
12018030c
12018031a
12018031c
12018032a
12018032c
12018033a
12018033c
12018034a
12018034c
12018035a
12018035c
12018036a
12018036c
12018037a
12018037c
12018038a
12018038c
12019001
12019001a
12019001c
12019002a
12019002c
12019003a
12019003c
12019004a
12019004c
12019005a
12019005c
12019006a
12019006c
12019007a
12019007c
12019008a
12019008c
12019009a
12019009c
12019010a
12019010c
12019011a
12019011c
12019012a
12019012c
12019013a
12019013c
12019014a
12019014c
12019015a
12019015c
12019016a
12019016c
12019017a
12019017c
12019018a
12019018c
12019019a
12019019c
12019020a

त्यागान् न भिक्षुकं विद्यान् न मौण्ड्यान् न च याचनात्


ऋजुस् तु यो ऽर्थं त्यजति तं सुखं विद्धि भिक्षुकम्
असक्तः सक्तवद् गच्छन् निःसङ्गो मुक्तबन्धनः
समः शत्रौ च मित्रे च स वै मुक्तो महीपते
परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः
सिता बहुविधैः पाशैः संचिन्वन्तो वृथामिषम्
त्रयीं च नाम वार्तां च त्यक्त्वा पुत्रांस् त्यजन्ति ये
त्रिविष्टब्धं च वासश् च प्रतिगृह्णन्त्य् अबुद्धयः
अनिष्कषाये काषायम् ईहार्थम् इति विद्धि तत्
धर्मध्वजानां मुण्डानां वृत्त्यर्थम् इति मे मतिः
काषायैर् अजिनैश् चीरैर् नग्नान् मुण्डाञ् जटाधरान्
बिभ्रत् साधून् महाराज जय लोकाञ् जितेन्द्रियः
अग्न्याधेयानि गुर्वर्थान् क्रतून् सपशुदक्षिणान्
ददात्य् अहरहः पूर्वं को नु धर्मतरस् ततः
तत्त्वज्ञो जनको राजा लोके ऽस्मिन्न् इति गीयते
सो ऽप्य् आसीन् मोहसंपन्नो मा मोहवशम् अन्वगाः
एवं धर्मम् अनुक्रान्तं सदा दानपरैर् नरैः
आनृशंस्यगुणोपेतैः कामक्रोधविवर्जिताः
पालयन्तः प्रजाश् चैव दानम् उत्तमम् आस्थिताः
इष्टा&l लोकान् अवाप्स्यामो ब्रह्मण्याः सत्यवादिनः
युधिष्ठिर उवाच
वेदाहं तात शास्त्राणि अपराणि पराणि च
उभयं वेदवचनं कुरु कर्म त्यजेति च
आकुलानि च शास्त्राणि हेतुभिश् चित्रितानि च
निश्चयश् चैव यन्मात्रो वेदाहं तं यथाविधि
त्वं तु केवलम् अस्त्रज्ञो वीरव्रतम् अनुष्ठितः
शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथं चन
शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः
तेनाप्य् एवं न वाच्यो ऽहं यदि धर्मं प्रपश्यसि
भ्रातृसौहृदम् आस्थाय यद् उक्तं वचनं त्वया
न्याय्यं युक्तं च कौन्तेय प्रीतो ऽहं तेन ते ऽर्जुन
युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च
न त्वया सदृशः कश् चित् त्रिषु लोकेषु विद्यते
धर्मसूक्ष्मं तु यद् वाक्यं तत्र दुष्प्रतरं त्वया
धनंजय न मे बुद्धिम् अभिशङ्कितुम् अर्हसि
युद्धशास्त्रविद् एव त्वं न वृद्धाः सेवितास् त्वया
समासविस्तरविदां न तेषां वेत्सि निश्चयम्
तपस् त्यागो विधिर् इति निश्चयस् तात धीमताम्
परं परं ज्याय एषां सैषा नैःश्रेयसी गतिः
न त्व् एतन् मन्यसे पार्थ न ज्यायो ऽस्ति धनाद् इति
अत्र ते वर्तयिष्यामि यथा नैतत् प्रधानतः
तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः
ऋषयस् तपसा युक्ता येषां लोकाः सनातनाः
अजातश्मश्रवो धीरास् तथान्ये वनवासिनः
अनन्ता अधना एव स्वाध्यायेन दिवं गताः
उत्तरेण तु पन्थानम् आर्या विषयनिग्रहात्
अबुद्धिजं तमस् त्यक्त्वा लोकांस् त्यागवतां गताः
दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि
एते क्रियावतां लोका ये श्मशानानि भेजिरे
अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः
तस्मात् त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम्
अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः
अपीह स्याद् अपीह स्यात् सारासारदिदृक्षया
वेदवादान् अतिक्रम्य शास्त्राण्य् आरण्यकानि च
विपाट्य कदलीस्कन्धं सारं ददृशिरे न ते
अथैकान्तव्युदासेन शरीरे पञ्चभौतिके
इच्छाद्वेषसमायुक्तम् आत्मानं प्राहुर् इङ्गितैः
अग्राह्यश् चक्षुषा सो ऽपि अनिर्देश्यं च तद् गिरा
कर्महेतुपुरस्कारं भूतेषु परिवर्तते
कल्याणगोचरं कृत्वा मनस् तृष्णां निगृह्य च

12019020c
12019021a
12019021c
12019022a
12019022c
12019023a
12019023c
12019024a
12019024c
12019025a
12019025c
12019026a
12019026c
12020001
12020001a
12020001c
12020002a
12020002c
12020003a
12020003c
12020004a
12020004c
12020005a
12020005c
12020006a
12020006c
12020007a
12020007c
12020008a
12020008c
12020009a
12020009c
12020010a
12020010c
12020011a
12020011c
12020012a
12020012c
12020013a
12020013c
t
12020014a
12020014c
12021001
12021001a
12021001c
12021002a
12021002c
12021003a
12021003c
12021004a
12021004c
12021005a
12021005c
12021006a
12021006c
12021007a
12021007c
12021008a
12021008c

कर्मसंततिम् उत्सृज्य स्यान् निरालम्बनः सुखी


अस्मिन्न् एवं सूक्ष्मगम्ये मार्गे सद्भिर् निषेविते
कथम् अर्थम् अनर्थाढ्यम् अर्जुन त्वं प्रशंससि
पूर्वशास्त्रविदो ह्य् एवं जनाः पश्यन्ति भारत
क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि
भवन्ति सुदुरावर्ता हेतुमन्तो ऽपि पण्डिताः
दृढपूर्वश्रुता मूढा नैतद् अस्तीति वादिनः
अमृतस्यावमन्तारो वक्तारो जनसंसदि
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः
यान् वयं नाभिजानीमः कस् ताञ् ज्ञातुम् इहार्हति
एवं प्राज्ञान् सतश् चापि महतः शास्त्रवित्तमान्
तपसा महद् आप्नोति बुद्ध्या वै विन्दते महत्
त्यागेन सुखम् आप्नोति सदा कौन्तेय धर्मवित्
वैशंपायन उवाच
तस्मिन् वाक्यान्तरे वक्ता देवस्थानो महातपाः
अभिनीततरं वाक्यम् इत्य् उवाच युधिष्ठिरम्
यद् वचः फल्गुनेनोक्तं न ज्यायो ऽस्ति धनाद् इति
अत्र ते वर्तयिष्यामि तद् एकाग्रमनाः शृणु
अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता
तां जित्वा न वृथा राजंस् त्वं परित्यक्तुम् अर्हसि
चतुष्पदी हि निःश्रेणी कर्मण्य् एषा प्रतिष्ठिता
तां क्रमेण महाबाहो यथावज् जय पार्थिव
तस्मात् पार्थ महायज्ञैर् यजस्व बहुदक्षिणैः
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास् तथापरे
कर्मनिष्ठांस् तु बुध्येथास् तपोनिष्ठांश् च भारत
वैखानसानां राजेन्द्र वचनं श्रूयते यथा
ईहते धनहेतोर् यस् तस्यानीहा गरीयसी
भूयान् दोषः प्रवर्धेत यस् तं धनम् अपाश्रयेत्
कृच्छ्राच् च द्रव्यसंहारं कुर्वन्ति धनकारणात्
धनेन तृषितो ऽबुद्ध्या भ्रूणहत्यां न बुध्यते
अनर्हते यद् ददाति न ददाति यद् अर्हते
अनर्हार्हापरिज्ञानाद् दानधर्मो ऽपि दुष्करः
यज्ञाय सृष्टानि धनानि धात्रा; यष्टादिष्टः पुरुषो रक्षिता च
तस्मात् सर्वं यज्ञ एवोपयोज्यं; धनं ततो ऽनन्तर एव कामः
यज्ञैर् इन्द्रो विविधैर् अन्नवद्भिर्; देवान् सर्वान् अभ्ययान् महौजाः
तेनेन्द्रत्वं प्राप्य विभ्राजते ऽसौ; तस्माद् यज्ञे सर्वम् एवोपयोज्यम्
महादेवः सर्वमेधे महात्मा; हुत्वात्मानं देवदेवो विभूतः
विश्वा&l लोकान् व्याप्य विष्टभ्य कीर्त्या; विरोचते द्युतिमान् कृत्तिवासाः
आविक्षितः पार्थिवो वै मरुत्तः; स्वृद्ध्या मर्त्यो यो ऽजयद् देवराजम्
यज्ञे यस्य श्रीः स्वयं संनिविष्टा; यस्मिन् भाण्डं काञ्चनं सर्वम् आसी
हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस् ते; यज्ञैर् इष्ट्वा पुण्यकृद् वीतशोकः
ऋद्ध्या शक्रं यो ऽजयन् मानुषः संस्; तस्माद् यज्ञे सर्वम् एवोपयोज्यम्
देवस्थान उवाच
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम्
इन्द्रेण समये पृष्टो यद् उवाच बृहस्पतिः
संतोषो वै स्वर्गतमः संतोषः परमं सुखम्
तुष्टेर् न किं चित् परतः सुसम्यक् परितिष्ठति
यदा संहरते कामान् कूर्मो ऽङ्गानीव सर्वशः
तदात्मज्योतिर् आत्मैव स्वात्मनैव प्रसीदति
न बिभेति यदा चायं यदा चास्मान् न बिभ्यति
कामद्वेषौ च जयति तदात्मानं प्रपश्यति
यदासौ सर्वभूतानां न क्रुध्यति न दुष्यति
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
एवं कौन्तेय भूतानि तं तं धर्मं तथा तथा
तदा तदा प्रपश्यन्ति तस्माद् बुध्यस्व भारत
अन्ये शमं प्रशंसन्ति व्यायामम् अपरे तथा
नैकं न चापरं के चिद् उभयं च तथापरे
यज्ञम् एके प्रशंसन्ति संन्यासम् अपरे जनाः
दानम् एके प्रशंसन्ति के चिद् एव प्रतिग्रहम्

12021008e
12021009a
12021009c
12021010a
12021010c
12021011a
12021011c
12021012a
12021012c
12021013a
12021013c
12021014a
12021014c
12021015a
12021015c
12021016a
12021016c
12021016e
12021017a
12021017c
12021018a
12021018c
12021019a
12021019c
12021019e
12022001
12022001a
12022001c
12022002a
12022002c
12022003a
12022003c
12022004a
12022004c
12022005a
12022005c
12022006a
12022006c
12022007a
12022007c
12022008a
12022008c
12022009a
12022009c
12022010a
12022010c
12022011a
12022011c
12022012a
12022012c
12022013a
12022013c
12022014a
12022014c
12022015a
12022015c
12023001
12023001a
12023001c
12023002a

के चित् सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते


राज्यम् एके प्रशंसन्ति सर्वेषां परिपालनम्
हत्वा भित्त्वा च छित्त्वा च के चिद् एकान्तशीलिनः
एतत् सर्वं समालोक्य बुधानाम् एष निश्चयः
अद्रोहेणैव भूतानां यो धर्मः स सतां मतः
अद्रोहः सत्यवचनं संविभागो धृतिः क्षमा
प्रजनः स्वेषु दारेषु मार्दवं ह्रीर् अचापलम्
धनं धर्मप्रधानेष्टं मनुः स्वायंभुवो ऽब्रवीत्
तस्माद् एवं प्रयत्नेन कौन्तेय परिपालय
यो हि राज्ये स्थितः शश्वद् वशी तुल्यप्रियाप्रियः
क्षत्रियो यज्ञशिष्टाशी राजशास्त्रार्थतत्त्ववित्
असाधुनिग्रहरतः साधूनां प्रग्रहे रतः
धर्मे वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित्
पुत्रसंक्रामितश्रीस् तु वने वन्येन वर्तयन्
विधिना श्रामणेनैव कुर्यात् कालम् अतन्द्रितः
य एवं वर्तते राजा राजधर्मविनिश्चितः
तस्यायं च परश् चैव लोकः स्यात् सफलो नृप
निर्वाणं तु सुदुष्पारं बहुविघ्नं च मे मतम्
एवं धर्मम् अनुक्रान्ताः सत्यदानतपःपराः
आनृशंस्यगुणैर् युक्ताः कामक्रोधविवर्जिताः
प्रजानां पालने युक्ता दमम् उत्तमम् आस्थिताः
गोब्राह्मणार्थं युद्धेन संप्राप्ता गतिम् उत्तमाम्
एवं रुद्राः सवसवस् तथादित्याः परंतप
साध्या राजर्षिसंघाश् च धर्मम् एतं समाश्रिताः
अप्रमत्तास् ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः
वैशंपायन उवाच
तस्मिन् वाक्यान्तरे वाक्यं पुनर् एवार्जुनो ऽब्रवीत्
विषण्णमनसं ज्येष्ठम् इदं भ्रातरम् ईश्वरम्
क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यम् अनुत्तमम्
जित्वा चारीन् नरश्रेष्ठ तप्यते किं भवान् भृशम्
क्षत्रियाणां महाराज संग्रामे निधनं स्मृतम्
विशिष्टं बहुभिर् यज्ञैः क्षत्रधर्मम् अनुस्मर
ब्राह्मणानां तपस् त्यागः प्रेत्यधर्मविधिः स्मृतः
क्षत्रियाणां च विहितं संग्रामे निधनं विभो
क्षत्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः
वधश् च भरतश्रेष्ठ काले शस्त्रेण संयुगे
ब्राह्मणस्यापि चेद् राजन् क्षत्रधर्मेण तिष्ठतः
प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंस्थितम्
न त्यागो न पुनर् याच्ञा न तपो मनुजेश्वर
क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम्
स भवान् सर्वधर्मज्ञः सर्वात्मा भरतर्षभ
राजा मनीषी निपुणो लोके दृष्टपरावरः
त्यक्त्वा संतापजं शोकं दंशितो भव कर्मणि
क्षत्रियस्य विशेषेण हृदयं वज्रसंहतम्
जित्वारीन् क्षत्रधर्मेण प्राप्य राज्यम् अकण्टकम्
विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव
इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियो ऽभवत्
ज्ञातीनां पापवृत्तीनां जघान नवतीर् नव
तच् चास्य कर्म पूज्यं हि प्रशस्यं च विशां पते
तेन चेन्द्रत्वम् आपेदे देवानाम् इति नः श्रुतम्
स त्वं यज्ञैर् महाराज यजस्व बहुदक्षिणैः
यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः
मा त्वम् एवंगते किं चित् क्षत्रियर्षभ शोचिथाः
गतास् ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम्
भवितव्यं तथा तच् च यद् वृत्तं भरतर्षभ
दिष्टं हि राजशार्दूल न शक्यम् अतिवर्तितुम्
वैशंपायन उवाच
एवम् उक्तस् तु कौन्तेयो गुडाकेशेन भारत
नोवाच किं चित् कौरव्यस् ततो द्वैपायनो ऽब्रवीत्
बीभत्सोर् वचनं सम्यक् सत्यम् एतद् युधिष्ठिर

12023002c
12023003a
12023003c
12023004a
12023004c
12023005a
12023005c
12023006a
12023006c
12023007a
12023007c
12023008a
12023008c
12023009a
12023009c
12023010a
12023010c
12023011a
12023011c
12023012a
12023012c
12023013a
12023013c
12023014a
12023014c
12023015a
12023015c
12023016a
12023016c
12024001
12024001a
12024001c
12024002
12024002a
12024002c
12024003a
12024003c
12024004a
12024004c
12024005a
12024005c
12024006a
12024006c
12024007a
12024007c
12024008a
12024008c
12024009a
12024009c
12024009e
12024010a
12024010c
12024010e
12024011a
12024011c
12024012a
12024012c
12024013a
12024013c
12024014a

शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः


स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि
न हि गार्हस्थ्यम् उत्सृज्य तवारण्यं विधीयते
गृहस्थं हि सदा देवाः पितर ऋषयस् तथा
भृत्याश् चैवोपजीवन्ति तान् भजस्व महीपते
वयांसि पशवश् चैव भूतानि च महीपते
गृहस्थैर् एव धार्यन्ते तस्माज् ज्येष्ठाश्रमो गृही
सो ऽयं चतुर्णाम् एतेषाम् आश्रमाणां दुराचरः
तं चराविमनाः पार्थ दुश्चरं दुर्बलेन्द्रियैः
वेदज्ञानं च ते कृत्स्नं तपश् च चरितं महत्
पितृपैतामहे राज्ये धुरम् उद्वोढुम् अर्हसि
तपो यज्ञस् तथा विद्या भैक्षम् इन्द्रियनिग्रहः
ध्यानम् एकान्तशीलत्वं तुष्टिर् दानं च शक्तितः
ब्राह्मणानां महाराज चेष्टाः संसिद्धिकारिकाः
क्षत्रियाणां च वक्ष्यामि तवापि विदितं पुनः
यज्ञो विद्या समुत्थानम् असंतोषः श्रियं प्रति
दण्डधारणम् अत्युग्रं प्रजानां परिपालनम्
वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा
द्रविणोपार्जनं भूरि पात्रेषु प्रतिपादनम्
एतानि राज्ञां कर्माणि सुकृतानि विशां पते
इमं लोकम् अमुं लोकं साधयन्तीति नः श्रुतम्
तेषां ज्यायस् तु कौन्तेय दण्डधारणम् उच्यते
बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः
एताश् चेष्टाः क्षत्रियाणां राजन् संसिद्धिकारिकाः
अपि गाथाम् इमां चापि बृहस्पतिर् अभाषत
भूमिर् एतौ निगिरति सर्पो बिलशयान् इव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्
सुद्युम्नश् चापि राजर्षिः श्रूयते दण्डधारणात्
प्राप्तवान् परमां सिद्धिं दक्षः प्राचेतसो यथा
युधिष्ठिर उवाच
भगवन् कर्मणा केन सुद्युम्नो वसुधाधिपः
संसिद्धिं परमां प्राप्तः श्रोतुम् इच्छामि तं नृपम्
व्यास उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
शङ्खश् च लिखितश् चास्तां भ्रातरौ संयतव्रतौ
तयोर् आवसथाव् आस्तां रमणीयौ पृथक् पृथक्
नित्यपुष्पफलैर् वृक्षैर् उपेतौ बाहुदाम् अनु
ततः कदा चिल् लिखितः शङ्खस्याश्रमम् आगमत्
यदृच्छयापि शङ्खो ऽथ निष्क्रान्तो ऽभवद् आश्रमात्
सो ऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस् तदा
फलानि शातयाम् आस सम्यक् परिणतान्य् उत
तान्य् उपादाय विस्रब्धो भक्षयाम् आस स द्विजः
तस्मिंश् च भक्षयत्य् एव शङ्खो ऽप्य् आश्रमम् आगमत्
भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरम् अब्रवीत्
कुतः फलान्य् अवाप्तानि हेतुना केन खादसि
सो ऽब्रवीद् भ्रातरं ज्येष्ठम् उपस्पृश्याभिवाद्य च
इत एव गृहीतानि मयेति प्रहसन्न् इव
तम् अब्रवीत् तदा शङ्खस् तीव्रकोपसमन्वितः
स्तेयं त्वया कृतम् इदं फलान्य् आददता स्वयम्
गच्छ राजानम् आसाद्य स्वकर्म प्रथयस्व वै
अदत्तादानम् एवेदं कृतं पार्थिवसत्तम
स्तेनं मां त्वं विदित्वा च स्वधर्मम् अनुपालय
शीघ्रं धारय चौरस्य मम दण्डं नराधिप
इत्य् उक्तस् तस्य वचनात् सुद्युम्नं वसुधाधिपम्
अभ्यगच्छन् महाबाहो लिखितः संशितव्रतः
सुद्युम्नस् त्व् अन्तपालेभ्यः श्रुत्वा लिखितम् आगतम्
अभ्यगच्छत् सहामात्यः पद्भ्याम् एव नरेश्वरः
तम् अब्रवीत् समागत्य स राजा ब्रह्मवित्तमम्
किम् आगमनम् आचक्ष्व भगवन् कृतम् एव तत्
एवम् उक्तः स विप्रर्षिः सुद्युम्नम् इदम् अब्रवीत्

12024014c
12024015a
12024015c
12024016
12024016a
12024016c
12024017a
12024017c
12024018
12024018a
12024018c
12024019a
12024019c
12024020a
12024020c
12024021
12024021a
12024021c
12024022a
12024022c
12024023
12024023a
12024023c
12024024a
12024024c
12024025a
12024025c
12024026
12024026a
12024026c
12024027
12024027a
12024027c
12024028
12024028a
12024028c
12024029a
12024029c
12024030a
12024030c
12025001
12025001a
12025001c
12025002a
12025002c
12025003a
12025003c
12025004a
12025004c
12025005a
12025005c
12025006a
12025006c
12025007a
12025007c
12025008a
12025008c
12025009a
12025009c
12025010a

प्रतिश्रौषि करिष्येति श्रुत्वा तत् कर्तुम् अर्हसि


अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ
भक्षितानि मया राजंस् तत्र मां शाधि माचिरम्
सुद्युम्न उवाच
प्रमाणं चेन् मतो राजा भवतो दण्डधारणे
अनुज्ञायाम् अपि तथा हेतुः स्याद् ब्राह्मणर्षभ
स भवान् अभ्यनुज्ञातः शुचिकर्मा महाव्रतः
ब्रूहि कामान् अतो ऽन्यांस् त्वं करिष्यामि हि ते वचः
व्यास उवाच
छन्द्यमानो ऽपि ब्रह्मर्षिः पार्थिवेन महात्मना
नान्यं वै वरयाम् आस तस्माद् दण्डाद् ऋते वरम्
ततः स पृथिवीपालो लिखितस्य महात्मनः
करौ प्रच्छेदयाम् आस धृतदण्डो जगाम सः
स गत्वा भ्रातरं शङ्खम् आर्तरूपो ऽब्रवीद् इदम्
धृतदण्डस्य दुर्भुद्धेर् भगवन् क्षन्तुम् अर्हसि
शङ्ख उवाच
न कुप्ये तव धर्मज्ञ न च दूषयसे मम
धर्मस् तु ते व्यतिक्रान्तस् ततस् ते निष्कृतिः कृता
स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि
देवान् pitqn ऋषींश् चैव मा चाधर्मे मनः कृथाः
व्यास उवाच
तस्य तद् वचनं श्रुत्वा शङ्खस्य लिखितस् तदा
अवगाह्यापगां पुण्याम् उदकार्थं प्रचक्रमे
प्रादुरास्तां ततस् तस्य करौ जलजसंनिभौ
ततः स विस्मितो भ्रातुर् दर्शयाम् आस तौ करौ
ततस् तम् अब्रवीच् छङ्खस् तपसेदं कृतं मया
मा च ते ऽत्र विशङ्का भूद् दैवम् एव विधीयते
लिखित उवाच
किं नु नाहं त्वया पूतः पूर्वम् एव महाद्युते
यस्य ते तपसो वीर्यम् ईदृशं द्विजसत्तम
शङ्ख उवाच
एवम् एतन् मया कार्यं नाहं दण्डधरस् तव
स च पूतो नरपतिस् त्वं चापि पितृभिः सह
व्यास उवाच
स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा
प्राप्तवान् परमां सिद्धिं दक्षः प्राचेतसो यथा
एष धर्मः क्षत्रियाणां प्रजानां परिपालनम्
उत्पथे ऽस्मिन् महाराज मा च शोके मनः कृथाः
भ्रातुर् अस्य हितं वाक्यं शृणु धर्मज्ञसत्तम
दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम्
वैशंपायन उवाच
पुनर् एव महर्षिस् तं कृष्णद्वैपायनो ऽब्रवीत्
अजातशत्रुं कौन्तेयम् इदं वचनम् अर्थवत्
अरण्ये वसतां तात bhrAtqNAM ते तपस्विनाम्
मनोरथा महाराज ये तत्रासन् युधिष्ठिर
तान् इमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः
प्रशाधि पृथिवीं पार्थ ययातिर् इव नाहुषः
अरण्ये दुःखवसतिर् अनुभूता तपस्विभिः
दुःखस्यान्ते नरव्याघ्राः सुखं त्व् अनुभवन्त्व् इमे
धर्मम् अर्थं च कामं च भ्रातृभिः सह भारत
अनुभूय ततः पश्चात् प्रस्थातासि विशां पते
अतिथीनां च pitqNAM देवतानां च भारत
आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि
सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन
ततः पश्चान् महाराज गमिष्यसि परां गतिम्
bhrAtqMz च सर्वान् क्रतुभिः संयोज्य बहुदक्षिणैः
संप्राप्तः कीर्तिम् अतुलां पाण्डवेय भविष्यसि
विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन
शृणु मच् च यथा कुर्वन् धर्मान् न च्यवते नृपः
आददानस्य च धनं निग्रहं च युधिष्ठिर

12025010c
12025011a
12025011c
12025012a
12025012c
12025013a
12025013c
12025013e
12025014a
12025014c
12025015a
12025015c
12025016a
12025016c
12025017a
12025017c
12025018a
12025018c
12025019a
12025019c
12025020a
12025020c
12025021a
12025021c
12025022a
12025022c
12025023a
12025023c
12025024a
12025024c
12025025a
12025025c
12025026a
12025026c
12025027a
12025027c
12025028a
12025028c
12025029a
12025029c
12025030a
12025030c
12025031a
12025031c
12025032a
12025032c
12025033a
H
12025033c
12026001
12026001a
12026001c
12026002a
12026002c
12026003a
12026003c
12026004a
12026004c
12026005a
12026005c

समानं धर्मकुशलाः स्थापयन्ति नरेश्वर


देशकालप्रतीक्षे यो दस्योर् दर्शयते नृपः
शास्त्रजां बुद्धिम् आस्थाय नैनसा स हि युज्यते
आदाय बलिषड्भागं यो राष्ट्रं नाभिरक्षति
प्रतिगृह्णाति तत् पापं चतुर्थांशेन पार्थिवः
निबोध च यथातिष्ठन् धर्मान् न च्यवते नृपः
निग्रहाद् धर्मशास्त्राणाम् अनुरुध्यन्न् अपेतभीः
कामक्रोधाव् अनादृत्य पितेव समदर्शनः
दैवेनोपहते राजा कर्मकाले महाद्युते
प्रमादयति तत् कर्म न तत्राहुर् अतिक्रमम्
तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः
पापैः सह न संदध्याद् राष्ट्रं पण्यं न कारयेत्
शूराश् चार्याश् च सत्कार्या विद्वांसश् च युधिष्ठिर
गोमतो धनिनश् चैव परिपाल्या विशेषतः
व्यवहारेषु धर्म्येषु नियोज्याश् च बहुश्रुताः
गुणयुक्ते ऽपि नैकस्मिन् विश्वस्याच् च विचक्षणः
अरक्षिता दुर्विनीतो मानी स्तब्धो ऽभ्यसूयकः
एनसा युज्यते राजा दुर्दान्त इति चोच्यते
ये ऽरक्ष्यमाणा हीयन्ते दैवेनोपहते नृपे
तस्करैश् चापि हन्यन्ते सर्वं तद् राजकिल्बिषम्
सुमन्त्रिते सुनीते च विधिवच् चोपपादिते
पौरुषे कर्मणि कृते नास्त्य् अधर्मो युधिष्ठिर
विपद्यन्ते समारम्भाः सिध्यन्त्य् अपि च दैवतः
कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम्
अत्र ते राजशार्दूल वर्तयिष्ये कथाम् इमाम्
यद् वृत्तं पूर्वराजर्षेर् हयग्रीवस्य पार्थिव
शत्रून् हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः
असहायस्य धीरस्य निर्जितस्य युधिष्ठिर
यत् कर्म वै निग्रहे शात्रवाणां; योगश् चाग्र्यः पालने मानवानाम्
कृत्वा कर्म प्राप्य कीर्तिं सुयुद्धे; वाजिग्रीवो मोदते देवलोके
संत्यक्तात्मा समरेष्व् आततायी; शस्त्रैश् छिन्नो दस्युभिर् अर्द्यमानः
अश्वग्रीवः कर्मशीलो महात्मा; संसिद्धात्मा मोदते देवलोके
धनुर् यूपो रशना ज्या शरः स्रुक्; स्रुवः खड्गो रुधिरं यत्र चाज्यम्
रथो वेदी कामगो युद्धम् अग्निश्; चातुर्होत्रं चतुरो वाजिमुख्याः
हुत्वा तस्मिन् यज्ञवह्नाव् अथारीन्; पापान् मुक्तो राजसिंहस् तरस्वी
प्राणान् हुत्वा चावभृथे रणे स; वाजिग्रीवो मोदते देवलोके
राष्ट्रं रक्षन् बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलो महात्मा
सर्वा&l लोकान् व्याप्य कीर्त्या मनस्वी; वाजिग्रीवो मोदते देवलोके
दैवीं सिद्धिं मानुषीं दण्डनीतिं; योगन्यायैः पालयित्वा महीं च
तस्माद् राजा धर्मशीलो महात्मा; हयग्रीवो मोदते स्वर्गलोके
विद्वांस् त्यागी श्रद्दधानः कृतज्ञस्; त्यक्त्वा लोकं मानुषं कर्म कृत्वा
मेधाविनां विदुषां संमतानां; तनुत्यजां लोकम् आक्रम्य राजा
सम्यग् वेदान् प्राप्य शास्त्राण्य् अधीत्य; सम्यग् राष्ट्रं पालयित्वा महात्मा
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; वाजिग्रीवो मोदते देवलोके
जित्वा संग्रामान् पालयित्वा प्रजाश् च; सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान्
युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके
वृत्तं यस्य श्लाघनीयं मनुष्याः; सन्तो विद्वांसश् चार्हयन्त्य् अर्हणीया
स्वर्गं जित्वा वीरलोकांश् च गत्वा; सिद्धिं प्राप्तः पुण्यकीर्तिर् महात्मा
वैशंपायन उवाच
द्वैपायनवचः श्रुत्वा कुपिते च धनंजये
व्यासम् आमन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः
न पार्थिवम् इदं राज्यं न च भोगाः पृथग्विधाः
प्रीणयन्ति मनो मे ऽद्य शोको मां नर्दयत्य् अयम्
श्रुत्वा च वीरहीनानाम् अपुत्राणां च योषिताम्
परिदेवयमानानां शान्तिं नोपलभे मुने
इत्य् उक्तः प्रत्युवाचेदं व्यासो योगविदां वरः
युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः
न कर्मणा लभ्यते चिन्तया वा; नाप्य् अस्य दाता पुरुषस्य कश् चित्
पर्याययोगाद् विहितं विधात्रा; कालेन सर्वं लभते मनुष्यः

12026006a
12026006c
12026007a
12026007c
12026008a
12026008c
12026009a
12026009c
12026010a
12026010c
12026011a
12026011c
12026012a
12026012c
12026013a
12026013c
12026014a
12026014c
12026015a
12026015c
12026016a
12026016c
12026017a
12026017c
12026018a
12026018c
12026019a
12026019c
12026020a
12026020c
12026021a
12026021c
12026022a
12026022c
12026023a
12026023c
12026024a
12026024c
12026025a
12026025c
12026026a
12026026c
12026027a
12026027c
12026028a
12026028c
12026029a
12026029c
12026030a
12026030c
12026031a
12026031c
12026032a
12026032c
12026033a
12026033c
12026034a
a
12026034c
12026035a

न बुद्धिशास्त्राध्ययनेन शक्यं; प्राप्तुं विशेषैर् मनुजैर् अकाले


मूर्खो ऽपि प्राप्नोति कदा चिद् अर्थान्; कालो हि कार्यं प्रति निर्विशेषः
नाभूतिकाले च फलं ददाति; शिल्पं न मन्त्राश् च तथौषधानि
तान्य् एव कालेन समाहितानि; सिध्यन्ति चेध्यन्ति च भूतिकाले
कालेन शीघ्राः प्रविवान्ति वाताः; कालेन वृष्टिर् जलदान् उपैति
कालेन पद्मोत्पलवज् जलं च; कालेन पुष्यन्ति नगा वनेषु
कालेन कृष्णाश् च सिताश् च रात्र्यः; कालेन चन्द्रः परिपूर्णबिम्बः
नाकालतः पुष्पफलं नगानां; नाकालवेगाः सरितो वहन्ति
नाकालमत्ताः खगपन्नगाश् च; मृगद्विपाः शैलमहाग्रहाश् च
नाकालतः स्त्रीषु भवन्ति गर्भा; नायान्त्य् अकाले शिशिरोष्णवर्षाः
नाकालतो म्रियते जायते वा; नाकालतो व्याहरते च बालः
नाकालतो यौवनम् अभ्युपैति; नाकालतो रोहति बीजम् उप्तम्
नाकालतो भानुर् उपैति योगं; नाकालतो ऽस्तं गिरिम् अभ्युपैति
नाकालतो वर्धते हीयते च; चन्द्रः समुद्रश् च महोर्मिमाली
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर
सर्वान् एवैष पर्यायो मर्त्यान् स्पृशति दुस्तरः
कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः
घ्नन्ति चान्यान् नरा राजंस् तान् अप्य् अन्ये नरास् तथा
संज्ञैषा लौकिकी राजन् न हिनस्ति न हन्यते
हन्तीति मन्यते कश् चिन् न हन्तीत्य् अपि चापरे
स्वभावतस् तु नियतौ भूतानां प्रभवाप्ययौ
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
अहो कष्टम् इति ध्यायञ् शोकस्यापचितिं चरेत्
स किं शोचसि मूढः सञ् शोच्यः किम् अनुशोचसि
पश्य दुःखेषु दुःखानि भयेषु च भयान्य् अपि
आत्मापि चायं न मम सर्वापि पृथिवी मम
यथा मम तथान्येषाम् इति पश्यन् न मुह्यति
शोकस्थानसहस्राणि हर्षस्थानशतानि च
दिवसे दिवसे मूढम् आविशन्ति न पण्डितम्
एवम् एतानि कालेन प्रियद्वेष्याणि भागशः
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च
दुःखम् एवास्ति न सुखं तस्मात् तद् उपलभ्यते
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
न नित्यं लभते दुःखं न नित्यं लभते सुखम्
सुखम् अन्ते हि दुःखानां दुःखम् अन्ते सुखस्य च
तस्माद् एतद् द्वयं जह्याद् य इच्छेच् छाश्वतं सुखम्
यन् निमित्तं भवेच् छोकस् तापो वा दुःखमूर्छितः
आयासो वापि यन् मूलस् तद् एकाङ्गम् अपि त्यजेत्
सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम्
प्राप्तं प्राप्तम् उपासीत हृदयेनापराजितः
ईषद् अप्य् अङ्ग दाराणां पुत्राणां वा चराप्रियम्
ततो ज्ञास्यसि कः कस्य केन वा कथम् एव वा
ये च मूढतमा लोके ये च बुद्धेः परं गताः
त एव सुखम् एधन्ते मध्यः क्लेशेन युज्यते
इत्य् अब्रवीन् महाप्राज्ञो युधिष्ठिर स सेनजित्
परावरज्ञो लोकस्य धर्मवित् सुखदुःखवित्
सुखी परस्य यो दुःखे न जातु स सुखी भवेत्
दुःखानां हि क्षयो नास्ति जायते ह्य् अपरात् परम्
सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च
पर्यायशः सर्वम् इह स्पृशन्ति; तस्माद् धीरो नैव हृष्येन् न कुप्येत्
दीक्षां यज्ञे पालनं युद्धम् आहुर्; योगं राष्ट्रे दण्डनीत्या च सम्यक्
वित्तत्यागं दक्षिणानां च यज्ञे; सम्यग् ज्ञानं पावनानीति विद्यात्
रक्षन् राष्ट्रं बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलो महात्मा
सर्वा&l लोकान् धर्ममूर्त्या चरंश् चाप्य्; ऊर्ध्वं देहान् मोदते देवलोके
जित्वा संग्रामान् पालयित्वा च राष्ट्रं; सोमं पीत्वा वर्धयित्वा प्रजाश् c
युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके
सम्यग् वेदान् प्राप्य शास्त्राण्य् अधीत्य; सम्यग् राष्ट्रं पालयित्वा च राजा

12026035c
12026036a
12026036c
12027001
12027001a
12027001c
12027002a
12027002c
12027003a
12027003c
12027004a
12027004c
12027005a
12027005c
12027006a
12027006c
12027007a
12027007c
12027008a
12027008c
12027009a
12027009c
12027010a
12027010c
12027011a
12027011c
12027012a
12027012c
12027012e
12027013a
12027013c
12027014a
12027014c
12027015a
12027015c
12027015e
12027016a
12027016c
12027017a
12027017c
12027017e
12027018a
12027018c
12027019a
12027019c
12027020a
12027020c
12027021a
12027021c
12027022a
12027022c
12027023a
12027023c
12027024a
12027024c
12027025a
12027025c
12027026
12027026a
12027026c

चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; पूतात्मा वै मोदते देवलोके


यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः
पौरजानपदामात्याः स राजा राजसत्तमः
युधिष्ठिर उवाच
अभिमन्यौ हते बाले द्रौपद्यास् तनयेषु च
धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ
वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे
तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे
न विमुञ्चति मां शोको ज्ञातिघातिनम् आतुरम्
राज्यकामुकम् अत्युग्रं स्ववंशोच्छेदकारकम्
यस्याङ्के क्रीडमानेन मया वै परिवर्तितम्
स मया राज्यलुब्धेन गाङ्गेयो विनिपातितः
यदा ह्य् एनं विघूर्णन्तम् अपश्यं पार्थसायकैः
कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम्
जीर्णं सिंहम् इव प्रांशुं नरसिंहं पितामहम्
कीर्यमाणं शरैस् तीक्ष्णैर् दृष्ट्वा मे व्यथितं मनः
प्राङ्मुखं सीदमानं च रथाद् अपच्युतं शरैः
घूर्णमानं यथा शैलं तदा मे कश्मलो ऽभवत्
यः स बाणधनुष्पाणिर् योधयाम् आस भार्गवम्
बहून्य् अहानि कौरव्यः कुरुक्षेत्रे महामृधे
समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः
कन्यार्थम् आह्वयद् वीरो रथेनैकेन संयुगे
येन चोग्रायुधो राजा चक्रवर्ती दुरासदः
दग्धः शस्त्रप्रतापेन स मया युधि घातितः
स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम्
न बाणैः पातयाम् आस सो ऽर्जुनेन निपातितः
यदैनं पतितं भूमाव् अपश्यं रुधिरोक्षितम्
तदैवाविशद् अत्युग्रो ज्वरो मे मुनिसत्तम
येन संवर्धिता बाला येन स्म परिरक्षिताः
स मया राज्यलुब्धेन पापेन गुरुघातिना
अल्पकालस्य राज्यस्य कृते मूढेन घातितः
आचार्यश् च महेष्वासः सर्वपार्थिवपूजितः
अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति
तन् मे दहति गात्राणि यन् मां गुरुर् अभाषत
सत्यवाक्यो हि राजंस् त्वं यदि जीवति मे सुतः
सत्यं मा मर्शयन् विप्रो मयि तत् परिपृष्टवान्
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया
सुभृशं राज्यलुब्धेन पापेन गुरुघातिना
सत्यकञ्चुकम् आस्थाय मयोक्तो गुरुर् आहवे
अश्वत्थामा हत इति कुञ्जरे विनिपातिते
कान् नु लोकान् गमिष्यामि कृत्वा तत् कर्म दारुणम्
अघातयं च यत् कर्णं समरेष्व् अपलायिनम्
ज्येष्ठं भ्रातरम् अत्युग्रं को मत्तः पापकृत्तमः
अभिमन्युं च यद् बालं जातं सिंहम् इवाद्रिषु
प्रावेशयम् अहं लुब्धो वाहिनीं द्रोणपालिताम्
तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम्
कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा
द्रौपदीं चाप्य् अदुःखार्हां पञ्चपुत्रविनाकृताम्
शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैर् इव
सो ऽहम् आगस्करः पापः पृथिवीनाशकारकः
आसीन एवम् एवेदं शोषयिष्ये कलेवरम्
प्रायोपविष्टं जानीध्वम् अद्य मां गुरुघातिनम्
जातिष्व् अन्यास्व् अपि यथा न भवेयं कुलान्तकृत्
न भोक्ष्ये न च पानीयम् उपयोक्ष्ये कथं चन
शोषयिष्ये प्रियान् प्राणान् इहस्थो ऽहं तपोधन
यथेष्टं गम्यतां कामम् अनुजाने प्रसाद्य वः
सर्वे माम् अनुजानीत त्यक्ष्यामीदं कलेवरम्
वैशंपायन उवाच
तम् एवंवादिनं पार्थं बन्धुशोकेन विह्वलम्
मैवम् इत्य् अब्रवीद् व्यासो निगृह्य मुनिसत्तमः

12027027a
12027027c
12027028a
12027028c
12027029a
12027029c
12027030a
12027030c
12027031a
12027031c
12027032a
12027032c
12028001
12028001a
12028001c
12028002
12028002a
12028002c
12028003a
12028003c
12028004
12028004a
12028004c
12028005
12028005a
12028005c
12028006a
12028006c
12028007a
12028007c
12028008a
12028008c
12028009a
12028009c
12028010a
12028010c
12028011a
12028011c
12028012a
12028012c
12028013a
12028013c
12028014a
12028014c
12028015a
12028015c
12028016a
12028016c
12028017a
12028017c
12028018a
12028018c
12028019a
12028019c
12028020a
12028020c
12028021a
12028021c
12028022a
12028022c

अतिवेलं महाराज न शोकं कर्तुम् अर्हसि


पुनर् उक्तं प्रवक्ष्यामि दिष्टम् एतद् इति प्रभो
संयोगा विप्रयोगाश् च जातानां प्राणिनां ध्रुवम्
बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्
सुखं दुःखान्तम् आलस्यं दाक्ष्यं दुःखं सुखोदयम्
भूतिः श्रीर् ह्रीर् धृतिः सिद्धिर् नादक्षे निवसन्त्य् उत
नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः
न च प्रज्ञालम् अर्थेभ्यो न सुखेभ्यो ऽप्य् अलं धनम्
यथा सृष्टो ऽसि कौन्तेय धात्रा कर्मसु तत् कुरु
अत एव हि सिद्धिस् ते नेशस् त्वम् आत्मना नृप
वैशंपायन उवाच
ज्ञातिशोकाभितप्तस्य प्राणान् अभ्युत्सिसृक्षतः
ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकम् अपानुदत्
व्यास उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
अश्मगीतं नरव्याघ्र तन् निबोध युधिष्ठिर
अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः
संशयं परिपप्रच्छ दुःखशोकपरिप्लुतः
जनक उवाच
आगमे यदि वापाये ज्ञातीनां द्रविणस्य च
नरेण प्रतिपत्तव्यं कल्याणं कथम् इच्छता
अश्मोवाच
उत्पन्नम् इमम् आत्मानं नरस्यानन्तरं ततः
तानि तान्य् अभिवर्तन्ते दुःखानि च सुखानि च
तेषाम् अन्यतरापत्तौ यद् यद् एवोपसेवते
तत् तद् धि चेतनाम् अस्य हरत्य् अभ्रम् इवानिलः
अभिजातो ऽस्मि सिद्धो ऽस्मि नास्मि केवलमानुषः
इत्य् एवं हेतुभिस् तस्य त्रिभिश् चित्तं प्रसिच्यति
स प्रसिक्तमना भोगान् विसृज्य पितृसंचितान्
परिक्षीणः परस्वानाम् आदानं साधु मन्यते
तम् अतिक्रान्तमर्यादम् आददानम् असांप्रतम्
प्रतिषेधन्ति राजानो लुब्धा मृगम् इवेषुभिः
ये च विंशतिवर्षा वा त्रिंशद्वर्षाश् च मानवाः
परेण ते वर्षशतान् न भविष्यन्ति पार्थिव
तेषां परमदुःखानां बुद्ध्या भेषजम् आदिशेत्
सर्वप्राणभृतां वृत्तं प्रेक्षमाणस् ततस् ततः
मानसानां पुनर् योनिर् दुःखानां चित्तविभ्रमः
अनिष्टोपनिपातो वा तृतीयं नोपपद्यते
एवम् एतानि दुःखानि तानि तानीह मानवम्
विविधान्य् उपवर्तन्ते तथा सांस्पर्शकानि च
जरामृत्यू ह भूतानि खादितारौ वृकाव् इव
बलिनां दुर्बलानां च ह्रस्वानां महताम् अपि
न कश् चिज् जात्व् अतिक्रामेज् जरामृत्यू ह मानवः
अपि सागरपर्यन्तां विजित्येमां वसुंधराम्
सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्
प्राप्तव्यम् अवशैः सर्वं परिहारो न विद्यते
पूर्वे वयसि मध्ये वाप्य् उत्तमे वा नराधिप
अवर्जनीयास् ते ऽर्था वै काङ्क्षिताश् च ततो ऽन्यथा
सुप्रियैर् विप्रयोगश् च संप्रयोगस् तथाप्रियैः
अर्थानर्थौ सुखं दुःखं विधानम् अनुवर्तते
प्रादुर्भावश् च भूतानां देहन्यासस् तथैव च
प्राप्तिव्यायामयोगश् च सर्वम् एतत् प्रतिष्ठितम्
गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः
तथैव सुखदुःखानि विधानम् अनुवर्तते
आसनं शयनं यानम् उत्थानं पानभोजनम्
नियतं सर्वभूतानां कालेनैव भवन्त्य् उत
वैद्याश् चाप्य् आतुराः सन्ति बलवन्तः सुदुर्बलाः
स्त्रीमन्तश् च तथा षण्ढा विचित्रः कालपर्ययः

12028023a
12028023c
12028024a
12028024c
12028025a
12028025c
12028026a
12028026c
12028027a
12028027c
12028028a
12028028c
12028029a
12028029c
12028030a
12028030c
12028031a
12028031c
12028032a
12028032c
12028033a
12028033c
12028034a
12028034c
12028035a
12028035c
12028036a
12028036c
12028037a
12028037c
12028038a
12028038c
12028039a
12028039c
12028040a
12028040c
12028040e
12028041a
12028041c
12028042a
12028042c
12028043a
12028043c
12028044a
12028044c
12028045a
12028045c
12028046a
12028046c
12028047a
12028047c
12028048a
12028048c
12028049a
12028049c
12028050a
12028050c
12028051a
12028051c
12028052a

कुले जन्म तथा वीर्यम् आरोग्यं धैर्यम् एव च


सौभाग्यम् उपभोगश् च भवितव्येन लभ्यते
सन्ति पुत्राः सुबहवो दरिद्राणाम् अनिच्छताम्
बहूनाम् इच्छतां नास्ति समृद्धानां विचेष्टताम्
व्याधिर् अग्निर् जलं शस्त्रं बुभुक्षा श्वापदं विषम्
रज्ज्वा च मरणं जन्तोर् उच्चाच्च पतनं तथा
निर्याणं यस्य यद् दिष्टं तेन गच्छति हेतुना
दृश्यते नाभ्यतिक्रामन्न् अतिक्रान्तो न वा पुनः
दृश्यते हि युवैवेह विनश्यन् वसुमान् नरः
दरिद्रश् च परिक्लिष्टः शतवर्षो जनाधिप
अकिंचनाश् च दृश्यन्ते पुरुषाश् चिरजीविनः
समृद्धे च कुले जाता विनश्यन्ति पतंगवत्
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर् न विद्यते
काष्ठान्य् अपि हि जीर्यन्ते दरिद्राणां नराधिप
अहम् एतत् करोमीति मन्यते कालचोदितः
यद् यद् इष्टम् असंतोषाद् दुरात्मा पापम् आचरन्
स्त्रियो ऽक्षा मृगया पानं प्रसङ्गान् निन्दिता बुधैः
दृश्यन्ते चापि बहवः संप्रसक्ता बहुश्रुताः
इति कालेन सर्वार्थानीप्सितानीप्सितानि च
स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते
वायुम् आकाशम् अग्निं च चन्द्रादित्याव् अहःक्षपे
ज्योतींषि सरितः शैलान् कः करोति बिभर्ति वा
शीतम् उष्णं तथा वर्षं कालेन परिवर्तते
एवम् एव मनुष्याणां सुखदुःखे नरर्षभ
नौषधानि न शास्त्राणि न होमा न पुनर् जपाः
त्रायन्ते मृत्युनोपेतं जरया वापि मानवम्
यथा काष्ठं च काष्ठं च समेयातां महोदधौ
समेत्य च व्यतीयातां तद्वद् भूतसमागमः
ये चापि पुरुषैः स्त्रीभिर् गीतवाद्यैर् उपस्थिताः
ये चानाथाः परान्नादाः कालस् तेषु समक्रियः
मातृपितृसहस्राणि पुत्रदारशतानि च
संसारेष्व् अनुभूतानि कस्य ते कस्य वा वयम्
नैवास्य कश् चिद् भविता नायं भवति कस्य चित्
पथि संगतम् एवेदं दारबन्धुसुहृद्गणैः
क्वासं क्वास्मि गमिष्यामि को न्व् अहं किम् इहास्थितः
कस्मात् कम् अनुशोचेयम् इत्य् एवं स्थापयेन् मनः
अनित्ये प्रियसंवासे संसारे चक्रवद् गतौ
न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर् बुधाः
आगमांस् त्व् अनतिक्रम्य श्रद्धातव्यं बुभूषता
कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत्
यजेच् च विद्वान् विधिवत् त्रिवर्गं चाप्य् अनुव्रजेत्
संनिमज्जज् जगद् इदं गम्भीरे कालसागरे
जरामृत्युमहाग्राहे न कश् चिद् अवबुध्यते
आयुर्वेदम् अधीयानाः केवलं सपरिग्रहम्
दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः
ते पिबन्तः कषायांश् च सर्पींषि विविधानि च
न मृत्युम् अतिवर्तन्ते वेलाम् इव महोदधिः
रसायनविदश् चैव सुप्रयुक्तरसायनाः
दृश्यन्ते जरया भग्ना नगा नागैर् इवोत्तमैः
तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः
दातारो यज्ञशीलाश् च न तरन्ति जरान्तकौ
न ह्य् अहानि निवर्तन्ते न मासा न पुनः समाः
जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः
सो ऽयं विपुलम् अध्वानं कालेन ध्रुवम् अध्रुवः
नरो ऽवशः समभ्येति सर्वभूतनिषेवितम्
देहो वा जीवतो ऽभ्येति जीवो वाभ्येति देहतः
पथि संगतम् एवेदं दारैर् अन्यैश् च बन्धुभिः
नायम् अत्यन्तसंवासो लभ्यते जातु केन चित्
अपि स्वेन शरीरेण किम् उतान्येन केन चित्
क्व नु ते ऽद्य पिता राजन् क्व नु ते ऽद्य पितामहः

12028052c
12028053a
12028053c
12028054a
12028054c
12028055a
12028055c
12028056a
12028056c
12028057
12028057a
12028057c
12028058a
12028058c
12029001
12029001a
12029001c
12029002a
12029002c
12029003a
12029003c
12029004a
12029004c
12029005a
12029005c
12029006a
12029006c
12029007a
12029007c
12029008a
12029008c
12029009a
12029009c
12029010a
12029010c
12029011a
12029011c
12029012a
12029012c
12029013a
12029013c
12029014a
12029014c
12029015a
12029015c
12029016a
12029016c
12029016e
12029017a
12029017c
12029017e
12029018a
12029018c
12029019a
12029019c
12029020a
12029020c
12029021a
12029021c
12029022a

न त्वं पश्यसि तान् अद्य न त्वां पश्यन्ति ते ऽपि च


न ह्य् एव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा
आगमस् तु सतां चक्षुर् नृपते तम् इहाचर
चरितब्रह्मचर्यो हि प्रजायेत यजेत च
पितृदेवमहर्षीणाम् आनृण्यायानसूयकः
स यज्ञशीलः प्रजने निविष्टः; प्राग् ब्रह्मचारी प्रविभक्तपक्षः
आराधयन् स्वर्गम् इमं च लोकं; परं च मुक्त्वा हृदयव्यलीकम्
सम्यग् घि धर्मं चरतो नृपस्य; द्रव्याणि चाप्य् आहरतो यथावत्
प्रवृत्तचक्रस्य यशो ऽभिवर्धते; सर्वेषु लोकेषु चराचरेषु
व्यास उवाच
इत्य् एवम् आज्ञाय विदेहराजो; वाक्यं समग्रं परिपूर्णहेतुः
अश्मानम् आमन्त्र्य विशुद्धबुद्धिर्; ययौ गृहं स्वं प्रति शान्तशोकः
तथा त्वम् अप्य् अच्युत मुञ्च शोकम्; उत्तिष्ठ शक्रोपम हर्षम् एहि
क्षात्रेण धर्मेण मही जिता ते; तां भुङ्क्ष्व कुन्तीसुत मा विषादीः
वैशंपायन उवाच
अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे
गुडाकेशो हृषीकेशम् अभ्यभाषत पाण्डवः
ज्ञातिशोकाभिसंतप्तो धर्मराजः परंतपः
एष शोकार्णवे मग्नस् तम् आश्वासय माधव
सर्वे स्म ते संशयिताः पुनर् एव जनार्दन
अस्य शोकं महाबाहो प्रणाशयितुम् अर्हसि
एवम् उक्तस् तु गोविन्दो विजयेन महात्मना
पर्यवर्तत राजानं पुण्डरीकेक्षणो ऽच्युतः
अनतिक्रमणीयो हि धर्मराजस्य केशवः
बाल्यात् प्रभृति गोविन्दः प्रीत्या चाभ्यधिको ऽर्जुनात्
संप्रगृह्य महाबाहुर् भुजं चन्दनभूषितम्
शैलस्तम्भोपमं शौरिर् उवाचाभिविनोदयन्
शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम्
व्याकोशम् इव विस्पष्टं पद्मं सूर्यविबोधितम्
मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम्
न हि ते सुलभा भूयो ये हतास्मिन् रणाजिरे
स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने
एवं ते क्षत्रिया राजन् ये व्यतीता महारणे
सर्वे ह्य् अभिमुखाः शूरा विगता रणशोभिनः
नैषां कश् चित् पृष्ठतो वा पलायन् वापि पातितः
सर्वे त्यक्त्वात्मनः प्राणान् युद्ध्वा वीरा महाहवे
शस्त्रपूता दिवं प्राप्ता न ताञ् शोचितुम् अर्हसि
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम्
सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः
सुखदुःखैर् अहं त्वं च प्रजाः सर्वाश् च सृञ्जय
अविमुक्तं चरिष्यामस् तत्र का परिदेवना
महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु
गच्छावधानं नृपते ततो दुःखं प्रहास्यसि
मृतान् महानुभावांस् त्वं श्रुत्वैव तु महीपतीन्
श्रुत्वापनय संतापं शृणु विस्तरशश् च मे
आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि
यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः
देवा विश्वसृजो राज्ञो यज्ञम् ईयुर् महात्मनः
यः स्पर्धाम् अनयच् छक्रं देवराजं शतक्रतुम्
शक्रप्रियैषी यं विद्वान् प्रत्याचष्ट बृहस्पतिः
संवर्तो याजयाम् आस यं पीडार्थं बृहस्पतेः
यस्मिन् प्रशासति सतां नृपतौ नृपसत्तम
अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी
आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः
मरुतः परिवेष्टारः साध्याश् चासन् महात्मनः
मरुद्गणा मरुत्तस्य यत् सोमम् अपिबन्त ते
देवान् मनुष्यान् गन्धर्वान् अत्यरिच्यन्त दक्षिणाः
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
सुहोत्रं चेद् वैतिथिनं मृतं सृञ्जय शुश्रुम

12029022c
12029023a
12029023c
12029024a
12029024c
12029025a
12029025c
12029026a
12029026c
12029027a
12029027c
12029027e
12029028a
12029028c
12029029a
12029029c
12029030a
12029030c
12029031a
12029031c
12029032a
12029032c
12029033a
12029033c
12029034a
12029034c
12029035a
12029035c
12029036a
12029036c
12029037a
12029037c
12029038a
12029038c
12029038e
12029039a
12029039c
12029039e
12029040a
12029040c
12029041a
12029041c
12029042a
12029042c
12029043a
12029043c
12029044a
12029044c
12029045a
12029045c
12029046a
12029046c
12029047a
12029047c
12029048a
12029048c
12029049a
12029049c
12029050a
12029050c

यस्मै हिरण्यं ववृषे मघवान् परिवत्सरम्


सत्यनामा वसुमती यं प्राप्यासीज् जनाधिप
हिरण्यम् अवहन् नद्यस् तस्मिञ् जनपदेश्वरे
कूर्मान् कर्कटकान् नक्रान् मकराञ् शिंशुकान् अपि
नदीष्व् अपातयद् राजन् मघवा लोकपूजितः
हैरण्यान् पतितान् दृष्ट्वा मत्स्यान् मकरकच्छपान्
सहस्रशो ऽथ शतशस् ततो ऽस्मयत वैतिथिः
तद् धिरण्यम् अपर्यन्तम् आवृत्तं कुरुजाङ्गले
ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
अदक्षिणम् अयज्वानं श्वैत्य संशाम्य मा शुचः
अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय
यः सहस्रं सहस्राणां श्वेतान् अश्वान् अवासृजत्
सहस्रं च सहस्राणां कन्या हेमविभूषिताः
ईजानो वितते यज्ञे दक्षिणाम् अत्यकालयत्
शतं शतसहस्राणां वृषाणां हेममालिनाम्
गवां सहस्रानुचरं दक्षिणाम् अत्यकालयत्
अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ
अमाद्यद् इन्द्रः सोमेन दक्षिणाभिर् द्विजातयः
यस्य यज्ञेषु राजेन्द्र शतसंख्येषु वै पुनः
देवान् मनुष्यान् गन्धर्वान् अत्यरिच्यन्त दक्षिणाः
न जातो जनिता चान्यः पुमान् यस् तत् प्रदास्यति
यद् अङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
शिबिम् औशीनरं चैव मृतं शुश्रुम सृञ्जय
य इमां पृथिवीं कृत्स्नां चर्मवत् समवेष्टयत्
महता रथघोषेण पृथिवीम् अनुनादयन्
एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः
यावद् अद्य गवाश्वं स्याद् आरण्यैः पशुभिः सह
तावतीः प्रददौ गाः स शिबिर् औशीनरो ऽध्वरे
नोद्यन्तारं धुरं तस्य कं चिन् मेने प्रजापतिः
न भूतं न भविष्यन्तं सर्वराजसु भारत
अन्यत्रौशीनराच् छैब्याद् राजर्षेर् इन्द्रविक्रमात्
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
अदक्षिणम् अयज्वानं तं वै संशाम्य मा शुचः
भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम
शाकुन्तलिं महेष्वासं भूरिद्रविणतेजसम्
यो बद्ध्वा त्रिंशतो ह्य् अश्वान् देवेभ्यो यमुनाम् अनु
सरस्वतीं विंशतिं च गङ्गाम् अनु चतुर्दश
अश्वमेधसहस्रेण राजसूयशतेन च
इष्टवान् स महातेजा दौःषन्तिर् भरतः पुरा
भरतस्य महत् कर्म सर्वराजसु पार्थिवाः
खं मर्त्या इव बाहुभ्यां नानुगन्तुम् अशक्नुवन्
परं सहस्राद् यो बद्ध्वा हयान् वेदीं विचित्य च
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय
यो ऽन्वकम्पत वै नित्यं प्रजाः पुत्रान् इवौरसान्
विधवा यस्य विषये नानाथाः काश् चनाभवन्
सर्वस्यासीत् पितृसमो रामो राज्यं यदान्वशात्
कालवर्षाश् च पर्जन्याः सस्यानि रसवन्ति च
नित्यं सुभिक्षम् एवासीद् रामे राज्यं प्रशासति
प्राणिनो नाप्सु मज्जन्ति नानर्थे पावको ऽदहत्
न व्यालजं भयं चासीद् रामे राज्यं प्रशासति
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिकाः
अरोगाः सर्वसिद्धार्थाः प्रजा रामे प्रशासति

12029051a
12029051c
12029052a
12029052c
12029053a
12029053c
12029054a
12029054c
12029055a
12029055c
12029056a
12029056c
12029057a
12029057c
12029058a
12029058c
12029059a
12029059c
12029060a
12029060c
12029061a
12029061c
12029062a
12029062c
12029063a
12029063c
12029064a
12029064c
12029065a
12029065c
12029066a
12029066c
12029067a
12029067c
12029068a
12029068c
12029069a
12029069c
12029070a
12029070c
12029071a
12029071c
12029072a
12029072c
12029073a
12029073c
12029074a
12029074c
12029075a
12029075c
12029076a
12029076c
12029077a
12029077c
12029078a
12029078c
12029079a
12029079c
12029080a
12029080c

नान्योन्येन विवादो ऽभूत् स्त्रीणाम् अपि कुतो नृणाम्


धर्मनित्याः प्रजाश् चासन् रामे राज्यं प्रशासति
नित्यपुष्पफलाश् चैव पादपा निरुपद्रवाः
सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति
स चतुर्दश वर्षाणि वने प्रोष्य महातपाः
दशाश्वमेधाञ् जारूथ्यान् आजहार निरर्गलान्
श्यामो युवा लोहिताक्षो मत्तवारणविक्रमः
दश वर्षसहस्राणि रामो राज्यम् अकारयत्
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
भगीरथं च राजानं मृतं शुश्रुम सृञ्जय
यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः
असुराणां सहस्राणि बहूनि सुरसत्तमः
अजयद् बाहुवीर्येण भगवान् पाकशासनः
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः
ईजानो वितते यज्ञे दक्षिणाम् अत्यकालयत्
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः
रथे रथे शतं नागाः पद्मिनो हेममालिनः
सहस्रम् अश्वा एकैकं हस्तिनं पृष्ठतो ऽन्वयुः
गवां सहस्रम् अश्वे ऽश्वे सहस्रं गव्य् अजाविकम्
उपह्वरे निवसतो यस्याङ्के निषसाद ह
गङ्गा भागीरथी तस्माद् उर्वशी ह्य् अभवत् पुरा
भूरिदक्षिणम् इक्ष्वाकुं यजमानं भगीरथम्
त्रिलोकपथगा गङ्गा दुहितृत्वम् उपेयुषी
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय
यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः
इमां वै वसुसंपन्नां वसुधां वसुधाधिपः
ददौ तस्मिन् महायज्ञे ब्राह्मणेभ्यः समाहितः
तस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः
सहस्रं वारणान् हैमान् दक्षिणाम् अत्यकालयत्
यस्य यज्ञे महान् आसीद् यूपः श्रीमान् हिरण्मयः
तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन्
चषालो यस्य सौवर्णस् तस्मिन् यूपे हिरण्मये
ननृतुर् देवगन्धर्वाः षट्सहस्राणि सप्तधा
अवादयत् तत्र वीणां मध्ये विश्वावसुः स्वयम्
सर्वभूतान्य् अमन्यन्त मम वादयतीत्य् अयम्
एतद् राज्ञो दिलीपस्य राजानो नानुचक्रिरे
यत् स्त्रियो हेमसंपन्नाः पथि मत्ताः स्म शेरते
राजानम् उग्रधन्वानं दिलीपं सत्यवादिनम्
ये ऽपश्यन् सुमहात्मानं ते ऽपि स्वर्गजितो नराः
त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने
स्वाध्यायघोषो ज्याघोषो दीयताम् इति चैव हि
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
मान्धातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय
यं देवा मरुतो गर्भं पितुः पार्श्वाद् अपाहरन्
संवृद्धो युवनाश्वस्य जठरे यो महात्मनः
पृषद् आज्योद्भवः श्रीमांस् त्रिलोकविजयी नृपः
यं दृष्ट्वा पितुर् उत्सङ्गे शयानं देवरूपिणम्
अन्योन्यम् अब्रुवन् देवाः कम् अयं धास्यतीति वै
माम् एव धास्यतीत्य् एवम् इन्द्रो अभ्यवपद्यत
मान्धातेति ततस् तस्य नाम चक्रे शतक्रतुः
ततस् तु पयसो धारां पुष्टिहेतोर् महात्मनः
तस्यास्ये यौवनाश्वस्य पाणिर् इन्द्रस्य चास्रवत्
तं पिबन् पाणिम् इन्द्रस्य समाम् अह्ना व्यवर्धत
स आसीद् द्वादशसमो द्वादशाहेन पार्थिव
तम् इयं पृथिवी सर्वा एकाह्ना समपद्यत
धर्मात्मानं महात्मानं शूरम् इन्द्रसमं युधि

12029081a
12029081c
12029082a
12029082c
12029083a
12029083c
12029084a
12029084c
12029085a
12029085c
12029086a
12029086c
12029087a
12029087c
12029088a
12029088c
12029089a
12029089c
12029090a
12029090c
12029091a
12029091c
12029092a
12029092c
12029093a
12029093c
12029094a
12029094c
12029095a
12029095c
12029096a
12029096c
12029097a
12029097c
12029098a
12029098c
12029099a
12029099c
12029100a
12029100c
12029101a
12029101c
12029102a
12029102c
12029103a
12029103c
12029104a
12029104c
12029105a
12029105c
12029106a
12029106c
12029107a
12029107c
12029108a
12029108c
12029109a
12029109c
12029110a
12029110c

य आङ्गारं हि नृपतिं मरुत्तम् असितं गयम्


अङ्गं बृहद्रथं चैव मान्धाता समरे ऽजयत्
यौवनाश्वो यदाङ्गारं समरे समयोधयत्
विस्फारैर् धनुषो देवा द्यौर् अभेदीति मेनिरे
यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति
सर्वं तद् यौवनाश्वस्य मान्धातुः क्षेत्रम् उच्यते
अश्वमेधशतेनेष्ट्वा राजसूयशतेन च
अददाद् रोहितान् मत्स्यान् ब्राह्मणेभ्यो महीपतिः
हैरण्यान् योजनोत्सेधान् आयतान् दशयोजनम्
अतिरिक्तान् द्विजातिभ्यो व्यभजन्न् इतरे जनाः
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय
य इमां पृथिवीं सर्वां विजित्य सहसागराम्
शम्यापातेनाभ्यतीयाद् वेदीभिश् चित्रयन् नृप
ईजानः क्रतुभिः पुण्यैः पर्यगच्छद् वसुंधराम्
इष्ट्वा क्रतुसहस्रेण वाजिमेधशतेन च
तर्पयाम् आस देवेन्द्रं त्रिभिः काञ्चनपर्वतैः
व्यूढे देवासुरे युद्धे हत्वा दैतेयदानवान्
व्यभजत् पृथिवीं कृत्स्नां ययातिर् नहुषात्मजः
अन्तेषु पुत्रान् निक्षिप्य यदुद्रुह्युपुरोगमान्
पूरुं राज्ये ऽभिषिच्य स्वे सदारः प्रस्थितो वनम्
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय
यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तम
यः सहस्रं सहस्राणां राज्ञाम् अयुत याजिनाम्
ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः
नैतत् पूर्वे जनाश् चक्रुर् न करिष्यन्ति चापरे
इत्य् अम्बरीषं नाभागम् अन्वमोदन्त दक्षिणाः
शतं राजसहस्राणि शतं राजशतानि च
सर्वे ऽश्वमेधैर् ईजानास् ते ऽभ्ययुर् दक्षिणायनम्
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय
यस्य भार्यासहस्राणां शतम् आसीन् महात्मनः
सहस्रं तु सहस्राणां यस्यासञ् शाशबिन्दवः
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः
शतं कन्या राजपुत्रम् एकैकं पृष्ठतो ऽन्वयुः
कन्यां कन्यां शतं नागा नागं नागं शतं रथाः
रथं रथं शतं चाश्वा देशजा हेममालिनः
अश्वम् अश्वं शतं गावो गां गां तद्वद् अजाविकम्
एतद् धनम् अपर्यन्तम् अश्वमेधे महामखे
शशबिन्दुर् महाराज ब्राह्मणेभ्यः समादिशत्
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
गयम् आमूर्तरयसं मृतं शुश्रुम सृञ्जय
यः स वर्षशतं राजा हुतशिष्टाशनो ऽभवत्
यस्मै वह्निर् वरान् प्रादात् ततो वव्रे वरान् गयः
ददतो मे ऽक्षया चास्तु धर्मे श्रद्धा च वर्धताम्
मनो मे रमतां सत्ये त्वत्प्रसादाद् धुताशन
लेभे च कामांस् तान् सर्वान् पावकाद् इति नः श्रुतम्
दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः
अयजत् स महातेजाः सहस्रं परिवत्सरान्
शतं गवां सहस्राणि शतम् अश्वशतानि च
उत्थायोत्थाय वै प्रादात् सहस्रं परिवत्सरान्
तर्पयाम् आस सोमेन देवान् वित्तैर् द्विजान् अपि
pitqn स्वधाभिः कामैश् च स्त्रियः स्वाः पुरुषर्षभ
सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम्
दक्षिणाम् अददद् राजा वाजिमेधमहामखे

12029111a
12029111c
12029112a
12029112c
12029113a
12029113c
12029114a
12029114c
12029115a
12029115c
12029116a
12029116c
12029117a
12029117c
12029117e
12029118a
12029118c
12029118e
12029119a
12029119c
12029120a
12029120c
12029121a
12029121c
12029122a
12029122c
12029123a
12029123c
12029124a
12029124c
12029125a
12029125c
12029126a
12029126c
12029127a
12029127c
12029128a
12029128c
12029129a
12029129c
12029130a
12029130c
12029131a
12029131c
12029132a
12029132c
12029133a
12029133c
12029134a
12029134c
12029135a
12029135c
12029136a
12029136c
12029137a
12029137c
12029138
12029138a
12029138c
12029139a

यावत्यः सिकता राजन् गङ्गायाः पुरुषर्षभ


तावतीर् एव गाः प्रादाद् आमूर्तरयसो गयः
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय
सम्यग् आराध्य यः शक्रं वरं लेभे महायशाः
अन्नं च नो बहु भवेद् अतिथींश् च लभेमहि
श्रद्धा च नो मा व्यगमन् मा च याचिष्म कं चन
उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम्
ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम्
महानदी चर्मराशेर् उत्क्लेदात् सुस्रुवे यतः
ततश् चर्मण्वतीत्य् एवं विख्याता सा महानदी
ब्राह्मणेभ्यो ददौ निष्कान् सदसि प्रतते नृपः
तुभ्यं तुभ्यं निष्कम् इति यत्राक्रोशन्ति वै द्विजाः
सहस्रं तुभ्यम् इत्य् उक्त्वा ब्राह्मणान् स्म प्रपद्यते
अन्वाहार्योपकरणं द्रव्योपकरणं च यत्
घटाः स्थाल्यः कटाहाश् च पात्र्यश् च पिठरा अपि
न तत् किं चिद् असौवर्णं रन्तिदेवस्य धीमतः
साङ्कृते रन्तिदेवस्य यां रात्रिम् अवसद् गृहे
आलभ्यन्त शतं गावः सहस्राणि च विंशतिः
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः
सूपभूयिष्ठम् अश्नीध्वं नाद्य मांसं यथा पुरा
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
सगरं च महात्मानं मृतं शुश्रुम सृञ्जय
ऐक्ष्वाकं पुरुषव्याघ्रम् अतिमानुषविक्रमम्
षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतो ऽन्वयुः
नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव
एकच्छत्रा मही यस्य प्रणता ह्य् अभवत् पुरा
यो ऽश्वमेधसहस्रेण तर्पयाम् आस देवताः
यः प्रादात् काञ्चनस्तम्भं प्रासादं सर्वकाञ्चनम्
पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम्
द्विजातिभ्यो ऽनुरूपेभ्यः कामान् उच्चावचांस् तथा
यस्यादेशेन तद् वित्तं व्यभजन्त द्विजातयः
खानयाम् आस यः कोपात् पृथिवीं सागराङ्किताम्
यस्य नाम्ना समुद्रश् च सागरत्वम् उपागतः
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय
यम् अभ्यषिञ्चन् संभूय महारण्ये महर्षयः
प्रथयिष्यति वै लोकान् पृथुर् इत्य् एव शब्दितः
क्षताच् च नस् त्रायतीति स तस्मात् क्षत्रियः स्मृतः
पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यद् अब्रुवन्
ततो राजेति नामास्य अनुरागाद् अजायत
अकृष्टपच्या पृथिवी पुटके पुटके मधु
सर्वा द्रोणदुघा गावो वैन्यस्यासन् प्रशासतः
अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः
यथाभिकामम् अवसन् क्षेत्रेषु च गृहेषु च
आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः
सरितश् चानुदीर्यन्त ध्वजसङ्गश् च नाभवत्
हैरण्यांस् त्रिनलोत्सेधान् पर्वतान् एकविंशतिम्
ब्राह्मणेभ्यो ददौ राजा यो ऽश्वमेधे महामखे
स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया
पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः
किं वै तूष्णीं ध्यायसि सृञ्जय त्वं; न मे राजन् वाचम् इमां शृणोषि
न चेन् मोघं विप्रलप्तं मयेदं; पथ्यं मुमूर्षोर् इव सम्यग् उक्तम्
सृञ्जय उवाच
शृणोमि ते नारद वाचम् एतां; विचित्रार्थां स्रजम् इव पुण्यगन्धाम्
राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शोकनिर्णाशनार्थम्
न ते मोघं विप्रलप्तं महर्षे; दृष्ट्वैव त्वां नारदाहं विशोकः

12029139c
12029140a
12029140c
12029141
12029141a
12029141c
12030001
12030001a
12030001c
12030002a
12030002c
12030003a
12030003c
12030004
12030004a
12030004c
12030005a
12030005c
12030006a
12030006c
12030007a
12030007c
12030008a
12030008c
12030008e
12030009a
12030009c
12030010a
12030010c
12030010e
12030011a
12030011c
12030012a
12030012c
12030012e
12030013a
12030013c
12030014a
12030014c
12030015a
12030015c
12030016a
12030016c
12030017a
12030017c
12030018a
12030018c
12030019a
12030019c
12030020a
12030020c
12030021a
12030021c
12030022a
12030022c
12030023a
12030023c
12030024a
12030024c
12030025a

शुश्रूषे ते वचनं ब्रह्मवादिन्; न ते तृप्याम्य् अमृतस्येव पानात्


अमोघदर्शिन् मम चेत् प्रसादं; सुताघदग्धस्य विभो प्रकुर्याः
मृतस्य संजीवनम् अद्य मे स्यात्; तव प्रसादात् सुतसंगमश् च
नारद उवाच
यस् ते पुत्रो दयितो ऽयं वियातः; स्वर्णष्ठीवी यम् अदात् पर्वतस् ते
पुनस् ते तं पुत्रम् अहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च
युधिष्ठिर उवाच
स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतो ऽभवत्
पर्वतेन किमर्थं च दत्तः केन ममार च
यदा वर्षसहस्रायुस् तदा भवति मानवः
कथम् अप्राप्तकौमारः सृञ्जयस्य सुतो मृतः
उताहो नाममात्रं वै सुवर्णष्ठीविनो ऽभवत्
तथ्यं वा काञ्चनष्ठीवीत्य् एतद् इच्छामि वेदितुम्
वासुदेव उवाच
अत्र ते कथयिष्यामि यथा वृत्तं जनेश्वर
नारदः पर्वतश् चैव प्राग् RSI लोकपूजितौ
मातुलो भागिनेयश् च देवलोकाद् इहागतौ
विहर्तुकामौ संप्रीत्या मानुष्येषु पुरा प्रभू
हविःपवित्रभोज्येन देवभोज्येन चैव ह
नारदो मातुलश् चैव भागिनेयश् च पर्वतः
ताव् उभौ तपसोपेताव् अवनीतलचारिणौ
भुञ्जानौ मानुषान् भोगान् यथावत् पर्यधावताम्
प्रीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः
यो भवेद् धृदि संकल्पः शुभो वा यदि वाशुभः
अन्योन्यस्य स आख्येयो मृषा शापो ऽन्यथा भवेत्
तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ
सृञ्जयं श्वैत्यम् अभ्येत्य राजानम् इदम् ऊचतुः
आवां भवति वत्स्यावः कं चित् कालं हिताय ते
यथावत् पृथिवीपाल आवयोः प्रगुणीभव
तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह
ततः कदा चित् तौ राजा महात्मानौ तथागतौ
अब्रवीत् परमप्रीतः सुतेयं वरवर्णिनी
एकैव मम कन्यैषा युवां परिचरिष्यति
दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता
सुकुमारी कुमारी च पद्मकिञ्जल्कसंनिभा
परमं सौम्य इत्य् उक्तस् ताभ्यां राजा शशास ताम्
कन्ये विप्राव् उपचर देववत् पितृवच् च ह
सा तु कन्या तथेत्य् उक्त्वा पितरं धर्मचारिणी
यथानिदेशं राज्ञस् तौ सत्कृत्योपचचार ह
तस्यास् तथोपचारेण रूपेणाप्रतिमेन च
नारदं हृच्छयस् तूर्णं सहसैवान्वपद्यत
ववृधे च ततस् तस्य हृदि कामो महात्मनः
यथा शुक्लस्य पक्षस्य प्रवृत्ताव् उडुराट् छनैः
न च तं भागिनेयाय पर्वताय महात्मने
शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित्
तपसा चेङ्गितेनाथ पर्वतो ऽथ बुबोध तत्
कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम्
कृत्वा समयम् अव्यग्रो भवान् वै सहितो मया
यो भवेद् धृदि संकल्पः शुभो वा यदि वाशुभः
अन्योन्यस्य स आख्येय इति तद् वै मृषा कृतम्
भवता वचनं ब्रह्मंस् तस्माद् एतद् वदाम्य् अहम्
न हि कामं प्रवर्तन्तं भवान् आचष्ट मे पुरा
सुकुमार्यां कुमार्यां ते तस्माद् एष शपाम्य् अहम्
ब्रह्मवादी गुरुर् यस्मात् तपस्वी ब्राह्मणश् च सन्
अकार्षीः समयभ्रंशम् आवाभ्यां यः कृतो मिथः
शप्स्ये तस्मात् सुसंक्रुद्धो भवन्तं तं निबोध मे
सुकुमारी च ते भार्या भविष्यति न संशयः
वानरं चैव कन्या त्वां विवाहात् प्रभृति प्रभो
संद्रक्ष्यन्ति नराश् चान्ये स्वरूपेण विनाकृतम्
स तद् वाक्यं तु विज्ञाय नारदः पर्वतात् तदा

12030025c
12030026a
12030026c
12030027a
12030027c
12030028a
12030028c
12030029a
12030029c
12030030a
12030030c
12030031a
12030031c
12030032a
12030032c
12030033a
12030033c
12030034a
12030034c
12030035a
12030035c
12030036a
12030036c
12030036e
12030037a
12030037c
12030038a
12030038c
12030039a
12030039c
12030040a
12030040c
12030041a
12030041c
12030041e
12030042a
12030042c
12031001
12031001a
12031001c
12031002a
12031002c
12031003a
12031003c
12031004a
12031004c
12031005a
12031005c
12031006a
12031006c
12031007a
12031007c
12031008a
12031008c
12031009a
12031009c
12031010a
12031010c
12031011a
12031011c

अशपत् तम् अपि क्रोधाद् भागिनेयं स मातुलः


तपसा ब्रह्मचर्येण सत्येन च दमेन च
युक्तो ऽपि धर्मनित्यश् च न स्वर्गवासम् आप्स्यसि
तौ तु शप्त्वा भृशं क्रुद्धौ परस्परम् अमर्षणौ
प्रतिजग्मतुर् अन्योन्यं क्रुद्धाव् इव गजोत्तमौ
पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः
पूज्यमानो यथान्यायं तेजसा स्वेन भारत
अथ ताम् अलभत् कन्यां नारदः सृञ्जयात्मजाम्
धर्मेण धर्मप्रवरः सुकुमारीम् अनिन्दिताम्
सा तु कन्या यथाशापं नारदं तं ददर्श ह
पाणिग्रहणमन्त्राणां प्रयोगाद् एव वानरम्
सुकुमारी च देवर्षिं वानरप्रतिमाननम्
नैवावमन्यत तदा प्रीतिमत्य् एव चाभवत्
उपतस्थे च भर्तारं न चान्यं मनसाप्य् अगात्
देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला
ततः कदा चिद् भगवान् पर्वतो ऽनुससार ह
वनं विरहितं किं चित् तत्रापश्यत् स नारदम्
ततो ऽभिवाद्य प्रोवाच नारदं पर्वतस् तदा
भवान् प्रसादं कुरुतां स्वर्गादेशाय मे प्रभो
तम् उवाच ततो दृष्ट्वा पर्वतं नारदस् तदा
कृताञ्जलिम् उपासीनं दीनं दीनतरः स्वयम्
त्वयाहं प्रथमं शप्तो वानरस् त्वं भविष्यसि
इत्य् उक्तेन मया पश्चाच् छप्तस् त्वम् अपि मत्सरात्
अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह
तव नैतद् धि सदृशं पुत्रस्थाने हि मे भवान्
निवर्तयेतां तौ शापम् अन्यो ऽन्येन तदा मुनी
श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम्
सुकुमारी प्रदुद्राव परपत्य् अभिशङ्कया
तां पर्वतस् ततो दृष्ट्वा प्रद्रवन्तीम् अनिन्दिताम्
अब्रवीत् तव भर्तैष नात्र कार्या विचारणा
ऋषिः परमधर्मात्मा नारदो भगवान् प्रभुः
तवैवाभेद्यहृदयो मा ते भूद् अत्र संशयः
सानुनीता बहुविधं पर्वतेन महात्मना
शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता
पर्वतो ऽथ ययौ स्वर्गं नारदो ऽथ ययौ गृहान्
प्रत्यक्षकर्मा सर्वस्य नारदो ऽयं महान् ऋषिः
एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम
वैशंपायन उवाच
ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत
भगवञ् श्रोतुम् इच्छामि सुवर्णष्ठीविसंभवम्
एवम् उक्तः स च मुनिर् धर्मराजेन नारदः
आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति
एवम् एतन् महाराज यथायं केशवो ऽब्रवीत्
कार्यस्यास्य तु यच् छेषं तत् ते वक्ष्यामि पृच्छतः
अहं च पर्वतश् चैव स्वस्रीयो मे महामुनिः
वस्तुकामाव् अभिगतौ सृञ्जयं जयतां वरम्
तत्र संपूजितौ तेन विधिदृष्टेन कर्मणा
सर्वकामैः सुविहितौ निवसावो ऽस्य वेश्मनि
व्यतिक्रान्तासु वर्षासु समये गमनस्य च
पर्वतो माम् उवाचेदं काले वचनम् अर्थवत्
आवाम् अस्य नरेन्द्रस्य गृहे परमपूजितौ
उषितौ समये ब्रह्मंश् चिन्त्यताम् अत्र सांप्रतम्
ततो ऽहम् अब्रुवं राजन् पर्वतं शुभदर्शनम्
सर्वम् एतत् त्वयि विभो भागिनेयोपपद्यते
वरेण छन्द्यतां राजा लभतां यद् यद् इच्छति
आवयोस् तपसा सिद्धिं प्राप्नोतु यदि मन्यसे
तत आहूय राजानं सृञ्जयं शुभदर्शनम्
पर्वतो ऽनुमतं वाक्यम् उवाच मुनिपुंगवः
प्रीतौ स्वो नृप सत्कारैस् तव ह्य् आर्जवसंभृतैः
आवाभ्याम् अभ्यनुज्ञातो वरं नृवर चिन्तय

12031012a
12031012c
12031013
12031013a
12031013c
12031014
12031014a
12031014c
12031015
12031015a
12031015c
12031016
12031016a
12031016c
12031017a
12031017c
12031018
12031018a
12031018c
12031019a
12031019c
12031020a
12031020c
12031021a
12031021c
12031022a
12031022c
12031023a
12031023c
12031024a
12031024c
12031025a
12031025c
12031026a
12031026c
12031027a
12031027c
12031028a
12031028c
12031029a
12031029c
12031030a
12031030c
12031031a
12031031c
12031032a
12031032c
12031033a
12031033c
12031034a
12031034c
12031035a
12031035c
12031036a
12031036c
12031037a
12031037c
12031038a
12031038c
12031039a

देवानाम् अविहिंसायां यद् भवेन् मानुषक्षमम्


तद् गृहाण महाराज पूजार्हो नौ मतो भवान्
सृञ्जय उवाच
प्रीतौ भवन्तौ यदि मे कृतम् एतावता मम
एष एव परो लाभो निर्वृत्तो मे महाफलः
नारद उवाच
तम् एवंवादिनं भूयः पर्वतः प्रत्यभाषत
वृणीष्व राजन् संकल्पो यस् ते हृदि चिरं स्थितः
सृञ्जय उवाच
अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम्
आयुष्मन्तं महाभागं देवराजसमद्युतिम्
पर्वत उवाच
भविष्यत्य् एष ते कामो न त्व् आयुष्मान् भविष्यति
देवराजाभिभूत्यर्थं संकल्पो ह्य् एष ते हृदि
सुवर्णष्ठीवनाच् चैव स्वर्णष्ठीवी भविष्यति
रक्ष्यश् च देवराजात् स देवराजसमद्युतिः
नारद उवाच
तच् छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः
प्रसादयाम् आस तदा नैतद् एवं भवेद् इति
आयुष्मान् मे भवेत् पुत्रो भवतस् तपसा मुने
न च तं पर्वतः किं चिद् उवाचेन्द्रव्यपेक्षया
तम् अहं नृपतिं दीनम् अब्रुवं पुनर् एव तु
स्मर्तव्यो ऽहं महाराज दर्शयिष्यामि ते स्मृतः
अहं ते दयितं पुत्रं प्रेतराजवशं गतम्
पुनर् दास्यामि तद् रूपं मा शुचः पृथिवीपते
एवम् उक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम्
सृञ्जयश् च यथाकामं प्रविवेश स्वमन्दिरम्
सृञ्जयस्याथ राजर्षेः कस्मिंश् चित् कालपर्यये
जज्ञे पुत्रो महावीर्यस् तेजसा प्रज्वलन्न् इव
ववृधे स यथाकालं सरसीव महोत्पलम्
बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत्
तद् अद्भुततमं लोके पप्रथे कुरुसत्तम
बुबुधे तच् च देवेन्द्रो वरदानं महात्मनोः
ततस् त्व् अभिभवाद् भीतो बृहस्पतिमते स्थितः
कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा
चोदयाम् आस वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम्
व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रम् इति प्रभो
विवृद्धः किल वीर्येण माम् एषो ऽभिभविष्यति
सृञ्जयस्य सुतो वज्र यथैनं पर्वतो ददौ
एवम् उक्तस् तु शक्रेण वज्रः परपुरंजयः
कुमारस्यान्तरप्रेक्षी नित्यम् एवान्वपद्यत
सृञ्जयो ऽपि सुतं प्राप्य देवराजसमद्युतिम्
हृष्टः सान्तःपुरो राजा वननित्यो ऽभवत् तदा
ततो भागीरथीतीरे कदा चिद् वननिर्झरे
धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत
पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः
सहसोत्पतितं व्याघ्रम् आससाद महाबलः
तेन चैव विनिष्पिष्टो वेपमानो नृपात्मजः
व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे
हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत
शार्दूलो देवराजस्य माययान्तर्हितस् तदा
धात्र्यास् तु निनदं श्रुत्वा रुदत्याः परमार्तवत्
अभ्यधावत तं देशं स्वयम् एव महीपतिः
स ददर्श गतासुं तं शयानं पीतशोणितम्
कुमारं विगतानन्दं निशाकरम् इव च्युतम्
स तम् उत्सङ्गम् आरोप्य परिपीडितवक्षसम्
पुत्रं रुधिरसंसिक्तं पर्यदेवयद् आतुरः
ततस् ता मातरस् तस्य रुदन्त्यः शोककर्शिताः
अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः
ततः स राजा सस्मार माम् अन्तर्गतमानसः

12031039c
12031040a
12031040c
12031041a
12031041c
12031042a
12031042c
12031043a
12031043c
12031044a
12031044c
12031045a
12031045c
12031046a
12031046c
12031047a
12031047c
12032001
12032001a
12032001c
12032002a
12032002c
12032003a
12032003c
12032004a
12032004c
12032005a
12032005c
12032006a
12032006c
12032006e
12032007a
12032007c
12032008a
12032008c
12032008e
12032009
12032009a
12032009c
12032010a
12032010c
12032011
12032011a
12032011c
12032012a
12032012c
12032013a
12032013c
12032014a
12032014c
12032015a
12032015c
12032016a
12032016c
12032017a
12032017c
12032018a
12032018c
12032019a
12032019c

तच् चाहं चिन्तितं ज्ञात्वा गतवांस् तस्य दर्शनम्


स मयैतानि वाक्यानि श्रावितः शोकलालसः
यानि ते यदुवीरेण कथितानि महीपते
संजीवितश् चापि मया वासवानुमते तदा
भवितव्यं तथा तच् च न तच् छक्यम् अतो ऽन्यथा
अत ऊर्ध्वं कुमारः स स्वर्णष्ठीवी महायशाः
चित्तं प्रसादयाम् आस पितुर् मातुश् च वीर्यवान्
कारयाम् आस राज्यं स पितरि स्वर्गते विभुः
वर्षाणाम् एकशतवत् सहस्रं भीमविक्रमः
तत इष्ट्वा महायज्ञैर् बहुभिर् भूरिदक्षिणैः
तर्पयाम् आस देवांश् च pitqMz चैव महाद्युतिः
उत्पाद्य च बहून् पुत्रान् कुलसंतानकारिणः
कालेन महता राजन् कालधर्मम् उपेयिवान्
स त्वं राजेन्द्र संजातं शोकम् एतन् निवर्तय
यथा त्वां केशवः प्राह व्यासश् च सुमहातपाः
पितृपैतामहं राज्यम् आस्थाय दुरम् उद्वह
इष्ट्वा पुण्यैर् महायज्ञैर् इष्टा&l लोकान् अवाप्स्यसि
वैशंपायन उवाच
तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम्
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनो ऽब्रवीत्
प्रजानां पालनं धर्मो राज्ञां राजीवलोचन
धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम्
अनुतिष्ठस्व वै राजन् पितृपैतामहं पदम्
ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः
तत् प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ
तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता
तथा यः प्रतिहन्त्य् अस्य शासनं विषये नरः
स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः
प्रमाणम् अप्रमाणं यः कुर्यान् मोहवशं गतः
भृत्यो वा यदि वा पुत्रस् तपस्वी वापि कश् चन
पापान् सर्वैर् उपायैस् तान् नियच्छेद् घातयेत वा
अतो ऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम्
धर्मं विनश्यमानं हि यो न रक्षेत् स धर्महा
ते त्वया धर्महन्तारो निहताः सपदानुगाः
स्वधर्मे वर्तमानस् त्वं किं नु शोचसि पाण्डव
राजा हि हन्याद् दद्याच् च प्रजा रक्षेच् च धर्मतः
युधिष्ठिर उवाच
न ते ऽभिशङ्के वचनं यद् ब्रवीषि तपोधन
अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर
मया ह्य् अवध्या बहवो घातिता राज्यकारणात्
तान्य् अकार्याणि मे ब्रह्मन् दहन्ति च तपन्ति च
व्यास उवाच
ईश्वरो वा भवेत् कर्ता पुरुषो वापि भारत
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम्
ईश्वरेण नियुक्ता हि साध्व् असाधु च पार्थिव
कुर्वन्ति पुरुषाः कर्म फलम् ईश्वरगामि तत्
यथा हि पुरुषश् छिन्द्याद् वृक्षं परशुना वने
छेत्तुर् एव भवेत् पापं परशोर् न कथं चन
अथ वा तद् उपादानात् प्राप्नुयुः कर्मणः फलम्
दण्डशस्त्रकृतं पापं पुरुषे तन् न विद्यते
न चैतद् इष्टं कौन्तेय यद् अन्येन फलं कृतम्
प्राप्नुयाद् इति तस्माच् च ईश्वरे तन् निवेशय
अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः
न परं विद्यते तस्माद् एवम् अन्यच् छुभं कुरु
न हि कश् चित् क्व चिद् राजन् दिष्टात् प्रतिनिवर्तते
दण्डशस्त्रकृतं पापं पुरुषे तन् न विद्यते
यदि वा मन्यसे राजन् हठे लोकं प्रतिष्ठितम्
एवम् अप्य् अशुभं कर्म न भूतं न भविष्यति
अथाभिपत्तिर् लोकस्य कर्तव्या शुभपापयोः
अभिपन्नतमं लोके राज्ञाम् उद्यतदण्डनम्

12032020a
12032020c
12032021a
12032021c
12032022a
12032022c
12032023a
12032023c
12032024a
12032024c
12033001
12033001a
12033001c
12033002a
12033002c
12033003a
12033003c
12033004a
12033004c
12033005a
12033005c
12033006a
12033006c
12033007a
12033007c
12033008a
12033008c
12033009a
12033009c
12033010a
12033010c
12033011a
12033011c
12033012a
12033012c
12034001
12034001a
12034001c
12034002a
12034002c
12034003a
12034003c
12034004a
12034004c
12034005a
12034005c
12034006a
12034006c
12034007a
12034007c
12034008a
12034008c
12034009a
12034009c
12034010a
12034010c
12034011a
12034011c
12034012a
12034012c

अथापि लोके कर्माणि समावर्तन्त भारत


शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः
एवं सत्यं शुभादेशं कर्मणस् तत् फलं ध्रुवम्
त्यज तद् राजशार्दूल मैवं शोके मनः कृथाः
स्वधर्मे वर्तमानस्य सापवादे ऽपि भारत
एवम् आत्मपरित्यागस् तव राजन् न शोभनः
विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम्
शरीरवांस् तानि कुर्याद् अशरीरः पराभवेत्
तद् राजञ् जीवमानस् त्वं प्रायश्चित्तं चरिष्यसि
प्रायश्चित्तम् अकृत्वा तु प्रेत्य तप्तासि भारत
युधिष्ठिर उवाच
हताः पुत्राश् च पौत्राश् च भ्रातरः पितरस् तथा
श्वशुरा गुरवश् चैव मातुलाः सपितामहाः
क्षत्रियाश् च महात्मानः संबन्धिसुहृदस् तथा
वयस्या ज्ञातयश् चैव भ्रातरश् च पितामह
बहवश् च मनुष्येन्द्रा नानादेशसमागताः
घातिता राज्यलुब्धेन मयैकेन पितामह
तांस् तादृशान् अहं हत्वा धर्मनित्यान् महीक्षितः
असकृत् सोमपान् वीरान् किं प्राप्स्यामि तपोधन
दह्याम्य् अनिशम् अद्याहं चिन्तयानः पुनः पुनः
हीनां पार्थिवसिंहैस् तैः श्रीमद्भिः पृथिवीम् इमाम्
दृष्ट्वा ज्ञातिवधं घोरं हतांश् च शतशः परान्
कोटिशश् च नरान् अन्यान् परितप्ये पितामह
का नु तासां वरस्त्रीणाम् अवस्थाद्य भविष्यति
विहीनानां स्वतनयैः पतिभिर् भ्रातृभिस् तथा
अस्मान् अन्तकरान् घोरान् पाण्डवान् वृष्णिसंहितान्
आक्रोशन्त्यः कृशा दीना निपतन्त्यश् च भूतले
अपश्यन्त्यः pitqn bhrAtqn पतीन् पुत्रांश् च योषितः
त्यक्त्वा प्राणान् प्रियान् सर्वा गमिष्यन्ति यमक्षयम्
वत्सलत्वाद् द्विजश्रेष्ठ तत्र मे नास्ति संशयः
व्यक्तं सौक्ष्म्याच् च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम्
ते वयं सुहृदो हत्वा कृत्वा पापम् अनन्तकम्
नरके निपतिष्यामो ह्य् अधःशिरस एव च
शरीराणि विमोक्ष्यामस् तपसोग्रेण सत्तम
आश्रमांश् च विशेषांस् त्वं ममाचक्ष्व पितामह
वैशंपायन उवाच
युधिष्ठिरस्य तद् वाक्यं श्रुत्वा द्वैपायनस् तदा
समीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम्
मा विषादं कृथा राजन् क्षत्रधर्मम् अनुस्मर
स्वधर्मेण हता ह्य् एते क्षत्रियाः क्षत्रियर्षभ
काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद् यशः
कृतान्तविधिसंयुक्ताः कालेन निधनं गताः
न त्वं हन्ता न भीमो ऽपि नार्जुनो न यमाव् अपि
कालः पर्यायधर्मेण प्राणान् आदत्त देहिनाम्
न यस्य मातापितरौ नानुग्राह्यो ऽस्ति कश् चन
कर्मसाक्षी प्रजानां यस् तेन कालेन संहृताः
हेतुमात्रम् इदं तस्य कालस्य पुरुषर्षभ
यद् धन्ति भूतैर् भूतानि तद् अस्मै रूपम् ऐश्वरम्
कर्ममूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः
सुखदुःखगुणोदर्कं कालं कालफलप्रदम्
तेषाम् अपि महाबाहो कर्माणि परिचिन्तय
विनाशहेतुकारित्वे यैस् ते कालवशं गताः
आत्मनश् च विजानीहि नियमव्रतशीलताम्
यदा त्वम् ईदृशं कर्म विधिनाक्रम्य कारितः
त्वष्ट्रेव विहितं यन्त्रं यथा स्थापयितुर् वशे
कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत्
पुरुषस्य हि दृष्ट्वेमाम् उत्पत्तिम् अनिमित्ततः
यदृच्छया विनाशं च शोकहर्षाव् अनर्थकौ
व्यलीकं चापि यत् त्व् अत्र चित्तवैतंसिकं तव
तदर्थम् इष्यते राजन् प्रायश्चित्तं तद् आचर

12034013a
12034013c
12034014a
12034014c
12034015a
12034015c
12034016a
12034016c
12034017a
12034017c
12034018a
12034018c
12034019a
12034019c
12034020a
12034020c
12034021a
12034021c
12034022a
12034022c
12034023a
12034023c
12034024a
12034024c
12034025a
12034025c
12034026a
12034026c
12034027a
12034027c
12034028a
12034028c
12034029a
12034029c
12034030a
12034030c
12034031a
12034031c
12034032a
12034032c
12034033a
12034033c
12034034a
12034034c
12034035a
12034035c
12034036a
12034036c
12035001
12035001a
12035001c
12035002
12035002a
12035002c
12035003a
12035003c
12035004a
12035004c
12035005a
12035005c

इदं च श्रूयते पार्थ युद्धे देवासुरे पुरा


असुरा भ्रातरो ज्येष्ठा देवाश् चापि यवीयसः
तेषाम् अपि श्रीनिमित्तं महान् आसीत् समुच्छ्रयः
युद्धं वर्षसहस्राणि द्वात्रिंशद् अभवत् किल
एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम्
जघ्नुर् दैत्यांस् तदा देवास् त्रिदिवं चैव लेभिरे
तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः
संश्रिता दानवानां वै साह्यार्थे दर्पमोहिताः
शालावृका इति ख्यातास् त्रिषु लोकेषु भारत
अष्टाशीतिसहस्राणि ते चापि विबुधैर् हताः
धर्मव्युच्छित्तिम् इच्छन्तो ये ऽधर्मस्य प्रवर्तकाः
हन्तव्यास् ते दुरात्मानो देवैर् दैत्या इवोल्बणाः
एकं हत्वा यदि कुले शिष्टानां स्याद् अनामयम्
कुलं हत्वाथ राष्ट्रं वा न तद् वृत्तोपघातकम्
अधर्मरूपो धर्मो हि कश् चिद् अस्ति नराधिप
धर्मश् चाधर्मरूपो ऽस्ति तच् च ज्ञेयं विपश्चिता
तस्मात् संस्तम्भयात्मानं श्रुतवान् असि पाण्डव
देवैः पूर्वगतं मार्गम् अनुयातो ऽसि भारत
न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ
bhrAtqn आश्वासयैतांस् त्वं सुहृदश् च परंतप
यो हि पापसमारम्भे कार्ये तद्भावभावितः
कुर्वन्न् अपि तथैव स्यात् कृत्वा च निरपत्रपः
तस्मिंस् तत् कलुषं सर्वं समाप्तम् इति शब्दितम्
प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः
त्वं तु शुक्लाभिजातीयः परदोषेण कारितः
अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे
अश्वमेधो महायज्ञः प्रायश्चित्तम् उदाहृतम्
तम् आहर महाराज विपाप्मैवं भविष्यसि
मरुद्भिः सह जित्वारीन् मघवान् पाकशासनः
एकैकं क्रतुम् आहृत्य शतकृत्वः शतक्रतुः
पूतपाप्मा जितस्वर्गो लोकान् प्राप्य सुखोदयान्
मरुद्गणवृतः शक्रः शुशुभे भासयन् दिशः
स्वर्गलोके महीयन्तम् अप्सरोभिः शचीपतिम्
ऋषयः पर्युपासन्ते देवाश् च विबुधेश्वरम्
सो ऽयं त्वम् इह संक्रान्तो विक्रमेण वसुंधराम्
निर्जिताश् च महीपाला विक्रमेण त्वयानघ
तेषां पुराणि राष्ट्राणि गत्वा राजन् सुहृद्वृतः
bhrAtqn पुत्रांश् च पौत्रांश् च स्वे स्वे राज्ये ऽभिषेचय
बालान् अपि च गर्भस्थान् सान्त्वानि समुदाचरन्
रञ्जयन् प्रकृतीः सर्वाः परिपाहि वसुंधराम्
कुमारो नास्ति येषां च कन्यास् तत्राभिषेचय
कामाशयो हि स्त्रीवर्गः शोकम् एवं प्रहास्यति
एवम् आश्वासनं कृत्वा सर्वराष्ट्रेषु भारत
यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा
अशोच्यास् ते महात्मानः क्षत्रियाः क्षत्रियर्षभ
स्वकर्मभिर् गता नाशं कृतान्तबलमोहिताः
अवाप्तः क्षत्रधर्मस् ते राज्यं प्राप्तम् अकल्मषम्
चरस्व धर्मं कौन्तेय श्रेयान् यः प्रेत्य भाविकः
युधिष्ठिर उवाच
कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः
किं कृत्वा चैव मुच्येत तन् मे ब्रूहि पितामह
व्यास उवाच
अकुर्वन् विहितं कर्म प्रतिषिद्धानि चाचरन्
प्रायश्चित्तीयते ह्य् एवं नरो मिथ्या च वर्तयन्
सूर्येणाभ्युदितो यश् च ब्रह्मचारी भवत्य् उत
तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्न् अपि
परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश् च कुत्सकः
दिधिषूपतिस् तथा यः स्याद् अग्रेदिधिषुर् एव च
अवकीर्णी भवेद् यश् च द्विजातिवधकस् तथा
अतीर्थे ब्रह्मणस् त्यागी तीर्थे चाप्रतिपादकः

12035006a
12035006c
12035007a
12035007c
12035008a
12035008c
12035009a
12035009c
12035010a
12035010c
12035011a
12035011c
12035012a
12035012c
12035013a
12035013c
12035014a
12035014c
12035015a
12035015c
12035016a
12035016c
12035017a
12035017c
12035018a
12035018c
12035019a
12035019c
12035020a
12035020c
12035021a
12035021c
12035022a
12035022c
12035023a
12035023c
12035024a
12035024c
12035025a
12035025c
12035026a
12035026c
12035027a
12035027c
12035028a
12035028c
12035029a
12035029c
12035030a
12035030c
12035031a
12035031c
12035031e
12035032a
12035032c
12036001
12036001a
12036001c
12036002a
12036002c

ग्रामयाजी च कौन्तेय राज्ञश् च परिविक्रयी


शूद्रस्त्रीवधको यश् च पूर्वः पूर्वस् तु गर्हितः
वृथापशुसमालम्भी वनदाहस्य कारकः
अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस् तथा
यश् चाग्नीन् अपविध्येत तथैव ब्रह्मविक्रयी
एतान्य् एनांसि सर्वाणि व्युत्क्रान्तसमयश् च यः
अकार्याण्य् अपि वक्ष्यामि यानि तानि निबोध मे
लोकवेदविरुद्धानि तान्य् एकाग्रमनाः शृणु
स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया
अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम्
शरणागतसंत्यागो भृत्यस्याभरणं तथा
रसानां विक्रयश् चापि तिर्यग्योनिवधस् तथा
आधानादीनि कर्माणि शक्तिमान् न करोति यः
अप्रयच्छंश् च सर्वाणि नित्यं देयानि भारत
दक्षिणानाम् अदानं च ब्राह्मणस्वाभिमर्शनम्
सर्वाण्य् एतान्य् अकार्याणि प्राहुर् धर्मविदो जनाः
पित्रा विभजते पुत्रो यश् च स्याद् गुरुतल्पगः
अप्रजायन्न् अधर्मेण भवत्य् आधर्मिको जनः
उक्तान्य् एतानि कर्माणि विस्तरेणेतरेण च
यानि कुर्वन्न् अकुर्वंश् च प्रायश्चित्तीयते जनः
एतान्य् एव तु कर्माणि क्रियमाणानि मानवान्
येषु येषु निमित्तेषु न लिम्पन्त्य् अथ तच् छृणु
प्रगृह्य शस्त्रम् आयान्तम् अपि वेदान्तगं रणे
जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत्
अपि चाप्य् अत्र कौन्तेय मन्त्रो वेदेषु पठ्यते
वेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते
अपेतं ब्राह्मणं वृत्ताद् यो हन्याद् आततायिनम्
न तेन ब्रह्महा स स्यान् मन्युस् तं मन्युम् ऋच्छति
प्राणात्यये तथाज्ञानाद् आचरन् मदिराम् अपि
अचोदितो धर्मपरः पुनः संस्कारम् अर्हति
एतत् ते सर्वम् आख्यातं कौन्तेयाभक्ष्यभक्षणम्
प्रायश्चित्तविधानेन सर्वम् एतेन शुध्यति
गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम्
उद्दालकः श्वेतकेतुं जनयाम् आस शिष्यतः
स्तेयं कुर्वंस् तु गुर्वर्थम् आपत्सु न निबध्यते
बहुशः कामकारेण न चेद् यः संप्रवर्तते
अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति
स्वयम् अप्राशिता यश् च न स पापेन लिप्यते
प्राणत्राणे ऽनृतं वाच्यम् आत्मनो वा परस्य वा
गुर्वर्थे स्त्रीषु चैव स्याद् विवाहकरणेषु च
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथं चन
आज्यहोमः समिद्धे ऽग्नौ प्रायश्चित्तं विधीयते
पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा
भिक्षिते पारदार्यं च न तद् धर्मस्य दूषकम्
वृथापशुसमालम्भं नैव कुर्यान् न कारयेत्
अनुग्रहः पशूणां हि संस्कारो विधिचोदितः
अनर्हे ब्राह्मणे दत्तम् अज्ञानात् तन् न दूषकम्
सकारणं तथा तीर्थे ऽतीर्थे वा प्रतिपादनम्
स्त्रियस् तथापचारिण्यो निष्कृतिः स्याद् अदूषिका
अपि सा पूयते तेन न तु भर्ता प्रदुष्यते
तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याद् अदूषकः
असमर्थस्य भृत्यस्य विसर्गः स्याद् अदोषवान्
वनदाहो गवाम् अर्थे क्रियमाणो न दूषकः
उक्तान्य् एतानि कर्माणि यानि कुर्वन् न दुष्यति
प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत
व्यास उवाच
तपसा कर्मभिश् चैव प्रदानेन च भारत
पुनाति पापं पुरुषः पूतश् चेन् न प्रवर्तते
एककालं तु भुञ्जानश् चरन् भैक्षं स्वकर्मकृत्
कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः

12036003a
12036003c
12036004a
12036004c
12036005a
12036005c
12036006a
12036006c
12036007a
12036007c
12036008a
12036008c
12036009a
12036009c
12036010a
12036010c
12036011a
12036011c
12036012a
12036012c
12036013a
12036013c
12036014a
12036014c
12036015a
12036015c
12036016a
12036016c
12036017a
12036017c
12036018a
12036018c
12036019a
12036019c
12036020a
12036020c
12036021a
12036021c
12036022a
12036022c
12036023a
12036023c
12036024a
12036024c
12036025a
12036025c
12036026a
12036026c
12036027a
12036027c
12036028a
12036028c
12036029a
12036029c
12036030a
12036030c
12036031a
12036031c
12036032a
12036032c

अनसूयुर् अधःशायी कर्म लोके प्रकाशयन्


पूर्णैर् द्वादशभिर् वर्षैर् ब्रह्महा विप्रमुच्यते
षड्भिर् वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः
मासे मासे समश्नंस् तु त्रिभिर् वर्षैः प्रमुच्यते
संवत्सरेण मासाशी पूयते नात्र संशयः
तथैवोपरमन् राजन् स्वल्पेनापि प्रमुच्यते
क्रतुना चाश्वमेधेन पूयते नात्र संशयः
ये चास्यावभृथे स्नान्ति के चिद् एवंविधा नराः
ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः
ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया
गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयन्
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च
कपिलानां सहस्राणि यो दद्यात् पञ्चविंशतिम्
दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते
गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये
साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात्
शतं वै यस् तु काम्बोजान् ब्राह्मणेभ्यः प्रयच्छति
नियतेभ्यो महीपाल स च पापात् प्रमुच्यते
मनोरथं तु यो दद्याद् एकस्मा अपि भारत
न कीर्तयेत दत्त्वा यः स च पापात् प्रमुच्यते
सुरापानं सकृत् पीत्वा यो ऽग्निवर्णां पिबेद् द्विजः
स पावयत्य् अथात्मानम् इह लोके परत्र च
मेरुप्रपातं प्रपतञ् ज्वलनं वा समाविशन्
महाप्रस्थानम् आतिष्ठन् मुच्यते सर्वकिल्बिषैः
बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः
समितिं ब्राह्मणैर् गच्छेद् इति वै ब्राह्मणी श्रुतिः
भूमिप्रदानं कुर्याद् यः सुरां पीत्वा विमत्सरः
पुनर् न च पिबेद् राजन् संस्कृतः शुध्यते नरः
गुरुतल्पी शिलां तप्ताम् आयसीम् अधिसंविशेत्
पाणाव् आधाय वा शेफं प्रव्रजेद् ऊर्ध्वदर्शनः
शरीरस्य विमोक्षेण मुच्यते कर्मणो ऽशुभात्
कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः
mahAvrataM cared yas tu दद्यात् सर्वस्वम् एव तु
गुर्वर्थे वा हतो युद्धे स मुच्येत् कर्मणो ऽशुभात्
अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस् तथा
उपहृत्य प्रियं तस्मै तस्मात् पापात् प्रमुच्यते
अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत्
खरचर्मवासाः षण्मासं तथा मुच्येत किल्बिषात्
परदारापहारी च परस्यापहरन् वसु
संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात्
स्तेयं तु यस्यापहरेत् तस्मै दद्यात् समं वसु
विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात्
कृच्छ्राद् द्वादशरात्रेण स्वभ्यस्तेन दशावरम्
परिवेत्ता भवेत् पूतः परिवित्तिश् च भारत
निवेश्यं तु भवेत् तेन सदा तारयिता pitqn
न तु स्त्रिया भवेद् दोषो न तु सा तेन लिप्यते
भजने ह्य् ऋतुना शुद्धं चातुर्मास्यं विधीयते
स्त्रियस् तेन विशुध्यन्ति इति धर्मविदो विदुः
स्त्रियस् त्व् आशङ्किताः पापैर् नोपगम्या हि जानता
रजसा ता विशुध्यन्ते भस्मना भाजनं यथा
चतुष्पात् सकलो धर्मो ब्राह्मणानां विधीयते
पादावकृष्टो राजन्ये तथा धर्मो विधीयते
तथा वैश्ये च शूद्रे च पादः पादो विधीयते
विद्याद् एवंविधेनैषां गुरुलाघवनिश्चयम्
तिर्यग्योनिवधं कृत्वा द्रुमांश् छित्त्वेतरान् बहून्
त्रिरात्रं वायुभक्षः स्यात् कर्म च प्रथयेन् नरः
अगम्यागमने राजन् प्रायश्चित्तं विधीयते
आर्द्रवस्त्रेण षण्मासं विहार्यं भस्मशायिना
एष एव तु सर्वेषाम् अकार्याणां विधिर् भवेत्
ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः

12036033a
12036033c
12036034a
12036034c
12036035a
12036035c
12036036a
12036036c
12036037a
12036037c
12036038a
12036038c
12036039a
12036039c
12036040a
12036040c
12036041a
12036041c
12036042a
12036042c
12036043a
12036043c
12036044a
12036044c
12036045a
12036045c
12036046a
12036046c
12037001
12037001a
12037001c
12037002a
12037002c
12037003
12037003a
12037003c
12037004a
12037004c
12037005a
12037005c
12037006a
12037006c
12037007a
12037007c
12037008a
12037008c
12037009a
12037009c
12037010a
12037010c
12037011a
12037011c
12037012a
12037012c
12037012e
12037013a
12037013c
12037013e
12037014a
12037014c

सावित्रीम् अप्य् अधीयानः शुचौ देशे मिताशनः


अहिंस्रो ऽमन्दको ऽजल्पन् मुच्यते सर्वकिल्बिषैः
अहःसु सततं तिष्ठेद् अभ्याकाशं निशि स्वपेत्
त्रिर् अह्नस् त्रिर् निशायाश् च सवासा जलम् आविशेत्
स्त्रीशूद्रपतितांश् चापि नाभिभाषेद् व्रतान्वितः
पापान्य् अज्ञानतः कृत्वा मुच्येद् एवंव्रतो द्विजः
शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकः
अतिरिच्येत् तयोर् यत् तु तत् कर्ता लभते फलम्
तस्माद् दानेन तपसा कर्मणा च शुभं फलम्
वर्धयेद् अशुभं कृत्वा यथा स्याद् अतिरेकवान्
कुर्याच् छुभानि कर्माणि निमित्ते पापकर्मणाम्
दद्यान् नित्यं च वित्तानि तथा मुच्येत किल्बिषात्
अनुरूपं हि पापस्य प्रायश्चित्तम् उदाहृतम्
महापातकवर्जं तु प्रायश्चित्तं विधीयते
भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च
अज्ञानज्ञानयो राजन् विहितान्य् अनुजानते
जानता तु कृतं पापं गुरु सर्वं भवत्य् उत
अज्ञानात् स्खलिते दोषे प्रायश्चित्तं विधीयते
शक्यते विधिना पापं यथोक्तेन व्यपोहितुम्
आस्तिके श्रद्दधाने तु विधिर् एष विधीयते
नास्तिकाश्रद्दधानेषु पुरुषेषु कदा चन
दम्भदोषप्रधानेषु विधिर् एष न दृश्यते
शिष्टाचारश् च शिष्टश् च धर्मो धर्मभृतां वर
सेवितव्यो नरव्याघ्र प्रेत्य चेह सुखार्थिना
स राजन् मोक्ष्यसे पापात् तेन पूर्वेण हेतुना
त्राणार्थं वा वधेनैषाम् अथ वा नृपकर्मणा
अथ वा ते घृणा का चित् प्रायश्चित्तं चरिष्यसि
मा त्व् एवानार्यजुष्टेन कर्मणा निधनं गमः
वैशंपायन उवाच
एवम् उक्तो भगवता धर्मराजो युधिष्ठिरः
चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम्
किं भक्ष्यं किम् अभक्ष्यं च किं च देयं प्रशस्यते
किं च पात्रम् अपात्रं वा तन् मे ब्रूहि पितामह
व्यास उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
सिद्धानां चैव संवादं मनोश् चैव प्रजापतेः
सिद्धास् तपोव्रतपराः समागम्य पुरा विभुम्
धर्मं पप्रच्छुर् आसीनम् आदिकाले प्रजापतिम्
कथम् अन्नं कथं दानं कथम् अध्ययनं तपः
कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते
तैर् एवम् उक्तो भगवान् मनुः स्वायंभुवो ऽब्रवीत्
शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः
अदत्तस्यानुपादानं दानम् अध्ययनं तपः
अहिंसा सत्यम् अक्रोधः क्षमेज्या धर्मलक्षणम्
य एव धर्मः सो ऽधर्मो ऽदेशे ऽकाले प्रतिष्ठितः
आदानम् अनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः
द्विविधौ चाप्य् उभाव् एतौ धर्माधर्मौ विजानताम्
अप्रवृत्तिः प्रवृत्तिश् च द्वैविध्यं लोकवेदयोः
अप्रवृत्तेर् अमर्त्यत्वं मर्त्यत्वं कर्मणः फलम्
अशुभस्याशुभं विद्याच् छुभस्य शुभम् एव च
एतयोश् चोभयोः स्यातां शुभाशुभतया तथा
दैवं च दैवयुक्तं च प्राणश् च प्रलयश् च ह
अप्रेक्षापूर्वकरणाद् अशुभानां शुभं फलम्
ऊर्ध्वं भवति संदेहाद् इह दृष्टार्थम् एव वा
अप्रेक्षापूर्वकरणात् प्रायश्चित्तं विधीयते
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः
शरीराणाम् उपक्लेशो मनसश् च प्रियाप्रिये
तद् औषधैश् च मन्त्रैश् च प्रायश्चित्तैश् च शाम्यति
जातिश्रेण्यधिवासानां कुलधर्मांश् च सर्वतः
वर्जयेन् न हि तं धर्मं येषां धर्मो न विद्यते

12037015a
12037015c
12037016a
12037016c
12037017a
12037017c
12037018a
12037018c
12037019a
12037019c
12037020a
12037020c
12037021a
12037021c
12037022a
12037022c
12037023a
12037023c
12037024a
12037024c
12037025a
12037025c
12037026a
12037026c
12037027a
12037027c
12037028a
12037028c
12037029a
12037029c
12037030a
12037030c
12037031a
12037031c
12037032a
12037032c
12037033a
12037033c
12037034a
12037034c
12037035a
12037035c
12037036a
12037036c
12037037a
12037037c
12037038a
12037038c
12037039a
12037039c
12037040a
12037040c
12037041a
12037041c
12037042a
12037042c
12037043a
12037043c
12038001
12038001a

दश वा वेदशास्त्रज्ञास् त्रयो वा धर्मपाठकाः


यद् ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये
अरुणा मृत्तिका चैव तथा चैव पिपीलकाः
श्लेष्मातकस् तथा विप्रैर् अभक्ष्यं विषम् एव च
अभक्ष्या ब्राह्मणैर् मत्स्याः शकलैर् ये विवर्जिताः
चतुष्पात् कच्छपाद् अन्यो मण्डूका जलजाश् च ये
भासा हंसाः सुपर्णाश् च चक्रवाका बकाः प्लवाः
कङ्को मद्गुश् च गृध्राश् च काकोलूकं तथैव च
क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश् च दंष्ट्रिणः
येषां चोभयतो दन्ताश् चतुर्दंष्ट्राश् च सर्वशः
एडकाश्वखरोष्ट्रीणां सूतिकानां गवाम् अपि
मानुषीणां मृगीणां च न पिबेद् ब्राह्मणः पयः
प्रेतान्नं सूतिकान्नं च यच् च किं चिद् अनिर्दशम्
अभोज्यं चाप्य् अपेयं च धेन्वा दुग्धम् अनिर्दशम्
तक्ष्णश् चर्मावकर्तुश् च पुंश् चल्या रजकस्य च
चिकित्सकस्य यच् चान्नम् अभोज्यं रक्षिणस् तथा
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश् च ये
परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा
वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत्
सुरानुगतम् उच्छिष्टम् अभोज्यं शेषितं च यत्
पिष्टमांसेक्षुशाकानां विकाराः पयसस् तथा
सक्तुधानाकरम्भाश् च नोपभोज्याश् चिरस्थिताः
पायसं कृसरं मांसम् अपूपाश् च वृथा कृताः
अभोज्याश् चाप्य् अभक्ष्याश् च ब्राह्मणैर् गृहमेधिभिः
देवान् pitqn मनुष्यांश् च मुनीन् गृह्याश् च देवताः
पूजयित्वा ततः पश्चाद् गृहस्थो भोक्तुम् अर्हति
यथा प्रव्रजितो भिक्षुर् गृहस्थः स्वगृहे वसेत्
एवंवृत्तः प्रियैर् दारैः संवसन् धर्मम् आप्नुयात्
न दद्याद् यशसे दानं न भयान् नोपकारिणे
न नृत्तगीतशीलेषु हासकेषु च धार्मिकः
na matte naiva conmatte na stene na cikitsake
न वाग्घीने विवर्णे वा नाङ्गहीने न वामने
न दुर्जने दौष्कुले वा व्रतैर् वा यो न संस्कृतः
अश्रोत्रिये मृतं दानं ब्राह्मणे ऽब्रह्मवादिनि
असम्यक् चैव यद् दत्तम् असम्यक् च प्रतिग्रहः
उभयोः स्याद् अनर्थाय दातुर् आदातुर् एव च
यथा खदिरम् आलम्ब्य शिलां वाप्य् अर्णवं तरन्
मज्जते मज्जते तद्वद् दाता यश् च प्रतीच्छकः
काष्ठैर् आर्द्रैर् यथा वह्निर् उपस्तीर्णो न दीप्यते
तपःस्वाध्यायचारित्रैर् एवं हीनः प्रतिग्रही
कपाले यद्वद् आपः स्युः श्वदृतौ वा यथा पयः
आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम्
निर्मन्त्रो निर्व्रतो यः स्याद् अशास्त्रज्ञो ऽनसूयकः
अनुक्रोशात् प्रदातव्यं दीनेष्व् एवं नरेष्व् अपि
न वै देयम् अनुक्रोशाद् दीनायाप्य् अपकारिणे
आप्ताचरितम् इत्य् एव धर्म इत्य् एव वा पुनः
निष्कारणं स्म तद् दत्तं ब्राह्मणे धर्मवर्जिते
भवेद् अपात्रदोषेण न मे ऽत्रास्ति विचारणा
यथा दारुमयो हस्ती यथा चर्ममयो मृगः
ब्राह्मणश् चानधीयानस् त्रयस् ते नामधारकाः
यथा षण्ढो ऽफलः स्त्रीषु यथा गौर् गवि चाफला
शकुनिर् वाप्य् अपक्षः स्यान् निर्मन्त्रो ब्राह्मणस् तथा
ग्रामधान्यं यथा शून्यं यथा कूपश् च निर्जलः
यथा हुतम् अनग्नौ च तथैव स्यान् निराकृतौ
देवतानां pitqNAM च हव्यकव्यविनाशनः
शत्रुर् अर्थहरो मूर्खो न लोकान् प्राप्तुम् अर्हति
एतत् ते कथितं सर्वं यथा वृत्तं युधिष्ठिर
समासेन महद् ध्य् एतच् छ्रोतव्यं भरतर्षभ
युधिष्ठिर उवाच
श्रोतुम् इच्छामि भगवन् विस्तरेण महामुने

12038001c
12038002a
12038002c
12038003a
12038003c
12038004a
12038004c
12038005
12038005a
12038005c
12038006a
12038006c
12038007a
12038007c
12038008a
12038008c
12038009a
12038009c
12038010a
12038010c
12038011a
12038011c
12038012a
12038012c
12038013a
12038013c
12038014a
12038014c
12038015a
12038015c
12038016a
12038016c
12038017a
12038017c
12038018a
12038018c
12038019a
12038019c
12038020a
12038020c
12038021a
12038021c
12038022a
12038022c
12038023a
12038023c
12038024a
12038024c
12038025a
12038025c
12038026a
12038026c
12038027a
12038027c
12038028a
12038028c
12038029a
12038029c
12038030a
12038030c

राजधर्मान् द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान्


आपत्सु च यथा नीतिर् विधातव्या महीक्षिता
धर्म्यम् आलम्ब्य पन्थानं विजयेयं कथं महीम्
प्रायश्चित्तकथा ह्य् एषा भक्ष्याभक्ष्यविवर्धिता
कौतूहलानुप्रवणा हर्षं जनयतीव मे
धर्मचर्या च राज्यं च नित्यम् एव विरुध्यते
येन मुह्यति मे चेतश् चिन्तयानस्य नित्यशः
वैशंपायन उवाच
तम् उवाच महातेजा व्यासो वेदविदां वरः
नारदं समभिप्रेक्ष्य सर्वं जानन् पुरातनम्
श्रोतुम् इच्छसि चेद् धर्मान् अखिलेन युधिष्ठिर
प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम्
स ते सर्वरहस्येषु संशयान् मनसि स्थितान्
छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित्
जनयाम् आस यं देवी दिव्या त्रिपथगा नदी
साक्षाद् ददर्श यो देवान् सर्वाञ् शक्रपुरोगमान्
बृहस्पतिपुरोगांश् च देवर्षीन् असकृत् प्रभुः
तोषयित्वोपचारेण राजनीतिम् अधीतवान्
उशना वेद यच् छास्त्रं देवासुरगुरुर् द्विजः
तच् च सर्वं सवैयाख्यं प्राप्तवान् कुरुसत्तमः
भार्गवाच् च्यवनाच् चापि वेदान् अङ्गोपबृंहितान्
प्रतिपेदे महाबुद्धिर् वसिष्ठाच् च यतव्रतात्
पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम्
अध्यात्मगतितत्त्वज्ञम् उपाशिक्षत यः पुरा
मार्कण्डेयमुखात् कृत्स्नं यतिधर्मम् अवाप्तवान्
रामाद् अस्त्राणि शक्राच् च प्राप्तवान् भरतर्षभ
मृत्युर् आत्मेच्छया यस्य जातस्य मनुजेष्व् अपि
तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः
यस्य ब्रह्मर्षयः पुण्या नित्यम् आसन् सभासदः
यस्य नाविदितं किं चिज् ज्ञानज्ञेयेषु विद्यते
स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित्
तम् अभ्येहि पुरा प्राणान् स विमुञ्चति धर्मवित्
एवम् उक्तस् तु कौन्तेयो दीर्घप्रज्ञो महाद्युतिः
उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम्
वैशसं सुमहत् कृत्वा ज्ञातीनां लोमहर्षणम्
आगस्कृत् सर्वलोकस्य पृथिवीनाशकारकः
घातयित्वा तम् एवाजौ छलेनाजिह्मयोधिनम्
उपसंप्रष्टुम् अर्हामि तम् अहं केन हेतुना
ततस् तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया
पुनर् आह महाबाहुर् यदुश्रेष्ठो महाद्युतिः
नेदानीम् अतिनिर्बन्धं शोके कर्तुम् इहार्हसि
यद् आह भगवान् व्यासस् तत् कुरुष्व नृपोत्तम
ब्राह्मणास् त्वां महाबाहो भ्रातरश् च महौजसः
पर्जन्यम् इव घर्मार्ता आशंसाना उपासते
हतशिष्टाश् च राजानः कृत्स्नं चैव समागतम्
चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम्
प्रियार्थम् अपि चैतेषां ब्राह्मणानां महात्मनाम्
नियोगाद् अस्य च गुरोर् व्यासस्यामिततेजसः
सुहृदां चास्मद् आदीनां द्रौपद्याश् च परंतप
कुरु प्रियम् अमित्रघ्न लोकस्य च हितं कुरु
एवम् उक्तस् तु कृष्णेन राजा राजीवलोचनः
हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः
सो ऽनुनीतो नरव्याघ्रो विष्टरश्रवसा स्वयम्
द्वैपायनेन च तथा देवस्थानेन जिष्णुना
एतैश् चान्यैश् च बहुभिर् अनुनीतो युधिष्ठिरः
व्यजहान् मानसं दुःखं संतापं च महामनाः
श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः
व्यवस्य मनसः शान्तिम् अगच्छत् पाण्डुनन्दनः
स तैः परिवृतो राजा नक्षत्रैर् इव चन्द्रमाः
धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह

12038031a
12038031c
12038032a
12038032c
12038033a
12038033c
12038034a
12038034c
12038035a
12038035c
12038036a
12038036c
12038037a
12038037c
12038038a
12038038c
12038039a
12038039c
12038040a
12038040c
12038041a
12038041c
12038042a
12038042c
12038043a
12038043c
12038044a
12038044c
12038045a
12038045c
12038046a
12038046c
12038047a
12038047c
12038048a
12038048c
12038049a
12038049c
12039001
12039001a
12039001c
12039002a
12039002c
12039003a
12039003c
12039004a
12039004c
12039005a
12039005c
12039006a
12039006c
12039007a
12039007c
12039008a
12039008c
12039009a
12039009c
12039010a
12039010c
12039011a

प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः


अर्चयाम् आस देवांश् च ब्राह्मणांश् च सहस्रशः
ततो रथं नवं शुभ्रं कम्बलाजिनसंवृतम्
युक्तं षोडशभिर् गोभिः पाण्डुरैः शुभलक्षणैः
मन्त्रैर् अभ्यर्चितः पुण्यैः स्तूयमानो महर्षिभिः
आरुरोह यथा देवः सोमो ऽमृतमयं रथम्
जग्राह रश्मीन् कौन्तेयो भीमो भीमपराक्रमः
अर्जुनः पाण्डुरं छत्रं धारयाम् आस भानुमत्
ध्रियमाणं तु तच् छत्रं पाण्डुरं तस्य मूर्धनि
शुशुभे तारकाराजसितम् अभ्रम् इवाम्बरे
चामरव्यजने चास्य वीरौ जगृहतुस् तदा
चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्राव् अलंकृते
ते पञ्च रथम् आस्थाय भ्रातरः समलंकृताः
भूतानीव समस्तानि राजन् ददृशिरे तदा
आस्थाय तु रथं शुभ्रं युक्तम् अश्वैर् महाजवैः
अन्वयात् पृष्ठतो राजन् युयुत्सुः पाण्डवाग्रजम्
रथं हेममयं शुभ्रं सैन्यसुग्रीवयोजितम्
सह सात्यकिना कृष्णः समास्थायान्वयात् कुरून्
नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत
अग्रतो धर्मराजस्य गान्धारीसहितो ययौ
कुरुस्त्रियश् च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी
यानैर् उच्चावचैर् जग्मुर् विदुरेण पुरस्कृताः
ततो रथाश् च बहुला नागाश् च समलंकृताः
पादाताश् च हयाश् चैव पृष्ठतः समनुव्रजन्
ततो वैतालिकैः सूतैर् मागधैश् च सुभाषितैः
स्तूयमानो ययौ राजा नगरं नागसाह्वयम्
तत् प्रयाणं महाबाहोर् बभूवाप्रतिमं भुवि
आकुलाकुलम् उत्सृष्टं हृष्टपुष्टजनान्वितम्
अभियाने तु पार्थस्य नरैर् नगरवासिभिः
नगरं राजमार्गश् च यथावत् समलंकृतम्
पाण्डुरेण च माल्येन पताकाभिश् च वेदिभिः
संवृतो राजमार्गश् च धूपनैश् च सुधूपितः
अथ चूर्णैश् च गन्धानां नानापुष्पैः प्रियङ्गुभिः
माल्यदामभिर् आसक्तै राजवेश्माभिसंवृतम्
कुम्भाश् च नगरद्वारि वारिपूर्णा दृढा नवाः
कन्याः सुमनसश् छागाः स्थापितास् तत्र तत्र ह
तथा स्वलंकृतद्वारं नगरं पाण्डुनन्दनः
स्तूयमानः शुभैर् वाक्यैः प्रविवेश सुहृद्वृतः
वैशंपायन उवाच
प्रवेशने तु पार्थानां जनस्य पुरवासिनः
दिदृक्षूणां सहस्राणि समाजग्मुर् बहून्य् अथ
स राजमार्गः शुशुभे समलंकृतचत्वरः
यथा चन्द्रोदये राजन् वर्धमानो महोदधिः
गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च
प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत
ताः शनैर् इव सव्रीडं प्रशशंसुर् युधिष्ठिरम्
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ
धन्या त्वम् असि पाञ्चालि या त्वं पुरुषसत्तमान्
उपतिष्ठसि कल्याणि महर्षीन् इव गौतमी
तव कर्माण्य् अमोघानि व्रतचर्या च भामिनि
इति कृष्णां महाराज प्रशशंसुस् तदा स्त्रियः
प्रशंसावचनैस् तासां मिथःशब्दैश् च भारत
प्रीतिजैश् च तदा शब्दैः पुरम् आसीत् समाकुलम्
तम् अतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः
अलंकृतं शोभमानम् उपायाद् राजवेश्म ह
ततः प्रकृतयः सर्वाः पौरजानपदास् तथा
ऊचुः कथाः कर्णसुखाः समुपेत्य ततस् ततः
दिष्ट्या जयसि राजेन्द्र शत्रूञ् शत्रुनिसूदन
दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च
भव नस् त्वं महाराज राजेह शरदां शतम्

12039011c
12039012a
12039012c
12039013a
12039013c
12039014a
12039014c
12039015a
12039015c
12039016a
12039016c
12039017a
12039017c
12039018a
12039018c
12039019a
12039019c
12039020a
12039020c
12039021a
12039021c
12039022a
12039022c
12039023a
12039023c
12039024a
12039024c
12039025a
12039025c
12039026a
12039026c
12039027a
12039027c
12039028a
12039028c
12039029a
12039029c
12039030
12039030a
12039030c
12039031
12039031a
12039031c
12039032a
12039032c
12039033
12039033a
12039033c
12039034a
12039034c
12039035
12039035a
12039035c
12039036a
12039036c
12039037a
12039037c
12039038
12039038a
12039038c

प्रजाः पालय धर्मेण यथेन्द्रस् त्रिदिवं नृप


एवं राजकुलद्वारि मङ्गलैर् अभिपूजितः
आशीर्वादान् द्विजैर् उक्तान् प्रतिगृह्य समन्ततः
प्रविश्य भवनं राजा देवराजगृहोपमम्
श्रुत्वा विजयसंयुक्तं रथात् पश्चाद् अवातरत्
प्रविश्याभ्यन्तरं श्रीमान् दैवतान्य् अभिगम्य च
पूजयाम् आस रत्नैश् च गन्धैर् माल्यैश् च सर्वशः
निश्चक्राम ततः श्रीमान् पुनर् एव महायशाः
ददर्श ब्राह्मणांश् चैव सो ऽभिरूपान् उपस्थितान्
स संवृतस् तदा विप्रैर् आशीर्वादविवक्षुभिः
शुशुभे विमलश् चन्द्रस् तारागणवृतो यथा
तान् स संपूजयाम् आस कौन्तेयो विधिवद् द्विजान्
धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरम् एव च
सुमनोमोदकै रत्नैर् हिरण्येन च भूरिणा
गोभिर् वस्त्रैश् च राजेन्द्र विविधैश् च किम् इच्छकैः
ततः पुण्याहघोषो ऽभूद् दिवं स्तब्ध्वेव भारत
सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः
हंसवन् नेदुषां राजन् द्विजानां तत्र भारती
शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा
ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः
जयं प्रवदतां तत्र स्वनः प्रादुरभून् नृप
निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः
राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसो ऽब्रवीत्
तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः
सांख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः
वृतः सर्वैस् तदा विप्रैर् आशीर्वादविवक्षुभिः
परंसहस्रै राजेन्द्र तपोनियमसंस्थितैः
स दुष्टः पापम् आशंसन् पाण्डवानां महात्मनाम्
अनामन्त्र्यैव तान् विप्रांस् तम् उवाच महीपतिम्
इमे प्राहुर् द्विजाः सर्वे समारोप्य वचो मयि
धिग् भवन्तं कुनृपतिं ज्ञातिघातिनम् अस्तु वै
किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसंक्षयम्
घातयित्वा गुरूंश् चैव मृतं श्रेयो न जीवितम्
इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः
विव्यथुश् चुक्रुशुश् चैव तस्य वाक्यप्रधर्षिताः
ततस् ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः
व्रीडिताः परमोद्विग्नास् तूष्णीम् आसन् विशां पते
युधिष्ठिर उवाच
प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः
प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुम् अर्हथ
वैशंपायन उवाच
ततो राजन् ब्राह्मणास् ते सर्व एव विशां पते
ऊचुर् नैतद् वचो ऽस्माकं श्रीर् अस्तु तव पार्थिव
जज्ञुश् चैव महात्मानस् ततस् तं ज्ञानचक्षुषा
ब्राह्मणा वेदविद्वांसस् तपोभिर् विमलीकृताः
ब्राह्मणा ऊचुः
एष दुर्योधनसखा चार्वाको नाम राक्षसः
परिव्राजकरूपेण हितं तस्य चिकीर्षति
न वयं ब्रूम धर्मात्मन् व्येतु ते भयम् ईदृशम्
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह
वैशंपायन उवाच
ततस् ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्छिताः
निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम्
स पपात विनिर्दग्धस् तेजसा ब्रह्मवादिनाम्
महेन्द्राशनिनिर्दग्धः पादपो ऽङ्कुरवान् इव
पूजिताश् च ययुर् विप्रा राजानम् अभिनन्द्य तम्
राजा च हर्षम् आपेदे पाण्डवः ससुहृज्जनः
वासुदेव उवाच
ब्राह्मणास् तात लोके ऽस्मिन्न् अर्चनीयाः सदा मम
एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः

12039039a
12039039c
12039040a
12039040c
12039041a
12039041c
12039042a
12039042c
12039043a
12039043c
12039044a
12039044c
12039045a
12039045c
12039046a
12039046c
12039047a
12039047c
12039048a
12039048c
12039049a
12039049c
12040001
12040001a
12040001c
12040002a
12040002c
12040003a
12040003c
12040004a
12040004c
12040005a
12040005c
12040006a
12040006c
12040007a
12040007c
12040008a
12040008c
12040009a
12040009c
12040010a
12040010c
12040011a
12040011c
12040012a
12040012c
12040013a
12040013c
12040014a
12040014c
12040015a
12040015c
12040016a
12040016c
12040017a
12040017c
12040017e
12040018a
12040018c

पुरा कृतयुगे तात चार्वाको नाम राक्षसः


तपस् तेपे महाबाहो बदर्यां बहुवत्सरम्
छन्द्यमानो वरेणाथ ब्रह्मणा स पुनः पुनः
अभयं सर्वभूतेभ्यो वरयाम् आस भारत
द्विजावमानाद् अन्यत्र प्रादाद् वरम् अनुत्तमम्
अभयं सर्वभूतेभ्यस् ततस् तस्मै जगत्प्रभुः
स तु लब्धवरः पापो देवान् अमितविक्रमः
राक्षसस् तापयाम् आस तीव्रकर्मा महाबलः
ततो देवाः समेत्याथ ब्रह्माणम् इदम् अब्रुवन्
वधाय रक्षसस् तस्य बलविप्रकृतास् तदा
तान् उवाचाव्ययो देवो विहितं तत्र वै मया
यथास्य भविता मृत्युर् अचिरेणैव भारत
राजा दुर्योधनो नाम सखास्य भविता नृप
तस्य स्नेहावबद्धो ऽसौ ब्राह्मणान् अवमंस्यते
तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः
धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति
स एष निहतः शेते ब्रह्मदण्डेन राक्षसः
चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ
हतास् ते क्षत्रधर्मेण ज्ञातयस् तव पार्थिव
स्वर्गताश् च महात्मानो वीराः क्षत्रियपुंगवाः
स त्वम् आतिष्ठ कल्याणं मा ते भूद् ग्लानिर् अच्युत
शत्रूञ् जहि प्रजा रक्ष द्विजांश् च प्रतिपालय
वैशंपायन उवाच
ततः कुन्तीसुतो राजा गतमन्युर् गतज्वरः
काञ्चने प्राङ्मुखो हृष्टो न्यषीदत् परमासने
तम् एवाभिमुखौ पीठे सेव्यास्तरणसंवृते
सात्यकिर् वासुदेवश् च निषीदतुर् अरिंदमौ
मध्ये कृत्वा तु राजानं भीमसेनार्जुनाव् उभौ
निषीदतुर् महात्मानौ श्लक्ष्णयोर् मणिपीठयोः
दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते
पृथापि सहदेवेन सहास्ते नकुलेन च
सुधर्मा विदुरो धौम्यो धृतराष्ट्रश् च कौरवः
निषेदुर् ज्वलनाकारेष्व् आसनेषु पृथक् पृथक्
युयुत्सुः संजयश् चैव गान्धारी च यशस्विनी
धृतराष्ट्रो यतो राजा ततः सर्व उपाविशन्
तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसो ऽस्पृशत्
स्वस्तिकान् अक्षतान् भूमिं सुवर्णं रजतं मणीन्
ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम्
ददृशुर् धर्मराजानम् आदाय बहु मङ्गलम्
पृथिवीं च सुवर्णं च रत्नानि विविधानि च
आभिषेचनिकं भाण्डं सर्वसंभारसंभृतम्
काञ्चनौदुम्बरास् तत्र राजताः पृथिवीमयाः
पूर्णकुम्भाः सुमनसो लाजा बर्हींषि गोरसाः
शमीपलाशपुंनागाः समिधो मधुसर्पिषी
स्रुव औदुम्बरः शङ्खास् तथा हेमविभूषिताः
दाशार्हेणाभ्यनुज्ञातस् तत्र धौम्यः पुरोहितः
प्रागुदक्प्रवणां वेदीं लक्षणेनोपलिप्य ह
व्याघ्रचर्मोत्तरे श्लक्ष्णे सर्वतोभद्र आसने
दृढपादप्रतिष्ठाने हुताशनसमत्विषि
उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम्
जुहाव पावकं धीमान् विधिमन्त्रपुरस्कृतम्
अभ्यषिञ्चत् पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम्
धृतराष्ट्रश् च राजर्षिः सर्वाः प्रकृतयस् तथा
ततो ऽनुवादयाम् आसुः पणवानकदुन्दुभीः
धर्मराजो ऽपि तत् सर्वं प्रतिजग्राह धर्मतः
पूजयाम् आस तांश् चापि विधिवद् भूरिदक्षिणः
ततो निष्कसहस्रेण ब्राह्मणान् स्वस्ति वाचयत्
वेदाध्ययनसंपन्नाञ् शीलवृत्तसमन्वितान्
ते प्रीता ब्राह्मणा राजन् स्वस्त्य् ऊचुर् जयम् एव च
हंसा इव च नर्दन्तः प्रशशंसुर् युधिष्ठिरम्

12040019a
12040019c
12040020a
12040020c
12040021a
12040021c
12040022a
12040022c
12041001
12041001a
12041001c
12041002a
12041002c
12041003a
12041003c
12041004a
12041004c
12041005a
12041005c
12041006a
12041006c
12041007a
12041007c
12041007e
12041008a
12041008c
12041008e
12041009a
12041009c
12041010a
12041010c
12041011a
12041011c
12041012a
12041012c
12041013a
12041013c
12041014a
12041014c
12041015a
12041015c
12041016a
12041016c
12041017a
12041017c
12041018a
12041018c
12042001
12042001a
12042001c
12042002a
12042002c
12042002e
12042003a
12042003c
12042004a
12042004c
12042005a
12042005c
12042006a

युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव


दिष्ट्या स्वधर्मं प्राप्तो ऽसि विक्रमेण महाद्युते
दिष्ट्या गाण्डीवधन्वा च भीमसेनश् च पाण्डवः
त्वं चापि कुशली राजन् माद्रीपुत्रौ च पाण्डवौ
मुक्ता वीरक्षयाद् अस्मात् संग्रामान् निहतद्विषः
क्षिप्रम् उत्तरकालानि कुरु कार्याणि पाण्डव
ततः प्रत्यर्चितः सद्भिर् धर्मराजो युधिष्ठिरः
प्रतिपेदे महद् राज्यं सुहृद्भिः सह भारत
वैशंपायन उवाच
प्रकृतीनां तु तद् वाक्यं देशकालोपसंहितम्
श्रुत्वा युधिष्ठिरो राजाथोत्तरं प्रत्यभाषत
धन्याः पाण्डुसुता लोके येषां ब्राह्मणपुंगवाः
तथ्यान् वाप्य् अथ वातथ्यान् गुणान् आहुः समागताः
अनुग्राह्या वयं नूनं भवताम् इति मे मतिः
यत्रैवं गुणसंपन्नान् अस्मान् ब्रूथ विमत्सराः
धृतराष्ट्रो महाराजः पिता नो दैवतं परम्
शासने ऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः
एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत्
अस्य शुश्रूषणं कार्यं मया नित्यम् अतन्द्रिणा
यदि चाहम् अनुग्राह्यो भवतां सुहृदां ततः
धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुम् अर्हथ
एष नाथो हि जगतो भवतां च मया सह
अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च
एतन् मनसि कर्तव्यं भवद्भिर् वचनं मम
अनुगम्य च राजानं यथेष्टं गम्यताम् इति
पौरजानपदान् सर्वान् विसृज्य कुरुनन्दनः
यौवराज्येन कौरव्यो भीमसेनम् अयोजयत्
मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने
विदुरं बुद्धिसंपन्नं प्रीतिमान् वै समादिशत्
कृताकृतपरिज्ञाने तथायव्ययचिन्तने
संजयं योजयाम् आस ऋद्धम् ऋद्धैर् गुणैर् युतम्
बलस्य परिमाणे च भक्तवेतनयोस् तथा
नकुलं व्यादिशद् राजा कर्मिणाम् अन्ववेक्षणे
परचक्रोपरोधे च दृप्तानां चावमर्दने
युधिष्ठिरो महाराजः फल्गुनं व्यादिदेश ह
द्विजानां वेदकार्येषु कार्येष्व् अन्येषु चैव हि
धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परंतपः
सहदेवं समीपस्थं नित्यम् एव समादिशत्
तेन गोप्यो हि नृपतिः सर्वावस्थो विशां पते
यान् यान् अमन्यद् योग्यांश् च येषु येष्व् इह कर्मसु
तांस् तांस् तेष्व् एव युयुजे प्रीयमाणो महीपतिः
विदुरं संजयं चैव युयुत्सुं च महामतिम्
अब्रवीत् परवीरघ्नो धर्मात्मा धर्मवत्सलः
उत्थायोत्थाय यत् कार्यम् अस्य राज्ञः पितुर् मम
सर्वं भवद्भिः कर्तव्यम् अप्रमत्तैर् यथातथम्
पौरजानपदानां च यानि कार्याणि नित्यशः
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः
वैशंपायन उवाच
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे
श्राद्धानि कारयाम् आस तेषां पृथग् उदारधीः
धृतराष्ट्रो ददौ राजा पुत्राणाम् और्ध्वदेहिकम्
सर्वकामगुणोपेतम् अन्नं गाश् च धनानि च
रत्नानि च विचित्राणि महार्हाणि महायशाः
युधिष्ठिरस् तु कर्णस्य द्रोणस्य च महात्मनः
धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः
विराटप्रभृतीनां च सुहृदाम् उपकारिणाम्
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ
ब्राह्मणानां सहस्राणि पृथग् एकैकम् उद्दिशन्
dhanaiz ca vastrai ratnaiz ca gobhiz ca samatarpayat
ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः

12042006c
12042007a
12042007c
12042008a
12042008c
12042009a
12042009c
12042010a
12042010c
12042011a
12042011c
12042012a
12042012c
12043001
12043001a
12043001c
12043002a
12043002c
12043003a
12043003c
12043004a
12043004c
12043005a
12043005c
12043006a
12043006c
12043007a
12043007c
12043008a
12043008c
12043009a
12043009c
12043010a
12043010c
12043011a
12043011c
12043012a
12043012c
12043013a
12043013c
12043014a
12043014c
12043015a
12043015c
12043016a
12043016c
12043017a
12043017c
ग्र्यः
12044001
12044001a
12044001c
12044002a
12044002c
12044003a
12044003c
12044004a
12044004c
12044005a
12044005c

उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम्


सभाः प्रपाश् च विविधास् तडागानि च पाण्डवः
सुहृदां कारयाम् आस सर्वेषाम् और्ध्वदैहिकम्
स तेषाम् अनृणो भूत्वा गत्वा लोकेष्व् अवाच्यताम्
कृतकृत्यो ऽभवद् राजा प्रजा धर्मेण पालयन्
धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा
सर्वांश् च कौरवामात्यान् भृत्यांश् च समपूजयत्
याश् च तत्र स्त्रियः काश् चिद् धतवीरा हतात्मजाः
सर्वास् ताः कौरवो राजा संपूज्यापालयद् घृणी
दीनान्धकृपणानां च गृहाच्छादनभोजनैः
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः
स विजित्य महीं कृत्स्नाम् आनृण्यं प्राप्य वैरिषु
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः
वैशंपायन उवाच
अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः
दाशार्हं पुण्डरीकाक्षम् उवाच प्राञ्जलिः शुचिः
तव कृष्ण प्रसादेन नयेन च बलेन च
बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च
पुनः प्राप्तम् इदं राज्यं पितृपैतामहं मया
नमस् ते पुण्डरीकाक्ष पुनः पुनर् अरिंदम
त्वाम् एकम् आहुः पुरुषं त्वाम् आहुः सात्वतां पतिम्
नामभिस् त्वां बहुविधैः स्तुवन्ति परमर्षयः
विश्वकर्मन् नमस् ते ऽस्तु विश्वात्मन् विश्वसंभव
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम
अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः
पृश्निगर्भस् त्वम् एवैकस् त्रियुगं त्वां वदन्त्य् अपि
शुचिश्रवा हृषीकेशो घृतार्चिर् हंस उच्यसे
त्रिचक्षुः शम्भुर् एकस् त्वं विभुर् दामोदरो ऽपि च
वराहो ऽग्निर् बृहद्भानुर् वृषणस् तार्क्ष्यलक्षणः
अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः
वाचिष्ठ उग्रः सेनानीः सत्यो वाजसनिर् गुहः
अच्युतश् च्यावनो ऽरीणां संकृतिर् विकृतिर् वृषः
कृतवर्त्मा त्वम् एवाद्रिर् वृषगर्भो वृषाकपिः
सिन्धुक्षिद् ऊर्मिस् त्रिककुत् त्रिधामा त्रिवृद् अच्युतः
सम्राड् विराट् स्वराट् चैव सुरराड् धर्मदो भवः
विभुर् भूर् अभिभूः कृष्णः कृष्णवर्त्मा त्वम् एव च
स्विष्टकृद् भिषगावर्तः कपिलस् त्वं च वामनः
यज्ञो ध्रुवः पतंगश् च जयत्सेनस् त्वम् उच्यसे
शिखण्डी नहुषो बभ्रुर् दिवस्पृक् त्वं पुनर्वसुः
सुबभ्रुर् उक्षो रुक्मस् त्वं सुषेणो दुन्दुभिस् तथा
गभस्तिनेमिः श्रीपद्मं पुष्करं पुष्पधारणः
ऋभुर् विभुः सर्वसूक्ष्मस् त्वं सावित्रं च पठ्यसे
अम्भोनिधिस् त्वं ब्रह्मा त्वं पवित्रं धाम धन्व च
हिरण्यगर्भं त्वाम् आहुः स्वधा स्वाहा च केशव
योनिस् त्वम् अस्य प्रलयश् च कृष्ण; त्वम् एवेदं सृजसि विश्वम् अग्रे
विश्वं चेदं त्वद्वशे विश्वयोने; नमो ऽस्तु ते शार्ङ्गचक्रासिपाणे
एवं स्तुतो धर्मराजेन कृष्णः; सभामध्ये प्रीतिमान् पुष्कराक्षः
तम् अभ्यनन्दद् भारतं पुष्कलाभिर्; वाग्भिर् ज्येष्ठं पाण्डवं यादवा
वैशंपायन उवाच
ततो विसर्जयाम् आस सर्वाः प्रकृतयो नृपः
विविशुश् चाभ्यनुज्ञाता यथास्वानि गृहाणि च
ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम्
सान्त्वयन्न् अब्रवीद् धीमान् अर्जुनं यमजौ तथा
शत्रुभिर् विविधैः शस्त्रैः कृत्तदेहा महारणे
श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः
अरण्ये दुःखवसतीर् मत्कृते पुरुषोत्तमाः
भवद्भिर् अनुभूताश् च यथा कुपुरुषैस् तथा
यथासुखं यथाजोषं जयो ऽयम् अनुभूयताम्
विश्रान्ता&l लब्धविज्ञानाञ् श्वः समेतास्मि वः पुनः

12044006a
12044006c
12044007a
12044007c
12044008a
12044008c
12044009a
12044009c
12044010a
12044010c
12044011a
12044011c
12044012a
12044012c
12044013a
12044013c
12044014a
12044014c
12044015a
12044015c
12044016a
12044016c
12045001
12045001a
12045001c
12045002a
12045002c
12045003
12045003a
12045003c
12045004a
12045004c
12045005a
12045005c
12045006a
12045006c
12045007a
12045007c
12045008a
12045008c
12045009a
12045009c
12045010a
12045010c
12045011a
12045011c
12045012a
12045012c
12045013a
12045013c
12045014a
12045014c
12045015a
12045015c
12045015e
12045016a
12045016c
12045017a
12045017c
12045018a

ततो दुर्योधनगृहं प्रासादैर् उपशोभितम्


बहुरत्नसमाकीर्णं दासीदाससमाकुलम्
धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः
प्रतिपेदे महाबाहुर् मन्दरं मघवान् इव
यथा दुर्योधनगृहं तथा दुःशासनस्य च
प्रासादमालासंयुक्तं हेमतोरणभूषितम्
दासीदाससुसंपूर्णं प्रभूतधनधान्यवत्
प्रतिपेदे महाबाहुर् अर्जुनो राजशासनात्
दुर्मर्षणस्य भवनं दुःशासनगृहाद् वरम्
कुबेरभवनप्रख्यं मणिहेमविभूषितम्
नकुलाय वरार्हाय कर्शिताय महावने
ददौ प्रीतो महाराज धर्मराजो युधिष्ठिरः
दुर्मुखस्य च वेश्माग्र्यं श्रीमत् कनकभूषितम्
पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम्
प्रददौ सहदेवाय सततं प्रियकारिणे
मुमुदे तच् च लब्ध्वा स कैलासं धनदो यथा
युयुत्सुर् विदुरश् चैव संजयश् च महाद्युतिः
सुधर्मा चैव धौम्यश् च यथास्वं जग्मुर् आलयान्
सह सात्यकिना शौरिर् अर्जुनस्य निवेशनम्
विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहाम् इव
तत्र भक्षान्नपानैस् ते समुपेताः सुखोषिताः
सुखप्रबुद्धा राजानम् उपतस्थुर् युधिष्ठिरम्
जनमेजय उवाच
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः
यद् अन्यद् अकरोद् विप्र तन् मे वक्तुम् इहार्हसि
भगवान् वा हृषीकेशस् त्रैलोक्यस्य परो गुरुः
ऋषे यद् अकरोद् वीरस् तच् च व्याख्यातुम् अर्हसि
वैशंपायन उवाच
शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ
वासुदेवं पुरस्कृत्य यद् अकुर्वत पाण्डवाः
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः
चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत्
ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम्
सहस्रनिष्कम् एकैकं वाचयाम् आस पाण्डवः
तथानुजीविनो भृत्यान् संश्रितान् अतिथीन् अपि
कामैः संतर्पयाम् आस कृपणांस् तर्ककान् अपि
पुरोहिताय धौम्याय प्रादाद् अयुतशः स गाः
धनं सुवर्णं रजतं वासांसि विविधानि च
कृपाय च महाराज गुरुवृत्तिम् अवर्तत
विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः
भक्षान्नपानैर् विविधैर् वासोभिः शयनासनैः
सर्वान् संतोषयाम् आस संश्रितान् ददतां वरः
लब्धप्रशमनं कृत्वा स राजा राजसत्तम
युयुत्सोर् धार्तराष्ट्रस्य पूजां चक्रे महायशाः
धृतराष्ट्राय तद् राज्यं गान्धार्यै विदुराय च
निवेद्य स्वस्थवद् राजन्न् आस्ते राजा युधिष्ठिरः
तथा सर्वं स नगरं प्रसाद्य जनमेजय
वासुदेवं महात्मानम् अभ्यगच्छत् कृताञ्जलिः
ततो महति पर्यङ्के मणिकाञ्चनभूषिते
ददर्श कृष्णम् आसीनं नीलं मेराव् इवाम्बुदम्
जाज्वल्यमानं वपुषा दिव्याभरणभूषितम्
पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम्
कौस्तुभेन उरःस्थेन मणिनाभिविराजितम्
उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम्
नौपम्यं विद्यते यस्य त्रिषु लोकेषु किं चन
सो ऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम्
उवाच मधुराभाषः स्मितपूर्वम् इदं तदा
सुखेन ते निशा कच्चिद् व्युष्टा बुद्धिमतां वर
कच्चिज् ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत
तव ह्य् आश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर

12045018c
12045019a
12045019c
12045020a
12045020c
12046001
12046001a
12046001c
12046002a
12046002c
12046003a
12046003c
12046004a
12046004c
12046005a
12046005c
12046006a
12046006c
12046007a
12046007c
12046008a
12046008c
12046009a
12046009c
12046010
12046010a
12046010c
12046011a
12046011c
12046012a
12046012c
12046013a
12046013c
12046014a
12046014c
12046015a
12046015c
12046016a
12046016c
12046017a
12046017c
12046018a
12046018c
12046019a
12046019c
12046020a
12046020c
12046021a
12046021c
12046022a
12046022c
12046023a
12046023c
12046024a
12046024c
12046025a
12046025c
12046026a
12046026c
12046027a

वयं राज्यम् अनुप्राप्ताः पृथिवी च वशे स्थिता


भवत्प्रसादाद् भगवंस् त्रिलोकगतिविक्रम
जयः प्राप्तो यशश् चाग्र्यं न च धर्माच् च्युता वयम्
तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम्
नोवाच भगवान् किं चिद् ध्यानम् एवान्वपद्यत
युधिष्ठिर उवाच
किम् इदं परमाश्चर्यं ध्यायस्य् अमितविक्रम
कच्चिल् लोकत्रयस्यास्य स्वस्ति लोकपरायण
चतुर्थं ध्यानमार्गं त्वम् आलम्ब्य पुरुषोत्तम
अपक्रान्तो यतो देव तेन मे विस्मितं मनः
निगृहीतो हि वायुस् ते पञ्चकर्मा शरीरगः
इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते
इन्द्रियाणि मनश् चैव बुद्धौ संवेशितानि ते
सर्वश् चैव गणो देव क्षेत्रज्ञे ते निवेशितः
नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस् तथा मनः
स्थाणुकुड्यशिलाभूतो निरीहश् चासि माधव
यथा दीपो निवातस्थो निरिङ्गो ज्वलते ऽच्युत
तथासि भगवन् देव निश्चलो दृढनिश्चयः
यदि श्रोतुम् इहार्हामि न रहस्यं च ते यदि
छिन्धि मे संशयं देव प्रपन्नायाभियाचते
त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हि
अनादिनिधनश् चाद्यस् त्वम् एव पुरुषोत्तम
त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय च
ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर
वैशंपायन उवाच
ततः स्वगोचरे न्यस्य मनो बुद्धीन्द्रियाणि च
स्मितपूर्वम् उवाचेदं भगवान् वासवानुजः
शरतल्पगतो भीष्मः शाम्यन्न् इव हुताशनः
मां ध्याति पुरुषव्याघ्रस् ततो मे तद्गतं मनः
यस्य ज्यातलनिर्घोषं विस्फूर्जितम् इवाशनेः
न सहेद् देवराजो ऽपि तम् अस्मि मनसा गतः
येनाभिद्रुत्य तरसा समस्तं राजमण्डलम्
ऊढास् तिस्रः पुरा कन्यास् तम् अस्मि मनसा गतः
त्रयोविंशतिरात्रं यो योधयाम् आस भार्गवम्
न च रामेण निस्तीर्णस् तम् अस्मि मनसा गतः
यं गङ्गा गर्भविधिना धारयाम् आस पार्थिवम्
वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप
दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान्
साङ्गांश् च चतुरो वेदांस् तम् अस्मि मनसा गतः
रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव
आधारं सर्वविद्यानां तम् अस्मि मनसा गतः
एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया
शरणं माम् उपागच्छत् ततो मे तद्गतं मनः
स हि भूतं च भव्यं च भवच् च पुरुषर्षभ
वेत्ति धर्मभृतां श्रेष्ठस् ततो मे तद्गतं मनः
तस्मिन् हि पुरुषव्याघ्रे कर्मभिः स्वैर् दिवं गते
भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी
तद् युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम्
अभिगम्योपसंगृह्य पृच्छ यत् ते मनोगतम्
चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यम् एव च
चातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते
तस्मिन्न् अस्तमिते भीष्मे कौरवाणां धुरंधरे
ज्ञानान्य् अल्पीभविष्यन्ति तस्मात् त्वां चोदयाम्य् अहम्
तच् छ्रुत्वा वासुदेवस्य तथ्यं वचनम् उत्तमम्
साश्रुकण्ठः स धर्मज्ञो जनार्दनम् उवाच ह
यद् भवान् आह भीष्मस्य प्रभावं प्रति माधव
तथा तन् नात्र संदेहो विद्यते मम मानद
महाभाग्यं हि भीष्मस्य प्रभावश् च महात्मनः
श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम्
भवांश् च कर्ता लोकानां यद् ब्रवीत्य् अरिसूदन

12046027c
12046028a
12046028c
12046029a
12046029c
12046030a
12046030c
12046031a
12046031c
12046032a
12046032c
12046033a
12046033c
12046034a
12046034c
12046035a
12046035c
12047001
12047001a
12047001c
12047002
12047002a
12047002c
12047003a
12047003c
12047004a
12047004c
12047005a
12047005c
12047006a
12047006c
12047007a
12047007c
12047008a
12047008c
12047009a
12047009c
12047010a
12047010c
12047011a
12047011c
12047012a
12047012c
12047013a
12047013c
12047014a
12047014c
12047015a
12047015c
12047016a
12047016c
12047017a
12047017c
12047018a
12047018c
12047019a
12047019c
12047020a
12047020c
12047021a

तथा तद् अनभिध्येयं वाक्यं यादवनन्दन


यतस् त्व् अनुग्रहकृता बुद्धिस् ते मयि माधव
त्वाम् अग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम्
आवृत्ते भगवत्य् अर्के स हि लोकान् गमिष्यति
त्वद्दर्शनं महाबाहो तस्माद् अर्हति कौरवः
तव ह्य् आद्यस्य देवस्य क्षरस्यैवाक्षरस्य च
दर्शनं तस्य लाभः स्यात् त्वं हि ब्रह्ममयो निधिः
श्रुत्वैतद् धर्मराजस्य वचनं मधुसूदनः
पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यताम् इति
सात्यकिस् तूपनिष्क्रम्य केशवस्य समीपतः
दारुकं प्राह कृष्णस्य युज्यतां रथ इत्य् उत
स सात्यकेर् आशु वचो निशम्य; रथोत्तमं काञ्चनभूषिताङ्गम्
मसारगल्वर्कमयैर् विभङ्गैर्; विभूषितं हेमपिनद्धचक्रम्
दिवाकरांशुप्रभम् आशुगामिनं; विचित्रनानामणिरत्नभूषितम्
नवोदितं सूर्यम् इव प्रतापिनं; विचित्रतार्क्ष्यध्वजिनं पताकिनम्
सुग्रीवसैन्यप्रमुखैर् वराश्वैर्; मनोजवैः काञ्चनभूषिताङ्गैः
सुयुक्तम् आवेदयद् अच्युताय; कृताञ्जलिर् दारुको राजसिंह
जनमेजय उवाच
शरतल्पे शयानस् तु भरतानां पितामहः
कथम् उत्सृष्टवान् देहं कं च योगम् अधारयत्
वैशंपायन उवाच
शृणुष्वावहितो राजञ् शुचिर् भूत्वा समाहितः
भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः
निवृत्तमात्रे त्व् अयन उत्तरे वै दिवाकरे
समावेशयद् आत्मानम् आत्मन्य् एव समाहितः
विकीर्णांशुर् इवादित्यो भीष्मः शरशतैश् चितः
शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः
व्यासेन वेदश्रवसा नारदेन सुरर्षिणा
देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना
एतैश् चान्यैर् मुनिगणैर् महाभागैर् महात्मभिः
श्रद्धादमपुरस्कारैर् वृतश् चन्द्र इव ग्रहैः
भीष्मस् तु पुरुषव्याघ्रः कर्मणा मनसा गिरा
शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः
स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम्
योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम्
कृताञ्जलिः शुचिर् भूत्वा वाग्विदां प्रवरः प्रभुम्
भीष्मः परमधर्मात्मा वासुदेवम् अथास्तुवत्
आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम्
तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः
शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम्
युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम्
यस्मिन् विश्वानि भूतानि तिष्ठन्ति च विशन्ति च
गुणभूतानि भूतेशे सूत्रे मणिगणा इव
यस्मिन् नित्ये तते तन्तौ दृढे स्रग् इव तिष्ठति
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि
हरिं सहस्रशिरसं सहस्रचरणेक्षणम्
प्राहुर् नारायणं देवं यं विश्वस्य परायणम्
अणीयसाम् अणीयांसं स्थविष्ठं च स्थवीयसाम्
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसाम् अपि
यं वाकेष्व् अनुवाकेषु निषत्सूपनिषत्सु च
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु
चतुर्भिश् चतुरात्मानं सत्त्वस्थं सात्वतां पतिम्
यं दिव्यैर् देवम् अर्चन्ति गुह्यैः परमनामभिः
यं देवं देवकी देवी वसुदेवाद् अजीजनत्
भौमस्य ब्रह्मणो गुप्त्यै दीप्तम् अग्निम् इवारणिः
यम् अनन्यो व्यपेताशीर् आत्मानं वीतकल्मषम्
इष्ट्वानन्त्याय गोविन्दं पश्यत्य् आत्मन्य् अवस्थितम्
पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु
क्षये संकर्षणः प्रोक्तस् तम् उपास्यम् उपास्महे
अतिवाय्विन्द्रकर्माणम् अतिसूर्याग्नितेजसम्

12047021c
12047022a
12047022c
12047023a
12047023c
12047024a
12047024c
12047025a
12047025c
12047026a
12047026c
12047027a
12047027c
12047028a
12047028c
12047029a
12047029c
12047030a
12047030c
12047031a
12047031c
12047032a
12047032c
12047033a
12047033c
12047034a
12047034c
12047035a
12047035c
12047036a
12047036c
12047037a
12047037c
12047038a
12047038c
12047039a
12047039c
12047040a
12047040c
12047041a
12047041c
12047042a
12047042c
12047043a
12047043c
12047044a
12047044c
12047045a
12047045c
12047046a
12047046c
12047047a
12047047c
12047048a
12047048c
12047049a
12047049c
12047050a
12047050c
12047051a

अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम्


यं वै विश्वस्य कर्तारं जगतस् तस्थुषां पतिम्
वदन्ति जगतो ऽध्यक्षम् अक्षरं परमं पदम्
हिरण्यवर्णं यं गर्भम् अदितिर् दैत्यनाशनम्
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः
शुक्ले देवान् pitqn कृष्णे तर्पयत्य् अमृतेन यः
यश् च राजा द्विजातीनां तस्मै सोमात्मने नमः
महतस् तमसः पारे पुरुषं ज्वलनद्युतिम्
यं ज्ञात्वा मृत्युम् अत्येति तस्मै ज्ञेयात्मने नमः
यं बृहन्तं बृहत्य् उक्थे यम् अग्नौ यं महाध्वरे
यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः
ऋग्यजुःसामधामानं दशार्धहविराकृतिम्
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः
यः सुपर्णो यजुर् नाम छन्दोगात्रस् त्रिवृच्छिराः
रथंतरबृहत्यक्षस् तस्मै स्तोत्रात्मने नमः
यः सहस्रसवे सत्रे जज्ञे विश्वसृजाम् ऋषिः
हिरण्यवर्णः शकुनिस् तस्मै हंसात्मने नमः
पदाङ्गं संधिपर्वाणं स्वरव्यञ्जनलक्षणम्
यम् आहुर् अक्षरं नित्यं तस्मै वागात्मने नमः
यश् चिनोति सतां सेतुम् ऋतेनामृतयोनिना
धर्मार्थव्यवहाराङ्गैस् तस्मै सत्यात्मने नमः
यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः
यं तं व्यक्तस्थम् अव्यक्तं विचिन्वन्ति महर्षयः
क्षेत्रे क्षेत्रज्ञम् आसीनं तस्मै क्षेत्रात्मने नमः
यं दृगात्मानम् आत्मस्थं वृतं षोडशभिर् गुणैः
प्राहुः सप्तदशं सांख्यास् तस्मै सांख्यात्मने नमः
यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः
ज्योतिः पश्यन्ति युञ्जानास् तस्मै योगात्मने नमः
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः
यो ऽसौ युगसहस्रान्ते प्रदीप्तार्चिर् विभावसुः
संभक्षयति भूतानि तस्मै घोरात्मने नमः
संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत्
बालः स्वपिति यश् चैकस् तस्मै मायात्मने नमः
सहस्रशिरसे तस्मै पुरुषायामितात्मने
चतुःसमुद्रपर्याययोगनिद्रात्मने नमः
अजस्य नाभाव् अध्येकं यस्मिन् विश्वं प्रतिष्ठितम्
पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु
कुक्षौ समुद्राश् चत्वारस् तस्मै तोयात्मने नमः
युगेष्व् आवर्तते यो ऽंशैर् दिनर्त्वयनहायनैः
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः
ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नम् ऊरूदरं विशः
पादौ यस्याश्रिताः शूद्रास् तस्मै वर्णात्मने नमः
यस्याग्निर् आस्यं द्यौर् मूर्धा खं नाभिश् चरणौ क्षितिः
सूर्यश् चक्षुर् दिशः श्रोत्रे तस्मै लोकात्मने नमः
विषये वर्तमानानां यं तं वैशेषिकैर् गुणैः
प्राहुर् विषयगोप्तारं तस्मै गोप्त्रात्मने नमः
अन्नपानेन्धनमयो रसप्राणविवर्धनः
यो धारयति भूतानि तस्मै प्राणात्मने नमः
परः कालात् परो यज्ञात् परः सदसतोश् च यः
अनादिर् आदिर् विश्वस्य तस्मै विश्वात्मने नमः
यो मोहयति भूतानि स्नेहरागानुबन्धनैः
सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः
आत्मज्ञानम् इदं ज्ञानं ज्ञात्वा पञ्चस्व् अवस्थितम्
यं ज्ञानिनो ऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः
अप्रमेयशरीराय सर्वतो ऽनन्तचक्षुषे
अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे

12047051c
12047052a
12047052c
12047053a
12047053c
12047054a
12047054c
12047055a
12047055c
12047056a
12047056c
12047057a
12047057c
12047058a
12047058c
12047059a
12047059c
12047060a
12047060c
12047061a
12047061c
12047062a
12047062c
12047063a
12047063c
12047064a
12047064c
12047065a
12047065c
12047066a
12047066c
12047067a
12047067c
12047068a
12047068c
12047069a
12047069c
12047070a
12047070c
12047071a
12047071c
12047072a
12047072c
12048001
12048001a
12048001c
12048002a
12048002c
12048003a
12048003c
12048004a
12048004c
12048005a
12048005c
12048006a
12048006c
12048007a
12048007c
12048008a
12048008c

कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः


शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने
भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः
पञ्चभूतात्मभूताय भूतादिनिधनात्मने
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः
यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश् च यः
यश् च सर्वमयो नित्यं तस्मै सर्वात्मने नमः
विश्वकर्मन् नमस् ते ऽस्तु विश्वात्मन् विश्वसंभव
अपवर्गो ऽसि भूतानां पञ्चानां परतः स्थितः
नमस् ते त्रिषु लोकेषु नमस् ते परतस्त्रिषु
नमस् ते दिक्षु सर्वासु त्वं हि सर्वपरायणम्
नमस् ते भगवन् विष्णो लोकानां प्रभवाप्यय
त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः
तेन पश्यामि ते दिव्यान् भावान् हि त्रिषु वर्त्मसु
तच् च पश्यामि तत्त्वेन यत् ते रूपं सनातनम्
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा
विक्रमेण त्रयो लोकाः पुरुषो ऽसि सनातनः
अतसीपुष्पसंकाशं पीतवाससम् अच्युतम्
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम्
यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः
यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा
त्वां प्रपन्नाय भक्ताय गतिम् इष्टां जिगीषवे
यच् छ्रेयः पुण्डरीकाक्ष तद् ध्यायस्व सुरोत्तम
इति विद्यातपोयोनिर् अयोनिर् विष्णुर् ईडितः
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः
एतावद् उक्त्वा वचनं भीष्मस् तद्गतमानसः
नम इत्य् एव कृष्णाय प्रणामम् अकरोत् तदा
अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः
त्रैकाल्यदर्शनं ज्ञानं दिव्यं दातुं ययौ हरिः
तस्मिन्न् उपरते शब्दे ततस् ते ब्रह्मवादिनः
bhISmaM vAgbhir bASpakaNThAs tam Anarcur mahAmatim
ते स्तुवन्तश् च विप्राग्र्याः केशवं पुरुषोत्तमम्
भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः
विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः
सहसोत्थाय संहृष्टो यानम् एवान्वपद्यत
केशवः सात्यकिश् चैव रथेनैकेन जग्मतुः
अपरेण महात्मानौ युधिष्ठिरधनंजयौ
भीमसेनो यमौ चोभौ रथम् एकं समास्थितौ
कृपो युयुत्सुः सूतश् च संजयश् चापरं रथम्
ते रथैर् नगराकारैः प्रयाताः पुरुषर्षभाः
नेमिघोषेण महता कम्पयन्तो वसुंधराम्
ततो गिरः पुरुषवरस् तवान्विता; द्विजेरिताः पथि सुमनाः स शुश्रुवे
कृताञ्जलिं प्रणतम् अथापरं जनं; स केशिहा मुदितमनाभ्यनन्दत
वैशंपायन उवाच
ततः स च हृषीकेशः स च राजा युधिष्ठिरः
कृपादयश् च ते सर्वे चत्वारः पाण्डवाश् च ह
रथैस् ते नगराकारैः पताकाध्वजशोभितैः
ययुर् आशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः
ते ऽवतीर्य कुरुक्षेत्रं केशमज्जास्थिसंकुलम्
देहन्यासः कृतो यत्र क्षत्रियैस् तैर् महात्मभिः
गजाश्वदेहास्थिचयैः पर्वतैर् इव संचितम्
नरशीर्षकपालैश् च शङ्खैर् इव समाचितम्
चितासहस्रैर् निचितं वर्मशस्त्रसमाकुलम्
आपानभूमिं कालस्य तदा भुक्तोज्झिताम् इव
भूतसंघानुचरितं रक्षोगणनिषेवितम्
पश्यन्तस् ते कुरुक्षेत्रं ययुर् आशु महारथाः
गच्छन्न् एव महाबाहुः सर्वयादवनन्दनः
युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम्
अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः
येषु संतर्पयाम् आस पूर्वान् क्षत्रियशोणितैः

12048009a
12048009c
12048010
12048010a
12048010c
12048011a
12048011c
12048012a
12048012c
12048013a
12048013c
12048014a
12048014c
12048015
12048015a
H
12048015c
12049001
12049001a
12049001c
12049002a
12049002c
12049003a
12049003c
12049004a
12049004c
12049005a
12049005c
12049006a
12049006c
12049007a
12049007c
12049008a
12049008c
12049009a
12049009c
12049010a
12049010c
12049011a
12049011c
12049012a
12049012c
12049013a
12049013c
12049014a
12049014c
12049015a
12049015c
12049016a
12049016c
12049017a
12049017c
12049018a
12049018c
12049019a
12049019c
12049020a
12049020c
12049021a
12049021c

त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः


इहेदानीं ततो रामः कर्मणो विरराम ह
युधिष्ठिर उवाच
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया तदा
रामेणेति यद् आत्थ त्वम् अत्र मे संशयो महान्
क्षत्रबीजं यदा दग्धं रामेण यदुपुंगव
कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम
महात्मना भगवता रामेण यदुपुंगव
कथम् उत्सादितं क्षत्रं कथं वृद्धिं पुनर् गतम्
महाभारतयुद्धे हि कोटिशः क्षत्रिया हताः
तथाभूच् च मही कीर्णा क्षत्रियैर् वदतां वर
एवं मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन
आगमो हि परः कृष्ण त्वत्तो नो वासवानुज
वैशंपायन उवाच
ततो व्रजन्न् एव गदाग्रजः प्रभुः; शशंस तस्मै निखिलेन तत्त्वत
युधिष्ठिरायाप्रतिमौजसे तदा; यथाभवत् क्षत्रियसंकुला मही
वासुदेव उवाच
शृणु कौन्तेय रामस्य मया यावत् परिश्रुतम्
महर्षीणां कथयतां कारणं तस्य जन्म च
यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः
उद्भूता राजवंशेषु ये भूयो भारते हताः
जह्नोर् अजह्नुस् तनयो बल्लवस् तस्य चात्मजः
कुशिको नाम धर्मज्ञस् तस्य पुत्रो महीपतिः
उग्रं तपः समातिष्ठत् सहस्राक्षसमो भुवि
पुत्रं लभेयम् अजितं त्रिलोकेश्वरम् इत्य् उत
तम् उग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः
समर्थः पुत्रजनने स्वयम् एवैत्य भारत
पुत्रत्वम् अगमद् राजंस् तस्य लोकेश्वरेश्वरः
गाधिर् नामाभवत् पुत्रः कौशिकः पाकशासनः
तस्य कन्याभवद् राजन् नाम्ना सत्यवती प्रभो
तां गाधिः कविपुत्राय सोर्चीकाय ददौ प्रभुः
ततः प्रीतस् तु कौन्तेय भार्गवः कुरुनन्दन
पुत्रार्थे श्रपयाम् आस चरुं गाधेस् तथैव च
आहूय चाह तां भार्याम् ऋचीको भार्गवस् तदा
उपयोज्यश् चरुर् अयं त्वया मात्राप्य् अयं तव
तस्या जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः
अजय्यः क्षत्रियैर् लोके क्षत्रियर्षभसूदनः
तवापि पुत्रं कल्याणि धृतिमन्तं तपोन्वितम्
शमात्मकं द्विजश्रेष्ठं चरुर् एष विधास्यति
इत्य् एवम् उक्त्वा तां भार्याम् ऋचीको भृगुनन्दनः
तपस्य् अभिरतो धीमाञ् जगामारण्यम् एव ह
एतस्मिन्न् एव काले तु तीर्थयात्रापरो नृपः
गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं प्रति
चरुद्वयं गृहीत्वा तु राजन् सत्यवती तदा
भर्तुर् वाक्याद् अथाव्यग्रा मात्रे हृष्टा न्यवेदयत्
माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ
तस्याश् चरुम् अथाज्ञातम् आत्मसंस्थं चकार ह
अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा
धारयाम् आस दीप्तेन वपुषा घोरदर्शनम्
ताम् ऋचीकस् तदा दृष्ट्वा ध्यानयोगेन वै ततः
अब्रवीद् राजशार्दूल स्वां भार्यां वरवर्णिनीम्
मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना
जनिष्यते हि ते पुत्रः क्रूरकर्मा महाबलः
जनिष्यते हि ते भ्राता ब्रह्मभूतस् तपोधनः
विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम्
सैवम् उक्ता महाभागा भर्त्रा सत्यवती तदा
पपात शिरसा तस्मै वेपन्ती चाब्रवीद् इदम्
नार्हो ऽसि भगवन्न् अद्य वक्तुम् एवंविधं वचः
ब्राह्मणापसदं पुत्रं प्राप्स्यसीति महामुने

12049022
12049022a
12049022c
12049023
12049023a
12049023c
12049024
12049024a
12049024c
12049025
12049025a
12049025c
12049026
12049026a
12049026c
12049027
12049027a
12049027c
12049028a
12049028c
12049029a
12049029c
12049029e
12049030a
12049030c
12049031a
12049031c
12049032a
12049032c
12049033a
12049033c
12049034a
12049034c
12049035a
12049035c
12049036a
12049036c
12049037a
12049037c
12049038a
12049038c
12049039a
12049039c
12049040a
12049040c
12049041a
12049041c
12049041e
12049042a
12049042c
12049043a
12049043c
12049044a
12049044c
12049045a
12049045c
12049046a
12049046c
12049047a
12049047c

ऋचीक उवाच
नैष संकल्पितः कामो मया भद्रे तथा त्वयि
उग्रकर्मा भवेत् पुत्रश् चरुर् माता च कारणम्
सत्यवत्य् उवाच
इच्छ&l लोकान् अपि मुने सृजेथाः किं पुनर् मम
शमात्मकम् ऋजुं पुत्रं लभेयं जपतां वर
ऋचीक उवाच
नोक्तपूर्वं मया भद्रे स्वैरेष्व् अप्य् अनृतं वचः
किम् उताग्निं समाधाय मन्त्रवच् चरुसाधने
सत्यवत्य् उवाच
कामम् एवं भवेत् पौत्रो ममेह तव चैव ह
शमात्मकम् ऋजुं पुत्रं लभेयं जपतां वर
ऋचीक उवाच
पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि
यथा त्वयोक्तं तु वचस् तथा भद्रे भविष्यति
वासुदेव उवाच
ततः सत्यवती पुत्रं जनयाम् आस भार्गवम्
तपस्य् अभिरतं शान्तं जमदग्निं शमात्मकम्
विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः
प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम्
आर्चीको जनयाम् आस जमदग्निः सुदारुणम्
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदे च पारगम्
रामं क्षत्रियहन्तारं प्रदीप्तम् इव पावकम्
एतस्मिन्न् एव काले तु कृतवीर्यात्मजो बली
अर्जुनो नाम तेजस्वी क्षत्रियो हैहयान्वयः
ददाह पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम्
स्वबाह्वस्त्रबलेनाजौ धर्मेण परमेण च
तृषितेन स कौरव्य भिक्षितश् चित्रभानुना
सहस्रबाहुर् विक्रान्तः प्रादाद् भिक्षाम् अथाग्नये
ग्रामान् पुराणि घोषांश् च पत्तनानि च वीर्यवान्
जज्वाल तस्य बाणैस् तु चित्रभानुर् दिधक्षया
स तस्य पुरुषेन्द्रस्य प्रभावेन महातपाः
ददाह कार्तवीर्यस्य शैलान् अथ वनानि च
स शून्यम् आश्रमारण्यं वरुणस्यात्मजस्य तत्
ददाह पवनेनेद्धश् चित्रभानुः सहैहयः
आपवस् तं ततो रोषाच् छशापार्जुनम् अच्युत
दग्धे ''श्रमे महाराज कार्तवीर्येण वीर्यवान्
त्वया न वर्जितं मोहाद् यस्माद् वनम् इदं मम
दग्धं तस्माद् रणे रामो बाहूंस् ते छेत्स्यते ऽर्जुन
arjunas tu महाराज बली नित्यं शमात्मकः
ब्रह्मण्यश् च शरण्यश् च दाता शूरश् च भारत
तस्य पुत्राः सुबलिनः शापेनासन् पितुर् वधे
निमित्तम् अवलिप्ता वै नृशंसाश् चैव नित्यदा
जमदग्निधेन्वास् ते वत्सम् आनिन्युर् भरतर्षभ
अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः
ततो ऽर्जुनस्य बाहूंस् तु छित्त्वा वै पौरुषान्वितः
तं रुवन्तं ततो वत्सं जामदग्न्यः स्वम् आश्रमम्
प्रत्यानयत राजेन्द्र तेषाम् अन्तःपुरात् प्रभुः
अर्जुनस्य सुतास् ते तु संभूयाबुद्धयस् तदा
गत्वाश्रमम् असंबुद्धं जमदग्नेर् महात्मनः
अपातयन्त भल्लाग्रैः शिरः कायान् नराधिप
समित्कुशार्थं रामस्य निर्गतस्य महात्मनः
ततः पितृवधामर्षाद् रामः परममन्युमान्
निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रम् अगृह्णत
ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान्
विक्रम्य निजघानाशु पुत्रान् पौत्रांश् च सर्वशः
स हैहयसहस्राणि हत्वा परममन्युमान्
चकार भार्गवो राजन् महीं शोणितकर्दमाम्
स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम्
कृपया परयाविष्टो वनम् एव जगाम ह

12049048a
12049048c
12049049a
12049049c
12049050a
12049050c
12049051a
12049051c
12049052a
12049052c
12049053a
12049053c
12049054a
12049054c
12049055a
12049055c
12049056a
12049056c
12049057a
12049057c
12049058a
12049058c
12049059a
12049059c
12049060a
12049060c
12049061a
12049061c
12049062a
12049062c
12049063a
12049063c
12049064a
12049064c
12049065a
12049065c
12049066a
12049066c
12049067a
12049067c
12049068a
12049068c
12049069a
12049069c
12049070a
12049070c
12049071a
12049071c
12049072a
12049072c
12049073a
12049073c
12049074a
12049074c
12049075a
12049075c
12049076a
12049076c
12049077a
12049077c

ततो वर्षसहस्रेषु समतीतेषु केषु चित्


क्षोभं संप्राप्तवांस् तीव्रं प्रकृत्या कोपनः प्रभुः
विश्वामित्रस्य पौत्रस् तु रैभ्यपुत्रो महातपाः
परावसुर् महाराज क्षिप्त्वाह जनसंसदि
ये ते ययातिपतने यज्ञे सन्तः समागताः
प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते
मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि
भयात् क्षत्रियवीराणां पर्वतं समुपाश्रितः
स पुनः क्षत्रियशतैः पृथिवीम् अनुसंतताम्
परावसोस् तदा श्रुत्वा शस्त्रं जग्राह भार्गवः
ततो ये क्षत्रिया राजञ् शतशस् तेन जीविताः
ते विवृद्धा महावीर्याः पृथिवीपतयो ऽभवन्
स पुनस् ताञ् जघानाशु बालान् अपि नराधिप
गर्भस्थैस् तु मही व्याप्ता पुनर् एवाभवत् तदा
जातं जातं स गर्भं तु पुनर् एव जघान ह
अरक्षंश् च सुतान् कांश् चित् तदा क्षत्रिययोषितः
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः
दक्षिणाम् अश्वमेधान्ते कश्यपायाददत् ततः
क्षत्रियाणां तु शेषार्थं करेणोद्दिश्य कश्यपः
स्रुक्प्रग्रहवता राजञ् श्रीमान् वाक्यम् अथाब्रवीत्
गच्छ पारं समुद्रस्य दक्षिणस्य महामुने
न ते मद्विषये राम वस्तव्यम् इह कर्हि चित्
ततः शूर्पारकं देशं सागरस् तस्य निर्ममे
संत्रासाज् जामदग्न्यस्य सो ऽपरान्तं महीतलम्
कश्यपस् तु महाराज प्रतिगृह्य महीम् इमाम्
कृत्वा ब्राह्मणसंस्थां वै प्रविवेश महावनम्
ततः शूद्राश् च वैश्याश् च यथास्वैरप्रचारिणः
अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ
अराजके जीवलोके दुर्बला बलवत्तरैः
बाध्यन्ते न च वित्तेषु प्रभुत्वम् इह कस्य चित्
ततः कालेन पृथिवी प्रविवेश रसातलम्
अरक्ष्यमाणा विधिवत् क्षत्रियैर् धर्मरक्षिभिः
ऊरुणा धारयाम् आस कश्यपः पृथिवीं ततः
निमज्जन्तीं तदा राजंस् तेनोर्वीति मही स्मृता
रक्षिणश् च समुद्दिश्य प्रायाचत् पृथिवी तदा
प्रसाद्य कश्यपं देवी क्षत्रियान् बाहुशालिनः
सन्ति ब्रह्मन् मया गुप्ता नृषु क्षत्रियपुंगवाः
हैहयानां कुले जातास् ते संरक्षन्तु मां मुने
अस्ति पौरवदायादो विडूरथसुतः प्रभो
ऋक्षैः संवर्धितो विप्र ऋक्षवत्य् एव पर्वते
तथानुकम्पमानेन यज्वनाथामितौजसा
पराशरेण दायादः सौदासस्याभिरक्षितः
सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद् धि सः
सर्वकर्मेत्य् अभिख्यातः स मां रक्षतु पार्थिवः
शिबेः पुत्रो महातेजा गोपतिर् नाम नामतः
वने संरक्षितो गोभिः सो ऽभिरक्षतु मां मुने
प्रतर्दनस्य पुत्रस् तु वत्सो नाम महायशाः
वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः
दधिवाहनपौत्रस् तु पुत्रो दिविरथस्य ह
अङ्गः स गौतमेनापि गङ्गाकूले ऽभिरक्षितः
बृहद्रथो महाबाहुर् भुवि भूतिपुरस्कृतः
गोलाङ्गूलैर् महाभागो गृध्रकूटे ऽभिरक्षितः
मरुत्तस्यान्ववाये तु क्षत्रियास् तुर्वसोस् त्रयः
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः
एते क्षत्रियदायादास् तत्र तत्र परिश्रुताः
सम्यङ् माम् अभिरक्षन्तु ततः स्थास्यामि निश्चला
एतेषां पितरश् चैव तथैव च पितामहाः
मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा
तेषाम् अपचितिश् चैव मया कार्या न संशयः
न ह्य् अहं कामये नित्यम् अविक्रान्तेन रक्षणम्

12049078a
12049078c
12049079a
12049079c
12049080
12049080a
12049080c
12050001
12050001a
12050001c
12050002a
12050002c
12050003a
12050003c
12050004a
12050004c
12050005a
12050005c
12050006a
12050006c
12050007a
12050007c
12050008a
12050008c
12050009a
12050009c
12050010a
12050010c
12050011a
12050011c
12050012a
12050012c
12050013a
12050013c
12050014a
12050014c
12050015a
12050015c
12050016a
12050016c
12050017a
12050017c
12050018a
12050018c
12050019a
12050019c
12050020a
12050020c
12050021a
12050021c
12050022a
12050022c
12050023a
12050023c
12050024a
12050024c
12050025a
12050025c
12050026a
12050026c

ततः पृथिव्या निर्दिष्टांस् तान् समानीय कश्यपः


अभ्यषिञ्चन् महीपालान् क्षत्रियान् वीर्यसंमतान्
तेषां पुत्राश् च पौत्राश् च येषां वंशाः प्रतिष्ठिताः
एवम् एतत् पुरा वृत्तं यन् मां पृच्छसि पाण्डव
वैशंपायन उवाच
एवं ब्रुवन्न् एव यदुप्रवीरो; युधिष्ठिरं धर्मभृतां वरिष्ठम्
रथेन तेनाशु ययौ यथार्को; विशन् प्रभाभिर् भगवांस् त्रिलोकम्
वैशंपायन उवाच
ततो रामस्य तत् कर्म श्रुत्वा राजा युधिष्ठिरः
विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम्
अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः
विक्रमो येन वसुधा क्रोधान् निःक्षत्रिया कृता
गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः
गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः
अहो धन्यो हि लोको ऽयं सभाग्याश् च नरा भुवि
यत्र कर्मेदृशं धर्म्यं द्विजेन कृतम् अच्युत
तथा यान्तौ तदा तात ताव् अच्युतयुधिष्ठिरौ
जग्मतुर् यत्र गाङ्गेयः शरतल्पगतः प्रभुः
ततस् ते ददृशुर् भीष्मं शरप्रस्तरशायिनम्
स्वरश्मिजालसंवीतं सायंसूर्यम् इवानलम्
उपास्यमानं मुनिभिर् देवैर् इव शतक्रतुम्
देशे परमधर्मिष्ठे नदीमोघवतीम् अनु
दूराद् एव तम् आलोक्य कृष्णो राजा च धर्मराट्
चत्वारः पाण्डवाश् चैव ते च शारद्वतादयः
अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः
एकीकृत्येन्द्रियग्रामम् उपतस्थुर् महामुनीन्
अभिवाद्य च गोविन्दः सात्यकिस् ते च कौरवाः
व्यासादींस् तान् ऋषीन् पश्चाद् गाङ्गेयम् उपतस्थिरे
तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः
परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः
ततो निशम्य गाङ्गेयं शाम्यमानम् इवानलम्
किं चिद् दीनमना भीष्मम् इति होवाच केशवः
कच्चिज् ज्ञानानि ते राजन् प्रसन्नानि यथा पुरा
कच्चिद् अव्याकुला चैव बुद्धिस् ते वदतां वर
शराभिघातदुःखात् ते कच्चिद् गात्रं न दूयते
मानसाद् अपि दुःखाद् धि शारीरं बलवत्तरम्
वरदानात् पितुः कामं छन्दमृत्युर् असि प्रभो
शंतनोर् धर्मशीलस्य न त्व् एतच् छमकारणम्
सुसूक्ष्मो ऽपीह देहे वै शल्यो जनयते रुजम्
किं पुनः शरसंघातैश् चितस्य तव भारत
कामं नैतत् तवाख्येयं प्राणिनां प्रभवाप्ययौ
भवान् ह्य् उपदिशेच् छ्रेयो देवानाम् अपि भारत
यद् धि भूतं भविष्यच् च भवच् च पुरुषर्षभ
सर्वं तज् ज्ञानवृद्धस्य तव पाणाव् इवाहितम्
संसारश् चैव भूतानां धर्मस्य च फलोदयः
विदितस् ते महाप्राज्ञ त्वं हि ब्रह्ममयो निधिः
त्वां हि राज्ये स्थितं स्फीते समग्राङ्गम् अरोगिणम्
स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम्
ऋते शांतनवाद् भीष्मात् त्रिषु लोकेषु पार्थिव
सत्यसंधान् महावीर्याच् छूराद् धर्मैकतत्परात्
मृत्युम् आवार्य तरसा शरप्रस्तरशायिनः
निसर्गप्रभवं किं चिन् न च तातानुशुश्रुम
सत्ये तपसि दाने च यज्ञाधिकरणे तथा
धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे
अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम्
महारथं त्वत्सदृशं न कं चिद् अनुशुश्रुम
त्वं हि देवान् सगन्धर्वान् ससुरासुरराक्षसान्
शक्त एकरथेनैव विजेतुं नात्र संशयः
त्वं हि भीष्म महाबाहो वसूनां वासवोपमः
नित्यं विप्रैः समाख्यातो नवमो ऽनवमो गुणैः

12050027a
12050027c
12050028a
12050028c
12050029a
12050029c
12050030a
12050030c
12050031a
12050031c
12050032a
12050032c
12050033a
12050033c
12050034a
12050034c
12050035a
12050035c
12050036a
12050036c
12051001
12051001a
12051001c
12051002a
12051002c
12051003a
12051003c
12051004a
12051004c
12051005a
12051005c
12051006a
12051006c
12051007a
12051007c
12051008a
12051008c
12051009a
12051009c
12051010
12051010a
12051010c
12051011a
12051011c
12051012a
12051012c
12051013a
12051013c
12051014a
12051014c
12051015a
12051015c
12051016a
12051016c
12051017a
12051017c
12051018a
12051018c
12052001
12052001a

अहं हि त्वाभिजानामि यस् त्वं पुरुषसत्तम


त्रिदशेष्व् अपि विख्यातः स्वशक्त्या सुमहाबलः
मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः
भवतो यो गुणैस् तुल्यः पृथिव्यां पुरुषः क्व चित्
त्वं हि सर्वैर् गुणै राजन् देवान् अप्य् अतिरिच्यसे
तपसा हि भवाञ् शक्तः स्रष्टुं लोकांश् चराचरान्
तद् अस्य तप्यमानस्य ज्ञातीनां संक्षयेण वै
ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद
ये हि धर्माः समाख्याताश् चातुर्वर्ण्यस्य भारत
चातुराश्रम्यसंसृष्टास् ते सर्वे विदितास् तव
चातुर्वेद्ये च ये प्रोक्ताश् चातुर्होत्रे च भारत
सांख्ये योगे च नियता ये च धर्माः सनातनाः
चातुर्वर्ण्येन यश् चैको धर्मो न स्म विरुध्यते
सेव्यमानः स चैवाद्यो गाङ्गेय विदितस् तव
इतिहासपुराणं च कार्त्स्न्येन विदितं तव
धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम्
ये च के चन लोके ऽस्मिन्न् अर्थाः संशयकारकाः
तेषां छेत्ता नास्ति लोके त्वद् अन्यः पुरुषर्षभ
स पाण्डवेयस्य मनःसमुत्थितं; नरेन्द्र शोकं व्यपकर्ष मेधया
भवद्विधा ह्य् उत्तमबुद्धिविस्तरा; विमुह्यमानस्य जनस्य शान्तये
वैशंपायन उवाच
श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः
किं चिद् उन्नाम्य वदनं प्राञ्जलिर् वाक्यम् अब्रवीत्
नमस् ते भगवन् विष्णो लोकानां निधनोद्भव
त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः
विश्वकर्मन् नमस् ते ऽस्तु विश्वात्मन् विश्वसंभव
अपवर्गो ऽसि भूतानां पञ्चानां परतः स्थितः
नमस् ते त्रिषु लोकेषु नमस् ते परतस् त्रिषु
योगेश्वर नमस् ते ऽस्तु त्वं हि सर्वपरायणम्
मत्संश्रितं यद् आत्थ त्वं वचः पुरुषसत्तम
तेन पश्यामि ते दिव्यान् भावान् हि त्रिषु वर्त्मसु
तच् च पश्यामि तत्त्वेन यत् ते रूपं सनातनम्
सप्त मार्गा निरुद्धास् ते वायोर् अमिततेजसः
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा
दिशो भुजौ रविश् चक्षुर् वीर्ये शक्रः प्रतिष्ठितः
अतसीपुष्पसंकाशं पीतवाससम् अच्युतम्
वपुर् ह्य् अनुमिमीमस् ते मेघस्येव सविद्युतः
त्वत्प्रपन्नाय भक्ताय गतिम् इष्टां जिगीषवे
यच् छ्रेयः पुण्डरीकाक्ष तद् ध्यायस्व सुरोत्तम
वासुदेव उवाच
यतः खलु परा भक्तिर् मयि ते पुरुषर्षभ
ततो वपुर् मया दिव्यं तव राजन् प्रदर्शितम्
न ह्य् अभक्ताय राजेन्द्र भक्तायानृजवे न च
दर्शयाम्य् अहम् आत्मानं न चादान्ताय भारत
भवांस् तु मम भक्तश् च नित्यं चार्जवम् आस्थितः
दमे तपसि सत्ये च दाने च निरतः शुचिः
अर्हस् त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव
तव ह्य् उपस्थिता लोका येभ्यो नावर्तते पुनः
पञ्चाशतं षट् च कुरुप्रवीर; शेषं दिनानां तव जीवितस्य
ततः शुभैः कर्मफलोदयैस् त्वं; समेष्यसे भीष्म विमुच्य देहम्
एते हि देवा वसवो विमानान्य्; आस्थाय सर्वे ज्वलिताग्निकल्पाः
अन्तर्हितास् त्वां प्रतिपालयन्ति; काष्ठां प्रपद्यन्तम् उदक् पतंगम्
व्यावृत्तमात्रे भगवत्य् उदीचीं; सूर्ये दिशं कालवशात् प्रपन्ने
गन्तासि लोकान् पुरुषप्रवीर; नावर्तते यान् उपलभ्य विद्वान्
अमुं च लोकं त्वयि भीष्म याते; ज्ञानानि नङ्क्ष्यन्त्य् अखिलेन वीर
अतः स्म सर्वे त्वयि संनिकर्षं; समागता धर्मविवेचनाय
तज्ज्ञातिशोकोपहतश्रुताय; सत्याभिसंधाय युधिष्ठिराय
प्रब्रूहि धर्मार्थसमाधियुक्तम्; अर्थ्यं वचो ऽस्यापनुदास्य शोकम्
वैशंपायन उवाच
ततः कृष्णस्य तद् वाक्यं धर्मार्थसहितं हितम्

12052001c
12052002a
12052002c
12052003a
12052003c
12052004a
12052004c
12052005a
12052005c
12052006a
12052006c
12052007a
12052007c
12052008a
12052008c
12052009a
12052009c
12052010a
12052010c
12052011a
12052011c
12052012a
12052012c
12052013a
12052013c
12052014
12052014a
12052014c
12052015a
12052015c
12052016a
12052016c
12052017a
12052017c
12052018a
12052018c
12052019a
12052019c
12052020a
12052020c
12052021a
12052021c
12052022
12052022a
12052022c
12052023a
12052023c
12052024a
12052024c
12052025a
12052025c
12052026a
12052026c
12052027a
12052027c
12052028a
12052028c
12052029a
12052029c
12052030a

श्रुत्वा शांतनवो भीष्मः प्रत्युवाच कृताञ्जलिः


लोकनाथ महाबाहो शिव नारायणाच्युत
तव वाक्यम् अभिश्रुत्य हर्षेणास्मि परिप्लुतः
किं चाहम् अभिधास्यामि वाक्पते तव संनिधौ
यदा वाचोगतं सर्वं तव वाचि समाहितम्
यद् धि किं चित् कृतं लोके कर्तव्यं क्रियते च यत्
त्वत्तस् तन् निःसृतं देव लोका बुद्धिमया हि ते
कथयेद् देवलोकं यो देवराजसमीपतः
धर्मकामार्थशास्त्राणां सो ऽर्थान् ब्रूयात् तवाग्रतः
शराभिघाताद् व्यथितं मनो मे मधुसूदन
गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति
न च मे प्रतिभा का चिद् अस्ति किं चित् प्रभाषितुम्
पीड्यमानस्य गोविन्द विषानलसमैः शरैः
बलं मेधाः प्रजरति प्राणाः संत्वरयन्ति च
मर्माणि परितप्यन्ते भ्रान्तं चेतस् तथैव च
दौर्बल्यात् सज्जते वाङ् मे स कथं वक्तुम् उत्सहे
साधु मे त्वं प्रसीदस्व दाशार्हकुलनन्दन
तत् क्षमस्व महाबाहो न ब्रूयां किं चिद् अच्युत
त्वत्संनिधौ च सीदेत वाचस्पतिर् अपि ब्रुवन्
न दिशः संप्रजानामि नाकाशं न च मेदिनीम्
केवलं तव वीर्येण तिष्ठामि मधुसूदन
स्वयम् एव प्रभो तस्माद् धर्मराजस्य यद् धितम्
तद् ब्रवीह्य् आशु सर्वेषाम् आगमानां त्वम् आगमः
कथं त्वयि स्थिते लोके शाश्वते लोककर्तरि
प्रब्रूयान् मद्विधः कश् चिद् गुरौ शिष्य इव स्थिते
वासुदेव उवाच
उपपन्नम् इदं वाक्यं कौरवाणां धुरंधरे
महावीर्ये महासत्त्वे स्थिते सर्वार्थदर्शिनि
यच् च माम् आत्थ गाङ्गेय बाणघातरुजं प्रति
गृहाणात्र वरं भीष्म मत्प्रसादकृतं विभो
न ते ग्लानिर् न ते मूर्छा न दाहो न च ते रुजा
प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्य् उत
ज्ञानानि च समग्राणि प्रतिभास्यन्ति ते ऽनघ
न च ते क्व चिद् आसक्तिर् बुद्धेः प्रादुर्भविष्यति
सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यति
रजस् तमोभ्यां रहितं घनैर् मुक्त इवोडुराट्
यद् यच् च धर्मसंयुक्तम् अर्थयुक्तम् अथापि वा
चिन्तयिष्यसि तत्राग्र्या बुद्धिस् तव भविष्यति
इमं च राजशार्दूल भूतग्रामं चतुर्विधम्
चक्षुर् दिव्यं समाश्रित्य द्रक्ष्यस्य् अमितविक्रम
चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा
भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले
वैशंपायन उवाच
ततस् ते व्याससहिताः सर्व एव महर्षयः
ऋग्यजुःसामसंयुक्तैर् वचोभिः कृष्णम् अर्चयन्
ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात्
पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः
वादित्राणि च दिव्यानि जगुश् चाप्सरसां गणाः
न चाहितम् अनिष्टं वा किं चित् तत्र व्यदृश्यत
ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः
शान्तायां दिशि शान्ताश् च प्रावदन् मृगपक्षिणः
ततो मुहूर्ताद् भगवान् सहस्रांशुर् दिवाकरः
दहन् वनम् इवैकान्ते प्रतीच्यां प्रत्यदृश्यत
ततो महर्षयः सर्वे समुत्थाय जनार्दनम्
भीष्मम् आमन्त्रयां चक्रू राजानं च युधिष्ठिरम्
ततः प्रणामम् अकरोत् केशवः पाण्डवस् तथा
सात्यकिः संजयश् चैव स च शारद्वतः कृपः
ततस् ते धर्मनिरताः सम्यक् तैर् अभिपूजिताः
श्वः समेष्याम इत्य् उक्त्वा यथेष्टं त्वरिता ययुः
तथैवामन्त्र्य गाङ्गेयं केशवस् ते च पाण्डवाः

12052030c
12052031a
H
12052031c
12052032a
12052032c
12052033a
12052033c
12052034a
12052034c
12053001
12053001a
12053001c
12053002a
12053002c
12053003a
12053003c
12053004a
12053004c
12053005a
12053005c
12053006a
12053006c
12053007a
12053007c
12053008a
12053008c
12053009a
12053009c
12053010a
12053010c
12053011a
12053011c
12053012a
12053012c
12053013a
12053013c
12053014
12053014a
12053014c
12053015a
12053015c
12053016a
12053016c
12053017
12053017a
12053017c
12053018a
12053018c
12053019a
12053019c
12053020a
12053020c
12053021a
12053021c
12053022a
12053022c
12053023a
12053023c
12053024a

प्रदक्षिणम् उपावृत्य रथान् आरुरुहुः शुभान्


ततो रथैः काञ्चनदन्तकूबरैर्; महीधराभैः समदैश् च दन्तिभि
हयैः सुपर्णैर् इव चाशुगामिभिः; पदातिभिश् चात्तशरासनादिभिः
ययौ रथानां पुरतो हि सा चमूस्; तथैव पश्चाद् अतिमात्रसारिणी
पुरश् च पश्चाच् च यथा महानदी; पुरर्क्षवन्तं गिरिम् एत्य नर्मदा
ततः पुरस्ताद् भगवान् निशाकरः; समुत्थितस् ताम् अभिहर्षयंश् चमूम्
दिवाकरापीतरसास् तथौषधीः; पुनः स्वकेनैव गुणेन योजयन्
ततः पुरं सुरपुरसंनिभद्युति; प्रविश्य ते यदुवृषपाण्डवास् तदा
यथोचितान् भवनवरान् समाविशञ्; श्रमान्विता मृगपतयो गुहा इव
वैशंपायन उवाच
ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः
याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत
स ध्यानपथम् आश्रित्य सर्वज्ञानानि माधवः
अवलोक्य ततः पश्चाद् दध्यौ ब्रह्म सनातनम्
ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः
अस्तुवन् विश्वकर्माणं वासुदेवं प्रजापतिम्
पठन्ति पाणिस्वनिकास् तथा गायन्ति गायनाः
शङ्खानकमृदङ्गांश् च प्रवाद्यन्त सहस्रशः
वीणापणववेणूनां स्वनश् चातिमनोरमः
प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः
तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः
उच्चेरुर् मधुरा वाचो गीतवादित्रसंहिताः
तत उत्थाय दाशार्हः स्नातः प्राञ्जलिर् अच्युतः
जप्त्वा गुह्यं महाबाहुर् अग्नीन् आश्रित्य तस्थिवान्
ततः सहस्रं विप्राणां चतुर्वेदविदां तथा
गवां सहस्रेणैकैकं वाचयाम् आस माधवः
मङ्गलालम्भनं कृत्वा आत्मानम् अवलोक्य च
आदर्शे विमले कृष्णस् ततः सात्यकिम् अब्रवीत्
गच्छ शैनेय जानीहि गत्वा राजनिवेशनम्
अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः
ततः कृष्णस्य वचनात् सात्यकिस् त्वरितो ययौ
उपगम्य च राजानं युधिष्ठिरम् उवाच ह
युक्तो रथवरो राजन् वासुदेवस्य धीमतः
समीपम् आपगेयस्य प्रयास्यति जनार्दनः
भवत्प्रतीक्षः कृष्णो ऽसौ धर्मराज महाद्युते
यद् अत्रानन्तरं कृत्यं तद् भवान् कर्तुम् अर्हति
युधिष्ठिर उवाच
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते
न सैनिकैश् च यातव्यं यास्यामो वयम् एव हि
न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः
अतः पुरःसराश् चापि निवर्तन्तु धनंजय
अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति
ततो नेच्छामि कौन्तेय पृथग्जनसमागमम्
वैशंपायन उवाच
तद् वाक्यम् आकर्ण्य तथा कुन्तीपुत्रो धनंजयः
युक्तं रथवरं तस्मा आचचक्षे नरर्षभ
ततो युधिष्ठिरो राजा यमौ भीमार्जुनाव् अपि
भूतानीव समस्तानि ययुः कृष्णनिवेशनम्
आगच्छत्स्व् अथ कृष्णो ऽपि पाण्डवेषु महात्मसु
शैनेयसहितो धीमान् रथम् एवान्वपद्यत
रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम्
मेघघोषै रथवरैः प्रययुस् ते महारथाः
मेघपुष्पं बलाहं च सैन्यं सुग्रीवम् एव च
दारुकश् चोदयाम् आस वासुदेवस्य वाजिनः
ते हया वासुदेवस्य दारुकेण प्रचोदिताः
गां खुराग्रैस् तथा राज&l लिखन्तः प्रययुस् तदा
ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः
क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रम् अवातरन्
ततो ययुर् यत्र भीष्मः शरतल्पगतः प्रभुः

12053024c
12053025a
12053025c
12053025e
12053026a
12053026c
12053027a
12053027c
12054001
12054001a
12054001c
12054002a
12054002c
12054003a
12054003c
12054004
12054004a
12054004c
12054005a
12054005c
12054006a
12054006c
12054007a
12054007c
12054008a
12054008c
12054009a
12054009c
12054010a
12054010c
12054011a
12054011c
12054012a
12054012c
12054013a
12054013c
12054014a
12054014c
12054015
12054015a
12054015c
12054016a
12054016c
12054017
12054017a
12054017c
12054018a
12054018c
12054019a
12054019c
12054020a
12054020c
12054021a
12054021c
12054022a
12054022c
12054023a
12054023c
12054024a
12054024c

आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर् यथा


ततो ऽवतीर्य गोविन्दो रथात् स च युधिष्ठिरः
भीमो गाण्डीवधन्वा च यमौ सात्यकिर् एव च
ऋषीन् अभ्यर्चयाम् आसुः करान् उद्यम्य दक्षिणान्
स तैः परिवृतो राजा नक्षत्रैर् इव चन्द्रमाः
अभ्याजगाम गाङ्गेयं ब्रह्माणम् इव वासवः
शरतल्पे शयानं तम् आदित्यं पतितं यथा
ददर्श स महाबाहुर् भयाद् आगतसाध्वसः
जनमेजय उवाच
धर्मात्मनि महासत्त्वे सत्यसंधे जितात्मनि
देवव्रते महाभागे शरतल्पगते ऽच्युते
शयाने वीरशयने भीष्मे शंतनुनन्दने
गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपस्थिते
काः कथाः समवर्तन्त तस्मिन् वीरसमागमे
हतेषु सर्वसैन्येषु तन् मे शंस महामुने
वैशंपायन उवाच
शरतल्पगते भीष्मे कौरवाणां धुरंधरे
आजग्मुर् ऋषयः सिद्धा नारदप्रमुखा नृप
हतशिष्टाश् च राजानो युधिष्ठिरपुरोगमाः
धृतराष्ट्रश् च कृष्णश् च भीमार्जुनयमास् तथा
ते ऽभिगम्य महात्मानो भरतानां पितामहम्
अन्वशोचन्त गाङ्गेयम् आदित्यं पतितं यथा
मुहूर्तम् इव च ध्यात्वा नारदो देवदर्शनः
उवाच पाण्डवान् सर्वान् हतशिष्टांश् च पार्थिवान्
प्राप्तकालं च आचक्षे भीष्मो ऽयम् अनुयुज्यताम्
अस्तम् एति हि गाङ्गेयो भानुमान् इव भारत
अयं प्राणान् उत्सिसृक्षुस् तं सर्वे ऽभ्येत्य पृच्छत
कृत्स्नान् हि विविधान् धर्मांश् चातुर्वर्ण्यस्य वेत्त्य् अयम्
एष वृद्धः पुरा लोकान् संप्राप्नोति तनुत्यजाम्
तं शीघ्रम् अनुयुञ्जध्वं संशयान् मनसि स्थितान्
एवम् उक्ता नारदेन भीष्मम् ईयुर् नराधिपाः
प्रष्टुं चाशक्नुवन्तस् ते वीक्षां चक्रुः परस्परम्
अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः
नान्यस् त्वद् देवकीपुत्र शक्तः प्रष्टुं पितामहम्
प्रव्याहारय दुर्धर्ष त्वम् अग्रे मधुसूदन
त्वं हि नस् तात सर्वेषां सर्वधर्मविद् उत्तमः
एवम् उक्तः पाण्डवेन भगवान् केशवस् तदा
अभिगम्य दुराधर्षं प्रव्याहारयद् अच्युतः
वासुदेव उवाच
कच्चित् सुखेन रजनी व्युष्टा ते राजसत्तम
विस्पष्टलक्षणा बुद्धिः कच्चिच् चोपस्थिता तव
कच्चिज् ज्ञानानि सर्वाणि प्रतिभान्ति च ते ऽनघ
न ग्लायते च हृदयं न च ते व्याकुलं मनः
भीष्म उवाच
दाहो मोहः श्रमश् चैव क्लमो ग्लानिस् तथा रुजा
तव प्रसादाद् गोविन्द सद्यो व्यपगतानघ
यच् च भूतं भविष्यच् च भवच् च परमद्युते
तत् सर्वम् अनुपश्यामि पाणौ फलम् इवाहितम्
वेदोक्ताश् चैव ये धर्मा वेदान्तनिहिताश् च ये
तान् सर्वान् संप्रपश्यामि वरदानात् तवाच्युत
शिष्टैश् च धर्मो यः प्रोक्तः स च मे हृदि वर्तते
देशजातिकुलानां च धर्मज्ञो ऽस्मि जनार्दन
चतुर्ष्व् आश्रमधर्मेषु यो ऽर्थः स च हृदि स्थितः
राजधर्मांश् च सकलान् अवगच्छामि केशव
यत्र यत्र च वक्तव्यं तद् वक्ष्यामि जनार्दन
तव प्रसादाद् धि शुभा मनो मे बुद्धिर् आविशत्
युवेव चास्मि संवृत्तस् त्वदनुध्यानबृंहितः
वक्तुं श्रेयः समर्थो ऽस्मि त्वत्प्रसादाज् जनार्दन
स्वयं किमर्थं तु भवाञ् श्रेयो न प्राह पाण्डवम्
किं ते विवक्षितं चात्र तद् आशु वद माधव

12054025
12054025a
12054025c
12054026a
12054026c
12054027a
12054027c
12054028a
12054028c
12054029a
12054029c
12054030a
12054030c
12054031a
12054031c
12054032a
12054032c
12054033a
12054033c
12054034a
12054034c
12054035a
12054035c
12054036a
12054036c
12054037a
12054037c
12054038a
12054038c
12054039a
12054039c
12055001
12055001a
12055001c
12055001e
12055002a
12055002c
12055003a
12055003c
12055004a
12055004c
12055005a
12055005c
12055006a
12055006c
12055007a
12055007c
12055008a
12055008c
12055009a
12055009c
12055010a
12055010c
12055011
12055011a
12055011c
12055012a
12055012c
12055013a
12055013c

वासुदेव उवाच
यशसः श्रेयसश् चैव मूलं मां विद्धि कौरव
मत्तः सर्वे ऽभिनिर्वृत्ता भावाः सदसदात्मकाः
शीतांशुश् चन्द्र इत्य् उक्ते को लोके विस्मयिष्यति
तथैव यशसा पूर्णे मयि को विस्मयिष्यति
आधेयं तु मया भूयो यशस् तव महाद्युते
ततो मे विपुला बुद्धिस् त्वयि भीष्म समाहिता
यावद् धि पृथिवीपाल पृथिवी स्थास्यते ध्रुवा
तावत् तवाक्षया कीर्तिर् लोकान् अनु चरिष्यति
यच् च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते
वेदप्रवादा इव ते स्थास्यन्ति वसुधातले
यश् चैतेन प्रमाणेन योक्ष्यत्य् आत्मानम् आत्मना
स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति
एतस्मात् कारणाद् भीष्म मतिर् दिव्या मया हि ते
दत्ता यशो विप्रथेत कथं भूयस् तवेति ह
यावद् धि प्रथते लोके पुरुषस्य यशो भुवि
तावत् तस्याक्षयं स्थानं भवतीति विनिश्चितम्
राजानो हतशिष्टास् त्वां राजन्न् अभित आसते
धर्मान् अनुयुयुक्षन्तस् तेभ्यः प्रब्रूहि भारत
भवान् हि वयसा वृद्धः श्रुताचारसमन्वितः
कुशलो राजधर्माणां पूर्वेषाम् अपराश् च ये
जन्मप्रभृति ते कश् चिद् वृजिनं न ददर्श ह
ज्ञातारम् अनुधर्माणां त्वां विदुः सर्वपार्थिवाः
तेभ्यः पितेव पुत्रेभ्यो राजन् ब्रूहि परं नयम्
ऋषयश् च हि देवाश् च त्वया नित्यम् उपासिताः
तस्माद् वक्तव्यम् एवेह त्वया पश्याम्य् अशेषतः
धर्माञ् शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः
वक्तव्यं विदुषा चेति धर्मम् आहुर् मनीषिणः
अप्रतिब्रुवतः कष्टो दोषो हि भवति प्रभो
तस्मात् पुत्रैश् च पौत्रैश् च धर्मान् पृष्टः सनातनान्
विद्वाञ् जिज्ञासमानैस् त्वं प्रब्रूहि भरतर्षभ
वैशंपायन उवाच
अथाब्रवीन् महातेजा वाक्यं कौरवनन्दनः
हन्त धर्मान् प्रवक्ष्यामि दृढे वाङ्मनसी मम
तव प्रसादाद् गोविन्द भूतात्मा ह्य् असि शाश्वतः
युधिष्ठिरस् तु मां राजा धर्मान् समनुपृच्छतु
एवं प्रीतो भविष्यामि धर्मान् वक्ष्यामि चानघ
यस्मिन् राजर्षभे जाते धर्मात्मनि महात्मनि
अहृष्यन्न् ऋषयः सर्वे स मां पृच्छतु पाण्डवः
सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम्
यस्य नास्ति समः कश् चित् स मां पृच्छतु पाण्डवः
धृतिर् दमो ब्रह्मचर्यं क्षमा धर्मश् च नित्यदा
यस्मिन्न् ओजश् च तेजश् च स मां पृच्छतु पाण्डवः
सत्यं दानं तपः शौचं शान्तिर् दाक्ष्यम् असंभ्रमः
यस्मिन्न् एतानि सर्वाणि स मां पृच्छतु पाण्डवः
यो न कामान् न संरम्भान् न भयान् नार्थकारणात्
कुर्याद् अधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः
संबन्धिनो ऽतिथीन् भृत्यान् संश्रितोपाश्रितांश् च यः
संमानयति सत्कृत्य स मां पृच्छतु पाण्डवः
सत्यनित्यः क्षमानित्यो ज्ञाननित्यो ऽतिथिप्रियः
यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः
इज्याध्ययननित्यश् च धर्मे च निरतः सदा
शान्तः श्रुतरहस्यश् च स मां पृच्छतु पाण्डवः
वासुदेव उवाच
लज्जया परयोपेतो धर्मात्मा स युधिष्ठिरः
अभिशापभयाद् भीतो भवन्तं नोपसर्पति
लोकस्य कदनं कृत्वा लोकनाथो विशां पते
अभिशापभयाद् भीतो भवन्तं नोपसर्पति
पूज्यान् मान्यांश् च भक्तांश् च गुरून् संबन्धिबान्धवान्
अर्घ्यार्हान् इषुभिर् हत्वा भवन्तं नोपसर्पति

12055014
12055014a
12055014c
12055015a
12055015c
12055016a
12055016c
12055017a
12055017c
12055018
12055018a
12055018c
12055019a
12055019c
12055020a
12055020c
12056001
12056001a
12056001c
12056002a
12056002c
12056003a
12056003c
12056004a
12056004c
12056005a
12056005c
12056006a
12056006c
12056007a
12056007c
12056008a
12056008c
12056009a
12056009c
12056010
12056010a
12056010c
12056011a
12056011c
12056012a
12056012c
12056013a
12056013c
12056014a
12056014c
12056015a
12056015c
12056016a
12056016c
12056017a
12056017c
12056018a
12056018c
12056019a
12056019c
12056020a
12056020c
12056021a
12056021c

भीष्म उवाच
ब्राह्मणानां यथा धर्मो दानम् अध्ययनं तपः
क्षत्रियाणां तथा कृष्ण समरे देहपातनम्
pitqn पितामहान् पुत्रान् गुरून् संबन्धिबान्धवान्
मिथ्याप्रवृत्तान् यः संख्ये निहन्याद् धर्म एव सः
समयत्यागिनो लुब्धान् गुरून् अपि च केशव
निहन्ति समरे पापान् क्षत्रियो यः स धर्मवित्
आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना
धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुर् अब्रवीत्
वैशंपायन उवाच
एवम् उक्तस् तु भीष्मेण धर्मराजो युधिष्ठिरः
विनीतवद् उपागम्य तस्थौ संदर्शने ऽग्रतः
अथास्य पादौ जग्राह भीष्मश् चाभिननन्द तम्
मूर्ध्नि चैनम् उपाघ्राय निषीदेत्य् अब्रवीत् तदा
तम् उवाचाथ गाङ्गेय ऋषभः सर्वधन्विनाम्
पृच्छ मां तात विस्रब्धं मा भैस् त्वं कुरुसत्तम
वैशंपायन उवाच
प्रणिपत्य हृषीकेशम् अभिवाद्य पितामहम्
अनुमान्य गुरून् सर्वान् पर्यपृच्छद् युधिष्ठिरः
राज्यं वै परमो धर्म इति धर्मविदो विदुः
महान्तम् एतं भारं च मन्ये तद् ब्रूहि पार्थिव
राजधर्मान् विशेषेण कथयस्व पितामह
सर्वस्य जीवलोकस्य राजधर्माः परायणम्
त्रिवर्गो ऽत्र समासक्तो राजधर्मेषु कौरव
मोक्षधर्मश् च विस्पष्टः सकलो ऽत्र समाहितः
यथा हि रश्मयो ऽश्वस्य द्विरदस्याङ्कुशो यथा
नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम्
अत्र वै संप्रमूढे तु धर्मे राजर्षिसेविते
लोकस्य संस्था न भवेत् सर्वं च व्याकुलं भवेत्
उदयन् हि यथा सूर्यो नाशयत्य् आसुरं तमः
राजधर्मास् तथालोक्याम् आक्षिपन्त्य् अशुभां गतिम्
तद् अग्रे राजधर्माणाम् अर्थतत्त्वं पितामह
प्रब्रूहि भरतश्रेष्ठ त्वं हि बुद्धिमतां वरः
आगमश् च परस् त्वत्तः सर्वेषां नः परंतप
भवन्तं हि परं बुद्धौ वासुदेवो ऽभिमन्यते
भीष्म उवाच
नमो धर्माय महते नमः कृष्णाय वेधसे
ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्यामि शाश्वतान्
शृणु कार्त्स्न्येन मत्तस् त्वं राजधर्मान् युधिष्ठिर
निरुच्यमानान् नियतो यच् चान्यद् अभिवाञ्छसि
आदाव् एव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया
देवतानां द्विजानां च वर्तितव्यं यथाविधि
दैवतान्य् अर्चयित्वा हि ब्राह्मणांश् च कुरूद्वह
आनृण्यं याति धर्मस्य लोकेन च स मान्यते
उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर
न ह्य् उत्थानम् ऋते दैवं राज्ञाम् अर्थप्रसिद्धये
साधारणं द्वयं ह्य् एतद् दैवम् उत्थानम् एव च
पौरुषं हि परं मन्ये दैवं निश्चित्यम् उच्यते
विपन्ने च समारम्भे संतापं मा स्म वै कृथाः
घटते विनयस् तात राज्ञाम् एष नयः परः
न हि सत्याद् ऋते किं चिद् राज्ञां वै सिद्धिकारणम्
सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति
ऋषीणाम् अपि राजेन्द्र सत्यम् एव परं धनम्
तथा राज्ञः परं सत्यान् नान्यद् विश्वासकारणम्
गुणवाञ् शीलवान् दान्तो मृदुर् धर्म्यो जितेन्द्रियः
सुदर्शः स्थूललक्ष्यश् च न भ्रश्येत सदा श्रियः
आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन
पुनर् नयविचारेण त्रयीसंवरणेन च
मृदुर् हि राजा सततं लङ्घ्यो भवति सर्वशः
तीक्ष्णाच् चोद्विजते लोकस् तस्माद् उभयम् आचर

12056022a
12056022c
12056023a
12056023c
12056024a
12056024c
12056025a
12056025c
12056026a
12056026c
12056027a
12056027c
12056028a
12056028c
12056029a
12056029c
12056030a
12056030c
12056031a
12056031c
12056032a
12056032c
12056033a
12056033c
12056034a
12056034c
12056035a
12056035c
12056036a
12056036c
12056037a
12056037c
12056038a
12056038c
12056039a
12056039c
12056040a
12056040c
12056041a
12056041c
12056042a
12056042c
12056043a
12056043c
12056044a
12056044c
12056045a
12056045c
12056046a
12056046c
12056047a
12056047c
12056048a
12056048c
12056049a
12056049c
12056050a
12056050c
12056051a
12056051c

अदण्ड्याश् चैव ते नित्यं विप्राः स्युर् ददतां वर


भूतम् एतत् परं लोके ब्राह्मणा नाम भारत
मनुना चापि राजेन्द्र गीतौ श्लोकौ महात्मना
धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुम् अर्हसि
अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम्
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति
अयो हन्ति यदाश्मानम् अग्निश् चापो ऽभिपद्यते
ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः
एतज् ज्ञात्वा महाराज नमस्या एव ते द्विजाः
भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः
एवं चैव नरव्याघ्र लोकतन्त्रविघातकाः
निग्राह्या एव सततं बाहुभ्यां ये स्युर् ईदृशाः
श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा
तौ निबोध महाप्राज्ञ त्वम् एकाग्रमना नृप
उद्यम्य शस्त्रम् आयान्तम् अपि वेदान्तगं रणे
निगृह्णीयात् स्वधर्मेण धर्मापेक्षी नरेश्वरः
विनश्यमानं धर्मं हि यो रक्षति स धर्मवित्
न तेन भ्रूणहा स स्यान् मन्युस् तं मनुम् ऋच्छति
एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः
स्वपराद्धान् अपि हि तान् विषयान्ते समुत्सृजेत्
अभिशस्तम् अपि ह्य् एषां कृपायीत विशां पते
ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च
राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम्
विधीयते न शारीरं भयम् एषां कदा चन
दयिताश् च नरास् ते स्युर् नित्यं पुरुषसत्तम
न कोशः परमो ह्य् अन्यो राज्ञां पुरुषसंचयात्
दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः
सर्वेषु तेषु मन्यन्ते नरदुर्गं सुदुस्तरम्
तस्मान् नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता
धर्मात्मा सत्यवाक् चैव राजा रञ्जयति प्रजाः
न च क्षान्तेन ते भाव्यं नित्यं पुरुषसत्तम
अधर्म्यो हि मृदू राजा क्षमावान् इव कुञ्जरः
बार्हस्पत्ये च शास्त्रे वै श्लोका विनियताः पुरा
अस्मिन्न् अर्थे महाराज तन् मे निगदतः शृणु
क्षममाणं नृपं नित्यं नीचः परिभवेज् जनः
हस्तियन्ता गजस्येव शिर एवारुरुक्षति
तस्मान् नैव मृदुर् नित्यं तीक्ष्णो वापि भवेन् नृपः
वसन्ते ऽर्क इव श्रीमान् न शीतो न च घर्मदः
प्रत्यक्षेणानुमानेन तथौपम्योपदेशतः
परीक्ष्यास् ते महाराज स्वे परे चैव सर्वदा
व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण
न चैव न प्रयुञ्जीत सङ्गं तु परिवर्जयेत्
नित्यं हि व्यसनी लोके परिभूतो भवत्य् उत
उद्वेजयति लोकं चाप्य् अतिद्वेषी महीपतिः
भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा
कारणं च महाराज शृणु येनेदम् इष्यते
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसो ऽनुगम्
गर्भस्य हितम् आधत्ते तथा राज्ञाप्य् असंशयम्
वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना
स्वं प्रियं समभित्यज्य यद् यल् लोकहितं भवेत्
न संत्याज्यं च ते धैर्यं कदा चिद् अपि पाण्डव
धीरस्य स्पष्टदण्डस्य न ह्य् आज्ञा प्रतिहन्यते
परिहासश् च भृत्यैस् ते न नित्यं वदतां वर
कर्तव्यो राजशार्दूल दोषम् अत्र हि मे शृणु
अवमन्यन्ति भर्तारं संहर्षाद् उपजीविनः
स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति हि तद् वचः
प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्य् अनुयुञ्जते
अयाच्यं चैव याचन्ते ऽभोज्यान्य् आहारयन्ति च
क्रुध्यन्ति परिदीप्यन्ति भूमिम् अध्यासते ऽस्य च
उत्कोचैर् वञ्चनाभिश् च कार्याण्य् अनुविहन्ति च

12056052a
12056052c
12056053a
12056053c
12056054a
12056054c
12056055a
12056055c
12056056a
12056056c
12056057a
12056057c
12056057e
12056058a
12056058c
12056059a
12056059c
12056059e
12056060a
12056060c
12057001
12057001a
12057001c
12057002a
12057002c
12057003a
12057003c
12057004a
12057004c
12057005a
12057005c
12057006a
12057006c
12057007a
12057007c
12057008a
12057008c
12057009a
12057009c
12057010a
12057010c
12057011a
12057011c
12057012a
12057012c
12057013a
12057013c
12057014a
12057014c
12057015a
12057015c
12057016a
12057016c
12057017a
12057017c
12057018a
12057018c
12057019a
12057019c
12057020a

जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः


स्त्रीर् अक्षिभिश् च सज्जन्ते तुल्यवेषा भवन्ति च
वातं च ष्ठीवनं चैव कुर्वते चास्य संनिधौ
निर्लज्जा नरशार्दूल व्याहरन्ति च तद्वचः
हयं वा दन्तिनं वापि रथं नृपतिसंमतम्
अधिरोहन्त्य् अनादृत्य हर्षुले पार्थिवे मृदौ
इदं ते दुष्करं राजन्न् इदं ते दुर्विचेष्टितम्
इत्य् एवं सुहृदो नाम ब्रुवन्ति परिषद्गताः
क्रुद्धे चास्मिन् हसन्त्य् एव न च हृष्यन्ति पूजिताः
संघर्षशीलाश् च सदा भवन्त्य् अन्योन्यकारणात्
विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम्
लीलया चैव कुर्वन्ति सावज्ञास् तस्य शासनम्
अलंकरणभोज्यं च तथा स्नानानुलेपनम्
हेलमाना नरव्याघ्र स्वस्थास् तस्योपशृण्वते
निन्दन्ति स्वान् अधीकारान् संत्यजन्ति च भारत
न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च
क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा
अस्मत्प्रणेयो राजेति लोके चैव वदन्त्य् उत
एते चैवापरे चैव दोषाः प्रादुर्भवन्त्य् उत
नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर
भीष्म उवाच
नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर
प्रशाम्यते च राजा हि नारीवोद्यमवर्जितः
भगवान् उशना चाह श्लोकम् अत्र विशां पते
तम् इहैकमना राजन् गदतस् त्वं निबोध मे
द्वाव् एतौ ग्रसते भूमिः सर्पो बिलशयान् इव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्
तद् एतन् नरशार्दूल हृदि त्वं कर्तुम् अर्हसि
संधेयान् अपि संधत्स्व विरोध्यांश् च विरोधय
सप्ताङ्गे यश् च ते राज्ये वैपरीत्यं समाचरेत्
गुरुर् वा यदि वा मित्रं प्रतिहन्तव्य एव सः
मरुत्तेन हि राज्ञायं गीतः श्लोकः पुरातनः
राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा
गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः
उत्पथप्रतिपन्नस्य परित्यागो विधीयते
बाहोः पुत्रेण राज्ञा च सगरेणेह धीमता
असमञ्जाः सुतो ज्येष्ठस् त्यक्तः पौरहितैषिणा
असमञ्जाः सरय्वां प्राक् पौराणां बालकान् नृप
न्यमज्जयद् अतः पित्रा निर्भर्त्स्य स विवासितः
ऋषिणोद्दालकेनापि श्वेतकेतुर् महातपाः
मिथ्या विप्रान् उपचरन् संत्यक्तो दयितः सुतः
लोकरञ्जनम् एवात्र राज्ञां धर्मः सनातनः
सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम्
न हिंस्यात् परवित्तानि देयं काले च दापयेत्
विक्रान्तः सत्यवाक् क्षान्तो नृपो न चलते पथः
गुप्तमन्त्रो जितक्रोधो शास्त्रार्थगतनिश्चयः
धर्मे चार्थे च कामे च मोक्षे च सततं रतः
त्रय्या संवृतरन्ध्रश् च राजा भवितुम् अर्हति
वृजिनस्य नरेन्द्राणां नान्यत् संवरणात् परम्
चातुर्वर्ण्यस्य धर्माश् च रक्षितव्या महीक्षिता
धर्मसंकररक्षा हि राज्ञां धर्मः सनातनः
न विश्वसेच् च नृपतिर् न चात्यर्थं न विश्वसेत्
षाड्गुण्यगुणदोषांश् च नित्यं बुद्ध्यावलोकयेत्
द्विट्छिद्रदर्शी नृपतिर् नित्यम् एव प्रशस्यते
त्रिवर्गविदितार्थश् च युक्तचारोपधिश् च यः
कोशस्योपार्जनरतिर् यमवैश्रवणोपमः
वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः
अभृतानां भवेद् भर्ता भृतानां चान्ववेक्षकः
नृपतिः सुमुखश् च स्यात् स्मितपूर्वाभिभाषिता
उपासिता च वृद्धानां जिततन्द्रीर् अलोलुपः

12057020c
12057021a
12057021c
12057022a
12057022c
12057023a
12057023c
12057024a
12057024c
12057025a
12057025c
12057026a
12057026c
12057027a
12057027c
12057028a
12057028c
12057029a
12057029c
12057030a
12057030c
12057031a
12057031c
12057032a
12057032c
12057033a
12057033c
12057034a
12057034c
12057035a
12057035c
12057036a
12057036c
12057037a
12057037c
12057038a
12057038c
12057039a
12057039c
12057040a
12057040c
12057041a
12057041c
12057042a
12057042c
12057043a
12057043c
12057044a
12057044c
12057045a
12057045c
12058001
12058001a
12058001c
12058002a
12058002c
12058003a
12058003c
12058004a
12058004c

सतां वृत्ते स्थितमतिः सन्तो ह्य् आचारदर्शिनः


न चाददीत वित्तानि सतां हस्तात् कदा चन
असद्भ्यस् तु समादद्यात् सद्भ्यः संप्रतिपादयेत्
स्वयं प्रहर्तादाता च वश्यात्मा वश्यसाधनः
काले दाता च भोक्ता च शुद्धाचारस् तथैव च
शूरान् भक्तान् असंहार्यान् कुले जातान् अरोगिणः
शिष्टाञ् शिष्टाभिसंबन्धान् मानिनो नावमानिनः
विद्याविदो लोकविदः परलोकान्ववेक्षकान्
धर्मेषु निरतान् साधून् अचलान् अचलान् इव
सहायान् सततं कुर्याद् राजा भूतिपुरस्कृतः
तैस् तुल्यश् च भवेद् भोगैश् छत्रमात्राज्ञयाधिकः
प्रत्यक्षा च परोक्षा च वृत्तिश् चास्य भवेत् सदा
एवं कृत्वा नरेन्द्रो हि न खेदम् इह विन्दति
सर्वातिशङ्की नृपतिर् यश् च सर्वहरो भवेत्
स क्षिप्रम् अनृजुर् लुब्धः स्वजनेनैव बाध्यते
शुचिस् तु पृथिवीपालो लोकचित्तग्रहे रतः
न पतत्य् अरिभिर् ग्रस्तः पतितश् चावतिष्ठते
अक्रोधनो ऽथाव्यसनी मृदुदण्डो जितेन्द्रियः
राजा भवति भूतानां विश्वास्यो हिमवान् इव
प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु तत्परः
सुदर्शः सर्ववर्णानां नयापनयवित् तथा
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः
अरोगप्रकृतिर् युक्तः क्रियावान् अविकत्थनः
आरब्धान्य् एव कार्याणि न पर्यवसितानि च
यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः
पुत्रा इव पितुर् गेहे विषये यस्य मानवाः
निर्भया विचरिष्यन्ति स राजा राजसत्तमः
अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः
नयापनयवेत्तारः स राजा राजसत्तमः
स्वकर्मनिरता यस्य जना विषयवासिनः
असंघातरता दान्ताः पाल्यमाना यथाविधि
वश्या नेया विनीताश् च न च संघर्षशीलिनः
विषये दानरुचयो नरा यस्य स पार्थिवः
न यस्य कूटकपटं न माया न च मत्सरः
विषये भूमिपालस्य तस्य धर्मः सनातनः
यः सत्करोति ज्ञानानि नेयः पौरहिते रतः
सतां धर्मानुगस् त्यागी स राजा राज्यम् अर्हति
यस्य चारश् च मन्त्रश् च नित्यं चैव कृताकृते
न ज्ञायते हि रिपुभिः स राजा राज्यम् अर्हति
श्लोकश् चायं पुरा गीतो भार्गवेण महात्मना
आख्याते रामचरिते नृपतिं प्रति भारत
राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम्
राजन्य् असति लोकस्य कुतो भार्या कुतो धनम्
तद् राजन् राजसिंहानां नान्यो धर्मः सनातनः
ऋते रक्षां सुविस्पष्टां रक्षा लोकस्य धारणम्
प्राचेतसेन मनुना श्लोकौ चेमाव् उदाहृतौ
राजधर्मेषु राजेन्द्र ताव् इहैकमनाः शृणु
षड् एतान् पुरुषो जह्याद् भिन्नां नावम् इवार्णवे
अप्रवक्तारम् आचार्यम् अनधीयानम् ऋत्विजम्
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्
ग्रामकामं च गोपालं वनकामं च नापितम्
भीष्म उवाच
एतत् ते राजधर्माणां नवनीतं युधिष्ठिर
बृहस्पतिर् हि भगवान् नान्यं धर्मं प्रशंसति
विशालाक्षश् च भगवान् काव्यश् चैव महातपाः
सहस्राक्षो महेन्द्रश् च तथा प्राचेतसो मनुः
भरद्वाजश् च भगवांस् तथा गौरशिरा मुनिः
राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः
रक्षाम् एव प्रशंसन्ति धर्मं धर्मभृतां वर
राज्ञां राजीवताम्राक्ष साधनं चात्र वै शृणु

12058005a
12058005c
12058006a
12058006c
12058007a
12058007c
12058008a
12058008c
12058009a
12058009c
12058010a
12058010c
12058011a
12058011c
12058012a
12058012c
12058013a
12058013c
12058014a
12058014c
12058015a
12058015c
12058016a
12058016c
12058017a
12058017c
12058018a
12058018c
12058019a
12058019c
12058020a
12058020c
12058021a
12058021c
12058022a
12058022c
12058023a
12058023c
12058024a
12058024c
12058025
12058025a
12058025c
12058026a
12058026c
12058027a
12058027c
12058028a
12058028c
12058029a
12058029c
12058030a
12058030c
12059001
12059001a
12059001c
12059002a
12059002c
12059003a
12059003c

चारश् च प्रणिधिश् चैव काले दानम् अमत्सरः


युक्त्यादानं न चादानम् अयोगेन युधिष्ठिर
सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम्
अनार्जवैर् आर्जवैश् च शत्रुपक्षस्य भेदनम्
साधूनाम् अपरित्यागः कुलीनानां च धारणम्
निचयश् च निचेयानां सेवा बुद्धिमताम् अपि
बलानां हर्षणं नित्यं प्रजानाम् अन्ववेक्षणम्
कार्येष्व् अखेदः कोशस्य तथैव च विवर्धनम्
पुरगुप्तिर् अविश्वासः पौरसंघातभेदनम्
केतनानां च जीर्णानाम् अवेक्षा चैव सीदताम्
द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः
अरिमध्यस्थमित्राणां यथावच् चान्ववेक्षणम्
उपजापश् च भृत्यानाम् आत्मनः परदर्शनात्
अविश्वासः स्वयं चैव परस्याश्वासनं तथा
नीतिधर्मानुसरणं नित्यम् उत्थानम् एव च
रिपूणाम् अनवज्ञानं नित्यं चानार्यवर्जनम्
उत्थानं हि नरेन्द्राणां बृहस्पतिर् अभाषत
राजधर्मस्य यन् मूलं श्लोकांश् चात्र निबोध मे
उत्थानेनामृतं लब्धम् उत्थानेनासुरा हताः
उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च
उत्थानधीरः पुरुषो वाग्धीरान् अधितिष्ठति
उत्थानधीरं वाग्धीरा रमयन्त उपासते
उत्थानहीनो राजा हि बुद्धिमान् अपि नित्यशः
धर्षणीयो रिपूणां स्याद् भुजंग इव निर्विषः
न च शत्रुर् अवज्ञेयो दुर्बलो ऽपि बलीयसा
अल्पो ऽपि हि दहत्य् अग्निर् विषम् अल्पं हिनस्ति च
एकाश्वेनापि संभूतः शत्रुर् दुर्गसमाश्रितः
तं तं तापयते देशम् अपि राज्ञः समृद्धिनः
राज्ञो रहस्यं यद् वाक्यं जयार्थं लोकसंग्रहः
हृदि यच् चास्य जिह्मं स्यात् कारणार्थं च यद् भवेत्
यच् चास्य कार्यं वृजिनम् आर्जवेनैव धार्यते
दम्भनार्थाय लोकस्य धर्मिष्ठाम् आचरेत् क्रियाम्
राज्यं हि सुमहत् तन्त्रं दुर्धार्यम् अकृतात्मभिः
न शक्यं मृदुना वोढुम् आघातस्थानम् उत्तमम्
राज्यं सर्वामिषं नित्यम् आर्जवेनेह धार्यते
तस्मान् मिश्रेण सततं वर्तितव्यं युधिष्ठिर
यद्य् अप्य् अस्य विपत्तिः स्याद् रक्षमाणस्य वै प्रजाः
सो ऽप्य् अस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः
एष ते राजधर्माणां लेशः समनुवर्णितः
भूयस् ते यत्र संदेहस् तद् ब्रूहि वदतां वर
वैशंपायन उवाच
ततो व्यासश् च भगवान् देवस्थानो ऽश्मना सह
वासुदेवः कृपश् चैव सात्यकिः संजयस् तथा
साधु साध्व् इति संहृष्टाः पुष्यमाणैर् इवाननैः
अस्तुवंस् ते नरव्याघ्रं भीष्मं धर्मभृतां वरम्
ततो दीनमना भीष्मम् उवाच कुरुसत्तमः
नेत्राभ्याम् अश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन्
श्व इदानीं स्वसंदेहं प्रक्ष्यामि त्वा पितामह
उपैति सविताप्य् अस्तं रसम् आपीय पार्थिवम्
ततो द्विजातीन् अभिवाद्य केशवः; कृपश् च ते चैव युधिष्ठिरादयः
प्रदक्षिणीकृत्य महानदीसुतं; ततो रथान् आरुरुहुर् मुदा युताः
दृषद्वतीं चाप्य् अवगाह्य सुव्रताः; कृतोदकार्याः कृतजप्यमङ्गलाः
उपास्य संध्यां विधिवत् परंतपास्; ततः पुरं ते विविशुर् गजाह्वयम्
वैशंपायन उवाच
ततः काल्यं समुत्थाय कृतपौर्वाह्णिकक्रियाः
ययुस् ते नगराकारै रथैः पाण्डवयादवाः
प्रपद्य च कुरुक्षेत्रं भीष्मम् आसाद्य चानघम्
सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम्
व्यासादीन् अभिवाद्यर्षीन् सर्वैस् तैश् चाभिनन्दिताः
निषेदुर् अभितो भीष्मं परिवार्य समन्ततः

12059004a
12059004c
12059005a
12059005c
12059006a
12059006c
12059007a
12059007c
12059008a
12059008c
12059009a
12059009c
12059010a
12059010c
12059011a
12059011c
12059012a
12059012c
12059013
12059013a
12059013c
12059014a
12059014c
12059015a
12059015c
12059016a
12059016c
12059017a
12059017c
12059018a
12059018c
12059019a
12059019c
12059020a
12059020c
12059021a
12059021c
12059022a
12059022c
12059023a
12059023c
12059024a
12059024c
12059025a
12059025c
12059026a
12059026c
12059027a
12059027c
12059028a
12059028c
12059029a
12059029c
12059030a
12059030c
12059031a
12059031c
12059032a
12059032c
12059033a

ततो राजा महातेजा धर्मराजो युधिष्ठिरः


अब्रवीत् प्राञ्जलिर् भीष्मं प्रतिपूज्याभिवाद्य च
य एष राजा-राजेति शब्दश् चरति भारत
कथम् एष समुत्पन्नस् तन् मे ब्रूहि पितामह
तुल्यपाणिशिरोग्रीवस् तुल्यबुद्धीन्द्रियात्मकः
तुल्यदुःखसुखात्मा च तुल्यपृष्ठभुजोदरः
तुल्यशुक्रास्थिमज्जश् च तुल्यमांसासृग् एव च
निःश्वासोच्छ्वासतुल्यश् च तुल्यप्राणशरीरवान्
समानजन्ममरणः समः सर्वगुणैर् नृणाम्
विशिष्टबुद्धीञ् शूरांश् च कथम् एको ऽधितिष्ठति
कथम् एको महीं कृत्स्नां वीरशूरार्यसंकुलाम्
रक्षत्य् अपि च लोको ऽस्य प्रसादम् अभिवाञ्छति
एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति
व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः
एतद् इच्छाम्य् अहं सर्वं तत्त्वेन भरतर्षभ
श्रोतुं तन् मे यथातत्त्वं प्रब्रूहि वदतां वर
नैतत् कारणम् अल्पं हि भविष्यति विशां पते
यद् एकस्मिञ् जगत् सर्वं देववद् याति संनतिम्
भीष्म उवाच
नियतस् त्वं नरश्रेष्ठ शृणु सर्वम् अशेषतः
यथा राज्यं समुत्पन्नम् आदौ कृतयुगे ऽभवत्
नैव राज्यं न राजासीन् न दण्डो न च दाण्डिकः
धर्मेणैव प्रजाः सर्वा रक्षन्ति च परस्परम्
पालयानास् तथान्योन्यं नरा धर्मेण भारत
खेदं परमम् आजग्मुस् ततस् तान् मोह आविशत्
ते मोहवशम् आपन्ना मानवा मनुजर्षभ
प्रतिपत्तिविमोहाच् च धर्मस् तेषाम् अनीनशत्
नष्टायां प्रतिपत्तौ तु मोहवश्या नरास् तदा
लोभस्य वशम् आपन्नाः सर्वे भारतसत्तम
अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास् ततः
कामो नामापरस् तत्र समपद्यत वै प्रभो
तांस् तु कामवशं प्राप्तान् रागो नाम समस्पृशत्
रक्ताश् च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर
अगम्यागमनं चैव वाच्यावाच्यं तथैव च
भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन्
विप्लुते नरलोके ऽस्मिंस् ततो ब्रह्म ननाश ह
नाशाच् च ब्रह्मणो राजन् धर्मो नाशम् अथागमत्
नष्टे ब्रह्मणि धर्मे च देवास् त्रासम् अथागमन्
ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः
प्रपद्य भगवन्तं ते देवा लोकपितामहम्
ऊचुः प्राञ्जलयः सर्वे दुःखशोकभयार्दिताः
भगवन् नरलोकस्थं नष्टं ब्रह्म सनातनम्
लोभमोहादिभिर् भावैस् ततो नो भयम् आविशत्
ब्रह्मणश् च प्रणाशेन धर्मो ऽप्य् अनशद् ईश्वर
ततः स्म समतां याता मर्त्यैस् त्रिभुवनेश्वर
अधो हि वर्षम् अस्माकं मर्त्यास् तूर्ध्वप्रवर्षिणः
क्रियाव्युपरमात् तेषां ततो ऽगच्छाम संशयम्
अत्र निःश्रेयसं यन् नस् तद् ध्यायस्व पितामह
त्वत्प्रभावसमुत्थो ऽसौ प्रभावो नो विनश्यति
तान् उवाच सुरान् सर्वान् स्वयंभूर् भगवांस् ततः
श्रेयो ऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः
ततो ऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम्
यत्र धर्मस् तथैवार्थः कामश् चैवानुवर्णितः
त्रिवर्ग इति विख्यातो गण एष स्वयंभुवा
चतुर्थो मोक्ष इत्य् एव पृथगर्थः पृथग्गणः
मोक्षस्यापि त्रिवर्गो ऽन्यः प्रोक्तः सत्त्वं रजस् तमः
स्थानं वृद्धिः क्षयश् चैव त्रिवर्गश् चैव दण्डजः
आत्मा देशश् च कालश् चाप्य् उपायाः कृत्यम् एव च
सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः
त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ

12059033c
12059034a
12059034c
12059035a
12059035c
12059036a
12059036c
12059037a
12059037c
12059038a
12059038c
12059039a
12059039c
12059040a
12059040c
12059041a
12059041c
12059042a
12059042c
12059043a
12059043c
12059044a
12059044c
12059045a
12059045c
12059046a
12059046c
12059047a
12059047c
12059048a
12059048c
12059049a
12059049c
12059050a
12059050c
12059051a
12059051c
12059052a
12059052c
12059053a
12059053c
12059054a
12059054c
12059055a
12059055c
12059056a
12059056c
12059057a
12059057c
12059058a
12059058c
12059059a
12059059c
12059060a
12059060c
12059061a
12059061c
12059062a
12059062c
12059063a

दण्डनीतिश् च विपुला विद्यास् तत्र निदर्शिताः


अमात्यरक्षाप्रणिधी राजपुत्रस्य रक्षणम्
चारश् च विविधोपायः प्रणिधिश् च पृथग्विधः
साम चोपप्रदानं च भेदो दण्डश् च पाण्डव
उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता
मन्त्रश् च वर्णितः कृत्स्नस् तथा भेदार्थ एव च
विभ्रंशश् चैव मन्त्रस्य सिद्ध्यसिद्ध्योश् च यत् फलम्
संधिश् च विविधाभिख्यो हीनो मध्यस् तथोत्तमः
भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः
यात्राकालाश् च चत्वारस् त्रिवर्गस्य च विस्तरः
विजयो धर्मयुक्तश् च तथार्थविजयश् च ह
आसुरश् चैव विजयस् तथा कार्त्स्न्येन वर्णितः
लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम्
प्रकाशश् चाप्रकाशश् च दण्डो ऽथ परिशब्दितः
प्रकाशो ऽष्टविधस् तत्र गुह्यस् तु बहुविस्तरः
रथा नागा हयाश् चैव पादाताश् चैव पाण्डव
विष्टिर् नावश् चराश् चैव देशिकाः पथि चाष्टकम्
अङ्गान्य् एतानि कौरव्य प्रकाशानि बलस्य तु
जङ्गमाजङ्गमाश् चोक्ताश् चूर्णयोगा विषादयः
स्पर्शे चाभ्यवहार्ये चाप्य् उपांशुर् विविधः स्मृतः
अरिर् मित्रम् उदासीन इत्य् एते ऽप्य् अनुवर्णिताः
कृत्स्ना मार्गगुणाश् चैव तथा भूमिगुणाश् च ह
आत्मरक्षणम् आश्वासः स्पशानां चान्ववेक्षणम्
कल्पना विविधाश् चापि नृनागरथवाजिनाम्
व्यूहाश् च विविधाभिख्या विचित्रं युद्धकौशलम्
उत्पाताश् च निपाताश् च सुयुद्धं सुपलायनम्
शस्त्राणां पायनज्ञानं तथैव भरतर्षभ
बलव्यसनमुक्तं च तथैव बलहर्षणम्
पीडनास्कन्दकालश् च भयकालश् च पाण्डव
तथा खातविधानं च योगसंचार एव च
चौराटव्यबलैश् चोग्रैः परराष्ट्रस्य पीडनम्
अग्निदैर् गरदैश् चैव प्रतिरूपकचारकैः
श्रेणिमुख्योपजापेन वीरुधश् छेदनेन च
दूषणेन च नागानाम् आशङ्काजननेन च
आरोधनेन भक्तस्य पथश् चोपार्जनेन च
सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम्
दूतसामर्थ्ययोगश् च राष्ट्रस्य च विवर्धनम्
अरिमध्यस्थमित्राणां सम्यक् चोक्तं प्रपञ्चनम्
अवमर्दः प्रतीघातस् तथैव च बलीयसाम्
व्यवहारः सुसूक्ष्मश् च तथा कण्टकशोधनम्
शमो व्यायामयोगश् च योगो द्रव्यस्य संचयः
अभृतानां च भरणं भृतानां चान्ववेक्षणम्
अर्थकाले प्रदानं च व्यसनेष्व् अप्रसङ्गिता
तथा राजगुणाश् चैव सेनापतिगुणाश् च ये
कारणस्य च कर्तुश् च गुणदोषास् तथैव च
दुष्टेङ्गितं च विविधं वृत्तिश् चैवानुजीविनाम्
शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम्
अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम्
प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत् तथा
विसर्गो ऽर्थस्य धर्मार्थम् अर्थार्थं कामहेतुना
चतुर्थो व्यसनाघाते तथैवात्रानुवर्णितः
क्रोधजानि तथोग्राणि कामजानि तथैव च
दशोक्तानि कुरुश्रेष्ठ व्यसनान्य् अत्र चैव ह
मृगयाक्षास् तथा पानं स्त्रियश् च भरतर्षभ
कामजान्य् आहुर् आचार्याः प्रोक्तानीह स्वयंभुवा
वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यम् एव च
आत्मनो निग्रहस् त्यागो ऽथार्थदूषणम् एव च
यन्त्राणि विविधान्य् एव क्रियास् तेषां च वर्णिताः
अवमर्दः प्रतीघातः केतनानां च भञ्जनम्
चैत्यद्रुमाणाम् आमर्दो रोधःकर्मान्तनाशनम्

12059063c
12059064a
12059064c
12059065a
12059065c
12059066a
12059066c
12059067a
12059067c
12059068a
12059068c
12059069a
12059069c
12059070a
12059070c
12059071a
12059071c
12059072a
12059072c
12059073a
12059073c
12059074a
12059074c
12059075a
12059075c
12059076a
12059076c
12059077a
12059077c
12059078a
12059078c
12059079a
12059079c
12059080a
12059080c
12059081a
12059081c
12059082a
12059082c
12059083a
12059083c
12059084a
12059084c
12059085a
12059085c
12059086a
12059086c
12059087a
12059087c
12059088a
12059088c
12059089a
12059089c
12059090a
12059090c
12059091a
12059091c
12059092a
12059092c
12059093a

अपस्करो ऽथ गमनं तथोपास्या च वर्णिता


पणवानकशङ्खानां भेरीणां च युधां वर
उपार्जनं च द्रव्याणां परमर्म च तानि षट्
लब्धस्य च प्रशमनं सतां चैव हि पूजनम्
विद्वद्भिर् एकीभावश् च प्रातर्होमविधिज्ञता
मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया
आहारयोजनं चैव नित्यम् आस्तिक्यम् एव च
एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः
उत्सवानां समाजानां क्रियाः केतनजास् तथा
प्रत्यक्षा च परोक्षा च सर्वाधिकरणेषु च
वृत्तिर् भरतशार्दूल नित्यं चैवान्ववेक्षणम्
अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम्
अनुजीविस्वजातिभ्यो गुणेषु परिरक्षणम्
रक्षणं चैव पौराणां स्वराष्ट्रस्य विवर्धनम्
मण्डलस्था च या चिन्ता राजन् द्वादशराजिका
द्वासप्ततिमतिश् चैव प्रोक्ता या च स्वयंभुवा
देशजातिकुलानां च धर्माः समनुवर्णिताः
धर्मश् चार्थश् च कामश् च मोक्षश् चात्रानुवर्णितः
उपायश् चार्थलिप्सा च विविधा भूरिदक्षिणाः
मूलकर्मक्रिया चात्र माया योगश् च वर्णितः
दूषणं स्रोतसाम् अत्र वर्णितं च स्थिराम्भसाम्
यैर् यैर् उपायैर् लोकश् च न चलेद् आर्यवर्त्मनः
तत् सर्वं राजशार्दूल नीतिशास्त्रे ऽनुवर्णितम्
एतत् कृत्वा शुभं शास्त्रं ततः स भगवान् प्रभुः
देवान् उवाच संहृष्टः सर्वाञ् शक्रपुरोगमान्
उपकाराय लोकस्य त्रिवर्गस्थापनाय च
नवनीतं सरस्वत्या बुद्धिर् एषा प्रभाविता
दण्डेन सहिता ह्य् एषा लोकरक्षणकारिका
निग्रहानुग्रहरता लोकान् अनु चरिष्यति
दण्डेन नीयते चेयं दण्डं नयति चाप्य् उत
दण्डनीतिर् इति प्रोक्ता त्री&l लोकान् अनुवर्तते
षाड्गुण्यगुणसारैषा स्थास्यत्य् अग्रे महात्मसु
महत्त्वात् तस्य दण्डस्य नीतिर् विस्पष्टलक्षणा
नयचारश् च विपुलो येन सर्वम् इदं ततम्
आगमश् च पुराणानां महर्षीणां च संभवः
तीर्थवंशश् च वंशश् च नक्षत्राणां युधिष्ठिर
सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च
चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम्
इतिहासोपवेदाश् च न्यायः कृत्स्नश् च वर्णितः
तपो ज्ञानम् अहिंसा च सत्यासत्ये नयः परः
वृद्धोपसेवा दानं च शौचम् उत्थानम् एव च
सर्वभूतानुकम्पा च सर्वम् अत्रोपवर्णितम्
भुवि वाचोगतं यच् च तच् च सर्वं समर्पितम्
तस्मिन् पैतामहे शास्त्रे पाण्डवैतद् असंशयम्
धर्मार्थकाममोक्षाश् च सकला ह्य् अत्र शब्दिताः
ततस् तां भगवान् नीतिं पूर्वं जग्राह शंकरः
बहुरूपो विशालाक्षः शिवः स्थाणुर् उमापतिः
युगानाम् आयुषो ह्रासं विज्ञाय भगवाञ् शिवः
संचिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम्
वैशालाक्षम् इति प्रोक्तं तद् इन्द्रः प्रत्यपद्यत
दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः
भगवान् अपि तच् छास्त्रं संचिक्षेप पुरंदरः
सहस्रैः पञ्चभिस् तात यद् उक्तं बाहुदन्तकम्
अध्यायानां सहस्रैस् तु त्रिभिर् एव बृहस्पतिः
संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तद् उच्यते
अध्यायानां सहस्रेण काव्यः संक्षेपम् अब्रवीत्
तच् छास्त्रम् अमितप्रज्ञो योगाचार्यो महातपाः
एवं लोकानुरोधेन शास्त्रम् एतन् महर्षिभिः
संक्षिप्तम् आयुर् विज्ञाय मर्त्यानां ह्रासि पाण्डव
अथ देवाः समागम्य विष्णुम् ऊचुः प्रजापतिम्

12059093c
12059094a
12059094c
12059095a
12059095c
12059096a
12059096c
12059097a
12059097c
12059098a
12059098c
12059099a
12059099c
12059100a
12059100c
12059101a
12059101c
12059102a
12059102c
12059103a
12059103c
12059104a
12059104c
12059105a
12059105c
12059106a
12059106c
12059107a
12059107c
12059108a
12059108c
12059109a
12059109c
12059110a
12059110c
12059111a
12059111c
12059112a
12059112c
12059113a
12059113c
12059114a
12059114c
12059115a
12059115c
12059116a
12059116c
12059117a
12059117c
12059118a
12059118c
12059119a
12059119c
12059120a
12059120c
12059121a
12059121c
12059122a
12059122c
12059123a

एको यो ऽर्हति मर्त्येभ्यः श्रैष्ठ्यं तं वै समादिश


ततः संचिन्त्य भगवान् देवो नारायणः प्रभुः
तैजसं वै विरजसं सो ऽसृजन् मानसं सुतम्
विरजास् तु महाभाग विभुत्वं भुवि नैच्छत
न्यासायैवाभवद् बुद्धिः प्रणीता तस्य पाण्डव
कीर्तिमांस् तस्य पुत्रो ऽभूत् सो ऽपि पञ्चातिगो ऽभवत्
कर्दमस् तस्य च सुतः सो ऽप्य् अतप्यन् महत् तपः
प्रजापतेः कर्दमस्य अनङ्गो नाम वै सुतः
प्रजानां रक्षिता साधुर् दण्डनीतिविशारदः
अनङ्गपुत्रो ऽतिबलो नीतिमान् अधिगम्य वै
अभिपेदे महीराज्यम् अथेन्द्रियवशो ऽभवत्
मृत्योस् तु दुहिता राजन् सुनीथा नाम मानसी
प्रख्याता त्रिषु लोकेषु या सा वेनम् अजीजनत्
तं प्रजासु विधर्माणं रागद्वेषवशानुगम्
मन्त्रपूतैः कुशैर् जघ्नुर् ऋषयो ब्रह्मवादिनः
ममन्थुर् दक्षिणं चोरुम् ऋषयस् तस्य मन्त्रतः
ततो ऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि
दग्धस्थाणुप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः
निषीदेत्य् एवम् ऊचुस् तम् ऋषयो ब्रह्मवादिनः
तस्मान् निषादाः संभूताः क्रूराः शैलवनाश्रयाः
ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः
भूयो ऽस्य दक्षिणं पाणिं ममन्थुस् ते महर्षयः
ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः
कवची बद्धनिस्त्रिंशः सशरः सशरासनः
वेदवेदाङ्गविच् चैव धनुर्वेदे च पारगः
तं दण्डनीतिः सकला श्रिता राजन् नरोत्तमम्
ततः स प्राञ्जलिर् वैन्यो महर्षींस् तान् उवाच ह
सुसूक्ष्मा मे समुत्पन्ना बुद्धिर् धर्मार्थदर्शिनी
अनया किं मया कार्यं तन् मे तत्त्वेन शंसत
यन् मां भवन्तो वक्ष्यन्ति कार्यम् अर्थसमन्वितम्
तद् अहं वै करिष्यामि नात्र कार्या विचारणा
तम् ऊचुर् अथ देवास् ते ते चैव परमर्षयः
नियतो यत्र धर्मो वै तम् अशङ्कः समाचर
प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु
कामक्रोधौ च लोभं च मानं चोत्सृज्य दूरतः
यश् च धर्मात् प्रविचलेल् लोके कश् चन मानवः
निग्राह्यस् ते स बाहुभ्यां शश्वद् धर्मम् अवेक्षतः
प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा
पालयिष्याम्य् अहं भौमं ब्रह्म इत्य् एव चासकृत्
यश् चात्र धर्मनीत्य् उक्तो दण्डनीतिव्यपाश्रयः
तम् अशङ्कः करिष्यामि स्ववशो न कदा चन
अदण्ड्या मे द्विजाश् चेति प्रतिजानीष्व चाभिभो
लोकं च संकरात् कृत्स्नात् त्रातास्मीति परंतप
वैन्यस् ततस् तान् उवाच देवान् ऋषिपुरोगमान्
ब्राह्मणा मे सहायाश् चेद् एवम् अस्तु सुरर्षभाः
एवम् अस्त्व् इति वैन्यस् तु तैर् उक्तो ब्रह्मवादिभिः
पुरोधाश् चाभवत् तस्य शुक्रो ब्रह्ममयो निधिः
मन्त्रिणो वालखिल्यास् तु सारस्वत्यो गणो ह्य् अभूत्
महर्षिर् भगवान् गर्गस् तस्य सांवत्सरो ऽभवत्
आत्मनाष्टम इत्य् एव श्रुतिर् एषा परा नृषु
उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ
समतां वसुधायाश् च स सम्यग् उपपादयत्
वैषम्यं हि परं भूमेर् आसीद् इति ह नः श्रुतम्
स विष्णुना च देवेन शक्रेण विबुधैः सह
ऋषिभिश् च प्रजापाल्ये ब्रह्मणा चाभिषेचितः
तं साक्षात् पृथिवी भेजे रत्नान्य् आदाय पाण्डव
सागरः सरितां भर्ता हिमवांश् चाचलोत्तमः
शक्रश् च धनम् अक्षय्यं प्रादात् तस्य युधिष्ठिर
रुक्मं चापि महामेरुः स्वयं कनकपर्वतः
यक्षराक्षसभर्ता च भगवान् नरवाहनः

12059123c
12059124a
12059124c
12059124e
12059125a
12059125c
12059126a
12059126c
12059127a
12059127c
12059128a
12059128c
12059129a
12059129c
12059130a
12059130c
12059131a
12059131c
12059132a
12059132c
12059133a
12059133c
12059134a
12059134c
12059135a
12059135c
12059136a
12059136c
12059137a
12059137c
12059138a
12059138c
12059139a
12059139c
12059140a
12059140c
12059141a
12059141c
12060001
12060001a
12060001c
12060002a
12060002c
12060003a
12060003c
12060004a
12060004c
12060005a
12060005c
12060006
12060006a
12060006c
12060007a
12060007c
12060008a
12060008c
12060009a
12060009c
12060010a
12060010c

धर्मे चार्थे च कामे च समर्थं प्रददौ धनम्


हया रथाश् च नागाश् च कोटिशः पुरुषास् तथा
प्रादुर्बभूवुर् वैन्यस्य चिन्तनाद् एव पाण्डव
न जरा न च दुर्भिक्षं नाधयो व्याधयस् तथा
सरीसृपेभ्यः स्तेनेभ्यो न चान्योन्यात् कदा चन
भयम् उत्पद्यते तत्र तस्य राज्ञो ऽभिरक्षणात्
तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च
यक्षराक्षसनागैश् चापीप्सितं यस्य यस्य यत्
तेन धर्मोत्तरश् चायं कृतो लोको महात्मना
रञ्जिताश् च प्रजाः सर्वास् तेन राजेति शब्द्यते
ब्राह्मणानां क्षतत्राणात् ततः क्षत्रिय उच्यते
प्रथिता धनतश् चेयं पृथिवी साधुभिः स्मृता
स्थापनं चाकरोद् विष्णुः स्वयम् एव सनातनः
नातिवर्तिष्यते कश् चिद् राजंस् त्वाम् इति पार्थिव
तपसा भगवान् विष्णुर् आविवेश च भूमिपम्
देववन् नरदेवानां नमते यज् जगन् नृप
दण्डनीत्या च सततं रक्षितं तं नरेश्वर
नाधर्षयत् ततः कश् चिच् चारनित्याच् च दर्शनात्
आत्मना करणैश् चैव समस्येह महीक्षितः
को हेतुर् यद् वशे तिष्ठेल् लोको दैवाद् ऋते गुणात्
विष्णोर् ललाटात् कमलं सौवर्णम् अभवत् तदा
श्रीः संभूता यतो देवी पत्नी धर्मस्य धीमतः
श्रियः सकाशाद् अर्थश् च जातो धर्मेण पाण्डव
अथ धर्मस् तथैवार्थः श्रीश् च राज्ये प्रतिष्ठिता
सुकृतस्य क्षयाच् चैव स्वर्लोकाद् एत्य मेदिनीम्
पार्थिवो जायते तात दण्डनीतिवशानुगः
महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि
बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति
स्थापनाम् अथ देवानां न कश् चिद् अतिवर्तते
तिष्ठत्य् एकस्य च वशे तं चेद् अनुविधीयते
शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते
तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठति
यो ह्य् अस्य मुखम् अद्राक्षीत् सोम्य सो ऽस्य वशानुगः
सुभगं चार्थवन्तं च रूपवन्तं च पश्यति
ततो जगति राजेन्द्र सततं शब्दितं बुधैः
देवाश् च नरदेवाश् च तुल्या इति विशां पते
एतत् ते सर्वम् आख्यातं महत्त्वं प्रति राजसु
कार्त्स्न्येन भरतश्रेष्ठ किम् अन्यद् इह वर्तताम्
वैशंपायन उवाच
ततः पुनः स गाङ्गेयम् अभिवाद्य पितामहम्
प्राञ्जलिर् नियतो भूत्वा पर्यपृच्छद् युधिष्ठिरः
के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक्
चतुर्णाम् आश्रमाणां च राजधर्माश् च के मताः
केन स्विद् वर्धते राष्ट्रं राजा केन विवर्धते
केन पौराश् च भृत्याश् च वर्धन्ते भरतर्षभ
कोशं दण्डं च दुर्गं च सहायान् मन्त्रिणस् तथा
ऋत्विक्पुरोहिताचार्यान् कीदृशान् वर्जयेन् नृपः
केषु विश्वसितव्यं स्याद् राज्ञां कस्यां चिद् आपदि
कुतो वात्मा दृढो रक्ष्यस् तन् मे ब्रूहि पितामह
भीष्म उवाच
नमो धर्माय महते नमः कृष्णाय वेधसे
ब्राह्मणेभ्यो नमस्कृत्वा धर्मान् वक्ष्यामि शाश्वतान्
अक्रोधः सत्यवचनं संविभागः क्षमा तथा
प्रजनः स्वेषु दारेषु शौचम् अद्रोह एव च
आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः
ब्राह्मणस्य तु यो धर्मस् तं ते वक्ष्यामि केवलम्
दमम् एव महाराज धर्मम् आहुः पुरातनम्
स्वाध्यायो ऽध्यापनं चैव तत्र कर्म समाप्यते
तं चेद् वित्तम् उपागच्छेद् वर्तमानं स्वकर्मणि
अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम्

12060011a
12060011c
12060012a
12060012c
12060013a
12060013c
12060014a
12060014c
12060015a
12060015c
12060016a
12060016c
12060017a
12060017c
12060018a
12060018c
12060019a
12060019c
12060020a
12060020c
12060021a
12060021c
12060022a
12060022c
12060022e
12060023a
12060023c
12060024a
12060024c
12060025a
12060025c
12060026a
12060026c
12060027a
12060027c
12060028a
12060028c
12060029a
12060029c
12060030a
12060030c
12060031a
12060031c
12060032a
12060032c
12060033a
12060033c
12060034a
12060034c
12060034e
12060035a
12060035c
12060035e
12060036a
12060036c
12060037a
12060037c
12060038a
12060038c
12060039a

कुर्वीतापत्यसंतानम् अथो दद्याद् यजेत च


संविभज्य हि भोक्तव्यं धनं सद्भिर् इतीष्यते
परिनिष्ठितकार्यस् तु स्वाध्यायेनैव ब्राह्मणः
कुर्याद् अन्यन् न वा कुर्यान् मैत्रो ब्राह्मण उच्यते
क्षत्रियस्यापि यो धर्मस् तं ते वक्ष्यामि भारत
दद्याद् राजा न याचेत यजेत न तु याजयेत्
नाध्यापयेद् अधीयीत प्रजाश् च परिपालयेत्
नित्योद्युक्तो दस्युवधे रणे कुर्यात् पराक्रमम्
ये च क्रतुभिर् ईजानाः श्रुतवन्तश् च भूमिपाः
य एवाहवजेतारस् त एषां लोकजित्तमाः
अविक्षतेन देहेन समराद् यो निवर्तते
क्षत्रियो नास्य तत् कर्म प्रशंसन्ति पुराविदः
वधं हि क्षत्रबन्धूनां धर्मम् आहुः प्रधानतः
नास्य कृत्यतमं किं चिद् अन्यद् दस्युनिबर्हणात्
दानम् अध्ययनं यज्ञो योगः क्षेमो विधीयते
तस्माद् राज्ञा विशेषेण योद्धव्यं धर्मम् ईप्सता
स्वेषु धर्मेष्व् अवस्थाप्य प्रजाः सर्वा महीपतिः
धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत्
परिनिष्ठितकार्यः स्यान् नृपतिः परिपालनात्
कुर्याद् अन्यन् न वा कुर्याद् ऐन्द्रो राजन्य उच्यते
वैश्यस्यापीह यो धर्मस् तं ते वक्ष्यामि भारत
दानम् अध्ययनं यज्ञः शौचेन धनसंचयः
पितृवत् पालयेद् वैश्यो युक्तः सर्वपशून् इह
विकर्म तद् भवेद् अन्यत् कर्म यद् यत् समाचरेत्
रक्षया स हि तेषां वै महत् सुखम् अवाप्नुयात्
प्रजापतिर् हि वैश्याय सृष्ट्वा परिददे पशून्
ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः
तस्य वृत्तिं प्रवक्ष्यामि यच् च तस्योपजीवनम्
षण्णाम् एकां पिबेद् धेनुं शताच् च मिथुनं हरेत्
लये च सप्तमो भागस् तथा शृङ्गे कला खुरे
सस्यस्य सर्वबीजानाम् एषा सांवत्सरी भृतिः
न च वैश्यस्य कामः स्यान् न रक्षेयं पशून् इति
वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन
शूद्रस्यापि हि यो धर्मस् तं ते वक्ष्यामि भारत
प्रजापतिर् हि वर्णानां दासं शूद्रम् अकल्पयत्
तस्माच् छूद्रस्य वर्णानां परिचर्या विधीयते
तेषां शुश्रूषणाच् चैव महत् सुखम् अवाप्नुयात्
शूद्र एतान् परिचरेत् त्रीन् वर्णान् अनसूयकः
संचयांश् च न कुर्वीत जातु शूद्रः कथं चन
पापीयान् हि धनं लब्ध्वा वशे कुर्याद् गरीयसः
राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः
तस्य वृत्तिं प्रवक्ष्यामि यच् च तस्योपजीवनम्
अवश्यभरणीयो हि वर्णानां शूद्र उच्यते
छत्रं वेष्टनम् औशीरम् उपानद् व्यजनानि च
यातयामानि देयानि शूद्राय परिचारिणे
अधार्याणि विशीर्णानि वसनानि द्विजातिभिः
शूद्रायैव विधेयानि तस्य धर्मधनं हि तत्
यश् च कश् चिद् द्विजातीनां शूद्रः शुश्रूषुर् आव्रजेत्
कल्प्यां तस्य तु तेनाहुर् वृत्तिं धर्मविदो जनाः
देयः पिण्डो ऽनपेताय भर्तव्यौ वृद्धदुर्बलौ
शूद्रेण च न हातव्यो भर्ता कस्यां चिद् आपदि
अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये
न हि स्वम् अस्ति शूद्रस्य भर्तृहार्यधनो ह्य् असौ
उक्तस् त्रयाणां वर्णानां यज्ञस् त्रय्यैव भारत
स्वाहाकारनमस्कारौ मन्त्रः शूद्रे विधीयते
ताभ्यां शूद्रः पाकयज्ञैर् यजेत व्रतवान् स्वयम्
पूर्णपात्रमयीम् आहुः पाकयज्ञस्य दक्षिणाम्
शूद्रः पैजवनो नाम सहस्राणां शतं ददौ
ऐन्द्राग्नेन विधानेन दक्षिणाम् इति नः श्रुतम्
अतो हि सर्ववर्णानां श्रद्धायज्ञो विधीयते

12060039c
12060040a
12060040c
12060041a
12060041c
12060041e
12060042a
12060042c
12060043a
12060043c
12060043e
12060044a
12060044c
12060045a
12060045c
12060046a
12060046c
12060047a
12060047c
12060048a
12060048c
12060049a
12060049c
12060050a
12060050c
12060051a
12060051c
12060051e
12060052a
12060052c
12061001
12061001a
12061001c
12061002a
12061002c
12061003a
12061003c
12061004a
12061004c
12061005a
12061005c
12061006a
12061006c
12061007a
12061007c
12061008a
12061008c
12061009a
12061009c
12061010a
12061010c
12061011a
12061011c
12061012a
12061012c
12061013a
12061013c
12061014a
12061014c
12061015a

दैवतं हि महच् छ्रद्धा पवित्रं यजतां च यत्


दैवतं परमं विप्राः स्वेन स्वेन परस्परम्
अयजन्न् इह सत्रैस् ते तैस् तैः कामैः सनातनैः
संसृष्टा ब्राह्मणैर् एव त्रिषु वर्णेषु सृष्टयः
देवानाम् अपि ये देवा यद् ब्रूयुस् ते परं हि तत्
तस्माद् वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया
ऋग्यजुःसामवित् पूज्यो नित्यं स्याद् देववद् द्विजः
अनृग्यजुर् असामा तु प्राजापत्य उपद्रवः
यज्ञो मनीषया तात सर्ववर्णेषु भारत
नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः
तस्मात् सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते
स्वं दैवतं ब्राह्मणाः स्वेन नित्यं; परान् वर्णान् अयजन्न् एवम् आसीत्
आरोचिता नः सुमहान् स धर्मः; सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः
तस्माद् वर्णा ऋजवो जातिधर्माः; संसृज्यन्ते तस्य विपाक एषः
एकं साम यजुर् एकम् ऋग् एका; विप्रश् चैको ऽनिश्चयस् तेषु दृष्टः
अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः
वैखानसानां राजेन्द्र मुनीनां यष्टुम् इच्छताम्
उदिते ऽनुदिते वापि श्रद्दधानो जितेन्द्रियः
वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत्
यत् स्कन्नम् अस्य तत् पूर्वं यद् अस्कन्नं तद् उत्तरम्
बहूनि यज्ञरूपाणि नानाकर्मफलानि च
तानि यः संविजानाति ज्ञाननिश्चयनिश्चितः
द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषो ऽर्हति
स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः
यष्टुम् इच्छति यज्ञं यः साधुम् एव वदन्ति तम्
ऋषयस् तं प्रशंसन्ति साधु चैतद् असंशयम्
सर्वथा सर्ववर्णैर् हि यष्टव्यम् इति निश्चयः
न हि यज्ञसमं किं चित् त्रिषु लोकेषु विद्यते
तस्माद् यष्टव्यम् इत्य् आहुः पुरुषेणानसूयता
श्रद्धापवित्रम् आश्रित्य यथाशक्ति प्रयच्छता
भीष्म उवाच
आश्रमाणां महाबाहो शृणु सत्यपराक्रम
चतुर्णाम् इह वर्णानां कर्माणि च युधिष्ठिर
वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम्
ब्रह्मचर्याश्रमं प्राहुश् चतुर्थं ब्राह्मणैर् वृतम्
जटाकरणसंस्कारं द्विजातित्वम् अवाप्य च
आधानादीनि कर्माणि प्राप्य वेदम् अधीत्य च
सदारो वाप्य् अदारो वा आत्मवान् संयतेन्द्रियः
वानप्रस्थाश्रमं गच्छेत् कृतकृत्यो गृहाश्रमात्
तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित्
ऊर्ध्वरेताः प्रजायित्वा गच्छत्य् अक्षरसात्मताम्
एतान्य् एव निमित्तानि मुनीनाम् ऊर्ध्वरेतसाम्
कर्तव्यानीह विप्रेण राजन्न् आदौ विपश्चिता
चरितब्रह्मचर्यस्य ब्राह्मणस्य विशां पते
भैक्षचर्यास्व् अधीकारः प्रशस्त इह मोक्षिणः
यत्रास्तमितशायी स्यान् निरग्निर् अनिकेतनः
यथोपलब्धजीवी स्यान् मुनिर् दान्तो जितेन्द्रियः
निराशीः स्यात् सर्वसमो निर्भोगो निर्विकारवान्
विप्रः क्षेमाश्रमं प्राप्तो गच्छत्य् अक्षरसात्मताम्
अधीत्य वेदान् कृतसर्वकृत्यः; संतानम् उत्पाद्य सुखानि भुक्त्वा
समाहितः प्रचरेद् दुश्चरं तं; गार्हस्थ्यधर्मं मुनिधर्मदृष्टम्
स्वदारतुष्ट ऋतुकालगामी; नियोगसेवी नशठो नजिह्मः
मिताशनो देवपरः कृतज्ञः; सत्यो मृदुश् चानृशंसः क्षमावान्
दान्तो विधेयो हव्यकव्ये ऽप्रमत्तो; अन्नस्य दाता सततं द्विजेभ्यः
अमत्सरी सर्वलिङ्गिप्रदाता; वैताननित्यश् च गृहाश्रमी स्यात्
अथात्र नारायणगीतम् आहुर्; महर्षयस् तात महानुभावाः
महार्थम् अत्यर्थतपःप्रयुक्तं; तद् उच्यमानं हि मया निबोध
सत्यार्जवं चातिथिपूजनं च; धर्मस् तथार्थश् च रतिश् च दारे
निषेवितव्यानि सुखानि लोके; ह्य् अस्मिन् परे चैव मतं ममैतत्
भरणं पुत्रदाराणां वेदानां पारणं तथा

12061015c
12061016a
12061016c
12061017a
12061017c
12061018a
12061018c
12061019a
12061019c
12061020a
12061020c
12061021a
12061021c
12062001
12062001a
12062001c
12062002
12062002a
12062002c
12062003a
12062003c
12062004a
12062004c
12062005a
12062005c
12062006a
12062006c
12062007a
12062007c
12062008a
12062008c
12062009a
12062009c
12062010a
12062010c
12062011a
12062011c
12063001
12063001a
12063001c
12063002a
12063002c
12063003a
12063003c
12063004a
12063004c
12063005a
12063005c
12063006a
12063006c
12063007a
12063007c
12063008a
12063008c
12063009a
12063009c
12063010a
12063010c
12063011a
12063011c

सतां तम् आश्रमं श्रेष्ठं वदन्ति परमर्षयः


एवं हि यो ब्राह्मणो यज्ञशीलो; गार्हस्थ्यम् अध्यावसते यथावत्
गृहस्थवृत्तिं प्रविशोध्य सम्यक्; स्वर्गे विशुद्धं फलम् आप्नुते सः
तस्य देहपरित्यागाद् इष्टाः कामाक्षया मताः
आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः
खादन्न् एको जपन्न् एकः सर्पन्न् एको युधिष्ठिर
एकस्मिन्न् एव आचार्ये शुश्रूषुर् मलपङ्कवान्
ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी
अविचार्य तथा वेदं कृत्यं कुर्वन् वसेत् सदा
शुश्रूषां सततं कुर्वन् गुरोः संप्रणमेत च
षट्कर्मस्व् अनिवृत्तश् च नप्रवृत्तश् च सर्वशः
न चरत्य् अधिकारेण सेवितं द्विषतो न च
एषो ''श्रमपदस् तात ब्रह्मचारिण इष्यते
युधिष्ठिर उवाच
शिवान् सुखान् महोदर्कान् अहिंस्रा&l लोकसंमतान्
ब्रूहि धर्मान् सुखोपायान् मद्विधानां सुखावहान्
भीष्म उवाच
ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो
वर्णास् तान् अनुवर्तन्ते त्रयो भरतसत्तम
उक्तानि कर्माणि बहूनि राजन्; स्वर्ग्याणि राजन्यपरायणानि
नेमानि दृष्टान्तविधौ स्मृतानि; क्षात्रे हि सर्वं विहितं यथावत्
क्षात्राणि वैश्यानि च सेवमानः; शौद्राणि कर्माणि च ब्राह्मणः सन्
अस्मि&l लोके निन्दितो मन्दचेताः; परे च लोके निरयं प्रयाति
या संज्ञा विहिता लोके दासे शुनि वृके पशौ
विकर्मणि स्थिते विप्रे तां संज्ञां कुरु पाण्डव
षट्कर्मसंप्रवृत्तस्य आश्रमेषु चतुर्ष्व् अपि
सर्वधर्मोपपन्नस्य संभूतस्य कृतात्मनः
ब्राह्मणस्य विशुद्धस्य तपस्य् अभिरतस्य च
निराशिषो वदान्यस्य लोका ह्य् अक्षरसंज्ञिताः
यो यस्मिन् कुरुते कर्म यादृशं येन यत्र च
तादृशं तादृशेनैव स गुणं प्रतिपद्यते
वृद्ध्या कृषिवणिक्त्वेन जीवसंजीवनेन च
वेत्तुम् अर्हसि राजेन्द्र स्वाध्यायगणितं महत्
कालसंचोदितः कालः कालपर्यायनिश्चितः
उत्तमाधममध्यानि कर्माणि कुरुते ऽवशः
अन्तवन्ति प्रदानानि पुरा श्रेयस्कराणि च
स्वकर्मनिरतो लोको ह्य् अक्षरः सर्वतोमुखः
भीष्म उवाच
ज्याकर्षणं शत्रुनिबर्हणं च; कृषिर् वणिज्या पशुपालनं च
शुश्रूषणं चापि तथार्थहेतोर्; अकार्यम् एतत् परमं द्विजस्य
सेव्यं तु ब्रह्मषट्कर्म गृहस्थेन मनीषिणा
कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते
राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया
कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत्
शूद्रो राजन् भवति ब्रह्मबन्धुर्; दुश्चारित्र्यो यश् च धर्माद् अपेतः
वृषलीपतिः पिशुनो नर्तकश् च; ग्रामप्रैष्यो यश् च भवेद् विकर्मा
जपन् वेदान् अजपंश् चापि राजन्; समः शूद्रैर् दासवच् चापि भोज्यः
एते सर्वे शूद्रसमा भवन्ति; राजन्न् एतान् वर्जयेद् देवकृत्ये
निर्मर्यादे चाशने क्रूरवृत्तौ; हिंसात्मके त्यक्तधर्मस्ववृत्ते
हव्यं कव्यं यानि चान्यानि राजन्; देयान्य् अदेयानि भवन्ति तस्मिन्
तस्माद् धर्मो विहितो ब्राह्मणस्य; दमः शौचं चार्जवं चापि राजन्
तथा विप्रस्याश्रमाः सर्व एव; पुरा राजन् ब्रह्मणा वै निसृष्टाः
यः स्याद् दान्तः सोमप आर्यशीलः; सानुक्रोशः सर्वसहो निराशीः
ऋजुर् मृदुर् अनृशंसः क्षमावान्; स वै विप्रो नेतरः पापकर्मा
शूद्रं वैश्यं राजपुत्रं च राज&l; लोकाः सर्वे संश्रिता धर्मकामाः
तस्माद् वर्णाञ् जातिधर्मेषु सक्तान्; मत्वा विष्णुर् नेच्छति पाण्डुपुत्र
लोके चेदं सर्वलोकस्य न स्याच्; चातुर्वर्ण्यं वेदवादाश् च न स्युः
सर्वाश् चेज्याः सर्वलोकक्रियाश् च; सद्यः सर्वे चाश्रमस्था न वै स्युः
यश् च त्रयाणां वर्णानाम् इच्छेद् आश्रमसेवनम्
कर्तुम् आश्रमदृष्टांश् च धर्मांस् ताञ् शृणु पाण्डव

12063012a
12063012c
12063013a
12063013c
12063014a
12063014c
12063015a
12063015c
12063016a
12063016c
12063017a
12063017c
12063018a
12063018c
12063019a
12063019c
12063020a
12063020c
12063021a
12063021c
12063022a
12063022c
12063023a
12063023c
12063024a
12063024c
12063025a
12063025c
12063026a
12063026c
12063027a
12063027c
12063028a
12063028c
12063029a
12063029c
12063030a
12063030c
12064001
12064001a
12064001c
12064002a
12064002c
12064003a
12064003c
12064004a
12064004c
12064005a
12064005c
12064006a
12064006c
12064006e
12064007a
12064007c
12064007e
12064008a
12064008c
12064009a
12064009c
12064010a

शुश्रूषाकृतकृत्यस्य कृतसंतानकर्मणः
अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते
अल्पान्तरगतस्यापि दशधर्मगतस्य वा
आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम्
भैक्षचर्यां न तु प्राहुस् तस्य तद् धर्मचारिणः
तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि
कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः
वैश्यो गच्छेद् अनुज्ञातो नृपेणाश्रममण्डलम्
वेदान् अधीत्य धर्मेण राजशास्त्राणि चानघ
संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च
पालयित्वा प्रजाः सर्वा धर्मेण वदतां वर
राजसूयाश्वमेधादीन् मखान् अन्यांस् तथैव च
समानीय यथापाठं विप्रेभ्यो दत्तदक्षिणः
संग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु
स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव
अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ
अर्चयित्वा pitqn सम्यक् पितृयज्ञैर् यथाविधि
देवान् यज्ञैर् ऋषीन् वेदैर् अर्चित्वा चैव यत्नतः
अन्तकाले च संप्राप्ते य इच्छेद् आश्रमान्तरम्
आनुपूर्व्याश्रमान् राजन् गत्वा सिद्धिम् अवाप्नुयात्
राजर्षित्वेन राजेन्द्र भैक्षचर्याध्वसेवया
अपेतगृहधर्मो ऽपि चरेज् जीवितकाम्यया
न चैतन् नैष्ठिकं कर्म त्रयाणां भरतर्षभ
चतुर्णां राजशार्दूल प्राहुर् आश्रमवासिनाम्
बह्व् आयत्तं क्षत्रियैर् मानवानां; लोकश्रेष्ठं धर्मम् आसेवमानैः
सर्वे धर्माः सोपधर्मास् त्रयाणां; राज्ञो धर्माद् इति वेदाच् छृणोमि
यथा राजन् हस्तिपदे पदानि; संलीयन्ते सर्वसत्त्वोद्भवानि
एवं धर्मान् राजधर्मेषु सर्वान्; सर्वावस्थं संप्रलीनान् निबोध
अल्पाश्रयान् अल्पफलान् वदन्ति; धर्मान् अन्यान् धर्मविदो मनुष्याः
महाश्रयं बहुकल्याणरूपं; क्षात्रं धर्मं नेतरं प्राहुर् आर्याः
सर्वे धर्मा राजधर्मप्रधानाः; सर्वे धर्माः पाल्यमाना भवन्ति
सर्वत्यागो राजधर्मेषु राजंस्; त्यागे चाहुर् धर्मम् अग्र्यं पुराणम्
मज्जेत् त्रयी दण्डनीतौ हतायां; सर्वे धर्मा न भवेयुर् विरुद्धाः
सर्वे धर्माश् चाश्रमाणां गताः स्युः; क्षात्रे त्यक्ते राजधर्मे पुराणे
सर्वे त्यागा राजधर्मेषु दृष्टाः; सर्वा दीक्षा राजधर्मेषु चोक्ताः
सर्वे योगा राजधर्मेषु चोक्ताः; सर्वे लोका राजधर्मान् प्रविष्टाः
यथा जीवाः प्रकृतौ वध्यमाना; धर्माश्रितानाम् उपपीडनाय
एवं धर्मा राजधर्मैर् वियुक्ताः; सर्वावस्थं नाद्रियन्ते स्वधर्मम्
भीष्म उवाच
चातुराश्रम्यधर्माश् च जातिधर्माश् च पाण्डव
लोकपालोत्तराश् चैव क्षात्रे धर्मे व्यवस्थिताः
सर्वाण्य् एतानि धर्माणि क्षात्रे भरतसत्तम
निराशिषो जीवलोके क्षात्रे धर्मे व्यवस्थिताः
अप्रत्यक्षं बहुद्वारं धर्मम् आश्रमवासिनाम्
प्ररूपयन्ति तद्भावम् आगमैर् एव शाश्वतम्
अपरे वचनैः पुण्यैर् वादिनो लोकनिश्चयम्
अनिश्चयज्ञा धर्माणाम् अदृष्टान्ते परे रताः
प्रत्यक्षसुखभूयिष्ठम् आत्मसाक्षिकम् अच्छलम्
सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम्
धर्माश्रमव्यवसिनां ब्राह्मणानां युधिष्ठिर
यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुरा
राजधर्मेष्व् अनुपमा लोक्या सुचरितैर् इह
उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम्
सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा
जग्मुः सुबहवः शूरा राजानो दण्डनीतये
एकैकम् आत्मनः कर्म तुलयित्वाश्रमे पुरा
राजानः पर्युपातिष्ठन् दृष्टान्तवचने स्थिताः
साध्या देवा वसवश् चाश्विनौ च; रुद्राश् च विश्वे मरुतां गणाश् च
सृष्टाः पुरा आदिदेवेन देवा; क्षात्रे धर्मे वर्तयन्ते च सिद्धाः
अत्र ते वर्तयिष्यामि धर्मम् अर्थविनिश्चयम्

12064010c
12064010e
12064011a
12064011c
12064012a
12064012c
12064013a
12064013c
12064014a
12064014c
12064015
12064015a
12064015c
12064016a
12064016c
12064017a
12064017c
am
12064018
12064018a
12064018c
m
12064019a
ca
12064019c
12064020
12064020a
12064020c
12064021a
12064021c
nti
12064022a
12064022c
12064023a
12064023c
12064024a
12064024c
12064025a
12064025c
12064026a
12064026c
12064027a
12064027c
12064028a
12064028c
12064029a
12064029c
12065001
12065001a
12065001c
12065002a
12065002c
12065003a
12065003c
12065004a
12065004c
12065005a
12065005c
12065006a
m

निर्मर्यादे वर्तमाने दानवैकायने कृते


बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान्
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया
अनादिमध्यनिधनं देवं नारायणं प्रति
स राजा राजशार्दूल मान्धाता परमेष्ठिनः
जग्राह शिरसा पादौ यज्ञे विष्णोर् महात्मनः
दर्शयाम् आस तं विष्णू रूपम् आस्थाय वासवम्
स पार्थिवैर् वृतः सद्भिर् अर्चयाम् आस तं प्रभुम्
तस्य पार्थिवसंघस्य तस्य चैव महात्मनः
संवादो ऽयं महान् आसीद् विष्णुं प्रति महाद्युते
इन्द्र उवाच
किम् इष्यते धर्मभृतां वरिष्ठ; यद् द्रष्टुकामो ऽसि तम् अप्रमेयम्
अनन्तमायामितसत्त्ववीर्यं; नारायणं ह्य् आदिदेवं पुराणम्
नासौ देवो विश्वरूपो मयापि; शक्यो द्रष्टुं ब्रह्मणा वापि साक्षात्
ये ऽन्ये कामास् तव राजन् हृदिस्था; दास्यामि तांस् त्वं हि मर्त्येषु राजा
सत्ये स्थितो धर्मपरो जितेन्द्रियः; शूरो दृढं प्रीतिरतः सुराणाम्
बुद्ध्या भक्त्या चोत्तमश्रद्धया च; ततस् ते ऽहं दद्मि वरं यथेष्ट्
मान्धातोवाच
असंशयं भगवन्न् आदिदेवं; द्रक्ष्याम्य् अहं शिरसाहं प्रसाद्य
त्यक्त्वा भोगान् धर्मकामो ह्य् अरण्यम्; इच्छे गन्तुं सत्पथं लोकजुष्ट
क्षात्राद् धर्माद् विपुलाद् अप्रमेयाल्; लोकाः प्राप्ताः स्थापितं स्वं यशश्
धर्मो यो ऽसाव् आदिदेवात् प्रवृत्तो; लोकज्येष्ठस् तं न जानामि कर्तुम्
इन्द्र उवाच
असैनिको ऽधर्मपरश् चरेथाः; परां गतिं लप्स्यसे चाप्रमत्तः
क्षात्रो धर्मो ह्य् आदिदेवात् प्रवृत्तः; पश्चाद् अन्ये शेषभूताश् च धर्माः
शेषाः सृष्टा ह्य् अन्तवन्तो ह्य् अनन्ताः; सुप्रस्थानाः क्षत्रधर्माविशिष्टाः
अस्मिन् धर्मे सर्वधर्माः प्रविष्टास्; तस्माद् धर्मं श्रेष्ठम् इमं वद
कर्मणा वै पुरा देवा ऋषयश् चामितौजसः
त्राताः सर्वे प्रमथ्यारीन् क्षत्रधर्मेण विष्णुना
यदि ह्य् असौ भगवान् नाहनिष्यद्; रिपून् सर्वान् वसुमान् अप्रमेयः
न ब्राह्मणा न च लोकादिकर्ता; न सद्धर्मा नादिधर्मा भवेयुः
इमाम् उर्वीं न जयेद् विक्रमेण; देवश्रेष्ठो ऽसौ पुरा चेद् अमेयः
चातुर्वर्ण्यं चातुराश्रम्यधर्माः; सर्वे न स्युर् ब्रह्मणो वै विनाशात्
दृष्टा धर्माः शतधा शाश्वतेन; क्षात्रेण धर्मेण पुनः प्रवृत्ताः
युगे युगे ह्य् आदिधर्माः प्रवृत्ता; लोकज्येष्ठं क्षत्रधर्मं वदन्ति
आत्मत्यागः सर्वभूतानुकम्पा; लोकज्ञानं मोक्षणं पालनं च
विषण्णानां मोक्षणं पीडितानां; क्षात्रे धर्मे विद्यते पार्थिवानाम्
निर्मर्यादाः काममन्युप्रवृत्ता; भीता राज्ञो नाधिगच्छन्ति पापम्
शिष्टाश् चान्ये सर्वधर्मोपपन्नाः; साध्वाचाराः साधु धर्मं चरन्ति
पुत्रवत् परिपाल्यानि लिङ्गधर्मेण पार्थिवैः
लोके भूतानि सर्वाणि विचरन्ति न संशयः
सर्वधर्मपरं क्षत्रं लोकज्येष्ठं सनातनम्
शश्वद् अक्षरपर्यन्तम् अक्षरं सर्वतोमुखम्
इन्द्र उवाच
एवंवीर्यः सर्वधर्मोपपन्नः; क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः
पाल्यो युष्माभिर् लोकसिंहैर् उदारैर्; विपर्यये स्याद् अभावः प्रजानाम्
भुवः संस्कारं राजसंस्कारयोगम्; अभैक्षचर्यां पालनं च प्रजानाम्
विद्याद् राजा सर्वभूतानुकम्पां; देहत्यागं चाहवे धर्मम् अग्र्यम्
त्यागं श्रेष्ठं मुनयो वै वदन्ति; सर्वश्रेष्ठो यः शरीरं त्यजेत
नित्यं त्यक्तं राजधर्मेषु सर्वं; प्रत्यक्षं ते भूमिपालाः सदैते
बहुश्रुत्या गुरुशुश्रूषया वा; परस्य वा संहननाद् वदन्ति
नित्यं धर्मं क्षत्रियो ब्रह्मचारी; चरेद् एको ह्य् आश्रमं धर्मकामः
सामान्यार्थे व्यवहारे प्रवृत्ते; प्रियाप्रिये वर्जयन्न् एव यत्नात्
चातुर्वर्ण्यस्थापनात् पालनाच् च; तैस् तैर् योगैर् नियमैर् औरसैश् च
सर्वोद्योगैर् आश्रमं धर्मम् आहुः; क्षात्रं ज्येष्ठं सर्वधर्मोपपन्न

12065006c
अन्ति
12065007a
12065007c
H
12065008a
12065008c
12065009a
12065009c
12065010a
12065010c
12065011a
12065011c
12065012a
12065012c
12065013
12065013a
12065013c
12065014a
12065014c
12065015a
12065015c
12065016a
12065016c
12065017
12065017a
12065017c
12065018a
12065018c
12065019a
12065019c
12065020a
12065020c
12065021a
12065021c
12065022a
12065022c
12065023
12065023a
12065023c
12065024
12065024a
12065024c
12065025a
12065025c
12065026a
12065026c
12065027a
12065027c
12065028a
12065028c
12065029a
12065029c
12065030a
12065030c
12065031a
12065031c
12065032
12065032a
12065032c

स्वं स्वं धर्मं ये न चरन्ति वर्णास्; तांस् तान् धर्मान् अयथावद् वद्
निर्मर्यादे नित्यम् अर्थे विनष्टान्; आहुस् तान् वै पशुभूतान् मनुष्यान्
यथा नीतिं गमयत्य् अर्थलोभाच्; छ्रेयांस् तस्माद् आश्रमः क्षत्रधर्म
त्रैविद्यानां या गतिर् ब्राह्मणानां; यश् चैवोक्तो ऽथाश्रमो ब्राह्मणानाम्
एतत् कर्म ब्राह्मणस्याहुर् अग्र्यम्; अन्यत् कुर्वञ् शूद्रवच् छस्त्रवध्यः
चातुराश्रम्यधर्माश् च वेदधर्माश् च पार्थिव
ब्राह्मणेनानुगन्तव्या नान्यो विद्यात् कथं चन
अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते
कर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः
यो विकर्मस्थितो विप्रो न स सन्मानम् अर्हति
कर्मस्व् अनुपयुञ्जानम् अविश्वास्यं हि तं विदुः
एते धर्माः सर्ववर्णाश् च वीरैर्; उत्क्रष्टव्याः क्षत्रियैर् एष धर्मः
तस्माज् ज्येष्ठा राजधर्मा न चान्ये; वीर्यज्येष्ठा वीरधर्मा मता मे
मान्धातोवाच
यवनाः किराता गान्धाराश् चीनाः शबरबर्बराः
शकास् तुषाराः कह्वाश् च पह्लवाश् चान्ध्रमद्रकाः
ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश् च सर्वशः
ब्रह्मक्षत्रप्रसूताश् च वैश्याः शूद्राश् च मानवाः
कथं धर्मं चरेयुस् ते सर्वे विषयवासिनः
मद्विधैश् च कथं स्थाप्याः सर्वे ते दस्युजीविनः
एतद् इच्छाम्य् अहं श्रोतुं भगवंस् तद् ब्रवीहि मे
त्वं बन्धुभूतो ह्य् अस्माकं क्षत्रियाणां सुरेश्वर
इन्द्र उवाच
मातापित्रोर् हि कर्तव्या शुश्रूषा सर्वदस्युभिः
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम्
भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः
वेदधर्मक्रियाश् चैव तेषां धर्मो विधीयते
पितृयज्ञास् तथा कूपाः प्रपाश् च शयनानि च
दानानि च यथाकालं द्विजेषु दद्युर् एव ते
अहिंसा सत्यम् अक्रोधो वृत्तिदायानुपालनम्
भरणं पुत्रदाराणां शौचम् अद्रोह एव च
दक्षिणा सर्वयज्ञानां दातव्या भूतिम् इच्छता
पाकयज्ञा महार्हाश् च कर्तव्याः सर्वदस्युभिः
एतान्य् एवंप्रकाराणि विहितानि पुरानघ
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव
मान्धातोवाच
दृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवः
लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्व् अपि
इन्द्र उवाच
विनष्टायां दण्डनीतौ राजधर्मे निराकृते
संप्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप
असंख्याता भविष्यन्ति भिक्षवो लिङ्गिनस् तथा
आश्रमाणां विकल्पाश् च निवृत्ते ऽस्मिन् कृते युगे
अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीः
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः
यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः
तदा धर्मो न चलते सद्भूतः शाश्वतः परः
परलोकगुरुं चैव राजानं यो ऽवमन्यते
न तस्य दत्तं न हुतं न श्राद्धं फलति क्व चित्
मानुषाणाम् अधिपतिं देवभूतं सनातनम्
देवाश् च बहु मन्यन्ते धर्मकामं नरेश्वरम्
प्रजापतिर् हि भगवान् यः सर्वम् असृजज् जगत्
स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रम् इच्छति
प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम्
स मे मान्यश् च पूज्यश् च तत्र क्षत्रं प्रतिष्ठितम्
भीष्म उवाच
एवम् उक्त्वा स भगवान् मरुद्गणवृतः प्रभुः
जगाम भवनं विष्णुर् अक्षरं परमं पदम्

12065033a
12065033c
12065034a
12065034c
12065035a
12065035c
12066001
12066001a
12066001c
12066002
12066002a
12066002c
12066003a
12066003c
12066004a
12066004c
12066005a
12066005c
12066006a
12066006c
12066007a
12066007c
12066008a
12066008c
12066009a
12066009c
12066010a
12066010c
12066011a
12066011c
12066012a
12066012c
12066013a
12066013c
12066014a
12066014c
12066015a
12066015c
12066016a
12066016c
12066017a
12066017c
12066018a
12066018c
12066019a
12066019c
12066020a
12066020c
12066021a
12066021c
12066022a
12066022c
12066023a
12066023c
12066024a
12066024c
12066025a
12066025c
12066026a
12066026c

एवं प्रवर्तिते धर्मे पुरा सुचरिते ऽनघ


कः क्षत्रम् अवमन्येत चेतनावान् बहुश्रुतः
अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च
अन्तरा विलयं यान्ति यथा पथि विचक्षुषः
आदौ प्रवर्तिते चक्रे तथैवादिपरायणे
वर्तस्व पुरुषव्याघ्र संविजानामि ते ऽनघ
युधिष्ठिर उवाच
श्रुता मे कथिताः पूर्वैश् चत्वारो मानवाश्रमाः
व्याख्यानम् एषाम् आचक्ष्व पृच्छतो मे पितामह
भीष्म उवाच
विदिताः सर्व एवेह धर्मास् तव युधिष्ठिर
यथा मम महाबाहो विदिताः साधुसंमताः
यत् तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर
धर्मं धर्मभृतां श्रेष्ठ तन् निबोध नराधिप
सर्वाण्य् एतानि कौन्तेय विद्यन्ते मनुजर्षभ
साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम्
अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर
समेक्षिणश् च भूतेषु भैक्षाश्रमपदं भवेत्
वेत्त्य् आदानविसर्गं यो निग्रहानुग्रहौ तथा
यथोक्तवृत्तेर् वीरस्य क्षेमाश्रमपदं भवेत्
ज्ञातिसंबन्धिमित्राणि व्यापन्नानि युधिष्ठिर
समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत्
आह्निकं भूतयज्ञांश् च पितृयज्ञांश् च मानुषान्
कुर्वतः पार्थ विपुलान् वन्याश्रमपदं भवेत्
पालनात् सर्वभूतानां स्वराष्ट्रपरिपालनात्
दीक्षा बहुविधा राज्ञो वन्याश्रमपदं भवेत्
वेदाध्ययननित्यत्वं क्षमाथाचार्यपूजनम्
तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत्
अजिह्मम् अशठं मार्गं सेवमानस्य भारत
सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत्
वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत
प्रयच्छतो ऽर्थान् विपुलान् वन्याश्रमपदं भवेत्
सर्वभूतेष्व् अनुक्रोशं कुर्वतस् तस्य भारत
आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत्
बालवृद्धेषु कौरव्य सर्वावस्थं युधिष्ठिर
अनुक्रोशं विदधतः सर्वावस्थं पदं भवेत्
बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह
शरणागतेषु कौरव्य कुर्वन् गार्हस्थ्यम् आवसेत्
चराचराणां भूतानां रक्षाम् अपि च सर्वशः
यथार्हपूजां च सदा कुर्वन् गार्हस्थ्यम् आवसेत्
ज्येष्ठानुज्येष्ठपत्नीनां bhrAtqNAM पुत्रनप्तृणाम्
निग्रहानुग्रहौ पार्थ गार्हस्थ्यम् इति तत् तपः
साधूनाम् अर्चनीयानां प्रजासु विदितात्मनाम्
पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत्
आश्रमस्थानि सर्वाणि यस् तु वेश्मनि भारत
आददीतेह भोज्येन तद् गार्हस्थ्यं युधिष्ठिर
यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत्
आश्रमाणां स सर्वेषां फलं प्राप्नोत्य् अनुत्तमम्
यस्मिन् न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा
आश्रमस्थं तम् अप्य् आहुर् नरश्रेष्ठं युधिष्ठिर
स्थानमानं वयोमानं कुलमानं तथैव च
कुर्वन् वसति सर्वेषु ह्य् आश्रमेषु युधिष्ठिर
देशधर्मांश् च कौन्तेय कुलधर्मांस् तथैव च
पालयन् पुरुषव्याघ्र राजा सर्वाश्रमी भवेत्
काले विभूतिं भूतानाम् उपहारांस् तथैव च
अर्हयन् पुरुषव्याघ्र साधूनाम् आश्रमे वसेत्
दशधर्मगतश् चापि यो धर्मं प्रत्यवेक्षते
सर्वलोकस्य कौन्तेय राजा भवति सो ''श्रमी
ये धर्मकुशला लोके धर्मं कुर्वन्ति साधवः
पालिता यस्य विषये पादो ऽंशस् तस्य भूपतेः

12066027a
12066027c
12066028a
12066028c
12066029a
12066029c
12066030a
12066030c
12066031a
12066031c
12066032a
12066032c
12066033a
12066033c
12066034a
12066034c
12066035a
12066035c
12066036a
12066036c
12066037a
12066037c
12067001
12067001a
12067001c
12067002
12067002a
12067002c
12067003a
12067003c
12067004a
12067004c
12067005a
12067005c
12067006a
12067006c
12067007a
12067007c
12067008a
12067008c
12067009a
12067009c
12067010a
12067010c
12067011a
12067011c
12067012a
12067012c
12067013a
12067013c
12067014a
12067014c
12067015a
12067015c
12067016a
12067016c
12067017a
12067017c
12067018a
12067018c

धर्मारामान् धर्मपरान् ये न रक्षन्ति मानवान्


पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते
ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर
ते चैवांशहराः सर्वे धर्मे परकृते ऽनघ
सर्वाश्रमपदे ह्य् आहुर् गार्हस्थ्यं दीप्तनिर्णयम्
पावनं पुरुषव्याघ्र यं वयं पर्युपास्महे
आत्मोपमस् तु भूतेषु यो वै भवति मानवः
न्यस्तदण्डो जितक्रोधः स प्रेत्य लभते सुखम्
धर्मोत्थिता सत्त्ववीर्या धर्मसेतुवटाकरा
त्यागवाताध्वगा शीघ्रा नौस् त्वा संतारयिष्यति
यदा निवृत्तः सर्वस्मात् कामो यो ऽस्य हृदि स्थितः
तदा भवति सत्त्वस्थस् ततो ब्रह्म समश्नुते
सुप्रसन्नस् तु भावेन योगेन च नराधिप
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः
वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम्
पालने यत्नम् आतिष्ठ सर्वलोकस्य चानघ
वने चरति यो धर्मम् आश्रमेषु च भारत
रक्षया तच्छतगुणं धर्मं प्राप्नोति पार्थिवः
एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः
अनुतिष्ठ त्वम् एनं वै पूर्वैर् दृष्टं सनातनम्
चातुराश्रम्यम् एकाग्रः चातुर्वर्ण्यं च पाण्डव
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः
युधिष्ठिर उवाच
चातुराश्रम्य उक्तो ऽत्र चातुर्वर्ण्यस् तथैव च
राष्ट्रस्य यत् कृत्यतमं तन् मे ब्रूहि पितामह
भीष्म उवाच
राष्ट्रस्यैतत् कृत्यतमं राज्ञ एवाभिषेचनम्
अनिन्द्रम् अबलं राष्ट्रं दस्यवो ऽभिभवन्ति च
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते
परस्परं च खादन्ति सर्वथा धिग् अराजकम्
इन्द्रम् एनं प्रवृणुते यद् राजानम् इति श्रुतिः
यथैवेन्द्रस् तथा राजा संपूज्यो भूतिम् इच्छता
नाराजकेषु राष्ट्रेषु वस्तव्यम् इति वैदिकम्
नाराजकेषु राष्ट्रेषु हव्यम् अग्निर् वहत्य् अपि
अथ चेद् अभिवर्तेत राज्यार्थी बलवत्तरः
अराजकानि राष्ट्राणि हतराजानि वा पुनः
प्रत्युद्गम्याभिपूज्यः स्याद् एतद् अत्र सुमन्त्रितम्
न हि पापात् पापतरम् अस्ति किं चिद् अराजकात्
स चेत् समनुपश्येत समग्रं कुशलं भवेत्
बलवान् हि प्रकुपितः कुर्यान् निःशेषताम् अपि
भूयांसं लभते क्लेशं या गौर् भवति दुर्दुहा
सुदुहा या तु भवति नैव तां क्लेशयन्त्य् उत
यद् अतप्तं प्रणमति न तत् संतापयन्त्य् उत
यच् च स्वयं नतं दारु न तत् संनामयन्त्य् अपि
एतयोपमया धीरः संनमेत बलीयसे
इन्द्राय स प्रणमते नमते यो बलीयसे
तस्माद् राजैव कर्तव्यः सततं भूतिम् इच्छता
न धनार्थो न दारार्थस् तेषां येषाम् अराजकम्
प्रीयते हि हरन् पापः परवित्तम् अराजके
यदास्य उद्धरन्त्य् अन्ये तदा राजानम् इच्छति
पापा अपि तदा क्षेमं न लभन्ते कदा चन
ekasya hi dvau harato dvayoz ca bahavo 'pare
अदासः क्रियते दासो ह्रियन्ते च बलात् स्त्रियः
एतस्मात् कारणाद् देवाः प्रजापालान् प्रचक्रिरे
राजा चेन् न भवेल् लोके पृथिव्यां दण्डधारकः
शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः
अराजकाः प्रजाः पूर्वं विनेशुर् इति नः श्रुतम्
परस्परं भक्षयन्तो मत्स्या इव जले कृशान्
ताः समेत्य ततश् चक्रुः समयान् इति नः श्रुतम्
वाक्क्रूरो दण्डपुरुषो यश् च स्यात् पारदारिकः

12067018e
12067019a
12067019c
12067020a
12067020c
12067021a
12067021c
12067022
12067022a
12067022c
12067023
12067023a
12067023c
12067023e
12067024a
12067024c
12067025a
12067025c
12067026a
12067026c
12067027a
12067027c
12067028a
12067028c
12067029a
12067029c
12067030a
12067030c
12067031a
12067031c
12067032a
12067032c
12067033a
12067033c
12067034a
12067034c
12067035a
12067035c
12067036a
12067036c
12067037a
12067037c
12067038a
12067038c
12068001
12068001a
12068001c
12068002
12068002a
12068002c
12068003a
12068003c
12068004a
12068004c
12068005a
12068005c
12068006a
12068006c
12068007a
12068007c

यश् च न स्वम् अथादद्यात् त्याज्या नस् तादृशा इति


विश्वासनार्थं वर्णानां सर्वेषाम् अविशेषतः
तास् तथा समयं कृत्वा समये नावतस्थिरे
सहितास् तास् तदा जग्मुर् असुखार्ताः पितामहम्
अनीश्वरा विनश्यामो भगवन्न् ईश्वरं दिश
यं पूजयेम संभूय यश् च नः परिपालयेत्
ताभ्यो मनुं व्यादिदेश मनुर् नाभिननन्द ताः
मनुर् उवाच
बिभेमि कर्मणः क्रूराद् राज्यं हि भृशदुष्करम्
विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा
भीष्म उवाच
तम् अब्रुवन् प्रजा मा भैः कर्मणैनो गमिष्यति
पशूनाम् अधिपञ्चाशद् धिरण्यस्य तथैव च
धान्यस्य दशमं भागं दास्यामः कोशवर्धनम्
मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः
भवन्तं ते ऽनुयास्यन्ति महेन्द्रम् इव देवताः
स त्वं जातबलो राजन् दुष्प्रधर्षः प्रतापवान्
सुखे धास्यसि नः सर्वान् कुबेर इव नैरृतान्
यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः
चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति
तेन धर्मेण महता सुखलब्धेन भावितः
पाह्य् अस्मान् सर्वतो राजन् देवान् इव शतक्रतुः
विजयायाशु निर्याहि प्रतपन् रश्मिमान् इव
मानं विधम शत्रूणां धर्मो जयतु नः सदा
स निर्ययौ महातेजा बलेन महता वृतः
महाभिजनसंपन्नस् तेजसा प्रज्वलन्न् इव
तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः
अपतत्रसिरे सर्वे स्वधर्मे च दधुर् मनः
ततो महीं परिययौ पर्जन्य इव वृष्टिमान्
शमयन् सर्वतः पापान् स्वकर्मसु च योजयन्
एवं ये भूतिम् इच्छेयुः पृथिव्यां मानवाः क्व चित्
कुर्यू राजानम् एवाग्रे प्रजानुग्रहकारणात्
नमस्येयुश् च तं भक्त्या शिष्या इव गुरुं सदा
देवा इव सहस्राक्षं प्रजा राजानम् अन्तिके
सत्कृतं स्वजनेनेह परो ऽपि बहु मन्यते
स्वजनेन त्व् अवज्ञातं परे परिभवन्त्य् उत
राज्ञः परैः परिभवः सर्वेषाम् असुखावहः
तस्माच् छत्रं च पत्रं च वासांस्य् आभरणानि च
भोजनान्य् अथ पानानि राज्ञे दद्युर् गृहाणि च
आसनानि च शय्याश् च सर्वोपकरणानि च
गुप्तात्मा स्याद् दुराधर्षः स्मितपूर्वाभिभाषिता
आभाषितश् च मधुरं प्रतिभाषेत मानवान्
कृतज्ञो दृढभक्तिः स्यात् संविभागी जितेन्द्रियः
ईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च
युधिष्ठिर उवाच
किम् आहुर् दैवतं विप्रा राजानं भरतर्षभ
मनुष्याणाम् अधिपतिं तन् मे ब्रूहि पितामह
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
बृहस्पतिं वसुमना यथा पप्रच्छ भारत
राजा वसुमना नाम कौसल्यो धीमतां वरः
महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम्
सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम्
विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः
प्रजानां हितम् अन्विच्छन् धर्ममूलं विशां पते
केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च
कम् अर्चन्तो महाप्राज्ञ सुखम् अत्यन्तम् आप्नुयुः
इति पृष्टो महाराज्ञा कौसल्येनामितौजसा
राजसत्कारम् अव्यग्रः शशंसास्मै बृहस्पतिः

12068008a
12068008c
12068009a
12068009c
12068010a
12068010c
12068011a
12068011c
12068012a
12068012c
12068013a
12068013c
12068014a
12068014c
12068015a
12068015c
12068016a
12068016c
12068017a
12068017c
12068018a
12068018c
12068019a
12068019c
12068020a
12068020c
12068021a
12068021c
12068022a
12068022c
12068023a
12068023c
12068024a
12068024c
12068025a
12068025c
12068026a
12068026c
12068027a
12068027c
12068028a
12068028c
12068029a
12068029c
12068030a
12068030c
12068031a
12068031c
12068032a
12068032c
12068033a
12068033c
12068034a
12068034c
12068035a
12068035c
12068036a
12068036c
12068037a
12068037c

राजमूलो महाराज धर्मो लोकस्य लक्ष्यते


प्रजा राजभयाद् एव न खादन्ति परस्परम्
राजा ह्य् एवाखिलं लोकं समुदीर्णं समुत्सुकम्
प्रसादयति धर्मेण प्रसाद्य च विराजते
यथा ह्य् अनुदये राजन् भूतानि शशिसूर्ययोः
अन्धे तमसि मज्जेयुर् अपश्यन्तः परस्परम्
यथा ह्य् अनुदके मत्स्या निराक्रन्दे विहंगमाः
विहरेयुर् यथाकामम् अभिसृत्य पुनः पुनः
विमथ्यातिक्रमेरंश् च विषह्यापि परस्परम्
अभावम् अचिरेणैव गच्छेयुर् नात्र संशयः
एवम् एव विना राज्ञा विनश्येयुर् इमाः प्रजाः
अन्धे तमसि मज्जेयुर् अगोपाः पशवो यथा
हरेयुर् बलवन्तो हि दुर्बलानां परिग्रहान्
हन्युर् व्यायच्छमानांश् च यदि राजा न पालयेत्
यानं वस्त्रम् अलंकारान् रत्नानि विविधानि च
हरेयुः सहसा पापा यदि राजा न पालयेत्
ममेदम् इति लोके ऽस्मिन् न भवेत् संपरिग्रहः
विश्वलोपः प्रवर्तेत यदि राजा न पालयेत्
मातरं पितरं वृद्धम् आचार्यम् अतिथिं गुरुम्
क्लिश्नीयुर् अपि हिंस्युर् वा यदि राजा न पालयेत्
pated बहुविधं शस्त्रं बहुधा धर्मचारिषु
अधर्मः प्रगृहीतः स्याद् यदि राजा न पालयेत्
वधबन्धपरिक्लेशो नित्यम् अर्थवतां भवेत्
ममत्वं च न विन्देयुर् यदि राजा न पालयेत्
अन्तश् चाकाशम् एव स्याल् लोको ऽयं दस्युसाद् भवेत्
पतेच् च नरकं घोरं यदि राजा न पालयेत्
न योनिपोषो वर्तेत न कृषिर् न वणिक्पथः
मज्जेद् धर्मस् त्रयी न स्याद् यदि राजा न पालयेत्
न यज्ञाः संप्रवर्तेरन् विधिवत् स्वाप्तदक्षिणाः
न विवाहाः समाजा वा यदि राजा न पालयेत्
न वृषाः संप्रवर्तेरन् न मथ्येरंश् च गर्गराः
घोषाः प्रणाशं गच्छेयुर् यदि राजा न पालयेत्
त्रस्तम् उद्विग्नहृदयं हाहाभूतम् अचेतनम्
क्षणेन विनशेत् सर्वं यदि राजा न पालयेत्
न संवत्सरसत्राणि तिष्ठेयुर् अकुतोभयाः
विधिवद् दक्षिणावन्ति यदि राजा न पालयेत्
ब्राह्मणाश् चतुरो वेदान् नाधीयेरंस् तपस्विनः
विद्यास्नातास् तपःस्नाता यदि राजा न पालयेत्
हस्तो हस्तं स मुष्णीयाद् भिद्येरन् सर्वसेतवः
भयार्तं विद्रवेत् सर्वं यदि राजा न पालयेत्
न लभेद् धर्मसंश्लेषं हतविप्रहतो जनः
कर्ता स्वेच्छेन्द्रियो गच्छेद् यदि राजा न पालयेत्
अनयाः संप्रवर्तेरन् भवेद् वै वर्णसंकरः
दुर्भिक्षम् आविशेद् राष्ट्रं यदि राजा न पालयेत्
विवृत्य हि यथाकामं गृहद्वाराणि शेरते
मनुष्या रक्षिता राज्ञा समन्ताद् अकुतोभयाः
नाक्रुष्टं सहते कश् चित् कुतो हस्तस्य लङ्घनम्
यदि राजा मनुष्येषु त्राता भवति धार्मिकः
स्त्रियश् चापुरुषा मार्गं सर्वालंकारभूषिताः
निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः
धर्मम् एव प्रपद्यन्ते न हिंसन्ति परस्परम्
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः
यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः
युक्ताश् चाधीयते शास्त्रं यदा रक्षति भूमिपः
वार्तामूलो ह्य् अयं लोकस् त्रय्या वै धार्यते सदा
तत् सर्वं वर्तते सम्यग् यदा रक्षति भूमिपः
यदा राजा धुरं श्रेष्ठाम् आदाय वहति प्रजाः
महता बलयोगेन तदा लोकः प्रसीदति
यस्याभावे च भूतानाम् अभावः स्यात् समन्ततः
भावे च भावो नित्यः स्यात् कस् तं न प्रतिपूजयेत्

12068038a
12068038c
12068039a
12068039c
12068040a
12068040c
12068041a
12068041c
12068042a
12068042c
12068043a
12068043c
12068044a
12068044c
12068045a
12068045c
12068046a
12068046c
12068047a
12068047c
12068048a
12068048c
12068049a
12068049c
12068050a
12068050c
12068051a
12068051c
12068052a
12068052c
12068053a
12068053c
12068054a
12068054c
12068055a
12068055c
12068056a
12068056c
12068057a
12068057c
12068058a
12068058c
12068059a
12068059c
12068060a
12068060c
m
12068061a
12068061c
12069001
12069001a
12069001c
12069002a
12069002c
12069003
12069003a
12069003c
12069004a
12069004c
12069005a

तस्य यो वहते भारं सर्वलोकसुखावहम्


तिष्ठेत् प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत्
यस् तस्य पुरुषः पापं मनसाप्य् अनुचिन्तयेत्
असंशयम् इह क्लिष्टः प्रेत्यापि नरकं पतेत्
न हि जात्व् अवमन्तव्यो मनुष्य इति भूमिपः
महती देवता ह्य् एषा नररूपेण तिष्ठति
कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा
भवत्य् अग्निस् तथादित्यो मृत्युर् वैश्रवणो यमः
यदा ह्य् आसीद् अतः पापान् दहत्य् उग्रेण तेजसा
मिथ्योपचरितो राजा तदा भवति पावकः
यदा पश्यति चारेण सर्वभूतानि भूमिपः
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः
अशुचींश् च यदा क्रुद्धः क्षिणोति शतशो नरान्
सपुत्रपौत्रान् सामात्यांस् तदा भवति सो ऽन्तकः
यदा त्व् अधार्मिकान् सर्वांस् तीक्ष्णैर् दण्डैर् नियच्छति
धार्मिकांश् चानुगृह्णाति भवत्य् अथ यमस् तदा
यदा तु धनधाराभिस् तर्पयत्य् उपकारिणः
आच्छिनत्ति च रत्नानि विविधान्य् अपकारिणाम्
श्रियं ददाति कस्मै चित् कस्माच् चिद् अपकर्षति
तदा वैश्रवणो राज&l लोके भवति भूमिपः
नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा
धर्म्यम् आकाङ्क्षता लाभम् ईश्वरस्यानसूयता
न हि राज्ञः प्रतीपानि कुर्वन् सुखम् अवाप्नुयात्
पुत्रो भ्राता वयस्यो वा यद्य् अप्य् आत्मसमो भवेत्
कुर्यात् कृष्णगतिः शेषं ज्वलितो ऽनिलसारथिः
न तु राज्ञाभिपन्नस्य शेषं क्व चन विद्यते
तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत्
मृत्योर् इव जुगुप्सेत राजस्वहरणान् नरः
नश्येद् अभिमृशन् सद्यो मृगः कूटम् इव स्पृशन्
आत्मस्वम् इव संरक्षेद् राजस्वम् इह बुद्धिमान्
महान्तं नरकं घोरम् अप्रतिष्ठम् अचेतसः
पतन्ति चिररात्राय राजवित्तापहारिणः
राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर् नृपः
य एवं स्तूयते शब्दैः कस् तं नार्चितुम् इच्छति
तस्माद् बुभूषुर् नियतो जितात्मा संयतेन्द्रियः
मेधावी स्मृतिमान् दक्षः संश्रयेत महीपतिम्
कृतज्ञं प्राज्ञम् अक्षुद्रं दृढभक्तिं जितेन्द्रियम्
धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन् नृपः
दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम्
शूरम् अक्षुद्रकर्माणं निषिद्धजनम् आश्रयेत्
राजा प्रगल्भं पुरुषं करोति; राजा कृशं बृंहयते मनुष्यम्
राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करोति
राजा प्रजानां हृदयं गरीयो; गतिः प्रतिष्ठा सुखम् उत्तमं च
यम् आश्रिता लोकम् इमं परं च; जयन्ति सम्यक् पुरुषा नरेन्द्रम्
नराधिपश् चाप्य् अनुशिष्य मेदिनीं; दमेन सत्येन च सौहृदेन
महद्भिर् इष्ट्वा क्रतुभिर् महायशास्; त्रिविष्टपे स्थानम् उपैति सत्कृत
स एवम् उक्तो गुरुणा कौसल्यो राजसत्तमः
प्रयत्नात् कृतवान् वीरः प्रजानां परिपालनम्
युधिष्ठिर उवाच
पार्थिवेन विशेषेण किं कार्यम् अवशिष्यते
कथं रक्ष्यो जनपदः कथं रक्ष्याश् च शत्रवः
कथं चारं प्रयुञ्जीत वर्णान् विश्वासयेत् कथम्
कथं भृत्यान् कथं दारान् कथं पुत्रांश् च भारत
भीष्म उवाच
राजवृत्तं महाराज शृणुष्वावहितो ऽखिलम्
यत् कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा
आत्मा जेयः सदा राज्ञा ततो जेयाश् च शत्रवः
अजितात्मा नरपतिर् विजयेत कथं रिपून्
एतावान् आत्मविजयः पञ्चवर्गविनिग्रहः

12069005c
12069006a
12069006c
12069007a
12069007c
12069008a
12069008c
12069009a
12069009c
12069010a
12069010c
12069011a
12069011c
12069012a
12069012c
12069013a
12069013c
12069014a
12069014c
12069015a
12069015c
12069016a
12069016c
12069017a
12069017c
12069018a
12069018c
12069019a
12069019c
12069020a
12069020c
12069021a
12069021c
12069022a
12069022c
12069022e
12069023a
12069023c
12069023e
12069024a
12069024c
12069025a
12069025c
12069026a
12069026c
12069027a
12069027c
12069028a
12069028c
12069029a
12069029c
12069030a
12069030c
12069031a
12069031c
12069032a
12069032c
12069033a
12069033c
12069034a

जितेन्द्रियो नरपतिर् बाधितुं शक्नुयाद् अरीन्


न्यसेत गुल्मान् दुर्गेषु संधौ च कुरुनन्दन
नगरोपवने चैव पुरोद्यानेषु चैव ह
संस्थानेषु च सर्वेषु पुरेषु नगरस्य च
मध्ये च नरशार्दूल तथा राजनिवेशने
प्रणिधींश् च ततः कुर्याज् जडान्धबधिराकृतीन्
पुंसः परीक्षितान् प्राज्ञान् क्षुत्पिपासातपक्षमान्
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च
पुत्रेषु च महाराज प्रणिदध्यात् समाहितः
पुरे जनपदे चैव तथा सामन्तराजसु
यथा न विद्युर् अन्योन्यं प्रणिधेयास् तथा हि ते
चारांश् च विद्यात् प्रहितान् परेण भरतर्षभ
आपणेषु विहारेषु समवायेषु भिक्षुषु
आरामेषु तथोद्याने पण्डितानां समागमे
वेशेषु चत्वरे चैव सभास्व् आवसथेषु च
एवं विहन्याच् चारेण परचारं विचक्षणः
चारेण विहतं सर्वं हतं भवति पाण्डव
यदा तु हीनं नृपतिर् विद्याद् आत्मानम् आत्मना
अमात्यैः सह संमन्त्र्य कुर्यात् संधिं बलीयसा
अज्ञायमानो हीनत्वे कुर्यात् संधिं परेण वै
लिप्सुर् वा कं चिद् एवार्थं त्वरमाणो विचक्षणः
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश् च ये
संदधीत नृपस् तैश् च राष्ट्रं धर्मेण पालयन्
उच्छिद्यमानम् आत्मानं ज्ञात्वा राजा महामतिः
पूर्वापकारिणो हन्याल् लोकद्विष्टांश् च सर्वशः
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः
अशक्यरूपश् चोद्धर्तुम् उपेक्ष्यस् तादृशो भवेत्
यात्रां यायाद् अविज्ञातम् अनाक्रन्दम् अनन्तरम्
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः
यात्राम् आज्ञापयेद् वीरः कल्यपुष्टबलः सुखी
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा
न च वश्यो भवेद् अस्य नृपो यद्य् अपि वीर्यवान्
हीनश् च बलवीर्याभ्यां कर्शयंस् तं परावसेत्
राष्ट्रं च पीडयेत् तस्य शस्त्राग्निविषमूर्छनैः
अमात्यवल्लभानां च विवादांस् तस्य कारयेत्
वर्जनीयं सदा युद्धं राज्यकामेन धीमता
उपायैस् त्रिभिर् आदानम् अर्थस्याह बृहस्पतिः
सान्त्वेनानुप्रदानेन भेदेन च नराधिप
यम् अर्थं शक्नुयात् प्राप्तुं तेन तुष्येद् धि पण्डितः
आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन
षड्भागम् अमितप्रज्ञस् तासाम् एवाभिगुप्तये
dazadharmagatebhyo yad vasu bahv alpam eva ca
तन् नाददीत सहसा पौराणां रक्षणाय वै
यथा पुत्रास् तथा पौरा द्रष्टव्यास् ते न संशयः
भक्तिश् चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते
सुतं च स्थापयेद् राजा प्राज्ञं सर्वार्थदर्शिनम्
व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम्
आकरे लवणे शुल्के तरे नागवने तथा
न्यसेद् अमात्यान् नृपतिः स्वाप्तान् वा पुरुषान् हितान्
सम्यग् दण्डधरो नित्यं राजा धर्मम् अवाप्नुयात्
नृपस्य सततं दण्डः सम्यग् धर्मे प्रशस्यते
वेदवेदाङ्गवित् प्राज्ञः सुतपस्वी नृपो भवेत्
दानशीलश् च सततं यज्ञशीलश् च भारत
एते गुणाः समस्ताः स्युर् नृपस्य सततं स्थिराः
क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः
यदा तु पीडितो राजा भवेद् राज्ञा बलीयसा
त्रिधा त्व् आक्रन्द्य मित्राणि विधानम् उपकल्पयेत्
घोषान् न्यसेत मार्गेषु ग्रामान् उत्थापयेद् अपि
प्रवेशयेच् च तान् सर्वाञ् शाखानगरकेष्व् अपि
ये गुप्ताश् चैव दुर्गाश् च देशास् तेषु प्रवेशयेत्

12069034c
12069035a
12069035c
12069036a
12069036c
12069037a
12069037c
12069038a
12069038c
12069039a
12069039c
12069040a
12069040c
12069041a
12069041c
12069042a
12069042c
12069043a
12069043c
12069044a
12069044c
12069045a
12069045c
12069046a
12069046c
12069047a
12069047c
12069048a
12069048c
12069049a
12069049c
12069050a
12069050c
12069051a
12069051c
12069052a
12069052c
12069053a
12069053c
12069054a
12069054c
12069055a
12069055c
12069056a
12069056c
12069057a
12069057c
12069058a
12069058c
12069059a
12069059c
12069060a
12069060c
12069061a
12069061c
12069062a
12069062c
12069063a
12069063c
12069064a

धनिनो बलमुख्यांश् च सान्त्वयित्वा पुनः पुनः


सस्याभिहारं कुर्याच् च स्वयम् एव नराधिपः
असंभवे प्रवेशस्य दाहयेद् अग्निना भृशम्
क्षेत्रस्थेषु च सस्येषु शत्रोर् उपजपेन् नरान्
विनाशयेद् वा सर्वस्वं बलेनाथ स्वकेन वै
नदीषु मार्गेषु सदा संक्रमान् अवसादयेत्
जलं निस्रावयेत् सर्वम् अनिस्राव्यं च दूषयेत्
तदात्वेनायतीभिश् च विवदन् भूम्यनन्तरम्
प्रतीघातः परस्याजौ मित्रकाले ऽप्य् उपस्थिते
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत्
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान् विवर्जयेत्
प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत् तथा
चैत्यानां सर्वथा वर्ज्यम् अपि पत्रस्य पातनम्
प्रकण्ठीः कारयेत् सम्यग् आकाशजननीस् तथा
आपूरयेच् च परिखाः स्थाणुनक्रझषाकुलाः
कडङ्गद्वारकाणि स्युर् उच्छ्वासार्थे पुरस्य ह
तेषां च द्वारवद् गुप्तिः कार्या सर्वात्मना भवेत्
द्वारेषु च गुरूण्य् एव यन्त्राणि स्थापयेत् सदा
आरोपयेच् छतघ्नीश् च स्वाधीनानि च कारयेत्
काष्ठानि चाभिहार्याणि तथा कूपांश् च खानयेत्
संशोधयेत् तथा कूपान् कृतान् पूर्वं पयोर्थिभिः
तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत्
निर्हरेच् च तृणं मासे चैत्रे वह्निभयात् पुरः
नक्तम् एव च भक्तानि पाचयेत नराधिपः
न दिवाग्निर् ज्वलेद् गेहे वर्जयित्वाग्निहोत्रिकम्
कर्मारारिष्टशालासु ज्वलेद् अग्निः समाहितः
गृहाणि च प्रविश्याथ विधेयः स्याद् धुताशनः
महादण्डश् च तस्य स्याद् यस्याग्निर् वै दिवा भवेत्
प्रघोषयेद् अथैवं च रक्षणार्थं पुरस्य वै
भिक्षुकांश् चाक्रिकांश् चैव क्षीबोन्मत्तान् कुशीलवान्
बाह्यान् कुर्यान् नरश्रेष्ठ दोषाय स्युर् हि ते ऽन्यथा
चत्वरेषु च तीर्थेषु सभास्व् आवसथेषु च
यथार्हवर्णं प्रणिधिं कुर्यात् सर्वत्र पार्थिवः
विशालान् राजमार्गांश् च कारयेत नराधिपः
प्रपाश् च विपणीश् चैव यथोद्देशं समादिशेत्
भाण्डागारायुधागारान् धान्यागारांश् च सर्वशः
अश्वागारान् गजागारान् बलाधिकरणानि च
परिखाश् चैव कौरव्य प्रतोलीः संकटानि च
न जातु कश् चित् पश्येत् तु गुह्यम् एतद् युधिष्ठिर
अथ संनिचयं कुर्याद् राजा परबलार्दितः
तैलं मधु घृतं सस्यम् औषधानि च सर्वशः
अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम्
यवसेन्धनदिग्धानां कारयेत च संचयान्
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम्
संचयान् एवमादीनां कारयेत नराधिपः
औषधानि च सर्वाणि मूलानि च फलानि च
चतुर्विधांश् च वैद्यान् वै संगृह्णीयाद् विशेषतः
नटाश् च नर्तकाश् चैव मल्ला मायाविनस् तथा
शोभयेयुः पुरवरं मोदयेयुश् च सर्वशः
यतः शङ्का भवेच् चापि भृत्यतो वापि मन्त्रितः
पौरेभ्यो नृपतेर् वापि स्वाधीनान् कारयेत तान्
कृते कर्मणि राजेन्द्र पूजयेद् धनसंचयैः
मानेन च यथार्हेण सान्त्वेन विविधेन च
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन
गतानृण्यो भवेद् राजा यथा शास्त्रेषु दर्शितम्
राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे
आत्मामात्यश् च कोशश् च दण्डो मित्राणि चैव हि
तथा जनपदश् चैव पुरं च कुरुनन्दन
एतत् सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः
षाड्गुण्यं च त्रिवर्गं च त्रिवर्गम् अपरं तथा

12069064c
12069065a
12069065c
12069066a
12069066c
12069067a
12069067c
12069068a
12069068c
12069069a
12069069c
12069070a
12069070c
12069071a
12069071c
12070001
12070001a
12070001c
12070002
12070002a
12070002c
12070003a
12070003c
12070004a
12070004c
12070005a
12070005c
12070006a
12070006c
12070007a
12070007c
12070008a
12070008c
12070009a
12070009c
12070010a
12070010c
12070011a
12070011c
12070012a
12070012c
12070013a
12070013c
12070014a
12070014c
12070015a
12070015c
12070016a
12070016c
12070017a
12070017c
12070018a
12070018c
12070019a
12070019c
12070020a
12070020c
12070021a
12070021c
12070022a

यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीम् इमाम्


षाड्गुण्यम् इति यत् प्रोक्तं तन् निबोध युधिष्ठिर
संधायासनम् इत्य् एव यात्रासंधानम् एव च
विगृह्यासनम् इत्य् एव यात्रां संपरिगृह्य च
द्वैधीभावस् तथान्येषां संश्रयो ऽथ परस्य च
त्रिवर्गश् चापि यः प्रोक्तस् तम् इहैकमनाः शृणु
क्षयः स्थानं च वृद्धिश् च त्रिवर्गम् अपरं तथा
धर्मश् चार्थश् च कामश् च सेवितव्यो ऽथ कालतः
धर्मेण हि महीपालश् चिरं पालयते महीम्
अस्मिन्न् अर्थे च यौ श्लोकौ गीताव् अङ्गिरसा स्वयम्
यादवीपुत्र भद्रं ते श्रोतुम् अर्हसि ताव् अपि
कृत्वा सर्वाणि कार्याणि सम्यक् संपाल्य मेदिनीम्
पालयित्वा तथा पौरान् परत्र सुखम् एधते
किं तस्य तपसा राज्ञः किं च तस्याध्वरैर् अपि
अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः
युधिष्ठिर उवाच
दण्डनीतिश् च राजा च समस्तौ ताव् उभाव् अपि
कस्य किं कुर्वतः सिद्ध्यै तन् मे ब्रूहि पितामह
भीष्म उवाच
महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः
शृणु मे शंसतो राजन् यथावद् इह भारत
दण्डनीतिः स्वधर्मेभ्यश् चातुर्वर्ण्यं नियच्छति
प्रयुक्ता स्वामिना सम्यग् अधर्मेभ्यश् च यच्छति
चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानाम् असंकरे
दण्डनीतिकृते क्षेमे प्रजानाम् अकुतोभये
सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि
तस्माद् देवमनुष्याणां सुखं विद्धि समाहितम्
कालो वा कारणं राज्ञो राजा वा कालकारणम्
इति ते संशयो मा भूद् राजा कालस्य कारणम्
दण्डनीत्या यदा राजा सम्यक् कार्त्स्न्येन वर्तते
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते
भवेत् कृतयुगे धर्मो नाधर्मो विद्यते क्व चित्
सर्वेषाम् एव वर्णानां नाधर्मे रमते मनः
योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः
वैदिकानि च कर्माणि भवन्त्य् अविगुणान्य् उत
ऋतवश् च सुखाः सर्वे भवन्त्य् उत निरामयाः
प्रसीदन्ति नराणां च स्वरवर्णमनांसि च
व्याधयो न भवन्त्य् अत्र नाल्पायुर् दृश्यते नरः
विधवा न भवन्त्य् अत्र नृशंसो नाभिजायते
अकृष्टपच्या पृथिवी भवन्त्य् ओषधयस् तथा
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च
नाधर्मो विद्यते तत्र धर्म एव तु केवलः
इति कार्तयुगान् एतान् गुणान् विद्धि युधिष्ठिर
दण्डनीत्या यदा राजा त्रीन् अंशान् अनुवर्तते
चतुर्थम् अंशम् उत्सृज्य तदा त्रेता प्रवर्तते
अशुभस्य चतुर्थांशस् त्रीन् अंशान् अनुवर्तते
कृष्टपच्यैव पृथिवी भवन्त्य् ओषधयस् तथा
अर्धं त्यक्त्वा यदा राजा नीत्यर्धम् अनुवर्तते
ततस् तु द्वापरं नाम स कालः संप्रवर्तते
अशुभस्य तदा अर्धं द्वाव् अंशाव् अनुवर्तते
कृष्टपच्यैव पृथिवी भवत्य् अल्पफला तथा
दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः
प्रजाः क्लिश्नात्य् अयोगेन प्रविश्यति तदा कलिः
कलाव् अधर्मो भूयिष्ठं धर्मो भवति तु क्व चित्
सर्वेषाम् एव वर्णानां स्वधर्माच् च्यवते मनः
शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया
योगक्षेमस्य नाशश् च वर्तते वर्णसंकरः
वैदिकानि च कर्माणि भवन्ति विगुणान्य् उत
ऋतवो नसुखाः सर्वे भवन्त्य् आमयिनस् तथा
ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्य् उत

12070022c
12070023a
12070023c
12070024a
12070024c
12070025a
12070025c
12070026a
12070026c
12070027a
12070027c
12070028a
12070028c
12070029a
12070029c
12070030a
12070030c
12070031a
12070031c
12070032a
12070032c
12071001
12071001a
12071001c
12071002
12071002a
12071002c
12071003a
12071003c
12071004a
12071004c
12071005a
12071005c
12071006a
12071006c
12071007a
12071007c
12071008a
12071008c
12071009a
12071009c
12071010a
12071010c
12071011a
12071011c
12071012a
12071012c
12071013a
12071013c
12071014
12071014a
12071014c
12072001
12072001a
12072001c
12072002
12072002a
12072002c
12072003a
12072003c

व्याधयश् च भवन्त्य् अत्र म्रियन्ते चागतायुषः


विधवाश् च भवन्त्य् अत्र नृशंसा जायते प्रजा
क्व चिद् वर्षति पर्जन्यः क्व चित् सस्यं प्ररोहति
रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः
प्रजाः संरक्षितुं सम्यग् दण्डनीतिसमाहितः
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च
युगस्य च चतुर्थस्य राजा भवति कारणम्
कृतस्य करणाद् राजा स्वर्गम् अत्यन्तम् अश्नुते
त्रेतायाः करणाद् राजा स्वर्गं नात्यन्तम् अश्नुते
प्रवर्तनाद् द्वापरस्य यथाभागम् उपाश्नुते
कलेः प्रवर्तनाद् राजा पापम् अत्यन्तम् अश्नुते
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः
प्रजानां कल्मषे मग्नो ऽकीर्तिं पापं च विन्दति
दण्डनीतिं पुरस्कृत्य विजानन् क्षत्रियः सदा
अनवाप्तं च लिप्सेत लब्धं च परिपालयेत्
लोकस्य सीमन्तकरी मर्यादा लोकभावनी
सम्यङ् नीता दण्डनीतिर् यथा माता यथा पिता
यस्यां भवन्ति भूतानि तद् विद्धि भरतर्षभ
एष एव परो धर्मो यद् राजा दण्डनीतिमान्
तस्मात् कौरव्य धर्मेण प्रजाः पालय नीतिमान्
एवंवृत्तः प्रजा रक्षन् स्वर्गं जेतासि दुर्जयम्
युधिष्ठिर उवाच
केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः
सुखेनार्थान् सुखोदर्कान् इह च प्रेत्य चाप्नुयात्
भीष्म उवाच
इयं गुणानां षट्त्रिंशत् षट्त्रिंशद्गुणसंयुता
यान् गुणांस् तु गुणोपेतः कुर्वन् गुणम् अवाप्नुयात्
cared धर्मान् अकटुको मुञ्चेत् स्नेहं न नास्तिकः
अनृशंसश् चरेद् अर्थं चरेत् कामम् अनुद्धतः
प्रियं ब्रूयाद् अकृपणः शूरः स्याद् अविकत्थनः
दाता नापात्रवर्षी स्यात् प्रगल्भः स्याद् अनिष्ठुरः
संदधीत न चानार्यैर् विगृह्णीयान् न बन्धुभिः
नानाप्तैः कारयेच् चारं कुर्यात् कार्यम् अपीडया
अर्थान् ब्रूयान् न चासत्सु गुणान् ब्रूयान् न चात्मनः
आदद्यान् न च साधुभ्यो नासत्पुरुषम् आश्रयेत्
नापरीक्ष्य नयेद् दण्डं न च मन्त्रं प्रकाशयेत्
विसृजेन् न च लुब्धेभ्यो विश्वसेन् नापकारिषु
अनीर्षुर् गुप्तदारः स्याच् चोक्षः स्याद् अघृणी नृपः
स्त्रियं सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम्
अस्तब्धः पूजयेन् मान्यान् गुरून् सेवेद् अमायया
arced देवान् न दम्भेन श्रियम् इच्छेद् अकुत्सिताम्
सेवेत प्रणयं हित्वा दक्षः स्यान् न त्व् अकालवित्
सान्त्वयेन् न च भोगार्थम् अनुगृह्णन् न चाक्षिपेत्
प्रहरेन् न त्व् अविज्ञाय हत्वा शत्रून् न शेषयेत्
क्रोधं कुर्यान् न चाकस्मान् मृदुः स्यान् नापकारिषु
एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि
अतो ऽन्यथा नरपतिर् भयम् ऋच्छत्य् अनुत्तमम्
इति सर्वान् गुणान् एतान् यथोक्तान् यो ऽनुवर्तते
अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते
वैशंपायन उवाच
इदं वचः शांतनवस्य शुश्रुवान्; युधिष्ठिरः पाण्डवमुख्यसंवृतः
तदा ववन्दे च पितामहं नृपो; यथोक्तम् एतच् च चकार बुद्धिमान्
युधिष्ठिर उवाच
कथं राजा प्रजा रक्षन् नाधिबन्धेन युज्यते
धर्मे च नापराध्नोति तन् मे ब्रूहि पितामह
भीष्म उवाच
समासेनैव ते तात धर्मान् वक्ष्यामि निश्चितान्
विस्तरेण हि धर्माणां न जात्व् अन्तम् अवाप्नुयात्
धर्मनिष्ठाञ् श्रुतवतो वेदव्रतसमाहितान्
अर्चितान् वासयेथास् त्वं गृहे गुणवतो द्विजान्

12072004a
12072004c
12072005a
12072005c
12072006a
12072006c
12072007a
12072007c
12072008a
12072008c
12072009a
12072009c
12072010a
12072010c
12072011a
12072011c
12072012a
12072012c
12072013a
12072013c
12072014a
12072014c
12072015a
12072015c
12072016a
12072016c
12072017a
12072017c
12072018a
12072018c
12072019a
12072019c
12072020a
12072020c
12072021a
12072021c
12072022a
12072022c
12072023a
12072023c
12072024a
12072024c
12072025a
12072025c
12072026a
12072026c
12072027a
12072027c
12072028a
12072028c
12072029a
12072029c
12072030a
12072030c
12072031a
12072031c
12072032a
12072032c
12072032e
12072033a

प्रत्युत्थायोपसंगृह्य चरणाव् अभिवाद्य च


अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः
धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च
ब्राह्मणान् वाचयेथास् त्वम् अर्थसिद्धिजयाशिषः
आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत
अर्थार्थं परिगृह्णीयात् कामक्रोधौ च वर्जयेत्
कामक्रोधौ पुरस्कृत्य यो ऽर्थं राजानुतिष्ठति
न स धर्मं न चाप्य् अर्थं परिगृह्णाति बालिशः
मा स्म लुब्धांश् च मूर्खांश् च कामे चार्थेषु यूयुजः
अलुब्धान् बुद्धिसंपन्नान् सर्वकर्मसु योजयेत्
मूर्खो ह्य् अधिकृतो ऽर्थेषु कार्याणाम् अविशारदः
प्रजाः क्लिश्नात्य् अयोगेन कामद्वेषसमन्वितः
बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम्
शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम्
दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि
अशेषान् कल्पयेद् राजा योगक्षेमान् अतन्द्रितः
गोपायितारं दातारं धर्मनित्यम् अतन्द्रितम्
अकामद्वेषसंयुक्तम् अनुरज्यन्ति मानवाः
मा स्माधर्मेण लाभेन लिप्सेथास् त्वं धनागमम्
धर्मार्थाव् अध्रुवौ तस्य यो ऽपशास्त्रपरो भवेत्
अपशास्त्रपरो राजा संचयान् नाधिगच्छति
अस्थाने चास्य तद् वित्तं सर्वम् एव विनश्यति
अर्थमूलो ऽपहिंसां च कुरुते स्वयम् आत्मनः
करैर् अशास्त्रदृष्टैर् हि मोहात् संपीडयन् प्रजाः
ऊधश् छिन्द्याद् धि यो धेन्वाः क्षीरार्थी न लभेत् पयः
एवं राष्ट्रम् अयोगेन पीडितं न विवर्धते
यो हि दोग्ध्रीम् उपास्ते तु स नित्यं लभते पयः
एवं राष्ट्रम् उपायेन भुञ्जानो लभते फलम्
अथ राष्ट्रम् उपायेन भुज्यमानं सुरक्षितम्
जनयत्य् अतुलां नित्यं कोशवृद्धिं युधिष्ठिर
दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता
नित्यं स्वेभ्यः परेभ्यश् च तृप्ता माता यथा पयः
मालाकारोपमो राजन् भव माङ्गारिकोपमः
तथा युक्तश् चिरं राष्ट्रं भोक्तुं शक्यसि पालयन्
परचक्राभियानेन यदि ते स्याद् धनक्षयः
अथ साम्नैव लिप्सेथा धनम् अब्राह्मणेषु यत्
मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन् मनः
अन्त्यायाम् अप्य् अवस्थायां किम् उ स्फीतस्य भारत
धनानि तेभ्यो दद्यास् त्वं यथाशक्ति यथार्हतः
सान्त्वयन् परिरक्षंश् च स्वर्गम् आप्स्यसि दुर्जयम्
एवं धर्मेण वृत्तेन प्रजास् त्वं परिपालयन्
स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन
धर्मेण व्यवहारेण प्रजाः पालय पाण्डव
युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे
एष एव परो धर्मो यद् राजा रक्षते प्रजाः
भूतानां हि यथा धर्मे रक्षणं च परा दया
तस्माद् एवं परं धर्मं मन्यन्ते धर्मकोविदाः
यद् राजा रक्षणे युक्तो भूतेषु कुरुते दयाम्
यद् अह्ना कुरुते पापम् अरक्षन् भयतः प्रजाः
राजा वर्षसहस्रेण तस्यान्तम् अधिगच्छति
यद् अह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन्
दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि
स्विष्टिः स्वधीतिः सुतपा लोकाञ् जयति यावतः
क्षणेन तान् अवाप्नोति प्रजा धर्मेण पालयन्
एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन्
इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे
स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव
असंभवश् च धर्माणाम् ईदृशानाम् अराजसु
तस्माद् राजैव नान्यो ऽस्ति यो महत् फलम् आप्नुयात्
स राज्यम् ऋद्धिमत् प्राप्य धर्मेण परिपालयन्

12072033c
12073001
12073001a
12073001c
12073002a
12073002c
12073003
12073003a
12073003c
12073004
12073004a
12073004c
12073005a
12073005c
12073006a
12073006c
12073007a
12073007c
12073008a
12073008c
12073009
12073009a
12073009c
12073010
12073010a
12073010c
12073011a
12073011c
12073012a
12073012c
12073013a
12073013c
12073014a
12073014c
12073015a
12073015c
12073016a
12073016c
12073017a
12073017c
12073018a
12073018c
12073019a
12073019c
12073020a
12073020c
12073021a
12073021c
12073022a
12073022c
12073023a
12073023c
12073024a
12073024c
12073025a
12073025c
12073026a
12073026c
12074001
12074001a

इन्द्रं तर्पय सोमेन कामैश् च सुहृदो जनान्


भीष्म उवाच
य एव तु सतो रक्षेद् असतश् च निबर्हयेत्
स एव राज्ञा कर्तव्यो राजन् राजपुरोहितः
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
पुरूरवस ऐलस्य संवादं मातरिश्वनः
ऐल उवाच
कुतः स्विद् ब्राह्मणो जातो वर्णाश् चापि कुतस् त्रयः
कस्माच् च भवति श्रेयान् एतद् वायो विचक्ष्व मे
वायुर् उवाच
ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम
बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते
वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ
वर्णश् चतुर्थः पश्चात् तु पद्भ्यां शूद्रो विनिर्मितः
ब्राह्मणो जातमात्रस् तु पृथिवीम् अन्वजायत
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये
ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम्
द्वितीयं वर्णम् अकरोत् प्रजानाम् अनुगुप्तये
वैश्यस् तु धनधान्येन त्रीन् वर्णान् बिभृयाद् इमान्
शूद्रो ह्य् एनान् परिचरेद् इति ब्रह्मानुशासनम्
ऐल उवाच
द्विजस्य क्षत्रबन्धोर् वा कस्येयं पृथिवी भवेत्
धर्मतः सह वित्तेन सम्यग् वायो प्रचक्ष्व मे
वायुर् उवाच
विप्रस्य सर्वम् एवैतद् यत् किं चिज् जगतीगतम्
ज्येष्ठेनाभिजनेनेह तद् धर्मकुशला विदुः
स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च
गुरुर् हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश् च वै द्विजः
पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम्
आनन्तर्यात् तथा क्षत्रं पृथिवी कुरुते पतिम्
एष ते प्रथमः कल्प आपद्य् अन्यो भवेद् अतः
यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि
यः कश् चिद् विजयेद् भूमिं ब्राह्मणाय निवेदयेत्
श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत्
यो राजानं नयेद् बुद्ध्या सर्वतः परिपूर्णया
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक्
श्रेयो नयति राजानं ब्रुवंश् चित्रां सरस्वतीम्
राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम्
शुश्रूषुर् अनहंवादी क्षत्रधर्मव्रते स्थितः
तावता स कृतप्रज्ञश् चिरं यशसि तिष्ठति
तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः
एवम् एव प्रजाः सर्वा राजानम् अभिसंश्रिताः
सम्यग्वृत्ताः स्वधर्मस्था न कुतश् चिद् भयान्विताः
राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्व् अभिरक्षिताः
चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः
यज्ञम् एवोपजीवन्ति नास्ति चेष्टम् अराजके
इतो दत्तेन जीवन्ति देवताः पितरस् तथा
राजन्य् एवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः
छायायाम् अप्सु वायौ च सुखम् उष्णे ऽधिगच्छति
अग्नौ वाससि सूर्ये च सुखं शीते ऽधिगच्छति
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः
तेषु भोगेषु सर्वेषु नभीतो लभते सुखम्
अभयस्यैव यो दाता तस्यैव सुमहत् फलम्
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते
इन्द्रो राजा यमो राजा धर्मो राजा तथैव च
राजा बिभर्ति रूपाणि राज्ञा सर्वम् इदं धृतम्
भीष्म उवाच
राज्ञा पुरोहितः कार्यो भवेद् विद्वान् बहुश्रुतः

12074001c
12074002a
12074002c
12074003a
12074003c
12074004a
12074004c
12074005a
12074005c
12074006a
12074006c
12074007
12074007a
12074007c
12074008
12074008a
ha
12074008c
12074009a
12074009c
12074010a
12074010c
12074011a
12074011c
12074012a
12074012c
am
12074013a
12074013c
ti
12074014a
12074014c
12074015a
12074015c
12074016a
12074016c
12074017a
12074017c
12074018
12074018a
12074018c
12074019
12074019a
12074019c
12074020
12074020a
12074020c
12074021
12074021a
12074021c
12074022
12074022a
12074022c
12074023
12074023a
12074023c
t
12074024
12074024a
12074024c

उभौ समीक्ष्य धर्मार्थाव् अप्रमेयाव् अनन्तरम्


धर्मात्मा धर्मविद् येषां राज्ञां राजन् पुरोहितः
राजा चैवंगुणो येषां कुशलं तेषु सर्वशः
उभौ प्रजा वर्धयतो देवान् पूर्वान् परान् pitqn
यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ
परस्परस्य सुहृदौ संमतौ समचेतसौ
ब्रह्मक्षत्रस्य संमानात् प्रजाः सुखम् अवाप्नुयुः
विमाननात् तयोर् एव प्रजा नश्येयुर् एव ह
ब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलम् उच्यते
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
ऐलकश्यपसंवादं तं निबोध युधिष्ठिर
ऐल उवाच
यदा हि ब्रह्म प्रजहाति क्षत्रं; क्षत्रं यदा वा प्रजहाति ब्रह्म
अन्वग् बलं कतमे ऽस्मिन् भजन्ते; तथाबल्यं कतमे ऽस्मिन् वियन्ति
कश्यप उवाच
व्यृद्धं राष्ट्रं भवति क्षत्रियस्य; ब्रह्म क्षत्रं यत्र विरुध्यते
अन्वग् बलं दस्यवस् तद् भजन्ते; 'बल्यं तथा तत्र वियन्ति सन्तः
नैषाम् उक्षा वर्धते नोत उस्रा; न गर्गरो मथ्यते नो यजन्ते
नैषां पुत्रा वेदम् अधीयते च; यदा ब्रह्म क्षत्रियाः संत्यजन्ति
नैषाम् उक्षा वर्धते जातु गेहे; नाधीयते सप्रजा नो यजन्ते
अपध्वस्ता दस्युभूता भवन्ति; ये ब्राह्मणाः क्षत्रियान् संत्यजन्ति
एतौ हि नित्यसंयुक्ताव् इतरेतरधारणे
क्षत्रं हि ब्रह्मणो योनिर् योनिः क्षत्रस्य च द्विजाः
उभाव् एतौ नित्यम् अभिप्रपन्नौ; संप्रापतुर् महतीं श्रीप्रतिष्ठाम्
तयोः संधिर् भिद्यते चेत् पुराणस्; ततः सर्वं भवति हि संप्रमूढ्
नात्र प्लवं लभते पारगामी; महागाधे नौर् इव संप्रणुन्ना
चातुर्वर्ण्यं भवति च संप्रमूढं; ततः प्रजाः क्षयसंस्था भवन्
ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति
अरक्ष्यमाणः सततम् अश्रु पापं च वर्षति
अब्रह्मचारी चरणाद् अपेतो; यदा ब्रह्मा ब्रह्मणि त्राणम् इच्छेत्
आश्चर्यशो वर्षति तत्र देवस्; तत्राभीक्ष्णं दुःसहाश् चाविशन्ति
स्त्रियं हत्वा ब्राह्मणं वापि पापः; सभायां यत्र लभते ऽनुवादम्
राज्ञः सकाशे न बिभेति चापि; ततो भयं जायते क्षत्रियस्य
पापैः पापे क्रियमाणे ऽतिवेलं; ततो रुद्रो जायते देव एषः
पापैः पापाः संजनयन्ति रुद्रं; ततः सर्वान् साध्वसाधून् हिनस्ति
ऐल उवाच
कुतो रुद्रः कीदृशो वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम्
एतद् विद्वन् कश्यप मे प्रचक्ष्व; यतो रुद्रो जायते देव एषः
कश्यप उवाच
आत्मा रुद्रो हृदये मानवानां; स्वं स्वं देहं परदेहं च हन्ति
वातोत्पातैः सदृशं रुद्रम् आहुर्; दावैर् जीमूतैः सदृशं रूपम् अस्य
ऐल उवाच
न वै वातं परिवृनोति कश् चिन्; न जीमूतो वर्षति नैव दावः
तथायुक्तो दृश्यते मानवेषु; कामद्वेषाद् बध्यते मुच्यते च
कश्यप उवाच
यथैकगेहे जातवेदाः प्रदीप्तः; कृत्स्नं ग्रामं प्रदहेत् स त्वरावान्
विमोहनं कुरुते देव एष; ततः सर्वं स्पृश्यते पुण्यपापैः
ऐल उवाच
यदि दण्डः स्पृशते पुण्यभाजं; पापैः पापे क्रियमाणे ऽविशेषात्
कस्य हेतोः सुकृतं नाम कुर्याद्; दुष्कृतं वा कस्य हेतोर् न कुर्यात्
कश्यप उवाच
असंत्यागात् पापकृताम् अपापांस्; तुल्यो दण्डः स्पृशते मिश्रभावात्
शुष्केणार्द्रं दह्यते मिश्रभावान्; न मिश्रः स्यात् पापकृद्भिः कथं चि
ऐल उवाच
साध्वसाधून् धारयतीह भूमिः; साध्वसाधूंस् तापयतीह सूर्यः
साध्वसाधून् वातयतीह वायुर्; आपस् तथा साध्वसाधून् वहन्ति

12074025
12074025a
12074025c
12074026a
12074026c
12074027a
12074027c
12074028a
12074028c
12074029a
12074029c
12074030a
12074030c
12074031a
12074031c
12074032a
12074032c
12075001
12075001a
12075001c
12075002a
12075002c
12075003a
12075003c
12075004a
12075004c
12075005a
12075005c
12075006a
12075006c
12075007a
12075007c
12075008a
12075008c
12075009a
12075009c
12075010a
12075010c
12075011a
12075011c
12075012a
12075012c
12075013a
12075013c
12075014a
12075014c
12075015a
12075015c
12075016a
12075016c
12075017a
12075017c
12075018
12075018a
12075018c
12075019
12075019a
12075019c
12075020a
12075020c

कश्यप उवाच
एवम् अस्मिन् वर्तते लोक एव; नामुत्रैवं वर्तते राजपुत्र
प्रेत्यैतयोर् अन्तरवान् विशेषो; यो वै पुण्यं चरते यश् च पापम्
पुण्यस्य लोको मधुमान् घृतार्चिर्; हिरण्यज्योतिर् अमृतस्य नाभिः
तत्र प्रेत्य मोदते ब्रह्मचारी; न तत्र मृत्युर् न जरा नोत दुःखम्
पापस्य लोको निरयो ऽप्रकाशो; नित्यं दुःखः शोकभूयिष्ठ एव
तत्रात्मानं शोचते पापकर्मा; बह्वीः समाः प्रपतन्न् अप्रतिष्ठः
मिथो भेदाद् ब्राह्मणक्षत्रियाणां; प्रजा दुःखं दुःसहं चाविशन्ति
एवं ज्ञात्वा कार्य एवेह विद्वान्; पुरोहितो नैकविद्यो नृपेण
तं चैवान्वभिषिच्येत तथा धर्मो विधीयते
अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः
पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुः
ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यद् उत्तरम्
तस्मान् मान्यश् च पूज्यश् च ब्राह्मणः प्रसृताग्रभुक्
सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः
अवश्यम् एतत् कर्तव्यं राज्ञा बलवतापि हि
ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते
भीष्म उवाच
योगक्षेमो हि राष्ट्रस्य राजन्य् आयत्त उच्यते
योगक्षेमश् च राज्ञो ऽपि समायत्तः पुरोहिते
यतादृष्टं भयं ब्रह्म प्रजानां शमयत्य् उत
दृष्टं च राजा बाहुभ्यां तद् राष्ट्रं सुखम् एधते
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च
मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः
जिज्ञासमानः स्वबलम् अभ्ययाद् अलकाधिपम्
ततो वैश्रवणो राजा रक्षांसि समवासृजत्
ते बलान्य् अवमृद्नन्तः प्राचरंस् तस्य नैरृताः
स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः
गर्हयाम् आस विद्वांसं पुरोहितम् अरिंदमः
तत उग्रं तपस् तप्त्वा वसिष्ठो ब्रह्मवित्तमः
रक्षांस्य् अपावधीत् तत्र पन्थानं चाप्य् अविन्दत
ततो वैश्रवणो राजा मुचुकुन्दम् अदर्शयत्
वध्यमानेषु सैन्येषु वचनं चेदम् अब्रवीत्
त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताः
न चैवं समवर्तंस् ते यथा त्वम् इह वर्तसे
ते खल्व् अपि कृतास्त्राश् च बलवन्तश् च भूमिपाः
आगम्य पर्युपासन्ते माम् ईशं सुखदुःखयोः
यद्य् अस्ति बाहुवीर्यं ते तद् दर्शयितुम् अर्हसि
किं ब्राह्मणबलेन त्वम् अतिमात्रं प्रवर्तसे
मुचुकुन्दस् ततः क्रुद्धः प्रत्युवाच धनेश्वरम्
न्यायपूर्वम् असंरब्धम् असंभ्रान्तम् इदं वचः
ब्रह्मक्षत्रम् इदं सृष्टम् एकयोनि स्वयंभुवा
पृथग् बलविधानं च तल् लोकं परिरक्षति
तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम्
अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम्
ताभ्यां संभूय कर्तव्यं प्रजानां परिपालनम्
तथा च मां प्रवर्तन्तं गर्हयस्य् अलकाधिप
ततो ऽब्रवीद् वैश्रवणो राजानं सपुरोहितम्
नाहं राज्यम् अनिर्दिष्टं कस्मै चिद् विदधाम्य् उत
नाच्छिन्दे चापि निर्दिष्टम् इति जानीहि पार्थिव
प्रशाधि पृथिवीं वीर मद्दत्ताम् अखिलाम् इमाम्
मुचुकुन्द उवाच
नाहं राज्यं भवद्दत्तं भोक्तुम् इच्छामि पार्थिव
बाहुवीर्यार्जितं राज्यम् अश्नीयाम् इति कामये
भीष्म उवाच
ततो वैश्रवणो राजा विस्मयं परमं ययौ
क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दम् असंभ्रमम्
ततो राजा मुचुकुन्दः सो ऽन्वशासद् वसुंधराम्
बाहुवीर्यार्जितां सम्यक् क्षत्रधर्मम् अनुव्रतः

12075021a
12075021c
12075022a
12075022c
12076001
12076001a
12076001c
12076002
12076002a
12076002c
12076003a
12076003c
12076004a
12076004c
12076005a
12076005c
12076006a
12076006c
12076007a
12076007c
12076008a
12076008c
12076009a
12076009c
12076009e
12076010a
12076010c
12076011a
12076011c
12076012a
12076012c
12076013a
12076013c
12076014a
12076014c
12076015
12076015a
12076015c
12076016a
12076016c
12076017a
12076017c
12076018
12076018a
12076018c
12076019a
12076019c
12076020a
12076020c
12076021a
12076021c
12076022a
12076022c
12076023a
12076023c
12076024a
12076024c
12076025a
12076025c
12076026a

एवं यो ब्रह्मविद् राजा ब्रह्मपूर्वं प्रवर्तते


जयत्य् अविजिताम् उर्वीं यशश् च महद् अश्नुते
नित्योदको ब्राह्मणः स्यान् नित्यशस्त्रश् च क्षत्रियः
तयोर् हि सर्वम् आयत्तं यत् किं चिज् जगतीगतम्
युधिष्ठिर उवाच
यया वृत्त्या महीपालो विवर्धयति मानवान्
पुण्यांश् च लोकाञ् जयति तन् मे ब्रूहि पितामह
भीष्म उवाच
दानशीलो भवेद् राजा यज्ञशीलश् च भारत
उपवासतपःशीलः प्रजानां पालने रतः
सर्वाश् चैव प्रजा नित्यं राजा धर्मेण पालयेत्
उत्थानेनाप्रमादेन पूजयेच् चैव धार्मिकान्
राज्ञा हि पूजितो धर्मस् ततः सर्वत्र पूज्यते
यद् यद् आचरते राजा तत् प्रजानां हि रोचते
नित्यम् उद्यतदण्डश् च भवेन् मृत्युर् इवारिषु
निहन्यात् सर्वतो दस्यून् न कामात् कस्य चित् क्षमेत्
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः
चतुर्थं तस्य धर्मस्य राजा भारत विन्दति
यद् अधीते यद् यजते यद् ददाति यद् अर्चति
राजा चतुर्थभाक् तस्य प्रजा धर्मेण पालयन्
यद् राष्ट्रे ऽकुशलं किं चिद् राज्ञो ऽरक्षयतः प्रजाः
चतुर्थं तस्य पापस्य राजा भारत विन्दति
अप्य् आहुः सर्वम् एवेति भूयो ऽर्धम् इति निश्चयः
कर्मणः पृथिवीपाल नृशंसो ऽनृतवाग् अपि
तादृशात् किल्बिषाद् राजा शृणु येन प्रमुच्यते
प्रत्याहर्तुम् अशक्यं स्याद् धनं चोरैर् हृतं यदि
स्वकोशात् तत् प्रदेयं स्याद् अशक्तेनोपजीवता
सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणास् तथा
न स्थेयं विषये तेषु यो ऽपकुर्याद् द्विजातिषु
ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम्
तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन् नृपः
पर्जन्यम् इव भूतानि महाद्रुमम् इव द्विजाः
नरास् तम् उपजीवन्ति नृपं सर्वार्थसाधकम्
न हि कामात्मना राज्ञा सततं शठबुद्धिना
नृशंसेनातिलुब्धेन शक्याः पालयितुं प्रजाः
युधिष्ठिर उवाच
नाहं राज्यसुखान्वेषी राज्यम् इच्छाम्य् अपि क्षणम्
धर्मार्थं रोचये राज्यं धर्मश् चात्र न विद्यते
तद् अलं मम राज्येन यत्र धर्मो न विद्यते
वनम् एव गमिष्यामि तस्माद् धर्मचिकीर्षया
तत्र मेध्येष्व् अरण्येषु न्यस्तदण्डो जितेन्द्रियः
धर्मम् आराधयिष्यामि मुनिर् मूलफलाशनः
भीष्म उवाच
वेदाहं तव या बुद्धिर् आनृशंस्यगुणैव सा
न च शुद्धानृशंस्येन शक्यं महद् उपासितुम्
अपि तु त्वा मृदुं दान्तम् अत्यार्यम् अतिधार्मिकम्
क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते
राजधर्मान् अवेक्षस्व पितृपैतामहोचितान्
नैतद् राज्ञाम् अथो वृत्तं यथा त्वं स्थातुम् इच्छसि
न हि वैक्लव्यसंसृष्टम् आनृशंस्यम् इहास्थितः
प्रजापालनसंभूतं प्राप्ता धर्मफलं ह्य् असि
न ह्य् एताम् आशिषं पाण्डुर् न च कुन्त्य् अन्वयाचत
न चैतां प्राज्ञतां तात यया चरसि मेधया
शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत्
माहात्म्यं बलम् औदार्यं तव कुन्त्य् अन्वयाचत
नित्यं स्वाहा स्वधा नित्यम् उभे मानुषदैवते
पुत्रेष्व् आशासते नित्यं पितरो दैवतानि च
दानम् अध्ययनं यज्ञः प्रजानां परिपालनम्
धर्मम् एतम् अधर्मं वा जन्मनैवाभ्यजायिथाः
काले धुरि नियुक्तानां वहतां भार आहिते

12076026c
12076027a
12076027c
12076028a
12076028c
12076029a
12076029c
12076030a
12076030c
12076031a
12076031c
12076032a
12076032c
12076033
12076033a
12076033c
12076034
12076034a
12076034c
12076035a
12076035c
12076036a
12076036c
12076037a
12076037c
12077001
12077001a
12077001c
12077002
12077002a
12077002c
12077003a
12077003c
12077004a
12077004c
12077005a
12077005c
12077006a
12077006c
12077007a
12077007c
12077008a
12077008c
12077009a
12077009c
12077010a
12077010c
12077011a
12077011c
12077012a
12077012c
12077013a
12077013c
12077014a
12077014c
12078001
12078001a
12078001c
12078002
12078002a

सीदताम् अपि कौन्तेय न कीर्तिर् अवसीदति


समन्ततो विनियतो वहत्य् अस्खलितो हि यः
निर्दोषकर्मवचनात् सिद्धिः कर्मण एव सा
नैकान्तविनिपातेन विचचारेह कश् चन
धर्मी गृही वा राजा वा ब्रह्मचार्य् अथ वा पुनः
अल्पं तु साधुभूयिष्ठं यत् कर्मोदारम् एव तत्
कृतम् एवाकृताच् छ्रेयो न पापीयो ऽस्त्य् अकर्मणः
यदा कुलीनो धर्मज्ञः प्राप्नोत्य् ऐश्वर्यम् उत्तमम्
योगक्षेमस् तदा राजन् कुशलायैव कल्पते
दानेनान्यं बलेनान्यम् अन्यं सूनृतया गिरा
सर्वतः परिगृह्णीयाद् राज्यं प्राप्येह धार्मिकः
यं हि वैद्याः कुले जाता अवृत्तिभयपीडिताः
प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः को ऽभ्यधिकस् ततः
युधिष्ठिर उवाच
किं न्व् अतः परमं स्वर्ग्यं का न्व् अतः प्रीतिर् उत्तमा
किं न्व् अतः परमैश्वर्यं ब्रूहि मे यदि मन्यसे
भीष्म उवाच
यस्मिन् प्रतिष्ठिताः सम्यक् क्षेमं विन्दन्ति तत्क्षणम्
स स्वर्गजित्तमो ऽस्माकं सत्यम् एतद् ब्रवीमि ते
त्वम् एव प्रीतिमांस् तस्मात् कुरूणां कुरुसत्तम
भव राजा जय स्वर्गं सतो रक्षासतो जहि
अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह
पर्जन्यम् इव भूतानि स्वादुद्रुमम् इवाण्डजाः
धृष्टं शूरं प्रहर्तारम् अनृशंसं जितेन्द्रियम्
वत्सलं संविभक्तारम् अनु जीवन्तु त्वां जनाः
युधिष्ठिर उवाच
स्वकर्मण्य् अपरे युक्तास् तथैवान्ये विकर्मणि
तेषां विशेषम् आचक्ष्व ब्राह्मणानां पितामह
भीष्म उवाच
विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनः
एते ब्रह्मसमा राजन् ब्राह्मणाः परिकीर्तिताः
ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्व् अवस्थिताः
एते देवसमा राजन् ब्राह्मणानां भवन्त्य् उत
ऋत्विक् पुरोहितो मन्त्री दूतो ऽथार्थानुशासकः
एते क्षत्रसमा राजन् ब्राह्मणानां भवन्त्य् उत
अश्वारोहा गजारोहा रथिनो ऽथ पदातयः
एते वैश्यसमा राजन् ब्राह्मणानां भवन्त्य् उत
जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः
एते शूद्रसमा राजन् ब्राह्मणानां भवन्त्य् उत
अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः
तान् सर्वान् धार्मिको राजा बलिं विष्टिं च कारयेत्
आह्वायका देवलका नक्षत्रग्रामयाजकाः
एते ब्राह्मणचण्डाला महापथिकपञ्चमाः
एतेभ्यो बलिम् आदद्याद् धीनकोशो महीपतिः
Rte brahmasamebhyaz ca devakalpebhya eva ca
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्
ब्राह्मणानां च ये के चिद् विकर्मस्था भवन्त्य् उत
विकर्मस्थास् तु नोपेक्ष्या जातु राज्ञा कथं चन
नियम्याः संविभज्याश् च धर्मानुग्रहकाम्यया
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः
राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः
अवृत्त्या यो भवेत् स्तेनो वेदवित् स्नातकस् तथा
राजन् स राज्ञा भर्तव्य इति धर्मविदो विदुः
स चेन् नो परिवर्तेत कृतवृत्तिः परंतप
ततो निर्वासनीयः स्यात् तस्माद् देशात् सबान्धवः
युधिष्ठिर उवाच
केषां राजा प्रभवति वित्तस्य भरतर्षभ
कया च वृत्त्या वर्तेत तन् मे ब्रूहि पितामह
भीष्म उवाच
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्

12078002c
12078003a
12078003c
12078004a
12078004c
12078005a
12078005c
12078006a
12078006c
12078007a
12078007c
12078008
12078008a
12078008c
12078009a
12078009c
12078010a
12078010c
12078011a
12078011c
12078012a
12078012c
12078013a
12078013c
12078014a
12078014c
12078015a
12078015c
12078016a
12078016c
12078017a
12078017c
12078018a
12078018c
12078019a
12078019c
12078020a
12078020c
12078021a
12078021c
12078022a
12078022c
12078023a
12078023c
12078024a
12078024c
12078025a
12078025c
12078026a
12078026c
12078027a
12078027c
12078028a
12078028c
12078029
12078029a
12078029c
12078030a
12078030c
12078031a

ब्राह्मणानां च ये के चिद् विकर्मस्था भवन्त्य् उत


विकर्मस्थाश् च नोपेक्ष्या विप्रा राज्ञा कथं चन
इति राज्ञां पुरावृत्तम् अभिजल्पन्ति साधवः
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः
राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप
अभिशस्तम् इवात्मानं मन्यन्ते तेन कर्मणा
तस्माद् राजर्षयः सर्वे ब्राह्मणान् अन्वपालयन्
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
गीतं केकयराजेन ह्रियमाणेन रक्षसा
केकयानाम् अधिपतिं रक्षो जग्राह दारुणम्
स्वाध्यायेनान्वितं राजन्न् अरण्ये संशितव्रतम्
राजोवाच
न मे स्तेनो जनपदे न कदर्यो न मद्यपः
नानाहिताग्निर् नायज्वा मामकान्तरम् आविशः
न च मे ब्राह्मणो ऽविद्वान् नाव्रती नाप्य् असोमपः
नानाहिताग्निर् विषये मामकान्तरम् आविशः
नानाप्तदक्षिणैर् यज्ञैर् यजन्ते विषये मम
अधीते नाव्रती कश् चिन् मामकान्तरम् आविशः
अधीयते ऽध्यापयन्ति यजन्ते याजयन्ति च
ददति प्रतिगृह्णन्ति षट्सु कर्मस्व् अवस्थिताः
पूजिताः संविभक्ताश् च मृदवः सत्यवादिनः
ब्राह्मणा मे स्वकर्मस्था मामकान्तरम् आविशः
न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः
नाध्यापयन्त्य् अधीयन्ते यजन्ते न च याजकाः
ब्राह्मणान् परिरक्षन्ति संग्रामेष्व् अपलायिनः
क्षत्रिया मे स्वकर्मस्था मामकान्तरम् आविशः
कृषिगोरक्षवाणिज्यम् उपजीवन्त्य् अमायया
अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः
मम वैश्याः स्वकर्मस्था मामकान्तरम् आविशः
त्रीन् वर्णान् अनुतिष्ठन्ति यथावद् अनसूयकाः
मम शूद्राः स्वकर्मस्था मामकान्तरम् आविशः
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्
संविभक्तास्मि सर्वेषां मामकान्तरम् आविशः
कुलदेशादिधर्माणां प्रथितानां यथाविधि
अव्युच्छेत्तास्मि सर्वेषां मामकान्तरम् आविशः
तपस्विनो मे विषये पूजिताः परिपालिताः
संविभक्ताश् च सत्कृत्य मामकान्तरम् आविशः
नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम्
स्वतन्त्रो जातु न क्रीडे मामकान्तरम् आविशः
नाब्रह्मचारी भिक्षावान् भिक्षुर् वाब्रह्मचारिकः
अनृत्विजं हुतं नास्ति मामकान्तरम् आविशः
नावजानाम्य् अहं वृद्धान् न वैद्यान् न तपस्विनः
राष्ट्रे स्वपति जागर्मि मामकान्तरम् आविशः
वेदाध्ययनसंपन्नस् तपस्वी सर्वधर्मवित्
स्वामी सर्वस्य राज्यस्य श्रीमान् मम पुरोहितः
दानेन दिव्यान् अभिवाञ्छामि लोकान्; सत्येनाथो ब्राह्मणानां च गुप्त्या
शुश्रूषया चापि गुरून् उपैमि; न मे भयं विद्यते राक्षसेभ्यः
न मे राष्ट्रे विधवा ब्रह्मबन्धुर्; न ब्राह्मणः कृपणो नोत चोरः
न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः
न मे शस्त्रैर् अनिर्भिन्नम् अङ्गे द्व्यङ्गुलम् अन्तरम्
धर्मार्थं युध्यमानस्य मामकान्तरम् आविशः
गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम
आशासते जना राष्ट्रे मामकान्तरम् आविशः
राक्षस उवाच
यस्मात् सर्वास्व् अवस्थासु धर्मम् एवान्ववेक्षसे
तस्मात् प्राप्नुहि कैकेय गृहान् स्वस्ति व्रजाम्य् अहम्
येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश् च केकय
न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात्
येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम्

12078031c
12078032
12078032a
12078032c
12078033a
12078033c
12078034a
12078034c
12079001
12079001a
12079001c
12079002
12079002a
12079002c
12079003
12079003a
12079003c
12079004
12079004a
12079004c
12079005a
12079005c
12079006a
12079006c
12079007a
12079007c
12079008a
12079008c
12079009a
12079009c
12079010a
12079010c
12079011a
12079011c
12079012
12079012a
12079012c
12079013a
12079013c
12079014
12079014a
12079014c
12079015a
12079015c
12079016a
12079016c
12079017a
12079017c
12079018a
12079018c
12079019
12079019a
12079019c
12079020
12079020a
12079020c
12079021a
12079021c
12079022a
12079022c

प्रियातिथ्यास् तथा दारास् ते वै स्वर्गजितो नराः


भीष्म उवाच
तस्माद् द्विजातीन् रक्षेत ते हि रक्षन्ति रक्षिताः
आशीर् एषां भवेद् राज्ञां राष्ट्रं सम्यक् प्रवर्धते
तस्माद् राज्ञा विशेषेण विकर्मस्था द्विजातयः
नियम्याः संविभज्याश् च प्रजानुग्रहकारणात्
य एवं वर्तते राजा पौरजानपदेष्व् इह
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्
युधिष्ठिर उवाच
व्याख्याता क्षत्रधर्मेण वृत्तिर् आपत्सु भारत
कथं चिद् वैश्यधर्मेण जीवेद् वा ब्राह्मणो न वा
भीष्म उवाच
अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत्
कृषिगोरक्षम् आस्थाय व्यसने वृत्तिसंक्षये
युधिष्ठिर उवाच
कानि पण्यानि विक्रीणन् स्वर्गलोकान् न हीयते
ब्राह्मणो वैश्यधर्मेण वर्तयन् भरतर्षभ
भीष्म उवाच
सुरा लवणम् इत्य् एव तिलान् केसरिणः पशून्
ऋषभान् मधु मांसं च कृतान्नं च युधिष्ठिर
सर्वास्व् अवस्थास्व् एतानि ब्राह्मणः परिवर्जयेत्
एतेषां विक्रयात् तात ब्राह्मणो नरकं व्रजेत्
अजो ऽग्निर् वरुणो मेषः सूर्यो ऽश्वः पृथिवी विराट्
धेनुर् यज्ञश् च सोमश् च न विक्रेयाः कथं चन
पक्वेनामस्य निमयं न प्रशंसन्ति साधवः
निमयेत् पक्वम् आमेन भोजनार्थाय भारत
वयं सिद्धम् अशिष्यामो भवान् साधयताम् इदम्
एवं समीक्ष्य निमयन् नाधर्मो ऽस्ति कदा चन
अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः
व्यवहारप्रवृत्तानां तन् निबोध युधिष्ठिर
भवते ऽहं ददानीदं भवान् एतत् प्रयच्छतु
रुचिते वर्तते धर्मो न बलात् संप्रवर्तते
इत्य् एवं संप्रवर्तन्त व्यवहाराः पुरातनाः
ऋषीणाम् इतरेषां च साधु चेदम् असंशयम्
युधिष्ठिर उवाच
अथ तात यदा सर्वाः शस्त्रम् आददते प्रजाः
व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम्
राजा त्राता न लोके स्यात् किं तदा स्यात् परायणम्
एतन् मे संशयं ब्रूहि विस्तरेण पितामह
भीष्म उवाच
दानेन तपसा यज्ञैर् अद्रोहेण दमेन च
ब्राह्मणप्रमुखा वर्णाः क्षेमम् इच्छेयुर् आत्मनः
तेषां ये वेदबलिनस् त उत्थाय समन्ततः
राज्ञो बलं वर्धयेयुर् महेन्द्रस्येव देवताः
राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम्
तस्माद् ब्रह्मबलेनैव समुत्थेयं विजानता
यदा तु विजयी राजा क्षेमं राष्ट्रे ऽभिसंदधेत्
तदा वर्णा यथाधर्मम् आविशेयुः स्वकर्मसु
उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते
सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर
युधिष्ठिर उवाच
अथ चेत् सर्वतः क्षत्रं प्रदुष्येद् ब्राह्मणान् प्रति
कस् तस्य ब्राह्मणस् त्राता को धर्मः किं परायणम्
भीष्म उवाच
तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च
अमायया मायया च नियन्तव्यं तदा भवेत्
क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः
ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसंभवम्
अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम्
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति

12079023a
12079023c
12079024a
12079024c
12079025a
12079025c
12079026a
12079026c
12079027a
12079027c
12079028a
12079028c
12079028e
12079029a
12079029c
12079029e
12079030a
12079030c
12079031a
12079031c
12079032a
12079032c
12079033a
12079033c
12079034
12079034a
12079034c
12079035a
12079035c
12079036a
12079036c
12079037
12079037a
12079037c
12079038a
12079038c
12079039a
12079039c
12079040a
12079040c
12079041a
12079041c
12079042a
12079042c
12079043a
12079043c
12080001
12080001a
12080001c
12080002
12080002a
12080002c
12080003a
12080003c
12080004a
12080004c
12080005a
12080005c
12080006a
12080006c

यदा छिनत्त्य् अयो ऽश्मानम् अग्निश् चापो ऽभिपद्यते


क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः
तस्माद् ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर
समुदीर्णान्य् अजेयानि तेजांसि च बलानि च
ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले
दुष्टेषु सर्ववर्णेषु ब्राह्मणान् प्रति सर्वशः
ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितम् आत्मनः
ब्राह्मणान् परिरक्षन्तो धर्मम् आत्मानम् एव च
मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते
ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणम् इष्यते
अति स्विष्टस्वधीतानां लोकान् अति तपस्विनाम्
अनाशकाग्न्योर् विशतां शूरा यान्ति परां गतिम्
एवम् एवात्मनस् त्यागान् नान्यं धर्मं विदुर् जनाः
तेभ्यो नमश् च भद्रं च ये शरीराणि जुह्वति
ब्रह्मद्विषो नियच्छन्तस् तेषां नो ऽस्तु सलोकता
ब्रह्मलोकजितः स्वर्ग्यान् वीरांस् तान् मनुर् अब्रवीत्
यथाश्वमेधावभृथे स्नाताः पूता भवन्त्य् उत
दुष्कृतः सुकृतश् चैव तथा शस्त्रहता रणे
भवत्य् अधर्मो धर्मो हि धर्माधर्माव् उभाव् अपि
कारणाद् देशकालस्य देशकालः स तादृशः
मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गम् उत्तमम्
धर्म्याः पापानि कुर्वन्तो गच्छन्ति परमां गतिम्
ब्राह्मणस् त्रिषु कालेषु शस्त्रं गृह्णन् न दुष्यति
आत्मत्राणे वर्णदोषे दुर्गस्य नियमेषु च
युधिष्ठिर उवाच
अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसंकरे
संप्रमूढेषु वर्णेषु यद्य् अन्यो ऽभिभवेद् बली
ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम
दस्युभ्यो ऽथ प्रजा रक्षेद् दण्डं धर्मेण धारयन्
कार्यं कुर्यान् न वा कुर्यात् संवार्यो वा भवेन् न वा
न स्म शस्त्रं ग्रहीतव्यम् अन्यत्र क्षत्रबन्धुतः
भीष्म उवाच
अपारे यो भवेत् पारम् अप्लवे यः प्लवो भवेत्
शूद्रो वा यदि वाप्य् अन्यः सर्वथा मानम् अर्हति
यम् आश्रित्य नरा राजन् वर्तयेयुर् यथासुखम्
अनाथाः पाल्यमाना वै दस्युभिः परिपीडिताः
तम् एव पूजयेरंस् ते प्रीत्या स्वम् इव बान्धवम्
mahad dhy अभीक्ष्णं कौरव्य कर्ता सन्मानम् अर्हति
किम् उक्ष्णावहता कृत्यं किं धेन्वा चाप्य् अदुग्धया
वन्ध्यया भार्यया को ऽर्थः को ऽर्थो राज्ञाप्य् अरक्षता
यथा दारुमयो हस्ती यथा चर्ममयो मृगः
यथा ह्य् अनेत्रः शकटः पथि क्षेत्रं यथोषरम्
एवं ब्रह्मानधीयानं राजा यश् च न रक्षिता
न वर्षति च यो मेघः सर्व एते निरर्थकाः
नित्यं यस् तु सतो रक्षेद् असतश् च निबर्हयेत्
स एव राजा कर्तव्यस् तेन सर्वम् इदं धृतम्
युधिष्ठिर उवाच
क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह
कथंविधाश् च राजेन्द्र तद् ब्रूहि वदतां वर
भीष्म उवाच
प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते
आदौ छन्दांसि विज्ञाय द्विजानां श्रुतम् एव च
ये त्व् एकरतयो नित्यं धीरा नाप्रियवादिनः
परस्परस्य सुहृदः संमताः समदर्शिनः
येष्व् आनृशंस्यं सत्यं चाप्य् अहिंसा तप आर्जवम्
अद्रोहो नाभिमानश् च ह्रीस् तितिक्षा दमः शमः
ह्रीमान् सत्यधृतिर् दान्तो भूतानाम् अविहिंसकः
अकामद्वेषसंयुक्तस् त्रिभिः शुक्लैः समन्वितः
अहिंसको ज्ञानतृप्तः स ब्रह्मासनम् अर्हति
एते महर्त्विजस् तात सर्वे मान्या यथातथम्

12080007
12080007a
12080007c
12080008a
12080008c
12080009a
12080009c
12080010
12080010a
12080010c
12080011a
12080011c
12080012a
12080012c
12080013a
12080013c
12080013e
12080014a
12080014c
12080014e
12080015a
12080015c
12080016a
12080016c
12080017a
12080017c
12080018a
12080018c
12080019a
12080019c
12080020a
12080020c
12081001
12081001a
12081001c
12081002a
12081002c
12081003
12081003a
12081003c
12081004a
12081004c
12081005a
12081005c
12081006a
12081006c
12081007a
12081007c
12081008a
12081008c
12081009a
12081009c
12081010a
12081010c
12081011a
12081011c
12081012a
12081012c
12081013a
12081013c

युधिष्ठिर उवाच
यद् इदं वेदवचनं दक्षिणासु विधीयते
इदं देयम् इदं देयं न क्व चिद् व्यवतिष्ठते
नेदं प्रति धनं शास्त्रम् आपद्धर्मम् अशास्त्रतः
आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते
श्रद्धाम् आरभ्य यष्टव्यम् इत्य् एषा वैदिकी श्रुतिः
मिथ्योपेतस्य यज्ञस्य किम् उ श्रद्धा करिष्यति
भीष्म उवाच
न वेदानां परिभवान् न शाठ्येन न मायया
कश् चिन् महद् अवाप्नोति मा ते भूद् बुद्धिर् ईदृशी
यज्ञाङ्गं दक्षिणास् तात वेदानां परिबृंहणम्
न मन्त्रा दक्षिणाहीनास् तारयन्ति कथं चन
शक्तिस् तु पूर्णपात्रेण संमितानवमा भवेत्
अवश्यं तात यष्टव्यं त्रिभिर् वर्णैर् यथाविधि
सोमो राजा ब्राह्मणानाम् इत्य् एषा वैदिकी श्रुतिः
तं च विक्रेतुम् इच्छन्ति न वृथा वृत्तिर् इष्यते
तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते
इत्य् एवं धर्मतः ख्यातम् ऋषिभिर् धर्मवादिभिः
पुमान् यज्ञश् च सोमश् च न्यायवृत्तो यथा भवेत्
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः
शरीरं यज्ञपात्राणि इत्य् एषा श्रूयते श्रुतिः
तानि सम्यक् प्रणीतानि ब्राह्मणानां महात्मनाम्
तपो यज्ञाद् अपि श्रेष्ठम् इत्य् एषा परमा श्रुतिः
तत् ते तपः प्रवक्ष्यामि विद्वंस् तद् अपि मे शृणु
अहिंसा सत्यवचनम् आनृशंस्यं दमो घृणा
एतत् तपो विदुर् धीरा न शरीरस्य शोषणम्
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम्
अव्यवस्था च सर्वत्र तद् वै नाशनम् आत्मनः
निबोध dazahotqNAM विधानं पार्थ यादृशम्
चित्तिः स्रुक् चित्तम् आज्यं च पवित्रं ज्ञानम् उत्तमम्
सर्वं जिह्मं मृत्युपदम् आर्जवं ब्रह्मणः पदम्
एतावाञ् ज्ञानविषयः किं प्रलापः करिष्यति
युधिष्ठिर उवाच
यद् अप्य् अल्पतरं कर्म तद् अप्य् एकेन दुष्करम्
पुरुषेणासहायेन किम् उ राज्यं पितामह
किंशीलः किंसमाचारो राज्ञो ऽर्थसचिवो भवेत्
कीदृशे विश्वसेद् राजा कीदृशे नापि विश्वसेत्
भीष्म उवाच
चतुर्विधानि मित्राणि राज्ञां राजन् भवन्त्य् उत
सहार्थो भजमानश् च सहजः कृत्रिमस् तथा
धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः
यतो धर्मस् ततो वा स्यान् मध्यस्थो वा ततो भवेत्
यस् तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत्
धर्माधर्मेण राजानश् चरन्ति विजिगीषवः
चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ
सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यम् आत्मनः
न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे
प्रमादिनं हि राजानं लोकाः परिभवन्त्य् उत
असाधुः साधुताम् एति साधुर् भवति दारुणः
अरिश् च मित्रं भवति मित्रं चापि प्रदुष्यति
अनित्यचित्तः पुरुषस् तस्मिन् को जातु विश्वसेत्
तस्मात् प्रधानं यत् कार्यं प्रत्यक्षं तत् समाचरेत्
एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः
अविश्वासश् च सर्वत्र मृत्युना न विशिष्यते
अकालमृत्युर् विश्वासो विश्वसन् हि विपद्यते
यस्मिन् करोति विश्वासम् इच्छतस् तस्य जीवति
तस्माद् विश्वसितव्यं च शङ्कितव्यं च केषु चित्
एषा नीतिगतिस् तात लक्ष्मीश् चैव सनातनी
यं मन्येत ममाभावाद् इमम् अर्थागमः स्पृशेत्
नित्यं तस्माच् छङ्कितव्यम् अमित्रं तं विदुर् बुधाः

12081014a
12081014c
12081015a
12081015c
12081016a
12081016c
12081017a
12081017c
12081018a
12081018c
12081019a
12081019c
12081020a
12081020c
12081021a
12081021c
12081022a
12081022c
12081023a
12081023c
12081024a
12081024c
12081025a
12081025c
12081026a
12081026c
12081027a
12081027c
12081028a
12081028c
12081029a
12081029c
12081030a
12081030c
12081031a
12081031c
12081032a
12081032c
12081033a
12081033c
12081034a
12081034c
12081035a
12081035c
12081036a
12081036c
12081037a
12081037c
12081038a
12081038c
12081039a
12081039c
12081040a
12081040c
12081041a
12081041c
12082001
12082001a
12082001c
12082002

यस्य क्षेत्राद् अप्य् उदकं क्षेत्रम् अन्यस्य गच्छति


न तत्रानिच्छतस् तस्य भिद्येरन् सर्वसेतवः
तथैवात्य् उदकाद् भीतस् तस्य भेदनम् इच्छति
यम् एवंलक्षणं विद्यात् तम् अमित्रं विनिर्दिशेत्
यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत्
एतद् उत्तममित्रस्य निमित्तम् अभिचक्षते
यं मन्येत ममाभावाद् अस्याभावो भवेद् इति
तस्मिन् कुर्वीत विश्वासं यथा पितरि वै तथा
तं शक्त्या वर्धमानश् च सर्वतः परिबृंहयेत्
नित्यं क्षताद् वारयति यो धर्मेष्व् अपि कर्मसु
क्षताद् भीतं विजानीयाद् उत्तमं मित्रलक्षणम्
ये तस्य क्षतम् इच्छन्ति ते तस्य रिपवः स्मृताः
व्यसनान् नित्यभीतो ऽसौ समृद्ध्याम् एव तृप्यते
यत् स्याद् एवंविधं मित्रं तद् आत्मसमम् उच्यते
रूपवर्णस्वरोपेतस् तितिक्षुर् अनसूयकः
कुलीनः शीलसंपन्नः स ते स्यात् प्रत्यनन्तरः
मेधावी स्मृतिमान् दक्षः प्रकृत्या चानृशंसवान्
यो मानितो ऽमानितो वा न संदूष्येत् कदा चन
ऋत्विग् वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः
गृहे वसेद् अमात्यस् ते यः स्यात् परमपूजितः
स ते विद्यात् परं मन्त्रं प्रकृतिं चार्थधर्मयोः
विश्वासस् ते भवेत् तत्र यथा पितरि वै तथा
नैव द्वौ न त्रयः कार्या न मृष्येरन् परस्परम्
एकार्थाद् एव भूतानां भेदो भवति सर्वदा
कीर्तिप्रधानो यश् च स्याद् यश् च स्यात् समये स्थितः
समर्थान् यश् च न द्वेष्टि समर्थान् कुरुते च यः
यो न कामाद् भयाल् लोभात् क्रोधाद् वा धर्मम् उत्सृजेत्
दक्षः पर्याप्तवचनः स ते स्यात् प्रत्यनन्तरः
शूरश् चार्यश् च विद्वांश् च प्रतिपत्तिविशारदः
कुलीनः शीलसंपन्नस् तितिक्षुर् अनसूयकः
एते ह्य् अमात्याः कर्तव्याः सर्वकर्मस्व् अवस्थिताः
पूजिताः संविभक्ताश् च सुसहायाः स्वनुष्ठिताः
कृत्स्नम् एते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु
युक्ता महत्सु कार्येषु श्रेयांस्य् उत्पादयन्ति च
एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा
अनुतिष्ठन्ति चैवार्थान् आचक्षाणाः परस्परम्
ज्ञातिभ्यश् चैव बिभ्येथा मृत्योर् इव यतः सदा
उपराजेव राजर्धिं ज्ञातिर् न सहते सदा
ऋजोर् मृदोर् वदान्यस्य ह्रीमतः सत्यवादिनः
नान्यो ज्ञातेर् महाबाहो विनाशम् अभिनन्दति
अज्ञातिता नातिसुखा नावज्ञेयास् त्व् अतः परम्
अज्ञातिमन्तं पुरुषं परे परिभवन्त्य् उत
निकृतस्य नरैर् अन्यैर् ज्ञातिर् एव परायणम्
नान्यैर् निकारं सहते ज्ञातेर् ज्ञातिः कदा चन
आत्मानम् एव जानाति निकृतं बान्धवैर् अपि
तेषु सन्ति गुणाश् चैव नैर्गुण्यं तेषु लक्ष्यते
नाज्ञातिर् अनुगृह्णाति नाज्ञातिर् दिग्धम् अस्यति
उभयं ज्ञातिलोकेषु दृश्यते साध्व् असाधु च
तान् मानयेत् पूजयेच् च नित्यं वाचा च कर्मणा
कुर्याच् च प्रियम् एतेभ्यो नाप्रियं किं चिद् आचरेत्
विश्वस्तवद् अविश्वस्तस् तेषु वर्तेत सर्वदा
न हि दोषो गुणो वेति निस्पृक्तस् तेषु दृश्यते
तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः
अमित्राः संप्रसीदन्ति तथा मित्रीभवन्त्य् अपि
य एवं वर्तते नित्यं ज्ञातिसंबन्धिमण्डले
मित्रेष्व् अमित्रेष्व् ऐश्वर्ये चिरं यशसि तिष्ठति
युधिष्ठिर उवाच
एवम् अग्राह्यके तस्मिञ् ज्ञातिसंबन्धिमण्डले
मित्रेष्व् अमित्रेष्व् अपि च कथं भावो विभाव्यते
भीष्म उवाच

12082002a
12082002c
12082003
12082003a
12082003c
12082004a
12082004c
12082005a
12082005c
12082006a
12082006c
12082007a
12082007c
12082008a
12082008c
12082009a
12082009c
12082010a
12082010c
12082011a
12082011c
12082012a
12082012c
12082013
12082013a
12082013c
12082014a
12082014c
12082015a
12082015c
12082016a
12082016c
12082017a
12082017c
12082018a
12082018c
12082019a
12082019c
12082020
12082020a
12082020c
12082021
12082021a
12082021c
12082022a
12082022c
12082023a
12082023c
12082024a
12082024c
12082025a
12082025c
12082026a
12082026c
12082027a
12082027c
12082028a
12082028c
12082029a
12082029c

अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्


वासुदेवस्य संवादं सुरर्षेर् नारदस्य च
वासुदेव उवाच
नासुहृत् परमं मन्त्रं नारदार्हति वेदितुम्
अपण्डितो वापि सुहृत् पण्डितो वापि नात्मवान्
स ते सौहृदम् आस्थाय किं चिद् वक्ष्यामि नारद
कृत्स्नां च बुद्धिं संप्रेक्ष्य संपृच्छे त्रिदिवंगम
दास्यम् ऐश्वर्यवादेन ज्ञातीनां वै करोम्य् अहम्
अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे
अरणीम् अग्निकामो वा मथ्नाति हृदयं मम
वाचा दुरुक्तं देवर्षे तन् मे दहति नित्यदा
बलं संकर्षणे नित्यं सौकुमार्यं पुनर् गदे
रूपेण मत्तः प्रद्युम्नः सो ऽसहायो ऽस्मि नारद
अन्ये हि सुमहाभागा बलवन्तो दुरासदाः
नित्योत्थानेन संपन्ना नारदान्धकवृष्णयः
यस्य न स्युर् न वै स स्याद् यस्य स्युः कृच्छ्रम् एव तत्
द्वाभ्यां निवारितो नित्यं वृणोम्य् एकतरं न च
स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः
यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः
सो ऽहं कितवमातेव द्वयोर् अपि महामुने
एकस्य जयम् आशंसे द्वितीयस्यापराजयम्
ममैवं क्लिश्यमानस्य नारदोभयतः सदा
वक्तुम् अर्हसि यच् छ्रेयो ज्ञातीनाम् आत्मनस् तथा
नारद उवाच
आपदो द्विविधाः कृष्ण बाह्याश् चाभ्यन्तराश् च ह
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः
सेयम् आभ्यन्तरा तुभ्यम् आपत् कृच्छ्रा स्वकर्मजा
अक्रूरभोजप्रभवाः सर्वे ह्य् एते तदन्वयाः
अर्थहेतोर् हि कामाद् वाद्वारा बीभत्सयापि वा
आत्मना प्राप्तम् ऐश्वर्यम् अन्यत्र प्रतिपादितम्
कृतमूलम् इदानीं तज् जातशब्दं सहायवत्
न शक्यं पुनर् आदातुं वान्तम् अन्नम् इव त्वया
बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथं चन
ज्ञातिभेदभयात् कृष्ण त्वया चापि विशेषतः
तच् चेत् सिध्येत् प्रयत्नेन कृत्वा कर्म सुदुष्करम्
महाक्षयव्ययं वा स्याद् विनाशो वा पुनर् भवेत्
अनायसेन शस्त्रेण मृदुना हृदयच्छिदा
जिह्वाम् उद्धर सर्वेषां परिमृज्यानुमृज्य च
वासुदेव उवाच
अनायसं मुने शस्त्रं मृदु विद्याम् अहं कथम्
येनैषाम् उद्धरे जिह्वां परिमृज्यानुमृज्य च
नारद उवाच
शक्त्यान्नदानं सततं तितिक्षा दम आर्जवम्
यथार्हप्रतिपूजा च शस्त्रम् एतद् अनायसम्
ज्ञातीनां वक्तुकामानां कटूनि च लघूनि च
गिरा त्वं हृदयं वाचं शमयस्व मनांसि च
नामहापुरुषः कश् चिन् नानात्मा नासहायवान्
महतीं धुरम् आदत्ते ताम् उद्यम्योरसा वह
सर्व एव गुरुं भारम् अनड्वान् वहते समे
दुर्गे प्रतीकः सुगवो भारं वहति दुर्वहम्
भेदाद् विनाशः संघानां संघमुख्यो ऽसि केशव
यथा त्वां प्राप्य नोत्सीदेद् अयं संघस् तथा कुरु
नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात्
नान्यत्र धनसंत्यागाद् गणः प्राज्ञे ऽवतिष्ठते
धन्यं यशस्यम् आयुष्यं स्वपक्षोद्भावनं शुभम्
ज्ञातीनाम् अविनाशः स्याद् यथा कृष्ण तथा कुरु
आयत्यां च तदात्वे च न ते ऽस्त्य् अविदितं प्रभो
षाड्गुण्यस्य विधानेन यात्रायानविधौ तथा
माधवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः
त्वय्य् आसक्ता महाबाहो लोका लोकेश्वराश् च ये

12082030a
12082030c
12082030e
12083001
12083001a
12083001c
12083002a
12083002c
12083003a
12083003c
12083004a
12083004c
12083005a
12083005c
12083006a
12083006c
12083007a
12083007c
12083008a
12083008c
12083009a
12083009c
12083010a
12083010c
12083011a
12083011c
12083012a
12083012c
12083013a
12083013c
12083014a
12083014c
12083015a
12083015c
12083016a
12083016c
12083017a
12083017c
12083018a
12083018c
12083019a
12083019c
12083020a
12083020c
12083021a
12083021c
12083022a
12083022c
12083023
12083023a
12083023c
12083024a
12083024c
12083025a
12083025c
12083026a
12083026c
12083027a
12083027c
12083028a

उपासते हि त्वद्बुद्धिम् ऋषयश् चापि माधव


त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम्
त्वाम् आसाद्य यदुश्रेष्ठम् एधन्ते ज्ञातिनः सुखम्
भीष्म उवाच
एषा प्रथमतो वृत्तिर् द्वितीयां शृणु भारत
यः कश् चिज् जनयेद् अर्थं राज्ञा रक्ष्यः स मानवः
ह्रियमाणम् अमात्येन भृतो वा यदि वाभृतः
यो राजकोशं नश्यन्तम् आचक्षीत युधिष्ठिर
श्रोतव्यं तस्य च रहो रक्ष्यश् चामात्यतो भवेत्
अमात्या ह्य् उपहन्तारं भूयिष्ठं घ्नन्ति भारत
राजकोशस्य गोप्तारं राजकोशविलोपकाः
समेत्य सर्वे बाधन्ते स विनश्यत्य् अरक्षितः
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
मुनिः कालकवृक्षीयः कौसल्यं यद् उवाच ह
कोसलानाम् आधिपत्यं संप्राप्ते क्षेमदर्शिनि
मुनिः कालकवृक्षीय आजगामेति नः श्रुतम्
स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः
पूर्वं पर्यचरद् युक्तः प्रवृत्त्यर्थी पुनः पुनः
अधीये वायसीं विद्यां शंसन्ति मम वायसाः
अनागतम् अतीतं च यच् च संप्रति वर्तते
इति राष्ट्रे परिपतन् बहुशः पुरुषैः सह
सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान्
स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः
राजयुक्तापचारांश् च सर्वान् बुद्ध्वा ततस् ततः
तम् एव काकम् आदाय राजानं द्रष्टुम् आगमत्
सर्वज्ञो ऽस्मीति वचनं ब्रुवाणः संशितव्रतः
स स्म कौसल्यम् आगम्य राजामात्यम् अलंकृतम्
प्राह काकस्य वचनाद् अमुत्रेदं त्वया कृतम्
असौ चासौ च जानीते राजकोशस् त्वया हृतः
एवम् आख्याति काको ऽयं तच् छीघ्रम् अनुगम्यताम्
तथान्यान् अपि स प्राह राजकोशहरान् सदा
न चास्य वचनं किं चिद् अकृतं श्रूयते क्व चित्
तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह
तम् अतिक्रम्य सुप्तस्य निशि काकम् अपोथयन्
वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे
पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनम् अब्रवीत्
राजंस् त्वाम् अभयं याचे प्रभुं प्राणधनेश्वरम्
अनुज्ञातस् त्वया ब्रूयां वचनं त्वत्पुरो हितम्
मित्रार्थम् अभिसंतप्तो भक्त्या सर्वात्मना गतः
अयं तवार्थं हरते यो ब्रूयाद् अक्षमान्वितः
संबुबोधयिषुर् मित्रं सदश्वम् इव सारथिः
अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम्
तथाविधस्य सुहृदः क्षन्तव्यं संविजानता
ऐश्वर्यम् इच्छता नित्यं पुरुषेण बुभूषता
तं राजा प्रत्युवाचेदं यन् मा किं चिद् भवान् वदेत्
कस्माद् अहं न क्षमेयम् आकाङ्क्षन्न् आत्मनो हितम्
ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसि
करिष्यामि हि ते वाक्यं यद् यन् मां विप्र वक्ष्यसि
मुनिर् उवाच
ज्ञात्वा नयान् अपायांश् च भृत्यतस् ते भयानि च
भक्त्या वृत्तिं समाख्यातुं भवतो ऽन्तिकम् आगमम्
प्राग् एवोक्तश् च दोषो ऽयम् आचार्यैर् नृपसेविनाम्
अगतीकगतिर् ह्य् एषा या राज्ञा सह जीविका
आशीविषैश् च तस्याहुः संगतं यस्य राजभिः
बहुमित्राश् च राजानो बह्वमित्रास् तथैव च
तेभ्यः सर्वेभ्य एवाहुर् भयं राजोपसेविनाम्
अथैषाम् एकतो राजन् मुहूर्ताद् एव भीर् भवेत्
नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ
न तु प्रमादः कर्तव्यः कथं चिद् भूतिम् इच्छता
प्रमादाद् धि स्खलेद् राजा स्खलिते नास्ति जीवितम्

12083028c
12083029a
12083029c
12083030a
12083030c
12083031a
12083031c
12083031e
12083032a
12083032c
12083033a
12083033c
12083033e
12083034a
12083034c
12083035a
12083035c
12083036a
12083036c
12083037a
12083037c
12083038a
12083038c
12083039a
12083039c
12083040a
12083040c
12083041a
12083041c
12083042a
12083042c
12083043a
12083043c
12083044a
12083044c
12083045a
12083045c
12083045e
12083046a
12083046c
12083046e
12083047a
12083047c
12083048a
12083048c
12083049a
12083049c
12083050a
12083050c
12083050e
12083051a
12083051c
12083052a
12083052c
12083053a
12083053c
12083053e
12083054a
12083054c
12083055

अग्निं दीप्तम् इवासीदेद् राजानम् उपशिक्षितः


आशीविषम् इव क्रुद्धं प्रभुं प्राणधनेश्वरम्
यत्नेनोपचरेन् नित्यं नाहम् अस्मीति मानवः
दुर्व्याहृताच् छङ्कमानो दुष्कृताद् दुरधिष्ठितात्
दुरासिताद् दुर्व्रजिताद् इङ्गिताद् अङ्गचेष्टितात्
देवतेव हि सर्वार्थान् कुर्याद् राजा प्रसादितः
वैश्वानर इव क्रुद्धः समूलम् अपि निर्दहेत्
इति राजन् मयः प्राह वर्तते च तथैव तत्
अथ भूयांसम् एवार्थं करिष्यामि पुनः पुनः
ददात्य् अस्मद्विधो ऽमात्यो बुद्धिसाहाय्यम् आपदि
वायसश् चैव मे राजन्न् अन्तकायाभिसंहितः
न च मे ऽत्र भवान् गर्ह्यो न च येषां भवान् प्रियः
हिताहितांस् तु बुध्येथा मा परोक्षमतिर् भव
ये त्व् आदानपरा एव वसन्ति भवतो गृहे
अभूतिकामा भूतानां तादृशैर् मे ऽभिसंहितम्
ये वा भवद्विनाशेन राज्यम् इच्छन्त्य् अनन्तरम्
अन्तरैर् अभिसंधाय राजन् सिध्यन्ति नान्यथा
तेषाम् अहं भयाद् राजन् गमिष्याम्य् अन्यम् आश्रमम्
तैर् हि मे संधितो बाणः काके निपतितः प्रभो
छद्मना मम काकश् च गमितो यमसादनम्
दृष्टं ह्य् एतन् मया राजंस् तपोदीर्घेण चक्षुषा
बहुनक्रझषग्राहां तिमिंगिलगणायुताम्
काकेन बडिशेनेमाम् अतार्षं त्वाम् अहं नदीम्
स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम्
दुरासदां दुष्प्रवेशां गुहां हैमवतीम् इव
अग्निना तामसं दुर्गं नौभिर् आप्यं च गम्यते
राजदुर्गावतरणे नोपायं पण्डिता विदुः
गहनं भवतो राज्यम् अन्धकारतमोवृतम्
नेह विश्वसितुं शक्यं भवतापि कुतो मया
अतो नायं शुभो वासस् तुल्ये सदसती इह
वधो ह्य् एवात्र सुकृते दुष्कृते न च संशयः
न्यायतो दुष्कृते घातः सुकृते स्यात् कथं वधः
नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद् बुधः
सीता नाम नदी राजन् प्लवो यस्यां निमज्जति
तथोपमाम् इमां मन्ये वागुरां सर्वघातिनीम्
मधुप्रपातो हि भवान् भोजनं विषसंयुतम्
असताम् इव ते भावो वर्तते न सताम् इव
आशीविषैः परिवृतः कूपस् त्वम् इव पार्थिव
दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुता
नदी मधुरपानीया यथा राजंस् तथा भवान्
श्वगृध्रगोमायुयुतो राजहंससमो ह्य् असि
यथाश्रित्य महावृक्षं कक्षः संवर्धते महान्
ततस् तं संवृणोत्य् एव तम् अतीत्य च वर्धते
तेनैवोपेन्धनो नूनं दावो दहति दारुणः
तथोपमा ह्य् अमात्यास् ते राजंस् तान् परिशोधय
भवतैव कृता राजन् भवता परिपालिताः
भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम्
उषितं शङ्कमानेन प्रमादं परिरक्षता
अन्तःसर्प इवागारे वीरपत्न्या इवालये
शीलं जिज्ञासमानेन राज्ञश् च सहजीविना
कच्चिज् जितेन्द्रियो राजा कच्चिद् अभ्यन्तरा जिताः
कच्चिद् एषां प्रियो राजा कच्चिद् राज्ञः प्रियाः प्रजाः
जिज्ञासुर् इह संप्राप्तस् तवाहं राजसत्तम
तस्य मे रोचसे राजन् क्षुधितस्येव भोजनम्
अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम्
भवतो ऽर्थकृद् इत्य् एव मयि दोषो हि तैः कृतः
विद्यते कारणं नान्यद् इति मे नात्र संशयः
न हि तेषाम् अहं द्रुग्धस् तत् तेषां दोषवद् गतम्
अरेर् हि दुर्हताद् भेयं भग्नपृष्ठाद् इवोरगात्
राजोवाच

12083055a
12083055c
12083056a
12083056c
12083057a
12083057c
12083058
12083058a
12083058c
12083059a
12083059c
12083060a
12083060c
12083061a
12083061c
12083062a
12083062c
12083063a
12083063c
12083064a
12083064c
12083065
12083065a
12083065c
12083066a
12083066c
12083067a
12083067c
12084001
12084001a
12084001c
12084002a
12084002c
12084003a
12084003c
12084004a
12084004c
12084005a
12084005c
12084006a
12084006c
12084007a
12084007c
12084008a
12084008c
12084009a
12084009c
12084010a
12084010c
12084011a
12084011c
12084012a
12084012c
12084013a
12084013c
12084014a
12084014c
12084015a
12084015c
12084016a

भूयसा परिबर्हेण सत्कारेण च भूयसा


पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम
ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे
भवतैव हि तज् ज्ञेयं यद् इदानीम् अनन्तरम्
यथा स्याद् दुष्कृतो दण्डो यथा च सुकृतं कृतम्
तथा समीक्ष्य भगवञ् श्रेयसे विनियुङ्क्ष्व माम्
मुनिर् उवाच
अदर्शयन्न् इमं दोषम् एकैकं दुर्बलं कुरु
ततः कारणम् आज्ञाय पुरुषं पुरुषं जहि
एकदोषा हि बहवो मृद्नीयुर् अपि कण्टकान्
मन्त्रभेदभयाद् राजंस् तस्माद् एतद् ब्रवीमि ते
वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः
स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः
राजन्न् आत्मानम् आचक्षे संबन्धी भवतो ह्य् अहम्
मुनिः कालकवृक्षीय इत्य् एवम् अभिसंज्ञितः
पितुः सखा च भवतः संमतः सत्यसंगरः
व्यापन्ने भवतो राज्ये राजन् पितरि संस्थिते
सर्वकामान् परित्यज्य तपस् तप्तं तदा मया
स्नेहात् त्वां प्रब्रवीम्य् एतन् मा भूयो विभ्रमेद् इति
उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया
राज्येनामात्यसंस्थेन कथं राजन् प्रमाद्यसि
भीष्म उवाच
ततो राजकुले नान्दी संजज्ञे भूयसी पुनः
पुरोहितकुले चैव संप्राप्ते ब्राह्मणर्षभे
एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने
मुनिः कालकवृक्षीय ईजे क्रतुभिर् उत्तमैः
हितं तद् वचनं श्रुत्वा कौसल्यो ऽन्वशिषन् महीम्
तथा च कृतवान् राजा यथोक्तं तेन भारत
भीष्म उवाच
ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः
शक्ताः कथयितुं सम्यक् ते तव स्युः सभासदः
अत्याढ्यांश् चातिशूरांश् च ब्राह्मणांश् च बहुश्रुतान्
सुसंतुष्टांश् च कौन्तेय महोत्साहांश् च कर्मसु
एतान् सहाया&l लिप्सेथाः सर्वास्व् आपत्सु भारत
कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति
प्रसन्नं ह्य् अप्रसन्नं वा पीडितं हृतम् एव वा
आवर्तयति भूयिष्ठं तद् एको ह्य् अनुपालितः
कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः
प्रगल्भाश् चानुरक्ताश् च ते तव स्युः परिच्छदाः
दौष्कुलेयाश् च लुब्धाश् च नृशंसा निरपत्रपाः
ते त्वां तात निषेवेयुर् यावद् आर्द्रकपाणयः
अर्थमानार्घ्यसत्कारैर् भोगैर् उच्चावचैः प्रियान्
यान् अर्थभाजो मन्येथास् ते ते स्युः सुखभागिनः
अभिन्नवृत्ता विद्वांसः सद्वृत्ताश् चरितव्रताः
न त्वां नित्यार्थिनो जह्युर् अक्षुद्राः सत्यवादिनः
अनार्या ये न जानन्ति समयं मन्दचेतसः
तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान्
नैकम् इच्छेद् गणं हित्वा स्याच् चेद् अन्यतरग्रहः
यस् त्व् एको बहुभिः श्रेयान् कामं तेन गणं त्यजेत्
श्रेयसो लक्षणं ह्य् एतद् विक्रमो यस्य दृश्यते
कीर्तिप्रधानो यश् च स्यात् समये यश् च तिष्ठति
समर्थान् पूजयेद् यश् च नास्पर्ध्यैः स्पर्धते च यः
न च कामाद् भयात् क्रोधाल् लोभाद् वा धर्मम् उत्सृजेत्
अमानी सत्यवाक् शक्तो जितात्मा मान्यमानिता
स ते मन्त्रसहायः स्यात् सर्वावस्थं परीक्षितः
कुलीनः सत्यसंपन्नस् तितिक्षुर् दक्ष आत्मवान्
शूरः कृतज्ञः सत्यश् च श्रेयसः पार्थ लक्षणम्
तस्यैवं वर्तमानस्य पुरुषस्य विजानतः
अमित्राः संप्रसीदन्ति ततो मित्रीभवन्त्य् अपि
अत ऊर्ध्वम् अमात्यानां परीक्षेत गुणागुणान्

12084016c
12084017a
12084017c
12084018a
12084018c
12084019a
12084019c
12084020a
12084020c
12084021a
12084021c
12084022a
12084022c
12084023a
12084023c
12084024a
12084024c
12084025a
12084025c
12084026a
12084026c
12084027a
12084027c
12084028a
12084028c
12084029a
12084029c
12084030a
12084030c
12084031a
12084031c
12084032a
12084032c
12084033a
12084033c
12084034a
12084034c
12084035a
12084035c
12084036a
12084036c
12084037a
12084037c
12084038a
12084038c
12084039a
12084039c
12084040a
12084040c
12084041a
12084041c
12084042a
12084042c
12084043a
12084043c
12084044a
12084044c
12084045a
12084045c
12084046a

संयतात्मा कृतप्रज्ञो भूतिकामश् च भूमिपः


संबद्धाः पुरुषैर् आप्तैर् अभिजातैः स्वदेशजैः
अहार्यैर् अव्यभीचारैः सर्वतः सुपरीक्षितैः
योधाः स्रौवास् तथा मौलास् तथैवान्ये ऽप्य् अवस्कृताः
कर्तव्या भूतिकामेन पुरुषेण बुभूषता
येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना
तेजो धैर्यं क्षमा शौचम् अनुराग स्थितिर् धृतिः
परीक्षितगुणान् नित्यं प्रौढभावान् धुरंधरान्
पञ्चोपधाव्यतीतांश् च कुर्याद् राजार्थकारिणः
पर्याप्तवचनान् वीरान् प्रतिपत्तिविशारदान्
कुलीनान् सत्यसंपन्नान् इङ्गितज्ञान् अनिष्ठुरान्
देशकालविधानज्ञान् भर्तृकार्यहितैषिणः
नित्यम् अर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः
हीनतेजा ह्य् असंहृष्टो नैव जातु व्यवस्यति
अवश्यं जनयत्य् एव सर्वकर्मसु संशयान्
एवम् अल्पश्रुतो मन्त्री कल्याणाभिजनो ऽप्य् उत
धर्मार्थकामयुक्तो ऽपि नालं मन्त्रं परीक्षितुम्
तथैवानभिजातो ऽपि कामम् अस्तु बहुश्रुतः
अनायक इवाचक्षुर् मुह्यत्य् ऊह्येषु कर्मसु
यो वा ह्य् अस्थिरसंकल्पो बुद्धिमान् आगतागमः
उपायज्ञो ऽपि नालं स कर्म यापयितुं चिरम्
केवलात् पुनर् आचारात् कर्मणो नोपपद्यते
परिमर्शो विशेषाणाम् अश्रुतस्येह दुर्मतेः
मन्त्रिण्य् अननुरक्ते तु विश्वासो न हि विद्यते
तस्माद् अननुरक्ताय नैव मन्त्रं प्रकाशयेत्
व्यथयेद् धि स राजानं मन्त्रिभिः सहितो ऽनृजुः
मारुतोपहतच्छिद्रैः प्रविश्याग्निर् इव द्रुमम्
संक्रुध्यत्य् एकदा स्वामी स्थानाच् चैवापकर्षति
वाचा क्षिपति संरब्धस् ततः पश्चात् प्रसीदति
तानि तान्य् अनुरक्तेन शक्यान्य् अनुतितिक्षितुम्
मन्त्रिणां च भवेत् क्रोधो विस्फूर्जितम् इवाशनेः
यस् तु संहरते तानि भर्तुः प्रियचिकीर्षया
समानसुखदुःखं तं पृच्छेद् अर्थेषु मानवम्
अनृजुस् त्व् अनुरक्तो ऽपि संपन्नश् चेतरैर् गुणैः
राज्ञः प्रज्ञानयुक्तो ऽपि न मन्त्रं श्रोतुम् अर्हति
यो ऽमित्रैः सह संबद्धो न पौरान् बहु मन्यते
स सुहृत् तादृशो राज्ञो न मन्त्रं श्रोतुम् अर्हति
अविद्वान् अशुचिः स्तब्धः शत्रुसेवी विकत्थनः
स सुहृत् क्रोधनो लुब्धो न मन्त्रं श्रोतुम् अर्हति
आगन्तुश् चानुरक्तो ऽपि कामम् अस्तु बहुश्रुतः
सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुम् अर्हति
यस् त्व् अल्पेनापि कार्येण सकृद् आक्षारितो भवेत्
पुनर् अन्यैर् गुणैर् युक्तो न मन्त्रं श्रोतुम् अर्हति
कृतप्रज्ञश् च मेधावी बुधो जानपदः शुचिः
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुम् अर्हति
ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः
सुहृद् आत्मसमो राज्ञः स मन्त्रं श्रोतुम् अर्हति
सत्यवाक् शीलसंपन्नो गम्भीरः सत्रपो मृदुः
पितृपैतामहो यः स्यात् स मन्त्रं श्रोतुम् अर्हति
संतुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः
मन्त्रवित् कालविच् छूरः स मन्त्रं श्रोतुम् अर्हति
सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे
तस्मै मन्त्रः प्रयोक्तव्यो दण्डम् आधित्सता नृप
पौरजानपदा यस्मिन् विश्वासं धर्मतो गताः
योद्धा नयविपश्चिच् च स मन्त्रं श्रोतुम् अर्हति
तस्मात् सर्वैर् गुणैर् एतैर् उपपन्नाः सुपूजिताः
मन्त्रिणः प्रकृतिज्ञाः स्युस् त्र्यवरा महद् ईप्सवः
स्वासु प्रकृतिषु छिद्रं लक्षयेरन् परस्य च
मन्त्रिणो मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते
नास्य छिद्रं परः पश्येच् छिद्रेषु परम् अन्वियात्

12084046c
12084047a
12084047c
12084048a
12084048c
12084049a
12084049c
12084050a
12084050c
12084051a
12084051c
12084052a
12084052c
12084053a
12084053c
t
12084054a
12084054c
12085001
12085001a
12085001c
12085002
12085002a
12085002c
12085003
12085003a
12085003c
12085004a
12085004c
12085005a
12085005c
12085006a
12085006c
12085007a
12085007c
12085008a
12085008c
12085009a
12085009c
12085010a
12085010c
12085011
12085011a
12085011c
12086001
12086001a
12086001c
12086002
12086002a
12086002c
12086003
12086003a
12086003c
12086004a
12086004c
12086005
12086005a
12086005c
12086006a
12086006c

गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः


मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः
मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः
राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते
स्वामिनं त्व् अनुवर्तन्ति वृत्त्यर्थम् इह मन्त्रिणः
स विनीय मदक्रोधौ मानम् ईर्ष्यां च निर्वृतः
नित्यं पञ्चोपधातीतैर् मन्त्रयेत् सह मन्त्रिभिः
तेषां त्रयाणां विविधं विमर्शं; बुध्येत चित्तं विनिवेश्य तत्र
स्वनिश्चयं तं परनिश्चयं च; निवेदयेद् उत्तरमन्त्रकाले
धर्मार्थकामज्ञम् उपेत्य पृच्छेद्; युक्तो गुरुं ब्राह्मणम् उत्तमार्थम्
निष्ठा कृता तेन यदा सह स्यात्; तं तत्र मार्गं प्रणयेद् असक्तम्
एवं सदा मन्त्रयितव्यम् आहुर्; ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः
तस्मात् त्वम् एवं प्रणयेः सदैव; मन्त्रं प्रजासंग्रहणे समर्थम्
न वामनाः कुब्जकृशा न खञ्जा; नान्धा जडाः स्त्री न नपुंसकं च
न चात्र तिर्यङ् न पुरो न पश्चान्; नोर्ध्वं न चाधः प्रचरेत कश् चि
आरुह्य वातायनम् एव शून्यं; स्थलं प्रकाशं कुशकाशहीनम्
वागङ्गदोषान् परिहृत्य मन्त्रं; संमन्त्रयेत् कार्यम् अहीनकालम्
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
बृहस्पतेश् च संवादं शक्रस्य च युधिष्ठिर
शक्र उवाच
किं स्विद् एकपदं ब्रह्मन् पुरुषः सम्यग् आचरन्
प्रमाणं सर्वभूतानां यशश् चैवाप्नुयान् महत्
बृहस्पतिर् उवाच
सान्त्वम् एकपदं शक्र पुरुषः सम्यग् आचरन्
प्रमाणं सर्वभूतानां यशश् चैवाप्नुयान् महत्
एतद् एकपदं शक्र सर्वलोकसुखावहम्
आचरन् सर्वभूतेषु प्रियो भवति सर्वदा
यो हि नाभाषते किं चित् सततं भ्रुकुटीमुखः
द्वेष्यो भवति भूतानां स सान्त्वम् इह नाचरन्
यस् तु पूर्वम् अभिप्रेक्ष्य पूर्वम् एवाभिभाषते
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति
दानम् एव हि सर्वत्र सान्त्वेनानभिजल्पितम्
न प्रीणयति भूतानि निर्व्यञ्जनम् इवाशनम्
अदाता ह्य् अपि भूतानां मधुराम् ईरयन् गिरम्
सर्वलोकम् इमं शक्र सान्त्वेन कुरुते वशे
तस्मात् सान्त्वं प्रकर्तव्यं दण्डम् आधित्सताम् इह
फलं च जनयत्य् एवं न चास्योद्विजते जनः
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च
सम्यग् आसेव्यमानस्य तुल्यं जातु न विद्यते
भीष्म उवाच
इत्य् उक्तः कृतवान् सर्वं तथा शक्रः पुरोधसा
तथा त्वम् अपि कौन्तेय सम्यग् एतत् समाचर
युधिष्ठिर उवाच
कथं स्विद् इह राजेन्द्र पालयन् पार्थिवः प्रजाः
प्रति धर्मं विशेषेण कीर्तिम् आप्नोति शाश्वतीम्
भीष्म उवाच
व्यवहारेण शुद्धेन प्रजापालनतत्परः
प्राप्य धर्मं च कीर्तिं च लोकाव् आप्नोत्य् उभौ शुचिः
युधिष्ठिर उवाच
कीदृशं व्यवहारं तु कैश् च व्यवहरेन् नृपः
एतत् पृष्टो महाप्राज्ञ यथावद् वक्तुम् अर्हसि
ये चैते पूर्वकथिता गुणास् ते पुरुषं प्रति
नैकस्मिन् पुरुषे ह्य् एते विद्यन्त इति मे मतिः
भीष्म उवाच
एवम् एतन् महाप्राज्ञ यथा वदसि बुद्धिमान्
दुर्लभः पुरुषः कश् चिद् एभिर् गुणगुणैर् युतः
किं तु संक्षेपतः शीलं प्रयत्ने नेह दुर्लभम्
वक्ष्यामि तु यथामात्यान् यादृशांश् च करिष्यसि

12086007a
12086007c
12086008a
12086008c
12086009a
12086009c
12086010a
12086010c
12086011a
12086011c
12086012a
12086012c
12086013a
12086013c
12086014a
12086014c
12086015a
12086015c
12086016a
12086016c
12086017a
12086017c
12086018a
12086018c
12086019a
12086019c
12086020a
12086020c
12086021a
12086021c
12086022a
12086022c
12086023a
12086023c
12086024a
12086024c
12086025a
12086025c
12086026a
12086026c
12086027a
12086027c
12086028a
12086028c
12086029a
12086029c
12086030a
12086030c
12086031a
12086031c
12086032a
12086032c
12086033a
12086033c
12087001
12087001a
12087001c
12087002
12087002a
12087002c

चतुरो ब्राह्मणान् वैद्यान् प्रगल्भान् सात्त्विकाञ् शुचीन्


त्रींश् च शूद्रान् विनीतांश् च शुचीन् कर्मणि पूर्वके
अष्टाभिश् च गुणैर् युक्तं सूतं पौराणिकं चरेत्
पञ्चाशद्वर्षवयसं प्रगल्भम् अनसूयकम्
मतिस्मृतिसमायुक्तं विनीतं समदर्शनम्
कार्ये विवदमानानां शक्तम् अर्थेष्व् अलोलुपम्
विवर्जितानां व्यसनैः सुघोरैः सप्तभिर् भृशम्
अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत्
ततः संप्रेषयेद् राष्ट्रे राष्ट्रायाथ च दर्शयेत्
अनेन व्यवहारेण द्रष्टव्यास् ते प्रजाः सदा
न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम्
कार्ये खलु विपन्ने त्वां सो ऽधर्मस् तांश् च पीडयेत्
विद्रवेच् चैव राष्ट्रं ते श्येनात् पक्षिगणा इव
परिस्रवेच् च सततं नौर् विशीर्णेव सागरे
प्रजाः पालयतो ऽसम्यग् अधर्मेणेह भूपतेः
हार्दं भयं संभवति स्वर्गश् चास्य विरुध्यते
अथ यो ऽधर्मतः पाति राजामात्यो ऽथ वात्मजः
धर्मासने नियुक्तः सन् धर्ममूलं नरर्षभ
कार्येष्व् अधिकृताः सम्यग् अकुर्वन्तो नृपानुगाः
आत्मानं पुरतः कृत्वा यान्त्य् अधः सहपार्थिवाः
बलात्कृतानां बलिभिः कृपणं बहु जल्पताम्
नाथो वै भूमिपो नित्यम् अनाथानां नृणां भवेत्
ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत्
असाक्षिकम् अनाथं वा परीक्ष्यं तद् विशेषतः
अपराधानुरूपं च दण्डं पापेषु पातयेत्
उद्वेजयेद् धनैर् ऋद्धान् दरिद्रान् वधबन्धनैः
विनयैर् अपि दुर्वृत्तान् प्रहारैर् अपि पार्थिवः
सान्त्वेनोपप्रदानेन शिष्टांश् च परिपालयेत्
राज्ञो वधं चिकीर्षेद् यस् तस्य चित्रो वधो भवेत्
आजीवकस्य स्तेनस्य वर्णसंकरकस्य च
सम्यक् प्रणयतो दण्डं भूमिपस्य विशां पते
युक्तस्य वा नास्त्य् अधर्मो धर्म एवेह शाश्वतः
कामकारेण दण्डं तु यः कुर्याद् अविचक्षणः
स इहाकीर्तिसंयुक्तो मृतो नरकम् आप्नुयात्
न परस्य श्रवाद् एव परेषां दण्डम् अर्पयेत्
आगमानुगमं कृत्वा बध्नीयान् मोक्षयेत वा
न तु हन्यान् नृपो जातु दूतं कस्यां चिद् आपदि
दूतस्य हन्ता निरयम् आविशेत् सचिवैः सह
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः
यो हन्यात् पितरस् तस्य भ्रूणहत्याम् अवाप्नुयुः
कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः
यथोक्तवादी स्मृतिमान् दूतः स्यात् सप्तभिर् गुणैः
एतैर् एव गुणैर् युक्तः प्रतीहारो ऽस्य रक्षिता
शिरोरक्षश् च भवति गुणैर् एतैः समन्वितः
धर्मार्थशास्त्रतत्त्वज्ञः संधिविग्रहको भवेत्
मतिमान् धृतिमान् धीमान् रहस्यविनिगूहिता
कुलीनः सत्यसंपन्नः शक्तो ऽमात्यः प्रशंसितः
एतैर् एव गुणैर् युक्तस् तथा सेनापतिर् भवेत्
व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः
वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित्
विश्वासयेत् परांश् चैव विश्वसेन् न तु कस्य चित्
पुत्रेष्व् अपि हि राजेन्द्र विश्वासो न प्रशस्यते
एतच् छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघ
अविश्वासो नरेन्द्राणां गुह्यं परमम् उच्यते
युधिष्ठिर उवाच
कथंविधं पुरं राजा स्वयम् आवस्तुम् अर्हति
कृतं वा कारयित्वा वा तन् मे ब्रूहि पितामह
भीष्म उवाच
यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना
न्याय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत

12087003a
12087003c
12087004a
12087004c
12087005a
12087005c
12087006a
12087006c
12087007a
12087007c
12087008a
12087008c
12087009a
12087009c
12087010a
12087010c
12087011a
12087011c
12087012a
12087012c
12087013a
12087013c
12087014a
12087014c
12087015a
12087015c
12087016a
12087016c
12087017a
12087017c
12087018a
12087018c
12087019a
12087019c
12087020a
12087020c
12087021a
12087021c
12087022a
12087022c
12087023a
12087023c
12087024a
12087024c
12087025a
12087025c
12087026a
12087026c
12087027a
12087027c
12087028a
12087028c
12087029a
12087029c
12087030a
12087030c
12087031a
12087031c
12087032a
12087032c

तस्मात् ते वर्तयिष्यामि दुर्गकर्म विशेषतः


श्रुत्वा तथा विधातव्यम् अनुष्ठेयं च यत्नतः
षड्विधं दुर्गम् आस्थाय पुराण्य् अथ निवेशयेत्
सर्वसंपत्प्रधानं यद् बाहुल्यं वापि संभवेत्
धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च
मनुष्यदुर्गम् अब्दुर्गं वनदुर्गं च तानि षट्
यत् पुरं दुर्गसंपन्नं धान्यायुधसमन्वितम्
दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम्
विद्वांसः शिल्पिनो यत्र निचयाश् च सुसंचिताः
धार्मिकश् च जनो यत्र दाक्ष्यम् उत्तमम् आस्थितः
ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम्
प्रसिद्धव्यवहारं च प्रशान्तम् अकुतोभयम्
सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम्
शूराढ्यजनसंपन्नं ब्रह्मघोषानुनादितम्
समाजोत्सवसंपन्नं सदापूजितदैवतम्
वश्यामात्यबलो राजा तत् पुरं स्वयम् आवसेत्
तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत्
पुरे जनपदे चैव सर्वदोषान् निवर्तयेत्
भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत्
निचयान् वर्धयेत् सर्वांस् तथा यन्त्रगदागदान्
काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान्
मज्जास्नेहवसाक्षौद्रम् औषधग्रामम् एव च
शणं सर्जरसं धान्यम् आयुधानि शरांस् तथा
चर्म स्नायु तथा वेत्रं मुञ्जबल्बजधन्वनान्
आशयाश् चोदपानाश् च प्रभूतसलिला वराः
निरोद्धव्याः सदा राज्ञा क्षीरिणश् च महीरुहाः
सत्कृताश् च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः
महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः
प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः
कुलीनाः सत्त्वसंपन्ना युक्ताः सर्वेषु कर्मसु
पूजयेद् धार्मिकान् राजा निगृह्णीयाद् अधार्मिकान्
नियुञ्ज्याच् च प्रयत्नेन सर्ववर्णान् स्वकर्मसु
बाह्यम् आभ्यन्तरं चैव पौरजानपदं जनम्
चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत्
चारान् मन्त्रं च कोशं च मन्त्रं चैव विशेषतः
अनुतिष्ठेत् स्वयं राजा सर्वं ह्य् अत्र प्रतिष्ठितम्
उदासीनारिमित्राणां सर्वम् एव चिकीर्षितम्
पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा
ततस् तथा विधातव्यं सर्वम् एवाप्रमादतः
भक्तान् पूजयता नित्यं द्विषतश् च निगृह्णता
यष्टव्यं क्रतुभिर् नित्यं दातव्यं चाप्य् अपीडया
प्रजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम्
कृपणानाथवृद्धानां विधवानां च योषिताम्
योगक्षेमं च वृत्तिं च नित्यम् एव प्रकल्पयेत्
आश्रमेषु यथाकालं चेलभाजनभोजनम्
सदैवोपहरेद् राजा सत्कृत्यानवमन्य च
आत्मानं सर्वकार्याणि तापसे राज्यम् एव च
निवेदयेत् प्रयत्नेन तिष्ठेत् प्रह्वश् च सर्वदा
सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम्
पूजयेत् तादृशं दृष्ट्वा शयनासनभोजनैः
तस्मिन् कुर्वीत विश्वासं राजा कस्यां चिद् आपदि
तापसेषु हि विश्वासम् अपि कुर्वन्ति दस्यवः
तस्मिन् निधीन् आदधीत प्रज्ञां पर्याददीत च
न चाप्य् अभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत्
अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः
अटवीष्व् अपरः कार्यः सामन्तनगरेषु च
तेषु सत्कारसंस्कारान् संविभागांश् च कारयेत्
परराष्ट्राटवीस्थेषु यथा स्वविषये तथा
ते कस्यां चिद् अवस्थायां शरणं शरणार्थिने
राज्ञे दद्युर् यथाकामं तापसाः संशितव्रताः

12087033a
12087033c
12088001
12088001a
12088001c
12088002
12088002a
12088002c
12088003a
12088003c
12088004a
12088004c
12088005a
12088005c
12088006a
12088006c
12088007a
12088007c
12088007e
12088008a
12088008c
12088009a
12088009c
12088010a
12088010c
12088010e
12088011a
12088011c
12088012a
12088012c
12088013a
12088013c
12088014a
12088014c
12088015a
12088015c
12088016a
12088016c
12088017a
12088017c
12088018a
12088018c
12088019a
12088019c
12088020a
12088020c
12088021a
12088021c
12088022a
12088022c
12088023a
12088023c
12088024a
12088024c
12088025a
12088025c
12088026a
12088026c
12088027a
12088027c

एष ते लक्षणोद्देशः संक्षेपेण प्रकीर्तितः


यादृशं नगरं राजा स्वयम् आवस्तुम् अर्हति
युधिष्ठिर उवाच
राष्ट्रगुप्तिं च मे राजन् राष्ट्रस्यैव च संग्रहम्
सम्यग् जिज्ञासमानाय प्रब्रूहि भरतर्षभ
भीष्म उवाच
राष्ट्रगुप्तिं च ते सम्यग् राष्ट्रस्यैव च संग्रहम्
हन्त सर्वं प्रवक्ष्यामि तत्त्वम् एकमनाः शृणु
ग्रामस्याधिपतिः कार्यो दशग्राम्यस् तथापरः
द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत्
ग्रामे यान् ग्रामदोषांश् च ग्रामिकः परिपालयेत्
तान् ब्रूयाद् दशपायासौ स तु विंशतिपाय वै
सो ऽपि विंशत्यधिपतिर् वृत्तं जानपदे जने
ग्रामाणां शतपालाय सर्वम् एव निवेदयेत्
यानि ग्रामीणभोज्यानि ग्रामिकस् तान्य् उपाश्नुयात्
दशपस् तेन भर्तव्यस् तेनापि द्विगुणाधिपः
ग्रामं ग्रामशताध्यक्षो भोक्तुम् अर्हति सत्कृतः
महान्तं भरतश्रेष्ठ सुस्फीतजनसंकुलम्
तत्र ह्य् अनेकम् आयत्तं राज्ञो भवति भारत
शाखानगरम् अर्हस् तु सहस्रपतिर् उत्तमम्
धान्यहैरण्यभोगेन भोक्तुं राष्ट्रिय उद्यतः
तथा यद् ग्रामकृत्यं स्याद् ग्रामिकृत्यं च ते स्वयम्
धर्मज्ञः सचिवः कश् चित् तत् प्रपश्येद् अतन्द्रितः
नगरे नगरे च स्याद् एकः सर्वार्थचिन्तकः
उच्चैःस्थाने घोररूपो नक्षत्राणाम् इव ग्रहः
भवेत् स तान् परिक्रामेत् सर्वान् एव सदा स्वयम्
विक्रयं क्रयम् अध्वानं भक्तं च सपरिव्ययम्
योगक्षेमं च संप्रेक्ष्य वणिजः कारयेत् करान्
उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत्
शिल्पप्रतिकरान् एव शिल्पिनः प्रति कारयेत्
उच्चावचकरा न्याय्याः पूर्वराज्ञां युधिष्ठिर
यथा यथा न हीयेरंस् तथा कुर्यान् महीपतिः
फलं कर्म च संप्रेक्ष्य ततः सर्वं प्रकल्पयेत्
फलं कर्म च निर्हेतु न कश् चित् संप्रवर्तयेत्
यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ
समवेक्ष्य तथा राज्ञा प्रणेयाः सततं कराः
नोच्छिन्द्याद् आत्मनो मूलं परेषां वापि तृष्णया
ईहाद्वाराणि संरुध्य राजा संप्रीतिदर्शनः
प्रद्विषन्ति परिख्यातं राजानम् अतिखादिनम्
प्रद्विष्टस्य कुतः श्रेयः संप्रियो लभते प्रियम्
वत्सौपम्येन दोग्धव्यं राष्ट्रम् अक्षीणबुद्धिना
भृतो वत्सो जातबलः पीडां सहति भारत
न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर
राष्ट्रम् अप्य् अतिदुग्धं हि न कर्म कुरुते महत्
यो राष्ट्रम् अनुगृह्णाति परिगृह्य स्वयं नृपः
संजातम् उपजीवन् स लभते सुमहत् फलम्
आपदर्थं हि निचयान् राजान इह चिन्वते
राष्ट्रं च कोशभूतं स्यात् कोशो वेश्मगतस् तथा
पौरजानपदान् सर्वान् संश्रितोपाश्रितांस् तथा
यथाशक्त्य् अनुकम्पेत सर्वान् अभ्यन्तरान् अपि
बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम्
एवं न संप्रकुप्यन्ते जनाः सुखितदुःखिताः
प्राग् एव तु करादानम् अनुभाष्य पुनः पुनः
संनिपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत्
इयम् आपत् समुत्पन्ना परचक्रभयं महत्
अपि नान्ताय कल्पेत वेणोर् इव फलागमः
अरयो मे समुत्थाय बहुभिर् दस्युभिः सह
इदम् आत्मवधायैव राष्ट्रम् इच्छन्ति बाधितुम्
अस्याम् आपदि घोरायां संप्राप्ते दारुणे भये
परित्राणाय भवतां प्रार्थयिष्ये धनानि वः

12088028a
12088028c
12088029a
12088029c
12088030a
12088030c
12088031a
12088031c
12088032a
12088032c
12088033a
12088033c
12088034a
12088034c
12088035a
12088035c
12088036a
12088036c
12088037a
12088037c
12088038a
12088038c
12089001
12089001a
12089001c
12089002
12089002a
12089002c
12089003a
12089003c
12089004a
12089004c
12089005a
12089005c
12089006a
12089006c
12089007a
12089007c
12089008a
12089008c
12089009a
12089009c
12089010a
12089010c
12089011a
12089011c
12089012a
12089012c
12089013a
12089013c
12089014a
12089014c
12089015a
12089015c
12089016a
12089016c
12089017a
12089017c
12089017e
12089018a

प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये


नारयः प्रतिदास्यन्ति यद् धरेयुर् बलाद् इतः
कलत्रम् आदितः कृत्वा नश्येत् स्वं स्वयम् एव हि
अपि चेत् पुत्रदारार्थम् अर्थसंचय इष्यते
नन्दामि वः प्रभावेन पुत्राणाम् इव चोदये
यथाशक्त्य् अनुगृह्णामि राष्ट्रस्यापीडया च वः
आपत्स्व् एव च वोढव्यं भवद्भिः सद्गवैर् इव
न वः प्रियतरं कार्यं धनं कस्यां चिद् आपदि
इति वाचा मधुरया श्लक्ष्णया सोपचारया
स्वरश्मीन् अभ्यवसृजेद् युगम् आदाय कालवित्
प्रचारं भृत्यभरणं व्ययं गोग्रामतो भयम्
योगक्षेमं च संप्रेक्ष्य गोमिनः कारयेत् करान्
उपेक्षिता हि नश्येयुर् गोमिनो ऽरण्यवासिनः
तस्मात् तेषु विशेषेण मृदुपूर्वं समाचरेत्
सान्त्वनं रक्षणं दानम् अवस्था चाप्य् अभीक्ष्णशः
गोमिनां पार्थ कर्तव्यं संविभागाः प्रियाणि च
अजस्रम् उपयोक्तव्यं फलं गोमिषु सर्वतः
प्रभावयति राष्ट्रं च व्यवहारं कृषिं तथा
तस्माद् गोमिषु यत्नेन प्रीतिं कुर्याद् विचक्षणः
दयावान् अप्रमत्तश् च करान् संप्रणयन् मृदून्
सर्वत्र क्षेमचरणं सुलभं तात गोमिभिः
न ह्य् अतः सदृशं किं चिद् धनम् अस्ति युधिष्ठिर
युधिष्ठिर उवाच
यदा राजा समर्थो ऽपि कोशार्थी स्यान् महामते
कथं प्रवर्तेत तदा तन् मे ब्रूहि पितामह
भीष्म उवाच
यथादेशं यथाकालम् अपि चैव यथाबलम्
अनुशिष्यात् प्रजा राजा धर्मार्थी तद्धिते रतः
यथा तासां च मन्येत श्रेय आत्मन एव च
तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत्
मधुदोहं दुहेद् राष्ट्रं भ्रमरान् न विपातयेत्
वत्सापेक्षी दुहेच् चैव स्तनांश् च न विकुट्टयेत्
जलौकावत् पिबेद् राष्ट्रं मृदुनैव नराधिप
व्याघ्रीव च हरेत् पुत्रम् अदष्ट्वा mA pated iti
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत्
ततो भूयस् ततो भूयः कामं वृद्धिं समाचरेत्
दमयन्न् इव दम्यानां शश्वद् भारं प्रवर्धयेत्
मृदुपूर्वं प्रयत्नेन पाशान् अभ्यवहारयेत्
सकृत् पाशावकीर्णास् ते न भविष्यन्ति दुर्दमाः
उचितेनैव भोक्तव्यास् ते भविष्यन्ति यत्नतः
तस्मात् सर्वसमारम्भो दुर्लभः पुरुषव्रजः
यथामुख्यान् सान्त्वयित्वा भोक्तव्य इतरो जनः
ततस् तान् भेदयित्वाथ परस्परविवक्षितान्
भुञ्जीत सान्त्वयित्वैव यथासुखम् अयत्नतः
न चास्थाने न चाकाले करान् एभ्यो ऽनुपातयेत्
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि
उपायान् प्रब्रवीम्य् एतान् न मे माया विवक्षिता
अनुपायेन दमयन् प्रकोपयति वाजिनः
पानागाराणि वेशाश् च वेशप्रापणिकास् तथा
कुशीलवाः सकितवा ये चान्ये के चिद् ईदृशाः
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः
एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः
न केन चिद् याचितव्यः कश् चित् किं चिद् अनापदि
इति व्यवस्था भूतानां पुरस्तान् मनुना कृता
सर्वे तथा न जीवेयुर् न कुर्युः कर्म चेद् इह
सर्व एव त्रयो लोका न भवेयुर् असंशयम्
प्रभुर् नियमने राजा य एतान् न नियच्छति
भुङ्क्ते स तस्य पापस्य चतुर्भागम् इति श्रुतिः
तथा कृतस्य धर्मस्य चतुर्भागम् उपाश्नुते
स्थानान्य् एतानि संगम्य प्रसङ्गे भूतिनाशनः

12089018c
12089019a
12089019c
12089020a
12089020c
12089021a
12089021c
12089022a
12089022c
12089023a
12089023c
12089024a
12089024c
12089025a
12089025c
12089026a
12089026c
12089027a
12089027c
12089028a
12089028c
12089029a
12089029c
12090001
12090001a
12090001c
12090002a
12090002c
12090003a
12090003c
12090004a
12090004c
12090005a
12090005c
12090006a
12090006c
12090007a
12090007c
12090008a
12090008c
12090009a
12090009c
12090010a
12090010c
12090011a
12090011c
12090012a
12090012c
12090013a
12090013c
12090014a
12090014c
12090015a
12090015c
12090015e
12090016a
12090016c
12090017a
12090017c
12090017e

कामप्रसक्तः पुरुषः किम् अकार्यं विवर्जयेत्


आपद्य् एव तु याचेरन् येषां नास्ति परिग्रहः
दातव्यं धर्मतस् तेभ्यस् त्व् अनुक्रोशाद् दयार्थिना
मा ते राष्ट्रे याचनका मा ते भूयुश् च दस्यवः
इष्टादातार एवैते नैते भूतस्य भावकाः
ये भूतान्य् अनुगृह्णन्ति वर्धयन्ति च ये प्रजाः
ते ते राष्ट्रे प्रवर्तन्तां मा भूतानाम् अभावकाः
दण्ड्यास् ते च महाराज धनादानप्रयोजनाः
प्रयोगं कारयेयुस् तान् यथा बलिकरांस् तथा
कृषिगोरक्ष्यवाणिज्यं यच् चान्यत् किं चिद् ईदृशम्
पुरुषैः कारयेत् कर्म बहुभिः सह कर्मिभिः
नरश् चेत् कृषिगोरक्ष्यं वाणिज्यं चाप्य् अनुष्ठितः
संशयं लभते किं चित् तेन राजा विगर्ह्यते
धनिनः पूजयेन् नित्यं यानाच्छादनभोजनैः
वक्तव्याश् चानुगृह्णीध्वं पूजाः सह मयेति ह
अङ्गम् एतन् महद् राज्ञां धनिनो नाम भारत
ककुदं सर्वभूतानां धनस्थो नात्र संशयः
प्राज्ञः शूरो धनस्थश् च स्वामी धार्मिक एव च
तपस्वी सत्यवादी च बुद्धिमांश् चाभिरक्षति
तस्माद् एतेषु सर्वेषु प्रीतिमान् भव पार्थिव
सत्यम् आर्जवम् अक्रोधम् आनृशंस्यं च पालय
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे
सत्यार्जवपरो राजन् मित्रकोशसमन्वितः
भीष्म उवाच
वनस्पतीन् भक्ष्यफलान् न छिन्द्युर् विषये तव
ब्राह्मणानां मूलफलं धर्म्यम् आहुर् मनीषिणः
ब्राह्मणेभ्यो ऽतिरिक्तं च भुञ्जीरन्न् इतरे जनाः
न ब्राह्मणोपरोधेन हरेद् अन्यः कथं चन
विप्रश् चेत् त्यागम् आतिष्ठेद् आख्यायावृत्तिकर्शितः
परिकल्प्यास्य वृत्तिः स्यात् सदारस्य नराधिप
स चेन् नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि
कस्मिन्न् इदानीं मर्यादाम् अयं लोकः करिष्यति
असंशयं निवर्तेत न चेद् वक्ष्यत्य् अतः परम्
पूर्वं परोक्षं कर्तव्यम् एतत् कौन्तेय शासनम्
आहुर् एतज् जना ब्रह्मन् न चैतच् छ्रद्दधाम्य् अहम्
निमन्त्र्यश् च भवेद् भोगैर् अवृत्त्या चेत् तदाचरेत्
कृषिगोरक्ष्यवाणिज्यं लोकानाम् इह जीवनम्
ऊर्ध्वं चैव त्रयी विद्या सा भूतान् भावयत्य् उत
तस्यां प्रयतमानायां ये स्युस् तत्परिपन्थिनः
दस्यवस् तद्वधायेह ब्रह्मा क्षत्रम् अथासृजत्
शत्रूञ् जहि प्रजा रक्ष यजस्व क्रतुभिर् नृप
युध्यस्व समरे वीरो भूत्वा कौरवनन्दन
संरक्ष्यान् पालयेद् राजा यः स राजार्यकृत्तमः
ये के चित् तान् न रक्षन्ति तैर् अर्थो नास्ति कश् चन
सदैव राज्ञा बोद्धव्यं सर्वलोकाद् युधिष्ठिर
तस्माद् धेतोर् हि भुञ्जीत मनुष्यान् एव मानवः
अन्तरेभ्यः परान् रक्षन् परेभ्यः पुनर् अन्तरान्
परान् परेभ्यः स्वान् स्वेभ्यः सर्वान् पालय नित्यदा
आत्मानं सर्वतो रक्षन् राजा रक्षेत मेदिनीम्
आत्ममूलम् इदं सर्वम् आहुर् हि विदुषो जनाः
किं छिद्रं को ऽनुषङ्गो मे किं वास्त्य् अविनिपातितम्
कुतो माम् आस्रवेद् दोष इति नित्यं विचिन्तयेत्
गुप्तैश् चारैर् अनुमतैः पृथिवीम् अनुचारयेत्
सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः
कच्चिद् रोचेज् जनपदे कच्चिद् राष्ट्रे च मे यशः
धर्मज्ञानां धृतिमतां संग्रामेष्व् अपलायिनाम्
राष्ट्रं च ये ऽनुजीवन्ति ये च राज्ञो ऽनुजीविनः
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः
ये च त्वाभिप्रशंसेयुर् निन्देयुर् अथ वा पुनः
सर्वान् सुपरिणीतांस् तान् कारयेत युधिष्ठिर

12090018a
12090018c
12090019a
12090019c
12090020a
12090020c
12090021a
12090021c
12090022a
12090022c
12090023a
12090023c
12090024a
12090024c
12090025a
12090025c
12091001
12091001a
12091001c
12091002a
12091002c
12091003
12091003a
12091003c
12091004a
12091004c
12091005a
12091005c
12091006a
12091006c
12091007a
12091007c
12091008a
12091008c
12091009a
12091009c
12091010a
12091010c
12091011a
12091011c
12091012a
12091012c
12091013a
12091013c
12091014a
12091014c
12091015a
12091015c
12091016a
12091016c
12091017a
12091017c
12091018a
12091018c
12091019a
12091019c
12091020a
12091020c
12091021a
12091021c

एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम्


मित्रामित्रम् अथो मध्यं सर्वभूतेषु भारत
तुल्यबाहुबलानां च गुणैर् अपि निषेविनाम्
कथं स्याद् अधिकः कश् चित् स तु भुञ्जीत मानवान्
ये चरा ह्य् अचरान् अद्युर् अदंष्ट्रान् दंष्ट्रिणस् तथा
आशीविषा इव क्रुद्धा भुजगा भुजगान् इव
एतेभ्यश् चाप्रमत्तः स्यात् सदा यत्तो युधिष्ठिर
भारुण्डसदृशा ह्य् एते निपतन्ति प्रमाद्यतः
कच्चित् ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः
क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः
कच्चित् कृषिकरा राष्ट्रं न जहत्य् अतिपीडिताः
ये वहन्ति धुरं राज्ञां संभरन्तीतरान् अपि
इतो दत्तेन जीवन्ति देवाः पितृगणास् तथा
मनुष्योरगरक्षांसि वयांसि पशवस् तथा
एषा ते राष्ट्रवृत्तिश् च राष्ट्रगुप्तिश् च भारत
एतम् एवार्थम् आश्रित्य भूयो वक्ष्यामि पाण्डव
भीष्म उवाच
यान् अङ्गिराः क्षत्रधर्मान् उतथ्यो ब्रह्मवित्तमः
मान्धात्रे यौवनाश्वाय प्रीतिमान् अभ्यभाषत
स यथानुशशासैनम् उतथ्यो ब्रह्मवित्तमः
तत् ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर
उतथ्य उवाच
धर्माय राजा भवति न कामकरणाय तु
मान्धातर् एवं जानीहि राजा लोकस्य रक्षिता
राजा चरति वै धर्मं देवत्वायैव गच्छति
न चेद् धर्मं स चरति नरकायैव गच्छति
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति
तं राजा साधु यः शास्ति स राजा पृथिवीपतिः
राजा परमधर्मात्मा लक्ष्मीवान् पाप उच्यते
देवाश् च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते
अधर्मे वर्तमानानाम् अर्थसिद्धिः प्रदृश्यते
तद् एव मङ्गलं सर्वं लोकः समनुवर्तते
उच्छिद्यते धर्मवृत्तम् अधर्मो वर्तते महान्
भयम् आहुर् दिवारात्रं यदा पापो न वार्यते
न वेदान् अनुवर्तन्ति व्रतवन्तो द्विजातयः
न यज्ञांस् तन्वते विप्रा यदा पापो न वार्यते
वध्यानाम् इव सर्वेषां मनो भवति विह्वलम्
मनुष्याणां महाराज यदा पापो न वार्यते
उभौ लोकाव् अभिप्रेक्ष्य राजानम् ऋषयः स्वयम्
असृजन् सुमहद् भूतम् अयं धर्मो भविष्यति
यस्मिन् धर्मो विराजेत तं राजानं प्रचक्षते
यस्मिन् विलीयते धर्मस् तं देवा वृषलं विदुः
वृषो हि भगवान् धर्मो यस् तस्य कुरुते ह्य् अलम्
वृषलं तं विदुर् देवास् तस्माद् धर्मं न लोपयेत्
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा
तस्मिन् ह्रसति हीयन्ते तस्माद् धर्मं प्रवर्धयेत्
धनात् स्रवति धर्मो हि धारणाद् वेति निश्चयः
अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवा
तस्मात् प्रवर्धयेद् धर्मं प्रजानुग्रहकारणात्
तस्माद् धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः
स राजा यः प्रजाः शास्ति साधुकृत् पुरुषर्षभः
कामक्रोधाव् अनादृत्य धर्मम् एवानुपालयेत्
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम
धर्मस्य ब्राह्मणा योनिस् तस्मात् तान् पूजयेत् सदा
ब्राह्मणानां च मान्धातः कामान् कुर्याद् अमत्सरी
तेषां ह्य् अकामकरणाद् राज्ञः संजायते भयम्
मित्राणि च न वर्धन्ते तथामित्रीभवन्त्य् अपि
ब्राह्मणान् वै तदासूयाद् यदा वैरोचनो बलिः
अथास्माच् छ्रीर् अपाक्रामद् यास्मिन्न् आसीत् प्रतापिनी

12091022a
12091022c
12091023a
12091023c
12091024a
12091024c
12091025a
12091025c
12091026a
12091026c
12091027a
12091027c
12091028a
12091028c
12091029a
12091029c
12091030a
12091030c
12091031a
12091031c
12091032a
12091032c
12091033a
12091033c
12091034a
12091034c
12091035a
12091035c
12091036a
12091036c
12091037a
12091037c
12091038a
12091038c
12092001
12092001a
12092001c
12092002a
12092002c
12092003a
12092003c
12092004a
12092004c
12092005a
12092005c
12092006a
12092006c
12092007a
12092007c
12092008a
12092008c
12092009a
12092009c
12092010a
12092010c
12092011a
12092011c
12092012a
12092012c
12092013a

ततस् तस्माद् अपक्रम्य सागच्छत् पाकशासनम्


अथ सो ऽन्वतपत् पश्चाच् छ्रियं दृष्ट्वा पुरंदरे
एतत् फलम् असूयाया अभिमानस्य चाभिभो
तस्माद् बुध्यस्व मान्धातर् मा त्वा जह्यात् प्रतापिनी
दर्पो नाम श्रियः पुत्रो जज्ञे ऽधर्माद् इति श्रुतिः
तेन देवासुरा राजन् नीताः सुबहुशो वशम्
राजर्षयश् च बहवस् तस्माद् बुध्यस्व पार्थिव
राजा भवति तं जित्वा दासस् तेन पराजितः
स यथा दर्पसहितम् अधर्मं नानुसेवसे
तथा वर्तस्व मान्धातश् चिरं चेत् स्थातुम् इच्छसि
मत्तात् प्रमत्तात् पोगण्डाद् उन्मत्ताच् च विशेषतः
तदभ्यासाद् उपावर्ताद् अहितानां च सेवनात्
निगृहीताद् अमात्याच् च स्त्रीभ्यश् चैव विशेषतः
पर्वताद् विषमाद् दुर्गाद् धस्तिनो ऽश्वात् सरीसृपात्
एतेभ्यो नित्ययत्तः स्यान् नक्तंचर्यां च वर्जयेत्
अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत्
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च
परभार्यासु कन्यासु नाचरेन् मैथुनं नृपः
कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात्
अपुमांसो ऽङ्गहीनाश् च स्थूलजिह्वा विचेतसः
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति
तस्माद् राज्ञा विशेषेण वर्तितव्यं प्रजाहिते
क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान्
अधर्माः संप्रवर्तन्ते प्रजासंकरकारकाः
अशीते विद्यते शीतं शीते शीतं न विद्यते
अवृष्टिर् अतिवृष्टिश् च व्याधिश् चाविशति प्रजाः
नक्षत्राण्य् उपतिष्ठन्ति ग्रहा घोरास् तथापरे
उत्पाताश् चात्र दृश्यन्ते बहवो राजनाशनाः
अरक्षितात्मा यो राजा प्रजाश् चापि न रक्षति
प्रजाश् च तस्य क्षीयन्ते ताश् च सो ऽनु विनश्यति
द्वाव् आददाते ह्य् एकस्य द्वयोश् च बहवो ऽपरे
कुमार्यः संप्रलुप्यन्ते तदाहुर् नृपदूषणम्
ममैतद् इति नैकस्य मनुष्येष्व् अवतिष्ठते
त्यक्त्वा धर्मं यदा राजा प्रमादम् अनुतिष्ठति
उतथ्य उवाच
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः
संपद् यदैषा भवति सा बिभर्ति सुखं प्रजाः
यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम्
रक्तानि वा शोधयितुं यथा नास्ति तथैव सः
एवम् एव द्विजेन्द्राणां क्षत्रियाणां विशाम् अपि
शूद्राश् चतुर्णां वर्णानां नानाकर्मस्व् अवस्थिताः
कर्म शूद्रे कृषिर् वैश्ये दण्डनीतिश् च राजनि
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु
तेषां यः क्षत्रियो वेद वस्त्राणाम् इव शोधनम्
शीलदोषान् विनिर्हन्तुं स पिता स प्रजापतिः
कृतं त्रेता द्वापरश् च कलिश् च भरतर्षभ
राजवृत्तानि सर्वाणि राजैव युगम् उच्यते
चातुर्वर्ण्यं तथा वेदाश् चातुराश्रम्यम् एव च
सर्वं प्रमुह्यते ह्य् एतद् यदा राजा प्रमाद्यति
राजैव कर्ता भूतानां राजैव च विनाशकः
धर्मात्मा यः स कर्ता स्याद् अधर्मात्मा विनाशकः
राज्ञो भार्याश् च पुत्राश् च बान्धवाः सुहृदस् तथा
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति
हस्तिनो ऽश्वाश् च गावश् चाप्य् उष्ट्राश्वतरगर्दभाः
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातर् उच्यते
अबलं तन् महद् भूतं यस्मिन् सर्वं प्रतिष्ठितम्
यच् च भूतं स भजते भूता ये च तदन्वयाः
अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव
दुर्बलस्य हि यच् चक्षुर् मुनेर् आशीविषस्य च

12092013c
12092014a
12092014c
12092015a
12092015c
12092016a
12092016c
12092017a
12092017c
12092018a
12092018c
12092019a
12092019c
12092020a
12092020c
12092021a
12092021c
12092022a
12092022c
12092023a
12092023c
12092024a
12092024c
12092025a
12092025c
12092026a
12092026c
12092027a
12092027c
12092028a
12092028c
12092029a
12092029c
12092030a
12092030c
12092031a
12092031c
12092032a
12092032c
12092033a
12092033c
12092034a
12092034c
12092035a
12092035c
12092036a
12092036c
12092037a
12092037c
12092038a
12092038c
12092039a
12092039c
12092040a
12092040c
12092041a
12092041c
12092042a
12092042c
12092043a

अविषह्यतमं मन्ये मा स्म दुर्बलम् आसदः


दुर्बलांस् तात बुध्येथा नित्यम् एवाविमानितान्
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम्
न हि दुर्बलदग्धस्य कुले किं चित् प्ररोहति
आमूलं निर्दहत्य् एव मा स्म दुर्बलम् आसदः
अबलं वै बलाच् छ्रेयो यच् चातिबलवद् बलम्
बलस्याबलदग्धस्य न किं चिद् अवशिष्यते
विमानितो हतोत्क्रुष्टस् त्रातारं चेन् न विन्दति
अमानुषकृतस् तत्र दण्डो हन्ति नराधिपम्
मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम्
मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्य् अग्निर् इवाश्रयम्
यानि मिथ्याभिशस्तानां पतन्त्य् अश्रूणि रोदताम्
तानि पुत्रान् पशून् घ्नन्ति तेषां मिथ्याभिशासताम्
यदि नात्मनि पुत्रेषु न चेत् पौत्रेषु नप्तृषु
न हि पापं कृतं कर्म सद्यः फलति गौर् इव
यत्राबलो वध्यमानस् त्रातारं नाधिगच्छति
महान् दैवकृतस् तत्र दण्डः पतति दारुणः
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव
अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः
राज्ञो यदा जनपदे बहवो राजपूरुषाः
अनयेनोपवर्तन्ते तद् राज्ञः किल्बिषं महत्
यदा युक्ता नयन्त्य् अर्थान् कामाद् अर्थवशेन वा
कृपणं याचमानानां तद् राज्ञो वैशसं महत्
महावृक्षो जायते वर्धते च; तं चैव भूतानि समाश्रयन्ति
यदा वृक्षश् छिद्यते दह्यते वा; तदाश्रया अनिकेता भवन्ति
यदा राष्ट्रे धर्मम् अग्र्यं चरन्ति; संस्कारं वा राजगुणं ब्रुवाणाः
तैर् एवाधर्मश् चरितो धर्ममोहात्; तूर्णं जह्यात् सुकृतं दुष्कृतं च
यत्र पापा ज्ञायमानाश् चरन्ति; सतां कलिर् विन्दति तत्र राज्ञः
यदा राजा शास्ति नरान् नशिष्यान्; न तद् राज्यं वर्धते भूमिपाल
यश् चामात्यं मानयित्वा यथार्हं; मन्त्रे च युद्धे च नृपो नियुञ्ज्यात्
प्रवर्धते तस्य राष्ट्रं नृपस्य; भुङ्क्ते महीं चाप्य् अखिलां चिराय
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम्
समीक्ष्य पूजयन् राजा धर्मं प्राप्नोत्य् अनुत्तमम्
संविभज्य यदा भुङ्क्ते न चान्यान् अवमन्यते
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा
पुत्रस्यापि न मृष्येच् च स राज्ञो धर्म उच्यते
यदा शारणिकान् राजा पुत्रवत् परिरक्षति
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते
यदाप्तदक्षिणैर् यज्ञैर् यजते श्रद्धयान्वितः
कामद्वेषाव् अनादृत्य स राज्ञो धर्म उच्यते
कृपणानाथवृद्धानां यदाश्रु व्यपमार्ष्टि वै
हर्षं संजनयन् nqNAM स राज्ञो धर्म उच्यते
विवर्धयति मित्राणि तथारींश् चापकर्षति
संपूजयति साधूंश् च स राज्ञो धर्म उच्यते
सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति
पूजयत्य् अतिथीन् भृत्यान् स राज्ञो धर्म उच्यते
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ
अस्मि&l लोके परे चैव राजा तत् प्राप्नुते फलम्
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः
संयच्छन् भवति प्राणान् नसंयच्छंस् तु पापकः
ऋत्विक्पुरोहिताचार्यान् सत्कृत्यानवमन्य च
यदा सम्यक् प्रगृह्णाति स राज्ञो धर्म उच्यते
यमो यच्छति भूतानि सर्वाण्य् एवाविशेषतः
तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत् प्रजाः
सहस्राक्षेण राजा हि सर्व एवोपमीयते
स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम्
भूतानां सत्त्वजिज्ञासां साध्व् असाधु च सर्वदा
संग्रहः सर्वभूतानां दानं च मधुरा च वाक्

12092043c
12092044a
12092044c
12092045a
12092045c
12092046a
12092046c
12092047a
12092047c
12092048a
12092048c
12092049a
12092049c
12092050a
12092050c
12092051a
12092051c
12092052a
12092052c
12092053a
12092053c
12092054a
12092054c
12092055
12092055a
12092055c
12092056a
12092056c
12093001
12093001a
12093001c
12093002
12093002a
12093002c
12093003a
12093003c
12093004a
12093004c
12093005a
12093005c
12093006a
12093006c
12093007a
12093007c
12093008a
12093008c
12093009a
12093009c
12093010a
12093010c
12093011a
12093011c
12093012a
12093012c
12093013a
12093013c
12093014a
12093014c
12093015a
12093015c

पौरजानपदाश् चैव गोप्तव्याः स्वा यथा प्रजाः


न जात्व् अदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम्
भारो हि सुमहांस् तात राज्यं नाम सुदुष्करम्
तद् दण्डविन् नृपः प्राज्ञः शूरः शक्नोति रक्षितुम्
न हि शक्यम् अदण्डेन क्लीबेनाबुद्धिनापि वा
अभिरूपैः कुले जातैर् दक्षैर् भक्तैर् बहुश्रुतैः
सर्वा बुद्धीः परीक्षेथास् तापसाश्रमिणाम् अपि
ततस् त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम्
svadeze paradeze vA na te dharmo vinazyati
धर्मश् चार्थश् च कामश् च धर्म एवोत्तरो भवेत्
asmi&l loke pare caiva dharmavit sukham edhate
त्यजन्ति दारान् प्राणांश् च मनुष्याः प्रतिपूजिताः
संग्रहश् चैव भूतानां दानं च मधुरा च वाक्
अप्रमादश् च शौचं च तात भूतिकरं महत्
एतेभ्यश् चैव मान्धातः सततं मा प्रमादिथाः
अप्रमत्तो भवेद् राजा छिद्रदर्शी परात्मनोः
नास्य छिद्रं परः पश्येच् छिद्रेषु परम् अन्वियात्
एतद् वृत्तं वासवस्य यमस्य वरुणस्य च
राजर्षीणां च सर्वेषां तत् त्वम् अप्य् अनुपालय
तत् कुरुष्व महाराज वृत्तं राजर्षिसेवितम्
आतिष्ठ दिव्यं पन्थानम् अह्नाय भरतर्षभ
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत
देवर्षिपितृगन्धर्वाः कीर्तयन्त्य् अमितौजसः
भीष्म उवाच
स एवम् उक्तो मान्धाता तेनोतथ्येन भारत
कृतवान् अविशङ्कस् तद् एकः प्राप च मेदिनीम्
भवान् अपि तथा सम्यङ् मान्धातेव महीपतिः
धर्मं कृत्वा महीं रक्षन् स्वर्गे स्थानम् अवाप्स्यसि
युधिष्ठिर उवाच
कथं धर्मे स्थातुम् इच्छन् राजा वर्तेत धार्मिकः
पृच्छामि त्वा कुरुश्रेष्ठ तन् मे ब्रूहि पितामह
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता
राजा वसुमना नाम कौसल्यो बलवाञ् शुचिः
महर्षिं परिपप्रच्छ वामदेवं यशस्विनम्
धर्मार्थसहितं वाक्यं भगवन्न् अनुशाधि माम्
येन वृत्तेन वै तिष्ठन् न च्यवेयं स्वधर्मतः
तम् अब्रवीद् वामदेवस् तपस्वी जपतां वरः
हेमवर्णम् उपासीनं ययातिम् इव नाहुषम्
धर्मम् एवानुवर्तस्व न धर्माद् विद्यते परम्
धर्मे स्थिता हि राजानो जयन्ति पृथिवीम् इमाम्
अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः
ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते
अधर्मदर्शी यो राजा बलाद् एव प्रवर्तते
क्षिप्रम् एवापयातो ऽस्माद् उभौ प्रथममध्यमौ
असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा
सहैव परिवारेण क्षिप्रम् एवावसीदति
अर्थानाम् अननुष्ठाता कामचारी विकत्थनः
अपि सर्वां महीं लब्ध्वा क्षिप्रम् एव विनश्यति
अथाददानः कल्याणम् अनसूयुर् जितेन्द्रियः
वर्धते मतिमान् राजा स्रोतोभिर् इव सागरः
न पूर्णो ऽस्मीति मन्येत धर्मतः कामतो ऽर्थतः
बुद्धितो मित्रतश् चापि सततं वसुधाधिपः
एतेष्व् एव हि सर्वेषु लोकयात्रा प्रतिष्ठिता
एतानि शृण्व&l लभते यशः कीर्तिं श्रियः प्रजाः
एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः
अर्थान् समीक्ष्यारभते स ध्रुवं महद् अश्नुते
अदाता ह्य् अनतिस्नेहो दण्डेनावर्तयन् प्रजाः
साहसप्रकृती राजा क्षिप्रम् एव विनश्यति

12093016a
12093016c
12093017a
12093017c
12093018a
12093018c
12093019a
12093019c
12094001
12094001a
12094001c
12094002a
12094002c
12094003a
12094003c
12094004a
12094004c
12094005a
12094005c
12094006a
12094006c
12094007a
12094007c
12094008a
12094008c
12094009a
12094009c
12094010a
12094010c
12094011a
12094011c
12094012a
12094012c
12094013a
12094013c
12094014a
12094014c
12094015a
12094015c
12094016a
12094016c
12094017a
12094017c
12094018a
12094018c
12094019a
12094019c
12094020a
12094020c
12094021a
12094021c
12094022a
12094022c
12094023a
12094023c
12094024a
12094024c
12094025a
12094025c
12094026a

अथ पापं कृतं बुद्ध्या न च पश्यत्य् अबुद्धिमान्


अकीर्त्यापि समायुक्तो मृतो नरकम् अश्नुते
अथ मानयितुर् दातुः शुक्लस्य रसवेदिनः
व्यसनं स्वम् इवोत्पन्नं विजिघांसन्ति मानवाः
यस्य नास्ति गुरुर् धर्मे न चान्यान् अनुपृच्छति
सुखतन्त्रो ऽर्थलाभेषु न चिरं महद् अश्नुते
गुरुप्रधानो धर्मेषु स्वयम् अर्थान्ववेक्षिता
धर्मप्रधानो लोकेषु सुचिरं महद् अश्नुते
वामदेव उवाच
यत्राधर्मं प्रणयते दुर्बले बलवत्तरः
तां वृत्तिम् उपजीवन्ति ये भवन्ति तदन्वयाः
राजानम् अनुवर्तन्ते तं पापाभिप्रवर्तकम्
अविनीतमनुष्यं तत् क्षिप्रं राष्ट्रं विनश्यति
यद् वृत्तिम् उपजीवन्ति प्रकृतिस्थस्य मानवाः
तद् एव विषमस्थस्य स्वजनो ऽपि न मृष्यते
साहसप्रकृतिर् यत्र कुरुते किं चिद् उल्बणम्
अशास्त्रलक्षणो राजा क्षिप्रम् एव विनश्यति
यो ऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते
जितानाम् अजितानां च क्षत्रधर्माद् अपैति सः
द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे
यो न मानयते द्वेषात् क्षत्रधर्माद् अपैति सः
शक्तः स्यात् सुमुखो राजा कुर्यात् कारुण्यम् आपदि
प्रियो भवति भूतानां न च विभ्रश्यते श्रियः
अप्रियं यस्य कुर्वीत भूयस् तस्य प्रियं चरेत्
नचिरेण प्रियः स स्याद् यो ऽप्रियः प्रियम् आचरेत्
मृषावादं परिहरेत् कुर्यात् प्रियम् अयाचितः
न च कामान् न संरम्भान् न द्वेषाद् धर्मम् उत्सृजेत्
नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत्
न त्वरेत न चासूयेत् तथा संगृह्यते परः
प्रिये नातिभृशं हृष्येद् अप्रिये न च संज्वरेत्
न मुह्येद् अर्थकृच्छ्रेषु प्रजाहितम् अनुस्मरन्
यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः
तस्य कर्माणि सिध्यन्ति न च संत्यज्यते श्रिया
निवृत्तं प्रतिकूलेभ्यो वर्तमानम् अनुप्रिये
भक्तं भजेत नृपतिस् तद् वै वृत्तं सताम् इह
अप्रकीर्णेन्द्रियं प्राज्ञम् अत्यन्तानुगतं शुचिम्
शक्तं चैवानुरक्तं च युञ्ज्यान् महति कर्मणि
एवम् एव गुणैर् युक्तो यो न रज्यति भूमिपम्
भर्तुर् अर्थेष्व् असूयन्तं न तं युञ्जीत कर्मणि
मूढम् ऐन्द्रियकं लुब्धम् अनार्यचरितं शठम्
अनतीतोपधं हिंस्रं दुर्बुद्धिम् अबहुश्रुतम्
त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम्
कार्ये महति यो युञ्ज्याद् धीयते स नृपः श्रियः
रक्षितात्मा तु यो राजा रक्ष्यान् यश् चानुरक्षति
प्रजाश् च तस्य वर्धन्ते ध्रुवं च महद् अश्नुते
ये के चिद् भूमिपतयस् तान् सर्वान् अन्ववेक्षयेत्
सुहृद्भिर् अनभिख्यातैस् तेन राजा न रिष्यते
अपकृत्य बलस्थस्य दूरस्थो ऽस्मीति नाश्वसेत्
श्येनानुचरितैर् ह्य् एते निपतन्ति प्रमाद्यतः
दृढमूलस् त्व् अदुष्टात्मा विदित्वा बलम् आत्मनः
अबलान् अभियुञ्जीत न तु ये बलवत्तराः
विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन्
आहवे निधनं कुर्याद् राजा धर्मपरायणः
मरणान्तम् इदं सर्वं नेह किं चिद् अनामयम्
तस्माद् धर्मे स्थितो राजा प्रजा धर्मेण पालयेत्
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम्
मन्त्रचिन्त्यं सुखं काले पञ्चभिर् वर्धते मही
एतानि यस्य गुप्तानि स राजा राजसत्तम
सततं वर्तमानो ऽत्र राजा भुङ्क्ते महीम् इमाम्
नैतान्य् एकेन शक्यानि सातत्येनान्ववेक्षितुम्

12094026c
12094027a
12094027c
12094028a
12094028c
12094029a
12094029c
12094030a
12094030c
12094031a
12094031c
12094032a
12094032c
12094033a
12094033c
12094034a
12094034c
12094035a
12094035c
12094036a
12094036c
12094037a
12094037c
12094038a
12094038c
12095001
12095001a
12095001c
12095002a
12095002c
12095003a
12095003c
12095004a
12095004c
12095005a
12095005c
12095006a
12095006c
12095007a
12095007c
12095008a
12095008c
12095009a
12095009c
12095010a
12095010c
12095011a
12095011c
12095012a
12095012c
12095013
12095013a
12095013c
12096001
12096001a
12096001c
12096002
12096002a
12096002c
12096003a

एतेष्व् आप्तान् प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम्


दातारं संविभक्तारं मार्दवोपगतं शुचिम्
असंत्यक्तमनुष्यं च तं जनाः कुर्वते प्रियम्
यस् तु निःश्रेयसं ज्ञात्वा ज्ञानं तत् प्रतिपद्यते
आत्मनो मतम् उत्सृज्य तं लोको ऽनुविधीयते
यो ऽर्थकामस्य वचनं प्रातिकूल्यान् न मृष्यते
शृणोति प्रतिकूलानि विमना नचिराद् इव
अग्राम्यचरितां बुद्धिम् अत्यन्तं यो न बुध्यते
जितानाम् अजितानां च क्षत्रधर्माद् अपैति सः
मुख्यान् अमात्यान् यो हित्वा निहीनान् कुरुते प्रियान्
स वै व्यसनम् आसाद्य गाधम् आर्तो न विन्दति
यः कल्याणगुणाञ् ज्ञातीन् द्वेषान् नैवाभिमन्यते
अदृढात्मा दृढक्रोधो नास्यार्थो रमते ऽन्तिके
अथ यो गुणसंपन्नान् हृदयस्याप्रियान् अपि
प्रियेण कुरुते वश्यांश् चिरं यशसि तिष्ठति
नाकाले प्रणयेद् अर्थान् नाप्रिये जातु संज्वरेत्
प्रिये नातिभृशं हृष्येद् युज्येतारोग्यकर्मणि
के मानुरक्ता राजानः के भयात् समुपाश्रिताः
मध्यस्थदोषाः के चैषाम् इति नित्यं विचिन्तयेत्
न जातु बलवान् भूत्वा दुर्बले विश्वसेत् क्व चित्
भारुण्डसदृशा ह्य् एते निपतन्ति प्रमाद्यतः
अपि सर्वैर् गुणैर् युक्तं भर्तारं प्रियवादिनम्
अभिद्रुह्यति पापात्मा तस्माद् धि विभिषेज् जनात्
एतां राजोपनिषदं ययातिः स्माह नाहुषः
मनुष्यविजये युक्तो हन्ति शत्रून् अनुत्तमान्
वामदेव उवाच
अयुद्धेनैव विजयं वर्धयेद् वसुधाधिपः
जघन्यम् आहुर् विजयं यो युद्धेन नराधिप
न चाप्य् अलब्धं लिप्सेत मूले नातिदृढे सति
न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते
यस्य स्फीतो जनपदः संपन्नः प्रियराजकः
संतुष्टपुष्टसचिवो दृढमूलः स पार्थिवः
यस्य योधाः सुसंतुष्टाः सान्त्विताः सूपधास्थिताः
अल्पेनापि स दण्डेन महीं जयति भूमिपः
पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः
सधना धान्यवन्तश् च दृढमूलः स पार्थिवः
प्रभावकालाव् अधिकौ यदा मन्येत चात्मनः
तदा लिप्सेत मेधावी परभूमिं धनान्य् उत
भोगेष्व् अदयमानस्य भूतेषु च दयावतः
वर्धते त्वरमाणस्य विषयो रक्षितात्मनः
तक्षत्य् आत्मानम् एवैष वनं परशुना यथा
यः सम्यग् वर्तमानेषु स्वेषु मिथ्या प्रवर्तते
न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यम् अपि घ्नतः
क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते
यद् आर्यजनविद्विष्टं कर्म तन् नाचरेद् बुधः
यत् कल्याणम् अभिध्यायेत् तत्रात्मानं नियोजयेत्
नैनम् अन्ये ऽवजानन्ति नात्मना परितप्यते
कृत्यशेषेण यो राजा सुखान्य् अनुबुभूषति
इदंवृत्तं मनुष्येषु वर्तते यो महीपतिः
उभौ लोकौ विनिर्जित्य विजये संप्रतिष्ठते
भीष्म उवाच
इत्य् उक्तो वामदेवेन सर्वं तत् कृतवान् नृपः
तथा कुर्वंस् त्वम् अप्य् एतौ लोकौ जेता न संशयः
युधिष्ठिर उवाच
अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि
कस् तस्य धर्म्यो विजय एतत् पृष्टो ब्रवीहि मे
भीष्म उवाच
ससहायो ऽसहायो वा राष्ट्रम् आगम्य भूमिपः
ब्रूयाद् अहं वो राजेति रक्षिष्यामि च वः सदा
मम धर्म्यं बलिं दत्त किं वा मां प्रतिपत्स्यथ

12096003c
12096004a
12096004c
12096005a
12096005c
12096006
12096006a
12096006c
12096007
12096007a
12096007c
12096008a
12096008c
12096009a
12096009c
12096010a
12096010c
12096011a
12096011c
12096012a
12096012c
12096013a
12096013c
12096013e
12096014a
12096014c
12096015a
12096015c
12096016a
12096016c
12096017a
12096017c
12096018a
12096018c
12096019a
12096019c
12096020a
12096020c
12096021a
12096021c
12096021e
12097001
12097001a
12097001c
12097002a
12097002c
12097003a
12097003c
12097004a
12097004c
12097005a
12097005c
12097006a
12097006c
12097007a
12097007c
12097008a
12097008c
12097008e
12097009a

ते चेत् तम् आगतं तत्र वृणुयुः कुशलं भवेत्


ते चेद् अक्षत्रियाः सन्तो विरुध्येयुः कथं चन
सर्वोपायैर् नियन्तव्या विकर्मस्था नराधिप
अशक्तं क्षत्रियं मत्वा शस्त्रं गृह्णात्य् अथापरः
त्राणायाप्य् असमर्थं तं मन्यमानम् अतीव च
युधिष्ठिर उवाच
अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत्
कथं स प्रतियोद्धव्यस् तन् मे ब्रूहि पितामह
भीष्म उवाच
नासंनद्धो नाकवचो योद्धव्यः क्षत्रियो रणे
एक एकेन वाच्यश् च विसृजस्व क्षिपामि च
स चेत् संनद्ध आगच्छेत् संनद्धव्यं ततो भवेत्
स चेत् ससैन्य आगच्छेत् ससैन्यस् तम् अथाह्वयेत्
स चेन् निकृत्या युध्येत निकृत्या तं प्रयोधयेत्
अथ चेद् धर्मतो युध्येद् धर्मेणैव निवारयेत्
नाश्वेन रथिनं यायाद् उदियाद् रथिनं रथी
व्यसने न प्रहर्तव्यं न भीताय जिताय च
नेषुर् लिप्तो न कर्णी स्याद् असताम् एतद् आयुधम्
जयार्थम् एव योद्धव्यं न क्रुध्येद् अजिघांसतः
साधूनां तु मिथोभेदात् साधुश् चेद् व्यसनी भवेत्
सव्रणो नाभिहन्तव्यो नानपत्यः कथं चन
भग्नशस्त्रो विपन्नाश्वश् छिन्नज्यो हतवाहनः
चिकित्स्यः स्यात् स्वविषये प्राप्यो वा स्वगृहान् भवेत्
निर्व्रणो ऽपि च मोक्तव्य एष धर्मः सनातनः
तस्माद् धर्मेण योद्धव्यं मनुः स्वायंभुवो ऽब्रवीत्
सत्सु नित्यं सतां धर्मस् तम् आस्थाय न नाशयेत्
यो वै जयत्य् अधर्मेण क्षत्रियो वर्धमानकः
आत्मानम् आत्मना हन्ति पापो निकृतिजीवनः
कर्म चैतद् असाधूनाम् असाधुं साधुना जयेत्
धर्मेण निधनं श्रेयो न जयः पापकर्मणा
नाधर्मश् चरितो राजन् सद्यः फलति गौर् इव
मूलान्य् अस्य प्रशाखाश् च दहन् समनुगच्छति
पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति
स वर्धमानः स्तेयेन पापः पापे प्रसज्जति
न धर्मो ऽस्तीति मन्वानः शुचीन् अवहसन्न् इव
अश्रद्दधानभावाच् च विनाशम् उपगच्छति
स बद्धो वारुणैः पाशैर् अमर्त्य इव मन्यते
महादृतिर् इवाध्मातः स्वकृतेन विवर्धते
ततः समूलो ह्रियते नदीकूलाद् इव द्रुमः
अथैनम् अभिनिन्दन्ति भिन्नं कुम्भम् इवाश्मनि
तस्माद् धर्मेण विजयं कामं लिप्सेत भूमिपः
भीष्म उवाच
नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः
अधर्मविजयं लब्ध्वा को ऽनुमन्येत भूमिपः
adharmayukto vijayo hy adhruvo 'svargya eva ca
सादयत्य् एष राजानं महीं च भरतर्षभ
विशीर्णकवचं चैव तवास्मीति च वादिनम्
कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत्
बलेनावजितो यश् च न तं युध्येत भूमिपः
संवत्सरं विप्रणयेत् तस्माज् जातः पुनर् भवेत्
नार्वाक् संवत्सरात् कन्या स्प्रष्टव्या विक्रमाहृता
एवम् एव धनं सर्वं यच् चान्यत् सहसाहृतम्
न तु वन्ध्यं धनं तिष्ठेत् पिबेयुर् ब्राह्मणाः पयः
युञ्जीरन् वाप्य् अनडुहः क्षन्तव्यं वा तदा भवेत्
राज्ञा राजैव योद्धव्यस् तथा धर्मो विधीयते
नान्यो राजानम् अभ्यसेद् अराजन्यः कथं चन
अनीकयोः संहतयोर् यदीयाद् ब्राह्मणो ऽन्तरा
शान्तिम् इच्छन्न् उभयतो न योद्धव्यं तदा भवेत्
मर्यादां शाश्वतीं भिन्द्याद् ब्राह्मणं यो ऽभिलङ्घयेत्
अथ चेल् लङ्घयेद् एनां मर्यादां क्षत्रियब्रुवः

12097009c
12097010a
12097010c
12097010e
12097011a
12097011c
12097012a
12097012c
12097013a
12097013c
12097014a
12097014c
12097015a
12097015c
12097016a
12097016c
12097017a
12097017c
12097018a
12097018c
12097019a
12097019c
12097020a
12097020c
12097021a
12097021c
12097022a
12097022c
12097023a
12097023c
12098001
12098001a
12098001c
12098002a
12098002c
12098003
12098003a
12098003c
12098004a
12098004c
12098005a
12098005c
12098006a
12098006c
12098007a
12098007c
12098008a
12098008c
12098009a
12098009c
12098010a
12098010c
12098011a
12098011c
12098012a
12098012c
12098013a
12098013c
12098014a
12098014c

अप्रशस्यस् तद् ऊर्ध्वं स्याद् अनादेयश् च संसदि


या तु धर्मविलोपेन मर्यादाभेदनेन च
तां वृत्तिं नानुवर्तेत विजिगीषुर् महीपतिः
धर्मलब्धाद् धि विजयात् को लाभो ऽभ्यधिको भवेत्
सहसा नाम्य भूतानि क्षिप्रम् एव प्रसादयेत्
सान्त्वेन भोगदानेन स राज्ञां परमो नयः
भुज्यमाना ह्य् अयोगेन स्वराष्ट्राद् अभितापिताः
अमित्रान् पर्युपासीरन् व्यसनौघप्रतीक्षिणः
अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रम् आपदि
संदुष्टाः सर्वतो राजन् राजव्यसनकाङ्क्षिणः
नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथं चन
जीवितं ह्य् अप्य् अतिच्छिन्नः संत्यजत्य् एकदा नरः
अल्पेनापि हि संयुक्तस् तुष्यत्य् एवापराधिकः
शुद्धं जीवितम् एवापि तादृशो बहु मन्यते
यस्य स्फीतो जनपदः संपन्नः प्रियराजकः
संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः
ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसंमताः
पूजार्हाः पूजिता यस्य स वै लोकजिद् उच्यते
एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः
अन्व् एव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः
भूमिवर्जं पुरं राजा जित्वा राजानम् आहवे
अमृताश् चौषधीः शश्वद् आजहार प्रतर्दनः
अग्निहोत्राण्य् अग्निशेषं हविर् भाजनम् एव च
आजहार दिवोदासस् ततो विप्रकृतो ऽभवत्
सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ
अन्यत्र श्रोत्रियस्वाच् च तापसस्वाच् च भारत
उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिर
आसन् राज्ञां पुराणानां सर्वं तन् मम रोचते
सर्वविद्यातिरेकाद् वा जयम् इच्छेन् महीपतिः
न मायया न दम्भेन य इच्छेद् भूतिम् आत्मनः
युधिष्ठिर उवाच
क्षत्रधर्मान् न पापीयान् धर्मो ऽस्ति भरतर्षभ
अभियाने च युद्धे च राजा हन्ति महाजनम्
अथ स्म कर्मणा येन लोकाञ् जयति पार्थिवः
विद्वञ् जिज्ञासमानाय प्रब्रूहि भरतर्षभ
भीष्म उवाच
निग्रहेण च पापानां साधूनां प्रग्रहेण च
यज्ञैर् दानैश् च राजानो भवन्ति शुचयो ऽमलाः
उपरुन्धन्ति राजानो भूतानि विजयार्थिनः
त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः
अपविध्यन्ति पापानि दानयज्ञतपोबलैः
अनुग्रहेण भूतानां पुण्यम् एषां प्रवर्धते
यथैव क्षेत्रनिर्दाता निर्दन् वै क्षेत्रम् एकदा
हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति
एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्यान् अथैकदा
तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः
यो भूतानि धनज्यानाद् वधात् क्लेशाच् च रक्षति
दस्युभ्यः प्राणदानात् स धनदः सुखदो विराट्
स सर्वयज्ञैर् ईजानो राजाथाभयदक्षिणैः
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्
ब्राह्मणार्थे समुत्पन्ने यो ऽभिनिःसृत्य युध्यते
आत्मानं यूपम् उच्छ्रित्य स यज्ञो ऽनन्तदक्षिणः
अभीतो विकिरञ् शत्रून् प्रतिगृह्णञ् शरांस् तथा
न तस्मात् त्रिदशाः श्रेयो भुवि पश्यन्ति किं चन
तस्य यावन्ति शस्त्राणि त्वचं भिन्दन्ति संयुगे
तावतः सो ऽश्नुते लोकान् सर्वकामदुहो ऽक्षयान्
न तस्य रुधिरं गात्राद् आवेधेभ्यः प्रवर्तते
स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते
यानि दुःखानि सहते व्रणानाम् अभितापने
न ततो ऽस्ति तपो भूय इति धर्मविदो विदुः

12098015a
12098015c
12098016a
12098016c
12098017a
12098017c
12098018a
12098018c
12098019a
12098019c
12098020a
12098020c
12098021a
12098021c
12098022a
12098022c
12098023a
12098023c
12098024a
12098024c
12098025a
12098025c
12098026a
12098026c
12098027a
12098027c
12098028a
12098028c
12098029a
12098029c
12098030a
12098030c
12098031a
12098031c
12099001
12099001a
12099001c
12099002
12099002a
12099002c
12099003a
12099003c
12099004a
12099004c
12099005a
12099005c
12099006a
12099006c
12099007a
12099007c
12099008a
12099008c
12099009a
12099009c
12099010a
12099010c
12099011a
12099011c
12099012
12099012a

पृष्ठतो भीरवः संख्ये वर्तन्ते ऽधमपूरुषाः


शूराच् छरणम् इच्छन्तः पर्जन्याद् इव जीवनम्
यदि शूरस् तथा क्षेमे प्रतिरक्षेत् तथा भये
प्रतिरूपं जनाः कुर्युर् न च तद् वर्तते तथा
यदि ते कृतम् आज्ञाय नमस्कुर्युः सदैव तम्
युक्तं न्याय्यं च कुर्युस् ते न च तद् वर्तते तथा
पुरुषाणां समानानां दृश्यते महद् अन्तरम्
संग्रामे ऽनीकवेलायाम् उत्क्रुष्टे ऽभिपतत्सु च
पतत्य् अभिमुखः शूरः परान् भीरुः पलायते
आस्थायास्वर्ग्यम् अध्वानं सहायान् विषमे त्यजन्
मा स्म तांस् तादृशांस् तात जनिष्ठाः पुरुषाधमान्
ये सहायान् रणे हित्वा स्वस्तिमन्तो गृहान् ययुः
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः
त्यागेन यः सहायानां स्वान् प्राणांस् त्रातुम् इच्छति
तं हन्युः काष्ठलोष्टैर् वा दहेयुर् वा कटाग्निना
पशुवन् मारयेयुर् वा क्षत्रिया ये स्युर् ईदृशाः
अधर्मः क्षत्रियस्यैष यच् छय्यामरणं भवेत्
विसृजञ् श्लेष्मपित्तानि कृपणं परिदेवयन्
अविक्षतेन देहेन प्रलयं यो ऽधिगच्छति
क्षत्रियो नास्य तत् कर्म प्रशंसन्ति पुराविदः
न गृहे मरणं तात क्षत्रियाणां प्रशस्यते
शौटीराणाम् अशौटीरम् अधर्म्यं कृपणं च तत्
इदं दुःखम् अहो कष्टं पापीय इति निष्टनन्
प्रतिध्वस्तमुखः पूतिर् अमात्यान् बहु शोचयन्
अरोगाणां स्पृहयते मुहुर् मृत्युम् अपीच्छति
वीरो दृप्तो ऽभिमानी च नेदृशं मृत्युम् अर्हति
रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः
तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युम् अर्हति
शूरो हि सत्यमन्युभ्याम् आविष्टो युध्यते भृशम्
कृत्यमानानि गात्राणि परैर् नैवावबुध्यते
स संख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम्
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम्
सर्वो योधः परं त्यक्तुम् आविष्टस् त्यक्तजीवितः
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठम् अदर्शयन्
युधिष्ठिर उवाच
के लोका युध्यमानानां शूराणाम् अनिवर्तिनाम्
भवन्ति निधनं प्राप्य तन् मे ब्रूहि पितामह
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
अम्बरीषस्य संवादम् इन्द्रस्य च युधिष्ठिर
अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम्
ददर्श सुरलोकस्थं शक्रेण सचिवं सह
सर्वतेजोमयं दिव्यं विमानवरम् आस्थितम्
उपर्य् उपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम्
स दृष्ट्वोपरि गच्छन्तं सेनापतिम् उदारधीः
ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम्
सागरान्तां महीं कृत्स्नाम् अनुशिष्य यथाविधि
चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया
ब्रह्मचर्येण घोरेण आचार्यकुलसेवया
वेदान् अधीत्य धर्मेण राजशास्त्रं च केवलम्
अतिथीन् अन्नपानेन pitqMz च स्वधया तथा
ऋषीन् स्वाध्यायदीक्षाभिर् देवान् यज्ञैर् अनुत्तमैः
क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि
उदीक्षमाणः पृतनां जयामि युधि वासव
देवराज सुदेवो ऽयं मम सेनापतिः पुरा
आसीद् योधः प्रशान्तात्मा सो ऽयं कस्माद् अतीव माम्
नानेन क्रतुभिर् मुख्यैर् इष्टं नैव द्विजातयः
तर्पिता विधिवच् छक्र सो ऽयं कस्माद् अतीव माम्
इन्द्र उवाच
एतस्य विततस् तात सुदेवस्य बभूव ह

12099012c
12099013a
12099013c
12099014
12099014a
12099014c
12099015
12099015a
12099015c
12099016a
12099016c
12099017a
12099017c
12099018a
12099018c
12099019a
12099019c
12099020a
12099020c
12099021a
12099021c
12099022a
12099022c
12099023a
12099023c
12099023e
12099024a
12099024c
12099025a
12099025c
12099025e
12099026a
12099026c
12099027a
12099027c
12099028a
12099028c
12099029a
12099029c
12099030a
12099030c
12099031a
12099031c
12099032a
12099032c
12099033a
12099033c
12099034a
12099034c
12099035a
12099035c
12099036a
12099036c
12099037a
12099037c
12099038a
12099038c
12099039a
12099039c
12099040a

संग्रामयज्ञः सुमहान् यश् चान्यो युध्यते नरः


संनद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम्
युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः
अम्बरीष उवाच
कानि यज्ञे हवींष्य् अत्र किम् आज्यं का च दक्षिणा
ऋत्विजश् चात्र के प्रोक्तास् तन् मे ब्रूहि शतक्रतो
इन्द्र उवाच
ऋत्विजः कुञ्जरास् तत्र वाजिनो ऽध्वर्यवस् तथा
हवींषि परमांसानि रुधिरं त्व् आज्यम् एव च
सृगालगृध्रकाकोलाः सदस्यास् तत्र सत्रिणः
आज्यशेषं पिबन्त्य् एते हविः प्राश्नन्ति चाध्वरे
प्रासतोमरसंघाताः खड्गशक्तिपरश्वधाः
ज्वलन्तो निशिताः पीताः स्रुचस् तस्याथ सत्रिणः
चापवेगायतस् तीक्ष्णः परकायावदारणः
ऋजुः सुनिशितः पीतः सायको ऽस्य स्रुवो महान्
द्वीपिचर्मावनद्धश् च नागदन्तकृतत्सरुः
हस्तिहस्तगतः खड्गः स्फ्यो भवेत् तस्य संयुगे
ज्वलितैर् निशितैः पीतैः प्रासशक्तिपरश्वधैः
शैक्यायसमयैस् तीक्ष्णैर् अभिघातो भवेद् वसु
आवेगाद् यत् तु रुधिरं संग्रामे स्यन्दते भुवि
सास्य पूर्णाहुतिर् होत्रे समृद्धा सर्वकामधुक्
छिन्धि भिन्धीति यस्यैतच् छ्रूयते वाहिनीमुखे
सामानि सामगास् तस्य गायन्ति यमसादने
हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम्
कुञ्जराणां हयानां च वर्मिणां च समुच्चयः
अग्निः श्येनचितो नाम तस्य यज्ञे विधीयते
उत्तिष्ठति कबन्धो ऽत्र सहस्रे निहते तु यः
स यूपस् तस्य शूरस्य खादिरो ऽष्टाश्रिर् उच्यते
इडोपहूतं क्रोशन्ति कुञ्जरा अङ्कुशेरिताः
व्याघुष्टतलनादेन वषट्कारेण पार्थिव
उद्गाता तत्र संग्रामे त्रिसामा दुन्दुभिः स्मृतः
ब्रह्मस्वे ह्रियमाणे यः प्रियां युद्धे तनुं त्यजेत्
आत्मानं यूपम् उच्छ्रित्य स यज्ञो ऽनन्तदक्षिणः
bhartur arthe tu यः शूरो विक्रमेद् वाहिनीमुखे
भयान् न च निवर्तेत तस्य लोका यथा मम
नीलचन्द्राकृतैः खड्गैर् बाहुभिः परिघोपमैः
यस्य वेदिर् उपस्तीर्णा तस्य लोका यथा मम
यस् तु नावेक्षते कं चित् सहायं विजये स्थितः
विगाह्य वाहिनीमध्यं तस्य लोका यथा मम
यस्य तोमरसंघाटा भेरीमण्डूककच्छपा
वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा
असिचर्मप्लवा सिन्धुः केशशैवलशाद्वला
अश्वनागरथैश् चैव संभिन्नैः कृतसंक्रमा
पताकाध्वजवानीरा हतवाहनवाहिनी
शोणितोदा सुसंपूर्णा दुस्तरा पारगैर् नरैः
हतनागमहानक्रा परलोकवहाशिवा
ऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा
पुरुषादानुचरिता भीरूणां कश्मलावहा
नदी योधमहायज्ञे तद् अस्यावभृथं स्मृतम्
वेदी यस्य त्व् अमित्राणां शिरोभिर् अवकीर्यते
अश्वस्कन्धैर् गजस्कन्धैस् तस्य लोका यथा मम
पत्नीशाला कृता यस्य परेषां वाहिनीमुखम्
हविर्धानं स्ववाहिन्यस् तद् अस्याहुर् मनीषिणः
सदश् चान्तरयोधाग्निर् आग्नीध्रश् चोत्तरां दिशम्
शत्रुसेनाकलत्रस्य सर्वलोकान् अदूरतः
यदा तूभयतो व्यूहो भवत्य् आकाशम् अग्रतः
सास्य वेदी तथा यज्ञे नित्यं वेदास् त्रयो ऽग्नयः
यस् तु योधः परावृत्तः संत्रस्तो हन्यते परैः
अप्रतिष्ठं स नरकं याति नास्त्य् अत्र संशयः
यस्य शोणितवेगेन नदी स्यात् समभिप्लुता

12099040c
12099041a
12099041c
12099042a
12099042c
12099043a
12099043c
12099044a
12099044c
12099045a
12099045c
12099046a
12099046c
12099047a
12099047c
12099048a
12099048c
12099049a
12099049c
12099050
12099050a
12099050c
12100001
12100001a
12100001c
12100002a
12100002c
12100003a
12100003c
12100004a
12100004c
12100005a
12100005c
12100006a
12100006c
12100007a
12100007c
12100008a
12100008c
12100009a
12100009c
12100010a
12100010c
12100011a
12100011c
12100012a
12100012c
12100013a
12100013c
12100014a
12100014c
12100015a
12100015c
12100016a
12100016c
12100017a
12100017c
12100018a
12100018c
12101001

केशमांसास्थिसंकीर्णा स गच्छेत् परमां गतिम्


यस् तु सेनापतिं हत्वा तद्यानम् अधिरोहति
स विष्णुविक्रमक्रामी बृहस्पतिसमः क्रतुः
नायकं वा प्रमाणं वा यो वा स्यात् तत्र पूजितः
जीवग्राहं निगृह्णाति तस्य लोका यथा मम
आहवे निहतं शूरं न शोचेत कदा चन
अशोच्यो हि हतः शूरः स्वर्गलोके महीयते
न ह्य् अन्नं नोदकं तस्य न स्नानं नाप्य् अशौचकम्
हतस्य कर्तुम् इच्छन्ति तस्य लोकाञ् शृणुष्व मे
वराप्सरःसहस्राणि शूरम् आयोधने हतम्
त्वरमाणा हि धावन्ति मम भर्ता भवेद् इति
एतत् तपश् च पुण्यं च धर्मश् चैव सनातनः
चत्वारश् चाश्रमास् तस्य यो युद्धे न पलायते
वृद्धं बलं न हन्तव्यं नैव स्त्री न च वै द्विजः
तृणपूर्णमुखश् चैव तवास्मीति च यो वदेत्
अहं वृत्रं बलं पाकं शतमायं विरोचनम्
दुरावार्यं च नमुचिं नैकमायं च शम्बरम्
विप्रचित्तिं च दैतेयं दनोः पुत्रांश् च सर्वशः
प्रह्रादं च निहत्याजौ ततो देवाधिपो ऽभवम्
भीष्म उवाच
इत्य् एतच् छक्रवचनं निशम्य प्रतिगृह्य च
योधानाम् आत्मनः सिद्धिम् अम्बरीषो ऽभिपन्नवान्
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
प्रतर्दनो मैथिलश् च संग्रामं यत्र चक्रतुः
यज्ञोपवीती संग्रामे जनको मैथिलो यथा
योधान् उद्धर्षयाम् आस तन् निबोध युधिष्ठिर
जनको मैथिलो राजा महात्मा सर्वतत्त्ववित्
योधान् स्वान् दर्शयाम् आस स्वर्गं नरकम् एव च
अभीतानाम् इमे लोका भास्वन्तो हन्त पश्यत
पूर्णा गन्धर्वकन्याभिः सर्वकामदुहो ऽक्षयाः
इमे पलायमानानां नरकाः प्रत्युपस्थिताः
अकीर्तिः शाश्वती चैव पतितव्यम् अनन्तरम्
तान् दृष्ट्वारीन् विजयतो भूत्वा संत्यागबुद्धयः
नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः
त्यागमूलं हि शूराणां स्वर्गद्वारम् अनुत्तमम्
इत्य् उक्तास् ते नृपतिना योधाः परपुरंजय
व्यजयन्त रणे शत्रून् हर्षयन्तो जनेश्वरम्
तस्माद् आत्मवता नित्यं स्थातव्यं रणमूर्धनि
गजानां रथिनो मध्ये रथानाम् अनु सादिनः
सादिनाम् अन्तरा स्थाप्यं पादातम् इह दंशितम्
य एवं व्यूहते राजा स नित्यं जयते द्विषः
तस्माद् एवं विधातव्यं नित्यम् एव युधिष्ठिर
सर्वे सुकृतम् इच्छन्तः सुयुद्धेनातिमन्यवः
क्षोभयेयुर् अनीकानि सागरं मकरा इव
हर्षयेयुर् विषण्णांश् च व्यवस्थाप्य परस्परम्
जितां च भूमिं रक्षेत भग्नान् नात्यनुसारयेत्
पुनर् आवर्तमानानां निराशानां च जीविते
न वेगः सुसहो राजंस् तस्मान् नात्यनुसारयेत्
न हि प्रहर्तुम् इच्छन्ति शूराः प्राद्रवतां भयात्
तस्मात् पलायमानानां कुर्यान् नात्यनुसारणम्
चराणाम् अचरा ह्य् अन्नम् अदंष्ट्रा दंष्ट्रिणाम् अपि
अपाणयः पाणिमताम् अन्नं शूरस्य कातराः
समानपृष्ठोदरपाणिपादाः; पश्चाच् छूरं भीरवो ऽनुव्रजन्ति
अतो भयार्ताः प्रणिपत्य भूयः; कृत्वाञ्जलीन् उपतिष्ठन्ति शूरान्
शूरबाहुषु लोको ऽयं लम्बते पुत्रवत् सदा
तस्मात् सर्वास्व् अवस्थासु शूरः संमानम् अर्हति
न हि शौर्यात् परं किं चित् त्रिषु लोकेषु विद्यते
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम्
युधिष्ठिर उवाच

12101001a
12101001c
12101002
12101002a
12101002c
12101002e
12101003a
12101003c
12101003e
12101004a
12101004c
12101005a
12101005c
12101006a
12101006c
12101007a
12101007c
12101008a
12101008c
12101008e
12101009a
12101009c
12101010a
12101010c
12101010e
12101011a
12101011c
12101012a
12101012c
12101013a
12101013c
12101014a
12101014c
12101015a
12101015c
12101016a
12101016c
12101017a
12101017c
12101018a
12101018c
12101019a
12101019c
12101020a
12101020c
12101021a
12101021c
12101022a
12101022c
12101023a
12101023c
12101024a
12101024c
12101025a
12101025c
12101025e
12101026a
12101026c
12101027a
12101027c

यथा जयार्थिनः सेनां नयन्ति भरतर्षभ


ईषद् धर्मं प्रपीड्यापि तन् मे ब्रूहि पितामह
भीष्म उवाच
सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे
साध्वाचारतया के चित् तथैवौपयिका अपि
उपायधर्मान् वक्ष्यामि सिद्धार्थान् अर्थधर्मयोः
निर्मर्यादा दस्यवस् तु भवन्ति परिपन्थिनः
तेषां प्रतिविघातार्थं प्रवक्ष्याम्य् अथ नैगमम्
कार्याणां संप्रसिद्ध्यर्थं तान् उपायान् निबोध मे
उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत
जानन् वक्रां न सेवेत प्रतिबाधेत चागताम्
अमित्रा एव राजानं भेदेनोपचरन्त्य् उत
तां राजा निकृतिं जानन् यथामित्रान् प्रबाधते
गजानां पार्श्वचर्माणि गोवृषाजगराणि च
शल्यकङ्कटलोहानि तनुत्राणि मतानि च
शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः
नानारञ्जनरक्ताः स्युः पताकाः केतवश् च ते
ऋष्टयस् तोमराः खड्गा निशिताश् च परश्वधाः
फलकान्य् अथ चर्माणि प्रतिकल्प्यान्य् अनेकशः
अभिनीतानि शस्त्राणि योधाश् च कृतनिश्रमाः
चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते
पक्वसस्या हि पृथिवी भवत्य् अम्बुमती तथा
नैवातिशीतो नात्युष्णः कालो भवति भारत
तस्मात् तदा योजयेत परेषां व्यसनेषु वा
एतेषु योगाः सेनायाः प्रशस्ताः परबाधने
जलवांस् तृणवान् मार्गः समो गम्यः प्रशस्यते
चारैर् हि विहिताभ्यासः कुशलैर् वनगोचरैः
नव्यारण्यैर् न शक्येत गन्तुं मृगगणैर् इव
तस्मात् सर्वासु सेनासु योजयन्ति जयार्थिनः
आवासस् तोयवान् दुर्गः पर्याकाशः प्रशस्यते
परेषाम् उपसर्पाणां प्रतिषेधस् तथा भवेत्
आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम्
बहुभिर् गुणजातैस् तु ये युद्धकुशला जनाः
उपन्यासो ऽपसर्पाणां पदातीनां च गूहनम्
अथ शत्रुप्रतीघातम् आपदर्थं परायणम्
सप्तर्षीन् पृष्ठतः कृत्वा युध्येरन्न् अचला इव
अनेन विधिना राजञ् जिगीषेतापि दुर्जयान्
यतो वायुर् यतः सूर्यो यतः शुक्रस् ततो जयः
पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर
अकर्दमाम् अनुदकाम् अमर्यादाम् अलोष्टकाम्
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः
समा निरुदकाकाशा रथभूमिः प्रशस्यते
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम्
बहुदुर्गा महावृक्षा वेत्रवेणुभिर् आस्तृता
पदातीनां क्षमा भूमिः पर्वतोपवनानि च
पदातिबहुला सेना दृढा भवति भारत
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते
पदातिनागबहुला प्रावृट्काले प्रशस्यते
गुणान् एतान् प्रसंख्याय देशकालौ प्रयोजयेत्
एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः
विजयं लभते नित्यं सेनां सम्यक् प्रयोजयन्
प्रसुप्तांस् तृषिताञ् श्रान्तान् प्रकीर्णान् नाभिघातयेत्
मोक्षे प्रयाणे चलने पानभोजनकालयोः
अतिक्षिप्तान् व्यतिक्षिप्तान् विहतान् प्रतनूकृतान्
सुविस्रम्भान् कृतारम्भान् उपन्यासप्रतापितान्
बहिश्चरान् उपन्यासान् कृत्वा वेश्मानुसारिणः
पारंपर्यागते द्वारे ये के चिद् अनुवर्तिनः
परिचर्यावरोद्धारो ये च के चन वल्गिनः
अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च
समानाशनपानास् ते कार्या द्विगुणवेतनाः

12101028a
12101028c
12101029a
12101029c
12101030a
12101030c
12101031a
12101031c
12101032a
12101032c
12101033a
12101033c
12101034a
12101034c
12101035a
12101035c
12101036a
12101036c
12101037a
12101037c
12101038a
12101038c
12101039a
12101039c
12101040a
12101040c
12101041a
12101041c
12101042a
12101042c
12101043a
12101043c
12101044a
12101044c
12101045a
12101045c
12101046a
12101046c
12101047a
12101047c
12102001
12102001a
12102001c
12102002
12102002a
12102002c
12102003a
12102003c
12102004a
12102004c
12102005a
12102005c
12102006a
12102006c
12102007a
12102007c
12102008a
12102008c
12102009a
12102009c

दशाधिपतयः कार्याः शताधिपतयस् तथा


तेषां सहस्राधिपतिं कुर्याच् छूरम् अतन्द्रितम्
यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे
यथा जयार्थं संग्रामे न जह्याम परस्परम्
इहैव ते निवर्तन्तां ये नः के चन भीरवः
न घातयेयुः प्रदरं कुर्वाणास् तुमुले सति
आत्मानं च स्वपक्षं च पलायन् हन्ति संयुगे
द्रव्यनाशो वधो ऽकीर्तिर् अयशश् च पलायने
अमनोज्ञासुखा वाचः पुरुषस्य पलायतः
प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च
हित्वा पलायमानस्य सहायान् प्राणसंशये
अमित्रैर् अनुबद्धस्य द्विषताम् अस्तु नस् तथा
मनुष्यापसदा ह्य् एते ये भवन्ति पराङ्मुखाः
राशिवर्धनमात्रास् ते नैव ते प्रेत्य नो इह
अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम्
जयिनं सुहृदस् तात वन्दनैर् मङ्गलेन च
यस्य स्म व्यसने राजन्न् अनुमोदन्ति शत्रवः
तद् असह्यतरं दुःखम् अहं मन्ये वधाद् अपि
श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च
सा भीरूणां परान् याति शूरस् ताम् अधिगच्छति
ते वयं स्वर्गम् इच्छन्तः संग्रामे त्यक्तजीविताः
जयन्तो वध्यमाना वा प्राप्तुम् अर्हाम सद्गतिम्
एवं संशप्तशपथाः समभित्यक्तजीविताः
अमित्रवाहिनीं वीराः संप्रगाहन्त्य् अभीरवः
अग्रतः पुरुषानीकम् असिचर्मवतां भवेत्
पृष्ठतः शकटानीकं कलत्रं मध्यतस् तथा
परेषां प्रतिघातार्थं पदातीनां च गूहनम्
अपि ह्य् अस्मिन् परे गृद्धा भवेयुर् ये पुरोगमाः
ये पुरस्ताद् अभिमताः सत्त्ववन्तो मनस्विनः
ते पूर्वम् अभिवर्तेरंस् तान् अन्वग् इतरे जनाः
अपि चोद्धर्षणं कार्यं भीरूणाम् अपि यत्नतः
स्कन्धदर्शनमात्रं तु तिष्ठेयुर् वा समीपतः
संहतान् योधयेद् अल्पान् कामं विस्तारयेद् बहून्
सूचीमुखम् अनीकं स्याद् अल्पानां बहुभिः सह
संप्रयुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम्
प्रगृह्य बाहून् क्रोशेत भग्ना भग्नाः परा इति
आगतं नो मित्रबलं प्रहरध्वम् अभीतवत्
शब्दवन्तो ऽनुधावेयुः कुर्वन्तो भैरवं रवम्
क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान्
भेरीमृदङ्गपणवान् नादयेयुश् च कुञ्जरान्
युधिष्ठिर उवाच
किंशीलाः किंसमुत्थानाः कथंरूपाश् च भारत
किंसंनाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप
भीष्म उवाच
यथाचरितम् एवात्र शस्त्रपत्रं विधीयते
आचाराद् एव पुरुषस् तथा कर्मसु वर्तते
गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः
आभीरवः सुबलिनस् तद्बलं सर्वपारगम्
सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्य् उशीनराः
प्राच्या मातङ्गयुद्धेषु कुशलाः शठयोधिनः
तथा यवनकाम्बोजा मथुराम् अभितश् च ये
एते नियुद्धकुशला दाक्षिणात्यासिचर्मिणः
सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः
प्राय एष समुद्दिष्टो लक्षणानि तु मे शृणु
सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः
पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः
मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास् तथापरे
प्रवादिनः सुचण्डाश् च क्रोधिनः किंनरीस्वनाः
मेघस्वनाः क्रुद्धमुखाः के चित् करभनिस्वनाः
जिह्मनासानुजङ्घाश् च दूरगा दूरपातिनः

12102010a
12102010c
12102011a
12102011c
12102012a
12102012c
12102013a
12102013c
12102014a
12102014c
12102015a
12102015c
12102016a
12102016c
12102017a
12102017c
12102018a
12102018c
12102019a
12102019c
12102020a
12102020c
12103001
12103001a
12103001c
12103002
12103002a
12103002c
12103003a
12103003c
12103004a
12103004c
12103005a
12103005c
12103006a
12103006c
12103007a
12103007c
12103008a
12103008c
12103009a
12103009c
12103010a
12103010c
12103011a
12103011c
12103012a
आम्
12103012c
12103013a
12103013c
12103014a
12103014c
12103015a
12103015c
12103016a
12103016c
12103017a
12103017c
12103018a

बिडालकुब्जास् तनवस् तनुकेशास् तनुत्वचः


शूराश् चपलचित्ताश् च ते भवन्ति दुरासदाः
गोधानिमीलिताः के चिन् मृदुप्रकृतयो ऽपि च
तुरंगगतिनिर्घोषास् ते नराः पारयिष्णवः
सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः
प्रवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च
गम्भीराक्षा निःसृताक्षाः पिङ्गला भ्रुकुटीमुखाः
नकुलाक्षास् तथा चैव सर्वे शूरास् तनुत्यजः
जिह्माक्षाः प्रललाटाश् च निर्मांसहनवो ऽपि च
वक्रबाह्वङ्गुलीसक्ताः कृशा धमनिसंतताः
प्रविशन्त्य् अतिवेगेन संपराये ऽभ्युपस्थिते
वारणा इव संमत्तास् ते भवन्ति दुरासदाः
दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः
उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः
उद्वृत्ताश् चैव सुग्रीवा विनता विहगा इव
पिण्डशीर्षाहिवक्त्राश् च वृषदंशमुखा इव
उग्रस्वना मन्युमन्तो युद्धेष्व् आरावसारिणः
अधर्मज्ञावलिप्ताश् च घोरा रौद्रप्रदर्शिनः
त्यक्तात्मानः सर्व एते अन्त्यजा ह्य् अनिवर्तिनः
पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते
अधार्मिका भिन्नवृत्ताः साध्व् एवैषां पराभवः
एवम् एव प्रकुप्यन्ति राज्ञो ऽप्य् एते ह्य् अभीक्ष्णशः
युधिष्ठिर उवाच
जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ
पृतनायाः प्रशस्तानि तानीहेच्छामि वेदितुम्
भीष्म उवाच
जैत्र्या वा यानि रूपाणि भवन्ति पुरुषर्षभ
पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः
दैवं पूर्वं विकुरुते मानुषे कालचोदिते
तद् विद्वांसो ऽनुपश्यन्ति ज्ञानदीर्घेण चक्षुषा
प्रायश्चित्तविधिं चात्र जपहोमांश् च तद्विदः
मङ्गलानि च कुर्वन्तः शमयन्त्य् अहितान्य् अपि
उदीर्णमनसो योधा वाहनानि च भारत
यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयं वदेत्
अन्व् एनां वायवो वान्ति तथैवेन्द्रधनूंषि च
अनुप्लवन्ते मेघाश् च तथादित्यस्य रश्मयः
गोमायवश् चानुलोमा वडा गृध्राश् च सर्वशः
आचरेयुर् यदा सेनां तदा सिद्धिर् अनुत्तमा
प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः
पुण्या गन्धाश् चाहुतीनां प्रवान्ति; जयस्यैतद् भाविनो रूपम् आहुः
गम्भीरशब्दाश् च महास्वनाश् च; शङ्खाश् च भेर्यश् च नदन्ति यत्र
युयुत्सवश् चाप्रतीपा भवन्ति; जयस्यैतद् भाविनो रूपम् आहुः
इष्टा मृगाः पृष्ठतो वामतश् च; संप्रस्थितानां च गमिष्यतां च
जिघांसतां दक्षिणाः सिद्धिम् आहुर्; ये त्व् अग्रतस् ते प्रतिषेधयन्ति
मङ्गल्यशब्दाः शकुना वदन्ति; हंसाः क्रौञ्चाः शतपत्राश् च चाषाः
हृष्टा योधाः सत्त्ववन्तो भवन्ति; जयस्यैतद् भाविनो रूपम् आहुः
शस्त्रैः पत्रैः कवचैः केतुभिश् च; सुभानुभिर् मुखवर्णैश् च यून्
भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस् ते ऽभिभवन्ति शत्रून्
शुश्रूषवश् चानभिमानिनश् च; परस्परं सौहृदम् आस्थिताश् च
येषां योधाः शौचम् अनुष्ठिताश् च; जयस्यैतद् भाविनो रूपम् आहुः
शब्दाः स्पर्शास् तथा गन्धा विचरन्ति मनःप्रियाः
धैर्यं चाविशते योधान् विजयस्य मुखं तु तत्
इष्टो वामः प्रविष्टस्य दक्षिणः प्रविविक्षतः
पश्चात् संसाधयत्य् अर्थं पुरस्तात् प्रतिषेधति
संभृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर
साम्नैवावर्तने पूर्वं प्रयतेथास् ततो युधि
जघन्य एष विजयो यद् युद्धं नाम भारत
यादृच्छिको युधि जयो दैवो वेति विचारणम्
अपाम् इव महावेगस् त्रस्ता मृगगणा इव

12103018c
12103019a
12103019c
12103020a
12103020c
12103021a
12103021c
12103022a
12103022c
12103023a
12103023c
12103024a
12103024c
12103025a
12103025c
12103026a
12103026c
12103027a
12103027c
12103028a
12103028c
12103029a
12103029c
12103030a
12103030c
12103031a
12103031c
12103032a
12103032c
12103033a
12103033c
12103034a
12103034c
12103035a
12103035c
12103036a
12103036c
12103037a
12103037c
12103038a
12103038c
12103039a
12103039c
12103040a
12103040c
12103041a
12103041c
12104001
12104001a
12104001c
12104002
12104002a
12104002c
12104003a
12104003c
12104004a
12104004c
12104005a
12104005c
12104006a

दुर्निवार्यतमा चैव प्रभग्ना महती चमूः


भग्ना इत्य् एव भज्यन्ते विद्वांसो ऽपि नकारणम्
उदारसारा महती रुरुसंघोपमा चमूः
परस्परज्ञाः संहृष्टास् त्यक्तप्राणाः सुनिश्चिताः
अपि पञ्चाशतिः शूरा मृद्नन्ति परवाहिनीम्
अथ वा पञ्च षट् सप्त सहिताः कृतनिश्चयाः
कुलीनाः पूजिताः सम्यग् विजयन्तीह शात्रवान्
संनिपातो न गन्तव्यः शक्ये सति कथं चन
सान्त्वभेदप्रदानानां युद्धम् उत्तरम् उच्यते
संसर्पणाद् धि सेनाया भयं भीरून् प्रबाधते
वज्राद् इव प्रज्वलिताद् इयं क्व नु पतिष्यति
अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्य् अथ
तेषां स्पन्दन्ति गात्राणि योधानां विषयस्य च
विषयो व्यथते राजन् सर्वः सस्थाणुजङ्गमः
शस्त्रप्रतापतप्तानां मज्जा सीदति देहिनाम्
तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः
संपीड्यमाना हि परे योगम् आयान्ति सर्वशः
अन्तराणां च भेदार्थं चारान् अभ्यवचारयेत्
यश् च तस्मात् परो राजा तेन संधिः प्रशस्यते
न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा
यथा सार्धम् अमित्रेण सर्वतः प्रतिबाधनम्
क्षमा वै साधुमाया हि न हि साध्व् अक्षमा सदा
क्षमायाश् चाक्षमायाश् च विद्धि पार्थ प्रयोजनम्
विजित्य क्षममाणस्य यशो राज्ञो ऽभिवर्धते
महापराधा ह्य् अप्य् अस्मिन् विश्वसन्ति हि शत्रवः
मन्यते कर्शयित्वा तु क्षमा साध्व् इति शम्बरः
असंतप्तं तु यद् दारु प्रत्येति प्रकृतिं पुनः
नैतत् प्रशंसन्त्य् आचार्या न च साधु निदर्शनम्
अक्लेशेनाविनाशेन नियन्तव्याः स्वपुत्रवत्
द्वेष्यो भवति भूतानाम् उग्रो राजा युधिष्ठिर
मृदुम् अप्य् अवमन्यन्ते तस्माद् उभयभाग् भवेत्
प्रहरिष्यन् प्रियं ब्रूयात् प्रहरन्न् अपि भारत
प्रहृत्य च कृपायेत शोचन्न् इव रुदन्न् इव
न मे प्रियं यत् स हतः संप्राहैवं पुरो वचः
न चकर्थ च मे वाक्यम् उच्यमानः पुनः पुनः
अहो जीवितम् आकाङ्क्षे नेदृशो वधम् अर्हति
सुदुर्लभाः सुपुरुषाः संग्रामेष्व् अपलायिनः
कृतं ममाप्रियं तेन येनायं निहतो मृधे
इति वाचा वदन् hantqn पूजयेत रहोगतः
hantqNAM चाहतानां च यत् कुर्युर् अपराधिनः
क्रोशेद् बाहुं प्रगृह्यापि चिकीर्षञ् जनसंग्रहम्
एवं सर्वास्व् अवस्थासु सान्त्वपूर्वं समाचरन्
प्रियो भवति भूतानां धर्मज्ञो वीतभीर् नृपः
विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत
विश्वस्तः शक्यते भोक्तुं यथाकामम् उपस्थितः
तस्माद् विश्वासयेद् राजा सर्वभूतान्य् अमायया
सर्वतः परिरक्षेच् च यो महीं भोक्तुम् इच्छति
युधिष्ठिर उवाच
कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव
अरौ वर्तेत नृपतिस् तन् मे ब्रूहि पितामह
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
बृहस्पतेश् च संवादम् इन्द्रस्य च युधिष्ठिर
बृहस्पतिं देवपतिर् अभिवाद्य कृताञ्जलिः
उपसंगम्य पप्रच्छ वासवः परवीरहा
अहितेषु कथं ब्रह्मन् वर्तयेयम् अतन्द्रितः
असमुच्छिद्य चैवेनान् नियच्छेयम् उपायतः
सेनयोर् व्यतिषङ्गेण जयः साधारणो भवेत्
किं कुर्वाणं न मां जह्याज् ज्वलिता श्रीः प्रतापिनी
ततो धर्मार्थकामानां कुशलः प्रतिभानवान्

12104006c
12104007a
12104007c
12104007e
12104008a
12104008c
12104009a
12104009c
12104010a
12104010c
12104010e
12104011a
12104011c
12104012a
12104012c
12104013a
12104013c
12104014a
12104014c
12104015a
12104015c
12104016a
12104016c
12104017a
12104017c
12104018a
12104018c
12104019a
12104019c
12104020a
12104020c
12104021a
12104021c
12104022a
12104022c
12104023a
12104023c
12104024a
12104024c
12104025a
12104025c
12104026a
12104026c
12104027a
12104027c
12104028a
12104028c
12104029a
12104029c
12104030a
12104030c
12104031a
12104031c
12104032a
12104032c
12104033a
12104033c
12104034a
12104034c
12104035a

राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम्


न जातु कलहेनेच्छेन् नियन्तुम् अपकारिणः
बालसंसेवितं ह्य् एतद् यद् अमर्षो यद् अक्षमा
न शत्रुर् विवृतः कार्यो वधम् अस्याभिकाङ्क्षता
क्रोधं बलम् अमर्षं च नियम्यात्मजम् आत्मनि
amitram upaseveta vizvastavad avizvasan
प्रियम् एव वदेन् नित्यं नाप्रियं किं चिद् आचरेत्
विरमेच् छुष्कवैरेभ्यः कण्ठायासं च वर्जयेत्
यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः
तान् द्विजान् कुरुते वश्यांस् तथा युक्तो महीपतिः
वशं चोपनयेच् छत्रून् निहन्याच् च पुरंदर
न नित्यं परिभूयारीन् सुखं स्वपिति वासव
जागर्त्य् एव च दुष्टात्मा संकरे ऽग्निर् इवोत्थितः
न संनिपातः कर्तव्यः सामान्ये विजये सति
विश्वास्यैवोपसंन्यास्यो वशे कृत्वा रिपुः प्रभो
संप्रधार्य सहामात्यैर् मन्त्रविद्भिर् महात्मभिः
उपेक्षमाणो ऽवज्ञाते हृदयेनापराजितः
अथास्य प्रहरेत् काले किं चिद् विचलिते पदे
दण्डं च दूषयेद् अस्य पुरुषैर् आप्तकारिभिः
आदिमध्यावसानज्ञः प्रच्छन्नं च विचारयेत्
बलानि दूषयेद् अस्य जानंश् चैव प्रमाणतः
भेदेनोपप्रदानेन संसृजन्न् औषधैस् तथा
न त्व् एव चेलसंसर्गं रचयेद् अरिभिः सह
दीर्घकालम् अपि क्षान्त्वा विहन्याद् एव शात्रवान्
कालाकाङ्क्षी यामयेच् च यथा विस्रम्भम् आप्नुयुः
न सद्यो ऽरीन् विनिर्हन्याद् दृष्टस्य विजयो ऽज्वरः
न यः शल्यं घट्टयति नवं च कुरुते व्रणम्
प्राप्ते च प्रहरेत् काले न स संवर्तते पुनः
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति
यः कालो हि व्यतिक्रामेत् पुरुषं कालकाङ्क्षिणम्
दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा
और्जस्थ्यं विजयेद् एवं संगृह्णन् साधुसंमतान्
कालेन साधयेन् नित्यं नाप्राप्ते ऽभिनिपीडयेत्
विहाय कामं क्रोधं च तथाहंकारम् एव च
युक्तो विवरम् अन्विच्छेद् अहितानां पुरंदर
मार्दवं दण्ड आलस्यं प्रमादश् च सुरोत्तम
मायाश् च विविधाः शक्र साधयन्त्य् अविचक्षणम्
निहत्यैतानि चत्वारि मायां प्रतिविधाय च
ततः शक्नोति शत्रूणां प्रहर्तुम् अविचारयन्
यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत्
यच्छन्ति सचिवा गुह्यं मिथो विद्रावयन्त्य् अपि
अशक्यम् इति कृत्वा वा ततो ऽन्यैः संविदं चरेत्
ब्रह्मदण्डम् अदृष्टेषु दृष्टेषु चतुरङ्गिणीम्
भेदं च प्रथमं युञ्ज्यात् तूष्णींदण्डं तथैव च
काले प्रयोजयेद् राजा तस्मिंस् तस्मिंस् तदा तदा
प्रणिपातं च गच्छेत काले शत्रोर् बलीयसः
युक्तो ऽस्य वधम् अन्विच्छेद् अप्रमत्तः प्रमाद्यतः
प्रणिपातेन दानेन वाचा मधुरया ब्रुवन्
अमित्रम् उपसेवेत न तु जातु विशङ्कयेत्
स्थानानि शङ्कितानां च नित्यम् एव विवर्जयेत्
न च तेष्व् आश्वसेद् द्रुग्ध्वा जाग्रतीह निराकृताः
न ह्य् अतो दुष्करं कर्म किं चिद् अस्ति सुरोत्तम
यथा विविधवृत्तानाम् ऐश्वर्यम् अमराधिप
तथा विविधशीलानाम् अपि संभव उच्यते
यतेत योगम् आस्थाय मित्रामित्रान् अवारयन्
मृदुम् अप्य् अवमन्यन्ते तीक्ष्णाद् उद्विजते जनः
मातीक्ष्णो मामृदुर् भूस् त्वं तीक्ष्णो भव मृदुर् भव
यथा वप्रे वेगवति सर्वतःसंप्लुतोदके
नित्यं विवरणाद् बाधस् तथा राज्यं प्रमाद्यतः
न बहून् अभियुञ्जीत यौगपद्येन शात्रवान्

12104035c
12104036a
12104036c
12104037a
12104037c
12104038a
12104038c
12104039a
12104039c
12104040a
12104040c
12104041a
12104041c
12104042a
12104042c
12104043a
H
12104043c
12104044
12104044a
12104044c
12104045
12104045a
12104045c
12104046a
12104046c
12104047a
12104047c
12104048a
12104048c
12104049a
12104049c
12104050a
12104050c
12104051a
12104051c
12104052
12104052a
12104052c
12105001
12105001a
12105001c
12105002
12105002a
12105002c
12105003a
12105003c
12105003e
12105004a
12105004c
12105005a
12105005c
12105006a
12105006c
12105007a
12105007c
12105008a
12105008c
12105009a
12105009c

साम्ना दानेन भेदेन दण्डेन च पुरंदर


एकैकम् एषां निष्पिंषञ् शिष्टेषु निपुणं चरेत्
न च शक्तो ऽपि मेधावी सर्वान् एवारभेन् नृपः
यदा स्यान् महती सेना हयनागरथाकुला
पदातियन्त्रबहुला स्वनुरक्ता षडङ्गिनी
यदा बहुविधां वृद्धिं मन्यते प्रतिलोमतः
तदा विवृत्य प्रहरेद् दस्यूनाम् अविचारयन्
न साम दण्डोपनिषत् प्रशस्यते; न मार्दवं शत्रुषु यात्रिकं सदा
न सस्यघातो न च संकरक्रिया; न चापि भूयः प्रकृतेर् विचारणा
मायाविभेदानुपसर्जनानि; पापं तथैव स्पशसंप्रयोगात्
आप्तैर् मनुष्यैर् उपचारयेत; पुरेषु राष्ट्रेषु च संप्रयुक्तः
पुराणि चैषाम् अनुसृत्य भूमिपाः; पुरेषु भोगान् निखिलान् इहाजयन्
पुरेषु नीतिं विहितां यथाविधि; प्रयोजयन्तो बलवृत्रसूदन
प्रदाय गूढानि वसूनि नाम; प्रच्छिद्य भोगान् अवधाय च स्वान्
दुष्टाः स्वदोषैर् इति कीर्तयित्वा; पुरेषु राष्ट्रेषु च योजयन्ति
तथैव चान्यै रतिशास्त्रवेदिभिः; स्वलंकृतैः शास्त्रविधानदृष्टिभि
सुशिक्षितैर् भाष्यकथाविशारदैः; परेषु कृत्यान् उपधारयस्व
इन्द्र उवाच
कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम
कथं दुष्टं विजानीयाद् एतत् पृष्टो ब्रवीहि मे
बृहस्पतिर् उवाच
परोक्षम् अगुणान् आह सद्गुणान् अभ्यसूयति
परैर् वा कीर्त्यमानेषु तूष्णीम् आस्ते पराङ्मुखः
तूष्णींभावे ऽपि हि ज्ञानं न चेद् भवति कारणम्
विश्वासम् ओष्ठसंदंशं शिरसश् च प्रकम्पनम्
करोत्य् अभीक्ष्णं संसृष्टम् असंसृष्टश् च भाषते
अदृष्टितो विकुरुते दृष्ट्वा वा नाभिभाषते
पृथग् एत्य समश्नाति नेदम् अद्य यथाविधि
आसने शयने याने भावा लक्ष्या विशेषतः
Artir Arte priye prItir etAvan mitralakSaNam
विपरीतं तु बोद्धव्यम् अरिलक्षणम् एव तत्
एतान्य् एवं यथोक्तानि बुध्येथास् त्रिदशाधिप
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः
इति दुष्टस्य विज्ञानम् उक्तं ते सुरसत्तम
निशाम्य शास्त्रतत्त्वार्थं यथावद् अमरेश्वर
भीष्म उवाच
स तद् वचः शत्रुनिबर्हणे रतस्; तथा चकारावितथं बृहस्पतेः
चचार काले विजयाय चारिहा; वशं च शत्रून् अनयत् पुरंदरः
युधिष्ठिर उवाच
धार्मिको ऽर्थान् असंप्राप्य राजामात्यैः प्रबाधितः
च्युतः कोशाच् च दण्डाच् च सुखम् इच्छन् कथं चरेत्
भीष्म उवाच
अत्रायं क्षेमदर्शीयम् इतिहासो ऽनुगीयते
तत् ते ऽहं संप्रवक्ष्यामि तन् निबोध युधिष्ठिर
क्षेमदर्शं नृपसुतं यत्र क्षीणबलं पुरा
मुनिः कालकवृक्षीय आजगामेति नः श्रुतम्
तं पप्रच्छोपसंगृह्य कृच्छ्राम् आपदम् आस्थितः
अर्थेषु भागी पुरुष ईहमानः पुनः पुनः
अलब्ध्वा मद्विधो राज्यं ब्रह्मन् किं कर्तुम् अर्हति
अन्यत्र मरणात् स्तेयाद् अन्यत्र परसंश्रयात्
क्षुद्राद् अन्यत्र चाचारात् तन् ममाचक्ष्व सत्तम
व्याधिना चाभिपन्नस्य मानसेनेतरेण वा
बहुश्रुतः कृतप्रज्ञस् त्वद्विधः शरणं भवेत्
निर्विद्य हि नरः कामान् नियम्य सुखम् एधते
त्यक्त्वा प्रीतिं च शोकं च लब्ध्वाप्रीतिमयं वसु
सुखम् अर्थाश्रयं येषाम् अनुशोचामि तान् अहम्
मम ह्य् अर्थाः सुबहवो नष्टाः स्वप्न इवागताः
दुष्करं बत कुर्वन्ति महतो ऽर्थांस् त्यजन्ति ये
वयं त्व् एनान् परित्यक्तुम् असतो ऽपि न शक्नुमः

12105010a
12105010c
12105011a
12105011c
12105012a
12105012c
12105013a
12105013c
12105014a
12105014c
12105015a
12105015c
12105016a
12105016c
12105017a
12105017c
12105018a
12105018c
12105019a
12105019c
12105020a
12105020c
12105021a
12105021c
12105022a
12105022c
12105023a
12105023c
12105024a
12105024c
12105025
12105025a
12105025c
12105026a
12105026c
12105027
12105027a
12105027c
12105028a
12105028c
12105029a
12105029c
12105030a
12105030c
12105031a
12105031c
12105032a
12105032c
12105033a
12105033c
12105033e
12105034a
12105034c
12105035a
12105035c
12105036a
12105036c
12105037a
12105037c
12105038a

इमाम् अवस्थां संप्राप्तं दीनम् आर्तं श्रियश् च्युतम्


यद् अन्यत् सुखम् अस्तीह तद् ब्रह्मन्न् अनुशाधि माम्
कौसल्येनैवम् उक्तस् तु राजपुत्रेण धीमता
मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः
पुरस्ताद् एव ते बुद्धिर् इयं कार्या विजानतः
अनित्यं सर्वम् एवेदम् अहं च मम चास्ति यत्
यत् किं चिन् मन्यसे ऽस्तीति सर्वं नास्तीति विद्धि तत्
एवं न व्यथते प्राज्ञः कृच्छ्राम् अप्य् आपदं गतः
यद् धि भूतं भविष्यच् च ध्रुवं तन् न भविष्यति
एवं विदितवेद्यस् त्वम् अधर्मेभ्यः प्रमोक्ष्यसे
यच् च पूर्वे समाहारे यच् च पूर्वतरे परे
सर्वं तन् नास्ति तच् चैव तज् ज्ञात्वा को ऽनुसंज्वरेत्
भूत्वा च न भवत्य् एतद् अभूत्वा च भवत्य् अपि
शोके न ह्य् अस्ति सामर्थ्यं शोकं कुर्यात् कथं नरः
क्व नु ते ऽद्य पिता राजन् क्व नु ते ऽद्य पितामहः
न त्वं पश्यसि तान् अद्य न त्वा पश्यन्ति ते ऽपि च
आत्मनो ऽध्रुवतां पश्यंस् तांस् त्वं किम् अनुशोचसि
बुद्ध्या चैवानुबुध्यस्व ध्रुवं हि न भविष्यसि
अहं च त्वं च नृपते शत्रवः सुहृदश् च ते
अवश्यं न भविष्यामः सर्वं च न भविष्यति
ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश् च मानवाः
अर्वाग् एव हि ते सर्वे मरिष्यन्ति शरच्छतात्
अपि चेन् महतो वित्ताद् विप्रमुच्येत पूरुषः
नैतन् ममेति तन् मत्वा कुर्वीत प्रियम् आत्मनः
अनागतं यन् न ममेति विद्याद्; अतिक्रान्तं यन् न ममेति विद्यात्
दिष्टं बलीय इति मन्यमानास्; ते पण्डितास् तत् सतां स्थानम् आहुः
अनाढ्याश् चापि जीवन्ति राज्यं चाप्य् अनुशासते
बुद्धिपौरुषसंपन्नास् त्वया तुल्याधिका जनाः
न च त्वम् इव शोचन्ति तस्मात् त्वम् अपि मा शुचः
किं नु त्वं तैर् न वै श्रेयांस् तुल्यो वा बुद्धिपौरुषैः
राजपुत्र उवाच
यादृच्छिकं ममासीत् तद् राज्यम् इत्य् एव चिन्तये
ह्रियते सर्वम् एवेदं कालेन महता द्विज
तस्यैवं ह्रियमाणस्य स्रोतसेव तपोधन
फलम् एतत् प्रपश्यामि यथालब्धेन वर्तये
मुनिर् उवाच
अनागतम् अतीतं च यथा तथ्यविनिश्चयात्
नानुशोचसि कौसल्य सर्वार्थेषु तथा भव
अवाप्यान् कामयस्वार्थान् नानवाप्यान् कदा चन
प्रत्युत्पन्नान् अनुभवन् मा शुचस् त्वम् अनागतान्
यथा लब्धोपपन्नार्थस् तथा कौसल्य रंस्यसे
कच्चिच् छुद्धस्वभावेन श्रिया हीनो न शोचसि
पुरस्ताद् भूतपूर्वत्वाद् धीनभाग्यो हि दुर्मतिः
धातारं गर्हते नित्यं लब्धार्थांश् च न मृष्यते
अनर्हान् अपि चैवान्यान् मन्यते श्रीमतो जनान्
एतस्मात् कारणाद् एतद् दुःखं भूयो ऽनुवर्तते
ईर्ष्यातिच्छेदसंपन्ना राजन् पुरुषमानिनः
कच्चित् त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप
सहस्व श्रियम् अन्येषां यद्य् अपि त्वयि नास्ति सा
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः
अभिविष्यन्दते श्रीर् हि सत्य् अपि द्विषतो जनात्
श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः
त्यागधर्मविदो वीराः स्वयम् एव त्यजन्त्य् उत
बहु संकसुकं दृष्ट्वा विवित्सासाधनेन च
तथान्ये संत्यजन्त्य् एनं मत्वा परमदुर्लभम्
त्वं पुनः प्राज्ञरूपः सन् कृपणं परितप्यसे
अकाम्यान् कामयानो ऽर्थान् पराचीनान् उपद्रुतान्
तां बुद्धिम् उपजिज्ञासुस् त्वम् एवैनान् परित्यज
अनर्थांश् चार्थरूपेण अर्थांश् चानर्थरूपतः
अर्थायैव हि केषां चिद् धननाशो भवत्य् उत

12105038c
12105039a
12105039c
12105040a
12105040c
12105041a
12105041c
12105042a
12105042c
12105043a
12105043c
12105044a
12105044c
12105045a
12105045c
12105046a
12105046c
12105046e
12105047a
12105047c
12105047e
12105048a
12105048c
12105049a
12105049c
12105050a
12105050c
12105051a
12105051c
12105052a
12105052c
12105053a
12105053c
12106001
12106001a
12106001c
12106002a
12106002c
12106003a
12106003c
12106003e
12106004
12106004a
12106004c
12106005
12106005a
12106005c
12106006a
12106006c
12106007a
12106007c
12106008a
12106008c
12106009a
12106009c
12106010a
12106010c
12106010e
12106011a
12106011c

अनन्त्यं तं सुखं मत्वा श्रियम् अन्यः परीक्षते


रममाणः श्रिया कश् चिन् नान्यच् छ्रेयो ऽभिमन्यते
तथा तस्येहमानस्य समारम्भो विनश्यति
कृच्छ्राल् लब्धम् अभिप्रेतं यदा कौसल्य नश्यति
तदा निर्विद्यते सो ऽर्थात् परिभग्नक्रमो नरः
धर्मम् एके ऽभिपद्यन्ते कल्याणाभिजना नराः
परत्र सुखम् इच्छन्तो निर्विद्येयुश् च लौकिकात्
जीवितं संत्यजन्त्य् एके धनलोभपरा नराः
न जीवितार्थं मन्यन्ते पुरुषा हि धनाद् ऋते
पश्य तेषां कृपणतां पश्य तेषाम् अबुद्धिताम्
अध्रुवे जीविते मोहाद् अर्थतृष्णाम् उपाश्रिताः
संचये च विनाशान्ते मरणान्ते च जीविते
संयोगे विप्रयोगान्ते को नु विप्रणयेन् मनः
धनं वा पुरुषं राजन् पुरुषो वा पुनर् धनम्
अवश्यं प्रजहात्य् एतत् तद् विद्वान् को ऽनुसंज्वरेत्
अन्येषाम् अपि नश्यन्ति सुहृदश् च धनानि च
पश्य बुद्ध्या मनुष्याणां राजन्न् आपदम् आत्मनः
नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम्
प्रतिषिद्धान् अवाप्येषु दुर्लभेष्व् अहितेषु च
प्रतिकृष्टेषु भावेषु व्यतिकृष्टेष्व् असंभवे
प्रज्ञानतृप्तो विक्रान्तस् त्वद्विधो नानुशोचति
अल्पम् इच्छन्न् अचपलो मृदुर् दान्तः सुसंशितः
brahmacaryopapannaz ca tvadvidho naiva muhyati
न त्व् एव जाल्मीं कापालीं वृत्तिम् एषितुम् अर्हसि
नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम्
अपि मूलफलाजीवो रमस्वैको महावने
वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः
सदृशं पण्डितस्यैतद् ईषादन्तेन दन्तिना
यद् एको रमते ऽरण्ये यच् चाप्य् अल्पेन तुष्यति
महाह्रदः संक्षुभित आत्मनैव प्रसीदति
एतद् एवंगतस्याहं सुखं पश्यामि केवलम्
असंभवे श्रियो राजन् हीनस्य सचिवादिभिः
दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान्
मुनिर् उवाच
अथ चेत् पौरुषं किं चित् क्षत्रियात्मनि पश्यसि
ब्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तये
तां चेच् छक्ष्यस्य् अनुष्ठातुं कर्म चैव करिष्यसि
शृणु सर्वम् अशेषेण यत् त्वां वक्ष्यामि तत्त्वतः
आचरिष्यसि चेत् कर्म महतो ऽर्थान् अवाप्स्यसि
राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम्
यद्य् एतद् रोचते राजन् पुनर् ब्रूहि ब्रवीमि ते
राजपुत्र उवाच
ब्रवीतु भगवान् नीतिम् उपपन्नो ऽस्म्य् अहं प्रभो
अमोघम् इदम् अद्यास्तु त्वया सह समागतम्
मुनिर् उवाच
हित्वा स्तम्भं च मानं च क्रोधहर्षौ भयं तथा
प्रत्य् अमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः
तम् उत्तमेन शौचेन कर्मणा चाभिराधय
दातुम् अर्हति ते वृत्तिं वैदेहः सत्यसंगरः
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि
ततः सहायान् सोत्साहा&l लप्स्यसे ऽव्यसनाञ् शुचीन्
वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः
तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः
प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत्
ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम्
अन्तरैर् भेदयित्वारीन् बिल्वं बिल्वेन शातय
परैर् वा संविदं कृत्वा बलम् अप्य् अस्य घातय
अलभ्या ये शुभा भावाः स्त्रियश् चाच्छादनानि च
शय्यासनानि यानानि महार्हाणि गृहाणि च

12106012a
12106012c
12106013a
12106013c
12106014a
12106014c
12106015a
12106015c
12106016a
12106016c
12106017a
12106017c
12106018a
12106018c
12106018e
12106019a
12106019c
12106020a
12106020c
12106021a
12106021c
12106022a
12106022c
12106023a
12106023c
12106024a
12106024c
12107001
12107001a
12107001c
12107002a
12107002c
12107003a
12107003c
12107004
12107004a
12107004c
12107005a
12107005c
12107006a
12107006c
12107007a
12107007c
12107008a
12107008c
12107009
12107009a
12107009c
12107010a
12107010c
12107011a
12107011c
12107012a
12107012c
12107012e
12107013a
12107013c
12107013e
12107014a
12107014c

पक्षिणो मृगजातानि रसा गन्धाः फलानि च


तेष्व् एव सज्जयेथास् त्वं यथा नश्येत् स्वयं परः
यद्य् एव प्रतिषेद्धव्यो यद्य् उपेक्षणम् अर्हति
न जातु विवृतः कार्यः शत्रुर् विनयम् इच्छता
वसस्व परमामित्रविषये प्राज्ञसंमते
भजस्व श्वेतकाकीयैर् मित्राधमम् अनर्थकैः
आरम्भांश् चास्य महतो दुष्करांस् त्वं प्रयोजय
नदीबन्धविरोधांश् च बलवद्भिर् विरुध्यताम्
उद्यानानि महार्हाणि शयनान्य् आसनानि च
pratibhogasukhenaiva kozam asya virecaya
यज्ञदानप्रशंसास्मै ब्राह्मणेष्व् अनुवर्ण्यताम्
ते त्वत्प्रियं करिष्यन्ति तं चेष्यन्ति वृका इव
असंशयं पुण्यशीलः प्राप्नोति परमां गतिम्
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः
कोशक्षये त्व् अमित्राणां वशं कौसल्य गच्छति
उभयत्र प्रसक्तस्य धर्मे चाधर्म एव च
बलार्थमूलं व्युच्छिद्येत् तेन नन्दन्ति शत्रवः
निन्द्यास्य मानुषं कर्म दैवम् अस्योपवर्णय
असंशयं दैवपरः क्षिप्रम् एव विनश्यति
याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम्
ततो गच्छत्व् असिद्धार्थः पीड्यमानो महाजनम्
त्यागधर्मविदं मुण्डं कं चिद् अस्योपवर्णय
अपि त्यागं बुभूषेत कच्चिद् गच्छेद् अनामयम्
सिद्धेनौषधयोगेन सर्वशत्रुविनाशिना
नागान् अश्वान् मनुष्यांश् च कृतकैर् उपघातय
एते चान्ये च बहवो दम्भयोगाः सुनिश्चिताः
शक्या विषहता कर्तुं नक्लीबेन नृपात्मज
राजपुत्र उवाच
न निकृत्या न दम्भेन ब्रह्मन्न् इच्छामि जीवितुम्
नाधर्मयुक्तान् इच्छेयम् अर्थान् सुमहतो ऽप्य् अहम्
पुरस्ताद् एव भगवन् मयैतद् अपवर्जितम्
येन मां नाभिशङ्केत यद् वा कृत्स्नं हितं भवेत्
आनृशंस्येन धर्मेण लोके ह्य् अस्मिञ् जिजीविषुः
नाहम् एतद् अलं कर्तुं नैतन् मय्य् उपपद्यते
मुनिर् उवाच
उपपन्नस् त्वम् एतेन यथा क्षत्रिय भाषसे
प्रकृत्या ह्य् उपपन्नो ऽसि बुद्ध्या चाद्भुतदर्शन
उभयोर् एव वाम् अर्थे यतिष्ये तव तस्य च
संश्लेषं वा करिष्यामि शाश्वतं ह्य् अनपायिनम्
त्वादृशं हि कुले जातम् अनृशंसं बहुश्रुतम्
अमात्यं को न कुर्वीत राज्यप्रणयकोविदम्
यस् त्वं प्रव्रजितो राज्याद् व्यसनं चोत्तमं गतः
आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम्
आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः
यथाहं तं नियोक्ष्यामि तत् करिष्यत्य् असंशयम्
भीष्म उवाच
तत आहूय वैदेहं मुनिर् वचनम् अब्रवीत्
अयं राजकुले जातो विदिताभ्यन्तरो मम
आदर्श इव शुद्धात्मा शारदश् चन्द्रमा इव
नास्मिन् पश्यामि वृजिनं सर्वतो मे परीक्षितः
तेन ते संधिर् एवास्तु विश्वसास्मिन् यथा मयि
न राज्यम् अनमात्येन शक्यं शास्तुम् अमित्रहन्
अमात्यः शूर एव स्याद् बुद्धिसंपन्न एव च
ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम्
धर्मात्मनां क्व चिल् लोके नान्यास्ति गतिर् ईदृशी
कृतात्मा राजपुत्रो ऽयं सतां मार्गम् अनुष्ठितः
सुसंगृहीतस् त्व् एवैष त्वया धर्मपुरोगमः
संसेव्यमानः शत्रूंस् ते गृह्णीयान् महतो गणान्
यद्य् अयं प्रतियुध्येत् त्वां स्वकर्म क्षत्रियस्य तत्
जिगीषमाणस् त्वां युद्धे पितृपैतामहे पदे

12107015a
12107015c
12107016a
12107016c
12107017a
12107017c
12107018a
12107018c
12107019a
12107019c
12107020a
12107020c
12107021a
12107021c
12107022a
12107022c
12107023a
12107023c
12107024a
12107024c
12107025a
12107025c
12107026a
12107026c
12107027a
12107027c
12108001
12108001a
12108001c
12108002a
12108002c
12108003a
12108003c
12108004a
12108004c
12108005a
12108005c
12108006a
12108006c
12108007a
12108007c
12108008a
12108008c
12108009a
12108009c
12108010
12108010a
12108010c
12108011a
12108011c
12108012a
12108012c
12108013a
12108013c
12108014a
12108014c
12108015a
12108015c
12108016a
12108016c

त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः


अयुद्ध्वैव नियोगान् मे वशे वैदेह ते स्थितः
स त्वं धर्मम् अवेक्षस्व त्यक्त्वाधर्मम् असांप्रतम्
न हि कामान् न च द्रोहात् स्वधर्मं हातुम् अर्हसि
नैव नित्यं जयस् तात नैव नित्यं पराजयः
तस्माद् भोजयितव्यश् च भोक्तव्यश् च परो जनः
आत्मन्य् एव हि संदृश्याव् उभौ जयपराजयौ
निःशेषकारिणां तात निःशेषकरणाद् भयम्
इत्य् उक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम्
अभिपूज्याभिसत्कृत्य पूजार्हम् अनुमान्य च
यथा ब्रूयान् महाप्राज्ञो यथा ब्रूयाद् बहुश्रुतः
श्रेयस्कामो यथा ब्रूयाद् उभयोर् यत् क्षमं भवेत्
तथा वचनम् उक्तो ऽस्मि करिष्यामि च तत् तथा
एतद् धि परमं श्रेयो न मे ऽत्रास्ति विचारणा
ततः कौसल्यम् आहूय वैदेहो वाक्यम् अब्रवीत्
धर्मतो नीतितश् चैव बलेन च जितो मया
सो ऽहं त्वया त्व् आत्मगुणैर् जितः पार्थिवसत्तम
आत्मानम् अनवज्ञाय जितवद् वर्ततां भवान्
नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम्
नावमन्ये जयामीति जितवद् वर्ततां भवान्
यथावत् पूजितो राजन् गृहं गन्तासि मे गृहात्
ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर् गृहान्
वैदेहस् त्व् अथ कौसल्यं प्रवेश्य गृहम् अञ्जसा
पाद्यार्घ्यमधुपर्कैस् तं पूजार्हं प्रत्यपूजयत्
ददौ दुहितरं चास्मै रत्नानि विविधानि च
एष राज्ञां परो धर्मः सह्यौ जयपराजयौ
युधिष्ठिर उवाच
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप
धर्मो वृत्तं च वृत्तिश् च वृत्त्युपायफलानि च
राज्ञां वृत्तं च कोशश् च कोशसंजननं महत्
अमात्यगुणवृद्धिश् च प्रकृतीनां च वर्धनम्
षाड्गुण्यगुणकल्पश् च सेनानीतिस् तथैव च
दुष्टस्य च परिज्ञानम् अदुष्टस्य च लक्षणम्
समहीनाधिकानां च यथावल् लक्षणोच्चयः
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता
क्षीणसंग्रहवृत्तिश् च यथावत् संप्रकीर्तिता
लघुनादेशरूपेण ग्रन्थयोगेन भारत
विजिगीषोस् तथावृत्तम् उक्तं चैव तथैव ते
गणानां वृत्तिम् इच्छामि श्रोतुं मतिमतां वर
यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत
अरीन् हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च
भेदमूलो विनाशो हि गणानाम् उपलभ्यते
मन्त्रसंवरणं दुःखं बहूनाम् इति मे मतिः
एतद् इच्छाम्य् अहं श्रोतुं निखिलेन परंतप
यथा च ते न भिद्येरंस् तच् च मे ब्रूहि पार्थिव
भीष्म उवाच
गणानां च कुलानां च राज्ञां च भरतर्षभ
वैरसंदीपनाव् एतौ लोभामर्षौ जनाधिप
लोभम् एको हि वृणुते ततो ऽमर्षम् अनन्तरम्
तौ क्षयव्ययसंयुक्ताव् अन्योन्यजनिताश्रयौ
चारमन्त्रबलादानैः सामदानविभेदनैः
क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम्
तत्र दानेन भिद्यन्ते गणाः संघातवृत्तयः
भिन्ना विमनसः सर्वे गच्छन्त्य् अरिवशं भयात्
भेदाद् गणा विनश्यन्ति भिन्नाः सूपजपाः परैः
तस्मात् संघातयोगेषु प्रयतेरन् गणाः सदा
अर्था ह्य् एवाधिगम्यन्ते संघातबलपौरुषात्
बाह्याश् च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु
ज्ञानवृद्धान् प्रशंसन्तः शुश्रूषन्तः परस्परम्
विनिवृत्ताभिसंधानाः सुखम् एधन्ति सर्वशः

12108017a
12108017c
12108018a
12108018c
12108019a
12108019c
12108020a
12108020c
12108021a
12108021c
12108022a
12108022c
12108023a
12108023c
12108024a
12108024c
12108025a
12108025c
12108025e
12108026a
12108026c
12108027a
12108027c
12108028a
12108028c
12108029a
12108029c
12108030a
12108030c
12108031a
12108031c
12109001
12109001a
12109001c
12109002a
12109002c
12109003
12109003a
12109003c
12109004a
12109004c
12109005a
12109005c
12109006a
12109006c
12109007a
12109007c
12109008a
12109008c
12109008e
12109009a
12109009c
12109010a
12109010c
12109010e
12109011a
12109011c
12109012a
12109012c
12109013a

धर्मिष्ठान् व्यवहारांश् च स्थापयन्तश् च शास्त्रतः


यथावत् संप्रवर्तन्तो विवर्धन्ते गणोत्तमाः
पुत्रान् bhrAtqn निगृह्णन्तो विनये च सदा रताः
विनीतांश् च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः
चारमन्त्रविधानेषु कोशसंनिचयेषु च
नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः
प्राज्ञाञ् शूरान् महेष्वासान् कर्मसु स्थिरपौरुषान्
मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप
द्रव्यवन्तश् च शूराश् च शस्त्रज्ञाः शास्त्रपारगाः
कृच्छ्रास्व् आपत्सु संमूढान् गणान् उत्तारयन्ति ते
क्रोधो भेदो भयो दण्डः कर्शनं निग्रहो वधः
नयन्त्य् अरिवशं सद्यो गणान् भरतसत्तम
तस्मान् मानयितव्यास् ते गणमुख्याः प्रधानतः
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव
मन्त्रगुप्तिः प्रधानेषु चारश् चामित्रकर्शन
न गणाः कृत्स्नशो मन्त्रं श्रोतुम् अर्हन्ति भारत
गणमुख्यैस् तु संभूय कार्यं गणहितं मिथः
पृथग् गणस्य भिन्नस्य विमतस्य ततो ऽन्यथा
अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च
तेषाम् अन्योन्यभिन्नानां स्वशक्तिम् अनुतिष्ठताम्
निग्रहः पण्डितैः कार्यः क्षिप्रम् एव प्रधानतः
कुलेषु कलहा जाताः कुलवृद्धैर् उपेक्षिताः
गोत्रस्य राजन् कुर्वन्ति गणसंभेदकारिकाम्
आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम्
अभ्यन्तराद् भयं जातं सद्यो मूलं निकृन्तति
अकस्मात् क्रोधलोभाद् वा मोहाद् वापि स्वभावजात्
अन्योन्यं नाभिभाषन्ते तत् पराभवलक्षणम्
जात्या च सदृशाः सर्वे कुलेन सदृशास् तथा
न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः
भेदाच् चैव प्रमादाच् च नाम्यन्ते रिपुभिर् गणाः
तस्मात् संघातम् एवाहुर् गणानां शरणं महत्
युधिष्ठिर उवाच
महान् अयं धर्मपथो बहुशाखश् च भारत
किं स्विद् एवेह धर्माणाम् अनुष्ठेयतमं मतम्
किं कार्यं सर्वधर्माणां गरीयो भवतो मतम्
यथायं पुरुषो धर्मम् इह च प्रेत्य चाप्नुयात्
भीष्म उवाच
मातापित्रोर् गुरूणां च पूजा बहुमता मम
अत्र युक्तो नरो लोकान् यशश् च महद् अश्नुते
यद् एते ह्य् अभिजानीयुः कर्म तात सुपूजिताः
धर्म्यं धर्मविरुद्धं वा तत् कर्तव्यं युधिष्ठिर
न तैर् अनभ्यनुज्ञातो धर्मम् अन्यं प्रकल्पयेत्
यम् एते ऽभ्यनुजानीयुः स धर्म इति निश्चयः
एत एव त्रयो लोका एत एवाश्रमास् त्रयः
एत एव त्रयो वेदा एत एव त्रयो ऽग्नयः
पिता ह्य् अग्निर् गार्हपत्यो माताग्निर् दक्षिणः स्मृतः
गुरुर् आहवनीयस् तु साग्नित्रेता गरीयसी
त्रिष्व् अप्रमाद्यन्न् एतेषु त्री&l लोकान् अवजेष्यसि
पितृवृत्त्या त्व् इमं लोकं मातृवृत्त्या तथापरम्
ब्रह्मलोकं गुरोर् वृत्त्या नित्यम् एव चरिष्यसि
सम्यग् एतेषु वर्तस्व त्रिषु लोकेषु भारत
यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम्
नैतान् अतिशयेज् जातु नात्यश्नीयान् न दूषयेत्
नित्यं परिचरेच् चैव तद् वै सुकृतम् उत्तमम्
कीर्तिं पुण्यं यशो लोकान् प्राप्स्यसे च जनाधिप
सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः
अनादृतास् तु यस्यैते सर्वास् तस्याफलाः क्रियाः
नैवायं न परो लोकस् तस्य चैव परंतप
अमानिता नित्यम् एव यस्यैते गुरवस् त्रयः
न चास्मिन् न परे लोके यशस् तस्य प्रकाशते

12109013c
12109014a
12109014c
12109014e
12109015a
12109015c
12109016a
12109016c
12109016e
12109017a
12109017c
12109017e
12109018a
12109018c
12109018e
12109019a
12109019c
12109020a
12109020c
12109021a
12109021c
12109022a
12109022c
12109023a
12109023c
12109023e
12109024a
12109024c
12109025a
12109025c
12109026a
12109026c
12109027a
12109027c
12109028a
12109028c
12110001
12110001a
12110001c
12110002a
12110002c
12110003a
12110003c
12110004
12110004a
12110004c
12110005a
12110005c
12110006a
12110006c
12110007a
12110007c
12110008a
12110008c
12110009a
12110009c
12110010a
12110010c
12110011a
12110011c

न चान्यद् अपि कल्याणं पारत्रं समुदाहृतम्


तेभ्य एव तु तत् सर्वं कृत्यया विसृजाम्य् अहम्
तद् आसीन् मे शतगुणं सहस्रगुणम् एव च
तस्मान् मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर
दशैव तु सदाचार्यः श्रोत्रियान् अतिरिच्यते
दशाचार्यान् उपाध्याय उपाध्यायान् पिता दश
pitqn दश तु मातैका सर्वां वा पृथिवीम् अपि
गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः
गुरुर् गरीयान् पितृतो मातृतश् चेति मे मतिः
उभौ हि मातापितरौ जन्मनि व्युपयुज्यतः
शरीरम् एतौ सृजतः पिता माता च भारत
आचार्यशिष्टा या जातिः सा दिव्या साजरामरा
अवध्या हि सदा माता पिता चाप्य् अपकारिणौ
न संदुष्यति तत् कृत्वा न च ते दूषयन्ति तम्
धर्माय यतमानानां विदुर् देवाः सहर्षिभिः
य आवृणोत्य् अवितथेन कर्णाव्; ऋतं ब्रुवन्न् अमृतं संप्रयच्छन्
तं वै मन्ये पितरं मातरं च; तस्मै न द्रुह्येत् कृतम् अस्य जानन्
विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते; प्रत्यासन्नं मनसा कर्मणा वा
यथैव ते गुरुभिर् भावनीयास्; तथा तेषां गुरवो ऽप्य् अर्चनीयाः
तस्मात् पूजयितव्याश् च संविभज्याश् च यत्नतः
गुरवो ऽर्चयितव्याश् च पुराणं धर्मम् इच्छता
येन प्रीताश् च पितरस् तेन प्रीतः पितामहः
प्रीणाति मातरं येन पृथिवी तेन पूजिता
येन प्रीणात्य् उपाध्यायं तेन स्याद् ब्रह्म पूजितम्
मातृतः पितृतश् चैव तस्मात् पूज्यतमो गुरुः
ऋषयश् च हि देवाश् च प्रीयन्ते पितृभिः सह
न केन चन वृत्तेन ह्य् अवज्ञेयो गुरुर् भवेत्
न च माता न च पिता तादृशो यादृशो गुरुः
न ते ऽवमानम् अर्हन्ति न च ते दूषयन्ति तम्
गुरूणाम् एव सत्कारं विदुर् देवाः सहर्षिभिः
उपाध्यायं पितरं मातरं च; ये ऽभिद्रुह्यन्ति मनसा कर्मणा वा
तेषां पापं भ्रूणहत्याविशिष्टं; तस्मान् नान्यः पापकृद् अस्ति लोके
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च
चतुर्णां वयम् एतेषां निष्कृतिं नानुशुश्रुमः
एतत् सर्वम् अतिदेशेन सृष्टं; यत् कर्तव्यं पुरुषेणेह लोके
एतच् छ्रेयो नान्यद् अस्माद् विशिष्टं; सर्वान् धर्मान् अनुसृत्यैतद् उक्तम्
युधिष्ठिर उवाच
कथं धर्मे स्थातुम् इच्छन् नरो वर्तेत भारत
विद्वञ् जिज्ञासमानाय प्रब्रूहि भरतर्षभ
सत्यं चैवानृतं चोभे लोकान् आवृत्य तिष्ठतः
तयोः किम् आचरेद् राजन् पुरुषो धर्मनिश्चितः
किं स्वित् सत्यं किम् अनृतं किं स्विद् धर्म्यं सनातनम्
कस्मिन् काले वदेत् सत्यं कस्मिन् काले ऽनृतं वदेत्
भीष्म उवाच
सत्यस्य वचनं साधु न सत्याद् विद्यते परम्
यद् भूलोके सुदुर्ज्ञातं तत् ते वक्ष्यामि भारत
भवेत् सत्यं न वक्तव्यं वक्तव्यम् अनृतं भवेत्
यत्रानृतं भवेत् सत्यं सत्यं वाप्य् अनृतं भवेत्
तादृशे मुह्यते बालो यत्र सत्यम् अनिष्ठितम्
सत्यानृते विनिश्चित्य ततो भवति धर्मवित्
अप्य् अनार्यो ऽकृतप्रज्ञः पुरुषो ऽपि सुदारुणः
सुमहत् प्राप्नुयात् पुण्यं बलाको ऽन्धवधाद् इव
किम् आश्चर्यं च यन् मूढो धर्मकामो ऽप्य् अधर्मवित्
सुमहत् प्राप्नुयात् पापं गङ्गायाम् इव कौशिकः
तादृशो ऽयम् अनुप्रश्नो यत्र धर्मः सुदुर्वचः
दुष्करः प्रतिसंख्यातुं तर्केणात्र व्यवस्यति
प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम्
यत् स्याद् अहिंसासंयुक्तं स धर्म इति निश्चयः
धारणाद् धर्म इत्य् आहुर् धर्मेण विधृताः प्रजाः
यत् स्याद् धारणसंयुक्तं स धर्म इति निश्चयः

12110012a
12110012c
12110013a
12110013c
12110014a
12110014c
12110015a
12110015c
12110016a
12110016c
12110017a
12110017c
12110017e
12110018a
12110018c
12110018e
12110019a
12110019c
12110020a
12110020c
12110021a
12110021c
12110022a
12110022c
12110023a
12110023c
12110024a
12110024c
12110024e
12110025a
12110025c
12110026a
12110026c
12111001
12111001a
12111001c
12111002
12111002a
12111002c
12111003a
12111003c
12111004a
12111004c
12111005a
12111005c
12111006a
12111006c
12111007a
12111007c
12111008a
12111008c
12111009a
12111009c
12111010a
12111010c
12111011a
12111011c
12111012a
12111012c
12111013a

श्रुतिधर्म इति ह्य् एके नेत्य् आहुर् अपरे जनाः


न तु तत् प्रत्यसूयामो न हि सर्वं विधीयते
ये ऽन्यायेन जिहीर्षन्तो धनम् इच्छन्ति कर्हि चित्
तेभ्यस् तन् न तद् आख्येयं स धर्म इति निश्चयः
अकूजनेन चेन् मोक्षो नात्र कूजेत् कथं चन
अवश्यं कूजितव्यं वा शङ्केरन् वाप्य् अकूजनात्
श्रेयस् तत्रानृतं वक्तुं सत्याद् इति विचारितम्
यः पापैः सह संबन्धान् मुच्यते शपथाद् इति
न च तेभ्यो धनं देयं शक्ये सति कथं चन
पापेभ्यो हि धनं दत्तं दातारम् अपि पीडयेत्
स्वशरीरोपरोधेन वरम् आदातुम् इच्छतः
सत्यसंप्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्व चित्
अनुक्त्वा तत्र तद् वाच्यं सर्वे ते ऽनृतवादिनः
प्राणात्यये विवाहे च वक्तव्यम् अनृतं भवेत्
अर्थस्य रक्षणार्थाय परेषां धर्मकारणात्
परेषां धर्मम् आकाङ्क्षन् नीचः स्याद् धर्मभिक्षुकः
प्रतिश्रुत्य तु दातव्यं श्वःकार्यस् तु बलात्कृतः
यः कश् चिद् धर्मसमयात् प्रच्युतो ऽधर्मम् आस्थितः
शठः स्वधर्मम् उत्सृज्य तम् इच्छेद् उपजीवितुम्
सर्वोपायैर् निहन्तव्यः पापो निकृतिजीवनः
धनम् इत्य् एव पापानां सर्वेषाम् इह निश्चयः
ये ऽविषह्या ह्य् असंभोज्या निकृत्या पतनं गताः
च्युता देवमनुष्येभ्यो यथा प्रेतास् तथैव ते
धनादानाद् दुःखतरं जीविताद् विप्रयोजनम्
अयं वो रोचतां धर्म इति वाच्यः प्रयत्नतः
न कश् चिद् अस्ति पापानां धर्म इत्य् एष निश्चयः
तथागतं च यो हन्यान् नासौ पापेन लिप्यते
स्वकर्मणा हतं हन्ति हत एव स हन्यते
तेषु यः समयं कश् चित् कुर्वीत हतबुद्धिषु
यथा काकश् च गृध्रश् च तथैवोपधिजीविनः
ऊर्ध्वं देहविमोक्षान्ते भवन्त्य् एतासु योनिषु
यस्मिन् यथा वर्तते यो मनुष्यस्; तस्मिंस् तथा वर्तितव्यं स धर्मः
मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः
युधिष्ठिर उवाच
क्लिश्यमानेषु भूतेषु तैस् तैर् भावैस् ततस् ततः
durgANy atitared yena tan me brUhi pitAmaha
भीष्म उवाच
आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः
वर्तन्ते संयतात्मानो दुर्गाण्य् अतितरन्ति ते
ये दम्भान् न जपन्ति स्म येषां वृत्तिश् च संवृता
विषयांश् च निगृह्णन्ति दुर्गाण्य् अतितरन्ति ते
वासयन्त्य् अतिथीन् नित्यं नित्यं ये चानसूयकाः
नित्यं स्वाध्यायशीलाश् च दुर्गाण्य् अतितरन्ति ते
मातापित्रोश् च ये वृत्तिं वर्तन्ते धर्मकोविदाः
वर्जयन्ति दिवास्वप्नं दुर्गाण्य् अतितरन्ति ते
स्वेषु दारेषु वर्तन्ते न्यायवृत्तेष्व् ऋताव् ऋतौ
अग्निहोत्रपराः सन्तो दुर्गाण्य् अतितरन्ति ते
ये न लोभान् नयन्त्य् अर्थान् राजानो रजसावृताः
विषयान् परिरक्षन्तो दुर्गाण्य् अतितरन्ति ते
आहवेषु च ये शूरास् त्यक्त्वा मरणजं भयम्
धर्मेण जयम् इच्छन्तो दुर्गाण्य् अतितरन्ति ते
ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा
निक्षिप्तदण्डा भूतेषु दुर्गाण्य् अतितरन्ति ते
ये वदन्तीह सत्यानि प्राणत्यागे ऽप्य् उपस्थिते
प्रमाणभूता भूतानां दुर्गाण्य् अतितरन्ति ते
अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते
तपोनित्याः सुतपसो दुर्गाण्य् अतितरन्ति ते
कर्माण्य् अकुहकार्थानि येषां वाचश् च सूनृताः
येषाम् अर्थाश् च साध्वर्था दुर्गाण्य् अतितरन्ति ते
ये तपश् च तपस्यन्ति कौमारब्रह्मचारिणः

12111013c
12111014a
12111014c
12111015a
12111015c
12111016a
12111016c
12111017a
12111017c
12111018a
12111018c
12111019a
12111019c
12111020a
12111020c
12111021a
12111021c
12111022a
12111022c
12111023a
12111023c
12111024a
12111024c
12111025a
12111025c
12111026a
12111026c
12111027a
12111027c
12111028a
12111028c
12111029a
12111029c
12112001
12112001a
12112001c
12112002
12112002a
12112002c
12112003a
12112003c
12112004a
12112004c
12112005a
12112005c
12112006a
12112006c
12112007a
12112007c
12112008a
12112008c
12112009a
12112009c
12112010a
12112010c
12112011a
12112011c
12112012a
12112012c
12112013a

विद्यावेदव्रतस्नाता दुर्गाण्य् अतितरन्ति ते


ये च संशान्तरजसः संशान्ततमसश् च ये
सत्ये स्थिता महात्मानो दुर्गाण्य् अतितरन्ति ते
येषां न कश् चित् त्रसति त्रसन्ति न च कस्य चित्
येषाम् आत्मसमो लोको दुर्गाण्य् अतितरन्ति ते
परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः
ग्राम्याद् अन्नान् निवृत्ताश् च दुर्गाण्य् अतितरन्ति ते
सर्वान् देवान् नमस्यन्ति सर्वान् धर्मांश् च शृण्वते
ये श्रद्दधाना दान्ताश् च दुर्गाण्य् अतितरन्ति ते
ये न मानितम् इच्छन्ति मानयन्ति च ये परम्
मान्यमाना न मन्यन्ते दुर्गाण्य् अतितरन्ति ते
ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः
सुविशुद्धेन मनसा दुर्गाण्य् अतितरन्ति ते
ये क्रोधं नैव कुर्वन्ति क्रुद्धान् संशमयन्ति च
न च कुप्यन्ति भृत्येभ्यो दुर्गाण्य् अतितरन्ति ते
मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः
जन्मप्रभृति मद्यं च दुर्गाण्य् अतितरन्ति ते
यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम्
वाक् सत्यवचनार्थाय दुर्गाण्य् अतितरन्ति ते
ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम्
भक्ता नारायणं ये च दुर्गाण्य् अतितरन्ति ते
य एष रक्तपद्माक्षः पीतवासा महाभुजः
सुहृद् भ्राता च मित्रं च संबन्धी च तवाच्युतः
य इमान् सकला&l लोकांश् चर्मवत् परिवेष्टयेत्
इच्छन् प्रभुर् अचिन्त्यात्मा गोविन्दः पुरुषोत्तमः
स्थितः प्रियहिते जिष्णोः स एष पुरुषर्षभ
राजंस् तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम्
ते तरन्तीह दुर्गाणि न मे ऽत्रास्ति विचारणा
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च
पाठयन्ति च विप्रेभ्यो दुर्गाण्य् अतितरन्ति ते
इति कृत्यसमुद्देशः कीर्तितस् ते मयानघ
संतरेद् येन दुर्गाणि परत्रेह च मानवः
युधिष्ठिर उवाच
असौम्याः सौम्यरूपेण सौम्याश् चासौम्यदर्शिनः
ईदृशान् पुरुषांस् तात कथं विद्यामहे वयम्
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर
पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः
परहिंसारुचिः क्रूरो बभूव पुरुषाधमः
स त्व् आयुषि परिक्षीणे जगामानीप्सितां गतिम्
गोमायुत्वं च संप्राप्तो दूषितः पूर्वकर्मणा
संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः
न भक्षयति मांसानि परैर् उपहृतान्य् अपि
अहिंस्रः सर्वभूतेषु सत्यवाक् सुदृढव्रतः
चकार च यथाकामम् आहारं पतितैः फलैः
श्मशाने तस्य चावासो गोमायोः संमतो ऽभवत्
जन्मभूम्यनुरोधाच् च नान्यद् वासम् अरोचयत्
तस्य शौचम् अमृष्यन्तः सर्वे ते सहजातयः
चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः
वसन् पितृवने रौद्रे शौचं लप्सितुम् इच्छसि
इयं विप्रतिपत्तिस् ते यदा त्वं पिशिताशनः
तत्समो वा भवास्माभिर् भक्ष्यान् दास्यामहे वयम्
भुङ्क्ष्व शौचं परित्यज्य यद् धि भुक्तं तद् अस्ति ते
इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः
मधुरैः प्रश्रितैर् वाक्यैर् हेतुमद्भिर् अनिष्ठुरैः
अप्रमाणं प्रसूतिर् मे शीलतः क्रियते कुलम्
प्रार्थयिष्ये तु तत् कर्म येन विस्तीर्यते यशः
श्मशाने यदि वासो मे समाधिर् मे निशाम्यताम्

12112013c
12112014a
12112014c
12112015a
12112015c
12112016a
12112016c
12112017a
12112017c
12112018a
12112018c
12112019a
12112019c
12112020a
12112020c
12112021a
12112021c
12112022a
12112022c
12112023a
12112023c
12112024a
12112024c
12112025a
12112025c
12112026a
12112026c
12112027a
12112027c
12112028a
12112028c
12112029a
12112029c
12112030a
12112030c
12112031a
12112031c
12112032a
12112032c
12112033a
12112033c
12112034a
12112034c
12112035a
12112035c
12112036a
12112036c
12112037a
12112037c
12112038a
12112038c
12112039a
12112039c
12112040a
12112040c
12112041a
12112041c
12112042a
12112042c
12112043a

आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम्


आश्रमे यो द्विजं हन्याद् गां वा दद्याद् अनाश्रमे
किं नु तत् पातकं न स्यात् तद् वा दत्तं वृथा भवेत्
भवन्तः सर्वलोभेन केवलं भक्षणे रताः
अनुबन्धे तु ये दोषास् तान् न पश्यन्ति मोहिताः
अप्रत्ययकृतां गर्ह्याम् अर्थापनयदूषिताम्
इह चामुत्र चानिष्टां तस्माद् वृत्तिं न रोचये
तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः
कृत्वात्मसदृशां पूजां साचिव्ये ऽवर्धयत् स्वयम्
सौम्य विज्ञातरूपस् त्वं गच्छ यात्रां मया सह
व्रियन्ताम् ईप्सिता भोगाः परिहार्याश् च पुष्कलाः
तीक्ष्णा वयम् इति ख्याता भवतो ज्ञापयामहे
मृदुपूर्वं घातिनस् ते श्रेयश् चाधिगमिष्यति
अथ संपूज्य तद् वाक्यं मृगेन्द्रस्य महात्मनः
गोमायुः प्रश्रितं वाक्यं बभाषे किं चिद् आनतः
सदृशं मृगराजैतत् तव वाक्यं मदन्तरे
यत् सहायान् मृगयसे धर्मार्थकुशलाञ् शुचीन्
न शक्यम् अनमात्येन महत्त्वम् अनुशासितुम्
दुष्टामात्येन वा वीर शरीरपरिपन्थिना
सहायान् अनुरक्तांस् तु यतेतानुपसंहितान्
परस्परम् असंघुष्टान् विजिगीषून् अलोलुपान्
तान् अतीतोपधान् प्राज्ञान् हिते युक्तान् मनस्विनः
पूजयेथा महाभागान् यथाचार्यान् यथा pitqn
न त्व् एवं मम संतोषाद् रोचते ऽन्यन् मृगाधिप
न कामये सुखान् भोगान् ऐश्वर्यं वा त्वदाश्रयम्
न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः
ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे
संश्रयः श्लाघनीयस् त्वम् अन्येषाम् अपि भास्वताम्
कृतात्मा सुमहाभागः पापकेष्व् अप्य् अदारुणः
दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः
कृती चामोघकर्तासि भाव्यैश् च समलंकृतः
किं तु स्वेनास्मि संतुष्टो दुःखा वृत्तिर् अनुष्ठिता
सेवायाश् चापि नाभिज्ञः स्वच्छन्देन वनेचरः
राजोपक्रोशदोषाश् च सर्वे संश्रयवासिनाम्
वनचर्या च निःसङ्गा निर्भया निरवग्रहा
नृपेणाहूयमानस्य यत् तिष्ठति भयं हृदि
न तत् तिष्ठति तुष्टानां वने मूलफलाशिनाम्
पानीयं वा निरायासं स्वाद्व् अन्नं वा भयोत्तरम्
विचार्य खलु पश्यामि तत् सुखं यत्र निर्वृतिः
अपराधैर् न तावन्तो भृत्याः शिष्टा नराधिपैः
उपघातैर् यथा भृत्या दूषिता निधनं गताः
यदि त्व् एतन् मया कार्यं मृगेन्द्रो यदि मन्यते
समयं कृतम् इच्छामि वर्तितव्यं यथा मयि
मदीया माननीयास् ते श्रोतव्यं च हितं वचः
कल्पिता या च ते वृत्तिः सा भवेत् तव सुस्थिरा
न मन्त्रयेयम् अन्यैस् ते सचिवैः सह कर्हि चित्
नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि
एक एकेन संगम्य रहो ब्रूयां हितं तव
न च ते ज्ञातिकार्येषु प्रष्टव्यो ऽहं हिताहिते
मया संमन्त्र्य पश्चाच् च न हिंस्याः सचिवास् त्वया
मदीयानां च कुपितो मा त्वं दण्डं निपातयेः
एवम् अस्त्व् इति तेनासौ मृगेन्द्रेणाभिपूजितः
प्राप्तवान् मतिसाचिव्यं गोमायुर् व्याघ्रयोनितः
तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि
प्राद्विषन् कृतसंघाताः पूर्वभृत्या मुहुर् मुहुः
मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च
दोषेषु समतां नेतुम् ऐच्छन्न् अशुभबुद्धयः
अन्यथा ह्य् उचिताः पूर्वं परद्रव्यापहारिणः
अशक्ताः किं चिद् आदातुं द्रव्यं गोमायुयन्त्रिताः
व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते

12112043c
12112044a
12112044c
12112045a
12112045c
12112046a
12112046c
12112047a
12112047c
12112048a
12112048c
12112049a
12112049c
12112050a
12112050c
12112051a
12112051c
12112052a
12112052c
12112053a
12112053c
12112053e
12112054a
12112054c
12112055a
12112055c
12112056a
12112056c
12112057a
12112057c
12112058a
12112058c
12112058e
12112059a
12112059c
12112060a
12112060c
12112061a
12112061c
12112062a
12112062c
12112063a
12112063c
12112064a
12112064c
12112065a
12112065c
12112066a
12112066c
12112067a
12112067c
12112068a
12112068c
12112069a
12112069c
12112070a
12112070c
12112071a
12112071c
12112072a

धनेन महता चैव बुद्धिर् अस्य विलोभ्यते


न चापि स महाप्राज्ञस् तस्माद् धैर्याच् चचाल ह
अथास्य समयं कृत्वा विनाशाय स्थिताः परे
ईप्सितं च मृगेन्द्रस्य मांसं यत् तत्र संस्कृतम्
अपनीय स्वयं तद् धि तैर् न्यस्तं तस्य वेश्मनि
यदर्थं चाप्य् अपहृतं येन यच् चैव मन्त्रितम्
तस्य तद् विदितं सर्वं कारणार्थं च मर्षितम्
समयो ऽयं कृतस् तेन साचिव्यम् उपगच्छता
नोपघातस् त्वया ग्राह्यो राजन् मैत्रीम् इहेच्छता
भोजने चोपहर्तव्ये तन् मांसं न स्म दृश्यते
मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्य् उत
कृतकैश् चापि तन् मांसं मृगेन्द्रायोपवर्णितम्
सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना
सरोषस् त्व् अथ शार्दूलः श्रुत्वा गोमायुचापलम्
बभूवामर्षितो राजा वधं चास्याभ्यरोचयत्
छिद्रं तु तस्य तद् दृष्ट्वा procus te pUrvamantriNaH
सर्वेषाम् एव सो ऽस्माकं वृत्तिभङ्गेषु वर्तते
इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते
श्रुतश् च स्वामिना पूर्वं यादृशो नैष तादृशः
वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः
धर्मच्छद्मा ह्य् अयं पापो वृथाचारपरिग्रहः
कार्यार्थं भोजनार्थेषु व्रतेषु कृतवाञ् श्रमम्
मांसापनयनं ज्ञात्वा व्याघ्रस् तेषां तु तद् वचः
आज्ञापयाम् आस तदा गोमायुर् वध्यताम् इति
शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः
मृगराजं हितैर् वाक्यैः संबोधयितुम् आगमत्
पुत्र नैतत् त्वया ग्राह्यं कपटारम्भसंवृतम्
कर्मसंघर्षजैर् दोषैर् दुष्यत्य् अशुचिभिः शुचिः
नोच्छ्रितं सहते कश् चित् प्रक्रिया वैरकारिका
शुचेर् अपि हि युक्तस्य दोष एव निपात्यते
लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः
मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः
अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः
बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः
कुर्युर् दोषम् अदोषस्य बृहस्पतिमतेर् अपि
शून्यात् तच् च गृहान् मांसं यद् अद्यापहृतं तव
नेच्छते दीयमानं च साधु तावद् विमृश्यताम्
असत्याः सत्यसंकाशाः सत्याश् चासत्यदर्शिनः
दृश्यन्ते विविधा भावास् तेषु युक्तं परीक्षणम्
तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव
न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः
तस्मात् प्रत्यक्षदृष्टो ऽपि युक्तम् अर्थः परीक्षितुम्
परीक्ष्य ज्ञापयन् ह्य् अर्थान् न पश्चात् परितप्यते
न दुष्करम् इदं पुत्र यत् प्रभुर् घातयेत् परम्
श्लाघनीया च वर्या च लोके प्रभवतां क्षमा
स्थापितो ऽयं पुत्र त्वया सामन्तेष्व् अधि विश्रुतः
दुःखेनासाद्यते पात्रं धार्यताम् एष ते सुहृत्
दूषितं परदोषैर् हि गृह्णीते यो ऽन्यथा शुचिम्
स्वयं संदूषितामात्यः क्षिप्रम् एव विनश्यति
तस्माद् अथारिसंघाताद् गोमायोः कश् चिद् आगतः
धर्मात्मा तेन चाख्यातं यथैतत् कपटं कृतम्
ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः
परिष्वक्तश् च सस्नेहं मृगेन्द्रेण पुनः पुनः
अनुज्ञाप्य मृगेन्द्रं तु गोमायुर् नीतिशास्त्रवित्
तेनामर्षेण संतप्तः प्रायम् आसितुम् ऐच्छत
शार्दूलस् तत्र गोमायुं स्नेहात् प्रस्रुतलोचनः
अवारयत् स धर्मिष्ठं पूजया प्रतिपूजयन्
तं स गोमायुर् आलोक्य स्नेहाद् आगतसंभ्रमम्
बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा
पूजितो ऽहं त्वया पूर्वं पश्चाच् चैव विमानितः

12112072c
12112073a
12112073c
12112074a
12112074c
12112075a
12112075c
12112076a
12112076c
12112077a
12112077c
12112078a
12112078c
12112079a
12112079c
12112080a
12112080c
12112081a
12112081c
12112082a
12112082c
12112083a
12112083c
12112084a
12112084c
12112085a
12112085c
12112086a
12112086c
12113001
12113001a
12113001c
12113002
12113002a
12113002c
12113003a
12113003c
12113004a
12113004c
12113005a
12113005c
12113006
12113006a
12113006c
12113007
12113007a
12113007c
12113008a
12113008c
12113009a
12113009c
12113010a
12113010c
12113011a
12113011c
12113012a
12113012c
12113013a
12113013c
12113014a

परेषाम् आस्पदं नीतो वस्तुं नार्हाम्य् अहं त्वयि


स्वसंतुष्टाश् च्युताः स्थानान् मानात् प्रत्यवरोपिताः
स्वयं चोपहृता भृत्या ये चाप्य् उपहृताः परैः
परिक्षीणाश् च लुब्धाश् च क्रूराः काराभितापिताः
हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः
संतापिताश् च ये के चिद् व्यसनौघप्रतीक्षिणः
अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः
अवमानेन युक्तस्य स्थापितस्य च मे पुनः
कथं यास्यसि विश्वासम् अहम् एष्यामि वा पुनः
समर्थ इति संगृह्य स्थापयित्वा परीक्ष्य च
कृतं च समयं भित्त्वा त्वयाहम् अवमानितः
प्रथमं यः समाख्यातः शीलवान् इति संसदि
न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता
एवं चावमतस्येह विश्वासं किं प्रयास्यसि
त्वयि चैव ह्य् अविश्वासे ममोद्वेगो भविष्यति
शङ्कितस् त्वम् अहं भीतः परे छिद्रानुदर्शिनः
अस्निग्धाश् चैव दुस्तोषाः कर्म चैतद् बहुच्छलम्
दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते
भिन्नश्लिष्टा तु या प्रीतिर् न सा स्नेहेन वर्तते
कश् चिद् एव हि भीतस् तु दृश्यते न परात्मनोः
कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास् तु दुर्लभाः
सुदुःखं पुरुषज्ञानं चित्तं ह्य् एषां चलाचलम्
समर्थो वाप्य् अशक्तो वा शतेष्व् एको ऽधिगम्यते
अकस्मात् प्रक्रिया nqNAm अकस्माच् चापकर्षणम्
शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात्
एवं बहुविधं सान्त्वम् उक्त्वा धर्मार्थहेतुमत्
प्रसादयित्वा राजानं गोमायुर् वनम् अभ्यगात्
अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान्
गोमायुः प्रायम् आसीनस् त्यक्त्वा देहं दिवं ययौ
युधिष्ठिर उवाच
किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत्
तन् ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर
भीष्म उवाच
हन्त ते ऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम्
यथा राज्ञेह कर्तव्यं यच् च कृत्वा सुखी भवेत्
न त्व् एवं वर्तितव्यं स्म यथेदम् अनुशुश्रुमः
उष्ट्रस्य सुमहद् वृत्तं तन् निबोध युधिष्ठिर
जातिस्मरो महान् उष्ट्रः प्राजापत्ययुगोद्भवः
तपः सुमहद् आतिष्ठद् अरण्ये संशितव्रतः
तपसस् तस्य चान्ते वै प्रीतिमान् अभवत् प्रभुः
वरेण छन्दयाम् आस ततश् चैनं पितामहः
उष्ट्र उवाच
भगवंस् त्वत्प्रसादान् मे दीर्घा ग्रीवा भवेद् इयम्
योजनानां शतं साग्रं या गच्छेच् चरितुं विभो
भीष्म उवाच
एवम् अस्त्व् इति चोक्तः स वरदेन महात्मना
प्रतिलभ्य वरं श्रेष्ठं ययाव् उष्ट्रः स्वकं वनम्
स चकार तद् आलस्यं वरदानात् स दुर्मतिः
न चैच्छच् चरितुं गन्तुं दुरात्मा कालमोहितः
स कदा चित् प्रसार्यैवं तां ग्रीवां शतयोजनाम्
चचाराश्रान्तहृदयो वातश् चागात् ततो महान्
स गुहायां शिरोग्रीवं निधाय पशुर् आत्मनः
आस्ताथ वर्षम् अभ्यागात् सुमहत् प्लावयज् जगत्
अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः
सदारस् तां गुहाम् आशु प्रविवेश जलार्दितः
स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः
अभक्षयत् ततो ग्रीवाम् उष्ट्रस्य भरतर्षभ
यदा त्व् अबुध्यतात्मानं भक्ष्यमाणं स वै पशुः
तदा संकोचने यत्नम् अकरोद् भृशदुःखितः
यावद् ऊर्ध्वम् अधश् चैव ग्रीवां संक्षिपते पशुः

12113014c
12113015a
12113015c
12113016a
12113016c
12113017a
12113017c
12113018a
12113018c
12113019a
12113019c
12113020a
12113020c
12113021a
12113021c
12114001
12114001a
12114001c
12114002
12114002a
12114002c
12114003a
12114003c
12114004a
12114004c
12114005a
12114005c
12114006a
12114006c
12114007a
12114007c
12114008a
12114008c
12114009a
12114009c
12114010a
12114010c
12114011a
12114011c
12114012a
12114012c
12114013a
12114013c
12114014a
12114014c
12115001
12115001a
12115001c
12115002
12115002a
12115002c
12115003a
12115003c
12115004a
12115004c
12115005a
12115005c
12115005e
12115006a
12115006c

तावत् तेन सदारेण जम्बुकेन स भक्षितः


स हत्वा भक्षयित्वा च जम्बुकोष्ट्रं ततस् तदा
विगते वातवर्षे च निश्चक्राम गुहामुखात्
एवं दुर्बुद्धिना प्राप्तम् उष्ट्रेण निधनं तदा
आलस्यस्य क्रमात् पश्य महद् दोषम् उपागतम्
त्वम् अप्य् एतं विधिं त्यक्त्वा योगेन नियतेन्द्रियः
वर्तस्व बुद्धिमूलं हि विजयं मनुर् अब्रवीत्
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च
राज्यं तिष्ठति दक्षस्य संगृहीतेन्द्रियस्य च
गुप्तमन्त्रश्रुतवतः सुसहायस्य चानघ
परीक्ष्यकारिणो ऽर्थाश् च तिष्ठन्तीह युधिष्ठिर
सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम्
इदं हि सद्भिः कथितं विधिज्ञैः; पुरा महेन्द्रप्रतिमप्रभाव
मयापि चोक्तं तव शास्त्रदृष्ट्या; त्वम् अत्र युक्तः प्रचरस्व राजन्
युधिष्ठिर उवाच
राजा राज्यम् अनुप्राप्य दुर्बलो भरतर्षभ
अमित्रस्यातिवृद्धस्य कथं तिष्ठेद् असाधनः
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
सरितां चैव संवादं सागरस्य च भारत
सुरारिनिलयः शश्वत् सागरः सरितां पतिः
पप्रच्छ सरितः सर्वाः संशयं जातम् आत्मनः
समूलशाखान् पश्यामि निहतांश् छायिनो द्रुमान्
युष्माभिर् इह पूर्णाभिर् अन्यांस् तत्र न वेतसम्
अकायश् चाल्पसारश् च वेतसः कूलजश् च वः
अवज्ञाय नशक्यो वा किं चिद् वा तेन वः कृतम्
तद् अहं श्रोतुम् इच्छामि सर्वासाम् एव वो मतम्
यथा कूलानि चेमानि भित्त्वा नानीयते वशम्
ततः प्राह नदी गङ्गा वाक्यम् उत्तरम् अर्थवत्
हेतुमद् ग्राहकं चैव सागरं सरितां पतिम्
तिष्ठन्त्य् एते यथास्थानं नगा ह्य् एकनिकेतनाः
ततस् त्यजन्ति तत् स्थानं प्रातिलोम्याद् अचेतसः
वेतसो वेगम् आयान्तं दृष्ट्वा नमति नेतरः
स च वेगे ऽभ्यतिक्रान्ते स्थानम् आसाद्य तिष्ठति
कालज्ञः समयज्ञश् च सदा वश्यश् च नोद्रुमः
अनुलोमस् तथास्तब्धस् तेन नाभ्येति वेतसः
मारुतोदकवेगेन ये नमन्त्य् उन्नमन्ति च
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम्
यो हि शत्रोर् विवृद्धस्य प्रभोर् वधविनाशने
पूर्वं न सहते वेगं क्षिप्रम् एव स नश्यति
सारासारं बलं वीर्यम् आत्मनो द्विषतश् च यः
जानन् विचरति प्राज्ञो न स याति पराभवम्
एवम् एव यदा विद्वान् मन्येतातिबलं रिपुम्
संश्रयेद् वैतसीं वृत्तिम् एवं प्रज्ञानलक्षणम्
युधिष्ठिर उवाच
विद्वान् मूर्खप्रगल्भेन मृदुस् तीक्ष्णेन भारत
आक्रुश्यमानः सदसि कथं कुर्याद् अरिंदम
भीष्म उवाच
श्रूयतां पृथिवीपाल यथैषो ऽर्थो ऽनुगीयते
सदा सुचेताः सहते नरस्येहाल्पचेतसः
अरुष्यन् क्रुश्यमानस्य सुकृतं नाम विन्दति
दुष्कृतं चात्मनो मर्षी रुष्यत्य् एवापमार्ष्टि वै
टिट्टिभं तम् उपेक्षेत वाशमानम् इवातुरम्
लोकविद्वेषम् आपन्नो निष्फलं प्रतिपद्यते
इति स श्लाघते नित्यं तेन पापेन कर्मणा
इदम् उक्तो मया कश् चित् संमतो जनसंसदि
स तत्र व्रीडितः शुष्को मृतकल्पो ऽवतिष्ठति
श्लाघन्न् अश्लाघनीयेन कर्मणा निरपत्रपः
उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः

12115007a
12115007c
12115007e
12115008a
12115008c
12115009a
12115009c
12115010a
12115010c
12115011a
12115011c
12115012a
12115012c
12115013a
12115013c
12115014a
12115014c
12115015a
12115015c
12115016a
12115016c
12115017a
12115017c
12115018a
12115018c
12115019a
12115019c
12115020a
12115020c
अम्
12116001
12116001a
12116001c
12116002a
12116002c
12116003a
12116003c
12116004a
12116004c
12116005a
12116005c
12116006a
12116006c
12116007a
12116007c
12116008a
12116008c
12116009a
12116009c
12116010a
12116010c
12116011a
12116011c
12116012a
12116012c
12116013a
12116013c
12116013e
12116014
12116014a

यद् यद् ब्रूयाद् अल्पमतिस् तत् तद् अस्य सहेत् सदा


प्राकृतो हि प्रशंसन् वा निन्दन् वा किं करिष्यति
वने काक इवाबुद्धिर् वाशमानो निरर्थकम्
यदि वाग्भिः प्रयोगः स्यात् प्रयोगे पापकर्मणः
वाग् एवार्थो भवेत् तस्य न ह्य् एवार्थो जिघांसतः
निषेकं विपरीतं स आचष्टे वृत्तचेष्टया
मयूर इव कौपीनं नृत्यन् संदर्शयन्न् इव
यस्यावाच्यं न लोके ऽस्ति नाकार्यं वापि किं चन
वाचं तेन न संदध्याच् छुचिः संक्लिष्टकर्मणा
प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः
स मानवः श्ववल् लोके नष्टलोकपरायणः
तादृग् जनशतस्यापि यद् ददाति जुहोति च
परोक्षेणापवादेन तन् नाशयति स क्षणात्
तस्मात् प्राज्ञो नरः सद्यस् तादृशं पापचेतसम्
वर्जयेत् साधुभिर् वर्ज्यं सारमेयामिषं यथा
परिवादं ब्रुवाणो हि दुरात्मा वै महात्मने
प्रकाशयति दोषान् स्वान् सर्पः फणम् इवोच्छ्रितम्
तं स्वकर्माणि कुर्वाणं प्रतिकर्तुं य इच्छति
भस्मकूट इवाबुद्धिः खरो रजसि मज्जति
मनुष्यशालावृकम् अप्रशान्तं; जनापवादे सततं निविष्टम्
मातङ्गम् उन्मत्तम् इवोन्नदन्तं; त्यजेत तं श्वानम् इवातिरौद्रम्
अधीरजुष्टे पथि वर्तमानं; दमाद् अपेतं विनयाच् च पापम्
अरिव्रतं नित्यम् अभूतिकामं; धिग् अस्तु तं पापमतिं मनुष्यम्
प्रत्युच्यमानस् तु हि भूय एभिर्; निशाम्य मा भूस् त्वम् अथार्तरूपः
उच्चस्य नीचेन हि संप्रयोगं; विगर्हयन्ति स्थिरबुद्धयो ये
क्रुद्धो दशार्धेन हि ताडयेद् वा; स पांसुभिर् वापकिरेत् तुषैर् वा
विवृत्य दन्तांश् च विभीषयेद् वा; सिद्धं हि मूर्खे कुपिते नृशंसे
विगर्हणां परमदुरात्मना कृतां; सहेत यः संसदि दुर्जनान् नरः
पठेद् इदं चापि निदर्शनं सदा; न वाङ्मयं स लभति किं चिद् अप्रिय्
युधिष्ठिर उवाच
पितामह महाप्राज्ञ संशयो मे महान् अयम्
स च्छेत्तव्यस् त्वया राजन् भवान् कुलकरो हि नः
पुरुषाणाम् अयं तात दुर्वृत्तानां दुरात्मनाम्
कथितो वाक्यसंचारस् ततो विज्ञापयामि ते
यद् धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम्
आयत्यां च तदात्वे च क्षेमवृद्धिकरं च यत्
पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत्
अन्नपाने शरीरे च हितं यत् तद् ब्रवीहि मे
अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृतः
असुहृत् समुपेतो वा स कथं रञ्जयेत् प्रजाः
यो ह्य् असत्प्रग्रहरतिः स्नेहरागबलात्कृतः
इन्द्रियाणाम् अनीशत्वाद् असज्जनबुभूषकः
तस्य भृत्या विगुणतां यान्ति सर्वे कुलोद्गताः
न च भृत्यफलैर् अर्थैः स राजा संप्रयुज्यते
एतान् मे संशयस्थस्य राजधर्मान् सुदुर्लभान्
बृहस्पतिसमो बुद्ध्या भवाञ् शंसितुम् अर्हति
शंसिता पुरुषव्याघ्र त्वं नः कुलहिते रतः
क्षत्ता चैव पटुप्रज्ञो यो नः शंसति सर्वदा
त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम्
अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्य् अहं सुखम्
कीदृषाः संनिकर्षस्था भृत्याः स्युर् वा गुणान्विताः
कीदृशैः किंकुलीनैर् वा सह यात्रा विधीयते
न ह्य् एको भृत्यरहितो राजा भवति रक्षिता
राज्यं चेदं जनः सर्वस् तत् कुलीनो ऽभिशंसति
न हि प्रशास्तुं राज्यं हि शक्यम् एकेन भारत
असहायवता तात नैवार्थाः के चिद् अप्य् उत
लब्धुं लब्ध्वा चापि सदा रक्षितुं भरतर्षभ
भीष्म उवाच
यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः

12116014c
12116015a
12116015c
12116016a
12116016c
12116017a
12116017c
12116018a
12116018c
12116019a
12116019c
12116020a
12116020c
12116021a
12116021c
12116022a
12116022c
12117001
12117001a
12117001c
12117002a
12117002c
12117003a
12117003c
12117004a
12117004c
12117005a
12117005c
12117006a
12117006c
12117007a
12117007c
12117008a
12117008c
12117009a
12117009c
12117010a
12117010c
12117011a
12117011c
12117012a
12117012c
12117013a
12117013c
12117014a
12117014c
12117015
12117015a
12117015c
12117016
12117016a
12117016c
12117017a
12117017c
12117018a
12117018c
12117019a
12117019c
12117019e
12117020a

हितैषी कुलजः स्निग्धः स राज्यफलम् अश्नुते


मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः
नृपतेर् मतिदाः सन्ति संबन्धज्ञानकोविदाः
अनागतविधातारः कालज्ञानविशारदाः
अतिक्रान्तम् अशोचन्तः स राज्यफलम् अश्नुते
समदुःखसुखा यस्य सहायाः सत्यकारिणः
अर्थचिन्तापरा यस्य स राज्यफलम् अश्नुते
यस्य नार्तो जनपदः संनिकर्षगतः सदा
अक्षुद्रः सत्पथालम्बी स राज्यफलभाग् भवेत्
कोशाक्षपटलं यस्य कोशवृद्धिकरैर् जनैः
आप्तैस् तुष्टैश् च सततं धार्यते स नृपोत्तमः
कोष्ठागारम् असंहार्यैर् आप्तैः संचयतत्परैः
पात्रभूतैर् अलुब्धैश् च पाल्यमानं गुणीभवेत्
व्यवहारश् च नगरे यस्य कर्मफलोदयः
दृश्यते शङ्खलिखितः स धर्मफलभाग् भवेत्
संगृहीतमनुष्यश् च यो राजा राजधर्मवित्
षड्वर्गं प्रतिगृह्णन् स धर्मात् फलम् उपाश्नुते
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
निदर्शनकरं लोके सज्जनाचरितं सदा
अस्यैवार्थस्य सदृशं यच् छ्रुतं मे तपोवने
जामदग्न्यस्य रामस्य यद् उक्तम् ऋषिसत्तमैः
वने महति कस्मिंश् चिद् अमनुष्यनिषेविते
ऋषिर् मूलफलाहारो नियतो नियतेन्द्रियः
दीक्षादमपरः शान्तः स्वाध्यायपरमः शुचिः
उपवासविशुद्धात्मा सततं सत्पथे स्थितः
तस्य संदृश्य सद्भावम् उपविष्टस्य धीमतः
सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः
सिंहव्याघ्राः सशरभा मत्ताश् चैव महागजाः
द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः
ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः
तस्यर्षेः शिष्यवच् चैव न्यग्भूताः प्रियकारिणः
दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम्
ग्राम्यस् त्व् एकः पशुस् तत्र नाजहाच् छ्वा महामुनिम्
भक्तो ऽनुरक्तः सततम् उपवासकृशो ऽबलः
फलमूलोत्कराहारः शान्तः शिष्टाकृतिर् यथा
तस्यर्षेर् उपविष्टस्य पादमूले महामुनेः
मनुष्यवद् गतो भावः स्नेहबद्धो ऽभवद् भृशम्
ततो ऽभ्ययान् महावीर्यो द्वीपी क्षतजभोजनः
श्वार्थम् अत्यन्तसंदुष्टः क्रूरः काल इवान्तकः
लेलिह्यमानस् तृषितः पुच्छास्फोटनतत्परः
व्यादितास्यः क्षुधाभग्नः प्रार्थयानस् तदामिषम्
तं दृष्ट्वा क्रूरम् आयान्तं जीवितार्थी नराधिप
प्रोवाच श्वा मुनिं तत्र यत् तच् छृणु महामते
श्वशत्रुर् भगवन्न् अत्र द्वीपी मां हन्तुम् इच्छति
त्वत्प्रसादाद् भयं न स्यात् तस्मान् मम महामुने
मुनिर् उवाच
न भयं द्वीपिनः कार्यं मृत्युतस् ते कथं चन
एष श्वरूपरहितो द्वीपी भवसि पुत्रक
भीष्म उवाच
ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः
चित्राङ्गो विस्फुरन् हृष्टो वने वसति निर्भयः
ततो ऽभ्ययान् महारौद्रो व्यादितास्यः क्षुधान्वितः
द्वीपिनं लेलिहद् वक्त्रो व्याघ्रो रुधिरलालसः
व्याघ्रं दृष्ट्वा क्षुधाभग्नं दंष्ट्रिणं वनगोचरम्
द्वीपी जीवितरक्षार्थम् ऋषिं शरणम् एयिवान्
ततः संवासजं स्नेहम् ऋषिणा कुर्वता सदा
स द्वीपी व्याघ्रतां नीतो रिपुभिर् बलवत्तरः
ततो दृष्ट्वा स शार्दूलो नाभ्यहंस् तं विशां पते
स तु श्वा व्याघ्रतां प्राप्य बलवान् पिशिताशनः

12117020c
12117021a
12117021c
12117022a
12117022c
12117023a
12117023c
12117024a
12117024c
12117025a
12117025c
12117026a
12117026c
12117027a
12117027c
12117028a
12117028c
12117029a
12117029c
12117030a
12117030c
12117031a
12117031c
12117032a
12117032c
12117033a
12117033c
12117034a
12117034c
12117035a
12117035c
12117035e
12117036a
12117036c
12117037a
12117037c
12117038a
12117038c
12117039a
12117039c
12117040a
12117040c
12117041a
12117041c
12117042a
12117042c
12117043a
12117043c
12117044a
12117044c
12118001
12118001a
12118001c
12118002a
12118002c
12118003a
12118003c
12118004a
12118004c
12118005a

न मूलफलभोगेषु स्पृहाम् अप्य् अकरोत् तदा


यथा मृगपतिर् नित्यं प्रकाङ्क्षति वनौकसः
तथैव स महाराज व्याघ्रः समभवत् तदा
व्याघ्रस् तूटजमूलस्थस् तृप्तः सुप्तो हतैर् मृगैः
नागश् चागात् तम् उद्देशं मत्तो मेघ इवोत्थितः
प्रभिन्नकरटः प्रांशुः पद्मी विततमस्तकः
सुविषाणो महाकायो मेघगम्भीरनिस्वनः
तं दृष्ट्वा कुञ्जरं मत्तम् आयान्तं मदगर्वितम्
व्याघ्रो हस्तिभयात् त्रस्तस् तम् ऋषिं शरणं ययौ
ततो ऽनयत् कुञ्जरतां तं व्याघ्रम् ऋषिसत्तमः
महामेघोपमं दृष्ट्वा तं स भीतो ऽभवद् गजः
ततः कमलषण्डानि शल्लकीगहनानि च
व्यचरत् स मुदा युक्तः पद्मरेणुविभूषितः
कदा चिद् रममाणस्य हस्तिनः सुमुखं तदा
ऋषेस् तस्योटजस्थस्य कालो ऽगच्छन् निशानिशम्
अथाजगाम तं देशं केसरी केसरारुणः
गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः
तं दृष्ट्वा सिंहम् आयान्तं नागः सिंहभयाकुलः
ऋषिं शरणम् आपेदे वेपमानो भयातुरः
ततः स सिंहतां नीतो नागेन्द्रो मुनिना तदा
वन्यं नागणयत् सिंहं तुल्यजातिसमन्वयात्
दृष्ट्वा च सो ऽनशत् सिंहो वन्यो भीसन्नवाग्बलः
स चाश्रमे ऽवसत् सिंहस् तस्मिन्न् एव वने सुखी
न त्व् अन्ये क्षुद्रपशवस् तपोवननिवासिनः
व्यदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा
कदा चित् कालयोगेन सर्वप्राणिविहिंसकः
बलवान् क्षतजाहारो नानासत्त्वभयंकरः
अष्टपाद् ऊर्ध्वचरणः शरभो वनगोचरः
तं सिंहं हन्तुम् आगच्छन् मुनेस् तस्य निवेशनम्
तं मुनिः शरभं चक्रे बलोत्कटम् अरिंदम
ततः स शरभो वन्यो मुनेः शरभम् अग्रतः
दृष्ट्वा बलिनम् अत्युग्रं द्रुतं संप्राद्रवद् भयात्
स एवं शरभस्थाने न्यस्तो वै मुनिना तदा
मुनेः पार्श्वगतो नित्यं शारभ्यं सुखम् आप्तवान्
ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात्
दिशः संप्राद्रवन् राजन् भयाज् जीवितकाङ्क्षिणः
शरभो ऽप्य् अतिसंदुष्टो नित्यं प्राणिवधे रतः
फलमूलाशनं शान्तं नैच्छत् स पिशिताशनः
ततो रुधिरतर्षेण बलिना शरभो ऽन्वितः
इयेष तं मुनिं हन्तुम् अकृतज्ञः श्वयोनिजः
ततस् तेन तपःशक्त्या विदितो ज्ञानचक्षुषा
विज्ञाय च महाप्राज्ञो मुनिः श्वानं तम् उक्तवान्
श्वा त्वं द्वीपित्वम् आपन्नो द्वीपी व्याघ्रत्वम् आगतः
व्याघ्रो नागो मदपटुर् नागः सिंहत्वम् आप्तवान्
सिंहो ऽतिबलसंयुक्तो भूयः शरभतां गतः
मया स्नेहपरीतेन न विमृष्टः कुलान्वयः
यस्माद् एवम् अपापं मां पाप हिंसितुम् इच्छसि
तस्मात् स्वयोनिम् आपन्नः श्वैव त्वं हि भविष्यसि
ततो मुनिजनद्वेषाद् दुष्टात्मा श्वाकृतो ऽबुधः
ऋषिणा शरभः शप्तः स्वं रूपं पुनर् आप्तवान्
भीष्म उवाच
स श्वा प्रकृतिम् आपन्नः परं दैन्यम् उपागमत्
ऋषिणा हुंकृतः पापस् तपोवनबहिष्कृतः
एवं राज्ञा मतिमता विदित्वा शीलशौचताम्
आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम्
अनुक्रोशं बलं वीर्यं भावं संप्रशमं क्षमाम्
भृत्या ये यत्र योग्याः स्युस् तत्र स्थाप्याः सुशिक्षिताः
नापरीक्ष्य महीपालः प्रकर्तुं भृत्यम् अर्हति
अकुलीननराकीर्णो न राजा सुखम् एधते
कुलजः प्रकृतो राज्ञा तत्कुलीनतया सदा

12118005c
12118006a
12118006c
12118007a
12118007c
12118008a
12118008c
12118009a
12118009c
12118010a
12118010c
12118011a
12118011c
12118012a
12118012c
12118013a
12118013c
12118014a
12118014c
12118015a
12118015c
12118016a
12118016c
12118017a
12118017c
12118018a
12118018c
12118019a
12118019c
12118020a
12118020c
12118021a
12118021c
12118022a
12118022c
12118023a
12118023c
12118024a
12118024c
12118025a
12118025c
12118026a
12118026c
12118027a
12118027c
12118028a
12118028c
12119001
12119001a
12119001c
12119002a
12119002c
12119003a
12119003c
12119004a
12119004c
12119005a
12119005c
12119006a
12119006c

न पापे कुरुते बुद्धिं निन्द्यमानो ऽप्य् अनागसि


अकुलीनस् तु पुरुषः प्रकृतः साधुसंक्षयात्
दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत्
कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम्
सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा
कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम्
अलुब्धं लब्धसंतुष्टं स्वामिमित्रबुभूषकम्
सचिवं देशकालज्ञं सर्वसंग्रहणे रतम्
सत्कृतं युक्तमनसं हितैषिणम् अतन्द्रितम्
युक्ताचारं स्वविषये संधिविग्रहकोविदम्
राज्ञस् त्रिवर्गवेत्तारं पौरजानपदप्रियम्
खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम्
इङ्गिताकारतत्त्वज्ञं यात्रायानविशारदम्
हस्तिशिक्षासु तत्त्वज्ञम् अहंकारविवर्जितम्
प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम्
चोक्षं चोक्षजनाकीर्णं सुवेषं सुखदर्शनम्
नायकं नीतिकुशलं गुणषष्ट्या समन्वितम्
अस्तब्धं प्रश्रितं शक्तं मृदुवादिनम् एव च
धीरं श्लक्ष्णं महर्द्धिं च देशकालोपपादकम्
सचिवं यः प्रकुरुते न चैनम् अवमन्यते
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेर् इव
एतैर् एव गुणैर् युक्तो राजा शास्त्रविशारदः
एष्टव्यो धर्मपरमः प्रजापालनतत्परः
धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित्
शुश्रूषुः श्रुतवाञ् श्रोता ऊहापोहविशारदः
मेधावी धारणायुक्तो यथान्यायोपपादकः
दान्तः सदा प्रियाभाषी क्षमावांश् च विपर्यये
दानाच्छेदे स्वयंकारी सुद्वारः सुखदर्शनः
आर्तहस्तप्रदो नित्यम् आप्तंमन्यो नये रतः
नाहंवादी न निर्द्वंद्वो न यत्किंचनकारकः
कृते कर्मण्य् अमोघानां कर्ता भृत्यजनप्रियः
संगृहीतजनो ऽस्तब्धः प्रसन्नवदनः सदा
दाता भृत्यजनावेक्षी न क्रोधी सुमहामनाः
युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासकः
चारनेत्रः परावेक्षी धर्मार्थकुशलः सदा
राजा गुणशताकीर्ण एष्टव्यस् तादृशो भवेत्
योधाश् चैव मनुष्येन्द्र सर्वैर् गुणगुणैर् वृताः
अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणाः
न विमानयितव्याश् च राज्ञा वृद्धिम् अभीप्सता
योधाः समरशौटीराः कृतज्ञाः शस्त्रकोविदाः
धर्मशास्त्रसमायुक्ताः पदातिजनसंयुताः
अर्थमानविवृद्धाश् च रथचर्याविशारदाः
इष्वस्त्रकुशला यस्य तस्येयं नृपतेर् मही
सर्वसंग्रहणे युक्तो नृपो भवति यः सदा
उत्थानशीलो मित्राढ्यः स राजा राजसत्तमः
शक्या अश्वसहस्रेण वीरारोहेण भारत
संगृहीतमनुष्येण कृत्स्ना जेतुं वसुंधरा
भीष्म उवाच
एवं शुनासमान् भृत्यान् स्वस्थाने यो नराधिपः
नियोजयति कृत्येषु स राज्यफलम् अश्नुते
न श्वा स्वस्थानम् उत्क्रम्य प्रमाणम् अभि सत्कृतः
आरोप्यः श्वा स्वकात् स्थानाद् उत्क्रम्यान्यत् प्रपद्यते
स्वजातिकुलसंपन्नाः स्वेषु कर्मस्व् अवस्थिताः
प्रकर्तव्या बुधा भृत्या नास्थाने प्रक्रिया क्षमा
अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति
स भृत्यगुणसंपन्नं राजा फलम् उपाश्नुते
शरभः शरभस्थाने सिंहः सिंह इवोर्जितः
व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा
कर्मस्व् इहानुरूपेषु न्यस्या भृत्या यथाविधि
प्रतिलोमं न भृत्यास् ते स्थाप्याः कर्मफलैषिणा

12119007a
12119007c
12119008a
12119008c
12119009a
12119009c
12119010a
12119010c
12119011a
12119011c
12119012a
12119012c
12119013a
12119013c
12119014a
12119014c
12119015a
12119015c
12119016a
12119016c
12119017a
12119017c
12119018a
12119018c
12119019a
12119019c
12119020a
12119020c
12120001
12120001a
12120001c
12120002a
12120002c
12120003
12120003a
12120003c
12120004a
12120004c
12120005a
12120005c
12120006a
12120006c
12120007a
12120007c
12120008a
12120008c
12120009a
12120009c
12120009e
12120010a
12120010c
12120011a
12120011c
12120012a
12120012c
12120013a
12120013c
12120013e
12120014a
12120014c

यः प्रमाणम् अतिक्रम्य प्रतिलोमं नराधिपः


भृत्यान् स्थापयते ऽबुद्धिर् न स रञ्जयते प्रजाः
न बालिशा न च क्षुद्रा न चाप्रतिमितेन्द्रियाः
नाकुलीना नराः पार्श्वे स्थाप्या राज्ञा हितैषिणा
साधवः कुशलाः शूरा ज्ञानवन्तो ऽनसूयकाः
अक्षुद्राः शुचयो दक्षा नराः स्युः पारिपार्श्वकाः
न्यग्भूतास् तत्पराः क्षान्ताश् चौक्षाः प्रकृतिजाः शुभाः
स्वे स्वे स्थाने ऽपरिक्रुष्टास् ते स्यू राज्ञो बहिश्चराः
सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत्
असिंहः सिंहसहितः सिंहवल् लभते फलम्
यस् तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः
न स सिंहफलं भोक्तुं शक्तः श्वभिर् उपासितः
एवम् एतैर् मनुष्येन्द्र शूरैः प्राज्ञैर् बहुश्रुतैः
कुलीनैः सह शक्येत कृत्स्नां जेतुं वसुंधराम्
नावैद्यो नानृजुः पार्श्वे नाविद्यो नामहाधनः
संग्राह्यो वसुधापालैर् भृत्यो भृत्यवतां वर
बाणवद् विसृता यान्ति स्वामिकार्यपरा जनाः
ये भृत्याः पार्थिवहितास् तेषां सान्त्वं प्रयोजयेत्
कोशश् च सततं रक्ष्यो यत्नम् आस्थाय राजभिः
कोशमूला हि राजानः कोशमूलकरो भव
कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसंचितम्
सदास्तु सत्सु संन्यस्तं धनधान्यपरो भव
नित्ययुक्ताश् च ते भृत्या भवन्तु रणकोविदाः
वाजिनां च प्रयोगेषु वैशारद्यम् इहेष्यते
ज्ञातिबन्धुजनावेक्षी मित्रसंबन्धिसंवृतः
पौरकार्यहितान्वेषी भव कौरवनन्दन
एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया
श्वा ते निदर्शनं तात किं भूयः श्रोतुम् इच्छसि
युधिष्ठिर उवाच
राजवृत्तान्य् अनेकानि त्वया प्रोक्तानि भारत
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः
तद् एव विस्तरेणोक्तं पूर्वैर् दृष्टं सतां मतम्
प्रणयं राजधर्माणां प्रब्रूहि भरतर्षभ
भीष्म उवाच
रक्षणं सर्वभूतानाम् इति क्षत्रे परं मतम्
तद् यथा रक्षणं कुर्यात् तथा शृणु महीपते
यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः
तथा बहुविधं राजा रूपं कुर्वीत धर्मवित्
तैक्ष्ण्यं जिह्मत्वम् आदान्त्यं सत्यम् आर्जवम् एव च
मध्यस्थः सत्त्वम् आतिष्ठंस् तथा वै सुखम् ऋच्छति
यस्मिन्न् अर्थे हितं यत् स्यात् तद् वर्णं रूपम् आविशेत्
बहुरूपस्य राज्ञो हि सूक्ष्मो ऽप्य् अर्थो न सीदति
नित्यं रक्षितमन्त्रः स्याद् यथा मूकः शरच्छिखी
श्लक्ष्णाक्षरतनुः श्रीमान् भवेच् छास्त्रविशारदः
आपद्द्वारेषु यत्तः स्याज् जलप्रस्रवणेष्व् इव
शैलवर्षोदकानीव द्विजान् सिद्धान् समाश्रयेत्
अर्थकामः शिखां राजा कुर्याद् धर्मध्वजोपमाम्
नित्यम् उद्यतदण्डः स्याद् आचरेच् चाप्रमादतः
लोके चायव्ययौ दृष्ट्वा वृक्षाद् वृक्षम् इवाप्लवन्
मृजावान् स्यात् स्वयूथ्येषु भावानि चरणैः क्षिपेत्
जातपक्षः परिस्पन्देद् रक्षेद् वैकल्यम् आत्मनः
दोषान् विवृणुयाच् छत्रोः परपक्षान् विधूनयेत्
काननेष्व् इव पुष्पाणि बर्हीवार्थान् समाचरेत्
उच्छ्रितान् आश्रयेत् स्फीतान् नरेन्द्रान् अचलोपमान्
श्रयेच् छायाम् अविज्ञातां गुप्तं शरणम् आश्रयेत्
प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने
मायूरेण गुणेनैव स्त्रीभिश् चालक्षितश् चरेत्
न जह्याच् च तनुत्राणं रक्षेद् आत्मानम् आत्मना
चारभूमिष्व् अभिगमान् पाशांश् च परिवर्जयेत्
पीडयेच् चापि तां भूमिं प्रणश्येद् गहने पुनः

12120015a
12120015c
12120016a
12120016c
12120016e
12120017a
12120017c
12120017e
12120018a
12120018c
12120018e
12120019a
12120019c
12120019e
12120020a
12120020c
12120021a
12120021c
12120022a
12120022c
12120023a
12120023c
12120024a
12120024c
12120025a
12120025c
12120026a
12120026c
12120027a
12120027c
12120028a
12120028c
12120029a
12120029c
12120030a
12120030c
12120031a
12120031c
12120032a
12120032c
12120033a
12120033c
12120034a
12120034c
12120035a
दः
12120035c
12120036a
12120036c
12120037a
12120037c
12120038a
12120038c
12120039a
12120039c
12120040a
12120040c
अम्
12120041a
12120041c

हन्यात् क्रुद्धान् अतिविषान् ये जिह्मगतयो ऽहितान्


नाश्रयेद् बालबर्हाणि सन्निवासानि वासयेत्
सदा बर्हिनिभः कामं प्रसक्तिकृतम् आचरेत्
सर्वतश् चाददेत् प्रज्ञां पतंगान् गहनेष्व् इव
एवं मयूरवद् राजा स्वराष्ट्रं परिपालयेत्
आत्मवृद्धिकरीं नीतिं विदधीत विचक्षणः
आत्मसंयमनं बुद्ध्या परबुद्ध्यावतारणम्
बुद्ध्या चात्मगुणप्राप्तिर् एतच् छास्त्रनिदर्शनम्
परं चाश्वासयेत् साम्ना स्वशक्तिं चोपलक्षयेत्
आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत्
सान्त्वयोगमतिः प्राज्ञः कार्याकार्यविचारकः
निगूढबुद्धिर् धीरः स्याद् वक्तव्ये वक्ष्यते तथा
संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः
स्वभावम् एष्यते तप्तं कृष्णायसम् इवोदके
अनुयुञ्जीत कृत्यानि सर्वाण्य् एव महीपतिः
आगमैर् उपदिष्टानि स्वस्य चैव परस्य च
क्षुद्रं क्रूरं तथा प्राज्ञं शूरं चार्थविशारदम्
स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः
अप्य् अदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु
सर्वांस् तान् अनुवर्तेत स्वरांस् तन्त्रीर् इवायता
धर्माणाम् अविरोधेन सर्वेषां प्रियम् आचरेत्
ममायम् इति राजा यः स पर्वत इवाचलः
व्यवसायं समाधाय सूर्यो रश्मिम् इवायताम्
धर्मम् एवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये
कुलप्रकृतिदेशानां धर्मज्ञान् मृदुभाषिणः
मध्ये वयसि निर्दोषान् हिते युक्ताञ् जितेन्द्रियान्
अलुब्धाञ् शिक्षितान् दान्तान् धर्मेषु परिनिष्ठितान्
स्थापयेत् सर्वकार्येषु राजा धर्मार्थरक्षिणः
एतेनैव प्रकारेण कृत्यानाम् आगतिं गतिम्
युक्तः समनुतिष्ठेत तुष्टश् चारैर् उपस्कृतः
अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः
आत्मप्रत्ययकोशस्य वसुधैव वसुंधरा
व्यक्तश् चानुग्रहो यस्य यथार्थश् चापि निग्रहः
गुप्तात्मा गुप्तराष्ट्रश् च स राजा राजधर्मवित्
नित्यं राष्ट्रम् अवेक्षेत गोभिः सूर्य इवोत्पतन्
चारांश् च नचरान् विद्यात् तथा बुद्ध्या न संज्वरेत्
कालप्राप्तम् उपादद्यान् नार्थं राजा प्रसूचयेत्
अहन्य् अहनि संदुह्यान् महीं गाम् इव बुद्धिमान्
यथा क्रमेण पुष्पेभ्यश् चिनोति मधु षट्पदः
तथा द्रव्यम् उपादाय राजा कुर्वीत संचयम्
यद् धि गुप्तावशिष्टं स्यात् तद् धितं धर्मकामयोः
संचयानुविसर्गी स्याद् राजा शास्त्रविद् आत्मवान्
नाल्पम् अर्थं परिभवेन् नावमन्येत शात्रवान्
बुद्ध्यावबुध्येद् आत्मानं न चाबुद्धिषु विश्वसेत्
धृतिर् दाक्ष्यं संयमो बुद्धिर् अग्र्या; धैर्यं शौर्यं देशकालो ऽप्रमा
स्वल्पस्य वा महतो वापि वृद्धौ; धनस्यैतान्य् अष्ट समिन्धनानि
अग्निस्तोको वर्धते ह्य् आज्यसिक्तो; बीजं चैकं बहुसाहस्रम् एति
क्षयोदयौ विपुलौ संनिशाम्य; तस्माद् अल्पं नावमन्येत विद्वान्
बालो ऽबालः स्थविरो वा रिपुर् यः; सदा प्रमत्तं पुरुषं निहन्यात्
कालेनान्यस् तस्य मूलं हरेत; कालज्ञाता पार्थिवानां वरिष्ठः
हरेत् कीर्तिं धर्मम् अस्योपरुन्ध्याद्; अर्थे दीर्घं वीर्यम् अस्योपहन्यात्
रिपुर् द्वेष्टा दुर्बलो वा बली वा; तस्माच् छत्रौ नैव हेडेद् यतात्मा
क्षयं शत्रोः संचयं पालनं चाप्य्; उभौ चार्थौ सहितौ धर्मकामौ
अतश् चान्यन् मतिमान् संदधीत; तस्माद् राजा बुद्धिमन्तं श्रयेत
बुद्धिर् दीप्ता बलवन्तं हिनस्ति; बलं बुद्ध्या वर्धते पाल्यमानम्
शत्रुर् बुद्ध्या सीदते वर्धमानो; बुद्धेः पश्चात् कर्म यत् तत् प्रशस्त्
सर्वान् कामान् कामयानो हि धीरः; सत्त्वेनाल्पेनाप्लुते हीनदेहः
यथात्मानं प्रार्थयते ऽर्थमानैः; श्रेयःपात्रं पूरयते ह्य् अनल्पम्

12120042a
12120042c
12120043a
12120043c
12120044a
12120044c
12120045a
12120045c
12120046a
12120046c
12120047a
12120047c
12120048a
12120048c
12120049a
12120049c
12120050a
12120050c
12120051a
12120051c
12120052a
12120052c
12120053a
12120053c
12120054a
12120054c
12121001
12121001a
12121001c
12121002a
12121002c
12121003a
12121003c
12121004a
12121004c
12121005a
12121005c
12121006a
12121006c
12121007a
12121007c
12121007e
12121008
12121008a
12121008c
12121009a
12121009c
12121009e
12121010a
12121010c
12121010e
12121011a
12121011c
12121012a
12121012c
12121013a
12121013c
12121014a
12121014c
12121015a

तस्माद् राजा प्रगृहीतः परेषु; मूलं लक्ष्म्याः सर्वतो ऽभ्याददीत


दीर्घं कालम् अपि संपीड्यमानो; विद्युत्संपातम् इव मानोर्जितः स्यात्
विद्या तपो वा विपुलं धनं वा; सर्वम् एतद् व्यवसायेन शक्यम्
ब्रह्म यत्तं निवसति देहवत्सु; तस्माद् विद्याद् व्यवसायं प्रभूतम्
यत्रासते मतिमन्तो मनस्विनः; शक्रो विष्णुर् यत्र सरस्वती च
वसन्ति भूतानि च यत्र नित्यं; तस्माद् विद्वान् नावमन्येत देहम्
लुब्धं हन्यात् संप्रदानेन नित्यं; लुब्धस् तृप्तिं परवित्तस्य नैति
सर्वो लुब्धः कर्मगुणोपभोगे; यो ऽर्थैर् हीनो धर्मकामौ जहाति
धनं भोज्यं पुत्रदारं समृद्धिं; सर्वो लुब्धः प्रार्थयते परेषाम्
लुब्धे दोषाः संभवन्तीह सर्वे; तस्माद् राजा न प्रगृह्णीत लुब्धान्
संदर्शने सत्पुरुषं जघन्यम् अपि चोदयेत्
आरम्भान् द्विषतां प्राज्ञः सर्वान् अर्थांस् तु सूदयेत्
धर्मान्वितेषु विज्ञातो मन्त्री गुप्तश् च पाण्डव
आप्तो राजन् कुलीनश् च पर्याप्तो राज्यसंग्रहे
विधिप्रवृत्तान् नरदेवधर्मान्; उक्तान् समासेन निबोध बुद्ध्या
इमान् विदध्याद् व्यनुसृत्य यो वै; राजा महीं पालयितुं स शक्तः
अनीतिजं यद्य् अविधानजं सुखं; हठप्रणीतं विविधं प्रदृश्यते
न विद्यते तस्य गतिर् महीपतेर्; न विद्यते राष्ट्रजम् उत्तमं सुखम्
धनैर् विशिष्टान् मतिशीलपूजितान्; गुणोपपन्नान् युधि दृष्टविक्रमान्
गुणेषु दृष्टान् अचिराद् इहात्मवान्; सतो ऽभिसंधाय निहन्ति शात्रवान्
पश्येद् उपायान् विविधैः क्रियापथैर्; न चानुपायेन मतिं निवेशयेत्
श्रियं विशिष्टां विपुलं यशो धनं; न दोषदर्शी पुरुषः समश्नुते
प्रीतिप्रवृत्तौ विनिवर्तने तथा; सुहृत्सु विज्ञाय निवृत्य चोभयोः
यद् एव मित्रं गुरुभारम् आवहेत्; तद् एव सुस्निग्धम् उदाहरेद् बुधः
एतान् मयोक्तांस् तव राजधर्मान्; नृणां च गुप्तौ मतिम् आदधत्स्व
अवाप्स्यसे पुण्यफलं सुखेन; सर्वो हि लोकोत्तमधर्ममूलः
युधिष्ठिर उवाच
अयं पितामहेनोक्तो राजधर्मः सनातनः
ईश्वरश् च महादण्डो दण्डे सर्वं प्रतिष्ठितम्
देवतानाम् RSINAM च pitqNAM च महात्मनाम्
यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः
सर्वेषां प्राणिनां लोके तिर्यक्ष्व् अपि निवासिनाम्
सर्वव्यापी महातेजा दण्डः श्रेयान् इति प्रभो
इत्य् एतद् उक्तं भवता सर्वं दण्ड्यं चराचरम्
दृश्यते लोकम् आसक्तं ससुरासुरमानुषम्
एतद् इच्छाम्य् अहं ज्ञातुं तत्त्वेन भरतर्षभ
को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः
किमात्मकः कथंभूतः कतिमूर्तिः कथंप्रभुः
जागर्ति स कथं दण्डः प्रजास्व् अवहितात्मकः
कश् च पूर्वापरम् इदं जागर्ति परिपालयन्
कश् च विज्ञायते पूर्वं को ऽपरो दण्डसंज्ञितः
किंसंस्थश् च भवेद् दण्डः का चास्य गतिर् इष्यते
भीष्म उवाच
शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः
यस्मिन् हि सर्वम् आयत्तं स दण्ड इह केवलः
धर्मस्याख्या महाराज व्यवहार इतीष्यते
तस्य लोपः कथं न स्याल् लोकेष्व् अवहितात्मनः
इत्य् अर्थं व्यवहारस्य व्यवहारत्वम् इष्यते
अपि चैतत् पुरा राजन् मनुना प्रोक्तम् आदितः
सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना
प्रजा रक्षति यः सम्यग् धर्म एव स केवलः
अथोक्तम् एतद् वचनं प्राग् एव मनुना पुरा
जन्म चोक्तं वसिष्ठेन ब्रह्मणो वचनं महत्
प्राग् इदं वचनं प्रोक्तम् अतः प्राग्वचनं विदुः
व्यवहारस्य चाख्यानाद् व्यवहार इहोच्यते
दण्डात् त्रिवर्गः सततं सुप्रणीतात् प्रवर्तते
दैवं हि परमो दण्डो रूपतो ऽग्निर् इवोच्छिखः
नीलोत्पलदलश्यामश् चतुर्दंष्ट्रश् चतुर्भुजः
अष्टपान् नैकनयनः शङ्कुकर्णोर्ध्वरोमवान्
जटी द्विजिह्वस् ताम्रास्यो मृगराजतनुच्छदः

12121015c
12121016a
12121016c
12121017a
12121017c
12121018a
12121018c
12121019a
12121019c
12121020a
12121020c
12121021a
12121021c
12121022a
12121022c
12121023a
12121023c
12121024a
12121024c
12121025a
12121025c
12121026a
12121026c
12121027a
12121027c
12121028a
12121028c
12121029a
12121029c
12121030a
12121030c
12121031a
12121031c
12121032a
12121032c
12121033a
12121033c
12121034a
12121034c
12121035a
12121035c
12121036a
12121036c
12121037a
12121037c
12121038a
12121038c
12121039a
12121039c
12121040a
12121040c
12121041a
12121041c
12121042a
12121042c
12121043a
12121043c
12121044a
12121044c
12121045a

एतद् रूपं बिभर्त्य् उग्रं दण्डो नित्यं दुरावरः


असिर् गदा धनुः शक्तिस् त्रिशूलं मुद्गरः शरः
मुसलं परशुश् चक्रं प्रासो दण्डर्ष्टितोमराः
सर्वप्रहरणीयानि सन्ति यानीह कानि चित्
दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान्
भिन्दंश् छिन्दन् रुजन् कृन्तन् दारयन् पाटयंस् तथा
घातयन्न् अभिधावंश् च दण्ड एव चरत्य् उत
असिर् विशसनो धर्मस् तीक्ष्णवर्त्मा दुरासदः
श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः
शास्त्रं ब्राह्मणमन्त्रश् च शास्ता प्राग्वचनं गतः
धर्मपालो ऽक्षरो देवः सत्यगो नित्यगो ग्रहः
असङ्गो रुद्रतनयो मनुज्येष्ठः शिवंकरः
नामान्य् एतानि दण्डस्य कीर्तितानि युधिष्ठिर
दण्डो हि भगवान् विष्णुर् यज्ञो नारायणः प्रभुः
शश्वद् रूपं महद् बिभ्रन् महापुरुष उच्यते
यथोक्ता ब्रह्मकन्येति लक्ष्मीर् नीतिः सरस्वती
दण्डनीतिर् जगद्धात्री दण्डो हि बहुविग्रहः
अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले
दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ
कामाकामाव् ऋतुर् मासः शर्वरी दिवसः क्षणः
अप्रसादः प्रसादश् च हर्षः क्रोधः शमो दमः
दैवं पुरुषकारश् च मोक्षामोक्षौ भयाभये
हिंसाहिंसे तपो यज्ञः संयमो ऽथ विषाविषम्
अन्तश् चादिश् च मध्यं च कृत्यानां च प्रपञ्चनम्
मदः प्रमादो दर्पश् च दम्भो धैर्यं नयानयौ
अशक्तिः शक्तिर् इत्य् एव मानस्तम्भौ व्ययाव्ययौ
विनयश् च विसर्गश् च कालाकालौ च भारत
अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च
क्लीबता व्यवसायश् च लाभालाभौ जयाजयौ
तीक्ष्णता मृदुता मृत्युर् आगमानागमौ तथा
विराद्धिश् चैव राद्धिश् च कार्याकार्ये बलाबले
असूया चानसूया च धर्माधर्मौ तथैव च
अपत्रपानपत्रपे ह्रीश् च संपद् विपच् च ह
तेजः कर्मणि पाण्डित्यं वाक्शक्तिस् तत्त्वबुद्धिता
एवं दण्डस्य कौरव्य लोके ऽस्मिन् बहुरूपता
न स्याद् यदीह दण्डो वै प्रमथेयुः परस्परम्
भयाद् दण्डस्य चान्योन्यं घ्नन्ति नैव युधिष्ठिर
दण्डेन रक्ष्यमाणा हि राजन्न् अहरहः प्रजाः
राजानं वर्धयन्तीह तस्माद् दण्डः परायणम्
व्यवस्थापयति क्षिप्रम् इमं लोकं नरेश्वर
सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्व् अवतिष्ठते
धर्मयुक्ता द्विजाः श्रेष्ठा वेदयुक्ता भवन्ति च
बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः
प्रीताश् च देवता नित्यम् इन्द्रे परिददत्य् उत
अन्नं ददाति शक्रश् चाप्य् अनुगृह्णन्न् इमाः प्रजाः
प्राणाश् च सर्वभूतानां नित्यम् अन्ने प्रतिष्ठिताः
तस्मात् प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च
एवंप्रयोजनश् चैव दण्डः क्षत्रियतां गतः
रक्षन् प्रजाः प्रजागर्ति नित्यं सुविहितो ऽक्षरः
ईश्वरः पुरुषः प्राणः सत्त्वं वित्तं प्रजापतिः
भूतात्मा जीव इत्य् एव नामभिः प्रोच्यते ऽष्टभिः
अददद् दण्ड एवास्मै ध्रुवम् ऐश्वर्यम् एव च
बले नयश् च संयुक्तः सदा पञ्चविधात्मकः
कुलबाहुधनामात्याः प्रज्ञा चोक्ता बलानि च
आहार्यं चाष्टकैर् द्रव्यैर् बलम् अन्यद् युधिष्ठिर
हस्तिनो ऽश्वा रथाः पत्तिर् नावो विष्टिस् तथैव च
दैशिकाश् चारकाश् चैव तद् अष्टाङ्गं बलं स्मृतम्
अष्टाङ्गस्य तु युक्तस्य हस्तिनो हस्तियायिनः
अश्वारोहाः पदाताश् च मन्त्रिणो रसदाश् च ये
भिक्षुकाः प्राड्विवाकाश् च मौहूर्ता दैवचिन्तकाः

12121045c
12121046a
12121046c
12121047a
12121047c
12121047e
12121048a
12121048c
12121048e
12121049a
12121049c
12121050a
12121050c
12121051a
12121051c
12121052a
12121052c
12121053a
12121053c
12121054a
12121054c
12121054e
12121055a
12121055c
12121055e
12121056a
12121056c
12121057a
12121057c
12122001
12122001a
12122001c
12122002a
12122002c
12122003a
12122003c
12122004a
12122004c
12122005a
12122005c
12122006a
12122006c
12122007a
12122007c
12122008a
12122008c
12122009a
12122009c
12122010a
12122010c
12122011a
12122011c
12122012a
12122012c
12122013a
12122013c
12122014
12122014a
12122014c
12122015a

कोशो मित्राणि धान्यं च सर्वोपकरणानि च


सप्तप्रकृति चाष्टाङ्गं शरीरम् इह यद् विदुः
राज्यस्य दण्ड एवाङ्गं दण्डः प्रभव एव च
ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि
दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम्
राज्ञां पूज्यतमो नान्यो यथाधर्मप्रदर्शनः
ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च
भर्तृप्रत्यय उत्पन्नो व्यवहारस् तथापरः
तस्माद् यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः
व्यवहारस् तु वेदात्मा वेदप्रत्यय उच्यते
मौलश् च नरशार्दूल शास्त्रोक्तश् च तथापरः
उक्तो यश् चापि दण्डो ऽसौ भर्तृप्रत्ययलक्षणः
ज्ञेयो न स नरेन्द्रस्थो दण्डप्रत्यय एव च
दण्डप्रत्ययदृष्टो ऽपि व्यवहारात्मकः स्मृतः
व्यवहारः स्मृतो यश् च स वेदविषयात्मकः
यश् च वेदप्रसूतात्मा स धर्मो गुणदर्शकः
धर्मप्रत्यय उत्पन्नो यथाधर्मः कृतात्मभिः
व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर
त्रीन् धारयति लोकान् वै सत्यात्मा भूतिवर्धनः
यश् च दण्डः स दृष्टो नो व्यवहारः सनातनः
व्यवहारश् च यो दृष्टः स धर्म इति नः श्रुतः
यश् च वेदः स वै धर्मो यश् च धर्मः स सत्पथः
ब्रह्मा प्रजापतिः पूर्वं बभूवाथ पितामहः
लोकानां स हि सर्वेषां ससुरासुररक्षसाम्
समनुष्योरगवतां कर्ता चैव स भूतकृत्
ततो नो व्यवहारो ऽयं भर्तृप्रत्ययलक्षणः
तस्माद् इदम् अवोचाम व्यवहारनिदर्शनम्
माता पिता च भ्राता च भार्या चाथ पुरोहितः
नादण्ड्यो विद्यते राज्ञां यः स्वधर्मे न तिष्ठति
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
अङ्गेषु राजा द्युतिमान् वसुहोम इति श्रुतः
स राजा धर्मनित्यः सन् सह पत्न्या महातपाः
मुञ्जपृष्ठं जगामाथ देवर्षिगणपूजितम्
तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते
यत्र मुञ्जवटे रामो जटाहरणम् आदिशत्
तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः
मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः
स तत्र बहुभिर् युक्तः सदा श्रुतिमयैर् गुणैः
ब्राह्मणानाम् अनुमतो देवर्षिसदृशो ऽभवत्
तं कदा चिद् अदीनात्मा सखा शक्रस्य मानितः
अभ्यागच्छन् महीपालो मान्धाता शत्रुकर्शनः
सो ऽभिसृत्य तु मान्धाता वसुहोमं नराधिपम्
दृष्ट्वा प्रकृष्टं तपसा विनयेनाभ्यतिष्ठत
वसुहोमो ऽपि राज्ञो वै गाम् अर्घ्यं च न्यवेदयत्
अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा
सद्भिर् आचरितं पूर्वं यथावद् अनुयायिनम्
अपृच्छद् वसुहोमस् तं राजन् किं करवाणि ते
सो ऽब्रवीत् परमप्रीतो मान्धाता राजसत्तमम्
वसुहोमं महाप्राज्ञम् आसीनं कुरुनन्दन
बृहस्पतेर् मतं राजन्न् अधीतं सकलं त्वया
तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप
तद् अहं श्रोतुम् इच्छामि दण्ड उत्पद्यते कथम्
किं वापि पूर्वं जागर्ति किं वा परमम् उच्यते
कथं क्षत्रियसंस्थश् च दण्डः संप्रत्य् अवस्थितः
ब्रूहि मे सुमहाप्राज्ञ ददाम्य् आचार्यवेतनम्
वसुहोम उवाच
शृणु राजन् यथा दण्डः संभूतो लोकसंग्रहः
प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः
ब्रह्मा यियक्षुर् भगवान् सर्वलोकपितामहः

12122015c
12122016a
12122016c
12122017a
12122017c
12122018a
12122018c
12122019a
12122019c
12122020a
12122020c
12122021a
12122021c
12122022a
12122022c
12122023a
12122023c
12122024a
12122024c
12122025a
12122025c
12122026a
12122026c
12122027a
12122027c
12122028a
12122028c
12122029a
12122029c
12122030a
12122030c
12122031a
12122031c
12122032a
12122032c
12122033a
12122033c
12122034a
12122034c
12122035a
12122035c
12122036a
12122036c
12122037a
12122037c
12122038a
12122038c
12122039a
12122039c
12122039e
12122040a
12122040c
12122041a
12122041c
12122042a
12122042c
12122043a
12122043c
12122044a
12122044c

ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः श्रुतम्


स गर्भं शिरसा देवो वर्षपूगान् अधारयत्
पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतो ऽपतत्
स क्षुपो नाम संभूतः प्रजापतिर् अरिंदम
ऋत्विग् आसीत् तदा राजन् यज्ञे तस्य महात्मनः
तस्मिन् प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ
हृष्टरूपप्रचारत्वाद् दण्डः सो ऽन्तर्हितो ऽभवत्
तस्मिन्न् अन्तर्हिते चाथ प्रजानां संकरो ऽभवत्
नैव कार्यं न चाकार्यं भोज्याभोज्यं न विद्यते
पेयापेयं कुतः सिद्धिर् हिंसन्ति च परस्परम्
गम्यागम्यं तदा नासीत् परस्वं स्वं च वै समम्
परस्परं विलुम्पन्ते सारमेया इवामिषम्
अबलं बलिनो जघ्नुर् निर्मर्यादम् अवर्तत
ततः पितामहो विष्णुं भगवन्तं सनातनम्
संपूज्य वरदं देवं महादेवम् अथाब्रवीत्
अत्र साध्व् अनुकम्पां वै कर्तुम् अर्हसि केवलम्
संकरो न भवेद् अत्र यथा वै तद् विधीयताम्
ततः स भगवान् ध्यात्वा चिरं शूलजटाधरः
आत्मानम् आत्मना दण्डम् असृजद् देवसत्तमः
तस्माच् च धर्मचरणां नीतिं देवीं सरस्वतीम्
असृजद् दण्डनीतिः सा त्रिषु लोकेषु विश्रुता
भूयः स भगवान् ध्यात्वा चिरं शूलवरायुधः
तस्य तस्य निकायस्य चकारैकैकम् ईशरम्
देवानाम् ईश्वरं चक्रे देवं दशशतेक्षणम्
यमं वैवस्वतं चापि pitqNAm अकरोत् पतिम्
धनानां रक्षसां चापि कुबेरम् अपि चेश्वरम्
पर्वतानां पतिं मेरुं सरितां च महोदधिम्
अपां राज्ये सुराणां च विदधे वरुणं प्रभुम्
मृत्युं प्राणेश्वरम् अथो तेजसां च हुताशनम्
रुद्राणाम् अपि चेशानं गोप्तारं विदधे प्रभुः
महात्मानं महादेवं विशालाक्षं सनातनम्
वसिष्ठम् ईशं विप्राणां वसूनां जातवेदसम्
तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम्
वीरुधाम् अंशुमन्तं च भूतानां च प्रभुं वरम्
कुमारं द्वादशभुजं स्कन्दं राजानम् आदिशत्
कालं सर्वेशम् अकरोत् संहारविनयात्मकम्
मृत्योश् चतुर्विभागस्य दुःखस्य च सुखस्य च
ईश्वरः सर्वदेहस् तु राजराजो धनाधिपः
सर्वेषाम् एव रुद्राणां शूलपाणिर् इति श्रुतिः
तम् एकं ब्रह्मणः पुत्रम् अनुजातं क्षुपं ददौ
प्रजानाम् अधिपं श्रेष्ठं सर्वधर्मभृताम् अपि
महादेवस् ततस् तस्मिन् वृत्ते यज्ञे यथाविधि
दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ
विष्णुर् अङ्गिरसे प्रादाद् अङ्गिरा मुनिसत्तमः
प्रादाद् इन्द्रमरीचिभ्यां मरीचिर् भृगवे ददौ
भृगुर् ददाव् ऋषिभ्यस् तु तं दण्डं धर्मसंहितम्
ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च
क्षुपस् तु मनवे प्रादाद् आदित्यतनयाय च
पुत्रेभ्यः श्राद्धदेवस् तु सूक्ष्मधर्मार्थकारणात्
तं ददौ सूर्यपुत्रस् तु मनुर् वै रक्षणात्मकम्
विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया
दुर्वाचा निग्रहो बन्धो हिरण्यं बाह्यतःक्रिया
व्यङ्गत्वं च शरीरस्य वधो वा नाल्पकारणात्
शरीरपीडास् तास् तास् तु देहत्यागो विवासनम्
आनुपूर्व्या च दण्डो ऽसौ प्रजा जागर्ति पालयन्
इन्द्रो जागर्ति भगवान् इन्द्राद् अग्निर् विभावसुः
अग्नेर् जागर्ति वरुणो वरुणाच् च प्रजापतिः
प्रजापतेस् ततो धर्मो जागर्ति विनयात्मकः
धर्माच् च ब्रह्मणः पुत्रो व्यवसायः सनातनः
व्यवसायात् ततस् तेजो जागर्ति परिपालयन्

12122045a
12122045c
12122046a
12122046c
12122047a
12122047c
12122048a
12122048c
12122049a
12122049c
12122049e
12122050a
12122050c
12122051a
12122051c
12122052a
12122052c
12122053a
12122053c
12122054
12122054a
12122054c
12122055a
12122055c
12123001
12123001a
12123001c
12123002a
12123002c
12123003
12123003a
12123003c
12123004a
12123004c
12123005a
12123005c
12123006a
12123006c
12123007a
12123007c
12123008a
12123008c
12123009a
12123009c
12123010a
12123010c
12123011a
12123011c
12123012a
12123012c
12123013a
12123013c
12123014
12123014a
12123014c
12123015a
12123015c
12123016a
12123016c
12123017a

ओषध्यस् तेजसस् तस्माद् ओषधिभ्यश् च पर्वताः


पर्वतेभ्यश् च जागर्ति रसो रसगुणात् तथा
जागर्ति निरृतिर् देवी ज्योतींषि निरृतेर् अपि
वेदाः प्रतिष्ठा ज्योतिर्भ्यस् ततो हयशिराः प्रभुः
ब्रह्मा पितामहस् तस्माज् जागर्ति प्रभुर् अव्ययः
पितामहान् महादेवो जागर्ति भगवाञ् शिवः
विश्वेदेवाः शिवाच् चापि विश्वेभ्यश् च तथर्षयः
ऋषिभ्यो भगवान् सोमः सोमाद् देवाः सनातनाः
देवेभ्यो ब्राह्मणा लोके जाग्रतीत्य् उपधारय
ब्राह्मणेभ्यश् च राजन्या लोकान् रक्षन्ति धर्मतः
स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम्
प्रजा जाग्रति लोके ऽस्मिन् दण्डो जागर्ति तासु च
सर्वसंक्षेपको दण्डः पितामहसमः प्रभुः
जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत
ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः
देवदेवः शिवः शर्वो जागर्ति सततं प्रभुः
कपर्दी शंकरो रुद्रो भवः स्थाणुर् उमापतिः
इत्य् एष दण्डो विख्यात आदौ मध्ये तथावरे
भूमिपालो यथान्यायं वर्तेतानेन धर्मवित्
भीष्म उवाच
इतीदं वसुहोमस्य शृणुयाद् यो मतं नरः
श्रुत्वा च सम्यग् वर्तेत स कामान् आप्नुयान् नृपः
इति ते सर्वम् आख्यातं यो दण्डो मनुजर्षभ
नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत
युधिष्ठिर उवाच
तात धर्मार्थकामानां श्रोतुम् इच्छामि निश्चयम्
लोकयात्रा हि कार्त्स्न्येन त्रिष्व् एतेषु प्रतिष्ठिता
धर्मार्थकामाः किंमूलास् त्रयाणां प्रभवश् च कः
अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक् पृथक्
भीष्म उवाच
यदा ते स्युः सुमनसो लोकसंस्थार्थनिश्चये
कालप्रभवसंस्थासु सज्जन्ते च त्रयस् तदा
धर्ममूलस् तु देहो ऽर्थः कामो ऽर्थफलम् उच्यते
संकल्पमूलास् ते सर्वे संकल्पो विषयात्मकः
विषयाश् चैव कार्त्स्न्येन सर्व आहारसिद्धये
मूलम् एतत् त्रिवर्गस्य निवृत्तिर् मोक्ष उच्यते
धर्मः शरीरसंगुप्तिर् धर्मार्थं चार्थ इष्यते
कामो रतिफलश् चात्र सर्वे चैते रजस्वलाः
संनिकृष्टांश् चरेद् एनान् न चैनान् मनसा त्यजेत्
विमुक्तस् तमसा सर्वान् धर्मादीन् कामनैष्ठिकान्
श्रेष्ठबुद्धिस् त्रिवर्गस्य यद् अयं प्राप्नुयात् क्षणात्
बुद्ध्या बुध्येद् इहार्थे न तद् अह्ना तु निकृष्टया
अपध्यानमलो धर्मो मलो ऽर्थस्य निगूहनम्
संप्रमोदमलः कामो भूयः स्वगुणवर्तितः
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
कामन्दस्य च संवादम् अङ्गारिष्ठस्य चोभयोः
कामन्दम् ऋषिम् आसीनम् अभिवाद्य नराधिपः
अङ्गारिष्ठो ऽथ पप्रच्छ कृत्वा समयपर्ययम्
यः पापं कुरुते राजा काममोहबलात्कृतः
प्रत्यासन्नस्य तस्यर्षे किं स्यात् पापप्रणाशनम्
अधर्मो धर्म इति ह यो ऽज्ञानाद् आचरेद् इह
तं चापि प्रथितं लोके कथं राजा निवर्तयेत्
कामन्द उवाच
यो धर्मार्थौ समुत्सृज्य कामम् एवानुवर्तते
स धर्मार्थपरित्यागात् प्रज्ञानाशम् इहार्छति
प्रज्ञाप्रणाशको मोहस् तथा धर्मार्थनाशकः
तस्मान् नास्तिकता चैव दुराचारश् च जायते
दुराचारान् यदा राजा प्रदुष्टान् न नियच्छति
तस्माद् उद्विजते लोकः सर्पाद् वेश्मगताद् इव
तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः

12123017c
12123018a
12123018c
12123019a
12123019c
12123020a
12123020c
12123021a
12123021c
12123022a
12123022c
12123023a
12123023c
12123024a
12123024c
12124001
12124001a
12124001c
12124002a
12124002c
12124003a
12124003c
12124004
12124004a
12124004c
12124005a
12124005c
12124006a
12124006c
12124007a
12124007c
12124008a
12124008c
12124009a
12124009c
12124010a
12124010c
12124011
12124011a
12124011c
12124012a
12124012c
12124013a
12124013c
12124014
12124014a
12124014c
12124015a
12124015c
12124016a
12124016c
12124017a
12124017c
12124018a
12124018c
12124019a
12124019c
12124020a
12124020c
12124021a

ततः संक्षयम् आप्नोति तथा वध्यत्वम् एति च


अपध्वस्तस् त्व् अवमतो दुःखं जीवति जीवितम्
जीवेच् च यद् अपध्वस्तस् तच् छुद्धं मरणं भवेत्
अत्रैतद् आहुर् आचार्याः पापस्य च निबर्हणम्
सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च
महामना भवेद् धर्मे विवहेच् च महाकुले
ब्राह्मणांश् चापि सेवेत क्षमायुक्तान् मनस्विनः
जपेद् उदकशीलः स्यात् सुमुखो नान्यद् आस्थितः
धर्मान्वितान् संप्रविशेद् बहिः कृत्वैव दुष्कृतीन्
प्रसादयेन् मधुरया वाचाप्य् अथ च कर्मणा
इत्य् अस्मीति वदेन् नित्यं परेषां कीर्तयन् गुणान्
अपापो ह्य् एवम् आचारः क्षिप्रं बहुमतो भवेत्
पापान्य् अपि च कृच्छ्राणि शमयेन् नात्र संशयः
गुरवो ऽपि परं धर्मं यद् ब्रूयुस् तत् तथा कुरु
गुरूणां हि प्रसादाद् धि श्रेयः परम् अवाप्स्यसि
युधिष्ठिर उवाच
इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि
धर्मस्य शीलम् एवादौ ततो मे संशयो महान्
यदि तच् छक्यम् अस्माभिर् ज्ञातुं धर्मभृतां वर
श्रोतुम् इच्छामि तत् सर्वं यथैतद् उपलभ्यते
कथं नु प्राप्यते शीलं श्रोतुम् इच्छामि भारत
किंलक्षणं च तत् प्रोक्तं ब्रूहि मे वदतां वर
भीष्म उवाच
पुरा दुर्योधनेनेह धृतराष्ट्राय मानद
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम्
इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह
सभायां चावहसनं तत् सर्वं शृणु भारत
भवतस् तां सभां दृष्ट्वा समृद्धिं चाप्य् अनुत्तमाम्
दुर्योधनस् तदासीनः सर्वं पित्रे न्यवेदयत्
श्रुत्वा च धृतराष्ट्रो ऽपि दुर्योधनवचस् तदा
अब्रवीत् कर्णसहितं दुर्योधनम् इदं वचः
किमर्थं तप्यसे पुत्र श्रोतुम् इच्छामि तत्त्वतः
श्रुत्वा त्वाम् अनुनेष्यामि यदि सम्यग् भविष्यसि
यथा त्वं महद् ऐश्वर्यं प्राप्तः परपुरंजय
किंकरा भ्रातरः सर्वे मित्राः संबन्धिनस् तथा
आच्छादयसि प्रावारान् अश्नासि पिशितोदनम्
आजानेया वहन्ति त्वां कस्माच् छोचसि पुत्रक
दुर्योधन उवाच
दश तानि सहस्राणि स्नातकानां महात्मनाम्
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने
दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम्
अश्वांस् तित्तिरकल्माषान् रत्नानि विविधानि च
दृष्ट्वा तां पाण्डवेयानाम् ऋद्धिम् इन्द्रोपमां शुभाम्
अमित्राणां सुमहतीम् अनुशोचामि मानद
धृतराष्ट्र उवाच
यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे
विशिष्टां वा नरव्याघ्र शीलवान् भव पुत्रक
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः
न हि किं चिद् असाध्यं वै लोके शीलवतां भवेत्
एकरात्रेण मान्धाता त्र्यहेण जनमेजयः
सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान्
एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः
अतस् तेषां गुणक्रीता वसुधा स्वयम् आगमत्
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
नारदेन पुरा प्रोक्तं शीलम् आश्रित्य भारत
प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः
शीलम् आश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम्
ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः
उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम्
ततो बृहस्पतिस् तस्मै ज्ञानं नैःश्रेयसं परम्

12124021c
12124022a
12124022c
12124023
12124023a
12124023c
12124024
12124024a
12124024c
12124025a
12124025c
12124026a
12124026c
12124027a
12124027c
12124028a
12124028c
12124029a
12124029c
12124030a
12124030c
12124031a
12124031c
12124032a
12124032c
12124033
12124033a
12124033c
12124034a
12124034c
12124035a
12124035c
12124036a
12124036c
12124037a
12124037c
12124038
12124038a
12124038c
12124039a
12124039c
12124040a
12124040c
12124041
12124041a
12124041c
12124042
12124042a
12124042c
12124043a
12124043c
12124044a
12124044c
12124045a
12124045c
12124046a
12124046c
12124047a
12124047c
12124047e

कथयाम् आस भगवान् देवेन्द्राय कुरूद्वह


एतावच् छ्रेय इत्य् एव बृहस्पतिर् अभाषत
इन्द्रस् तु भूयः पप्रच्छ क्व विशेषो भवेद् इति
बृहस्पतिर् उवाच
विशेषो ऽस्ति महांस् तात भार्गवस्य महात्मनः
तत्रागमय भद्रं ते भूय एव पुरंदर
धृतराष्ट्र उवाच
आत्मनस् तु ततः श्रेयो भार्गवात् सुमहायशाः
ज्ञानम् आगमयत् प्रीत्या पुनः स परमद्युतिः
तेनापि समनुज्ञातो भार्गवेण महात्मना
श्रेयो ऽस्तीति पुनर् भूयः शुक्रम् आह शतक्रतुः
भार्गवस् त्व् आह धर्मज्ञः प्रह्रादस्य महात्मनः
ज्ञानम् अस्ति विशेषेण ततो हृष्टश् च सो ऽभवत्
स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः
सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम्
प्रह्रादस् त्व् अब्रवीद् विप्रं क्षणो नास्ति द्विजर्षभ
त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते
ब्राह्मणस् त्व् अब्रवीद् वाक्यं कस्मिन् काले क्षणो भवेत्
ततोपदिष्टम् इच्छामि यद् यत् कार्यान्तरं भवेत्
ततः प्रीतो ऽभवद् राजा प्रह्रादो ब्रह्मवादिने
तथेत्य् उक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा
ब्राह्मणो ऽपि यथान्यायं गुरुवृत्तिम् अनुत्तमाम्
चकार सर्वभावेन यद्वत् स मनसेच्छति
पृष्टश् च तेन बहुशः प्राप्तं कथम् अरिंदम
त्रैलोक्यराज्यं धर्मज्ञ कारणं तद् ब्रवीहि मे
प्रह्राद उवाच
नासूयामि द्विजश्रेष्ठ राजास्मीति कदा चन
कव्यानि वदतां तात संयच्छामि वहामि च
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा
ते मा कव्यपदे सक्तं शुश्रूषुम् अनसूयकम्
धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम्
समाचिन्वन्ति शास्तारः क्षौद्रं मध्व् इव मक्षिकाः
सो ऽहं वागग्रपिष्टानां रसानाम् अवलेहिता
स्वजात्यान् अधितिष्ठामि नक्षत्राणीव चन्द्रमाः
एतत् पृथिव्याम् अमृतम् एतच् चक्षुर् अनुत्तमम्
यद् ब्राह्मणमुखे कव्यम् एतच् छ्रुत्वा प्रवर्तते
धृतराष्ट्र उवाच
एतावच् छ्रेय इत्य् आह प्रह्रादो ब्रह्मवादिनम्
शुश्रूषितस् तेन तदा दैत्येन्द्रो वाक्यम् अब्रवीत्
यथावद् गुरुवृत्त्या ते प्रीतो ऽस्मि द्विजसत्तम
वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः
कृतम् इत्य् एव दैत्येन्द्रम् उवाच स च वै द्विजः
प्रह्रादस् त्व् अब्रवीत् प्रीतो गृह्यतां वर इत्य् उत
ब्राह्मण उवाच
यदि राजन् प्रसन्नस् त्वं मम चेच्छसि चेद् धितम्
भवतः शीलम् इच्छामि प्राप्तुम् एष वरो मम
धृतराष्ट्र उवाच
ततः प्रीतश् च दैत्येन्द्रो भयं चास्याभवन् महत्
वरे प्रदिष्टे विप्रेण नाल्पतेजायम् इत्य् उत
एवम् अस्त्व् इति तं प्राह प्रह्रादो विस्मितस् तदा
उपाकृत्य तु विप्राय वरं दुःखान्वितो ऽभवत्
दत्ते वरे गते विप्रे चिन्तासीन् महती ततः
प्रह्रादस्य महाराज निश्चयं न च जग्मिवान्
तस्य चिन्तयतस् तात छायाभूतं महाद्युते
तेजो विग्रहवत् तात शरीरम् अजहात् तदा
तम् अपृच्छन् महाकायं प्रह्रादः को भवान् इति
प्रत्याह ननु शीलो ऽस्मि त्यक्तो गच्छाम्य् अहं त्वया
तस्मिन् द्विजवरे राजन् वत्स्याम्य् अहम् अनिन्दितम्
यो ऽसौ शिष्यत्वम् आगम्य त्वयि नित्यं समाहितः
इत्य् उक्त्वान्तर्हितं तद् वै शक्रं चान्वविशत् प्रभो

12124048a
12124048c
12124049a
12124049c
12124050a
12124050c
12124051a
12124051c
12124052a
12124052c
12124052e
12124053a
12124053c
12124053e
12124054a
12124054c
12124055a
12124055c
12124056a
12124056c
12124057a
12124057c
12124058
12124058a
12124058c
12124059a
12124059c
12124060a
12124060c
12124061
12124061a
12124061c
12124062a
12124062c
12124063
12124063a
12124063c
12124064a
12124064c
12124065a
12124065c
12124066a
12124066c
12124067a
12124067c
12124068a
12124068c
12124069
12124069a
12124069c
12125001
12125001a
12125001c
12125002a
12125002c
12125003a
12125003c
12125004a
12125004c
12125005a

तस्मिंस् तेजसि याते तु तादृग्रूपस् ततो ऽपरः


शरीरान् निःसृतस् तस्य को भवान् इति चाब्रवीत्
धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः
तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्य् अहम्
ततो ऽपरो महाराज प्रज्वलन्न् इव तेजसा
शरीरान् निःसृतस् तस्य प्रह्रादस्य महात्मनः
को भवान् इति पृष्टश् च तम् आह स महाद्युतिः
सत्यम् अस्म्य् असुरेन्द्राग्र्य यास्ये ऽहं धर्मम् अन्व् इह
तस्मिन्न् अनुगते धर्मं पुरुषे पुरुषो ऽपरः
निश्चक्राम ततस् तस्मात् पृष्टश् चाह महात्मना
वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्य् अहम्
तस्मिन् गते महाश्वेतः शरीरात् तस्य निर्ययौ
पृष्टश् चाह बलं विद्धि यतो वृत्तम् अहं ततः
इत्य् उक्त्वा च ययौ तत्र यतो वृत्तं नराधिप
ततः प्रभामयी देवी शरीरात् तस्य निर्ययौ
ताम् अपृच्छत् स दैत्येन्द्रः सा श्रीर् इत्य् एवम् अब्रवीत्
उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे
त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्य् अहम्
ततो भयं प्रादुरासीत् प्रह्रादस्य महात्मनः
अपृच्छत च तां भूयः क्व यासि कमलालये
त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी
कश् चासौ ब्राह्मणश्रेष्ठस् तत्त्वम् इच्छामि वेदितुम्
श्रीर् उवाच
स शक्रो ब्रह्मचारी च यस् त्वया चोपशिक्षितः
त्रैलोक्ये ते यद् ऐश्वर्यं तत् तेनापहृतं प्रभो
शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः
तद् विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो
धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्य् अहम्
शीलमूला महाप्राज्ञ सदा नास्त्य् अत्र संशयः
भीष्म उवाच
एवम् उक्त्वा गता तु श्रीस् ते च सर्वे युधिष्ठिर
दुर्योधनस् तु पितरं भूय एवाब्रवीद् इदम्
शीलस्य तत्त्वम् इच्छामि वेत्तुं कौरवनन्दन
प्राप्यते च यथा शीलं तम् उपायं वदस्व मे
धृतराष्ट्र उवाच
सोपायं पूर्वम् उद्दिष्टं प्रह्रादेन महात्मना
संक्षेपतस् तु शीलस्य शृणु प्राप्तिं नराधिप
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा
अनुग्रहश् च दानं च शीलम् एतत् प्रशस्यते
यद् अन्येषां हितं न स्याद् आत्मनः कर्म पौरुषम्
अपत्रपेत वा येन न तत् कुर्यात् कथं चन
तत् तु कर्म तथा कुर्याद् येन श्लाघेत संसदि
एतच् छीलं समासेन कथितं कुरुसत्तम
यद्य् अप्य् अशीला नृपते प्राप्नुवन्ति क्व चिच् छ्रियम्
न भुञ्जते चिरं तात समूलाश् च पतन्ति ते
एतद् विदित्वा तत्त्वेन शीलवान् भव पुत्रक
यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात्
भीष्म उवाच
एतत् कथितवान् पुत्रे धृतराष्ट्रो नराधिप
एतत् कुरुष्व कौन्तेय ततः प्राप्स्यसि तत् फलम्
युधिष्ठिर उवाच
शीलं प्रधानं पुरुषे कथितं ते पितामह
कथम् आशा समुत्पन्ना या च सा तद् वदस्व मे
संशयो मे महान् एष समुत्पन्नः पितामह
छेत्ता च तस्य नान्यो ऽस्ति त्वत्तः परपुरंजय
पितामहाशा महती ममासीद् धि सुयोधने
प्राप्ते युद्धे तु यद् युक्तं तत् कर्तायम् इति प्रभो
सर्वस्याशा सुमहती पुरुषस्योपजायते
तस्यां विहन्यमानायां दुःखो मृत्युर् असंशयम्
सो ऽहं हताशो दुर्बुद्धिः कृतस् तेन दुरात्मना

12125005c
12125006a
12125006c
12125007a
12125007c
12125008
12125008a
12125008c
12125009a
12125009c
12125010a
12125010c
12125011a
12125011c
12125012a
12125012c
12125013a
12125013c
12125014a
12125014c
12125015a
12125015c
12125016a
12125016c
12125017a
12125017c
12125018a
12125018c
12125019a
12125019c
12125020a
12125020c
12125021a
12125021c
12125022a
12125022c
12125023a
12125023c
12125023e
12125024a
12125024c
12125025a
12125025c
12125025e
12125026a
12125026c
12125026e
12125027a
12125027c
12125028a
12125028c
12125029a
12125029c
12125029e
12125030a
12125030c
12125031a
12125031c
12125031e
12125032a

धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम


आशां महत्तरां मन्ये पर्वताद् अपि सद्रुमात्
आकाशाद् अपि वा राजन्न् अप्रमेयैव वा पुनः
एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा
दुर्लभत्वाच् च पश्यामि किम् अन्यद् दुर्लभं ततः
भीष्म उवाच
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत्
इतिहासं सुमित्रस्य निर्वृत्तम् ऋषभस्य च
सुमित्रो नाम राजर्षिर् हैहयो मृगयां गतः
ससार स मृगं विद्ध्वा बाणेन नतपर्वणा
स मृगो बाणम् आदाय ययाव् अमितविक्रमः
स च राजा बली तूर्णं ससार मृगम् अन्तिकात्
ततो निम्नं स्थलं चैव स मृगो ऽद्रवद् आशुगः
मुहूर्तम् एव राजेन्द्र समेन स पथागमत्
ततः स राजा तारुण्याद् औरसेन बलेन च
ससार बाणासनभृत् सखड्गो हंसवत् तदा
तीर्त्वा नदान् नदीश् चैव पल्वलानि वनानि च
अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन्
स तु कामान् मृगो राजन्न् आसाद्यासाद्य तं नृपम्
पुनर् अभ्येति जवनो जवेन महता ततः
स तस्य बाणैर् बहुभिः समभ्यस्तो वनेचरः
प्रक्रीडन्न् इव राजेन्द्र पुनर् अभ्येति चान्तिकम्
पुनश् च जवम् आस्थाय जवनो मृगयूथपः
अतीत्यातीत्य राजेन्द्र पुनर् अभ्येति चान्तिकम्
तस्य मर्मच्छिदं घोरं सुमित्रो ऽमित्रकर्शनः
समादाय शरश्रेष्ठं कार्मुकान् निरवासृजत्
ततो गव्यूतिमात्रेण मृगयूथपयूथपः
तस्य बाणपथं त्यक्त्वा तस्थिवान् प्रहसन्न् इव
तस्मिन् निपतिते बाणे भूमौ प्रज्वलिते ततः
प्रविवेश महारण्यं मृगो राजाप्य् अथाद्रवत्
प्रविश्य तु महारण्यं तापसानाम् अथाश्रमम्
आससाद ततो राजा श्रान्तश् चोपाविशत् पुनः
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा
समेत्य ऋषयस् तस्मिन् पूजां चक्रुर् यथाविधि
ऋषयो राजशार्दूलम् अपृच्छन् स्वं प्रयोजनम्
केन भद्रमुखार्थेन संप्राप्तो ऽसि तपोवनम्
पदातिर् बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर
एतद् इच्छाम विज्ञातुं कुतः प्राप्तो ऽसि मानद
कस्मिन् कुले हि जातस् त्वं किंनामासि ब्रवीहि नः
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ
आचख्यौ तद् यथान्यायं परिचर्यां च भारत
हैहयानां कुले जातः सुमित्रो मित्रनन्दनः
चरामि मृगयूथानि निघ्नन् बाणैः सहस्रशः
बलेन महता गुप्तः सामात्यः सावरोधनः
मृगस् तु विद्धो बाणेन मया सरति शल्यवान्
तं द्रवन्तम् अनु प्राप्तो वनम् एतद् यदृच्छया
भवत्सकाशे नष्टश्रीर् हताशः श्रमकर्शितः
किं नु दुःखम् अतो ऽन्यद् वै यद् अहं श्रमकर्शितः
भवताम् आश्रमं प्राप्तो हताशो नष्टलक्षणः
न राजलक्षणत्यागो न पुरस्य तपोधनाः
दुःखं करोति तत् तीव्रं यथाशा विहता मम
हिमवान् वा महाशैलः समुद्रो वा महोदधिः
महत्त्वान् नान्वपद्येतां रोदस्योर् अन्तरं यथा
आशायास् तपसि श्रेष्ठास् तथा नान्तम् अहं गतः
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः
भवन्तः सुमहाभागास् तस्मात् प्रक्ष्यामि संशयम्
आशावान् पुरुषो यः स्याद् अन्तरिक्षम् अथापि वा
किं नु ज्यायस्तरं लोके महत्त्वात् प्रतिभाति वः
एतद् इच्छामि तत्त्वेन श्रोतुं किम् इह दुर्लभम्
यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम्

12125032c
12125033a
12125033c
12125034a
12125034c
12126001
12126001a
12126001c
12126002a
12126002c
12126003a
12126003c
12126004a
12126004c
12126005a
12126005c
12126006a
12126006c
12126007a
12126007c
12126008a
12126008c
12126009a
12126009c
12126010a
12126010c
12126011a
12126011c
12126012a
12126012c
12126013a
12126013c
12126014a
12126014c
12126015a
12126015c
12126016a
12126016c
12126017a
12126017c
12126018a
12126018c
12126019a
12126019c
12126020a
12126020c
12126021a
12126021c
12126022a
12126022c
12126023a
12126023c
12126024a
12126024c
12126025a
12126025c
12126026a
12126026c
12126027
12126027a

न हि गुह्यम् अतः श्रोतुम् इच्छामि द्विजपुंगवाः


भवत्तपोविघातो वा येन स्याद् विरमे ततः
यदि वास्ति कथायोगो यो ऽयं प्रश्नो मयेरितः
एतत् कारणसामग्र्यं श्रोतुम् इच्छामि तत्त्वतः
भवन्तो हि तपोनित्या ब्रूयुर् एतत् समाहिताः
भीष्म उवाच
ततस् तेषां समस्तानाम् ऋषीणाम् ऋषिसत्तमः
ऋषभो नाम विप्रर्षिः स्मयन्न् इव ततो ऽब्रवीत्
पुराहं राजशार्दूल तीर्थान्य् अनुचरन् प्रभो
समासादितवान् दिव्यं नरनारायणाश्रमम्
यत्र सा बदरी रम्या ह्रदो वैहायसस् तथा
यत्र चाश्वशिरा राजन् वेदान् पठति शाश्वतान्
तस्मिन् सरसि कृत्वाहं विधिवत् तर्पणं पुरा
pitqNAM देवतानां च ततो ''श्रमम् इयां तदा
रेमाते यत्र तौ नित्यं नरनारायणाव् RSI
अदूराद् आश्रमं कं चिद् वासार्थम् अगमं ततः
ततश् चीराजिनधरं कृशम् उच्चम् अतीव च
अद्राक्षम् ऋषिम् आयान्तं तनुं नाम तपोनिधिम्
अन्यैर् नरैर् महाबाहो वपुषाष्टगुणान्वितम्
कृशता चापि राजर्षे न दृष्टा तादृशी क्व चित्
शरीरम् अपि राजेन्द्र तस्य कानिष्ठिकासमम्
ग्रीवा बाहू तथा पादौ केशाश् चाद्भुतदर्शनाः
शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च
तस्य वाक् चैव चेष्टा च सामान्ये राजसत्तम
दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिर् अग्रतः
निवेद्य नाम गोत्रं च पितरं च नरर्षभ
प्रदिष्टे चासने तेन शनैर् अहम् उपाविशम्
ततः स कथयाम् आस कथा धर्मार्थसंहिताः
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः
तस्मिंस् तु कथयत्य् एव राजा राजीवलोचनः
उपायाज् जवनैर् अश्वैः सबलः सावरोधनः
स्मरन् पुत्रम् अरण्ये वै नष्टं परमदुर्मनाः
भूरिद्युम्नपिता धीमान् रघुश्रेष्ठो महायशाः
इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः
एवम् आशाकृतो राजंश् चरन् वनम् इदं पुरा
दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः
एकः पुत्रो महारण्ये नष्ट इत्य् असकृत् तदा
दुर्लभः स मया द्रष्टुम् आशा च महती मम
तया परीतगात्रो ऽहं मुमूर्षुर् नात्र संशयः
एतच् छ्रुत्वा स भगवांस् तनुर् मुनिवरोत्तमः
अवाक्शिरा ध्यानपरो मुहूर्तम् इव तस्थिवान्
तम् अनुध्यान्तम् आलक्ष्य राजा परमदुर्मनाः
उवाच वाक्यं दीनात्मा मन्दं मन्दम् इवासकृत्
दुर्लभं किं नु विप्रर्षे आशायाश् चैव किं भवेत्
ब्रवीतु भगवान् एतद् यदि गुह्यं न तन् मयि
महर्षिर् भगवांस् तेन पूर्वम् आसीद् विमानितः
बालिशां बुद्धिम् आस्थाय मन्दभाग्यतयात्मनः
अर्थयन् कलशं राजन् काञ्चनं वल्कलानि च
निर्विण्णः स तु विप्रर्षिर् निराशः समपद्यत
एवम् उक्त्वाभिवाद्याथ तम् ऋषिं लोकपूजितम्
श्रान्तो न्यषीदद् धर्मात्मा यथा त्वं नरसत्तम
अर्घ्यं ततः समानीय पाद्यं चैव महान् ऋषिः
आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत्
ततस् ते मुनयः सर्वे परिवार्य नरर्षभम्
उपाविशन् पुरस्कृत्य सप्तर्षय इव ध्रुवम्
अपृच्छंश् चैव ते तत्र राजानम् अपराजितम्
प्रयोजनम् इदं सर्वम् आश्रमस्य प्रवेशनम्
राजोवाच
वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः

12126027c
12126028a
12126028c
12126029
12126029a
12126029c
12126030a
12126030c
12126031a
12126031c
12126032a
12126032c
12126033
12126033a
12126033c
12126034
12126034a
12126034c
12126035a
12126035c
12126036
12126036a
12126036c
12126037a
12126037c
12126038a
12126038c
12126039
12126039a
12126039c
12126040a
12126040c
12126041a
12126041c
12126042a
12126042c
12126043
12126043a
12126043c
12126044
12126044a
12126044c
12126045
12126045a
12126045c
12126046a
12126046c
12126047a
12126047c
12126048a
12126048c
12126049a
12126049c
12126050
12126050a
12126050c
12126051a
12126051c
12126052a
12126052c

भूरिद्युम्नं सुतं नष्टम् अन्वेष्टुं वनम् आगतः


एकपुत्रः स विप्राग्र्य बाल एव च सो ऽनघ
न दृश्यते वने चास्मिंस् तम् अन्वेष्टुं चराम्य् अहम्
ऋषभ उवाच
एवम् उक्ते तु वचने राज्ञा मुनिर् अधोमुखः
तूष्णीम् एवाभवत् तत्र न च प्रत्युक्तवान् नृपम्
स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः
आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः
प्रतिग्रहम् अहं राज्ञां न करिष्ये कथं चन
अन्येषां चैव वर्णानाम् इति कृत्वा धियं तदा
आशा हि पुरुषं बालं लालापयति तस्थुषी
ताम् अहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः
राजोवाच
आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम्
ब्रवीतु भगवान् एतत् त्वं हि धर्मार्थदर्शिवान्
ऋषभ उवाच
ततः संस्मृत्य तत् सर्वं स्मारयिष्यन्न् इवाब्रवीत्
राजानं भगवान् विप्रस् ततः कृशतनुस् तनुः
कृशत्वे न समं राजन्न् आशाया विद्यते नृप
तस्या वै दुर्लभत्वात् तु प्रार्थिताः पार्थिवा मया
राजोवाच
कृशाकृशे मया ब्रह्मन् गृहीते वचनात् तव
दुर्लभत्वं च तस्यैव वेदवाक्यम् इव द्विज
संशयस् तु महाप्राज्ञ संजातो हृदये मम
तन् मे सत्तम तत्त्वेन वक्तुम् अर्हसि पृच्छतः
त्वत्तः कृशतरं किं नु ब्रवीतु भगवान् इदम्
यदि गुह्यं न ते विप्र लोके ऽस्मिन् किं नु दुर्लभम्
कृशतनुर् उवाच
दुर्लभो ऽप्य् अथ वा नास्ति यो ऽर्थी धृतिम् इवाप्नुयात्
सुदुर्लभतरस् तात यो ऽर्थिनं नावमन्यते
संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः
सक्ता या सर्वभूतेषु साशा कृशतरी मया
एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा
प्रवृत्तिं यो न जानाति साशा कृशतरी मया
प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता
तथा नरेन्द्र धनिनाम् आशा कृशतरी मया
ऋषभ उवाच
एतच् छ्रुत्वा ततो राजन् स राजा सावरोधनः
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे
राजोवाच
प्रसादये त्वा भगवन् पुत्रेणेच्छामि संगतिम्
वृणीष्व च वरं विप्र यम् इच्छसि यथाविधि
ऋषभ उवाच
अब्रवीच् च हि तं वाक्यं राजा राजीवलोचनः
सत्यम् एतद् यथा विप्र त्वयोक्तं नास्त्य् अतो मृषा
ततः प्रहस्य भगवांस् तनुर् धर्मभृतां वरः
पुत्रम् अस्यानयत् क्षिप्रं तपसा च श्रुतेन च
तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम्
आत्मानं दर्शयाम् आस धर्मं धर्मभृतां वरः
संदर्शयित्वा चात्मानं दिव्यम् अद्भुतदर्शनम्
विपाप्मा विगतक्रोधश् चचार वनम् अन्तिकात्
एतद् दृष्टं मया राजंस् ततश् च वचनं श्रुतम्
आशाम् अपनयस्वाशु ततः कृशतरीम् इमाम्
भीष्म उवाच
स तत्रोक्तो महाराज ऋषभेण महात्मना
सुमित्रो ऽपनयत् क्षिप्रम् आशां कृशतरीं तदा
एवं त्वम् अपि कौन्तेय श्रुत्वा वाणीम् इमां मम
स्थिरो भव यथा राजन् हिमवान् अचलोत्तमः
त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्व् अर्थकृतेष्व् इह
श्रुत्वा मम महाराज न संतप्तुम् इहार्हसि

12127001
12127001a
12127001c
12127002
12127002a
12127002c
12127003a
12127003c
12127004a
12127004c
12127005a
12127005c
12127006a
12127006c
12127007a
12127007c
12127008
12127008a
12127008c
12127009
12127009a
12127009c
12127010a
12127010c
12128001
12128001a
12128001c
12128002a
12128002c
12128003a
12128003c
12128004a
12128004c
12128005
12128005a
12128005c
12128006a
12128006c
12128007a
12128007c
12128008a
12128008c
12128008e
12128009a
12128009c
12128009e
12128010a
12128010c
12128011a
12128011c
12128012a
12128012c
12128013a
12128013c
12128014a
12128014c
12128015a
12128015c
12128016a
12128016c

युधिष्ठिर उवाच
नामृतस्येव पर्याप्तिर् ममास्ति ब्रुवति त्वयि
तस्मात् कथय भूयस् त्वं धर्मम् एव पितामह
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
गौतमस्य च संवादं यमस्य च महात्मनः
पारियात्रगिरिं प्राप्य गौतमस्याश्रमो महान्
उवास गौतमो यत्र कालं तद् अपि मे शृणु
षष्टिं वर्षसहस्राणि सो ऽतप्यद् गौतमस् तपः
तम् उग्रतपसं युक्तं तपसा भावितं मुनिम्
उपयातो नरव्याघ्र लोकपालो यमस् तदा
तम् अपश्यत् सुतपसम् ऋषिं वै गौतमं मुनिम्
स तं विदित्वा ब्रह्मर्षिर् यमम् आगतम् ओजसा
प्राञ्जलिः प्रयतो भूत्वा उपसृप्तस् तपोधनः
तं धर्मराजो दृष्ट्वैव नमस्कृत्य नरर्षभम्
न्यमन्त्रयत धर्मेण क्रियतां किम् इति ब्रुवन्
गौतम उवाच
मातापितृभ्याम् आनृण्यं किं कृत्वा समवाप्नुयात्
कथं च लोकान् अश्नाति पुरुषो दुर्लभाञ् शुभान्
यम उवाच
तपःशौचवता नित्यं सत्यधर्मरतेन च
मातापित्रोर् अहरहः पूजनं कार्यम् अञ्जसा
अश्वमेधैश् च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः
तेन लोकान् उपाश्नाति पुरुषो ऽद्भुतदर्शनान्
युधिष्ठिर उवाच
मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः
राज्ञः संक्षीणकोशस्य बलहीनस्य भारत
दुष्टामात्यसहायस्य स्रुतमन्त्रस्य सर्वतः
राज्यात् प्रच्यवमानस्य गतिम् अन्याम् अपश्यतः
परचक्राभियातस्य दुर्बलस्य बलीयसा
असंविहितराष्ट्रस्य देशकालावजानतः
अप्राप्यं च भवेत् सान्त्वं भेदो वाप्य् अतिपीडनात्
जीवितं चार्थहेतोर् वा तत्र किं सुकृतं भवेत्
भीष्म उवाच
गुह्यं मा धर्मम् अप्राक्षीर् अतीव भरतर्षभ
अपृष्टो नोत्सहे वक्तुं धर्मम् एनं युधिष्ठिर
धर्मो ह्य् अणीयान् वचनाद् बुद्धेश् च भरतर्षभ
श्रुत्वोपास्य सदाचारैः साधुर् भवति स क्व चित्
कर्मणा बुद्धिपूर्वेण भवत्य् आढ्यो न वा पुनः
तादृशो ऽयम् अनुप्रश्नः स व्यवस्यस् त्वया धिया
उपायं धर्मबहुलं यात्रार्थं शृणु भारत
नाहम् एतादृशं धर्मं बुभूषे धर्मकारणात्
दुःखादान इहाढ्येषु स्यात् तु पश्चात् क्षमो मतः
अनुगम्य गतीनां च सर्वासाम् एव निश्चयम्
यथा यथा हि पुरुषो नित्यं शास्त्रम् अवेक्षते
तथा तथा विजानाति विज्ञानं चास्य रोचते
अविज्ञानाद् अयोगश् च पुरुषस्योपजायते
अविज्ञानाद् अयोगो हि योगो भूतिकरः पुनः
अशङ्कमानो वचनम् अनसूयुर् इदं शृणु
राज्ञः कोशक्षयाद् एव जायते बलसंक्षयः
कोशं संजनयेद् राजा निर्जलेभ्यो यथा जलम्
कालं प्राप्यानुगृह्णीयाद् एष धर्मो ऽत्र सांप्रतम्
उपायधर्मं प्राप्यैनं पूर्वैर् आचरितं जनैः
अन्यो धर्मः समर्थानाम् आपत्स्व् अन्यश् च भारत
प्राक्कोशः प्रोच्यते धर्मो बुद्धिर् धर्माद् गरीयसी
धर्मं प्राप्य न्यायवृत्तिम् अबलीयान् न विन्दति
यस्माद् धनस्योपपत्तिर् एकान्तेन न विद्यते
तस्माद् आपद्य् अधर्मो ऽपि श्रूयते धर्मलक्षणः
अधर्मो जायते यस्मिन्न् इति वै कवयो विदुः
अनन्तरः क्षत्रियस्य इति वै विचिकित्ससे

12128017a
12128017c
12128018a
12128018c
12128019a
12128019c
12128020a
12128020c
12128021a
12128021c
12128022a
12128022c
12128023a
12128023c
12128024a
12128024c
12128025a
12128025c
12128026a
12128026c
12128027a
12128027c
12128028a
12128028c
12128029a
12128029c
12128030a
12128030c
12128031a
12128031c
12128032a
12128032c
12128033a
12128033c
12128034a
12128034c
12128035a
12128035c
12128036a
12128036c
12128037a
12128037c
12128038a
12128038c
12128038e
12128039a
12128039c
12128040a
12128040c
12128041a
12128041c
12128042a
12128042c
12128043a
12128043c
12128044a
12128044c
12128045a
12128045c
12128046a

यथास्य धर्मो न ग्लायेन् नेयाच् छत्रुवशं यथा


तत् कर्तव्यम् इहेत्य् आहुर् नात्मानम् अवसादयेत्
सन्नात्मा नैव धर्मस्य न परस्य न चात्मनः
सर्वोपायैर् उज्जिहीर्षेद् आत्मानम् इति निश्चयः
तत्र धर्मविदां तात निश्चयो धर्मनैपुणे
उद्यमो जीवनं क्षत्रे बाहुवीर्याद् इति श्रुतिः
क्षत्रियो वृत्तिसंरोधे कस्य नादातुम् अर्हति
अन्यत्र तापसस्वाच् च ब्राह्मणस्वाच् च भारत
यथा वै ब्राह्मणः सीदन्न् अयाज्यम् अपि याजयेत्
अभोज्यान्नानि चाश्नीयात् तथेदं नात्र संशयः
पीडितस्य किम् अद्वारम् उत्पथो निधृतस्य वा
अद्वारतः प्रद्रवति यदा भवति पीडितः
तस्य कोशबलज्यान्या सर्वलोकपराभवः
भैक्षचर्या न विहिता न च विट्शूद्रजीविका
स्वधर्मानन्तरा वृत्तिर् यान्यान् अनुपजीवतः
वहतः प्रथमं कल्पम् अनुकल्पेन जीवनम्
आपद्गतेन धर्माणाम् अन्यायेनोपजीवनम्
अपि ह्य् एतद् ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये
क्षत्रिये संशयः कः स्याद् इत्य् एतन् निश्चितं सदा
आददीत विशिष्टेभ्यो नावसीदेत् कथं चन
हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः
तस्मात् संरक्षता कार्यम् आदानं क्षत्रबन्धुना
अन्यत्र राजन् हिंसाया वृत्तिर् नेहास्ति कस्य चित्
अप्य् अरण्यसमुत्थस्य एकस्य चरतो मुनेः
न शङ्खलिखितां वृत्तिं शक्यम् आस्थाय जीवितुम्
विशेषतः कुरुश्रेष्ठ प्रजापालनम् ईप्सता
परस्पराभिसंरक्षा राज्ञा राष्ट्रेण चापदि
नित्यम् एवेह कर्तव्या एष धर्मः सनातनः
राजा राष्ट्रं यथापत्सु द्रव्यौघैः परिरक्षति
राष्ट्रेण राजा व्यसने परिरक्ष्यस् तथा भवेत्
कोशं दण्डं बलं मित्रं यद् अन्यद् अपि संचितम्
न कुर्वीतान्तरं राष्ट्रे राजा परिगते क्षुधा
बीजं भक्तेन संपाद्यम् इति धर्मविदो विदुः
अत्रैतच् छम्बरस्याहुर् महामायस्य दर्शनम्
धिक् तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति
अवृत्त्यान्त्यमनुष्यो ऽपि यो वै वेद शिबेर् वचः
राज्ञः कोशबलं मूलं कोशमूलं पुनर् बलम्
तन् मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः
नान्यान् अपीडयित्वेह कोशः शक्यः कुतो बलम्
तदर्थं पीडयित्वा च दोषं न प्राप्तुम् अर्हति
अकार्यम् अपि यज्ञार्थं क्रियते यज्ञकर्मसु
एतस्मात् कारणाद् राजा न दोषं प्राप्तुम् अर्हति
अर्थार्थम् अन्यद् भवति विपरीतम् अथापरम्
अनर्थार्थम् अथाप्य् अन्यत् तत् सर्वं ह्य् अर्थलक्षणम्
एवं बुद्ध्या संप्रपश्येन् मेधावी कार्यनिश्चयम्
यज्ञार्थम् अन्यद् भवति यज्ञे नार्थस् तथापरः
यज्ञस्यार्थार्थम् एवान्यत् तत् सर्वं यज्ञसाधनम्
उपमाम् अत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम्
यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः
द्रुमाः के चन सामन्ता ध्रुवं छिन्दन्ति तान् अपि
ते चापि निपतन्तो ऽन्यान् निघ्नन्ति च वनस्पतीन्
एवं कोशस्य महतो ये नराः परिपन्थिनः
तान् अहत्वा न पश्यामि सिद्धिम् अत्र परंतप
धनेन जयते लोकाव् उभौ परम् इमं तथा
सत्यं च धर्मवचनं यथा नास्त्य् अधनस् तथा
सर्वोपायैर् आददीत धनं यज्ञप्रयोजनम्
न तुल्यदोषः स्याद् एवं कार्याकार्येषु भारत
नैतौ संभवतो राजन् कथं चिद् अपि भारत
न ह्य् अरण्येषु पश्यामि धनवृद्धान् अहं क्व चित्
यद् इदं दृश्यते वित्तं पृथिव्याम् इह किं चन

12128046c
12128047a
12128047c
12128048a
12128048c
12128049a
12128049c
12128049e
12129001
12129001a
12129001c
12129002a
12129002c
12129003a
12129003c
12129004
12129004a
12129004c
12129005a
12129005c
12129006a
12129006c
12129007a
12129007c
12129008a
12129008c
12129009
12129009a
12129009c
12129010
12129010a
12129010c
12129011a
12129011c
12129012a
12129012c
12129013a
12129013c
12129014a
12129014c
12130001
12130001a
12130001c
12130002a
12130002c
12130003
12130003a
12130003c
12130004a
12130004c
12130005a
12130005c
12130006a
12130006c
12130007a
12130007c
12130008a
12130008c
12130009a
12130009c

ममेदं स्यान् ममेदं स्याद् इत्य् अयं काङ्क्षते जनः


न च राज्यसमो धर्मः कश् चिद् अस्ति परंतप
धर्मं शंसन्ति ते राज्ञाम् आपदर्थम् इतो ऽन्यथा
दानेन कर्मणा चान्ये तपसान्ये तपस्विनः
बुद्ध्या दाक्ष्येण चाप्य् अन्ये चिन्वन्ति धनसंचयान्
अधनं दुर्बलं प्राहुर् धनेन बलवान् भवेत्
सर्वं धनवतः प्राप्यं सर्वं तरति कोशवान्
कोशाद् धर्मश् च कामश् च परो लोकस् तथाप्य् अयम्
युधिष्ठिर उवाच
क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु
विरक्तपौरराष्ट्रस्य निर्द्रव्यनिचयस्य च
परिशङ्कितमुख्यस्य स्रुतमन्त्रस्य भारत
असंभावितमित्रस्य भिन्नामात्यस्य सर्वशः
परचक्राभियातस्य दुर्बलस्य बलीयसा
आपन्नचेतसो ब्रूहि किं कार्यम् अवशिष्यते
भीष्म उवाच
बाह्यश् चेद् विजिगीषुः स्याद् धर्मार्थकुशलः शुचिः
जवेन संधिं कुर्वीत पूर्वान् पूर्वान् विमोक्षयन्
अधर्मविजिगीषुश् चेद् बलवान् पापनिश्चयः
आत्मनः संनिरोधेन संधिं तेनाभियोजयेत्
अपास्य राजधानीं वा तरेद् अन्येन वापदम्
तद्भावभावे द्रव्याणि जीवन् पुनर् उपार्जयेत्
यास् तु स्युः केवलत्यागाच् छक्यास् तरितुम् आपदः
कस् तत्राधिकम् आत्मानं संत्यजेद् अर्थधर्मवित्
अवरोधाज् जुगुप्सेत का सपत्नधने दया
न त्व् एवात्मा प्रदातव्यः शक्ये सति कथं चन
युधिष्ठिर उवाच
आभ्यन्तरे प्रकुपिते बाह्ये चोपनिपीडिते
क्षीणे कोशे स्रुते मन्त्रे किं कार्यम् अवशिष्यते
भीष्म उवाच
क्षिप्रं वा संधिकामः स्यात् क्षिप्रं वा तीक्ष्णविक्रमः
पदापनयनं क्षिप्रम् एतावत् सांपरायिकम्
अनुरक्तेन पुष्टेन हृष्टेन जगतीपते
अल्पेनापि हि सैन्येन महीं जयति पार्थिवः
हतो वा दिवम् आरोहेद् विजयी क्षितिम् आवसेत्
युद्धे तु संत्यजन् प्राणाञ् शक्रस्यैति सलोकताम्
सर्वलोकागमं कृत्वा मृदुत्वं गन्तुम् एव च
विश्वासाद् विनयं कुर्याद् व्यवस्येद् वाप्य् उपानहौ
अपक्रमितुम् इच्छेद् वा यथाकामं तु सान्त्वयेत्
विलिङ्गमित्वा मित्रेण ततः स्वयम् उपक्रमेत्
युधिष्ठिर उवाच
हीने परमके धर्मे सर्वलोकातिलङ्घिनि
सर्वस्मिन् दस्युसाद् भूते पृथिव्याम् उपजीवने
केनास्मिन् ब्राह्मणो जीवेज् जघन्ये काल आगते
असंत्यजन् पुत्रपौत्रान् अनुक्रोशात् पितामह
भीष्म उवाच
विज्ञानबलम् आस्थाय जीवितव्यं तथागते
सर्वं साध्वर्थम् एवेदम् असाध्वर्थं न किं चन
असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति
आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविद् एव सः
सुरोषेणात्मनो राजन् राज्ये स्थितिम् अकोपयन्
अदत्तम् अप्य् आददीत दातुर् वित्तं ममेति वा
विज्ञानबलपूतो यो वर्तते निन्दितेष्व् अपि
वृत्तविज्ञानवान् धीरः कस् तं किं वक्तुम् अर्हति
येषां बलकृता वृत्तिर् नैषाम् अन्याभिरोचते
तेजसाभिप्रवर्धन्ते बलवन्तो युधिष्ठिर
यद् एव प्रकृतं शास्त्रम् अविशेषेण विन्दति
तद् एव मध्याः सेवन्ते मेधावी चाप्य् अथोत्तरम्
ऋत्विक्पुरोहिताचार्यान् सत्कृतैर् अभिपूजितान्
न ब्राह्मणान् यातयेत दोषान् प्राप्नोति यातयन्

12130010a
12130010c
12130011a
12130011c
12130012a
12130012c
12130013a
12130013c
12130014a
12130014c
12130014e
12130015a
12130015c
12130015e
12130016a
12130016c
12130017a
12130017c
12130018a
12130018c
12130019a
12130019c
12130020a
12130020c
12130021a
12130021c
12131001
12131001a
12131001c
12131002a
12131002c
12131003a
12131003c
12131004a
12131004c
12131005a
12131005c
12131006a
12131006c
12131007a
12131007c
12131008a
12131008c
12131008e
12131009a
12131009c
12131010a
12131010c
12131010e
12131011a
12131011c
12131012a
12131012c
12131013a
12131013c
12131014a
12131014c
12131015a
12131015c
12131015e

एतत् प्रमाणं लोकस्य चक्षुर् एतत् सनातनम्


तत्प्रमाणो ऽवगाहेत तेन तत् साध्व् असाधु वा
बहूनि ग्रामवास्तव्या रोषाद् ब्रूयुः परस्परम्
न तेषां वचनाद् राजा सत्कुर्याद् यातयेत वा
न वाच्यः परिवादो वै न श्रोतव्यः कथं चन
कर्णाव् एव पिधातव्यौ प्रस्थेयं वा ततो ऽन्यतः
न वै सतां वृत्तम् एतत् परिवादो न पैशुनम्
गुणानाम् एव वक्तारः सन्तः सत्सु युधिष्ठिर
यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ
धुरम् उद्यम्य वहतस् तथा वर्तेत वै नृपः
यथा यथास्य वहतः सहायाः स्युस् तथापरे
आचारम् एव मन्यन्ते गरीयो धर्मलक्षणम्
अपरे नैवम् इच्छन्ति ये शङ्खलिखितप्रियाः
मार्दवाद् अथ लोभाद् वा ते ब्रूयुर् वाक्यम् ईदृशम्
आर्षम् अप्य् अत्र पश्यन्ति विकर्मस्थस्य यापनम्
न चार्षात् सदृशं किं चित् प्रमाणं विद्यते क्व चित्
देवा अपि विकर्मस्थं यातयन्ति नराधमम्
व्याजेन विन्दन् वित्तं हि धर्मात् तु परिहीयते
सर्वतः सत्कृतः सद्भिर् भूतिप्रभवकारणैः
हृदयेनाभ्यनुज्ञातो यो धर्मस् तं व्यवस्यति
यश् चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित्
अहेर् इव हि धर्मस्य पदं दुःखं गवेषितुम्
यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत्
कक्षे रुधिरपातेन तथा धर्मपदं नयेत्
एवं सद्भिर् विनीतेन पथा गन्तव्यम् अच्युत
राजर्षीणां वृत्तम् एतद् अवगच्छ युधिष्ठिर
भीष्म उवाच
स्वराष्ट्रात् परराष्ट्राच् च कोशं संजनयेन् नृपः
कोशाद् धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते
तस्मात् संजनयेत् कोशं संहृत्य परिपालयेत्
परिपाल्यानुगृह्णीयाद् एष धर्मः सनातनः
न कोशः शुद्धशौचेन न नृशंसेन जायते
पदं मध्यमम् आस्थाय कोशसंग्रहणं चरेत्
अबलस्य कुतः कोशो ह्य् अकोशस्य कुतो बलम्
अबलस्य कुतो राज्यम् अराज्ञः श्रीः कुतो भवेत्
उच्चैर् वृत्तेः श्रियो हानिर् यथैव मरणं तथा
तस्मात् कोशं बलं मित्राण्य् अथ राजा विवर्धयेत्
हीनकोशं हि राजानम् अवजानन्ति मानवाः
न चास्याल्पेन तुष्यन्ति कार्यम् अभ्युत्सहन्ति च
श्रियो हि कारणाद् राजा सत्क्रियां लभते पराम्
सास्य गूहति पापानि वासो गुह्यम् इव स्त्रियाः
ऋद्धिम् अस्यानुवर्तन्ते पुरा विप्रकृता जनाः
शालावृका इवाजस्रं जिघांसून् इव विन्दति
ईदृशस्य कुतो राज्ञः सुखं भरतसत्तम
उद्यच्छेद् एव न ग्लायेद् उद्यमो ह्य् एव पौरुषम्
अप्य् अपर्वणि भज्येत न नमेतेह कस्य चित्
अप्य् अरण्यं समाश्रित्य चरेद् दस्युगणैः सह
न त्व् एवोद्धृतमर्यादैर् दस्युभिः सहितश् चरेत्
दस्यूनां सुलभा सेना रौद्रकर्मसु भारत
एकान्तेन ह्य् अमर्यादात् सर्वो ऽप्य् उद्विजते जनः
दस्यवो ऽप्य् उपशङ्कन्ते निरनुक्रोशकारिणः
स्थापयेद् एव मर्यादां जनचित्तप्रसादिनीम्
अल्पाप्य् अथेह मर्यादा लोके भवति पूजिता
नायं लोको ऽस्ति न पर इति व्यवसितो जनः
नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि
यथा सद्भिः परादानम् अहिंसा दस्युभिस् तथा
अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु
अयुध्यमानस्य वधो दारामर्शः कृतघ्नता
ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा
स्त्रिया मोषः परिस्थानं दस्युष्व् एतद् विगर्हितम्

12131016a
12131016c
12131016e
12131017a
12131017c
12131018a
12131018c
12132001
12132001a
12132001c
12132001e
12132002a
12132002c
12132003a
12132003c
12132004a
12132004c
12132005a
12132005c
12132006a
12132006c
12132007a
12132007c
12132007e
12132008a
12132008c
12132009a
12132009c
12132010a
12132010c
12132011a
12132011c
12132012a
12132012c
12132013a
12132013c
12132014a
12132014c
12132015a
12132015c
12132015e
12133001
12133001a
12133001c
12133002a
12133002c
12133003a
12133003c
12133004a
12133004c
12133005a
12133005c
12133006a
12133006c
12133007a
12133007c
12133008a
12133008c
12133009a
12133009c

स एष एव भवति दस्युर् एतानि वर्जयन्


अभिसंदधते ये न विनाशायास्य भारत
नशेषम् एवोपालभ्य न कुर्वन्तीति निश्चयः
तस्मात् सशेषं कर्तव्यं स्वाधीनम् अपि दस्युभिः
न बलस्थो ऽहम् अस्मीति नृशंसानि समाचरेत्
सशेषकारिणस् तात शेषं पश्यन्ति सर्वतः
निःशेषकारिणो नित्यम् अशेषकरणाद् भयम्
भीष्म उवाच
अत्र कर्मान्तवचनं कीर्तयन्ति पुराविदः
प्रत्यक्षाव् एव धर्मार्थौ क्षत्रियस्य विजानतः
तत्र न व्यवधातव्यं परोक्षा धर्मयापना
अधर्मो धर्म इत्य् एतद् यथा वृकपदं तथा
धर्माधर्मफले जातु न ददर्शेह कश् चन
बुभूषेद् बलवान् एव सर्वं बलवतो वशे
श्रियं बलम् अमात्यांश् च बलवान् इह विन्दति
यो ह्य् अनाढ्यः स पतितस् तद् उच्छिष्टं यद् अल्पकम्
बह्व् अपथ्यं बलवति न किं चित् त्रायते भयात्
उभौ सत्याधिकारौ तौ त्रायेते महतो भयात्
अति धर्माद् बलं मन्ये बलाद् धर्मः प्रवर्तते
बले प्रतिष्ठितो धर्मो धरण्याम् इव जङ्गमः
धूमो वायोर् इव वशं बलं धर्मो ऽनुवर्तते
अनीश्वरे बलं धर्मो द्रुमं वल्लीव संश्रिता
वश्यो बलवतां धर्मः सुखं भोगवताम् इव
नास्त्य् असाध्यं बलवतां सर्वं बलवतां शुचि
दुराचारः क्षीणबलः परिमाणं नियच्छति
अथ तस्माद् उद्विजते सर्वो लोको वृकाद् इव
अपध्वस्तो ह्य् अवमतो दुःखं जीवति जीवितम्
जीवितं यद् अवक्षिप्तं यथैव मरणं तथा
यद् एनम् आहुः पापेन चारित्रेण विनिक्षतम्
स भृशं तप्यते ऽनेन वाक्शल्येन परिक्षतः
अत्रैतद् आहुर् आचार्याः पापस्य परिमोक्षणे
त्रयीं विद्यां निषेवेत तथोपासीत स द्विजान्
प्रसादयेन् मधुरया वाचाप्य् अथ च कर्मणा
महामनाश् चैव भवेद् विवहेच् च महाकुले
इत्य् अस्मीति वदेद् एवं परेषां कीर्तयन् गुणान्
जपेद् उदकशीलः स्यात् पेशलो नातिजल्पनः
ब्रह्मक्षत्रं संप्रविशेद् बहु कृत्वा सुदुष्करम्
उच्यमानो ऽपि लोकेन बहु तत् तद् अचिन्तयन्
अपापो ह्य् एवम् आचारः क्षिप्रं बहुमतो भवेत्
सुखं वित्तं च भुञ्जीत वृत्तेनैतेन गोपयेत्
लोके च लभते पूजां परत्र च महत् फलम्
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति
प्रहर्ता मतिमाञ् शूरः श्रुतवान् अनृशंसवान्
रक्षन्न् अक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः
निषाद्यां क्षत्रियाज् जातः क्षत्रधर्मानुपालकः
कापव्यो नाम नैषादिर् दस्युत्वात् सिद्धिम् आप्तवान्
अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता
विधिज्ञो मृगजातीनां निपानानां च कोविदः
सर्वकाननदेशज्ञः पारियात्रचरः सदा
धर्मज्ञः सर्वभूतानाम् अमोघेषुर् दृढायुधः
अप्य् अनेकशताः सेना एक एव जिगाय सः
स वृद्धाव् अन्धपितरौ महारण्ये ऽभ्यपूजयत्
मधुमांसैर् मूलफलैर् अन्नैर् उच्चावचैर् अपि
सत्कृत्य भोजयाम् आस सम्यक् परिचचार च
आरण्यकान् प्रव्रजितान् ब्राह्मणान् परिपालयन्
अपि तेभ्यो मृगान् हत्वा निनाय च महावने
ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया
तेषाम् आसज्य गेहेषु काल्य एव स गच्छति

12133010a
12133010c
12133011
12133011a
12133011c
12133012a
12133012c
12133013
12133013a
12133013c
12133014a
12133014c
12133015a
12133015c
12133016a
12133016c
12133017a
12133017c
12133018a
12133018c
12133019a
12133019c
12133020a
12133020c
12133021a
12133021c
12133022a
12133022c
12133023
12133023a
12133023c
12133024a
12133024c
12133025a
12133025c
12133026a
12133026c
12134001
12134001a
12134001c
12134002a
12134002c
12134003a
12134003c
12134004a
12134004c
12134005a
12134005c
12134006a
12134006c
12134007a
12134007c
12134008a
12134008c
12134009a
12134009c
12134010a
12134010c
12135001
12135001a

तं बहूनि सहस्राणि ग्रामणित्वे ऽभिवव्रिरे


निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम्
दस्यव ऊचुः
मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध
ग्रामणीर् भव नो मुख्यः सर्वेषाम् एव संमतः
यथा यथा वक्ष्यसि नः करिष्यामस् तथा तथा
पालयास्मान् यथान्यायं यथा माता यथा पिता
कापव्य उवाच
मा वधीस् त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम्
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात् स्त्रियः
सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता
नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः
सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः
पूज्यन्ते यत्र देवाश् च पितरो ऽतिथयस् तथा
सर्वभूतेष्व् अपि च वै ब्राह्मणो मोक्षम् अर्हति
कार्या चापचितिस् तेषां सर्वस्वेनापि या भवेत्
यस्य ह्य् एते संप्ररुष्टा मन्त्रयन्ति पराभवम्
न तस्य त्रिषु लोकेषु त्राता भवति कश् चन
यो ब्राह्मणान् परिभवेद् विनाशं वापि रोचयेत्
सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः
इहैव फलम् आसीनः प्रत्याकाङ्क्षति शक्तितः
ये ये नो न प्रदास्यन्ति तांस् तान् सेनाभियास्यति
शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः
ये च शिष्टान् प्रबाधन्ते धर्मस् तेषां वधः स्मृतः
ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति के चन
तद् एव ते ऽनु मीयन्ते कुणपं कृमयो यथा
ये पुनर् धर्मशास्त्रेण वर्तेरन्न् इह दस्यवः
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिम् अवाप्नुयुः
भीष्म उवाच
तत् सर्वम् उपचक्रुस् ते कापव्यस्यानुशासनम्
वृत्तिं च लेभिरे सर्वे पापेभ्यश् चाप्य् उपारमन्
कापव्यः कर्मणा तेन महतीं सिद्धिम् आप्तवान्
साधूनाम् आचरन् क्षेमं दस्यून् पापान् निवर्तयन्
इदं कापव्यचरितं यो नित्यम् अनुकीर्तयेत्
नारण्येभ्यः स भूतेभ्यो भयम् आर्छेत् कदा चन
भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथं चन
न सतो नासतो राजन् स ह्य् अरण्येषु गोपतिः
भीष्म उवाच
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः
येन मार्गेण राजानः कोशं संजनयन्ति च
न धनं यज्ञशीलानां हार्यं देवस्वम् एव तत्
दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुम् अर्हति
इमाः प्रजाः क्षत्रियाणां रक्ष्याश् चाद्याश् च भारत
धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते
तद् अस्य स्याद् बलार्थं वा धनं यज्ञार्थम् एव वा
अभोग्या ह्य् ओषधीश् छित्त्वा भोग्या एव पचन्त्य् उत
यो वै न देवान् न pitqn न मर्त्यान् हविषार्चति
आनन्तिकां तां धनिताम् आहुर् वेदविदो जनाः
हरेत् तद् द्रविणं राजन् धार्मिकः पृथिवीपतिः
न हि तत् प्रीणयेल् लोकान् न कोशं तद्विधं नृपः
असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति
आत्मानं संक्रमं कृत्वा मन्ये धर्मविद् एव सः
औद्भिज्जा जन्तवः के चिद् युक्तवाचो यथा तथा
अनिष्टतः संभवन्ति तथायज्ञः प्रतायते
यथैव दंशमशकं यथा चाण्डपिपीलिकम्
सैव वृत्तिर् अयज्ञेषु तथा धर्मो विधीयते
यथा ह्य् अकस्माद् भवति भूमौ पांसुतृणोलपम्
तथैवेह भवेद् धर्मः सूक्ष्मः सूक्ष्मतरो ऽपि च
भीष्म उवाच
अत्रैव चेदम् अव्यग्रः शृण्व् आख्यानम् अनुत्तमम्

12135001c
12135002a
12135002c
12135003a
12135003c
12135004a
12135004c
12135005a
12135005c
12135006a
12135006c
12135007a
12135007c
12135008a
12135008c
12135009a
12135009c
12135010a
12135010c
12135011a
12135011c
12135012a
12135012c
12135013a
12135013c
12135014a
12135014c
12135015a
12135015c
12135016a
12135016c
12135017a
12135017c
12135018a
12135018c
12135019a
12135019c
12135020a
12135020c
12135021a
12135021c
12135022a
12135022c
12135023a
12135023c
12136001
12136001a
12136001c
12136002a
12136002c
12136003a
12136003c
12136004a
12136004c
12136005a
12136005c
12136006a
12136006c
12136007a
12136007c

दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये


नातिगाधे जलस्थाये सुहृदः शकुलास् त्रयः
प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः
अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः
दीर्घसूत्रश् च तत्रैकस् त्रयाणां जलचारिणाम्
कदा चित् तज् जलस्थायं मत्स्यबन्धाः समन्ततः
निःस्रावयाम् आसुर् अथो निम्नेषु विविधैर् मुखैः
प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे
अब्रवीद् दीर्घदर्शी तु ताव् उभौ सुहृदौ तदा
इयम् आपत् समुत्पन्ना सर्वेषां सलिलौकसाम्
शीघ्रम् अन्यत्र गच्छामः पन्था यावन् न दुष्यति
अनागतम् अनर्थं हि सुनयैर् यः प्रबाधते
न स संशयम् आप्नोति रोचतां वां व्रजामहे
दीर्घसूत्रस् तु यस् तत्र सो ऽब्रवीत् सम्यग् उच्यते
न तु कार्या त्वरा यावद् इति मे निश्चिता मतिः
अथ संप्रतिपत्तिज्ञः प्राब्रवीद् दीर्घदर्शिनम्
प्राप्ते काले न मे किं चिन् न्यायतः परिहास्यते
एवम् उक्तो निराक्रामद् दीर्घदर्शी महामतिः
जगाम स्रोतसैकेन गम्भीरसलिलाशयम्
ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम्
बबन्धुर् विविधैर् योगैर् मत्स्यान् मत्स्योपजीविनः
विलोड्यमाने तस्मिंस् तु स्रुततोये जलाशये
अगच्छद् ग्रहणं तत्र दीर्घसूत्रः सहापरैः
उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः
प्रविश्यान्तरम् अन्येषाम् अग्रसत् प्रतिपत्तिमान्
ग्रस्तम् एव तद् उद्दानं गृहीत्वास्त तथैव सः
सर्वान् एव तु तांस् तत्र ते विदुर् ग्रथिता इति
ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले
त्यक्त्वा रज्जुं विमुक्तो ऽभूच् छीघ्रं संप्रतिपत्तिमान्
दीर्घसूत्रस् तु मन्दात्मा हीनबुद्धिर् अचेतनः
मरणं प्राप्तवान् मूढो यथैवोपहतेन्द्रियः
एवं प्राप्ततमं कालं यो मोहान् नावबुध्यते
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः
आदौ न कुरुते श्रेयः कुशलो ऽस्मीति यः पुमान्
स संशयम् अवाप्नोति यथा संप्रतिपत्तिमान्
अनागतविधानं तु यो नरः कुरुते क्षमम्
श्रेयः प्राप्नोति सो ऽत्यर्थं दीर्घदर्शी यथा ह्य् असौ
कलाः काष्ठा मुहूर्ताश् च दिना नाड्यः क्षणा लवाः
पक्षा मासाश् च ऋतवस् तुल्याः संवत्सराणि च
पृथिवी देश इत्य् उक्तः कालः स च न दृश्यते
अभिप्रेतार्थसिद्ध्यर्थं न्यायतो यच् च तत् तथा
एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः
प्रधानाव् इति निर्दिष्टौ कामेशाभिमतौ नृणाम्
परीक्ष्यकारी युक्तस् तु सम्यक् समुपपादयेत्
देशकालाव् अभिप्रेतौ ताभ्यां फलम् अवाप्नुयात्
युधिष्ठिर उवाच
सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ
अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी
तद् इच्छामि परां बुद्धिं श्रोतुं भरतसत्तम
यथा राजन् न मुह्येत शत्रुभिः परिवारितः
धर्मार्थकुशल प्राज्ञ सर्वशास्त्रविशारद
पृच्छामि त्वा कुरुश्रेष्ठ तन् मे व्याख्यातुम् अर्हसि
शत्रुभिर् बहुभिर् ग्रस्तो यथा वर्तेत पार्थिवः
एतद् इच्छाम्य् अहं श्रोतुं सर्वम् एव यथाविधि
विषमस्थं हि राजानं शत्रवः परिपन्थिनः
बहवो ऽप्य् एकम् उद्धर्तुं यतन्ते पूर्वतापिताः
सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः
एकेनैवासहायेन शक्यं स्थातुं कथं भवेत्
कथं मित्रम् अरिं चैव विन्देत भरतर्षभ
चेष्टितव्यं कथं चात्र शत्रोर् मित्रस्य चान्तरे

12136008a
12136008c
12136009a
12136009c
12136010a
12136010c
12136011a
12136011c
12136012
12136012a
12136012c
12136013a
12136013c
12136014a
12136014c
12136015a
12136015c
12136016a
12136016c
12136017a
12136017c
12136018a
12136018c
12136019a
12136019c
12136020a
12136020c
12136021a
12136021c
12136022a
12136022c
12136023a
12136023c
12136024a
12136024c
12136025a
12136025c
12136026a
12136026c
12136027a
12136027c
12136028a
12136028c
12136029a
12136029c
12136030a
12136030c
12136031a
12136031c
12136032a
12136032c
12136033a
12136033c
12136034a
12136034c
12136035a
12136035c
12136036a
12136036c
12136037a

प्रज्ञातलक्षणे राजन्न् अमित्रे मित्रतां गते


कथं नु पुरुषः कुर्यात् किं वा कृत्वा सुखी भवेत्
विग्रहं केन वा कुर्यात् संधिं वा केन योजयेत्
कथं वा शत्रुमध्यस्थो वर्तेताबलवान् इति
एतद् वै सर्वकृत्यानां परं कृत्यं परंतप
नैतस्य कश् चिद् वक्तास्ति श्रोता चापि सुदुर्लभः
ऋते शांतनवाद् भीष्मात् सत्यसंधाज् जितेन्द्रियात्
तद् अन्विष्य महाबाहो सर्वम् एतद् वदस्व मे
भीष्म उवाच
त्वद्युक्तो ऽयम् अनुप्रश्नो युधिष्ठिर गुणोदयः
शृणु मे पुत्र कार्त्स्न्येन गुह्यम् आपत्सु भारत
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति
सामर्थ्ययोगात् कार्याणां तद्गत्या हि सदा गतिः
तस्माद् विश्वसितव्यं च विग्रहं च समाचरेत्
देशं कालं च विज्ञाय कार्याकार्यविनिश्चये
संधातव्यं बुधैर् नित्यं व्यवस्यं च हितार्थिभिः
अमित्रैर् अपि संधेयं प्राणा रक्ष्याश् च भारत
यो ह्य् अमित्रैर् नरो नित्यं न संदध्याद् अपण्डितः
न सो ऽर्थम् आप्नुयात् किं चित् फलान्य् अपि च भारत
यस् त्व् अमित्रेण संधत्ते मित्रेण च विरुध्यते
अर्थयुक्तिं समालोक्य सुमहद् विन्दते फलम्
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
मार्जारस्य च संवादं न्यग्रोधे मूषकस्य च
वने महति कस्मिंश् चिन् न्यग्रोधः सुमहान् अभूत्
लताजालपरिच्छन्नो नानाद्विजगणायुतः
स्कन्धवान् मेघसंकाशः शीतच्छायो मनोरमः
वैरन्त्यम् अभितो जातस् तरुर् व्यालमृगाकुलः
तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम्
वसति स्म महाप्राज्ञः पलितो नाम मूषकः
शाखाश् च तस्य संश्रित्य वसति स्म सुखं पुरः
लोमशो नाम मार्जारः पक्षिसत्त्वावसादकः
तत्र चागत्य चण्डालो वैरन्त्यकृतकेतनः
अयोजयत् तम् उन्माथं नित्यम् अस्तं गते रवौ
तत्र स्नायुमयान् पाशान् यथावत् संनिधाय सः
गृहं गत्वा सुखं शेते प्रभाताम् एति शर्वरीम्
तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः
कदा चित् तत्र मार्जारस् त्व् अप्रमत्तो ऽप्य् अबध्यत
तस्मिन् बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि
तं कालं पलितो ज्ञात्वा विचचार सुनिर्भयः
तेनानुचरता तस्मिन् वने विश्वस्तचारिणा
भक्षं विचरमाणेन नचिराद् दृष्टम् आमिषम्
स तम् उन्माथम् आरुह्य तद् आमिषम् अभक्षयत्
तस्योपरि सपत्नस्य बद्धस्य मनसा हसन्
आमिषे तु प्रसक्तः स कदा चिद् अवलोकयन्
अपश्यद् अपरं घोरम् आत्मनः शत्रुम् आगतम्
शरप्रसूनसंकाशं महीविवरशायिनम्
नकुलं हरिकं नाम चपलं ताम्रलोचनम्
तेन मूषकगन्धेन त्वरमाणम् उपागतम्
भक्षार्थं लेलिहद् वक्त्रं भूमाव् ऊर्ध्वमुखं स्थितम्
शाखागतम् अरिं चान्यद् अपश्यत् कोटरालयम्
उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम्
गतस्य विषयं तस्य नकुलोलूकयोस् तदा
अथास्यासीद् इयं चिन्ता तत् प्राप्य सुमहद् भयम्
आपद्य् अस्यां सुकष्टायां मरणे समुपस्थिते
समन्ताद् भय उत्पन्ने कथं कार्यं हितैषिणा
स तथा सर्वतो रुद्धः सर्वत्र समदर्शनः
अभवद् भयसंतप्तश् चक्रे चेमां परां गतिम्
आपद् विनाशभूयिष्ठा शतैकीयं च जीवितम्
समन्तसंशया चेयम् अस्मान् आपद् उपस्थिता
गतं हि सहसा भूमिं नकुलो मां समाप्नुयात्

12136037c
12136038a
12136038c
12136039a
12136039c
12136040a
12136040c
12136041a
12136041c
12136042a
12136042c
12136043a
12136043c
12136044a
12136044c
12136044e
12136045a
12136045c
12136046a
12136046c
12136047a
12136047c
12136048a
12136048c
12136049a
12136049c
12136050a
12136050c
12136051a
12136051c
12136052a
12136052c
12136053a
12136053c
12136054a
12136054c
12136055a
12136055c
12136056a
12136056c
12136057a
12136057c
12136058a
12136058c
12136059a
12136059c
12136060a
12136060c
12136061a
12136061c
12136062a
12136062c
12136063a
12136063c
12136064a
12136064c
12136065a
12136065c
12136066a
12136066c

उलूकश् चेह तिष्ठन्तं मार्जारः पाशसंक्षयात्


न त्व् एवास्मद्विधः प्राज्ञः संमोहं गन्तुम् अर्हति
करिष्ये जीविते यत्नं यावद् उच्छ्वासनिग्रहम्
न हि बुद्ध्यान्विताः प्राज्ञा नीतिशास्त्रविशारदाः
संभ्रमन्त्य् आपदं प्राप्य महतो ऽर्थान् अवाप्य च
न त्व् अन्याम् इह मार्जाराद् गतिं पश्यामि सांप्रतम्
विषमस्थो ह्य् अयं जन्तुः कृत्यं चास्य महन् मया
जीवितार्थी कथं त्व् अद्य प्रार्थितः शत्रुभिस् त्रिभिः
तस्माद् इमम् अहं शत्रुं मार्जारं संश्रयामि वै
क्षत्रविद्यां समाश्रित्य हितम् अस्योपधारये
येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये
अयम् अत्यन्तशत्रुर् मे वैषम्यं परमं गतः
मूढो ग्राहयितुं स्वार्थं संगत्या यदि शक्यते
कदा चिद् व्यसनं प्राप्य संधिं कुर्यान् मया सह
बलिना संनिविष्टस्य शत्रोर् अपि परिग्रहः
कार्य इत्य् आहुर् आचार्या विषमे जीवितार्थिना
श्रेयान् हि पण्डितः शत्रुर् न च मित्रम् अपण्डितम्
मम ह्य् अमित्रे मार्जारे जीवितं संप्रतिष्ठितम्
हन्तैनं संप्रवक्ष्यामि हेतुम् आत्माभिरक्षणे
अपीदानीम् अयं शत्रुः संगत्या पण्डितो भवेत्
ततो ऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित्
सान्त्वपूर्वम् इदं वाक्यं मार्जारं मूषको ऽब्रवीत्
सौहृदेनाभिभाषे त्वा कच्चिन् मार्जार जीवसि
जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ
न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा
अहं त्वाम् उद्धरिष्यामि प्राणाञ् जह्यां हि ते कृते
अस्ति कश् चिद् उपायो ऽत्र पुष्कलः प्रतिभाति माम्
येन शक्यस् त्वया मोक्षः प्राप्तुं श्रेयो यथा मया
मया ह्य् उपायो दृष्टो ऽयं विचार्य मतिम् आत्मनः
आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ
इदं हि नकुलोलूकं पापबुद्ध्य् अभितः स्थितम्
न धर्षयति मार्जार तेन मे स्वस्ति सांप्रतम्
कूजंश् चपलनेत्रो ऽयं कौशिको मां निरीक्षते
नगशाखाग्रहस् तिष्ठंस् तस्याहं भृशम् उद्विजे
सतां साप्तपदं सख्यं सवासो मे ऽसि पण्डितः
सांवास्यकं करिष्यामि नास्ति ते मृत्युतो भयम्
न हि शक्नोषि मार्जार पाशं छेत्तुं विना मया
अहं छेत्स्यामि ते पाशं यदि मां त्वं न हिंससि
त्वम् आश्रितो नगस्याग्रं मूलं त्व् अहम् उपाश्रितः
चिरोषिताव् इहावां वै वृक्षे ऽस्मिन् विदितं हि ते
यस्मिन्न् आश्वसते कश् चिद् यश् च नाश्वसते क्व चित्
न तौ धीराः प्रशंसन्ति नित्यम् उद्विग्नचेतसौ
तस्माद् विवर्धतां प्रीतिः सत्या संगतिर् अस्तु नौ
कालातीतम् अपार्थं हि न प्रशंसन्ति पण्डिताः
अर्थयुक्तिम् इमां तावद् यथाभूतां निशामय
तव जीवितम् इच्छामि त्वं ममेच्छसि जीवितम्
कश् चित् तरति काष्ठेन सुगम्भीरां महानदीम्
स तारयति तत् काष्ठं स च काष्ठेन तार्यते
ईदृशो नौ समायोगो भविष्यति सुनिस्तरः
अहं त्वां तारयिष्यामि त्वं च मां तारयिष्यसि
एवम् उक्त्वा तु पलितस् तदर्थम् उभयोर् हितम्
हेतुमद् ग्रहणीयं च कालाकाङ्क्षी व्यपैक्षत
अथ सुव्याहृतं तस्य श्रुत्वा शत्रुर् विचक्षणः
हेतुमद् ग्रहणीयार्थं मार्जारो वाक्यम् अब्रवीत्
बुद्धिमान् वाक्यसंपन्नस् तद् वाक्यम् अनुवर्णयन्
ताम् अवस्थाम् अवेक्ष्यान्त्यां साम्नैव प्रत्यपूजयत्
ततस् तीक्ष्णाग्रदशनो वैडूर्यमणिलोचनः
मूषकं मन्दम् उद्वीक्ष्य मार्जारो लोमशो ऽब्रवीत्
नन्दामि सौम्य भद्रं ते यो मां जीवन्तम् इच्छसि
श्रेयश् च यदि जानीषे क्रियतां मा विचारय

12136067a
12136067c
12136068a
12136068c
12136069a
12136069c
12136070a
12136070c
12136071a
12136071c
12136072a
12136072c
12136073a
12136073c
12136074a
12136074c
12136075a
12136075c
12136076a
12136076c
12136077a
12136077c
12136078a
12136078c
12136079a
12136079c
12136080a
12136080c
12136081a
12136081c
12136082a
12136082c
12136083a
12136083c
12136084a
12136084c
12136085a
12136085c
12136086a
12136086c
12136087a
12136087c
12136088a
12136088c
12136089a
12136089c
12136090a
12136090c
12136091a
12136091c
12136092a
12136092c
12136093a
12136093c
12136094a
12136094c
12136095a
12136095c
12136096a
12136096c

अहं हि दृढम् आपन्नस् त्वम् आपन्नतरो मया


द्वयोर् आपन्नयोः संधिः क्रियतां मा विचारय
विधत्स्व प्राप्तकालं यत् कार्यं सिध्यतु चावयोः
मयि कृच्छ्राद् विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम्
न्यस्तमानो ऽस्मि भक्तो ऽस्मि शिष्यस् त्वद्धितकृत् तथा
निदेशवशवर्ती च भवन्तं शरणं गतः
इत्य् एवम् उक्तः पलितो मार्जारं वशम् आगतम्
वाक्यं हितम् उवाचेदम् अभिनीतार्थम् अर्थवत्
उदारं यद् भवान् आह नैतच् चित्रं भवद्विधे
विदितो यस् तु मार्गो मे हितार्थं शृणु तं मम
अहं त्वानुप्रवेक्ष्यामि नकुलान् मे महद् भयम्
त्रायस्व मां मा वधीश् च शक्तो ऽस्मि तव मोक्षणे
उलूकाच् चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम्
अहं छेत्स्यामि ते पाशान् सखे सत्येन ते शपे
तद् वचः संगतं श्रुत्वा लोमशो युक्तम् अर्थवत्
हर्षाद् उद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत्
स तं संपूज्य पलितं मार्जारः सौहृदे स्थितः
सुविचिन्त्याब्रवीद् धीरः प्रीतस् त्वरित एव हि
क्षिप्रम् आगच्छ भद्रं ते त्वं मे प्राणसमः सखा
तव प्राज्ञ प्रसादाद् धि क्षिप्रं प्राप्स्यामि जीवितम्
यद् यद् एवंगतेनाद्य शक्यं कर्तुं मया तव
तद् आज्ञापय कर्ताहं संधिर् एवास्तु नौ सखे
अस्मात् ते संशयान् मुक्तः समित्रगणबान्धवः
सर्वकार्याणि कर्ताहं प्रियाणि च हितानि च
मुक्तश् च व्यसनाद् अस्मात् सौम्याहम् अपि नाम ते
प्रीतिम् उत्पादयेयं च प्रतिकर्तुं च शक्नुयाम्
ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषकस् तदा
प्रविवेश सुविस्रब्धः सम्यग् अर्थांश् चचार ह
एवम् आश्वासितो विद्वान् मार्जारेण स मूषकः
मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत्
लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम्
तौ दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर् गृहान्
लीनस् तु तस्य गात्रेषु पलितो देशकालवित्
चिच्छेद पाशान् नृपते कालाकाङ्क्षी शनैः शनैः
अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषकम्
छिन्दन्तं वै तदा पाशान् अत्वरन्तं त्वरान्वितः
तम् अत्वरन्तं पलितं पाशानां छेदने तदा
संचोदयितुम् आरेभे मार्जारो मूषकं तदा
किं सौम्य नाभित्वरसे किं कृतार्थो ऽवमन्यसे
छिन्धि पाशान् अमित्रघ्न पुरा श्वपच एति सः
इत्य् उक्तस् त्वरता तेन मतिमान् पलितो ऽब्रवीत्
मार्जारम् अकृतप्रज्ञं वश्यम् आत्महितं वचः
तूष्णीं भव न ते सौम्य त्वरा कार्या न संभ्रमः
वयम् एवात्र कालज्ञा न कालः परिहास्यते
अकाले कृत्यम् आरब्धं कर्तुं नार्थाय कल्पते
तद् एव काल आरब्धं महते ऽर्थाय कल्पते
अकालविप्रमुक्तान् मे त्वत्त एव भयं भवेत्
तस्मात् कालं प्रतीक्षस्व किम् इति त्वरसे सखे
यावत् पश्यामि चण्डालम् आयान्तं शस्त्रपाणिनम्
ततश् छेत्स्यामि ते पाशं प्राप्ते साधारणे भये
तस्मिन् काले प्रमुक्तस् त्वं तरुम् एवाधिरोहसि
न हि ते जीविताद् अन्यत् किं चित् कृत्यं भविष्यति
ततो भवत्य् अतिक्रान्ते त्रस्ते भीते च लोमश
अहं बिलं प्रवेक्ष्यामि भवाञ् शाखां गमिष्यति
एवम् उक्तस् तु मार्जारो मूषकेणात्मनो हितम्
वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः
अथात्मकृत्यत्वरितः सम्यक् प्रश्रयम् आचरन्
उवाच लोमशो वाक्यं मूषकं चिरकारिणम्
न ह्य् एवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः
यथा त्वं मोक्षितः कृच्छ्रात् त्वरमाणेन वै मया

12136097a
12136097c
12136098a
12136098c
12136099a
12136099c
12136100a
12136100c
12136101a
12136101c
12136102a
12136102c
12136103a
12136103c
12136104a
12136104c
12136105a
12136105c
12136106a
12136106c
12136107a
12136107c
12136108a
12136108c
12136109a
12136109c
12136110a
12136110c
12136111a
12136111c
12136112a
12136112c
12136113a
12136113c
12136114a
12136114c
12136115a
12136115c
12136116a
12136116c
12136117a
12136117c
12136117e
12136118a
12136118c
12136119a
12136119c
12136120a
12136120c
12136121a
12136121c
12136122a
12136122c
12136123a
12136123c
12136124a
12136124c
12136125a
12136125c
12136126a

तथैव त्वरमाणेन त्वया कार्यं हितं मम


यत्नं कुरु महाप्राज्ञ यथा स्वस्त्य् आवयोर् भवेत्
अथ वा पूर्ववैरं त्वं स्मरन् कालं विकर्षसि
पश्य दुष्कृतकर्मत्वं व्यक्तम् आयुःक्षयो मम
यच् च किं चिन् मयाज्ञानात् पुरस्ताद् विप्रियं कृतम्
न तन् मनसि कर्तव्यं क्षमये त्वां प्रसीद मे
तम् एवंवादिनं प्राज्ञः शास्त्रविद् बुद्धिसंमतः
उवाचेदं वचः श्रेष्ठं मार्जारं मूषकस् तदा
श्रुतं मे तव मार्जार स्वम् अर्थं परिगृह्णतः
ममापि त्वं विजानीहि स्वम् अर्थं परिगृह्णतः
यन् मित्रं भीतवत् साध्यं यन् मित्रं भयसंहितम्
सुरक्षितं ततः कार्यं पाणिः सर्पमुखाद् इव
कृत्वा बलवता संधिम् आत्मानं यो न रक्षति
अपथ्यम् इव तद् भुक्तं तस्यानर्थाय कल्पते
न कश् चित् कस्य चिन् मित्रं न कश् चित् कस्य चित् सुहृत्
अर्थैर् अर्था निबध्यन्ते गजैर् वनगजा इव
न हि कश् चित् कृते कार्ये कर्तारं समवेक्षते
तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत्
तस्मिन् काले ऽपि च भवान् दिवाकीर्तिभयान्वितः
मम न ग्रहणे शक्तः पलायनपरायणः
छिन्नं तु तन्तुबाहुल्यं तन्तुर् एको ऽवशेषितः
छेत्स्याम्य् अहं तद् अप्य् आशु निर्वृतो भव लोमश
तयोः संवदतोर् एवं तथैवापन्नयोर् द्वयोः
क्षयं जगाम सा रात्रिर् लोमशं चाविशद् भयम्
ततः प्रभातसमये विकृतः कृष्णपिङ्गलः
स्थूलस्फिग् विकचो रूक्षः श्वचक्रपरिवारितः
शङ्कुकर्णो महावक्त्रः पलितो घोरदर्शनः
परिघो नाम चण्डालः शस्त्रपाणिर् अदृश्यत
तं दृष्ट्वा यमदूताभं मार्जारस् त्रस्तचेतनः
उवाच पलितं भीतः किम् इदानीं करिष्यसि
अथ चापि सुसंत्रस्तौ तं दृष्ट्वा घोरदर्शनम्
क्षणेन नकुलोलूकौ नैराश्यं जग्मतुस् तदा
बलिनौ मतिमन्तौ च संघातं चाप्य् उपागतौ
अशक्यौ सुनयात् तस्मात् संप्रधर्षयितुं बलात्
कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषकौ
उलूकनकुलौ तूर्णं जग्मतुः स्वं स्वम् आलयम्
ततश् चिच्छेद तं तन्तुं मार्जारस्य स मूषकः
विप्रमुक्तो ऽथ मार्जारस् तम् एवाभ्यपतद् द्रुमम्
स च तस्माद् भयान् मुक्तो मुक्तो घोरेण शत्रुणा
बिलं विवेश पलितः शाखां भेजे च लोमशः
उन्माथम् अप्य् अथादाय चण्डालो वीक्ष्य सर्वशः
विहताशः क्षणेनाथ तस्माद् देशाद् अपाक्रमत्
जगाम च स्वभवनं चण्डालो भरतर्षभ
ततस् तस्माद् भयान् मुक्तो दुर्लभं प्राप्य जीवितम्
बिलस्थं पादपाग्रस्थः पलितं लोमशो ऽब्रवीत्
अकृत्वा संविदं कां चित् सहसाहम् उपप्लुतः
कृतज्ञं कृतकल्याणं कच्चिन् मां नाभिशङ्कसे
गत्वा च मम विश्वासं दत्त्वा च मम जीवितम्
मित्रोपभोगसमये किं त्वं नैवोपसर्पसि
कृत्वा हि पूर्वं मित्राणि यः पश्चान् नानुतिष्ठति
न स मित्राणि लभते कृच्छ्रास्व् आपत्सु दुर्मतिः
तत् कृतो ऽहं त्वया मित्रं सामर्थ्याद् आत्मनः सखे
स मां मित्रत्वम् आपन्नम् उपभोक्तुं त्वम् अर्हसि
यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः
सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुम् इव प्रियम्
अहं च पूजयिष्ये त्वां समित्रगणबान्धवम्
जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत्
ईश्वरो मे भवान् अस्तु शरीरस्य गृहस्य च
अर्थानां चैव सर्वेषाम् अनुशास्ता च मे भव
अमात्यो मे भव प्राज्ञ पितेव हि प्रशाधि माम्

12136126c
12136127a
12136127c
12136128a
12136128c
12136129a
12136129c
12136130a
12136130c
12136131a
12136131c
12136132a
12136132c
12136133a
12136133c
12136134a
12136134c
12136135a
12136135c
12136136a
12136136c
12136137a
12136137c
12136138a
12136138c
12136139a
12136139c
12136140a
12136140c
12136141a
12136141c
12136142a
12136142c
12136143a
12136143c
12136144a
12136144c
12136145a
12136145c
12136146a
12136146c
12136147a
12136147c
12136148a
12136148c
12136149a
12136149c
12136150a
12136150c
12136151a
12136151c
12136152a
12136152c
12136153a
12136153c
12136154a
12136154c
12136155a
12136155c
12136156a

न ते ऽस्ति भयम् अस्मत्तो जीवितेनात्मनः शपे


बुद्ध्या त्वम् उशनाः साक्षाद् बले त्व् अधिकृता वयम्
tvanmantrabalayukto hi vindeta jayam eva ha
एवम् उक्तः परं सान्त्वं मार्जारेण स मूषकः
उवाच परमार्थज्ञः श्लक्ष्णम् आत्महितं वचः
यद् भवान् आह तत् सर्वं मया ते लोमश श्रुतम्
ममापि तावद् ब्रुवतः शृणु यत् प्रतिभाति माम्
वेदितव्यानि मित्राणि बोद्धव्याश् चापि शत्रवः
एतत् सुसूक्ष्मं लोके ऽस्मिन् दृश्यते प्राज्ञसंमतम्
शत्रुरूपाश् च सुहृदो मित्ररूपाश् च शत्रवः
सान्त्वितास् ते न बुध्यन्ते रागलोभवशं गताः
नास्ति जात्या रिपुर् नाम मित्रं नाम न विद्यते
सामर्थ्ययोगाज् जायन्ते मित्राणि रिपवस् तथा
यो यस्मिञ् जीवति स्वार्थं पश्येत् तावत् स जीवति
स तस्य तावन् मित्रं स्याद् यावन् न स्याद् विपर्ययः
नास्ति मैत्री स्थिरा नाम न च ध्रुवम् असौहृदम्
अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस् तथा
मित्रं च शत्रुताम् एति कस्मिंश् चित् कालपर्यये
शत्रुश् च मित्रताम् एति स्वार्थो हि बलवत्तरः
यो विश्वसति मित्रेषु न चाश्वसति शत्रुषु
अर्थयुक्तिम् अविज्ञाय चलितं तस्य जीवितम्
अर्थयुक्तिम् अविज्ञाय यः शुभे कुरुते मतिम्
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः
na vizvased avizvaste vizvaste 'pi na vizvaset
विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति
अर्थयुक्त्या हि दृश्यन्ते पिता माता सुतास् तथा
मातुला भागिनेयाश् च तथा संबन्धिबान्धवाः
पुत्रं हि मातापितरु त्यजतः पतितं प्रियम्
लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम्
तं मन्ये निकृतिप्रज्ञं यो मोक्षं प्रत्यनन्तरम्
कृत्यं मृगयसे कर्तुं सुखोपायम् असंशयम्
अस्मिन् निलय एव त्वं न्यग्रोधाद् अवतारितः
पूर्वं निविष्टम् उन्माथं चपलत्वान् न बुद्धवान्
आत्मनश् चपलो नास्ति कुतो ऽन्येषां भविष्यति
तस्मात् सर्वाणि कार्याणि चपलो हन्त्य् असंशयम्
ब्रवीति मधुरं कं चित् प्रियो मे ह भवान् इति
तन् मिथ्याकरणं सर्वं विस्तरेणापि मे शृणु
कारणात् प्रियताम् एति द्वेष्यो भवति कारणात्
अर्थार्थी जीवलोको ऽयं न कश् चित् कस्य चित् प्रियः
सख्यं सोदरयोर् भ्रात्रोर् दंपत्योर् वा परस्परम्
कस्य चिन् नाभिजानामि प्रीतिं निष्कारणाम् इह
यद्य् अपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे
स्वभावतस् ते प्रीयन्ते नेतरः प्रीयते जनः
प्रियो भवति दानेन प्रियवादेन चापरः
मन्त्रहोमजपैर् अन्यः कार्यार्थं प्रीयते जनः
उत्पन्ने कारणे प्रीतिर् नास्ति नौ कारणान्तरे
प्रध्वस्ते कारणस्थाने सा प्रीतिर् विनिवर्तते
किं नु तत् कारणं मन्ये येनाहं भवतः प्रियः
अन्यत्राभ्यवहारार्थात् तत्रापि च बुधा वयम्
कालो हेतुं विकुरुते स्वार्थस् तम् अनुवर्तते
स्वार्थं प्राज्ञो ऽभिजानाति प्राज्ञं लोको ऽनुवर्तते
न त्व् ईदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते
अकाले ऽविषमस्थस्य स्वार्थहेतुर् अयं तव
तस्मान् नाहं चले स्वार्थात् सुस्थितः संधिविग्रहे
अभ्राणाम् इव रूपाणि विकुर्वन्ति क्षणे क्षणे
अद्यैव हि रिपुर् भूत्वा पुनर् अद्यैव सौहृदम्
पुनश् च रिपुर् अद्यैव युक्तीनां पश्य चापलम्
आसीत् तावत् तु मैत्री नौ यावद् धेतुर् अभूत् पुरा
सा गता सह तेनैव कालयुक्तेन हेतुना
त्वं हि मे ऽत्यन्ततः शत्रुः सामर्थ्यान् मित्रतां गतः

12136156c
12136157a
12136157c
12136158a
12136158c
12136159a
12136159c
12136160a
12136160c
12136161a
12136161c
12136162a
12136162c
12136163a
12136163c
12136164a
12136164c
12136165a
12136165c
12136166a
12136166c
12136167a
12136167c
12136168a
12136168c
12136169a
12136169c
12136170a
12136170c
12136171a
12136171c
12136172a
12136172c
12136173a
12136173c
12136174a
12136174c
12136175a
12136175c
12136176a
12136176c
12136177a
12136177c
12136178a
12136178c
12136179a
12136179c
12136180a
12136180c
12136181a
12136181c
12136182a
12136182c
12136183a
12136183c
12136184a
12136184c
12136185a
12136185c
12136186a

तत् कृत्यम् अभिनिर्वृत्तं प्रकृतिः शत्रुतां गता


सो ऽहम् एवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः
प्रविशेयं कथं पाशं त्वत्कृतं तद् वदस्व मे
त्वद्वीर्येण विमुक्तो ऽहं मद्वीर्येण तथा भवान्
अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः
त्वं हि सौम्य कृतार्थो ऽद्य निर्वृत्तार्थास् तथा वयम्
न ते ऽस्त्य् अन्यन् मया कृत्यं किं चिद् अन्यत्र भक्षणात्
अहम् अन्नं भवान् भोक्ता दुर्बलो ऽहं भवान् बली
नावयोर् विद्यते संधिर् नियुक्ते विषमे बले
संमन्ये ऽहं तव प्रज्ञां यन् मोक्षात् प्रत्यनन्तरम्
भक्ष्यं मृगयसे नूनं सुखोपायम् असंशयम्
भक्ष्यार्थम् एव बद्धस् त्वं स मुक्तः प्रसृतः क्षुधा
शास्त्रज्ञम् अभिसंधाय नूनं भक्षयिताद्य माम्
जानामि क्षुधितं हि त्वाम् आहारसमयश् च ते
स त्वं माम् अभिसंधाय भक्ष्यं मृगयसे पुनः
यच् चापि पुत्रदारं स्वं तत् संनिसृजसे मयि
शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम्
त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश् च ये
कस्मान् मां ते न खादेयुर् हृष्टाः प्रणयिनस् त्वयि
नाहं त्वया समेष्यामि वृत्तो हेतुः समागमे
शिवं ध्यायस्व मे ऽत्रस्थः सुकृतं स्मर्यते यदि
शत्रोर् अन्नाद्यभूतः सन् क्लिष्टस्य क्षुधितस्य च
भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत्
स्वस्ति ते ऽस्तु गमिष्यामि दूराद् अपि तवोद्विजे
नाहं त्वया समेष्यामि निर्वृतो भव लोमश
बलवत् संनिकर्षो हि न कदा चित् प्रशस्यते
प्रशान्ताद् अपि मे प्राज्ञ भेतव्यं बलिनः सदा
यदि त्व् अर्थेन मे कार्यं ब्रूहि किं करवाणि ते
कामं सर्वं प्रदास्यामि न त्व् आत्मानं कदा चन
आत्मार्थे संततिस् त्याज्या राज्यं रत्नं धनं तथा
अपि सर्वस्वम् उत्सृज्य रक्षेद् आत्मानम् आत्मना
ऐश्वर्यधनरत्नानां प्रत्यमित्रे ऽपि तिष्ठताम्
दृष्टा हि पुनरावृत्तिर् जीवताम् इति नः श्रुतम्
न त्व् आत्मनः संप्रदानं धनरत्नवद् इष्यते
आत्मा तु सर्वतो रक्ष्यो दारैर् अपि धनैर् अपि
आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम्
आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः
शत्रून् सम्यग् विजानन्ति दुर्बला ये बलीयसः
तेषां न चाल्यते बुद्धिर् आत्मार्थं कृतनिश्चया
इत्य् अभिव्यक्तम् एवासौ पलितेनावभर्त्सितः
मार्जारो व्रीडितो भूत्वा मूषकं वाक्यम् अब्रवीत्
संमन्ये ऽहं तव प्रज्ञां यस् त्वं मम हिते रतः
उक्तवान् अर्थतत्त्वेन मया संभिन्नदर्शनः
न तु माम् अन्यथा साधो त्वं विज्ञातुम् इहार्हसि
प्राणप्रदानजं त्वत्तो मम सौहृदम् आगतम्
धर्मज्ञो ऽस्मि गुणज्ञो ऽस्मि कृतज्ञो ऽस्मि विशेषतः
मित्रेषु वत्सलश् चास्मि त्वद्विधेषु विशेषतः
तन् माम् एवंगते साधो न यावयितुम् अर्हसि
त्वया हि याव्यमानो ऽहं प्राणाञ् जह्यां सबान्धवः
धिक् शब्दो हि बुधैर् दृष्टो मद्विधेषु मनस्विषु
मरणं धर्मतत्त्वज्ञ न मां शङ्कितुम् अर्हसि
इति संस्तूयमानो हि मार्जारेण स मूषकः
मनसा भावगम्भीरं मार्जारं वाक्यम् अब्रवीत्
साधुर् भवाञ् श्रुतार्थो ऽस्मि प्रीयते न च विश्वसे
संस्तवैर् वा धनौघैर् वा नाहं शक्यः पुनस् त्वया
न ह्य् अमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे
अस्मिन्न् अर्थे च गाथे द्वे निबोधोशनसा कृते
शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा
समाहितश् चरेद् युक्त्या कृतार्थश् च न विश्वसेत्
तस्मात् सर्वास्व् अवस्थासु रक्षेज् जीवितम् आत्मनः

12136186c
12136187a
12136187c
12136188a
12136188c
12136189a
12136189c
12136190a
12136190c
12136191a
12136191c
12136192a
12136192c
12136193a
12136193c
12136194a
12136194c
12136195a
12136195c
12136196a
12136196c
12136197a
12136197c
12136198a
12136198c
12136199a
12136199c
12136200a
12136200c
12136201a
12136201c
12136202a
12136202c
12136203a
12136203c
12136204a
12136204c
12136205a
12136205c
12136206a
12136206c
12136207a
12136207c
12136208a
12136208c
12136209a
12136209c
12136210a
12136210c
12136211a
12136211c
12137001
12137001a
12137001c
12137002a
12137002c
12137003a
12137003c
12137004
12137004a

द्रव्याणि संततिश् चैव सर्वं भवति जीवतः


संक्षेपो नीतिशास्त्राणाम् अविश्वासः परो मतः
नृषु तस्माद् अविश्वासः पुष्कलं हितम् आत्मनः
वध्यन्ते न ह्य् अविश्वस्ताः शत्रुभिर् दुर्बला अपि
विश्वस्तास् त्व् आशु वध्यन्ते बलवन्तो ऽपि दुर्बलैः
त्वद्विधेभ्यो मया ह्य् आत्मा रक्ष्यो मार्जार सर्वदा
रक्ष त्वम् अपि चात्मानं चण्डालाज् जातिकिल्बिषात्
स तस्य ब्रुवतस् त्व् एवं संत्रासाज् जातसाध्वसः
स्वबिलं हि जवेनाशु मार्जारः प्रययौ ततः
ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यम् आत्मनः
विश्राव्य पलितः प्राज्ञो बिलम् अन्यज् जगाम ह
एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः
एकेन बहवो ऽमित्राः पलितेनाभिसंधिताः
अरिणापि समर्थेन संधिं कुर्वीत पण्डितः
मूषकश् च बिडालश् च मुक्ताव् अन्योन्यसंश्रयात्
इत्य् एष क्षत्रधर्मस्य मया मार्गो ऽनुदर्शितः
विस्तरेण महीपाल संक्षेपेण पुनः शृणु
अन्योन्यकृतवैरौ तु चक्रतुः प्रीतिम् उत्तमाम्
अन्योन्यम् अभिसंधातुम् अभूच् चैव तयोर् मतिः
तत्र प्राज्ञो ऽभिसंधत्ते सम्यग् बुद्धिबलाश्रयात्
अभिसंधीयते प्राज्ञः प्रमादाद् अपि चाबुधैः
तस्माद् अभीतवद् भीतो विश्वस्तवद् अविश्वसन्
na hy apramattaz calati calito vA vinazyati
कालेन रिपुणा संधिः काले मित्रेण विग्रहः
कार्य इत्य् एव तत्त्वज्ञाः प्राहुर् नित्यं युधिष्ठिर
एवं मत्वा महाराज शास्त्रार्थम् अभिगम्य च
अभियुक्तो ऽप्रमत्तश् च प्राग् भयाद् भीतवच् चरेत्
भीतवत् संविधिः कार्यः प्रतिसंधिस् तथैव च
भयाद् उत्पद्यते बुद्धिर् अप्रमत्ताभियोगजा
न भयं विद्यते राजन् भीतस्यानागते भये
अभीतस्य तु विस्रम्भात् सुमहज् जायते भयम्
न भीरुर् इति चात्यन्तं मन्त्रो ऽदेयः कथं चन
अविज्ञानाद् धि विज्ञाते गच्छेद् आस्पददर्शिषु
तस्माद् अभीतवद् भीतो विश्वस्तवद् अविश्वसन्
कार्याणां गुरुतां बुद्ध्वा नानृतं किं चिद् आचरेत्
एवम् एतन् मया प्रोक्तम् इतिहासं युधिष्ठिर
श्रुत्वा त्वं सुहृदां मध्ये यथावत् समुपाचर
उपलभ्य मतिं चाग्र्याम् अरिमित्रान्तरं तथा
संधिविग्रहकालं च मोक्षोपायं तथापदि
शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा
समागमं चरेद् युक्त्या कृतार्थो न च विश्वसेत्
अविरुद्धां त्रिवर्गेण नीतिम् एतां युधिष्ठिर
अभ्युत्तिष्ठ श्रुताद् अस्माद् भूयस् त्वं रञ्जयन् प्रजाः
ब्राह्मणैश् चापि ते सार्धं यात्रा भवतु पाण्डव
ब्राह्मणा हि परं श्रेयो दिवि चेह च भारत
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो
पूजिताः शुभकर्माणः पूर्वजित्या नराधिप
राज्यं श्रेयः परं राजन् यशः कीर्तिं च लप्स्यसे
कुलस्य संततिं चैव यथान्यायं यथाक्रमम्
द्वयोर् इमं भारत संधिविग्रहं; सुभाषितं बुद्धिविशेषकारितम्
तथान्ववेक्ष्य क्षितिपेन सर्वदा; निषेवितव्यं नृप शत्रुमण्डले
युधिष्ठिर उवाच
उक्तो मन्त्रो महाबाहो न विश्वासो ऽस्ति शत्रुषु
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत्
विश्वासाद् धि परं राज्ञो राजन्न् उत्पद्यते भयम्
कथं वै नाश्वसन् राजा शत्रूञ् जयति पार्थिव
एतन् मे संशयं छिन्धि मनो मे संप्रमुह्यति
अविश्वासकथाम् एताम् उपश्रुत्य पितामह
भीष्म उवाच
शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने

12137004c
12137005a
12137005c
12137006a
12137006c
12137007a
12137007c
12137008a
12137008c
12137009a
12137009c
12137009e
12137010a
12137010c
12137010e
12137011a
12137011c
12137012a
12137012c
12137013a
12137013c
12137014a
12137014c
12137015a
12137015c
12137016a
12137016c
12137017a
12137017c
12137018a
12137018c
12137019a
12137019c
12137020
12137020a
12137020c
12137021
12137021a
12137021c
12137022a
12137022c
12137023a
12137023c
12137024a
12137024c
12137025a
12137025c
12137026a
12137026c
12137027a
12137027c
12137028a
12137028c
12137029a
12137029c
12137030a
12137030c
12137031
12137031a
12137031c

पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव


काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी
पूजनी नाम शकुनी दीर्घकालं सहोषिता
रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः
सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा
अभिप्रजाता सा तत्र पुत्रम् एकं सुवर्चसम्
समकालं च राज्ञो ऽपि देव्याः पुत्रो व्यजायत
समुद्रतीरं गत्वा सा त्व् आजहार फलद्वयम्
पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह
फलम् एकं सुतायादाद् राजपुत्राय चापरम्
अमृतास्वादसदृशं बलतेजोविवर्धनम्
तत्रागच्छत् परां वृद्धिं राजपुत्रः फलाशनात्
धात्र्या हस्तगतश् चापि तेनाक्रीडत पक्षिणा
शून्ये तु तम् उपादाय पक्षिणं समजातकम्
हत्वा ततः स राजेन्द्र धात्र्या हस्तम् उपागमत्
अथ सा शकुनी राजन्न् आगमत् फलहारिका
अपश्यन् निहतं पुत्रं तेन बालेन भूतले
बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम्
पूजनी दुःखसंतप्ता रुदती वाक्यम् अब्रवीत्
क्षत्रिये संगतं नास्ति न प्रीतिर् न च सौहृदम्
कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च
क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम्
अहम् अस्य करोम्य् अद्य सदृशीं वैरयातनाम्
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः
सहसंजातवृद्धस्य तथैव सहभोजिनः
शरणागतस्य च वधस् त्रिविधं ह्य् अस्य किल्बिषम्
इत्य् उक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा
भित्त्वा स्वस्था तत इदं पूजनी वाक्यम् अब्रवीत्
इच्छयैव कृतं पापं सद्य एवोपसर्पति
कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम्
पापं कर्म कृतं किं चिन् न तस्मिन् यदि विद्यते
निपात्यते ऽस्य पुत्रेषु न चेत् पौत्रेषु नप्तृषु
ब्रह्मदत्त उवाच
अस्ति वै कृतम् अस्माभिर् अस्ति प्रतिकृतं त्वया
उभयं तत् समीभूतं वस पूजनि मा गमः
पूजन्य् उवाच
सकृत् कृतापराधस्य तत्रैव परिलम्बतः
न तद् बुधाः प्रशंसन्ति श्रेयस् तत्रापसर्पणम्
सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत्
क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति
अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति
पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति
सर्वेषां कृतवैराणाम् अविश्वासः सुखावहः
एकान्ततो न विश्वासः कार्यो विश्वासघातकः
na vizvased avizvaste vizvaste 'pi na vizvaset
कामं विश्वासयेद् अन्यान् परेषां तु न विश्वसेत्
माता पिता बान्धवानां वरिष्ठौ; भार्या जरा बीजमात्रं तु पुत्रः
भ्राता शत्रुः क्लिन्नपाणिर् वयस्य; आत्मा ह्य् एकः सुखदुःखस्य वेत्ता
अन्योन्यकृतवैराणां न संधिर् उपपद्यते
स च हेतुर् अतिक्रान्तो यदर्थम् अहम् आवसम्
पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः
चेतो भवत्य् अविश्वस्तं पूर्वं त्रासयते बलात्
पूर्वं संमानना यत्र पश्चाच् चैव विमानना
जह्यात् तं सत्त्ववान् वासं संमानितविमानितः
उषितास्मि तवागारे दीर्घकालम् अहिंसिता
तद् इदं वैरम् उत्पन्नं सुखम् आस्स्व व्रजाम्य् अहम्
ब्रह्मदत्त उवाच
यत्कृते प्रतिकुर्याद् वै न स तत्रापराध्नुयात्
अनृणस् तेन भवति वस पूजनि मा गमः

12137032
12137032a
12137032c
12137033
12137033a
12137033c
12137034
12137034a
12137034c
12137035a
12137035c
12137036
12137036a
12137036c
12137037a
12137037c
12137038
12137038a
12137038c
12137039a
12137039c
12137040a
12137040c
12137041a
12137041c
12137042a
12137042c
12137043a
12137043c
12137044a
12137044c
12137045
12137045a
12137045c
12137046a
12137046c
12137047a
12137047c
12137048a
12137048c
12137049a
12137049c
12137050
12137050a
12137050c
12137051a
12137051c
12137052a
12137052c
12137053a
12137053c
12137054a
12137054c
12137055a
12137055c
12137056a
12137056c
12137057a
12137057c
12137058a

पूजन्य् उवाच
न कृतस्य न कर्तुश् च सख्यं संधीयते पुनः
हृदयं तत्र जानाति कर्तुश् चैव कृतस्य च
ब्रह्मदत्त उवाच
कृतस्य चैव कर्तुश् च सख्यं संधीयते पुनः
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः
पूजन्य् उवाच
नास्ति वैरम् उपक्रान्तं सान्त्वितो ऽस्मीति नाश्वसेत्
विश्वासाद् बध्यते बालस् तस्माच् छ्रेयो ह्य् अदर्शनम्
तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैर् अपि
साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः
ब्रह्मदत्त उवाच
संवासाज् जायते स्नेहो जीवितान्तकरेष्व् अपि
अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा
अन्योन्यकृतवैराणां संवासान् मृदुतां गतम्
नैव तिष्ठति तद् वैरं पुष्करस्थम् इवोदकम्
पूजन्य् उवाच
वैरं पञ्चसमुत्थानं तच् च बुध्यन्ति पण्डिताः
स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम्
तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः
प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम्
कृतवैरे न विश्वासः कार्यस् त्व् इह सुहृद्य् अपि
छन्नं संतिष्ठते वैरं गूढो ऽग्निर् इव दारुषु
न वित्तेन न पारुष्यैर् न सान्त्वेन न च श्रुतैः
वैराग्निः शाम्यते राजन्न् और्वाग्निर् इव सागरे
न हि वैराग्निर् उद्भूतः कर्म वाप्य् अपराधजम्
शाम्यत्य् अदग्ध्वा नृपते विना ह्य् एकतरक्षयात्
सत्कृतस्यार्थमानाभ्यां स्यात् तु पूर्वापकारिणः
नैव शान्तिर् न विश्वासः कर्म त्रासयते बलात्
नैवापकारे कस्मिंश् चिद् अहं त्वयि तथा भवान्
विश्वासाद् उषिता पूर्वं नेदानीं विश्वसाम्य् अहम्
ब्रह्मदत्त उवाच
कालेन क्रियते कार्यं तथैव विविधाः क्रियाः
कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति
तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह
कार्यते चैव कालेन तन्निमित्तं हि जीवति
बध्यन्ते युगपत् के चिद् एकैकस्य न चापरे
कालो दहति भूतानि संप्राप्याग्निर् इवेन्धनम्
नाहं प्रमाणं नैव त्वम् अन्योन्यकरणे शुभे
कालो नित्यम् उपाधत्ते सुखं दुःखं च देहिनाम्
एवं वसेह सस्नेहा यथाकालम् अहिंसिता
यत् कृतं तच् च मे क्षान्तं त्वं चैव क्षम पूजनि
पूजन्य् उवाच
यदि कालः प्रमाणं ते न वैरं कस्य चिद् भवेत्
कस्मात् त्व् अपचितिं यान्ति बान्धवा बान्धवे हते
कस्माद् देवासुराः पूर्वम् अन्योन्यम् अभिजघ्निरे
यदि कालेन निर्याणं सुखदुःखे भवाभवौ
भिषजो भेषजं कर्तुं कस्माद् इच्छन्ति रोगिणे
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम्
प्रलापः क्रियते कस्मात् सुमहाञ् शोकमूर्छितैः
यदि कालः प्रमाणं ते कस्माद् धर्मो ऽस्ति कर्तृषु
तव पुत्रो ममापत्यं हतवान् हिंसितो मया
अनन्तरं त्वया चाहं बन्धनीया महीपते
अहं हि पुत्रशोकेन कृतपापा तवात्मजे
तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु
भक्षार्थं क्रीडनार्थं वा नरा वाञ्छन्ति पक्षिणः
तृतीयो नास्ति संयोगो वधबन्धाद् ऋते क्षमः
वधबन्धभयाद् एके मोक्षतन्त्रम् उपागताः
मरणोत्पातजं दुःखम् आहुर् धर्मविदो जनाः
सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः

12137058c
12137059a
12137059c
12137060a
12137060c
12137061a
12137061c
12137062a
12137062c
12137063a
12137063c
12137064a
12137064c
12137065a
12137065c
12137066a
12137066c
12137067a
12137067c
12137068a
12137068c
12137069a
12137069c
12137070a
12137070c
12137071
12137071a
12137071c
12137072
12137072a
12137072c
12137073a
12137073c
12137074a
12137074c
12137075a
12137075c
12137076a
12137076c
12137077a
12137077c
12137078a
12137078c
12137079a
12137079c
12137080a
12137080c
12137081a
12137081c
12137082a
12137082c
12137083a
12137083c
12137084a
12137084c
12137085a
12137085c
12137086a
12137086c
12137087a

दुःखाद् उद्विजते सर्वः सर्वस्य सुखम् ईप्सितम्


दुःखं जरा ब्रह्मदत्त दुःखम् अर्थविपर्ययः
दुःखं चानिष्टसंवासो दुःखम् इष्टवियोगजम्
वैरबन्धकृतं दुःखं हिंसाजं स्त्रीकृतं तथा
दुःखं सुखेन सततं जनाद् विपरिवर्तते
न दुःखं परदुःखे वै के चिद् आहुर् अबुद्धयः
यो दुःखं नाभिजानाति स जल्पति महाजने
यस् तु शोचति दुःखार्तः स कथं वक्तुम् उत्सहेत्
रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे
यत् कृतं ते मया राजंस् त्वया च मम यत् कृतम्
न तद् वर्षशतैः शक्यं व्यपोहितुम् अरिंदम
आवयोः कृतम् अन्योन्यं तत्र संधिर् न विद्यते
स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति
वैरम् अन्तिकम् आसज्य यः प्रीतिं कर्तुम् इच्छति
मृन्मयस्येव भग्नस्य तस्य संधिर् न विद्यते
निश्चितश् चार्थशास्त्रज्ञैर् अविश्वासः सुखोदयः
उशनाश् चाथ गाथे द्वे प्रह्रादायाब्रवीत् पुरा
ये वैरिणः श्रद्दधते सत्ये सत्येतरे ऽपि वा
ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर् यथा
न हि वैराणि शाम्यन्ति कुलेष्व् आ दशमाद् युगात्
आख्यातारश् च विद्यन्ते कुले चेद् विद्यते पुमान्
उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः
अथैनं प्रतिपिंषन्ति पूर्णं घटम् इवाश्मनि
सदा न विश्वसेद् राजन् पापं कृत्वेह कस्य चित्
अपकृत्य परेषां हि विश्वासाद् दुःखम् अश्नुते
ब्रह्मदत्त उवाच
नाविश्वासाच् चिन्वते ऽर्थान् नेहन्ते चापि किं चन
भयाद् एकतरान् नित्यं मृतकल्पा भवन्ति च
पूजन्य् उवाच
यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति
क्षण्येते तस्य तौ पादौ सुगुप्तम् अभिधावतः
नेत्राभ्यां सरुजाभ्यां यः प्रतिवातम् उदीक्षते
तस्य वायुरुजात्यर्थं नेत्रयोर् भवति ध्रुवम्
दुष्टं पन्थानम् आश्रित्य यो मोहाद् अभिपद्यते
आत्मनो बलम् अज्ञात्वा तद् अन्तं तस्य जीवितम्
यस् तु वर्षम् अविज्ञाय क्षेत्रं कृषति मानवः
हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः
यश् च तिक्तं कषायं वाप्य् आस्वादविधुरं हितम्
आहारं कुरुते नित्यं सो ऽमृतत्वाय कल्पते
पथ्यं भुक्त्वा नरो लोभाद् यो ऽन्यद् अश्नाति भोजनम्
परिणामम् अविज्ञाय तद् अन्तं तस्य जीवितम्
दैवं पुरुषकारश् च स्थिताव् अन्योन्यसंश्रयात्
उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु
ग्रस्यते ऽकर्मशीलस् तु सदानर्थैर् अकिंचनः
तस्मात् संशयिते ऽप्य् अर्थे कार्य एव पराक्रमः
सर्वस्वम् अपि संत्यज्य कार्यम् आत्महितं नरैः
विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम्
मित्राणि सहजान्य् आहुर् वर्तयन्तीह यैर् बुधाः
निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः
एतान्य् उपचितान्य् आहुः सर्वत्र लभते पुमान्
सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते
न विभीषयते कं चिद् भीषितो न बिभेति च
नित्यं बुद्धिमतो ह्य् अर्थः स्वल्पको ऽपि विवर्धते
दाक्ष्येण कुरुते कर्म संयमात् प्रतितिष्ठति
गृहस्नेहावबद्धानां नराणाम् अल्पमेधसाम्
कुस्त्री खादति मांसानि माघमा सेगवाम् इव
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे
इत्य् एवम् अवसीदन्ति नरा बुद्धिविपर्यये
उत्पतेत् सरुजाद् देशाद् व्याधिदुर्भिक्षपीडितात्

12137087c
12137088a
12137088c
12137089a
12137089c
12137090a
12137090c
12137091a
12137091c
12137092a
12137092c
12137093a
12137093c
12137094a
12137094c
12137095a
12137095c
12137096a
12137096c
12137097a
12137097c
12137098a
12137098c
12137099a
12137099c
12137100a
12137100c
12137101a
12137101c
12137102a
12137102c
12137103a
12137103c
12137104a
12137104c
12137105a
12137105c
12137106a
12137106c
12137107a
12137107c
12137108
12137108a
12137108c
12137109a
12137109c
12138001
12138001a
12138001c
12138002
12138002a
12138002c
12138003a
12138003c
12138004a
12138004c
12138005a
12138005c
12138006a
12138006c

अन्यत्र वस्तुं गच्छेद् वा वसेद् वा नित्यमानितः


तस्माद् अन्यत्र यास्यामि वस्तुं नाहम् इहोत्सहे
कृतम् एतद् अनाहार्यं तव पुत्रेण पार्थिव
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम्
कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत्
कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः
कुराज्ये निर्वृतिर् नास्ति कुदेशे न प्रजीव्यते
कुमित्रे संगतं नास्ति नित्यम् अस्थिरसौहृदे
अवमानः कुसंबन्धे भवत्य् अर्थविपर्यये
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः
तन् मित्रं यत्र विश्वासः स देशो यत्र जीव्यते
यत्र नास्ति बलात्कारः स राजा तीव्रशासनः
न चैव ह्य् अभिसंबन्धो दरिद्रं यो बुभूषति
भार्या देशो ऽथ मित्राणि पुत्रसंबन्धिबान्धवाः
एतत् सर्वं गुणवति धर्मनेत्रे महीपतौ
अधर्मज्ञस्य विलयं प्रजा गच्छन्त्य् अनिग्रहात्
राजा मूलं त्रिवर्गस्य अप्रमत्तो ऽनुपालयन्
बलिषड्भागम् उद्धृत्य बलिं तम् उपयोजयेत्
न रक्षति प्रजाः सम्यग् यः स पार्थिवतस्करः
दत्त्वाभयं यः स्वयम् एव राजा; न तत् प्रमाणं कुरुते यथावत्
स सर्वलोकाद् उपलभ्य पापम्; अधर्मबुद्धिर् निरयं प्रयाति
दत्त्वाभयं यः स्म राजा प्रमाणं कुरुते सदा
स सर्वसुखकृज् ज्ञेयः प्रजा धर्मेण पालयन्
पिता माता गुरुर् गोप्ता वह्निर् वैश्रवणो यमः
सप्त राज्ञो गुणान् एतान् मनुर् आह प्रजापतिः
पिता हि राजा राष्ट्रस्य प्रजानां यो ऽनुकम्पकः
तस्मिन् मिथ्याप्रणीते हि तिर्यग् गच्छति मानवः
संभावयति मातेव दीनम् अभ्यवपद्यते
दहत्य् अग्निर् इवानिष्टान् यमयन् भवते यमः
इष्टेषु विसृजत्य् अर्थान् कुबेर इव कामदः
गुरुर् धर्मोपदेशेन गोप्ता च परिपालनात्
यस् तु रञ्जयते राजा पौरजानपदान् गुणैः
न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात्
स्वयं समुपजानन् हि पौरजानपदक्रियाः
स सुखं मोदते भूप इह लोके परत्र च
नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः
अनर्थैर् विप्रलुप्यन्ते स गच्छति पराभवम्
प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम्
स सर्वयज्ञफलभाग् राजा लोके महीयते
बलिना विग्रहो राजन् न कथं चित् प्रशस्यते
बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम्
भीष्म उवाच
सैवम् उक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम्
राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम्
एतत् ते ब्रह्मदत्तस्य पूजन्या सह भाषितम्
मयोक्तं भरतश्रेष्ठ किम् अन्यच् छ्रोतुम् इच्छसि
युधिष्ठिर उवाच
युगक्षयात् परिक्षीणे धर्मे लोके च भारत
दस्युभिः पीड्यमाने च कथं स्थेयं पितामह
भीष्म उवाच
हन्त ते कथयिष्यामि नीतिम् आपत्सु भारत
उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
भरद्वाजस्य संवादं राज्ञः शत्रुंतपस्य च
राजा शत्रुंतपो नाम सौवीराणां महारथः
कणिङ्कम् उपसंगम्य पप्रच्छार्थविनिश्चयम्
अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते
वर्धितं पालयेत् केन पालितं प्रणयेत् कथम्
तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः
उवाच ब्राह्मणो वाक्यम् इदं हेतुमद् उत्तरम्

12138007a
12138007c
12138008a
12138008c
12138009a
12138009c
12138010a
12138010c
12138011a
12138011c
12138012a
12138012c
12138013a
12138013c
12138014a
12138014c
12138015a
12138015c
12138016a
12138016c
12138017a
12138017c
12138018a
12138018c
12138019a
12138019c
12138020a
12138020c
12138020e
12138021a
12138021c
12138022a
12138022c
12138023a
12138023c
12138024a
12138024c
12138025a
12138025c
12138026a
12138026c
12138027a
12138027c
12138028a
12138028c
12138029a
12138029c
12138030a
12138030c
12138031a
12138031c
12138032a
12138032c
12138033a
12138033c
12138034a
12138034c
12138035a
12138035c
12138036a

नित्यम् उद्यतदण्डः स्यान् नित्यं विवृतपौरुषः


अच्छिद्रश् छिद्रदर्शी च परेषां विवरानुगः
नित्यम् उद्यतदण्डस्य भृशम् उद्विजते जनः
तस्मात् सर्वाणि भूतानि दण्डेनैव प्ररोधयेत्
एवम् एव प्रशंसन्ति पण्डितास् तत्त्वदर्शिनः
तस्माच् चतुष्टये तस्मिन् प्रधानो दण्ड उच्यते
छिन्नमूले ह्य् अधिष्ठाने सर्वे तज्जीविनो हताः
कथं हि शाखास् तिष्ठेयुश् छिन्नमूले वनस्पतौ
मूलम् एवादितश् छिन्द्यात् परपक्षस्य पण्डितः
ततः सहायान् पक्षं च सर्वम् एवानुसारयेत्
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम्
आपदां पदकालेषु कुर्वीत न विचारयेत्
वाङ्मात्रेण विनीतः स्याद् धृदयेन यथा क्षुरः
श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत्
सपत्नसहिते कार्ये कृत्वा संधिं न विश्वसेत्
अपक्रामेत् ततः क्षिप्रं कृतकार्यो विचक्षणः
शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत्
नित्यशश् चोद्विजेत् तस्मात् सर्पाद् वेश्मगताद् इव
यस्य बुद्धिं परिभवेत् तम् अतीतेन सान्त्वयेत्
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम्
अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत्
अश्रुप्रपातनं चैव कर्तव्यं भूतिम् इच्छता
वहेद् अमित्रं स्कन्धेन यावत् कालविपर्ययः
अथैनम् आगते काले भिन्द्याद् घटम् इवाश्मनि
मुहूर्तम् अपि राजेन्द्र तिन्दुकालातवज् ज्वलेत्
न तुषाग्निर् इवानर्चिर् धूमायेत नरश् चिरम्
नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत्
अर्थे तु शक्यते भोक्तुं कृतकार्यो ऽवमन्यते
तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत्
कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः
व्याडस्य भक्तिचित्रस्य यच् छ्रेष्ठं तत् समाचरेत्
उत्थायोत्थाय गच्छेच् च नित्ययुक्तो रिपोर् गृहान्
कुशलं चापि पृच्छेत यद्य् अप्य् अकुशलं भवेत्
नालसाः प्राप्नुवन्त्य् अर्थान् न क्लीबा न च मानिनः
न च लोकरवाद् भीता न च शश्वत् प्रतीक्षिणः
नास्य छिद्रं परो विद्याद् विद्याच् छिद्रं परस्य तु
गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः
बकवच् चिन्तयेद् अर्थान् सिंहवच् च पराक्रमेत्
वृकवच् चावलुम्पेत शशवच् च विनिष्पतेत्
पानम् अक्षास् तथा नार्यो मृगया गीतवादितम्
एतानि युक्त्या सेवेत प्रसङ्गो ह्य् अत्र दोषवान्
कुर्यात् तृणमयं चापं शयीत मृगशायिकाम्
अन्धः स्याद् अन्धवेलायां बाधिर्यम् अपि संश्रयेत्
देशं कालं समासाद्य विक्रमेत विचक्षणः
देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत्
कालाकालौ संप्रधार्य बलाबलम् अथात्मनः
परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत्
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति
स मृत्युम् उपगूह्यास्ते गर्भम् अश्वतरी यथा
सुपुष्पितः स्याद् अफलः फलवान् स्याद् दुरारुहः
आमः स्यात् पक्वसंकाशो न च शीर्येत कस्य चित्
आशां कालवतीं कुर्यात् तां च विघ्नेन योजयेत्
विघ्नं निमित्ततो ब्रूयान् निमित्तं चापि हेतुतः
भीतवत् संविधातव्यं यावद् भयम् अनागतम्
आगतं तु भयं दृष्ट्वा प्रहर्तव्यम् अभीतवत्
न संशयम् अनारुह्य नरो भद्राणि पश्यति
संशयं पुनर् आरुह्य यदि जीवति पश्यति
अनागतं विजानीयाद् यच्छेद् भयम् उपस्थितम्
पुनर् वृद्धिक्षयात् किं चिद् अभिवृत्तं निशामयेत्
प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम्

12138036c
12138037a
12138037c
12138038a
12138038c
12138039a
12138039c
12138040a
12138040c
12138041a
12138041c
12138042a
12138042c
12138043a
12138043c
12138044a
12138044c
12138045a
12138045c
12138046a
12138046c
12138047a
12138047c
12138048a
12138048c
12138049a
12138049c
12138050a
12138050c
12138051a
12138051c
12138052a
12138052c
12138053a
12138053c
12138054a
12138054c
12138055a
12138055c
12138056a
12138056c
12138056e
12138057a
12138057c
12138058a
12138058c
12138059a
12138059c
12138060a
12138060c
12138061a
12138061c
12138062a
12138062c
12138063a
12138063c
12138064a
12138064c
12138065a
12138065c

अनागतसुखाशा च नैष बुद्धिमतां नयः


यो ऽरिणा सह संधाय सुखं स्वपिति विश्वसन्
स वृक्षाग्रप्रसुप्तो वा पतितः प्रतिबुध्यते
कर्मणा येन तेनेह मृदुना दारुणेन वा
उद्धरेद् दीनम् आत्मानं समर्थो धर्मम् आचरेत्
ये सपत्नाः सपत्नानां सर्वांस् तान् अपवत्सयेत्
आत्मनश् चापि बोद्धव्याश् चाराः प्रणिहिताः परैः
चारः सुविहितः कार्य आत्मनो ऽथ परस्य च
पाषण्डांस् तापसादींश् च परराष्ट्रं प्रवेशयेत्
उद्यानेषु विहारेषु प्रपास्व् आवसथेषु च
पानागारेषु वेशेषु तीर्थेषु च सभासु च
धर्माभिचारिणः पापाश् चारा लोकस्य कण्टकाः
समागच्छन्ति तान् बुद्ध्वा नियच्छेच् छमयेद् अपि
न विश्वसेद् अविश्वस्ते विश्वस्ते नापि विश्वसेत्
विश्वस्तं भयम् अन्वेति नापरीक्ष्य च विश्वसेत्
विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना
अथास्य प्रहरेत् काले किं चिद् विचलिते पदे
अशङ्क्यम् अपि शङ्केत नित्यं शङ्केत शङ्कितात्
भयं हि शङ्किताज् जातं समूलम् अपि कृन्तति
अवधानेन मौनेन काषायेण जटाजिनैः
विश्वासयित्वा द्वेष्टारम् अवलुम्पेद् यथा वृकः
पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत्
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः
गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः
उत्पथप्रतिपन्नस्य दण्डो भवति शासनम्
प्रत्युत्थानाभिवादाभ्यां संप्रदानेन कस्य चित्
प्रतिपुष्कलघाती स्यात् तीक्ष्णतुण्ड इव द्विजः
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम्
नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम्
नास्ति जात्या रिपुर् नाम मित्रं नाम न विद्यते
सामर्थ्ययोगाज् जायन्ते मित्राणि रिपवस् तथा
अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्य् अपि
दुःखं तत्र न कुर्वीत हन्यात् पूर्वापकारिणम्
संग्रहानुग्रहे यत्नः सदा कार्यो ऽनसूयता
निग्रहश् चापि यत्नेन कर्तव्यो भूतिम् इच्छता
प्रहरिष्यन् प्रियं ब्रूयात् प्रहृत्यापि प्रियोत्तरम्
अपि चास्य शिरश् छित्त्वा रुद्याच् छोचेद् अथापि वा
निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया
आशाकारणम् इत्य् एतत् कर्तव्यं भूतिम् इच्छता
न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत्
अपार्थकम् अनायुष्यं गोविषाणस्य भक्षणम्
दन्ताश् च परिघृष्यन्ते रसश् चापि न लभ्यते
त्रिवर्गे त्रिविधा पीडानुबन्धास् त्रय एव च
अनुबन्धवधौ ज्ञात्वा पीडां हि परिवर्जयेत्
ऋणशेषो ऽग्निशेषश् च शत्रुशेषस् तथैव च
पुनः पुनर् विवर्धेत स्वल्पो ऽप्य् अनिवारितः
वर्धमानम् ऋणं तिष्ठत् परिभूताश् च शत्रवः
आवहन्त्य् अनयं तीव्रं व्याधयश् चाप्य् उपेक्षिताः
नासम्यक् कृतकारी स्याद् अप्रमत्तः सदा भवेत्
कण्टको ऽपि हि दुश्छिन्नो विकारं कुरुते चिरम्
वधेन च मनुष्याणां मार्गाणां दूषणेन च
आकराणां विनाशैश् च परराष्ट्रं विनाशयेत्
गृध्रदृष्टिर् बकालीनः श्वचेष्टः सिंहविक्रमः
अनुद्विग्नः काकशङ्की भुजंगचरितं चरेत्
श्रेणिमुख्योपजापेषु वल्लभानुनयेषु च
अमात्यान् परिरक्षेत भेदसंघातयोर् अपि
मृदुर् इत्य् अवमन्यन्ते तीक्ष्ण इत्य् उद्विजन्ति च
तीक्ष्णकाले च तीक्ष्णः स्यान् मृदुकाले मृदुर् भवेत्
मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम्
नासाध्यं मृदुना किं चित् तस्मात् तीक्ष्णतरं मृदु

12138066a
12138066c
12138067a
12138067c
12138068a
रः
12138068c
अयेत्
12138069a
12138069c
12138070a
12138070c
12139001
12139001a
12139001c
12139002a
12139002c
12139003a
12139003c
12139004a
12139004c
12139005a
12139005c
12139006a
12139006c
12139007a
12139007c
12139008a
12139008c
12139009
12139009a
12139009c
12139010a
12139010c
12139011a
12139011c
12139012a
12139012c
12139013a
12139013c
12139014a
12139014c
12139015a
12139015c
12139016a
12139016c
12139017a
12139017c
12139018a
12139018c
12139019a
12139019c
12139020a
12139020c
12139021a
12139021c
12139022a
12139022c
12139023a
12139023c

काले मृदुर् यो भवति काले भवति दारुणः


स साधयति कृत्यानि शत्रूंश् चैवाधितिष्ठति
पण्डितेन विरुद्धः सन् दूरे ऽस्मीति न विश्वसेत्
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः
न तत् तरेद् यस्य न पारम् उत्तरेन्; न तद् धरेद् यत् पुनर् आहरेत् प
न तत् खनेद् यस्य न मूलम् उत्खनेन्; न तं हन्याद् यस्य शिरो न पात्
इतीदम् उक्तं वृजिनाभिसंहितं; न चैतद् एवं पुरुषः समाचरेत्
परप्रयुक्तं तु कथं निशामयेद्; अतो मयोक्तं भवतो हितार्थिना
यथावद् उक्तं वचनं हितं तदा; निशम्य विप्रेण सुवीरराष्ट्रियः
तथाकरोद् वाक्यम् अदीनचेतनः; श्रियं च दीप्तां बुभुजे सबान्धवः
युधिष्ठिर उवाच
हीने परमके धर्मे सर्वलोकातिलङ्घिनि
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते
मर्यादासु प्रभिन्नासु क्षुभिते धर्मनिश्चये
राजभिः पीडिते लोके चोरैर् वापि विशां पते
सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च
कामान् मोहाच् च लोभाच् च भयं पश्यत्सु भारत
अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव
निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम्
संप्रदीप्तेषु देशेषु ब्राह्मण्ये चाभिपीडिते
अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते
सर्वस्मिन् दस्युसाद् भूते पृथिव्याम् उपजीवने
केन स्विद् ब्राह्मणो जीवेज् जघन्ये काल आगते
अतित्यक्षुः पुत्रपौत्रान् अनुक्रोशान् नराधिप
कथम् आपत्सु वर्तेत तन् मे ब्रूहि पितामह
कथं च राजा वर्तेत लोके कलुषतां गते
कथम् अर्थाच् च धर्माच् च न हीयेत परंतप
भीष्म उवाच
राजमूला महाराज योगक्षेमसुवृष्टयः
प्रजासु व्याधयश् चैव मरणं च भयानि च
कृतं त्रेता द्वापरश् च कलिश् च भरतर्षभ
राजमूलानि सर्वाणि मम नास्त्य् अत्र संशयः
तस्मिंस् त्व् अभ्यागते काले प्रजानां दोषकारके
विज्ञानबलम् आस्थाय जीवितव्यं तदा भवेत्
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे
त्रेताद्वापरयोः संधौ पुरा दैवविधिक्रमात्
अनावृष्टिर् अभूद् घोरा राजन् द्वादशवार्षिकी
प्रजानाम् अभिवृद्धानां युगान्ते पर्युपस्थिते
त्रेतानिर्मोक्षसमये द्वापरप्रतिपादने
न ववर्ष सहस्राक्षः प्रतिलोमो ऽभवद् गुरुः
जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः
नावश्यायो ऽपि रात्र्यन्ते कुत एवाभ्रराजयः
नद्यः संक्षिप्ततोयौघाः क्व चिद् अन्तर्गताभवन्
सरांसि सरितश् चैव कूपाः प्रस्रवणानि च
हतत्विट्कान्य् अलक्ष्यन्त निसर्गाद् दैवकारितात्
उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला
उत्सन्नकृषिगोरक्ष्या निवृत्तविपणापणा
निवृत्तपूगसमया संप्रनष्टमहोत्सवा
अस्थिकङ्कालसंकीर्णा हाहाभूतजनाकुला
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना
क्व चिच् चोरैः क्व चिच् छस्त्रैः क्व चिद् राजभिर् आतुरैः
परस्परभयाच् चैव शून्यभूयिष्ठनिर्जना
गतदैवतसंकल्पा वृद्धबालविनाकृता
गोजाविमहिषैर् हीना परस्परहराहरा
हतविप्रा हतारक्षा प्रनष्टौषधिसंचया
श्यावभूतनरप्राया बभूव वसुधा तदा

12139024a
12139024c
12139025a
12139025c
12139026a
12139026c
12139027a
12139027c
12139028a
12139028c
12139029a
12139029c
12139030a
12139030c
12139031a
12139031c
12139032a
12139032c
12139033a
12139033c
12139034a
12139034c
12139035a
12139035c
12139036a
12139036c
12139037a
12139037c
12139038a
12139038c
12139039a
12139039c
12139040a
12139040c
12139041a
12139041c
12139042a
12139042c
12139043a
12139043c
12139044a
12139044c
12139045a
12139045c
12139046a
12139046c
12139047a
12139047c
12139048a
12139048c
12139049a
12139049c
12139050a
12139050c
12139051a
12139051c
12139052a
12139052c
12139053a
12139053c

तस्मिन् प्रतिभये काले क्षीणे धर्मे युधिष्ठिर


बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम्
ऋषयो नियमांस् त्यक्त्वा परित्यक्ताग्निदैवताः
आश्रमान् संपरित्यज्य पर्यधावन्न् इतस् ततः
विश्वामित्रो ऽथ भगवान् महर्षिर् अनिकेतनः
क्षुधा परिगतो धीमान् समन्तात् पर्यधावत
स कदा चित् परिपतञ् श्वपचानां निवेशनम्
हिंस्राणां prANihantqNAm आससाद वने क्व चित्
विभिन्नकलशाकीर्णं श्वचर्माच्छादनायुतम्
वराहखरभग्नास्थिकपालघटसंकुलम्
मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम्
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम्
उलूकपक्षध्वजिभिर् देवतायतनैर् वृतम्
लोहघण्टापरिष्कारं श्वयूथपरिवारितम्
तत् प्रविश्य क्षुधाविष्टो गाधेः पुत्रो महान् ऋषिः
आहारान्वेषणे युक्तः परं यत्नं समास्थितः
न च क्व चिद् अविन्दत् स भिक्षमाणो ऽपि कौशिकः
मांसम् अन्नं मूलफलम् अन्यद् वा तत्र किं चन
अहो कृच्छ्रं मया प्राप्तम् इति निश्चित्य कौशिकः
पपात भूमौ दौर्बल्यात् तस्मिंश् चण्डालपक्कणे
चिन्तयाम् आस स मुनिः किं नु मे सुकृतं भवेत्
कथं वृथा न मृत्युः स्याद् इति पार्थिवसत्तम
स ददर्श श्वमांसस्य कुतन्तीं विततां मुनिः
चण्डालस्य गृहे राजन् सद्यः शस्त्रहतस्य च
स चिन्तयाम् आस तदा स्तेयं कार्यम् इतो मया
न हीदानीम् उपायो ऽन्यो विद्यते प्राणधारणे
आपत्सु विहितं स्तेयं विशिष्टसमहीनतः
परं परं भवेत् पूर्वम् अस्तेयम् इति निश्चयः
हीनाद् आदेयम् आदौ स्यात् समानात् तदनन्तरम्
असंभवाद् आददीत विशिष्टाद् अपि धार्मिकात्
सो ऽहम् अन्तावसानानां हरमाणः परिग्रहात्
न स्तेयदोषं पश्यामि हरिष्याम्य् एतद् आमिषम्
एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः
तस्मिन् देशे प्रसुष्वाप पतितो यत्र भारत
स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे
शनैर् उत्थाय भगवान् प्रविवेश कुटीमठम्
स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः
परिभिन्नस्वरो रूक्ष उवाचाप्रियदर्शनः
कः कुतन्तीं घट्टयति सुप्ते चण्डालपक्कणे
जागर्मि नावसुप्तो ऽस्मि हतो ऽसीति च दारुणः
विश्वामित्रो ऽहम् इत्य् एव सहसा तम् उवाच सः
सहसाभ्यागतभयः सोद्वेगस् तेन कर्मणा
चण्डालस् तद् वचः श्रुत्वा महर्षेर् भावितात्मनः
शयनाद् उपसंभ्रान्त इयेषोत्पतितुं ततः
स विसृज्याश्रु नेत्राभ्यां बहुमानात् कृताञ्जलिः
उवाच कौशिकं रात्रौ ब्रह्मन् किं ते चिकीर्षितम्
विश्वामित्रस् तु मातङ्गम् उवाच परिसान्त्वयन्
क्षुधितो ऽहं गतप्राणो हरिष्यामि श्वजाघनीम्
अवसीदन्ति मे प्राणाः स्मृतिर् मे नश्यति क्षुधा
स्वधर्मं बुध्यमानो ऽपि हरिष्यामि श्वजाघनीम्
अटन् भैक्षं न विन्दामि यदा युष्माकम् आलये
तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम्
तृषितः कलुषं पाता नास्ति ह्रीर् अशनार्थिनः
क्षुद् धर्मं दूषयत्य् अत्र हरिष्यामि श्वजाघनीम्
अग्निर् मुखं पुरोधाश् च देवानां शुचिपाद् विभुः
यथा स सर्वभुग् ब्रह्मा तथा मां विद्धि धर्मतः
तम् उवाच स चण्डालो महर्षे शृणु मे वचः
श्रुत्वा तथा समातिष्ठ यथा धर्मान् न हीयसे
मृगाणाम् अधमं श्वानं प्रवदन्ति मनीषिणः
तस्याप्य् अधम उद्देशः शरीरस्योरुजाघनी

12139054a
12139054c
12139055a
12139055c
12139056a
12139056c
12139057a
12139057c
12139058a
12139058c
12139059a
12139059c
12139060a
12139060c
12139061a
12139061c
12139062a
12139062c
12139063a
12139063c
12139064
12139064a
12139064c
नाम्
12139065
12139065a
अम्
12139065c
12139066
12139066a
12139066c
12139067
12139067a
12139067c
12139068
12139068a
12139068c
12139069
12139069a
12139069c
12139070
12139070a
12139070c
12139071
12139071a
12139071c
12139072
12139072a
12139072c
12139073
12139073a
12139073c
12139074
12139074a
12139074c
12139075
12139075a
12139075c
12139076a
12139076c

नेदं सम्यग् व्यवसितं महर्षे कर्म वैकृतम्


चण्डालस्वस्य हरणम् अभक्ष्यस्य विशेषतः
साध्व् अन्यम् अनुपश्य त्वम् उपायं प्राणधारणे
न मांसलोभात् तपसो नाशस् ते स्यान् महामुने
जानतो ऽविहितो मार्गो न कार्यो धर्मसंकरः
मा स्म धर्मं परित्याक्षीस् त्वं हि धर्मविद् उत्तमः
विश्वामित्रस् ततो राजन्न् इत्य् उक्तो भरतर्षभ
क्षुधार्तः प्रत्युवाचेदं पुनर् एव महामुनिः
निराहारस्य सुमहान् मम कालो ऽभिधावतः
न विद्यते ऽभ्युपायश् च कश् चिन् मे प्राणधारणे
येन तेन विशेषेण कर्मणा येन केन चित्
अभ्युज्जीवेत् सीदमानः समर्थो धर्मम् आचरेत्
ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानाम् अथाग्निकः
ब्रह्मवह्निर् मम बलं भक्ष्यामि समयं क्षुधा
यथा यथा वै जीवेद् धि तत् कर्तव्यम् अपीडया
जीवितं मरणाच् छ्रेयो जीवन् धर्मम् अवाप्नुयात्
सो ऽहं जीवितम् आकाङ्क्षन्न् अभक्षस्यापि भक्षणम्
व्यवस्ये बुद्धिपूर्वं वै तद् भवान् अनुमन्यताम्
जीवन् धर्मं चरिष्यामि प्रणोत्स्याम्य् अशुभानि च
तपोभिर् विद्यया चैव ज्योतींषीव महत् तमः
श्वपच उवाच
नैतत् खादन् प्राप्स्यसे प्राणम् अन्यं; नायुर् दीर्घं नामृतस्येव तृप्तिम्
भिक्षाम् अन्यां भिक्ष मा ते मनो ऽस्तु; श्वभक्षणे श्वा ह्य् अभक्षो द्विजा
विश्वामित्र उवाच
न दुर्भिक्षे सुलभं मांसम् अन्यच्; छ्वपाक नान्नं न च मे ऽस्ति वित्त्
क्षुधार्तश् चाहम् अगतिर् निराशः; श्वमांसे चास्मिन् षड्रसान् साधु मन्ये
श्वपच उवाच
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज
यदि शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः
विश्वामित्र उवाच
अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै
अहम् आपद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम्
श्वपच उवाच
भिक्षाम् अन्याम् आहरेति न चैतत् कर्तुम् अर्हसि
न नूनं कार्यम् एतद् वै हर कामं श्वजाघनीम्
विश्वामित्र उवाच
शिष्टा वै कारणं धर्मे तद्वृत्तम् अनुवर्तये
परां मेध्याशनाद् एतां भक्ष्यां मन्ये श्वजाघनीम्
श्वपच उवाच
असता यत् समाचीर्णं न स धर्मः सनातनः
नावृत्तम् अनुकार्यं वै मा छलेनानृतं कृथाः
विश्वामित्र उवाच
न पातकं नावमतम् ऋषिः सन् कर्तुम् अर्हसि
समौ च श्वमृगौ मन्ये तस्माद् भक्ष्या श्वजाघनी
श्वपच उवाच
यद् ब्राह्मणार्थे कृतम् अर्थितेन; तेनर्षिणा तच् च भक्ष्याधिकारम्
स वै धर्मो यत्र न पापम् अस्ति; सर्वैर् उपायैर् हि स रक्षितव्यः
विश्वामित्र उवाच
मित्रं च मे ब्राह्मणश् चायम् आत्मा; प्रियश् च मे पूज्यतमश् च लोके
तं भर्तुकामो ऽहम् इमां हरिष्ये; नृशंसानाम् ईदृशानां न बिभ्ये
श्वपच उवाच
कामं नरा जीवितं संत्यजन्ति; न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र
सर्वान् कामान् प्राप्नुवन्तीह विद्वन्; प्रियस्व कामं सहितः क्षुधा वै
विश्वामित्र उवाच
स्थाने तावत् संशयः प्रेत्यभावे; निःसंशयं कर्मणां वा विनाशः
अहं पुनर् वर्त इत्य् आशयात्मा; मूलं रक्षन् भक्षयिष्याम्य् अभक्ष्यम्
बुद्ध्यात्मके व्यस्तम् अस्तीति तुष्टो; मोहाद् एकत्वं यथा चर्म चक्षुः
यद्य् अप्य् एनः संशयाद् आचरामि; नाहं भविष्यामि यथा त्वम् एव

12139077
12139077a
12139077c
12139078
12139078a
12139078c
12139079
12139079a
12139079c
12139080
12139080a
12139080c
12139081
12139081a
12139081c
12139082
12139082a
12139082c
12139083
12139083a
12139083c
12139084
12139084a
12139084c
12139085
12139085a
12139085c
a
12139086
12139086a
12139086c
12139087
12139087a
12139087c
12139088
12139088a
12139088c
12139089a
12139089c
12139090a
12139090c
12139091a
12139091c
12139092a
12139092c
12139093a
12139093c
12139094a
12139094c
12140001
12140001a
12140001c
12140002a
12140002c
12140003
12140003a
12140003c
12140004a
12140004c
12140005a

श्वपच उवाच
पतनीयम् इदं दुःखम् इति मे वर्तते मतिः
दुष्कृती ब्राह्मणं सन्तं यस् त्वाम् अहम् उपालभे
विश्वामित्र उवाच
पिबन्त्य् एवोदकं गावो मण्डूकेषु रुवत्स्व् अपि
न ते ऽधिकारो धर्मे ऽस्ति मा भूर् आत्मप्रशंसकः
श्वपच उवाच
सुहृद् भूत्वानुशास्मि त्वा कृपा हि त्वयि मे द्विज
तद् एवं श्रेय आधत्स्व मा लोभाच् छ्वानम् आदिथाः
विश्वामित्र उवाच
सुहृन् मे त्वं सुखेप्सुश् चेद् आपदो मां समुद्धर
जाने ऽहं धर्मतो ''त्मानं श्वानीम् उत्सृज जाघनीम्
श्वपच उवाच
नैवोत्सहे भवते दातुम् एतां; नोपेक्षितुं ह्रियमाणं स्वम् अन्नम्
उभौ स्यावः स्वमलेनावलिप्तौ; दाताहं च त्वं च विप्र प्रतीच्छन्
विश्वामित्र उवाच
अद्याहम् एतद् वृजिनं कर्म कृत्वा; जीवंश् चरिष्यामि महापवित्रम्
प्रपूतात्मा धर्मम् एवाभिपत्स्ये; यद् एतयोर् गुरु तद् वै ब्रवीहि
श्वपच उवाच
आत्मैव साक्षी किल लोककृत्ये; त्वम् एव जानासि यद् अत्र दुष्टम्
यो ह्य् आद्रियेद् भक्ष्यम् इति श्वमांसं; मन्ये न तस्यास्ति विवर्जनीयम्
विश्वामित्र उवाच
उपादाने खादने वास्य दोषः; कार्यो न्यायैर् नित्यम् अत्रापवादः
यस्मिन् न हिंसा नानृते वाक्यलेशो; भक्ष्यक्रिया तत्र न तद् गरीयः
श्वपच उवाच
यद्य् एष हेतुस् तव खादनस्य; न ते वेदः कारणं नान्यधर्मः
तस्माद् अभक्ष्ये भक्षणाद् वा द्विजेन्द्र; दोषं न पश्यामि yathedam Atth
विश्वामित्र उवाच
न पातकं भक्षणम् अस्य दृष्टं; सुरां पीत्वा पततीतीह शब्दः
अन्योन्यकर्माणि तथा तथैव; न लेशमात्रेण कृत्यं हिनस्ति
श्वपच उवाच
अस्थानतो हीनतः कुत्सिताद् वा; तं विद्वांसं बाधते साधुवृत्तम्
स्थानं पुनर् यो लभते निषङ्गात्; तेनापि दण्डः सहितव्य एव
भीष्म उवाच
एवम् उक्त्वा निववृते मातङ्गः कौशिकं तदा
विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम्
ततो जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः
सदारस् ताम् उपाकृत्य वने यातो महामुनिः
एतस्मिन्न् एव काले तु प्रववर्षाथ वासवः
संजीवयन् प्रजाः सर्वा जनयाम् आस चौषधीः
विश्वामित्रो ऽपि भगवांस् तपसा दग्धकिल्बिषः
कालेन महता सिद्धिम् अवाप परमाद्भुताम्
एवं विद्वान् अदीनात्मा व्यसनस्थो जिजीविषुः
सर्वोपायैर् उपायज्ञो दीनम् आत्मानम् उद्धरेत्
एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत्
जीवन् पुण्यम् अवाप्नोति नरो भद्राणि पश्यति
तस्मात् कौन्तेय विदुषा धर्माधर्मविनिश्चये
बुद्धिम् आस्थाय लोके ऽस्मिन् वर्तितव्यं यतात्मना
युधिष्ठिर उवाच
यद् इदं घोरम् उद्दिष्टम् अश्रद्धेयम् इवानृतम्
अस्ति स्विद् दस्युमर्यादा याम् अहं परिवर्जये
संमुह्यामि विषीदामि धर्मो मे शिथिलीकृतः
उद्यमं नाधिगच्छामि कुतश् चित् परिचिन्तयन्
भीष्म उवाच
नैतच् छुद्धागमाद् एव तव धर्मानुशासनम्
प्रज्ञासमवतारो ऽयं कविभिः संभृतं मधु
बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस् ततः
नैकशाखेन धर्मेण यात्रैषा संप्रवर्तते
बुद्धिसंजननं राज्ञां धर्मम् आचरतां सदा

12140005c
12140006a
12140006c
12140007a
12140007c
12140008a
12140008c
12140009a
12140009c
12140010a
12140010c
12140011a
12140011c
12140012a
12140012c
12140013a
12140013c
12140014a
12140014c
12140015a
12140015c
12140015e
12140016a
12140016c
12140017a
12140017c
12140018a
12140018c
12140019a
12140019c
12140020a
12140020c
12140021a
12140021c
12140022a
12140022c
12140023a
12140023c
12140024a
12140024c
12140024e
12140025a
12140025c
12140026a
12140026c
12140027a
12140027c
12140028a
12140028c
12140029a
12140029c
12140030a
12140030c
12140031a
12140031c
12140032a
12140032c
12140033a
12140033c
12140034

जयो भवति कौरव्य तदा तद् विद्धि मे वचः


बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः
धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस् ततः
नैकशाखेन धर्मेण राज्ञां धर्मो विधीयते
दुर्बलस्य कुतः प्रज्ञा पुरस्ताद् अनुदाहृता
अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुम् अर्हति
बुद्धिद्वैधं वेदितव्यं पुरस्ताद् एव भारत
पार्श्वतःकरणं प्रज्ञा विषूची त्व् आपगा इव
जनस् तूच्चारितं धर्मं विजानात्य् अन्यथान्यथा
सम्यग्विज्ञानिनः के चिन् मिथ्याविज्ञानिनो ऽपरे
तद् वै यथातथं बुद्ध्वा ज्ञानम् आददते सताम्
परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः
वैषम्यम् अर्थविद्यानां नैरर्थ्यात् ख्यापयन्ति ते
आजिजीविषवो विद्यां यशस्कामाः समन्ततः
ते सर्वे नरपापिष्ठा धर्मस्य परिपन्थिनः
अपक्वमतयो मन्दा न जानन्ति यथातथम्
सदा ह्य् अशास्त्रकुशलाः सर्वत्रापरिनिष्ठिताः
परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः
विज्ञानम् अथ विद्यानां न सम्यग् इति वर्तते
निन्दया परविद्यानां स्वां विद्यां ख्यापयन्ति ये
वागस्त्रा वाक्छुरीमत्त्वा दुग्धविद्याफला इव
तान् विद्यावणिजो विद्धि राक्षसान् इव भारत
व्याजेन कृत्स्नो विदितो धर्मस् ते परिहास्यते
न धर्मवचनं वाचा न बुद्ध्या चेति नः श्रुतम्
इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम्
न त्व् एव वचनं किं चिद् अनिमित्ताद् इहोच्यते
स्वविनीतेन शास्त्रेण व्यवस्यन्ति तथापरे
लोकयात्राम् इहैके तु धर्मम् आहुर् मनीषिणः
समुद्दिष्टं सतां धर्मं स्वयम् ऊहेन् न पण्डितः
अमर्षाच् छास्त्रसंमोहाद् अविज्ञानाच् च भारत
शास्त्रं प्राज्ञस्य वदतः समूहे यात्य् अदर्शनम्
आगतागमया बुद्ध्या वचनेन प्रशस्यते
अज्ञानाज् ज्ञानहेतुत्वाद् वचनं साधु मन्यते
अनपाहतम् एवेदं नेदं शास्त्रम् अपार्थकम्
दैतेयान् उशनाः प्राह संशयच्छेदने पुरा
ज्ञानम् अव्यपदेश्यं हि यथा नास्ति तथैव तत्
तेन त्वं छिन्नमूलेन कं तोषयितुम् अर्हसि
अतथ्यविहितं यो वा नेदं वाक्यम् उपाश्नुयात्
उग्रायैव हि सृष्टो ऽसि कर्मणे न त्व् अवेक्षसे
अङ्गेमाम् अन्ववेक्षस्व राजनीतिं बुभूषितुम्
यया प्रमुच्यते त्व् अन्यो यदर्थं च प्रमोदते
अजो ऽश्वः क्षत्रम् इत्य् एतत् सदृशं ब्रह्मणा कृतम्
तस्मान् नतीक्ष्णभूतानां यात्रा का चित् प्रसिध्यति
यस् त्व् अवध्यवधे दोषः स वध्यस्यावधे स्मृतः
एषैव खलु मर्यादा याम् अयं परिवर्जयेत्
तस्मात् तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेद् उत
अन्योन्यं भक्षयन्तो हि प्रचरेयुर् वृका इव
यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ् जलाद् इव
विहरन्ति परस्वानि स वै क्षत्रियपांसनः
कुलीनान् सचिवान् कृत्वा वेदविद्यासमन्वितान्
प्रशाधि पृथिवीं राजन् प्रजा धर्मेण पालयन्
विहीनजम् अकर्माणं यः प्रगृह्णाति भूमिपः
उभयस्याविशेषज्ञस् तद् वै क्षत्रं नपुंसकम्
नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते
उभयं न व्यतिक्रामेद् उग्रो भूत्वा मृदुर् भव
कष्टः क्षत्रियधर्मो ऽयं सौहृदं त्वयि यत् स्थितम्
उग्रे कर्मणि सृष्टो ऽसि तस्माद् राज्यं प्रशाधि वै
अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम्
इति शक्रो ऽब्रवीद् धीमान् आपत्सु भरतर्षभ
युधिष्ठिर उवाच

12140034a
12140034c
12140035
12140035a
12140035c
12140036a
12140036c
12140037a
12140037c
12141001
12141001a
12141001c
12141002
12141002a
12141002c
12141003a
12141003c
12141004a
12141004c
12141005
12141005a
12141005c
12141006
12141006a
12141006c
12141007a
12141007c
12141008a
12141008c
12141009a
12141009c
12141010a
12141010c
12141011a
12141011c
12141012a
12141012c
12141013a
12141013c
12141014a
12141014c
12141015a
12141015c
12141016a
12141016c
12141017a
12141017c
12141018a
12141018c
12141019a
12141019c
12141020a
12141020c
12141021a
12141021c
12141022a
12141022c
12141023a
12141023c
12141024a

अस्ति स्विद् दस्युमर्यादा याम् अन्यो नातिलङ्घयेत्


पृच्छामि त्वां सतां श्रेष्ठ तन् मे ब्रूहि पितामह
भीष्म उवाच
ब्राह्मणान् एव सेवेत विद्यावृद्धांस् तपस्विनः
श्रुतचारित्रवृत्ताढ्यान् पवित्रं ह्य् एतद् उत्तमम्
या देवतासु वृत्तिस् ते सास्तु विप्रेषु सर्वदा
क्रुद्धैर् हि विप्रैः कर्माणि कृतानि बहुधा नृप
तेषां प्रीत्या यशो मुख्यम् अप्रीत्या तु विपर्ययः
प्रीत्या ह्य् अमृतवद् विप्राः क्रुद्धाश् चैव यथा विषम्
युधिष्ठिर उवाच
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
शरणं पालयानस्य यो धर्मस् तं वदस्व मे
भीष्म उवाच
महान् धर्मो महाराज शरणागतपालने
अर्हः प्रष्टुं भवांश् चैव प्रश्नं भरतसत्तम
नृगप्रभृतयो राजन् राजानः शरणागतान्
परिपाल्य महाराज संसिद्धिं परमां गताः
श्रूयते हि कपोतेन शत्रुः शरणम् आगतः
पूजितश् च यथान्यायं स्वैश् च मांसैर् निमन्त्रितः
युधिष्ठिर उवाच
कथं कपोतेन पुरा शत्रुः शरणम् आगतः
स्वमांसैर् भोजितः कां च गतिं लेभे स भारत
भीष्म उवाच
शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम्
नृपतेर् मुचुकुन्दस्य कथितां भार्गवेण ह
इमम् अर्थं पुरा पार्थ मुचुकुन्दो नराधिपः
भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ
तस्मै शुश्रूषमाणाय भार्गवो ऽकथयत् कथाम्
इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप
धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम्
शृणुष्वावहितो राजन् गदतो मे महाभुज
कश् चित् क्षुद्रसमाचारः पृथिव्यां कालसंमतः
चचार पृथिवीं पापो घोरः शकुनिलुब्धकः
काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः
नैव तस्य सुहृत् कश् चिन् न संबन्धी न बान्धवः
स हि तैः संपरित्यक्तस् तेन घोरेण कर्मणा
स वै क्षारकम् आदाय द्विजान् हत्वा वने सदा
चकार विक्रयं तेषां पतंगानां नराधिप
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः
अगमत् सुमहान् कालो न चाधर्मम् अबुध्यत
तस्य भार्यासहायस्य रममाणस्य शाश्वतम्
दैवयोगविमूढस्य नान्या वृत्तिर् अरोचत
ततः कदा चित् तस्याथ वनस्थस्य समुद्गतः
पातयन्न् इव वृक्षांस् तान् सुमहान् वातसंभ्रमः
मेघसंकुलम् आकाशं विद्युन्मण्डलमण्डितम्
संछन्नं सुमुहूर्तेन नौस्थानेनेव सागरः
वारिधारासमूहैश् च संप्रहृष्टः शतक्रतुः
क्षणेन पूरयाम् आस सलिलेन वसुंधराम्
ततो धाराकुले लोके संभ्रमन् नष्टचेतनः
शीतार्तस् तद् वनं सर्वम् आकुलेनान्तरात्मना
नैव निम्नं स्थलं वापि सो ऽविन्दत विहंगहा
पूरितो हि जलौघेन मार्गस् तस्य वनस्य वै
पक्षिणो वातवेगेन हता लीनास् तदाभवन्
मृगाः सिंहा वराहाश् च स्थलान्य् आश्रित्य तस्थिरे
महता वातवर्षेण त्रासितास् ते वनौकसः
भयार्ताश् च क्षुधार्ताश् च बभ्रमुः सहिता वने
स तु शीतहतैर् गात्रैर् जगामैव न तस्थिवान्
सो ऽपश्यद् वनषण्डेषु मेघनीलं वनस्पतिम्
ताराढ्यं कुमुदाकारम् आकाशं निर्मलं च ह

12141024c
12141025a
12141025c
12141025e
12141026a
12141026c
12141027a
12141027c
12142001
12142001a
12142001c
12142002a
12142002c
12142003a
12142003c
12142004a
12142004c
12142005a
12142005c
12142006a
12142006c
12142007a
12142007c
12142008a
12142008c
12142009a
12142009c
12142010a
12142010c
12142011a
12142011c
12142012a
12142012c
12142013a
12142013c
12142014a
12142014c
12142015a
12142015c
12142016a
12142016c
12142017a
12142017c
12142018a
12142018c
12142019a
12142019c
12142019e
12142020a
12142020c
12142021a
12142021c
12142022a
12142022c
12142023a
12142023c
12142024a
12142024c
12142025a
12142025c

मेघैर् मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः


दिशो ऽवलोकयाम् आस वेलां चैव दुरात्मवान्
दूरे ग्रामनिवेशश् च तस्माद् देशाद् इति प्रभो
कृतबुद्धिर् वने तस्मिन् वस्तुं तां रजनीं तदा
सो ऽञ्जलिं प्रयतः कृत्वा वाक्यम् आह वनस्पतिम्
शरणं यामि यान्य् अस्मिन् दैवतानीह भारत
स शिलायां शिरः कृत्वा पर्णान्य् आस्तीर्य भूतले
दुःखेन महताविष्टस् ततः सुष्वाप पक्षिहा
भीष्म उवाच
अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः
दीर्घकालोषितो राजंस् तत्र चित्रतनूरुहः
तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत
वातवर्षं महच् चासीन् न चागच्छति मे प्रिया
किं नु तत् कारणं येन साद्यापि न निवर्तते
अपि स्वस्ति भवेत् तस्याः प्रियाया मम कानने
तया विरहितं हीदं शून्यम् अद्य गृहं मम
यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा
अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे
पतिधर्मरता साध्वी प्राणेभ्यो ऽपि गरीयसी
सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी
अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता
यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि
भार्या हि परमो नाथः पुरुषस्येह पठ्यते
असहायस्य लोके ऽस्मि&l लोकयात्रासहायिनी
तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च
नास्ति भार्यासमं किं चिन् नरस्यार्तस्य भेषजम्
नास्ति भार्यासमो बन्धुर् नास्ति भार्यासमा गतिः
नास्ति भार्यासमो लोके सहायो धर्मसाधनः
एवं विलपतस् तस्य द्विजस्यार्तस्य तत्र वै
गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम्
न सा स्त्रीत्य् अभिभाषा स्याद् यस्या भर्ता न तुष्यति
अग्निसाक्षिकम् अप्य् एतद् भर्ता हि शरणं स्त्रियः
इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा
कपोती लुब्धकेनाथ यत्ता वचनम् अब्रवीत्
हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत् तथा
शरणागतसंत्राता भव कान्त विशेषतः
एष शाकुनिकः शेते तव वासं समाश्रितः
शीतार्तश् च क्षुधार्तश् च पूजाम् अस्मै प्रयोजय
यो हि कश् चिद् द्विजं हन्याद् गां वा लोकस्य मातरम्
शरणागतं च यो हन्यात् तुल्यं तेषां च पातकम्
यास्माकं विहिता वृत्तिः कापोती जातिधर्मतः
सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम्
यस् तु धर्मं यथाशक्ति गृहस्थो ह्य् अनुवर्तते
स प्रेत्य लभते लोकान् अक्षयान् इति शुश्रुम
स त्वं संतानवान् अद्य पुत्रवान् अपि च द्विज
तत् स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै
पूजाम् अस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा
इति सा शकुनी वाक्यं क्षारकस्था तपस्विनी
अतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत
स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्
हर्षेण महता युक्तो बाष्पव्याकुललोचनः
तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा
पूजयाम् आस यत्नेन स पक्षी पक्षिजीविनम्
उवाच च स्वागतं ते ब्रूहि किं करवाण्य् अहम्
संतापश् च न कर्तव्यः स्वगृहे वर्तते भवान्
तद् ब्रवीतु भवान् क्षिप्रं किं करोमि किम् इच्छसि
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः
शरणागतस्य कर्तव्यम् आतिथ्यम् इह यत्नतः
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः

12142026a
12142026c
12142027a
12142027c
12142028a
12142028c
12142029a
12142029c
12142030a
12142030c
12142031a
12142031c
12142032a
12142032c
12142033a
12142033c
12142034a
12142034c
12142035a
12142035c
12142036a
12142036c
12142037a
12142037c
12142038a
12142038c
12142039a
12142039c
12142040a
12142040c
12142041a
12142041c
12142042a
12142042c
12142043a
12142043c
12142044a
12142044c
12143001
12143001a
12143001c
12143002a
12143002c
12143003a
12143003c
12143003e
12143004a
12143004c
12143005a
12143005c
12143006a
12143006c
12143007a
12143007c
12143008a
12143008c
12143008e
12143009a
12143009c
12143010a

पञ्चयज्ञांस् तु यो मोहान् न करोति गृहाश्रमी


तस्य नायं न च परो लोको भवति धर्मतः
तद् ब्रूहि त्वं सुविस्रब्धो यत् त्वं वाचा वदिष्यसि
तत् करिष्याम्य् अहं सर्वं मा त्वं शोके मनः कृथाः
तस्य तद् वचनं श्रुत्वा शकुनेर् लुब्धको ऽब्रवीत्
बाधते खलु मा शीतं हिमत्राणं विधीयताम्
एवम् उक्तस् ततः पक्षी पर्णान्य् आस्तीर्य भूतले
यथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ
स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निम् अथागमत्
ततः शुष्केषु पर्णेषु पावकं सो ऽभ्यदीदिपत्
सुसंदीप्तं महत् कृत्वा तम् आह शरणागतम्
प्रतापय सुविस्रब्धं स्वगात्राण्य् अकुतोभयः
स तथोक्तस् तथेत्य् उक्त्वा लुब्धो गात्राण्य् अतापयत्
अग्निप्रत्यागतप्राणस् ततः प्राह विहंगमम्
दत्तम् आहारम् इच्छामि त्वया क्षुद् बाधते हि माम्
तद् वचः स प्रतिश्रुत्य वाक्यम् आह विहंगमः
न मे ऽस्ति विभवो येन नाशयामि तव क्षुधाम्
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः
संचयो नास्ति चास्माकं मुनीनाम् इव कानने
इत्य् उक्त्वा स तदा तत्र विवर्णवदनो ऽभवत्
कथं नु खलु कर्तव्यम् इति चिन्तापरः सदा
बभूव भरतश्रेष्ठ गर्हयन् वृत्तिम् आत्मनः
मुहूर्ताल् लब्धसंज्ञस् तु स पक्षी पक्षिघातकम्
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय
इत्य् उक्त्वा शुष्कपर्णैः स संप्रज्वाल्य हुताशनम्
हर्षेण महता युक्तः कपोतः पुनर् अब्रवीत्
देवानां च मुनीनां च pitqNAM च महात्मनाम्
श्रुतपूर्वो मया धर्मो महान् अतिथिपूजने
कुरुष्वानुग्रहं मे ऽद्य सत्यम् एतद् ब्रवीमि ते
निश्चिता खलु मे बुद्धिर् अतिथिप्रतिपूजने
ततः सत्यप्रतिज्ञो वै स पक्षी प्रहसन्न् इव
तम् अग्निं त्रिः परिक्रम्य प्रविवेश महीपते
अग्निमध्यं प्रविष्टं तं लुब्धो दृष्ट्वाथ पक्षिणम्
चिन्तयाम् आस मनसा किम् इदं नु कृतं मया
अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा
अधर्मः सुमहान् घोरो भविष्यति न संशयः
एवं बहुविधं भूरि विललाप स लुब्धकः
गर्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम्
भीष्म उवाच
ततस् तं लुब्धकः पश्यन् कृपयाभिपरिप्लुतः
कपोतम् अग्नौ पतितं वाक्यं पुनर् उवाच ह
किम् ईदृशं नृशंसेन मया कृतम् अबुद्धिना
भविष्यति हि मे नित्यं पातकं हृदि जीवतः
स विनिन्दन्न् अथात्मानं पुनः पुनर् उवाच ह
धिङ् माम् अस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम्
शुभं कर्म परित्यज्य यो ऽहं शकुनिलुब्धकः
नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः
दत्तः स्वमांसं ददता कपोतेन महात्मना
सो ऽहं त्यक्ष्ये प्रियान् प्राणान् पुत्रदारं विसृज्य च
उपदिष्टो हि मे धर्मः कपोतेनातिधर्मिणा
अद्य प्रभृति देहं स्वं सर्वभोगैर् विवर्जितम्
यथा स्वल्पं जलं ग्रीष्मे शोषयिष्याम्य् अहं तथा
क्षुत्पिपासातपसहः कृशो धमनिसंततः
उपवासैर् बहुविधैश् चरिष्ये पारलौकिकम्
अहो देहप्रदानेन दर्शितातिथिपूजना
तस्माद् धर्मं चरिष्यामि धर्मो हि परमा गतिः
दृष्टो हि धर्मो धर्मिष्ठैर् यादृशो विहगोत्तमे
एवम् उक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः
महाप्रस्थानम् आश्रित्य प्रययौ संशितव्रतः
ततो यष्टिं शलाकाश् च क्षारकं पञ्जरं तथा

12143010c
12144001
12144001a
12144001c
12144002a
12144002c
12144002e
12144003a
12144003c
12144004a
12144004c
12144005a
12144005c
12144006a
12144006c
12144007a
12144007c
12144008a
12144008c
12144009a
12144009c
12144010a
12144010c
12144011a
12144011c
12144012a
12144012c
12145001
12145001a
12145001c
12145002a
12145002c
12145003a
12145003c
12145004a
12145004c
12145004e
12145005a
12145005c
12145006a
12145006c
12145007a
12145007c
12145008a
12145008c
12145009a
12145009c
12145010a
12145010c
12145011a
12145011c
12145012a
12145012c
12145013a
12145013c
12145014a
12145014c
12145015a
12145015c
12145016a

तांश् च बद्धा कपोतान् स संप्रमुच्योत्ससर्ज ह


भीष्म उवाच
ततो गते शाकुनिके कपोती प्राह दुःखिता
संस्मृत्य भर्तारम् अथो रुदती शोकमूर्छिता
नाहं ते विप्रियं कान्त कदा चिद् अपि संस्मरे
सर्वा वै विधवा नारी बहुपुत्रापि खेचर
शोच्या भवति बन्धूनां पतिहीना मनस्विनी
लालिताहं त्वया नित्यं बहुमानाच् च सान्त्विता
वचनैर् मधुरैः स्निग्धैर् असकृत् सुमनोहरैः
कन्दरेषु च शैलानां नदीनां निर्झरेषु च
द्रुमाग्रेषु च रम्येषु रमिताहं त्वया प्रिय
आकाशगमने चैव सुखिताहं त्वया सुखम्
विहृतास्मि त्वया कान्त तन् मे नाद्यास्ति किं चन
मितं ददाति हि पिता मितं माता मितं सुतः
अमितस्य तु दातारं भर्तारं का न पूजयेत्
नास्ति भर्तृसमो नाथो न च भर्तृसमं सुखम्
विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः
न कार्यम् इह मे नाथ जीवितेन त्वया विना
पतिहीनापि का नारी सती जीवितुम् उत्सहेत्
एवं विलप्य बहुधा करुणं सा सुदुःखिता
पतिव्रता संप्रदीप्तं प्रविवेश हुताशनम्
ततश् चित्राम्बरधरं भर्तारं सान्वपश्यत
विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः
चित्रमाल्याम्बरधरं सर्वाभरणभूषितम्
विमानशतकोटीभिर् आवृतं पुण्यकीर्तिभिः
ततः स्वर्गगतः पक्षी भार्यया सह संगतः
कर्मणा पूजितस् तेन रेमे तत्र स भार्यया
भीष्म उवाच
विमानस्थौ तु तौ राज&l लुब्धको वै ददर्श ह
दृष्ट्वा तौ दंपती दुःखाद् अचिन्तयत सद्गतिम्
कीदृशेनेह तपसा गच्छेयं परमां गतिम्
इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे
महाप्रस्थानम् आश्रित्य लुब्धकः पक्षिजीवनः
निश्चेष्टो मारुताहारो निर्ममः स्वर्गकाङ्क्षया
ततो ऽपश्यत् सुविस्तीर्णं हृद्यं पद्मविभूषितम्
नानाद्विजगणाकीर्णं सरः शीतजलं शुभम्
पिपासार्तो ऽपि तद् दृष्ट्वा तृप्तः स्यान् नात्र संशयः
उपवासकृशो ऽत्यर्थं स तु पार्थिव लुब्धकः
उपसर्पत संहृष्टः श्वापदाध्युषितं वनम्
महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह
प्रविशन्न् एव च वनं निगृहीतः स कण्टकैः
स कण्टकविभुग्नाङ्गो लोहितार्द्रीकृतच्छविः
बभ्राम तस्मिन् विजने नानामृगसमाकुले
ततो द्रुमाणां महतां पवनेन वने तदा
उदतिष्ठत संघर्षात् सुमहान् हव्यवाहनः
तद् वनं वृक्षसंकीर्णं लताविटपसंकुलम्
ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः
सज्वालैः पवनोद्धूतैर् विस्फुलिङ्गैः समन्वितः
ददाह तद् वनं घोरं मृगपक्षिसमाकुलम्
ततः स देहमोक्षार्थं संप्रहृष्टेन चेतसा
अभ्यधावत संवृद्धं पावकं लुब्धकस् तदा
ततस् तेनाग्निना दग्धो लुब्धको नष्टकिल्बिषः
जगाम परमां सिद्धिं तदा भरतसत्तम
ततः स्वर्गस्थम् आत्मानं सो ऽपश्यद् विगतज्वरः
यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तम् इन्द्रवत्
एवं खलु कपोतश् च कपोती च पतिव्रता
लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा
यापि चैवंविधा नारी भर्तारम् अनुवर्तते
विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता
एवम् एतत् पुरा वृत्तं लुब्धकस्य महात्मनः

12145016c
12145017a
12145017c
12145018a
12145018c
12145018e
12146001
12146001a
12146001c
12146002
12146002a
12146002c
12146003a
12146003c
12146004a
12146004c
12146005a
12146005c
12146006a
12146006c
12146007a
12146007c
12146008a
12146008c
12146009a
12146009c
12146010a
12146010c
12146011a
12146011c
12146012a
12146012c
12146013a
12146013c
12146014a
12146014c
12146015a
12146015c
12146016a
12146016c
12146017a
12146017c
12146018a
12146018c
12147001
12147001a
12147001c
12147002a
12147002c
12147003a
12147003c
12147004a
12147004c
12147005a
12147005c
12147006a
12147006c
12147007a
12147007c
12147008a

कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा


यश् चेदं शृणुयान् नित्यं यश् चेदं परिकीर्तयेत्
नाशुभं विद्यते तस्य मनसापि प्रमाद्यतः
युधिष्ठिर महान् एष धर्मो धर्मभृतां वर
गोघ्नेष्व् अपि भवेद् अस्मिन् निष्कृतिः पापकर्मणः
निष्कृतिर् न भवेत् तस्मिन् यो हन्याच् छरणागतम्
युधिष्ठिर उवाच
अबुद्धिपूर्वं यः पापं कुर्याद् भरतसत्तम
मुच्यते स कथं तस्माद् एनसस् तद् वदस्व मे
भीष्म उवाच
अत्र ते वर्णयिष्ये ऽहम् इतिहासं पुरातनम्
इन्द्रोतः शौनको विप्रो यद् आह जनमेजयम्
आसीद् राजा महावीर्यः पारिक्षिज् जनमेजयः
अबुद्धिपूर्वं ब्रह्महत्या तम् आगच्छन् महीपतिम्
तं ब्राह्मणाः सर्व एव तत्यजुः सपुरोहिताः
जगाम स वनं राजा दह्यमानो दिवानिशम्
स प्रजाभिः परित्यक्तश् चकार कुशलं महत्
अतिवेलं तपस् तेपे दह्यमानः स मन्युना
तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम्
दह्यमानः पापकृत्या जगाम जनमेजयः
वरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम्
समासाद्योपजग्राह पादयोः परिपीडयन्
ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा
कर्ता पापस्य महतो भ्रूणहा किम् इहागतः
किं तवास्मासु कर्तव्यं मा मा स्प्राक्षीः कथं चन
गच्छ गच्छ न ते स्थानं प्रीणात्य् अस्मान् इह ध्रुवम्
रुधिरस्येव ते गन्धः शवस्येव च दर्शनम्
अशिवः शिवसंकाशो मृतो जीवन्न् इवाटसि
अन्तर्मृत्युर् अशुद्धात्मा पापम् एवानुचिन्तयन्
प्रबुध्यसे प्रस्वपिषि वर्तसे चरसे सुखी
मोघं ते जीवितं राजन् परिक्लिष्टं च जीवसि
पापायेव च सृष्टो ऽसि कर्मणे ह यवीयसे
बहु कल्याणम् इच्छन्त ईहन्ते पितरः सुतान्
तपसा देवतेज्याभिर् वन्दनेन तितिक्षया
पितृवंशम् इमं पश्य त्वत्कृते नरकं गतम्
निरर्थाः सर्व एवैषाम् आशाबन्धास् त्वदाश्रयाः
यान् पूजयन्तो विन्दन्ति स्वर्गम् आयुर् यशः सुखम्
तेषु ते सततं द्वेषो ब्राह्मणेषु निरर्थकः
इमं लोकं विमुच्य त्वम् अवाङ्मूर्धा पतिष्यसि
अशाश्वतीः शाश्वतीश् च समाः पापेन कर्मणा
अद्यमानो जन्तुगृध्रैः शितिकण्ठैर् अयोमुखैः
ततो ऽपि पुनर् आवृत्तः पापयोनिं गमिष्यसि
यद् इदं मन्यसे राजन् नायम् अस्ति परः कुतः
प्रतिस्मारयितारस् त्वां यमदूता यमक्षये
भीष्म उवाच
एवम् उक्तः प्रत्युवाच तं मुनिं जनमेजयः
गर्ह्यं भवान् गर्हयति निन्द्यं निन्दति मा भवान्
धिक्कार्यं मा धिक्कुरुते तस्मात् त्वाहं प्रसादये
सर्वं हीदं स्वकृतं मे ज्वलाम्य् अग्नाव् इवाहितः
स्वकर्माण्य् अभिसंधाय नाभिनन्दति मे मनः
प्राप्तं नूनं मया घोरं भयं वैवस्वताद् अपि
तत् तु शल्यम् अनिर्हृत्य कथं शक्ष्यामि जीवितुम्
सर्वमन्यून् विनीय त्वम् अभि मा वद शौनक
महानसं ब्राह्मणानां भविष्याम्य् अर्थवान् पुनः
अस्तु शेषं कुलस्यास्य मा पराभूद् इदं कुलम्
न हि नो ब्रह्मशप्तानां शेषो भवितुम् अर्हति
श्रुतीर् अलभमानानां संविदं वेदनिश्चयात्
निर्विद्यमानः सुभृशं भूयो वक्ष्यामि सांप्रतम्
भूयश् चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव
अर्वाक् च प्रतितिष्ठन्ति पुलिन्दशबरा इव

12147008c
12147009a
12147009c
12147010
12147010a
12147010c
12147011a
12147011c
12147012a
12147012c
12147013a
12147013c
12147014a
12147014c
12147015
12147015a
12147015c
12147016
12147016a
12147016c
12147017a
12147017c
12147018a
12147018c
12147019a
12147019c
12147020a
12147020c
12147021a
12147021c
12147022
12147022a
12147022c
12148001
12148001a
12148001c
12148001e
12148002a
12148002c
12148002e
12148003a
12148003c
12148004a
12148004c
12148005a
12148005c
12148006a
12148006c
12148007a
12148007c
12148008a
12148008c
12148009a
12148009c
12148010a
12148010c
12148011a
12148011c
12148012a
12148012c

न ह्य् अयज्ञा अमुं लोकं प्राप्नुवन्ति कथं चन


अविज्ञायैव मे प्रज्ञां बालस्येव सुपण्डितः
ब्रह्मन् पितेव पुत्रेभ्यः प्रति मां वाञ्छ शौनक
शौनक उवाच
किम् आश्चर्यं यतः प्राज्ञो बहु कुर्याद् धि सांप्रतम्
इति वै पण्डितो भूत्वा भूतानां नोपतप्यति
प्रज्ञाप्रासादम् आरुह्य अशोच्यः शोचते जनान्
जगतीस्थान् इवाद्रिस्थः प्रज्ञया प्रतिपश्यति
न चोपलभते तत्र न च कार्याणि पश्यति
निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु
विदित्वोभयतो वीर्यं माहात्म्यं वेद आगमे
कुरुष्वेह महाशान्तिं ब्रह्मा शरणम् अस्तु ते
तद् वै पारत्रिकं चारु ब्राह्मणानाम् अकुप्यताम्
अथ चेत् तप्यसे पापैर् धर्मं चेद् अनुपश्यसि
जनमेजय उवाच
अनुतप्ये च पापेन न चाधर्मं चराम्य् अहम्
बुभूषुं भजमानं च प्रतिवाञ्छामि शौनक
शौनक उवाच
छित्त्वा स्तम्भं च मानं च प्रीतिम् इच्छामि ते नृप
सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मर
न भयान् न च कार्पण्यान् न लोभात् त्वाम् उपाह्वये
तां मे देवा गिरं सत्यां शृण्वन्तु ब्राह्मणैः सह
सो ऽहं न केन चिच् चार्थी त्वां च धर्मम् उपाह्वये
क्रोशतां सर्वभूतानाम् अहो धिग् इति कुर्वताम्
वक्ष्यन्ति माम् अधर्मज्ञा वक्ष्यन्त्य् असुहृदो जनाः
वाचस् ताः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशम्
के चिद् एव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम्
जानीहि मे कृतं तात ब्राह्मणान् प्रति भारत
यथा ते मत्कृते क्षेमं लभेरंस् तत् तथा कुरु
प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप
जनमेजय उवाच
नैव वाचा न मनसा न पुनर् जातु कर्मणा
द्रोग्धास्मि ब्राह्मणान् विप्र चरणाव् एव ते स्पृशे
शौनक उवाच
तस्मात् ते ऽहं प्रवक्ष्यामि धर्मम् आवृत्तचेतसे
श्रीमान् महाबलस् तुष्टो यस् त्वं धर्मम् अवेक्षसे
पुरस्ताद् दारुणो भूत्वा सुचित्रतरम् एव तत्
अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव
कृत्स्ने नूनं सदसती इति लोको व्यवस्यति
यत्र त्वं तादृशो भूत्वा धर्मम् अद्यानुपश्यसि
हित्वा सुरुचिरं भक्ष्यं भोगांश् च तप आस्थितः
इत्य् एतद् अपि भूतानाम् अद्भुतं जनमेजय
यो दुर्बलो भवेद् दाता कृपणो वा तपोधनः
अनाश्चर्यं तद् इत्य् आहुर् नातिदूरे हि वर्तते
एतद् एव हि कार्पण्यं समग्रम् असमीक्षितम्
तस्मात् समीक्षयैव स्याद् भवेत् तस्मिंस् ततो गुणः
यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः
तद् एव राज्ञां परमं पवित्रं जनमेजय
तेन सम्यग् गृहीतेन श्रेयांसं धर्मम् आप्स्यसि
पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम्
अपि ह्य् उदाहरन्तीमा गाथा गीता ययातिना
यो मर्त्यः प्रतिपद्येत आयुर् जीवेत वा पुनः
यज्ञम् एकान्ततः कृत्वा तत् संन्यस्य तपश् चरेत्
पुण्यम् आहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम्
यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत्
महासरः पुष्कराणि प्रभासोत्तरमानसे
कालोदं त्व् एव गन्तासि लब्धायुर् जीविते पुनः
सरस्वतीदृषद्वत्यौ सेवमानो ऽनुसंचरेः
स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेः

12148013a
12148013c
12148014a
12148014c
12148015a
12148015c
12148016a
12148016c
12148017a
12148017c
12148018a
12148018c
12148019a
12148019c
12148020a
12148020c
12148021a
12148021c
12148022a
12148022c
12148022e
12148023a
12148023c
12148023e
12148024a
12148024c
12148024e
12148025a
12148025c
12148026a
12148026c
12148027a
12148027c
12148028a
12148028c
12148029a
12148029c
12148030
12148030a
12148030c
12148031a
12148031c
12148032a
12148032c
12148033a
12148033c
12148034
12148034a
12148034c
12148035a
12148035c
12149001
12149001a
12149001c
12149002a
12149002c
12149003a
12149003c
12149004a
12149004c

त्यागधर्मं पवित्राणां संन्यासं परम् अब्रवीत्


अत्राप्य् उदाहरन्तीमा गाथाः सत्यवता कृताः
यथा कुमारः सत्यो वै न पुण्यो न च पापकृत्
न ह्य् अस्ति सर्वभूतेषु दुःखम् अस्मिन् कुतः सुखम्
एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम्
त्यजतां जीवितं प्रायो विवृते पुण्यपातके
यत् त्व् एव राज्ञो ज्यायो वै कार्याणां तद् वदामि ते
बलेन संविभागैश् च जय स्वर्गं पुनीष्व च
यस्यैवं बलम् ओजश् च स धर्मस्य प्रभुर् नरः
ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीम् इमाम्
यथैवैनान् पुराक्षैप्सीस् तथैवैनान् प्रसादय
अपि धिक्क्रियमाणो ऽपि त्यज्यमानो ऽप्य् अनेकधा
आत्मनो दर्शनं विद्वन् नाहन्तास्मीति मा क्रुधः
घटमानः स्वकार्येषु कुरु नैःश्रेयसं परम्
हिमाग्निघोरसदृशो राजा भवति कश् चन
लाङ्गलाशनिकल्पो वा भवत्य् अन्यः परंतप
न निःशेषेण मन्तव्यम् अचिकित्स्येन वा पुनः
न जातु नाहम् अस्मीति प्रसक्तव्यम् असाधुषु
विकर्मणा तप्यमानः पादात् पापस्य मुच्यते
नैतत् कार्यं पुनर् इति द्वितीयात् परिमुच्यते
चरिष्ये धर्मम् एवेति तृतीयात् परिमुच्यते
कल्याणम् अनुमन्तव्यं पुरुषेण बुभूषता
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते
ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते
तपश्चर्यापरः सद्यः पापाद् धि परिमुच्यते
संवत्सरम् उपास्याग्निम् अभिशस्तः प्रमुच्यते
त्रीणि वर्षाण्य् उपास्याग्निं भ्रूणहा विप्रमुच्यते
यावतः प्राणिनो हन्यात् तज्जातीयान् स्वभावतः
प्रमीयमाणान् उन्मोच्य भ्रूणहा विप्रमुच्यते
अपि वाप्सु निमज्जेत त्रिर् जपन्न् अघमर्षणम्
यथाश्वमेधावभृथस् तथा तन् मनुर् अब्रवीत्
क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत्
बृहस्पतिं देवगुरुं सुरासुराः; समेत्य सर्वे नृपते ऽन्वयुञ्जन्
धर्मे फलं वेत्थ कृते महर्षे; तथेतरस्मिन् नरके पापलोके
उभे तु यस्य सुकृते भवेतां; किं स्वित् तयोस् तत्र जयोत्तरं स्यात्
आचक्ष्व नः कर्मफलं महर्षे; कथं पापं नुदते पुण्यशीलः
बृहस्पतिर् उवाच
कृत्वा पापं पूर्वम् अबुद्धिपूर्वं; पुण्यानि यः कुरुते बुद्धिपूर्वम्
स तत् पापं नुदते पुण्यशीलो; वासो यथा मलिनं क्षारयुक्त्या
पापं कृत्वा न मन्येत नाहम् अस्मीति पूरुषः
चिकीर्षेद् एव कल्याणं श्रद्दधानो ऽनसूयकः
छिद्राणि वसनस्येव साधुना विवृणोति यः
यः पापं पुरुषः कृत्वा कल्याणम् अभिपद्यते
यथादित्यः पुनर् उद्यंस् तमः सर्वं व्यपोहति
कल्याणम् आचरन्न् एवं सर्वं पापं व्यपोहति
भीष्म उवाच
एवम् उक्त्वा स राजानम् इन्द्रोतो जनमेजयम्
याजयाम् आस विधिवद् वाजिमेधेन शौनकः
ततः स राजा व्यपनीतकल्मषः; श्रिया युतः प्रज्वलिताग्निरूपया
विवेश राज्यं स्वम् अमित्रकर्शनो; दिवं यथा पूर्णवपुर् निशाकरः
भीष्म उवाच
शृणु पार्थ यथावृत्तम् इतिहासं पुरातनम्
गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरा
दुःखिताः के चिद् आदाय बालम् अप्राप्तयौवनम्
कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः
बालं मृतं गृहीत्वाथ श्मशानाभिमुखाः स्थिताः
अङ्केनाङ्कं च संक्रम्य रुरुदुर् भूतले तदा
तेषां रुदितशब्देन गृध्रो ऽभ्येत्य वचो ऽब्रवीत्
एकात्मकम् इमं लोके त्यक्त्वा गच्छत माचिरम्

12149005a
12149005c
12149006a
12149006c
12149007a
12149007c
12149008a
12149008c
12149009a
12149009c
12149010a
12149010c
12149011a
12149011c
12149012a
12149012c
12149013a
12149013c
12149014a
12149014c
12149015a
12149015c
12149016a
12149016c
12149017a
12149017c
12149018a
12149018c
12149019a
12149019c
12149020a
12149020c
12149021a
12149021c
12149022a
12149022c
12149023a
12149023c
12149024a
12149024c
12149025a
12149025c
12149026a
12149026c
12149027
12149027a
12149027c
12149028
12149028a
12149028c
12149029a
12149029c
12149030a
12149030c
12149031a
12149031c
12149032a
12149032c
12149033a
12149033c

इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव हि


समानीतानि कालेन किं ते वै जात्व् अबान्धवाः
संपश्यत जगत् सर्वं सुखदुःखैर् अधिष्ठितम्
संयोगो विप्रयोगश् च पर्यायेणोपलभ्यते
गृहीत्वा ये च गच्छन्ति ये ऽनुयान्ति च तान् मृतान्
ते ऽप्य् आयुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः
अलं स्थित्वा श्मशाने ऽस्मिन् गृध्रगोमायुसंकुले
कङ्कालबहुले घोरे सर्वप्राणिभयंकरे
न पुनर् जीवितः कश् चित् कालधर्मम् उपागतः
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिर् ईदृशी
सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता
कृतान्तविहिते मार्गे को मृतं जीवयिष्यति
कर्मान्तविहिते लोके चास्तं गच्छति भास्करे
गम्यतां स्वम् अधिष्ठानं सुतस्नेहं विसृज्य वै
ततो गृध्रवचः श्रुत्वा विक्रोशन्तस् तदा नृप
बान्धवास् ते ऽभ्यगच्छन्त पुत्रम् उत्सृज्य भूतले
विनिश्चित्याथ च ततः संत्यजन्तः स्वम् आत्मजम्
निराशा जीविते तस्य मार्गम् आरुह्य धिष्ठिताः
ध्वाङ्क्षाभ्रसमवर्णस् तु बिलान् निःसृत्य जम्बुकः
गच्छमानान् स्म तान् आह निर्घृणाः खलु मानवाः
आदित्यो ऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम्
बहुरूपो मुहूर्तश् च जीवेतापि कदा चन
यूयं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः
श्मशाने पुत्रम् उत्सृज्य कस्माद् गच्छथ निर्घृणाः
न वो ऽस्त्य् अस्मिन् सुते स्नेहो बाले मधुरभाषिणि
यस्य भाषितमात्रेण प्रसादम् उपगच्छथ
न पश्यथ सुतस्नेहं यादृशः पशुपक्षिणाम्
न येषां धारयित्वा तान् कश् चिद् अस्ति फलागमः
चतुष्पात् पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम्
परलोकगतिस्थानां मुनियज्ञक्रिया इव
तेषां पुत्राभिरामाणाम् इह लोके परत्र च
न गुणो दृश्यते कश् चित् प्रजाः संधारयन्ति च
अपश्यतां प्रियान् पुत्रान् नैषां शोको ऽनुतिष्ठति
न च पुष्णन्ति संवृद्धास् ते मातापितरौ क्व चित्
मानुषाणां कुतः स्नेहो येषां शोको भविष्यति
इमं कुलकरं पुत्रं कथं त्यक्त्वा गमिष्यथ
चिरं मुञ्चत बाष्पं च चिरं स्नेहेन पश्यत
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः
क्षीणस्याथाभियुक्तस्य श्मशानाभिमुखस्य च
बान्धवा यत्र तिष्ठन्ति तत्रान्यो नावतिष्ठते
सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति
तिर्यग्योनिष्व् अपि सतां स्नेहं पश्यत यादृशम्
त्यक्त्वा कथं गच्छेथेमं पद्मलोलायताक्षकम्
यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम्
भीष्म उवाच
जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः
न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः
गृध्र उवाच
अहो धिक् सुनृशंसेन जम्बुकेनाल्पमेधसा
क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ
पञ्चभूतपरित्यक्तं शून्यं काष्ठत्वम् आगतम्
कस्माच् छोचथ निश्चेष्टम् आत्मानं किं न शोचथ
तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात्
तपसा लभ्यते सर्वं विलापः किं करिष्यति
अनिष्टानि च भाग्यानि जानीत सह मूर्तिभिः
येन गच्छति लोको ऽयं दत्त्वा शोकम् अनन्तकम्
धनं गाश् च सुवर्णं च मणिरत्नम् अथापि च
अपत्यं च तपोमूलं तपोयोगाच् च लभ्यते
यथाकृता च भूतेषु प्राप्यते सुखदुःखता
गृहीत्वा जायते जन्तुर् दुःखानि च सुखानि च

12149034a
12149034c
12149035a
12149035c
12149036a
12149036c
12149037a
12149037c
12149038a
12149038c
12149039a
12149039c
12149040a
12149040c
12149041a
12149041c
12149042
12149042a
12149042c
12149043a
12149043c
12149044a
12149044c
12149045a
12149045c
12149046a
12149046c
12149047a
12149047c
12149048a
12149048c
12149049a
12149049c
12149050
12149050a
12149050c
12149051a
12149051c
12149052a
12149052c
12149053a
12149053c
12149054a
12149054c
12149055a
12149055c
12149056a
12149056c
12149057a
12149057c
12149058a
12149058c
12149059a
12149059c
12149060
12149060a
12149060c
12149061a
12149061c
12149062a

न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा


मार्गेणान्येन गच्छन्ति त्यक्त्वा सुकृतदुष्कृते
धर्मं चरत यत्नेन तथाधर्मान् निवर्तत
वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च
शोकं त्यजत दैन्यं च सुतस्नेहान् निवर्तत
त्यज्यताम् अयम् आकाशे ततः शीघ्रं निवर्तत
यत् करोति शुभं कर्म तथाधर्मं सुदारुणम्
तत् कर्तैव समश्नाति बान्धवानां किम् अत्र हि
इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम्
स्नेहम् उत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः
प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनो ऽपि वा
सर्वः कालवशं याति शुभाशुभसमन्वितः
किं करिष्यथ शोचित्वा मृतं किम् अनुशोचथ
सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः
यौवनस्थांश् च बालांश् च वृद्धान् गर्भगतान् अपि
सर्वान् आविशते मृत्युर् एवंभूतम् इदं जगत्
जम्बुक उवाच
अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पमेधसा
पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम्
समैः सम्यक् प्रयुक्तैश् च वचनैः प्रश्रयोत्तरैः
यद् गच्छथ जलस्थायं स्नेहम् उत्सृज्य दुस्त्यजम्
अहो पुत्रवियोगेन मृतशून्योपसेवनात्
क्रोशतां वै भृशं दुःखं विवत्सानां गवाम् इव
अद्य शोकं विजानामि मानुषाणां महीतले
स्नेहं हि करुणं दृष्ट्वा ममाप्य् अश्रूण्य् अथागमन्
यत्नो हि सततं कार्यः कृतो दैवेन सिध्यति
दैवं पुरुषकारश् च कृतान्तेनोपपद्यते
अनिर्वेदः सदा कार्यो निर्वेदाद् धि कुतः सुखम्
प्रयत्नात् प्राप्यते ह्य् अर्थः कस्माद् गच्छथ निर्दयाः
आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम्
pitqNAM वंशकर्तारं वने त्यक्त्वा क्व यास्यथ
अथ वास्तं गते सूर्ये संध्याकाल उपस्थिते
ततो नेष्यथ वा पुत्रम् इहस्था वा भविष्यथ
गृध्र उवाच
अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः
न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम्
मृता गर्भेषु जायन्ते म्रियन्ते जातमात्रकाः
विक्रमन्तो म्रियन्ते च यौवनस्थास् तथापरे
अनित्यानीह भाग्यानि चतुष्पात् पक्षिणाम् अपि
जङ्गमाजङ्गमानां चाप्य् आयुर् अग्रे ऽवतिष्ठते
इष्टदारवियुक्ताश् च पुत्रशोकान्वितास् तथा
दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यदा
अनिष्टानां सहस्राणि तथेष्टानां शतानि च
उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः
त्यज्यताम् एष निस्तेजाः शून्यः काष्ठत्वम् आगतः
अन्यदेहविषक्तो हि शावं काष्ठम् उपासते
भ्रान्तजीवस्य वै बाष्पं कस्माद् धित्वा न गच्छथ
निरर्थको ह्य् अयं स्नेहो निरर्थश् च परिग्रहः
न चक्षुर्भ्यां न कर्णाभ्यां संशृणोति समीक्षते
तस्माद् एनं समुत्सृज्य स्वगृहान् गच्छताशु वै
मोक्षधर्माश्रितैर् वाक्यैर् हेतुमद्भिर् अनिष्ठुरैः
मयोक्ता गच्छत क्षिप्रं स्वं स्वम् एव निवेशनम्
प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना
वचनं श्राविता रूक्षं मानुषाः संनिवर्तत
जम्बुक उवाच
इमं कनकवर्णाभं भूषणैः समलंकृतम्
गृध्रवाक्यात् कथं पुत्रं त्यजध्वं पितृपिण्डदम्
न स्नेहस्य विरोधो ऽस्ति विलापरुदितस्य वै
मृतस्यास्य परित्यागात् तापो वै भविता ध्रुवम्
श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः

12149062c
12149063a
12149063c
12149064a
12149064c
12149065
12149065a
12149065c
12149066
12149066a
12149066c
12149067a
12149067c
12149068a
12149068c
12149069a
12149069c
12149070a
12149070c
12149071a
12149071c
12149072a
12149072c
12149073a
12149073c
12149074a
12149074c
12149075a
12149075c
12149076a
12149076c
12149077a
12149077c
12149078a
12149078c
12149079
12149079a
12149079c
12149080
12149080a
12149080c
12149081a
12149081c
12149082a
12149082c
12149083a
12149083c
12149083e
12149084a
12149084c
12149085a
12149085c
12149086a
12149086c
12149087a
12149087c
12149088a
12149088c
12149089
12149089a

जीवितो धर्मम् आसाद्य रामात् सत्यपराक्रमात्


तथा श्वेतस्य राजर्षेर् बालो दिष्टान्तम् आगतः
श्वो ऽभूते धर्मनित्येन मृतः संजीवितः पुनः
तथा कश् चिद् भवेत् सिद्धो मुनिर् वा देवतापि वा
कृपणानाम् अनुक्रोशं कुर्याद् वो रुदताम् इह
भीष्म उवाच
इत्य् उक्ताः संन्यवर्तन्त शोकार्ताः पुत्रवत्सलाः
अङ्के शिरः समाधाय रुरुदुर् बहुविस्तरम्
गृध्र उवाच
अश्रुपातपरिक्लिन्नः पाणिस्पर्शनपीडितः
धर्मराजप्रयोगाच् च दीर्घां निद्रां प्रवेशितः
तपसापि हि संयुक्तो न काले नोपहन्यते
सर्वस्नेहावसानं तद् इदं तत् प्रेतपत्तनम्
बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः
दिनानि चैव रात्रीश् च दुःखं तिष्ठन्ति भूतले
अलं निर्बन्धम् आगम्य शोकस्य परिवारणम्
अप्रत्ययं कुतो ह्य् अस्य पुनर् अद्येह जीवितम्
नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम्
मृतस्योत्सृष्टदेहस्य पुनर् देहो न विद्यते
न वै मूर्तिप्रदानेन न जम्बुकशतैर् अपि
शक्यो जीवयितुं ह्य् एष बालो वर्षशतैर् अपि
अपि रुद्रः कुमारो वा ब्रह्मा वा विष्णुर् एव वा
वरम् अस्मै प्रयच्छेयुस् ततो जीवेद् अयं शिशुः
न च बाष्पविमोक्षेण न चाश्वासकृतेन वै
न दीर्घरुदितेनेह पुनर्जीवो भविष्यति
अहं च क्रोष्टुकश् चैव यूयं चैवास्य बान्धवाः
धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहे ऽध्वनि
अप्रियं परुषं चापि परद्रोहं परस्त्रियम्
अधर्मम् अनृतं चैव दूरात् प्राज्ञो निवर्तयेत्
सत्यं धर्मं शुभं न्याय्यं प्राणिनां महतीं दयाम्
अजिह्मत्वम् अशाठ्यं च यत्नतः परिमार्गत
मातरं पितरं चैव बान्धवान् सुहृदस् तथा
जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः
यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथं चन
तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ
भीष्म उवाच
इत्य् उक्तास् तं सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः
दह्यमानाः सुतस्नेहात् प्रययुर् बान्धवा गृहान्
जम्बुक उवाच
दारुणो मर्त्यलोको ऽयं सर्वप्राणिविनाशनः
इष्टबन्धुवियोगश् च तथैवाल्पं च जीवितम्
बह्व् अलीकम् असत्यं च प्रतिवादाप्रियंवदम्
इमं प्रेक्ष्य पुनर्भावं दुःखशोकाभिवर्धनम्
न मे मानुषलोको ऽयं मुहूर्तम् अपि रोचते
अहो धिग् गृध्रवाक्येन संनिवर्तथ मानुषाः
प्रदीप्ताः पुत्रशोकेन यथैवाबुद्धयस् तथा
कथं गच्छथ सस्नेहाः सुतस्नेहं विसृज्य च
श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
सुखदुःखान्विते लोके नेहास्त्य् एकम् अनन्तकम्
इमं क्षितितले न्यस्य बालं रूपसमन्वितम्
कुलशोकाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ
रूपयौवनसंपन्नं द्योतमानम् इव श्रिया
जीवन्तम् एनं पश्यामि मनसा नात्र संशयः
विनाशश् चाप्य् अनर्हो ऽस्य सुखं प्राप्स्यथ मानुषाः
पुत्रशोकाग्निदग्धानां मृतम् अप्य् अद्य वः क्षमम्
दुःखसंभावनां कृत्वा धारयित्वा स्वयं सुखम्
त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत्
भीष्म उवाच
तथा धर्मविरोधेन प्रियमिथ्याभिध्यायिना

12149089c
12149090a
12149090c
12149091
12149091a
12149091c
12149092a
12149092c
12149093a
12149093c
12149094a
12149094c
12149095a
12149095c
12149096a
12149096c
12149097a
12149097c
12149098a
12149098c
12149099
12149099a
12149099c
12149100a
12149100c
12149101a
12149101c
12149102
12149102a
12149102c
12149103a
12149103c
12149104a
12149104c
12149105a
12149105c
12149106a
12149106c
12149107a
12149107c
12149108a
12149108c
12149109a
12149109c
12149110a
12149110c
12149111a
12149111c
12149112a
12149112c
12149113a
12149113c
12149114a
12149114c
12149115a
12149115c
12149116a
12149116c
12149116e
12149117a

श्मशानवासिना नित्यं रात्रिं मृगयता तदा


ततो मध्यस्थतां नीता वचनैर् अमृतोपमैः
जम्बुकेन स्वकार्यार्थं बान्धवास् तस्य धिष्ठिताः
गृध्र उवाच
अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः
दारुणः काननोद्देशः कौशिकैर् अभिनादितः
भीमः सुघोरश् च तथा नीलमेघसमप्रभः
अस्मिञ् शवं परित्यज्य प्रेतकार्याण्य् उपासत
भानुर् यावन् न यात्य् अस्तं यावच् च विमला दिशः
तावद् एनं परित्यज्य प्रेतकार्याण्य् उपासत
नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणाः
मृगेन्द्राः प्रतिनन्दन्ति रविर् अस्तं च गच्छति
चिताधूमेन नीलेन संरज्यन्ते च पादपाः
श्मशाने च निराहाराः प्रतिनन्दन्ति देहिनः
सर्वे विक्रान्तवीर्याश् च अस्मिन् देशे सुदारुणाः
युष्मान् प्रधर्षयिष्यन्ति विकृता मांसभोजनाः
दूराच् चायं वनोद्देशो भयम् अत्र भविष्यति
त्यज्यतां काष्ठभूतो ऽयं मृष्यतां जाम्बुकं वचः
यदि जम्बुकवाक्यानि निष्फलान्य् अनृतानि च
श्रोष्यथ भ्रष्टविज्ञानास् ततः सर्वे विनङ्क्ष्यथ
जम्बुक उवाच
स्थीयतां नेह भेतव्यं यावत् तपति भास्करः
तावद् अस्मिन् सुतस्नेहाद् अनिर्वेदेन वर्तत
स्वैरं रुदत विस्रब्धाः स्वैरं स्नेहेन पश्यत
स्थीयतां यावद् आदित्यः किं वः क्रव्यादभाषितैः
यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च
गृह्णीत मोहितात्मानः सुतो वो न भविष्यति
भीष्म उवाच
गृध्रो ऽनस्तमिते त्व् आह गते ऽस्तम् इति जम्बुकः
मृतस्य तं परिजनम् ऊचतुस् तौ क्षुधान्वितौ
स्वकार्यदक्षिणौ राजन् गृध्रो जम्बुक एव च
क्षुत्पिपासापरिश्रान्तौ शास्त्रम् आलम्ब्य जल्पतः
तयोर् विज्ञानविदुषोर् द्वयोर् जम्बुकपत्रिणोः
वाक्यैर् अमृतकल्पैर् हि प्रातिष्ठन्त व्रजन्ति च
शोकदैन्यसमाविष्टा रुदन्तस् तस्थिरे तदा
स्वकार्यकुशलाभ्यां ते संभ्राम्यन्ते ह नैपुणात्
तथा तयोर् विवदतोर् विज्ञानविदुषोर् द्वयोः
बान्धवानां स्थितानां च उपातिष्ठत शंकरः
ततस् तान् आह मनुजान् वरदो ऽस्मीति शूलभृत्
ते प्रत्यूचुर् इदं वाक्यं दुःखिताः प्रणताः स्थिताः
एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम्
पुत्रस्य नो जीवदानाज् जीवितं दातुम् अर्हसि
एवम् उक्तः स भगवान् वारिपूर्णेन पाणिना
जीवं तस्मै कुमाराय प्रादाद् वर्षशताय वै
तथा गोमायुगृध्राभ्याम् अददत् क्षुद्विनाशनम्
वरं पिनाकी भगवान् सर्वभूतहिते रतः
ततः प्रणम्य तं देवं श्रेयोहर्षसमन्विताः
कृतकृत्याः सुखं हृष्टाः प्रातिष्ठन्त तदा विभो
अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च
देवदेवप्रसादाच् च क्षिप्रं फलम् अवाप्यते
पश्य देवस्य संयोगं बान्धवानां च निश्चयम्
कृपणानां हि रुदतां कृतम् अश्रुप्रमार्जनम्
पश्य चाल्पेन कालेन निश्चयान्वेषणेन च
प्रसादं शंकरात् प्राप्य दुःखिताः सुखम् आप्नुवन्
ते विस्मिताः प्रहृष्टाश् च पुत्रसंजीवनात् पुनः
बभूवुर् भरतश्रेष्ठ प्रसादाच् छंकरस्य वै
ततस् ते त्वरिता राजञ् श्रुत्वा शोकम् अघोद्भवम्
विविशुः पुत्रम् आदाय नगरं हृष्टमानसाः
एषा बुद्धिः समस्तानां चातुर्वर्ण्ये निदर्शिता
धर्मार्थमोक्षसंयुक्तम् इतिहासम् इमं शुभम्

12149117c
12150001
12150001a
12150001c
12150002a
12150002c
12150003a
12150003c
12150004a
12150004c
12150005a
12150005c
12150006a
12150006c
12150007a
12150007c
12150008a
12150008c
12150009a
12150009c
12150010a
12150010c
12150011a
12150011c
12150012a
12150012c
12150013a
12150013c
12150014a
12150014c
12150015a
12150015c
12150016a
12150016c
12150017a
12150017c
12150018a
12150018c
12150019a
12150019c
12150020a
12150020c
12150021a
12150021c
12150022a
12150022c
12150023
12150023a
12150023c
12150024a
12150024c
12150025a
12150025c
12150026a
12150026c
12150027
12150027a
12150027c
12150028a
12150028c

श्रुत्वा मनुष्यः सततम् इह प्रेत्य च मोदते


भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च
हिमवन्तं समासाद्य महान् आसीद् वनस्पतिः
वर्षपूगाभिसंवृद्धः शाखास्कन्धपलाशवान्
तत्र स्म मत्ता मातङ्गा धर्मार्ताः श्रमकर्शिताः
विश्रमन्ति महाबाहो तथान्या मृगजातयः
नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः
शुकशारिकसंघुष्टः फलवान् पुष्पवान् अपि
सार्थिका वणिजश् चापि तापसाश् च वनौकसः
वसन्ति वासान् मार्गस्थाः सुरम्ये तरुसत्तमे
तस्या ता विपुलाः शाखा दृष्ट्वा स्कन्धांश् च सर्वतः
अभिगम्याब्रवीद् एनं नारदो भरतर्षभ
अहो नु रमणीयस् त्वम् अहो चासि मनोरमः
प्रीयामहे त्वया नित्यं तरुप्रवर शल्मले
सदैव शकुनास् तात मृगाश् चाधस् तथा गजाः
वसन्ति तव संहृष्टा मनोहरतरास् तथा
तव शाखा महाशाख स्कन्धं च विपुलं तथा
न वै प्रभग्नान् पश्यामि मारुतेन कथं चन
किं नु ते मारुतस् तात प्रीतिमान् अथ वा सुहृत्
त्वां रक्षति सदा येन वने ऽस्मिन् पवनो ध्रुवम्
विवान् हि पवनः स्थानाद् वृक्षान् उच्चावचान् अपि
पर्वतानां च शिखराण्य् आचालयति वेगवान्
शोषयत्य् एव पातालं विवान् गन्धवहः शुचिः
ह्रदांश् च सरितश् चैव सागरांश् च तथैव ह
त्वां संरक्षेत पवनः सखित्वेन न संशयः
तस्माद् बहलशाखो ऽसि पर्णवान् पुष्पवान् अपि
इदं च रमणीयं ते प्रतिभाति वनस्पते
यद् इमे विहगास् तात रमन्ते मुदितास् त्वयि
एषां पृथक् समस्तानां श्रूयते मधुरः स्वरः
पुष्पसंमोदने काले वाशतां सुमनोहरम्
तथेमे मुदिता नागाः स्वयूथकुलशोभिनः
घर्मार्तास् त्वां समासाद्य सुखं विन्दन्ति शल्मले
तथैव मृगजातीभिर् अन्याभिर् उपशोभसे
तथा सार्थाधिवासैश् च शोभसे मेरुवद् द्रुम
ब्राह्मणैश् च तपःसिद्धैस् तापसैः श्रमणैर् अपि
त्रिविष्टपसमं मन्ये तवायतनम् एव ह
बन्धुत्वाद् अथ वा सख्याच् छल्मले नात्र संशयः
पालयत्य् एव सततं भीमः सर्वत्रगो ऽनिलः
न्यग्भावं परमं वायोः शल्मले त्वम् उपागतः
तवाहम् अस्मीति सदा येन रक्षति मारुतः
न तं पश्याम्य् अहं वृक्षं पर्वतं वापि तं दृढम्
यो न वायुबलाद् भग्नः पृथिव्याम् इति मे मतिः
त्वं पुनः कारणैर् नूनं शल्मले रक्ष्यसे सदा
वायुना सपरीवारस् तेन तिष्ठस्य् असंशयम्
शल्मलिर् उवाच
न मे वायुः सखा ब्रह्मन् न बन्धुर् न च मे सुहृत्
परमेष्ठी तथा नैव येन रक्षति मानिलः
मम तेजोबलं वायोर् भीमम् अपि हि नारद
कलाम् अष्टादशीं प्राणैर् न मे प्राप्नोति मारुतः
आगच्छन् परमो वायुर् मया विष्टम्भितो बलात्
रुजन् द्रुमान् पर्वतांश् च यच् चान्यद् अपि किं चन
स मया बहुशो भग्नः प्रभञ्जन् वै प्रभञ्जनः
तस्मान् न बिभ्ये देवर्षे क्रुद्धाद् अपि समीरणात्
नारद उवाच
शल्मले विपरीतं ते दर्शनं नात्र संशयः
न हि वायोर् बलेनास्ति भूतं तुल्यबलं क्व चित्
इन्द्रो यमो वैश्रवणो वरुणश् च जलेश्वरः
न ते ऽपि तुल्या मरुतः किं पुनस् त्वं वनस्पते

12150029a
12150029c
12150030a
12150030c
12150031a
12150031c
12150032a
12150032c
12150033a
12150033c
12150034a
12150034c
12150035a
12150035c
12150036a
12150036c
12151001
12151001a
12151001c
12151002a
12151002c
12151003a
12151003c
12151004a
12151004c
12151005a
12151005c
12151006a
12151006c
12151007a
12151007c
12151008a
12151008c
12151009a
12151009c
12151010a
12151010c
12151011a
12151011c
12151012a
12151012c
12151013a
12151013c
12151014a
12151014c
12151015a
12151015c
12151016a
12151016c
12151017a
12151017c
12151018a
12151018c
12151019a
12151019c
12151020a
12151020c
12151021a
12151021c
12151022a

यद् धि किं चिद् इह प्राणि शल्मले चेष्टते भुवि


सर्वत्र भगवान् वायुश् चेष्टाप्राणकरः प्रभुः
एष चेष्टयते सम्यक् प्राणिनः सम्यग् आयतः
असम्यग् आयतो भूयश् चेष्टते विकृतो नृषु
स त्वम् एवंविधं वायुं सर्वसत्त्वभृतां वरम्
न पूजयसि पूज्यं तं किम् अन्यद् बुद्धिलाघवात्
असारश् चासि दुर्बुद्धे केवलं बहु भाषसे
क्रोधादिभिर् अवच्छन्नो मिथ्या वदसि शल्मले
मम रोषः समुत्पन्नस् त्वय्य् एवं संप्रभाषति
ब्रवीम्य् एष स्वयं वायोस् तव दुर्भाषितं बहु
चन्दनैः स्पन्दनैः शालैः सरलैर् देवदारुभिः
वेतसैर् बन्धनैश् चापि ये चान्ये बलवत्तराः
तैश् चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः
ते हि जानन्ति वायोश् च बलम् आत्मन एव च
तस्मात् ते वै नमस्यन्ति श्वसनं द्रुमसत्तमाः
त्वं तु मोहान् न जानीषे वायोर् बलम् अनन्तकम्
भीष्म उवाच
एवम् उक्त्वा तु राजेन्द्र शल्मलिं ब्रह्मवित्तमः
नारदः पवने सर्वं शल्मलेर् वाक्यम् अब्रवीत्
हिमवत्पृष्ठजः कश् चिच् छल्मलिः परिवारवान्
बृहन्मूलो बृहच्छाखः स त्वां वायो ऽवमन्यते
बहून्य् आक्षेपयुक्तानि त्वाम् आह वचनानि सः
न युक्तानि मया वायो तानि वक्तुं त्वयि प्रभो
जानामि त्वाम् अहं वायो सर्वप्राणभृतां वरम्
वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा
एवं तु वचनं श्रुत्वा नारदस्य समीरणः
शल्मलिं तम् उपागम्य क्रुद्धो वचनम् अब्रवीत्
शल्मले नारदे यत् तत् त्वयोक्तं मद्विगर्हणम्
अहं वायुः प्रभावं ते दर्शयाम्य् आत्मनो बलम्
नाहं त्वा नाभिजानामि विदितश् चासि मे द्रुम
पितामहः प्रजासर्गे त्वयि विश्रान्तवान् प्रभुः
तस्य विश्रमणाद् एव प्रसादो यः कृतस् तव
रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद् द्रुमाधम
यन् मा त्वम् अवजानीषे यथान्यं प्राकृतं तथा
दर्शयाम्य् एष आत्मानं यथा माम् अवभोत्स्यसे
एवम् उक्तस् ततः प्राह शल्मलिः प्रहसन्न् इव
पवन त्वं वने क्रुद्धो दर्शयात्मानम् आत्मना
मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि
न ते बिभेमि पवन यद्य् अपि त्वं स्वयंप्रभुः
इत्य् एवम् उक्तः पवनः श्व इत्य् एवाब्रवीद् वचः
दर्शयिष्यामि ते तेजस् ततो रात्रिर् उपागमत्
अथ निश्चित्य मनसा शल्मलिर् वातकारितम्
पश्यमानस् तदात्मानम् असमं मातरिश्वनः
नारदे यन् मया प्रोक्तं पवनं प्रति तन् मृषा
असमर्थो ह्य् अहं वायोर् बलेन बलवान् हि सः
मारुतो बलवान् नित्यं यथैनं नारदो ऽब्रवीत्
अहं हि दुर्बलो ऽन्येभ्यो वृक्षेभ्यो नात्र संशयः
किं तु बुद्ध्या समो नास्ति मम कश् चिद् वनस्पतिः
तद् अहं बुद्धिम् आस्थाय भयं मोक्ष्ये समीरणात्
यदि तां बुद्धिम् आस्थाय चरेयुः पर्णिनो वने
अरिष्टाः स्युः सदा क्रुद्धात् पवनान् नात्र संशयः
ते ऽत्र बाला न जानन्ति यथा नैनान् समीरणः
समीरयेत संक्रुद्धो यथा जानाम्य् अहं तथा
ततो निश्चित्य मनसा शल्मलिः क्षुभितस् तदा
शाखाः स्कन्धान् प्रशाखाश् च स्वयम् एव व्यशातयत्
स परित्यज्य शाखाश् च पत्राणि कुसुमानि च
प्रभाते वायुम् आयान्तं प्रत्यैक्षत वनस्पतिः
ततः क्रुद्धः श्वसन् वायुः पातयन् वै महाद्रुमान्
आजगामाथ तं देशं स्थितो यत्र स शल्मलिः
तं हीनपर्णं पतिताग्रशाखं; विशीर्णपुष्पं प्रसमीक्ष्य वायुः

12151022c
12151023a
12151023c
12151024a
12151024c
12151025a
12151025c
12151026a
12151026c
12151027a
12151027c
12151028a
12151028c
12151029a
12151029c
12151030a
12151030c
12151031a
12151031c
12151032a
12151032c
12151033a
12151033c
12151034a
12151034c
12152001
12152001a
12152001c
12152002
12152002a
12152002c
12152003a
12152003c
12152004a
12152004c
12152005a
12152005c
12152006a
12152006c
12152007a
12152007c
12152007e
12152008a
12152008c
12152009a
12152009c
12152010a
12152010c
12152011a
12152011c
12152012a
12152012c
12152012e
12152013a
12152013c
12152013e
12152014a
12152014c
12152015a
12152015c

उवाच वाक्यं स्मयमान एनं; मुदा युतं शल्मलिं रुग्णशाखम्


अहम् अप्य् एवम् एव त्वां कुर्वाणः शल्मले रुषा
आत्मना यत् कृतं कृत्स्नं शाखानाम् अपकर्षणम्
हीनपुष्पाग्रशाखस् त्वं शीर्णाङ्कुरपलाशवान्
आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगो ऽभवः
एतच् छ्रुत्वा वचो वायोः शल्मलिर् व्रीडितस् तदा
अतप्यत वचः स्मृत्वा नारदो यत् तदाब्रवीत्
एवं यो राजशार्दूल दुर्बलः सन् बलीयसा
वैरम् आसज्जते बालस् तप्यते शल्मलिर् यथा
तस्माद् वैरं न कुर्वीत दुर्बलो बलवत्तरैः
शोचेद् धि वैरं कुर्वाणो यथा वै शल्मलिस् तथा
न हि वैरं महात्मानो विवृण्वन्त्य् अपकारिषु
शनैः शनैर् महाराज दर्शयन्ति स्म ते बलम्
वैरं न कुर्वीत नरो दुर्बुद्धिर् बुद्धिजीविना
बुद्धिर् बुद्धिमतो याति तूलेष्व् इव हुताशनः
न हि बुद्ध्या समं किं चिद् विद्यते पुरुषे नृप
तथा बलेन राजेन्द्र न समो ऽस्तीति चिन्तयेत्
तस्मात् क्षमेत बालाय जडाय बधिराय च
बलाधिकाय राजेन्द्र तद् दृष्टं त्वयि शत्रुहन्
अक्षौहिण्यो दशैका च सप्त चैव महाद्युते
बलेन न समा राजन्न् अर्जुनस्य महात्मनः
हतास् ताश् चैव भग्नाश् च पाण्डवेन यशस्विना
चरता बलम् आस्थाय पाकशासनिना मृधे
उक्तास् ते राजधर्माश् च आपद्धर्माश् च भारत
विस्तरेण महाराज किं भूयः प्रब्रवीमि ते
युधिष्ठिर उवाच
पापस्य यद् अधिष्ठानं यतः पापं प्रवर्तते
एतद् इच्छाम्य् अहं ज्ञातुं तत्त्वेन भरतर्षभ
भीष्म उवाच
पापस्य यद् अधिष्ठानं तच् छृणुष्व नराधिप
एको लोभो महाग्राहो लोभात् पापं प्रवर्तते
अतः पापम् अधर्मश् च तथा दुःखम् अनुत्तमम्
निकृत्या मूलम् एतद् धि येन पापकृतो जनाः
लोभात् क्रोधः प्रभवति लोभात् कामः प्रवर्तते
लोभान् मोहश् च माया च मानस्तम्भः परासुता
अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः
अभिध्याप्रज्ञता चैव सर्वं लोभात् प्रवर्तते
अन्यायश् चावितर्कश् च विकर्मसु च याः क्रियाः
कूटविद्यादयश् चैव रूपैश्वर्यमदस् तथा
सर्वभूतेष्व् अविश्वासः सर्वभूतेष्व् अनार्जवम्
सर्वभूतेष्व् अभिद्रोहः सर्वभूतेष्व् अयुक्तता
हरणं परवित्तानां परदाराभिमर्शनम्
वाग्वेगो मानसो वेगो निन्दावेगस् तथैव च
उपस्थोदरयोर् वेगो मृत्युवेगश् च दारुणः
ईर्ष्यावेगश् च बलवान् मिथ्यावेगश् च दुस्त्यजः
रसवेगश् च दुर्वारः श्रोत्रवेगश् च दुःसहः
कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता
साहसानां च सर्वेषाम् अकार्याणां क्रियास् तथा
जातौ बाल्ये ऽथ कौमारे यौवने चापि मानवः
न संत्यजत्य् आत्मकर्म यन् न जीर्यति जीर्यतः
यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह
नित्यं गम्भीरतोयाभिर् आपगाभिर् इवोदधिः
न प्रहृष्यति लाभैर् यो यश् च कामैर् न तृप्यति
यो न देवैर् न गन्धर्वैर् नासुरैर् न महोरगैः
ज्ञायते नृप तत्त्वेन सर्वैर् भूतगणैस् तथा
स लोभः सह मोहेन विजेतव्यो जितात्मना
दम्भो द्रोहश् च निन्दा च पैशुन्यं मत्सरस् तथा
भवन्त्य् एतानि कौरव्य लुब्धानाम् अकृतात्मनाम्
सुमहान्त्य् अपि शास्त्राणि धारयन्ति बहुश्रुताः
छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः

12152016a
12152016c
12152016e
12152017a
12152017c
12152018a
12152018c
12152019a
12152019c
12152019e
12152020a
12152020c
12152021a
12152021c
12152022a
12152022c
12152023a
12152023c
12152024a
12152024c
12152025a
12152025c
12152026a
12152026c
12152026e
12152027a
12152027c
12152028a
12152028c
12152029a
12152029c
12152030a
12152030c
12152031a
12152031c
12152032a
12152032c
12153001
12153001a
12153001c
12153002
12153002a
12153002c
12153003a
12153003c
12153004
12153004a
12153004c
12153005a
12153005c
12153006
12153006a
12153006c
12153007a
12153007c
12153008a
12153008c
12153009a
12153009c
12153010a

द्वेषक्रोधप्रसक्ताश् च शिष्टाचारबहिष्कृताः
अन्तःक्षुरा वाङ्मधुराः कूपाश् छन्नास् तृणैर् इव
धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत्
कुर्वते च बहून् मार्गांस् तांस् तान् हेतुबलाश्रिताः
सर्वं मार्गं विलुम्पन्ति लोभाज्ञानेषु निष्ठिताः
धर्मस्याह्रियमाणस्य लोभग्रस्तैर् दुरात्मभिः
या या विक्रियते संस्था ततः साभिप्रपद्यते
दर्पः क्रोधो मदः स्वप्नो हर्षः शोको ऽतिमानिता
तत एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु
एतान् अशिष्टान् बुध्यस्व नित्यं लोभसमन्वितान्
शिष्टांस् तु परिपृच्छेथा यान् वक्ष्यामि शुचिव्रतान्
येषु वृत्तिभयं नास्ति परलोकभयं न च
नामिषेषु प्रसङ्गो ऽस्ति न प्रियेष्व् अप्रियेषु च
शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः
सुखं दुःखं परं येषां सत्यं येषां परायणम्
दातारो न गृहीतारो दयावन्तस् तथैव च
पितृदेवातिथेयाश् च नित्योद्युक्तास् तथैव च
सर्वोपकारिणो धीराः सर्वधर्मानुपालकाः
सर्वभूतहिताश् चैव सर्वदेयाश् च भारत
न ते चालयितुं शक्या धर्मव्यापारपारगाः
न तेषां भिद्यते वृत्तं यत् पुरा साधुभिः कृतम्
न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः
ते सेव्याः साधुभिर् नित्यं येष्व् अहिंसा प्रतिष्ठिता
कामक्रोधव्यपेता ये निर्ममा निरहंकृताः
सुव्रताः स्थिरमर्यादास् तान् उपास्स्व च पृच्छ च
न गवार्थं यशोर्थं वा धर्मस् तेषां युधिष्ठिर
अवश्यकार्य इत्य् एव शरीरस्य क्रियास् तथा
न भयं क्रोधचापल्यं न शोकस् तेषु विद्यते
न धर्मध्वजिनश् चैव न गुह्यं किं चिद् आस्थिताः
येष्व् अलोभस् तथामोहो ये च सत्यार्जवे रताः
तेषु कौन्तेय रज्येथा येष्व् अतन्द्रीकृतं मनः
ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च
निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः
लाभालाभौ सुखदुःखे च तात; प्रियाप्रिये मरणं जीवितं च
समानि येषां स्थिरविक्रमाणां; बुद्धात्मनां सत्त्वम् अवस्थितानाम्
सुखप्रियैस् तान् सुमहाप्रतापान्; यत्तो ऽप्रमत्तश् च समर्थयेथाः
दैवात् सर्वे गुणवन्तो भवन्ति; शुभाशुभा वाक्प्रलापा यथैव
युधिष्ठिर उवाच
अनर्थानाम् अधिष्ठानम् उक्तो लोभः पितामह
अज्ञानम् अपि वै तात श्रोतुम् इच्छामि तत्त्वतः
भीष्म उवाच
करोति पापं यो ऽज्ञानान् नात्मनो वेत्ति च क्षमम्
प्रद्वेष्टि साधुवृत्तांश् च स लोकस्यैति वाच्यताम्
अज्ञानान् निरयं याति तथाज्ञानेन दुर्गतिम्
अज्ञानात् क्लेशम् आप्नोति तथापत्सु निमज्जति
युधिष्ठिर उवाच
अज्ञानस्य प्रवृत्तिं च स्थानं वृद्धिं क्षयोदयौ
मूलं योगं गतिं कालं कारणं हेतुम् एव च
श्रोतुम् इच्छामि तत्त्वेन यथावद् इह पार्थिव
अज्ञानप्रभवं हीदं यद् दुःखम् उपलभ्यते
भीष्म उवाच
रागो द्वेषस् तथा मोहो हर्षः शोको ऽभिमानिता
कामः क्रोधश् च दर्पश् च तन्द्रीर् आलस्यम् एव च
इच्छा द्वेषस् तथा तापः परवृद्ध्युपतापिता
अज्ञानम् एतन् निर्दिष्टं पापानां चैव याः क्रियाः
एतया या प्रवृत्तिश् च वृद्ध्यादीन् यांश् च पृच्छसि
विस्तरेण महाबाहो शृणु तच् च विशां पते
उभाव् एतौ समफलौ समदोषौ च भारत
अज्ञानं चातिलोभश् चाप्य् एकं जानीहि पार्थिव
लोभप्रभवम् अज्ञानं वृद्धं भूयः प्रवर्धते

12153010c
12153011a
12153011c
12153012a
12153012c
12153013a
12153013c
12153014a
12153014c
12154001
12154001a
12154001c
12154002a
12154002c
12154003a
12154003c
12154004a
12154004c
12154005
12154005a
12154005c
12154006a
12154006c
12154007a
12154007c
12154008a
12154008c
12154009a
12154009c
12154010a
12154010c
12154011a
12154011c
12154012a
12154012c
12154013a
12154013c
12154014a
12154014c
12154015a
12154015c
12154016a
12154016c
12154017a
12154017c
12154018a
12154018c
12154019a
12154019c
12154020a
12154020c
12154021a
12154021c
12154022a
12154022c
12154023a
12154023c
12154024a
12154024c
12154025a

स्थाने स्थानं क्षये क्षैण्यम् उपैति विविधां गतिम्


मूलं लोभस्य महतः कालात्मगतिर् एव च
छिन्ने ऽच्छिन्ने तथा लोभे कारणं काल एव हि
तस्याज्ञानात् तु लोभो हि लोभाद् अज्ञानम् एव च
सर्वे दोषास् तथा लोभात् तस्माल् लोभं विवर्जयेत्
जनको युवनाश्वश् च वृषादर्भिः प्रसेनजित्
लोभक्षयाद् दिवं प्राप्तास् तथैवान्ये जनाधिपाः
प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभम् इहात्मना
त्यक्त्वा लोभं सुखं लोके प्रेत्य चानुचरिष्यसि
युधिष्ठिर उवाच
स्वाध्यायकृतयत्नस्य ब्राह्मणस्य पितामह
धर्मकामस्य धर्मात्मन् किं नु श्रेय इहोच्यते
बहुधादर्शने लोके श्रेयो यद् इह मन्यसे
अस्मि&l लोके परे चैव तन् मे ब्रूहि पितामह
महान् अयं धर्मपथो बहुशाखश् च भारत
किं स्विद् एवेह धर्माणाम् अनुष्ठेयतमं मतम्
धर्मस्य महतो राजन् बहुशाखस्य तत्त्वतः
यन् मूलं परमं तात तत् सर्वं ब्रूह्य् अतन्द्रितः
भीष्म उवाच
हन्त ते कथयिष्यामि येन श्रेयः प्रपत्स्यसे
पीत्वामृतम् इव प्राज्ञो ज्ञानतृप्तो भविष्यसि
धर्मस्य विधयो नैके ते ते प्रोक्ता महर्षिभिः
स्वं स्वं विज्ञानम् आश्रित्य दमस् तेषां परायणम्
दमं निःश्रेयसं प्राहुर् वृद्धा निश्चयदर्शिनः
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः
नादान्तस्य क्रियासिद्धिर् यथावद् उपलभ्यते
दमो दानं तथा यज्ञान् अधीतं चातिवर्तते
दमस् तेजो वर्धयति पवित्रं च दमः परम्
विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत्
दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम
दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम्
प्रेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम्
दमेन हि समायुक्तो महान्तं धर्मम् अश्नुते
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते
सुखं पर्येति लोकांश् च मनश् चास्य प्रसीदति
अदान्तः पुरुषः क्लेशम् अभीक्ष्णं प्रतिपद्यते
अनर्थांश् च बहून् अन्यान् प्रसृजत्य् आत्मदोषजान्
आश्रमेषु चतुर्ष्व् आहुर् दमम् एवोत्तमं व्रतम्
तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः
क्षमा धृतिर् अहिंसा च समता सत्यम् आर्जवम्
इन्द्रियावजयो दाक्ष्यं मार्दवं ह्रीर् अचापलम्
अकार्पण्यम् असंरम्भः संतोषः प्रियवादिता
अविवित्सानसूया चाप्य् एषां समुदयो दमः
गुरुपूजा च कौरव्य दया भूतेष्व् अपैशुनम्
जनवादो ऽमृषावादः स्तुतिनिन्दाविवर्जनम्
कामः क्रोधश् च लोभश् च दर्पः स्तम्भो विकत्थनम्
मोह ईर्ष्यावमानश् चेत्य् एतद् दान्तो न सेवते
अनिन्दितो ह्य् अकामात्माथाल्पेच्छो ऽथानसूयकः
समुद्रकल्पः स नरो न कदा चन पूर्यते
अहं त्वयि मम त्वं च मयि ते तेषु चाप्य् अहम्
पूर्वसंबन्धिसंयोगान् नैतद् दान्तो निषेवते
सर्वा ग्राम्यास् तथारण्या याश् च लोके प्रवृत्तयः
निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते
मैत्रो ऽथ शीलसंपन्नः सुसहायपरश् च यः
मुक्तश् च विविधैः सङ्गैस् तस्य प्रेत्य महत् फलम्
सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मविद् बुधः
प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते
कर्म यच् छुभम् एवेह सद्भिर् आचरितं च यत्
तद् एव ज्ञानयुक्तस्य मुनेर् धर्मो न हीयते
निष्क्रम्य वनम् आस्थाय ज्ञानयुक्तो जितेन्द्रियः

12154025c
12154026a
12154026c
12154027a
12154027c
12154028a
12154028c
12154029a
12154029c
12154030a
12154030c
12154031a
12154031c
12154032a
12154032c
12154033a
12154033c
12154034a
12154034c
12154035a
12154035c
12154036a
12154036c
12154037
12154037a
12154037c
12154038a
12154038c
12155001
12155001a
12155001c
12155002a
12155002c
12155003a
12155003c
12155004a
12155004c
12155005a
12155005c
12155006a
12155006c
12155007a
12155007c
12155008a
12155008c
12155009a
12155009c
12155010a
12155010c
12155011a
12155011c
12155012a
12155012c
12155013a
12155013c
12156001
12156001a
12156001c
12156002a
12156002c

कालाकाङ्क्षी चरन्न् एवं ब्रह्मभूयाय कल्पते


अभयं यस्य भूतेभ्यो भूतानाम् अभयं यतः
तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश् चन
अवाचिनोति कर्माणि न च संप्रचिनोति ह
समः सर्वेषु भूतेषु मैत्रायणगतिश् चरेत्
शकुनीनाम् इवाकाशे जले वारिचरस्य वा
यथा गतिर् न दृश्येत तथा तस्य न संशयः
गृहान् उत्सृज्य यो राजन् मोक्षम् एवाभिपद्यते
लोकास् तेजोमयास् तस्य कल्पन्ते शाश्वतीः समाः
संन्यस्य सर्वकर्माणि संन्यस्य विधिवत् तपः
संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह
कामेषु चाप्य् अनावृत्तः प्रसन्नात्मात्मविच् छुचिः
प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते
यच् च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम्
गुहायां पिहितं नित्यं तद् दमेनाभिपद्यते
ज्ञानारामस्य बुद्धस्य सर्वभूताविरोधिनः
नावृत्तिभयम् अस्तीह परलोके भयं कुतः
एक एव दमे दोषो द्वितीयो नोपपद्यते
यद् एनं क्षमया युक्तम् अशक्तं मन्यते जनः
एतस्य तु महाप्राज्ञ दोषस्य सुमहान् गुणः
क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना
दान्तस्य किम् अरण्येन तथादान्तस्य भारत
यत्रैव हि वसेद् दान्तस् तद् अरण्यं स आश्रमः
वैशंपायन उवाच
एतद् भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः
अमृतेनेव संतृप्तः प्रहृष्टः समपद्यत
पुनश् च परिपप्रच्छ भीष्मं धर्मभृतां वरम्
तपः प्रति स चोवाच तस्मै सर्वं कुरूद्वह
भीष्म उवाच
सर्वम् एतत् तपोमूलं कवयः परिचक्षते
न ह्य् अतप्ततपा मूढः क्रियाफलम् अवाप्यते
प्रजापतिर् इदं सर्वं तपसैवासृजत् प्रभुः
तथैव वेदान् ऋषयस् तपसा प्रतिपेदिरे
तपसो ह्य् आनुपूर्व्येण फलमूलानिलाशनाः
त्री&l लोकांस् तपसा सिद्धाः पश्यन्ति सुसमाहिताः
औषधान्य् अगदादीनि तिस्रो विद्याश् च संस्कृताः
तपसैव हि सिध्यन्ति तपोमूलं हि साधनम्
यद् दुरापं दुराम्नायं दुराधर्षं दुरुत्सहम्
सर्वं तत् तपसा शक्यं तपो हि दुरतिक्रमम्
सुरापो ऽसंमतादायी भ्रूणहा गुरुतल्पगः
तपसैव सुतप्तेन नरः पापाद् विमुच्यते
तपसो बहुरूपस्य तैस् तैर् द्वारैः प्रवर्ततः
निवृत्त्या वर्तमानस्य तपो नानशनात् परम्
अहिंसा सत्यवचनं दानम् इन्द्रियनिग्रहः
एतेभ्यो हि महाराज तपो नानशनात् परम्
न दुष्करतरं दानान् नातिमातरम् आश्रमः
त्रैविद्येभ्यः परं नास्ति संन्यासः परमं तपः
इन्द्रियाणीह रक्षन्ति धनधान्याभिगुप्तये
तस्माद् अर्थे च धर्मे च तपो नानशनात् परम्
ऋषयः पितरो देवा मनुष्या मृगसत्तमाः
यानि चान्यानि भूतानि स्थावराणि चराणि च
तपःपरायणाः सर्वे सिध्यन्ति तपसा च ते
इत्य् एवं तपसा देवा महत्त्वं चाप्य् अवाप्नुवन्
इमानीष्टविभागानि फलानि तपसा सदा
तपसा शक्यते प्राप्तुं देवत्वम् अपि निश्चयात्
युधिष्ठिर उवाच
सत्यं धर्मे प्रशंसन्ति विप्रर्षिपितृदेवताः
सत्यम् इच्छाम्य् अहं श्रोतुं तन् मे ब्रूहि पितामह
सत्यं किंलक्षणं राजन् कथं वा तद् अवाप्यते
सत्यं प्राप्य भवेत् किं च कथं चैव तद् उच्यते

12156003
12156003a
12156003c
12156004a
12156004c
12156005a
12156005c
12156006a
12156006c
12156007a
12156007c
12156008a
12156008c
12156009a
12156009c
12156010a
12156010c
12156011a
12156011c
12156012a
12156012c
12156013a
12156013c
12156014a
12156014c
12156015a
12156015c
12156016a
12156016c
12156017a
12156017c
12156018a
12156018c
12156019a
12156019c
12156020a
12156020c
12156021a
12156021c
12156022a
12156022c
12156023a
12156023c
12156024a
12156024c
12156025a
12156025c
12156026a
12156026c
12157001
12157001a
12157001c
12157002a
12157002c
12157003
12157003a
12157003c
12157004a
12157004c
12157005a

भीष्म उवाच
चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते
अविकारितमं सत्यं सर्ववर्णेषु भारत
सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः
सत्यम् एव नमस्येत सत्यं हि परमा गतिः
सत्यं धर्मस् तपो योगः सत्यं ब्रह्म सनातनम्
सत्यं यज्ञः परः प्रोक्तः सत्ये सर्वं प्रतिष्ठितम्
आचारान् इह सत्यस्य यथावद् अनुपूर्वशः
लक्षणं च प्रवक्ष्यामि सत्यस्येह यथाक्रमम्
प्राप्यते हि यथा सत्यं तच् च श्रोतुं त्वम् अर्हसि
सत्यं त्रयोदशविधं सर्वलोकेषु भारत
सत्यं च समता चैव दमश् चैव न संशयः
अमात्सर्यं क्षमा चैव ह्रीस् तितिक्षानसूयता
त्यागो ध्यानम् अथार्यत्वं धृतिश् च सततं स्थिरा
अहिंसा चैव राजेन्द्र सत्याकारास् त्रयोदश
सत्यं नामाव्ययं नित्यम् अविकारि तथैव च
सर्वधर्माविरुद्धं च योगेनैतद् अवाप्यते
आत्मनीष्टे तथानिष्टे रिपौ च समता तथा
इच्छाद्वेषक्षयं प्राप्य कामक्रोधक्षयं तथा
दमो नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यम् एव च
अभयं क्रोधशमनं ज्ञानेनैतद् अवाप्यते
अमात्सर्यं बुधाः प्राहुर् दानं धर्मे च संयमम्
अवस्थितेन नित्यं च सत्येनामत्सरी भवेत्
अक्षमायाः क्षमायाश् च प्रियाणीहाप्रियाणि च
क्षमते सर्वतः साधुः साध्व् आप्नोति च सत्यवान्
कल्याणं कुरुते गाढं ह्रीमान् न श्लाघते क्व चित्
प्रशान्तवाङ्मना नित्यं ह्रीस् तु धर्माद् अवाप्यते
धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिर् उच्यते
लोकसंग्रहणार्थं तु सा तु धैर्येण लभ्यते
त्यागः स्नेहस्य यस् त्यागो विषयाणां तथैव च
रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा
आर्यता नाम भूतानां यः करोति प्रयत्नतः
शुभं कर्म निराकारो वीतरागत्वम् एव च
धृतिर् नाम सुखे दुःखे यथा नाप्नोति विक्रियाम्
तां भजेत सदा प्राज्ञो य इच्छेद् भूतिम् आत्मनः
सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च
वीतहर्षभयक्रोधो धृतिम् आप्नोति पण्डितः
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा
अनुग्रहश् च दानं च सतां धर्मः सनातनः
एते त्रयोदशाकाराः पृथक् सत्यैकलक्षणाः
भजन्ते सत्यम् एवेह बृंहयन्ति च भारत
नान्तः शक्यो गुणानां हि वक्तुं सत्यस्य भारत
अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः
नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम्
स्थितिर् हि सत्यं धर्मस्य तस्मात् सत्यं न लोपयेत्
उपैति सत्याद् दानं हि तथा यज्ञाः सदक्षिणाः
व्रताग्निहोत्रं वेदाश् च ये चान्ये धर्मनिश्चयाः
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
अश्वमेधसहस्राद् धि सत्यम् एवातिरिच्यते
युधिष्ठिर उवाच
यतः प्रभवति क्रोधः कामश् च भरतर्षभ
शोकमोहौ विवित्सा च परासुत्वं तथा मदः
लोभो मात्सर्यम् ईर्ष्या च कुत्सासूया कृपा तथा
एतत् सर्वं महाप्राज्ञ याथातथ्येन मे वद
भीष्म उवाच
त्रयोदशैते ऽतिबलाः शत्रवः प्राणिनां स्मृताः
उपासते महाराज समस्ताः पुरुषान् इह
एते प्रमत्तं पुरुषम् अप्रमत्ता नुदन्ति हि
वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान्
एभ्यः प्रवर्तते दुःखम् एभ्यः पापं प्रवर्तते

12157005c
12157006a
12157006c
12157007a
12157007c
12157008a
12157008c
12157009a
12157009c
12157010a
12157010c
12157011a
12157011c
12157012a
12157012c
12157013a
12157013c
12157014a
12157014c
12157015a
12157015c
12157016a
12157016c
12157017a
12157017c
12157018a
12157018c
12157018e
12158001
12158001a
12158001c
12158002a
12158002c
12158003a
12158003c
12158004
12158004a
12158004c
12158005a
12158005c
12158006a
12158006c
12158007a
12158007c
12158008a
12158008c
12158009a
12158009c
12158010a
12158010c
12158011a
12158011c
12158012a
12158012c
12158013a
12158013c
12159001
12159001a
12159001c
12159002a

इति मर्त्यो विजानीयात् सततं भरतर्षभ


एतेषाम् उदयं स्थानं क्षयं च पुरुषोत्तम
हन्त ते वर्तयिष्यामि तन् मे निगदतः शृणु
लोभात् क्रोधः प्रभवति परदोषैर् उदीर्यते
क्षमया तिष्ठते राजञ् श्रीमांश् च विनिवर्तते
संकल्पाज् जायते कामः सेव्यमानो विवर्धते
अवद्यदर्शनाद् व्येति तत्त्वज्ञानाच् च धीमताम्
विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्पबुद्धयः
विवित्सा जायते तत्र तत्त्वज्ञानान् निवर्तते
प्रीतेः शोकः प्रभवति वियोगात् तस्य देहिनः
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति
परासुता क्रोधलोभाद् अभ्यासाच् च प्रवर्तते
दयया सर्वभूतानां निर्वेदात् सा निवर्तते
सत्त्वत्यागात् तु मात्सर्यम् अहितानि च सेवते
एतत् तु क्षीयते तात साधूनाम् उपसेवनात्
कुलाज् ज्ञानात् तथैश्वर्यान् मदो भवति देहिनाम्
एभिर् एव तु विज्ञातैर् मदः सद्यः प्रणश्यति
ईर्ष्या कामात् प्रभवति संघर्षाच् चैव भारत
इतरेषां तु मर्त्यानां प्रज्ञया सा प्रणश्यति
विभ्रमाल् लोकबाह्यानां द्वेष्यैर् वाक्यैर् असंगतैः
कुत्सा संजायते राजन्न् उपेक्षाभिः प्रशाम्यति
प्रतिकर्तुम् अशक्याय बलस्थायापकारिणे
असूया जायते तीव्रा कारुण्याद् विनिवर्तते
कृपणान् सततं दृष्ट्वा ततः संजायते कृपा
धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा
एतान्य् एव जितान्य् आहुः प्रशमाच् च त्रयोदश
एते हि धार्तराष्ट्राणां सर्वे दोषास् त्रयोदश
त्वया सर्वात्मना नित्यं विजिता जेष्यसे च तान्
युधिष्ठिर उवाच
आनृशंस्यं विजानामि दर्शनेन सतां सदा
नृशंसान् न विजानामि तेषां कर्म च भारत
कण्टकान् कूपम् अग्निं च वर्जयन्ति यथा नराः
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम्
नृशंसो ह्य् अधमो नित्यं प्रेत्य चेह च भारत
तस्माद् ब्रवीहि कौरव्य तस्य धर्मविनिश्चयम्
भीष्म उवाच
स्पृहास्यान्तर्हिता चैव विदितार्था च कर्मणा
आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते च यः
दत्तानुकीर्तिर् विषमः क्षुद्रो नैकृतिकः शठः
असंभोगी च मानी च तथा सङ्गी विकत्थनः
सर्वातिशङ्की परुषो बालिशः कृपणस् तथा
वर्गप्रशंसी सततम् आश्रमद्वेषसंकरी
हिंसाविहारी सततम् अविशेषगुणागुणः
बह्वलीको मनस्वी च लुब्धो ऽत्यर्थं नृशंसकृत्
धर्मशीलं गुणोपेतं पाप इत्य् अवगच्छति
आत्मशीलानुमानेन न विश्वसिति कस्य चित्
परेषां यत्र दोषः स्यात् तद् गुह्यं संप्रकाशयेत्
समानेष्व् एव दोषेषु वृत्त्यर्थम् उपघातयेत्
तथोपकारिणं चैव मन्यते वञ्चितं परम्
दत्त्वापि च धनं काले संतपत्य् उपकारिणे
भक्ष्यं भोज्यम् अथो लेह्यं यच् चान्यत् साधु भोजनम्
प्रेक्षमाणेषु यो ऽश्नीयान् नृशंस इति तं विदुः
ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते
स प्रेत्य लभते स्वर्गम् इह चानन्त्यम् अश्नुते
एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः
सदा विवर्जनीयो वै पुरुषेण बुभूषता
भीष्म उवाच
कृतार्थो यक्ष्यमाणश् च सर्ववेदान्तगश् च यः
आचार्यपितृभार्यार्थं स्वाध्यायार्थम् अथापि वा
एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः

12159002c
12159003a
12159003c
12159004a
12159004c
12159005a
12159005c
12159006a
12159006c
12159007a
12159007c
12159008a
12159008c
12159009a
12159009c
12159010a
12159010c
12159011a
12159011c
12159011e
12159012a
12159012c
12159013a
12159013c
12159013e
12159014a
12159014c
12159015a
12159015c
12159016a
12159016c
12159017a
12159017c
12159018a
12159018c
12159018e
12159019a
12159019c
12159020a
12159020c
12159020e
12159021a
12159021c
12159022a
12159022c
12159023a
12159023c
12159024a
12159024c
12159025a
12159025c
12159026a
12159026c
12159026e
12159027a
12159027c
12159028a
12159028c
12159029a
12159029c

अस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः


अन्यत्र दक्षिणा या तु देया भरतसत्तम
अन्येभ्यो हि बहिर्वेद्यां नाकृतान्नं विधीयते
सर्वरत्नानि राजा च यथार्हं प्रतिपादयेत्
ब्राह्मणाश् चैव यज्ञाश् च सहान्नाः सहदक्षिणाः
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये
अधिकं वापि विद्येत स सोमं पातुम् अर्हति
यज्ञश् चेत् प्रतिविद्धः स्याद् अङ्गेनैकेन यज्वनः
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि
यो वैश्यः स्याद् बहुपशुर् हीनक्रतुर् असोमपः
कुटुम्बात् तस्य तद् द्रव्यं यज्ञार्थं पार्थिवो हरेत्
आहरेद् वेश्मतः किं चित् कामं शूद्रस्य द्रव्यतः
न हि वेश्मनि शूद्रस्य कश् चिद् अस्ति परिग्रहः
यो ऽनाहिताग्निः शतगुर् अयज्वा च सहस्रगुः
तयोर् अपि कुटुम्बाभ्याम् आहरेद् अविचारयन्
अदातृभ्यो हरेन् नित्यं व्याख्याप्य नृपतिः प्रभो
तथा ह्य् आचरतो धर्मो नृपतेः स्याद् अथाखिलः
तथैव सप्तमे भक्ते भक्तानि षड् अनश्नता
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः
खलात् क्षेत्रात् तथागाराद् यतो वाप्य् उपपद्यते
आख्यातव्यं नृपस्यैतत् पृच्छतो ऽपृच्छतो ऽपि वा
न तस्मै धारयेद् दण्डं राजा धर्मेण धर्मवित्
क्षत्रियस्य हि बालिश्याद् ब्राह्मणः क्लिश्यते क्षुधा
श्रुतशीले समाज्ञाय वृत्तिम् अस्य प्रकल्पयेत्
अथैनं परिरक्षेत पिता पुत्रम् इवौरसम्
इष्टिं वैश्वानरीं नित्यं निर्वपेद् अब्दपर्यये
अविकल्पः पुराधर्मो धर्मवादैस् तु केवलम्
विश्वैस् तु देवैः साध्यैश् च ब्राह्मणैश् च महर्षिभिः
आपत्सु मरणाद् भीतैर् लिङ्गप्रतिनिधिः कृतः
प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते
न सांपरायिकं तस्य दुर्मतेर् विद्यते फलम्
न ब्राह्मणान् वेदयेत कश् चिद् राजनि मानवः
अवीर्यो वेदनाद् विद्यात् सुवीर्यो वीर्यवत्तरम्
तस्माद् राज्ञा सदा तेजो दुःसहं ब्रह्मवादिनाम्
मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते
तस्मिन् नाकुशलं ब्रूयान् न शुक्ताम् ईरयेद् गिरम्
क्षत्रियो बाहुवीर्येण तरत्य् आपदम् आत्मनः
धनेन वैश्यः शूद्रश् च मन्त्रैर् होमैश् च वै द्विजः
न वै कन्या न युवतिर् नामन्त्रो न च बालिशः
परिवेष्टाग्निहोत्रस्य भवेन् नासंस्कृतस् तथा
नरके निपतन्त्य् एते जुह्वानाः स च यस्य तत्
प्राजापत्यम् अदत्त्वाश्वम् अग्न्याधेयस्य दक्षिणाम्
अनाहिताग्निर् इति स प्रोच्यते धर्मदर्शिभिः
पुण्यान्य् अन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः
अनाप्तदक्षिणैर् यज्ञैर् न यजेत कथं चन
प्रजाः पशूंश् च स्वर्गं च हन्ति यज्ञो ह्य् अदक्षिणः
इन्द्रियाणि यशः कीर्तिम् आयुश् चास्योपकृन्तति
उदक्या ह्य् आसते ये च ये च के चिद् अनग्नयः
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः
उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः
उषित्वा द्वादश समाः शूद्रकर्मेह गच्छति
अनार्यां शयने बिभ्रद् उज्झन् बिभ्रच् च यो द्विजाम्
अब्राह्मणो मन्यमानस् तृणेष्व् आसीत पृष्ठतः
तथा स शुध्यते राजञ् शृणु चात्र वचो मम
यद् एकरात्रेण करोति पापं; कृष्णं वर्णं ब्राह्मणः सेवमानः
स्थानासनाभ्यां विचरन् व्रती संस्; त्रिभिर् वर्षैः शमयेद् आत्मपापम्
न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन् न विवाहकाले
न गुर्वर्थे नात्मनो जीवितार्थे; पञ्चानृतान्य् आहुर् अपातकानि
श्रद्दधानः शुभां विद्यां हीनाद् अपि समाचरेत्
सुवर्णम् अपि चामेध्याद् आददीतेति धारणा

12159030a
12159030c
12159031a
12159031c
12159032a
12159032c
12159033a
12159033c
12159034a
12159034c
12159035a
12159035c
12159036a
12159036c
12159037a
12159037c
12159038a
12159038c
12159039a
12159039c
12159039e
12159040a
12159040c
12159041a
12159041c
12159042a
12159042c
12159043a
12159043c
12159044a
12159044c
12159045a
12159045c
12159045e
12159046a
12159046c
12159047a
12159047c
12159048a
12159048c
12159048e
12159049a
12159049c
12159050a
12159050c
12159050e
12159051a
12159051c
12159051e
12159052a
12159052c
12159053a
12159053c
12159054a
12159054c
12159055a
12159055c
12159056a
12159056c
12159056e

स्त्रीरत्नं दुष्कुलाच् चापि विषाद् अप्य् अमृतं पिबेत्


अदुष्टा हि स्त्रियो रत्नम् आप इत्य् एव धर्मतः
गोब्राह्मणहितार्थं च वर्णानां संकरेषु च
गृह्णीयात् तु धनुर् वैश्यः परित्राणाय चात्मनः
सुरापानं ब्रह्महत्या गुरुतल्पम् अथापि वा
अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा
सुवर्णहरणं स्तैन्यं विप्रासङ्गश् च पातकम्
विहरन् मद्यपानं चाप्य् अगम्यागमनं तथा
पतितैः संप्रयोगाच् च ब्राह्मणैर् योनितस् तथा
अचिरेण महाराज तादृशो वै भवत्य् उत
संवत्सरेण पतति पतितेन सहाचरन्
याजनाध्यापनाद् यौनान् न तु यानासनाशनात्
एतानि च ततो ऽन्यानि निर्देश्यानीति धारणा
निर्देश्यकेन विधिना कालेनाव्यसनी भवेत्
अन्नं तिर्यङ् न होतव्यं प्रेतकर्मण्य् अपातिते
त्रिषु त्व् एतेषु पूर्वेषु न कुर्वीत विचारणाम्
अमात्यान् वा गुरून् वापि जह्याद् धर्मेण धार्मिकः
प्रायश्चित्तम् अकुर्वाणैर् नैतैर् अर्हति संविदम्
अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम्
ब्रुवन् स्तेन इति स्तेनं तावत् प्राप्नोति किल्बिषम्
अस्तेनं स्तेन इत्य् उक्त्वा द्विगुणं पापम् आप्नुयात्
त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती
यस् तु दूषयिता तस्याः शेषं प्राप्नोति किल्बिषम्
ब्राह्मणायावगूर्येह स्पृष्ट्वा गुरुतरं भवेत्
वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति
सहस्रं त्व् एव वर्षाणां निपात्य नरके वसेत्
तस्मान् नैवावगूर्याद् धि नैव जातु निपातयेत्
शोणितं यावतः पांसून् संगृह्णीयाद् द्विजक्षतात्
तावतीः स समा राजन् नरके परिवर्तते
भ्रूणहाहवमध्ये तु शुध्यते शस्त्रपातितः
आत्मानं जुहुयाद् वह्नौ समिद्धे तेन शुध्यति
सुरापो वारुणीम् उष्णां पीत्वा पापाद् विमुच्यते
तया स काये निर्दग्धे मृत्युना प्रेत्य शुध्यति
लोकांश् च लभते विप्रो नान्यथा लभते हि सः
गुरुतल्पम् अधिष्ठाय दुरात्मा पापचेतनः
सूर्मीं ज्वलन्तीम् आश्लिष्य मृत्युना स विशुध्यति
अथ वा शिश्नवृषणाव् आदायाञ्जलिना स्वयम्
नैरृतीं दिशम् आस्थाय निपतेत् स त्व् अजिह्मगः
ब्राह्मणार्थे ऽपि वा प्राणान् संत्यजेत् तेन शुध्यति
अश्वमेधेन वापीष्ट्वा गोमेधेनापि वा पुनः
अग्निष्टोमेन वा सम्यग् इह प्रेत्य च पूयते
तथैव द्वादश समाः कपाली ब्रह्महा भवेत्
ब्रह्मचारी चरेद् भैक्षं स्वकर्मोदाहरन् मुनिः
एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत्
एवं वा गर्भम् अज्ञाता चात्रेयीं यो ऽभिगच्छति
द्विगुणा ब्रह्महत्या वै आत्रेयीव्यसने भवेत्
सुरापो नियताहारो ब्रह्मचारी क्षमाचरः
ऊर्ध्वं त्रिभ्यो ऽथ वर्षेभ्यो यजेताग्निष्टुता परम्
ऋषभैकसहस्रं गा दत्त्वा शुभम् अवाप्नुयात्
वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशताश् च गाः
शूद्रं हत्वाब्दम् एवैकम् ऋषभैकादशाश् च गाः
श्वबर्बरखरान् हत्वा शौद्रम् एव व्रतं चरेत्
मार्जारचाषमण्डूकान् काकं भासं च मूषकम्
उक्तः पशुसमो धर्मो राजन् प्राणिनिपातनात्
प्रायश्चित्तान्य् अथान्यानि प्रवक्ष्याम्य् अनुपूर्वशः
तल्पे चान्यस्य चौर्ये च पृथक् संवत्सरं चरेत्
त्रीणि श्रोत्रियभार्यायां परदारे तु द्वे स्मृते
काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत्
स्थानासनाभ्यां विहरेत् त्रिर् अह्नो ऽभ्युदिताद् अपः
एवम् एव निराचान्तो यश् चाग्नीन् अपविध्यति

12159057a
12159057c
12159058a
12159058c
12159058e
12159059a
12159059c
12159060a
12159060c
12159061a
12159061c
12159062a
12159062c
12159063a
12159063c
12159064a
12159064c
12159065a
12159065c
12159065e
12159066a
12159066c
12159067a
12159067c
12159068a
12159068c
12159069a
12159069c
12159069e
12159070a
12159070c
12159071a
12159071c
12159071e
12159072a
12159072c
12160001
12160001a
12160001c
12160002a
12160002c
12160003a
12160003c
12160004a
12160004c
12160005a
12160005c
12160006a
12160006c
12160007a
12160007c
12160008a
12160008c
12160009a
12160009c
12160010a
12160010c
12160011a
12160011c
12160012a

त्यजत्य् अकारणे यश् च पितरं मातरं तथा


पतितः स्यात् स कौरव्य तथा धर्मेषु निश्चयः
ग्रासाच्छादनम् अत्यर्थं दद्याद् इति निदर्शनम्
भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः
यत् पुंसां परदारेषु तच् चैनां चारयेद् व्रतम्
श्रेयांसं शयने हित्वा या पापीयांसम् ऋच्छति
श्वभिस् तां खादयेद् राजा संस्थाने बहुसंवृते
पुमांसं बन्धयेत् प्राज्ञः शयने तप्त आयसे
अप्य् आदधीत दारूणि तत्र दह्येत पापकृत्
एष दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे
संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो भवेत्
द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः
कुचरः पञ्च वर्षाणि चरेद् भैक्षं मुनिव्रतः
परिवित्तिः परिवेत्ता यया च परिविद्यते
पाणिग्राहश् च धर्मेण सर्वे ते पतिताः स्मृताः
चरेयुः सर्व एवैते वीरहा यद् व्रतं चरेत्
चान्द्रायणं चरेन् मासं कृच्छ्रं वा पापशुद्धये
परिवेत्ता प्रयच्छेत परिवित्ताय तां स्नुषाम्
ज्येष्ठेन त्व् अभ्यनुज्ञातो यवीयान् प्रत्यनन्तरम्
एनसो मोक्षम् आप्नोति सा च तौ चैव धर्मतः
अमानुषीषु गोवर्जम् अनावृष्टिर् न दुष्यति
अधिष्ठातारम् अत्तारं पशूनां पुरुषं विदुः
परिधायोर्ध्ववालं तु पात्रम् आदाय मृन्मयम्
चरेत् सप्त गृहान् भैक्षं स्वकर्म परिकीर्तयन्
तत्रैव लब्धभोजी स्याद् द्वादशाहात् स शुध्यति
चरेत् संवत्सरं चापि तद् व्रतं यन् निराकृति
भवेत् तु मानुषेष्व् एवं प्रायश्चित्तम् अनुत्तमम्
दानं वादानसक्तेषु सर्वम् एव प्रकल्पयेत्
अनास्तिकेषु गोमात्रं प्राणम् एकं प्रचक्षते
श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च
मांसं मूत्रपुरीषं च प्राश्य संस्कारम् अर्हति
ब्राह्मणस्य सुरापस्य गन्धम् आघ्राय सोमपः
अपस् त्र्यहं पिबेद् उष्णास् त्र्यहम् उष्णं पयः पिबेत्
त्र्यहम् उष्णं घृतं पीत्वा वायुभक्षो भवेत् त्र्यहम्
एवम् एतत् समुद्दिष्टं प्रायश्चित्तं सनातनम्
ब्राह्मणस्य विशेषेण तत्त्वज्ञानेन जायते
वैशंपायन उवाच
कथान्तरम् अथासाद्य खड्गयुद्धविशारदः
नकुलः शरतल्पस्थम् इदम् आह पितामहम्
धनुः प्रहरणं श्रेष्ठम् इति वादः पितामह
मतस् तु मम धर्मज्ञ खड्ग एव सुसंशितः
विशीर्णे कार्मुके राजन् प्रक्षीणेषु च वाजिषु
खड्गेन शक्यते युद्धे साध्व् आत्मा परिरक्षितुम्
शरासनधरांश् चैव गदाशक्तिधरांस् तथा
एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम्
अत्र मे संशयश् चैव कौतूहलम् अतीव च
किं स्वित् प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव
कथं चोत्पादितः खड्गः कस्यार्थाय च केन वा
पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह
तस्य तद् वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः
सर्वकौशलसंयुक्तं सूक्ष्मचित्रार्थवच् छुभम्
ततस् तस्योत्तरं वाक्यं स्वरवर्णोपपादितम्
शिक्षान्यायोपसंपन्नं द्रोणशिष्याय पृच्छते
उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः
शरतल्पगतो भीष्मो नकुलाय महात्मने
तत्त्वं शृणुष्व माद्रेय यद् एतत् परिपृच्छसि
प्रबोधितो ऽस्मि भवता धातुमान् इव पर्वतः
सलिलैकार्णवं तात पुरा सर्वम् अभूद् इदम्
निष्प्रकम्पम् अनाकाशम् अनिर्देश्यमहीतलम्
तमःसंवृतम् अस्पर्शम् अतिगम्भीरदर्शनम्

12160012c
12160013a
12160013c
12160014a
12160014c
12160015a
12160015c
12160016a
12160016c
12160017a
12160017c
12160018a
12160018c
12160019a
12160019c
12160020a
12160020c
12160021a
12160021c
12160022a
12160022c
12160023a
12160023c
12160024a
12160024c
12160025a
12160025c
12160026a
12160026c
12160027a
12160027c
12160028a
12160028c
12160029a
12160029c
12160030a
12160030c
12160030e
12160031a
12160031c
12160032a
12160032c
12160032e
12160033a
12160033c
12160034a
12160034c
12160035a
12160035c
12160036a
12160036c
12160037a
12160037c
12160038a
12160038c
12160039a
12160039c
12160040a
12160040c
12160040e

निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः


सो ऽसृजद् वायुम् अग्निं च भास्करं चापि वीर्यवान्
आकाशम् असृजच् चोर्ध्वम् अधो भूमिं च नैरृतिम्
नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस् तथा
संवत्सरान् अहोरात्रान् ऋतून् अथ लवान् क्षणान्
ततः शरीरं लोकस्थं स्थापयित्वा पितामहः
जनयाम् आस भगवान् पुत्रान् उत्तमतेजसः
मरीचिम् ऋषिम् अत्रिं च पुलस्त्यं पुलहं क्रतुम्
वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुम् ईश्वरम्
प्राचेतसस् तथा दक्षः कन्याः षष्टिम् अजीजनत्
ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे
ताभ्यो विश्वानि भूतानि देवाः पितृगणास् तथा
गन्धर्वाप्सरसश् चैव रक्षांसि विविधानि च
पतत्रिमृगमीनाश् च प्लवंगाश् च महोरगाः
नानाकृतिबलाश् चान्ये जलक्षितिविचारिणः
औद्भिदाः स्वेदजाश् चैव अण्डजाश् च जरायुजाः
जज्ञे तात तथा सर्वं जगत् स्थावरजङ्गमम्
भूतसर्गम् इमं कृत्वा सर्वलोकपितामहः
शाश्वतं वेदपठितं धर्मं च युयुजे पुनः
तस्मिन् धर्मे स्थिता देवाः सहाचार्यपुरोहिताः
आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः
भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपश् च तपोधनः
वसिष्ठगौतमागस्त्यास् तथा नारदपर्वतौ
ऋषयो वालखिल्याश् च प्रभासाः सिकतास् तथा
घृताचाः सोमवायव्या वैखानसमरीचिपाः
अकृष्टाश् चैव हंसाश् च ऋषयो ऽथाग्नियोनिजाः
वानप्रस्थाः पृश्नयश् च स्थिता ब्रह्मानुशासने
दानवेन्द्रास् त्व् अतिक्रम्य तत् पितामहशासनम्
धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः
हिरण्यकशिपुश् चैव हिरण्याक्षो विरोचनः
शम्बरो विप्रचित्तिश् च प्रह्रादो नमुचिर् बलिः
एते चान्ये च बहवः सगणा दैत्यदानवाः
धर्मसेतुम् अतिक्रम्य रेमिरे ऽधर्मनिश्चयाः
सर्वे स्म तुल्यजातीया यथा देवास् तथा वयम्
इत्य् एवं हेतुम् आस्थाय स्पर्धमानाः सुरर्षिभिः
न प्रियं नाप्य् अनुक्रोशं चक्रुर् भूतेषु भारत
त्रीन् उपायान् अतिक्रम्य दण्डेन रुरुधुः प्रजाः
न जग्मुः संविदं तैश् च दर्पाद् असुरसत्तमाः
अथ वै भगवान् ब्रह्मा ब्रह्मर्षिभिर् उपस्थितः
तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके
शतयोजनविस्तारे मणिमुक्ताचयाचिते
तस्मिन् गिरिवरे पुत्र पुष्पितद्रुमकानने
तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये
ततो वर्षसहस्रान्ते वितानम् अकरोत् प्रभुः
विधिना कल्पदृष्टेन यथोक्तेनोपपादितम्
ऋषिभिर् यज्ञपटुभिर् यथावत् कर्मकर्तृभिः
मरुद्भिः परिसंस्तीर्णं दीप्यमानैश् च पावकैः
काञ्चनैर् यज्ञभाण्डैश् च भ्राजिष्णुभिर् अलंकृतम्
वृतं देवगणैश् चैव प्रबभौ यज्ञमण्डलम्
तथा ब्रह्मर्षिभिश् चैव सदस्यैर् उपशोभितम्
तत्र घोरतमं वृत्तम् RSINAM मे परिश्रुतम्
चन्द्रमा विमलं व्योम यथाभ्युदिततारकम्
विदार्याग्निं तथा भूतम् उत्थितं श्रूयते ततः
नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम्
प्रांशु दुर्दर्शनं चैवाप्य् अतितेजस् तथैव च
तस्मिन्न् उत्पतमाने च प्रचचाल वसुंधरा
तत्रोर्मिकलिलावर्तश् चुक्षुभे च महार्णवः
पेतुर् उल्का महोत्पाताः शाखाश् च मुमुचुर् द्रुमाः
अप्रसन्ना दिशः सर्वाः पवनश् चाशिवो ववौ
मुहुर् मुहुश् च भूतानि प्राव्यथन्त भयात् तथा

12160041a
12160041c
12160042a
12160042c
12160043a
12160043c
12160044a
12160044c
12160045a
12160045c
12160046a
12160046c
12160046e
12160047a
12160047c
12160047e
12160048a
12160048c
12160049a
12160049c
12160049e
12160050a
12160050c
12160051a
12160051c
12160052a
12160052c
12160053a
12160053c
12160054a
12160054c
12160055a
12160055c
12160056a
12160056c
12160057a
12160057c
12160058a
12160058c
12160059a
12160059c
12160060a
12160060c
12160061a
12160061c
12160062a
12160062c
12160063a
12160063c
12160064a
12160064c
12160065a
12160065c
12160066a
12160066c
12160067a
12160067c
12160068a
12160068c
12160069a

ततः सुतुमुलं दृष्ट्वा तद् अद्भुतम् उपस्थितम्


महर्षिसुरगन्धर्वान् उवाचेदं पितामहः
मयैतच् चिन्तितं भूतम् असिर् नामैष वीर्यवान्
रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम्
ततस् तद् रूपम् उत्सृज्य बभौ निस्त्रिंश एव सः
विमलस् तीक्ष्णधारश् च कालान्तक इवोद्यतः
ततस् तं शितिकण्ठाय रुद्रायर्षभकेतवे
ब्रह्मा ददाव् असिं दीप्तम् अधर्मप्रतिवारणम्
ततः स भगवान् रुद्रो ब्रह्मर्षिगणसंस्तुतः
प्रगृह्यासिम् अमेयात्मा रूपम् अन्यच् चकार ह
चतुर्बाहुः स्पृशन् मूर्ध्ना भूस्थितो ऽपि नभस्तलम्
ऊर्ध्वदृष्टिर् महालिङ्गो मुखाज् ज्वालाः समुत्सृजन्
विकुर्वन् बहुधा वर्णान् नीलपाण्डुरलोहितान्
बिभ्रत् कृष्णाजिनं वासो हेमप्रवरतारकम्
नेत्रं चैकं ललाटेन भास्करप्रतिमं महत्
शुशुभाते च विमले द्वे नेत्रे कृष्णपिङ्गले
ततो देवो महादेवः शूलपाणिर् भगाक्षिहा
संप्रगृह्य तु निस्त्रिंशं कालार्कानलसंनिभम्
त्रिकूटं चर्म चोद्यम्य सविद्युतम् इवाम्बुदम्
चचार विविधान् मार्गान् महाबलपराक्रमः
विधुन्वन्न् असिम् आकाशे दानवान्तचिकीर्षया
तस्य नादं विनदतो महाहासं च मुञ्चतः
बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत
तद् रूपधारिणं रुद्रं रौद्रकर्म चिकीर्षवः
निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः
अश्मभिश् चाप्य् अवर्षन्त प्रदीप्तैश् च तथोल्मुकैः
घोरैः प्रहरणैश् चान्यैः शितधारैर् अयोमुखैः
ततस् तद् दानवानीकं संप्रणेतारम् अच्युतम्
रुद्रखड्गबलोद्धूतं प्रचचाल मुमोह च
चित्रं शीघ्रतरत्वाच् च चरन्तम् असिधारिणम्
तम् एकम् असुराः सर्वे सहस्रम् इति मेनिरे
छिन्दन् भिन्दन् रुजन् कृन्तन् दारयन् प्रमथन्न् अपि
अचरद् दैत्यसंघेषु रुद्रो ऽग्निर् इव कक्षगः
असिवेगप्ररुग्णास् ते छिन्नबाहूरुवक्षसः
संप्रकृत्तोत्तमाङ्गाश् च पेतुर् उर्व्यां महासुराः
अपरे दानवा भग्ना रुद्रघातावपीडिताः
अन्योन्यम् अभिनर्दन्तो दिशः संप्रतिपेदिरे
भूमिं के चित् प्रविविशुः पर्वतान् अपरे तथा
अपरे जग्मुर् आकाशम् अपरे ऽम्भः समाविशन्
तस्मिन् महति संवृत्ते समरे भृशदारुणे
बभौ भूमिः प्रतिभया तदा रुधिरकर्दमा
दानवानां शरीरैश् च महद्भिः शोणितोक्षितैः
समाकीर्णा महाबाहो शैलैर् इव सकिंशुकैः
रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा
रक्तार्द्रवसना श्यामा नारीव मदविह्वला
स रुद्रो दानवान् हत्वा कृत्वा धर्मोत्तरं जगत्
रौद्रं रूपं विहायाशु चक्रे रूपं शिवं शिवः
ततो महर्षयः सर्वे सर्वे देवगणास् तथा
जयेनाद्भुतकल्पेन देवदेवम् अथार्चयन्
ततः स भगवान् रुद्रो दानवक्षतजोक्षितम्
असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे
विष्णुर् मरीचये प्रादान् मरीचिर् भगवांश् च तम्
महर्षिभ्यो ददौ खड्गम् ऋषयो वासवाय तु
महेन्द्रो लोकपालेभ्यो लोकपालास् तु पुत्रक
मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम्
ऊचुश् चैनं तथैवाद्यं मानुषाणां त्वम् ईश्वरः
असिना धर्मगर्भेण पालयस्व प्रजा इति
धर्मसेतुम् अतिक्रान्ताः सूक्ष्मस्थूलार्थकारणात्
विभज्य दण्डं रक्ष्याः स्युर् धर्मतो न यदृच्छया
दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस् तथा

12160069c
12160070a
12160070c
12160071a
12160071c
12160072a
12160072c
12160073a
12160073c
12160074a
12160074c
12160075a
12160075c
12160076a
12160076c
12160077a
12160077c
12160078a
12160078c
12160079a
12160079c
12160079e
12160080a
12160080c
12160081a
12160081c
12160082a
12160082c
12160083a
12160083c
12160084a
12160084c
12160085a
12160085c
12160086a
12160086c
12160087a
12160087c
12161001
12161001a
12161001c
12161002a
12161002c
12161003a
12161003c
12161004a
12161004c
12161005a
12161005c
12161006a
12161006c
12161007a
12161007c
12161008a
12161008c
12161008e
12161009a
12161009c
12161010a
12161010c

व्यङ्गनं च शरीरस्य वधो वानल्पकारणात्


aser एतानि रूपाणि दुर्वाचादीनि निर्दिशेत्
aser eva pramANAni parimANavyatikramAt
अधिसृज्याथ पुत्रं स्वं प्रजानाम् अधिपं ततः
मनुः प्रजानां रक्षार्थं क्षुपाय प्रददाव् असिम्
क्षुपाज् जग्राह चेक्ष्वाकुर् इक्ष्वाकोश् च पुरूरवाः
आयुश् च तस्माल् लेभे तं नहुषश् च ततो भुवि
ययातिर् नहुषाच् चापि पूरुस् तस्माच् च लब्धवान्
आमूर्तरयसस् तस्मात् ततो भूमिशयो नृपः
भरतश् चापि दौःषन्तिर् लेभे भूमिशयाद् असिम्
तस्माच् च लेभे धर्मज्ञो राजन्न् ऐडबिडस् तथा
ततश् चैडबिडाल् लेभे धुन्धुमारो जनेश्वरः
धुन्धुमाराच् च काम्बोजो मुचुकुन्दस् ततो ऽलभत्
मुचुकुन्दान् मरुत्तश् च मरुत्ताद् अपि रैवतः
रैवताद् युवनाश्वश् च युवनाश्वात् ततो रघुः
इक्ष्वाकुवंशजस् तस्माद् धरिणाश्वः प्रतापवान्
हरिणाश्वाद् असिं लेभे शुनकः शुनकाद् अपि
उशीनरो वै धर्मात्मा तस्माद् भोजाः सयादवाः
यदुभ्यश् च शिबिर् लेभे शिबेश् चापि प्रतर्दनः
प्रतर्दनाद् अष्टकश् च रुशदश्वो ऽष्टकाद् अपि
रुशदश्वाद् भरद्वाजो द्रोणस् तस्मात् कृपस् ततः
ततस् त्वं भ्रातृभिः सार्धं परमासिम् अवाप्तवान्
कृत्तिकाश् चास्य नक्षत्रम् असेर् अग्निश् च दैवतम्
रोहिण्यो गोत्रम् अस्याथ रुद्रश् च गुरुर् उत्तमः
aser अष्टौ च नामानि रहस्यानि निबोध मे
पाण्डवेय सदा यानि कीर्तय&l लभते जयम्
असिर् विशसनः खड्गस् तीक्ष्णवर्त्मा दुरासदः
श्रीगर्भो विजयश् चैव धर्मपालस् तथैव च
अग्र्यः प्रहरणानां च खड्गो माद्रवतीसुत
महेश्वरप्रणीतश् च पुराणे निश्चयं गतः
पृथुस् तूत्पादयाम् आस धनुर् आद्यम् अरिंदम
तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता
तद् एतद् आर्षं माद्रेय प्रमाणं कर्तुम् अर्हसि
असेश् च पूजा कर्तव्या सदा युद्धविशारदैः
इत्य् एष प्रथमः कल्पो व्याख्यातस् ते सुविस्तरः
aser utpattisaMsargo yathAvad bharatarSabha
सर्वथैतद् इह श्रुत्वा खड्गसाधनम् उत्तमम्
लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यम् अश्नुते
वैशंपायन उवाच
इत्य् उक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः
पप्रच्छावसरं गत्वा bhrAtqn विदुरपञ्चमान्
धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता
तेषां गरीयान् कतमो मध्यमः को लघुश् च कः
कस्मिंश् चात्मा नियन्तव्यस् त्रिवर्गविजयाय वै
संतुष्टा नैष्ठिकं वाक्यं यथावद् वक्तुम् अर्हथ
ततो ऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान्
जगाद विदुरो वाक्यं धर्मशास्त्रम् अनुस्मरन्
बाहुश्रुत्यं तपस् त्यागः श्रद्धा यज्ञक्रिया क्षमा
भावशुद्धिर् दया सत्यं संयमश् चात्मसंपदः
एतद् एवाभिपद्यस्व मा ते भूच् चलितं मनः
एतन् मूलौ हि धर्मार्थाव् एतद् एकपदं हितम्
धर्मेणैवर्षयस् तीर्णा धर्मे लोकाः प्रतिष्ठिताः
धर्मेण देवा दिविगा धर्मे चार्थः समाहितः
धर्मो राजन् गुणश्रेष्ठो मध्यमो ह्य् अर्थ उच्यते
कामो यवीयान् इति च प्रवदन्ति मनीषिणः
तस्माद् धर्मप्रधानेन भवितव्यं यतात्मना
समाप्तवचने तस्मिन्न् अर्थशास्त्रविशारदः
पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यम् अतन्द्रितः
कर्मभूमिर् इयं राजन्न् इह वार्त्ता प्रशस्यते
कृषिवाणिज्यगोरक्ष्यं शिल्पानि विविधानि च

12161011a
12161011c
12161012a
12161012c
12161013a
12161013c
12161014a
12161014c
12161015a
12161015c
12161016a
12161016c
12161017a
12161017c
12161018a
12161018c
12161019a
12161019c
12161019e
12161020a
12161020c
12161021a
12161021c
12161022a
12161022c
12161023a
12161023c
12161024a
12161024c
12161025a
12161025c
12161026a
12161026c
12161027a
12161027c
12161028a
12161028c
12161029a
12161029c
12161030a
12161030c
12161031a
12161031c
12161032a
12161032c
12161033a
12161033c
12161034a
12161034c
12161035a
12161035c
12161036a
12161036c
12161037a
12161037c
12161038a
12161038c
12161039a
12161039c
12161040a

अर्थ इत्य् एव सर्वेषां कर्मणाम् अव्यतिक्रमः


न ऋते ऽर्थेन वर्तेते धर्मकामाव् इति श्रुतिः
विजयी ह्य् अर्थवान् धर्मम् आराधयितुम् उत्तमम्
कामं च चरितुं शक्तो दुष्प्रापम् अकृतात्मभिः
अर्थस्यावयवाव् एतौ धर्मकामाव् इति श्रुतिः
अर्थसिद्ध्या हि निर्वृत्ताव् उभाव् एतौ भविष्यतः
उद्भूतार्थं हि पुरुषं विशिष्टतरयोनयः
ब्रह्माणम् इव भूतानि सततं पर्युपासते
जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः
मुण्डा निस्तन्तवश् चापि वसन्त्य् अर्थार्थिनः पृथक्
काषायवसनाश् चान्ये श्मश्रुला ह्रीसुसंवृताः
विद्वांसश् चैव शान्ताश् च मुक्ताः सर्वपरिग्रहैः
अर्थार्थिनः सन्ति के चिद् अपरे स्वर्गकाङ्क्षिणः
कुलप्रत्यागमाश् चैके स्वं स्वं मार्गम् अनुष्ठिताः
आस्तिका नास्तिकाश् चैव नियताः संयमे परे
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशता
भृत्यान् भोगैर् द्विषो दण्डैर् यो योजयति सो ऽर्थवान्
एतन् मतिमतां श्रेष्ठ मतं मम यथातथम्
अनयोस् तु निबोध त्वं वचनं वाक्यकण्ठयोः
ततो धर्मार्थकुशलौ माद्रीपुत्राव् अनन्तरम्
नकुलः सहदेवश् च वाक्यं जगदतुः परम्
आसीनश् च शयानश् च विचरन्न् अपि च स्थितः
अर्थयोगं दृढं कुर्याद् योगैर् उच्चावचैर् अपि
अस्मिंस् तु वै सुसंवृत्ते दुर्लभे परमप्रिये
इह कामान् अवाप्नोति प्रत्यक्षं नात्र संशयः
यो ऽर्थो धर्मेण संयुक्तो धर्मो यश् चार्थसंयुतः
मध्व् इवामृतसंयुक्तं तस्माद् एतौ मताव् इह
अनर्थस्य न कामो ऽस्ति तथार्थो ऽधर्मिणः कुतः
तस्माद् उद्विजते लोको धर्मार्थाद् यो बहिष्कृतः
तस्माद् धर्मप्रधानेन साध्यो ऽर्थः संयतात्मना
विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि
धर्मं समाचरेत् पूर्वं तथार्थं धर्मसंयुतम्
ततः कामं चरेत् पश्चात् सिद्धार्थस्य हि तत् फलम्
virematus tu tad वाक्यम् उक्त्वा ताव् अश्विनोः सुतौ
भीमसेनस् तदा वाक्यम् इदं वक्तुं प्रचक्रमे
नाकामः कामयत्य् अर्थं नाकामो धर्मम् इच्छति
नाकामः कामयानो ऽस्ति तस्मात् कामो विशिष्यते
कामेन युक्ता ऋषयस् तपस्य् एव समाहिताः
पलाशफलमूलाशा वायुभक्षाः सुसंयताः
वेदोपवादेष्व् अपरे युक्ताः स्वाध्यायपारगाः
श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे
वणिजः कर्षका गोपाः कारवः शिल्पिनस् तथा
दैवकर्मकृतश् चैव युक्ताः कामेन कर्मसु
समुद्रं चाविशन्त्य् अन्ये नराः कामेन संयुताः
कामो हि विविधाकारः सर्वं कामेन संततम्
नास्ति नासीन् नाभविष्यद् भूतं कामात्मकात् परम्
एतत् सारं महाराज धर्मार्थाव् अत्र संश्रितौ
नवनीतं यथा दध्नस् तथा कामो ऽर्थधर्मतः
श्रेयस् तैलं च पिण्याकाद् घृतं श्रेय उदश्वितः
श्रेयः पुष्पफलं काष्ठात् कामो धर्मार्थयोर् वरः
पुष्पतो मध्व् इव रसः कामात् संजायते सुखम्
सुचारुवेषाभिर् अलंकृताभिर्; मदोत्कटाभिः प्रियवादिनीभिः
रमस्व योषाभिर् उपेत्य कामं; कामो हि राजंस् तरसाभिपाती
बुद्धिर् ममैषा परिषत् स्थितस्य; मा भूद् विचारस् तव धर्मपुत्र
स्यात् संहितं सद्भिर् अफल्गुसारं; समेत्य वाक्यं परम् आनृशंस्यम्
धर्मार्थकामाः समम् एव सेव्या; यस् त्व् एकसेवी स नरो जघन्यः
द्वयोस् तु दक्षं प्रवदन्ति मध्यं; स उत्तमो यो निरतस् त्रिवर्गे
प्राज्ञः सुहृच् चन्दनसारलिप्तो; विचित्रमाल्याभरणैर् उपेतः
ततो वचः संग्रहविग्रहेण; प्रोक्त्वा यवीयान् विरराम भीमः
ततो मुहूर्ताद् अथ धर्मराजो; वाक्यानि तेषाम् अनुचिन्त्य सम्यक्

12161040c
12161041a
12161041c
12161041e
12161042a
12161042c
12161043a
12161043c
H
12161044a
12161044c
12161045a
12161045c
12161046a
12161046c
12161047a
12161047c
12161048a
12161048c
e
12161048e
12162001
12162001a
12162001c
12162002a
12162002c
12162003a
12162003c
12162004a
12162004c
12162005
12162005a
12162005c
12162006a
12162006c
12162007a
12162007c
12162008a
12162008c
12162009a
12162009c
12162010a
12162010c
12162011a
12162011c
12162012a
12162012c
12162013a
12162013c
12162014a
12162014c
12162015a
12162015c
12162016a
12162016c
12162017a
12162017c
12162018a
12162018c
12162019a

उवाच वाचावितथं स्मयन् वै; बहुश्रुतो धर्मभृतां वरिष्ठः


निःसंशयं निश्चितधर्मशास्त्राः; सर्वे भवन्तो विदितप्रमाणाः
विज्ञातुकामस्य ममेह वाक्यम्; उक्तं यद् वै नैष्ठिकं तच् छ्रुतं मे
इह त्व् अवश्यं गदतो ममापि; वाक्यं निबोधध्वम् अनन्यभावाः
यो वै न पापे निरतो न पुण्ये; नार्थे न धर्मे मनुजो न कामे
विमुक्तदोषः समलोष्टकाञ्चनः; स मुच्यते दुःखसुखार्थसिद्धेः
भूतानि जातीमरणान्वितानि; जराविकारैश् च समन्वितानि
भूयश् च तैस् तैः प्रतिबोधितानि; मोक्षं प्रशंसन्ति न तं च विद्म
स्नेहे नबद्धस्य न सन्ति तानीत्य्; एवं स्वयंभूर् भगवान् उवाच
बुधाश् च निर्वाणपरा वदन्ति; तस्मान् न कुर्यात् प्रियम् अप्रियं च
एतत् प्रधानं न तु कामकारो; यथा नियुक्तो ऽस्मि तथा चरामि
भूतानि सर्वाणि विधिर् नियुङ्क्ते; विधिर् बलीयान् इति वित्त सर्वे
न कर्मणाप्नोत्य् अनवाप्यम् अर्थं; यद् भावि सर्वं भवतीति वित्त
त्रिवर्गहीनो ऽपि हि विन्दते ऽर्थं; तस्माद् इदं लोकहिताय गुह्यम्
ततस् तद् अग्र्यं वचनं मनोनुगं; समस्तम् आज्ञाय ततो ऽतिहेतुमत्
तदा प्रणेदुश् च जहर्षिरे च ते; कुरुप्रवीराय च चक्रुर् अञ्जलीन्
सुचारुवर्णाक्षरशब्दभूषितां; मनोनुगां निर्धुतवाक्यकण्टकाम्
निशम्य तां पार्थिव पार्थभाषितां; गिरं नरेन्द्राः प्रशशंसुर् एव t
पुनश् च पप्रच्छ सरिद्वरासुतं; ततः परं धर्मम् अहीनसत्त्वः
युधिष्ठिर उवाच
पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन
प्रश्नं कं चित् प्रवक्ष्यामि तन् मे व्याख्यातुम् अर्हसि
कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत्
आयत्यां च तदात्वे च के क्षमास् तान् वदस्व मे
न हि तत्र धनं स्फीतं न च संबन्धिबान्धवाः
तिष्ठन्ति यत्र सुहृदस् तिष्ठन्तीति मतिर् मम
दुर्लभो हि सुहृच् छ्रोता दुर्लभश् च हितः सुहृत्
एतद् धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुम् अर्हसि
भीष्म उवाच
संधेयान् पुरुषान् राजन्न् असंधेयांश् च तत्त्वतः
वदतो मे निबोध त्वं निखिलेन युधिष्ठिर
लुब्धः क्रूरस् त्यक्तधर्मा निकृतः शठ एव च
क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः
दीर्घसूत्रो ऽनृजुः कष्टो गुरुदारप्रधर्षकः
व्यसने यः परित्यागी दुरात्मा निरपत्रपः
सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः
संप्रकीर्णेन्द्रियो लोके यः कामनिरतश् चरेत्
असत्यो लोकविद्विष्टः समये चानवस्थितः
पिशुनो ऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः
दुःशीलो ऽथाकृतात्मा च नृशंसः कितवस् तथा
मित्रैर् अर्थकृती नित्यम् इच्छत्य् अर्थपरश् च यः
वहतश् च यथाशक्ति यो न तुष्यति मन्दधीः
अमित्रम् इव यो भुङ्क्ते सदा मित्रं नरर्षभ
अस्थानक्रोधनो यश् च अकस्माच् च विरज्यते
सुहृदश् चैव कल्याणान् आशु त्यजति किल्बिषी
अल्पे ऽप्य् अपकृते मूढस् तथाज्ञानात् कृते ऽपि च
कार्योपसेवी मित्रेषु मित्रद्वेषी नराधिप
शत्रुर् मित्रमुखो यश् च जिह्मप्रेक्षी विलोभनः
न रज्यति च कल्याणे यस् त्यजेत् तादृशं नरम्
पानपो द्वेषणः क्रूरो निर्घृणः परुषस् तथा
परोपतापी मित्रध्रुक् तथा प्राणिवधे रतः
कृतघ्नश् चाधमो लोके न संधेयः कथं चन
छिद्रान्वेषी न संधेयः संधेयान् अपि मे शृणु
कुलीना वाक्यसंपन्ना ज्ञानविज्ञानकोविदाः
मित्रज्ञाश् च कृतज्ञाश् च सर्वज्ञाः शोकवर्जिताः
माधुर्यगुणसंपन्नाः सत्यसंधा जितेन्द्रियाः
व्यायामशीलाः सततं भृतपुत्राः कुलोद्गताः
रूपवन्तो गुणोपेतास् तथालुब्धा जितश्रमाः

12162019c
12162020a
12162020c
12162021a
12162021c
12162021e
12162022a
12162022c
12162023a
12162023c
12162023e
12162024a
12162024c
12162025a
12162025c
12162026a
12162026c
12162026e
12162027
12162027a
12162027c
12162028
12162028a
12162028c
12162029a
12162029c
12162030a
12162030c
12162031a
12162031c
12162032a
12162032c
12162033a
12162033c
12162034a
12162034c
12162034e
12162035a
12162035c
12162036a
12162036c
12162037a
12162037c
12162038a
12162038c
12162039a
12162039c
12162039e
12162040a
12162040c
12162041a
12162041c
12162042a
12162042c
12162043a
12162043c
12162044a
12162044c
12162045a
12162045c

दोषैर् वियुक्ताः प्रथितैस् ते ग्राह्याः पार्थिवेन ह


यथाशक्तिसमाचाराः सन्तस् तुष्यन्ति हि प्रभो
नास्थाने क्रोधवन्तश् च न चाकस्माद् विरागिणः
विरक्ताश् च न रुष्यन्ति मनसाप्य् अर्थकोविदाः
आत्मानं पीडयित्वापि सुहृत्कार्यपरायणाः
न विरज्यन्ति मित्रेभ्यो वासो रक्तम् इवाविकम्
दोषांश् च लोभमोहादीन् अर्थेषु युवतिष्व् अथ
न दर्शयन्ति सुहृदां विश्वस्ता बन्धुवत्सलाः
लोष्टकाञ्चनतुल्यार्थाः सुहृत्स्व् अशठबुद्धयः
ये चरन्त्य् अनभीमाना निसृष्टार्थविभूषणाः
संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा
ईदृशैः पुरुषश्रेष्ठैः संधिं यः कुरुते नृपः
तस्य विस्तीर्यते राष्ट्रं ज्योत्स्ना ग्रहपतेर् इव
शास्त्रनित्या जितक्रोधा बलवन्तो रणप्रियाः
क्षान्ताः शीलगुणोपेताः संधेयाः पुरुषोत्तमाः
ये च दोषसमायुक्ता नराः प्रोक्ता मयानघ
तेषाम् अप्य् अधमो राजन् कृतघ्नो मित्रघातकः
त्यक्तव्यः स दुराचारः सर्वेषाम् इति निश्चयः
युधिष्ठिर उवाच
विस्तरेणार्थसंबन्धं श्रोतुम् इच्छामि पार्थिव
मित्रद्रोही कृतघ्नश् च यः प्रोक्तस् तं च मे वद
भीष्म उवाच
हन्त ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम्
उदीच्यां दिशि यद् वृत्तं म्लेच्छेषु मनुजाधिप
ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः
ग्रामं प्रेक्ष्य जनाकीर्णं प्राविशद् भैक्षकाङ्क्षया
तत्र दस्युर् धनयुतः सर्ववर्णविशेषवित्
ब्रह्मण्यः सत्यसंधश् च दाने च निरतो ऽभवत्
तस्य क्षयम् उपागम्य ततो भिक्षाम् अयाचत
प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम्
प्रादात् तस्मै स विप्राय वस्त्रं च सदृशं नवम्
नारीं चापि वयोपेतां भर्त्रा विरहितां तदा
एतत् संप्राप्य हृष्टात्मा दस्योः सर्वं द्विजस् तदा
तस्मिन् गृहवरे राजंस् तया रेमे स गौतमः
कुटुम्बार्थेषु दस्योः स साहाय्यं चाप्य् अथाकरोत्
तत्रावसत् सो ऽथ वर्षाः समृद्धे शबरालये
बाणवेध्ये परं यत्नम् अकरोच् चैव गौतमः
वक्राङ्गांस् तु स नित्यं वै सर्वतो बाणगोचरे
जघान गौतमो राजन् यथा दस्युगणस् तथा
हिंसापरो घृणाहीनः सदा प्राणिवधे रतः
गौतमः संनिकर्षेण दस्युभिः समताम् इयात्
तथा तु वसतस् तस्य दस्युग्रामे सुखं तदा
अगच्छन् बहवो मासा निघ्नतः पक्षिणो बहून्
ततः कदा चिद् अपरो द्विजस् तं देशम् आगमत्
जटी चीराजिनधरः स्वाध्यायपरमः शुचिः
विनीतो नियताहारो ब्रह्मण्यो वेदपारगः
सब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियम्
तं दस्युग्रामम् अगमद् यत्रासौ गौतमो ऽभवत्
स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः
ग्रामे दस्युजनाकीर्णे व्यचरत् सर्वतोदिशम्
ततः स गौतमगृहं प्रविवेश द्विजोत्तमः
गौतमश् चापि संप्राप्तस् ताव् अन्योन्येन संगतौ
वक्राङ्गभारहस्तं तं धनुष्पाणिं कृतागसम्
रुधिरेणावसिक्ताङ्गं गृहद्वारम् उपागतम्
तं दृष्ट्वा पुरुषादाभम् अपध्वस्तं क्षयागतम्
अभिज्ञाय द्विजो व्रीडाम् अगमद् वाक्यम् आह च
किम् इदं कुरुषे मौढ्याद् विप्रस् त्वं हि कुलोद्गतः
मध्यदेशपरिज्ञातो दस्युभावं गतः कथम्
पूर्वान् स्मर द्विजाग्र्यांस् तान् प्रख्यातान् वेदपारगान्
येषां वंशे ऽभिजातस् त्वम् ईदृशः कुलपांसनः

12162046a
12162046c
12162047a
12162047c
12162048a
12162048c
12162049a
12162049c
12163001
12163001a
12163001c
12163002a
12163002c
12163003a
12163003c
12163004a
12163004c
12163005a
12163005c
12163006a
12163006c
12163007a
12163007c
12163008a
12163008c
12163008e
12163009a
12163009c
12163009e
12163010a
12163010c
12163011a
12163011c
12163012a
12163012c
12163013a
12163013c
12163014a
12163014c
12163014e
12163015a
12163015c
12163015e
12163016a
12163016c
12163017a
12163017c
12163018a
12163018c
12163019a
12163019c
12163020a
12163020c
12163021a
12163021c
12163022
12163022a
12163022c
12163023a
12163023c

अवबुध्यात्मनात्मानं सत्यं शीलं श्रुतं दमम्


अनुक्रोशं च संस्मृत्य त्यज वासम् इमं द्विज
एवम् उक्तः स सुहृदा तदा तेन हितैषिणा
प्रत्युवाच ततो राजन् विनिश्चित्य तदार्तवत्
अधनो ऽस्मि द्विजश्रेष्ठ न च वेदविद् अप्य् अहम्
वृत्त्यर्थम् इह संप्राप्तं विद्धि मां द्विजसत्तम
त्वद्दर्शनात् तु विप्रर्षे कृतार्थं वेद्म्य् अहं द्विज
आत्मानं सह यास्यावः श्वो वसाद्येह शर्वरीम्
भीष्म उवाच
तस्यां निशायां व्युष्टायां गते तस्मिन् द्विजोत्तमे
निष्क्रम्य गौतमो ऽगच्छत् समुद्रं प्रति भारत
सामुद्रकान् स वणिजस् ततो ऽपश्यत् स्थितान् पथि
स तेन सार्थेन सह प्रययौ सागरं प्रति
स तु सार्थो महाराज कस्मिंश् चिद् गिरिगह्वरे
मत्तेन द्विरदेनाथ निहतः प्रायशो ऽभवत्
स कथं चित् ततस् तस्मात् सार्थान् मुक्तो द्विजस् तदा
कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम्
स सर्वतः परिभ्रष्टः सार्थाद् देशात् तथार्थतः
एकाकी व्यद्रवत् तत्र वने किंपुरुषो यथा
स पन्थानम् अथासाद्य समुद्राभिसरं तदा
आससाद वनं रम्यं महत् पुष्पितपादपम्
सर्वर्तुकैर् आम्रवनैः पुष्पितैर् उपशोभितम्
नन्दनोद्देशसदृशं यक्षकिंनरसेवितम्
शालतालधवाश्वत्थत्वचागुरुवनैस् तथा
चन्दनस्य च मुख्यस्य पादपैर् उपशोभितम्
गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु
समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै
मनुष्यवदनास् त्व् अन्ये भारुण्डा इति विश्रुताः
भूलिङ्गशकुनाश् चान्ये समुद्रं सर्वतो ऽभवन्
स तान्य् अतिमनोज्ञानि विहंगाभिरुतानि वै
शृण्वन् सुरमणीयानि विप्रो ऽगच्छत गौतमः
ततो ऽपश्यत् सुरम्ये स सुवर्णसिकताचिते
देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे
श्रिया जुष्टं महावृक्षं न्यग्रोधं परिमण्डलम्
शाखाभिर् अनुरूपाभिर् भूषितं छत्रसंनिभम्
तस्य मूलं सुसंसिक्तं वरचन्दनवारिणा
दिव्यपुष्पान्वितं श्रीमत् पितामहसदोपमम्
तं दृष्ट्वा गौतमः प्रीतो मुनिकान्तम् अनुत्तमम्
मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर् वृतम्
तम् आगम्य मुदा युक्तस् तस्याधस्ताद् उपाविशत्
तत्रासीनस्य कौरव्य गौतमस्य सुखः शिवः
पुष्पाणि समुपस्पृश्य प्रववाव् अनिलः शुचिः
ह्लादयन् सर्वगात्राणि गौतमस्य तदा नृप
स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना
सुखम् आसाद्य सुष्वाप भास्करश् चास्तम् अभ्यगात्
ततो ऽस्तं भास्करे याते संध्याकाल उपस्थिते
आजगाम स्वभवनं ब्रह्मलोकात् खगोत्तमः
नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा
बकराजो महाप्राज्ञः कश्यपस्यात्मसंभवः
राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि
देवकन्यासुतः श्रीमान् विद्वान् देवपतिप्रभः
मृष्टहाटकसंछन्नो भूषणैर् अर्कसंनिभैः
भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन्
तम् आगतं द्विजं दृष्ट्वा विस्मितो गौतमो ऽभवत्
क्षुत्पिपासापरीतात्मा हिंसार्थी चाप्य् अवैक्षत
राजधर्मोवाच
स्वागतं भवते विप्र दिष्ट्या प्राप्तो ऽसि मे गृहम्
अस्तं च सविता यातः संध्येयं समुपस्थिता
मम त्वं निलयं प्राप्तः प्रियातिथिर् अनिन्दितः
पूजितो यास्यसि प्रातर् विधिदृष्टेन कर्मणा

12164001
12164001a
12164001c
12164002
12164002a
12164002c
12164003
12164003a
12164003c
12164004a
12164004c
12164005a
12164005c
12164006a
12164006c
12164007a
12164007c
12164008a
12164008c
12164009a
12164009c
12164010a
12164010c
12164011a
12164011c
12164012a
12164012c
12164013a
12164013c
12164014a
12164014c
12164015a
12164015c
12164016a
12164016c
12164017a
12164017c
12164018a
12164018c
12164019a
12164019c
12164020a
12164020c
12164021a
12164021c
12164022a
12164022c
12164023a
12164023c
12164024a
12164024c
12164025a
12164025c
12164026a
12164026c
12165001
12165001a
12165001c
12165002a
12165002c

भीष्म उवाच
गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस् तदा
कौतूहलान्वितो राजन् राजधर्माणम् ऐक्षत
राजधर्मोवाच
भोः कश्यपस्य पुत्रो ऽहं माता दाक्षायणी च मे
atithis त्वं गुणोपेतः स्वागतं ते द्विजर्षभ
भीष्म उवाच
तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा
शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत्
भगीरथरथाक्रान्तान् देशान् गङ्गानिषेवितान्
ये चरन्ति महामीनास् तांश् च तस्यान्वकल्पयत्
वह्निं चापि सुसंदीप्तं मीनांश् चैव सुपीवरान्
स गौतमायातिथये न्यवेदयत काश्यपः
भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः
क्लमापनयनार्थं स पक्षाभ्याम् अभ्यवीजयत्
ततो विश्रान्तम् आसीनं गोत्रप्रश्नम् अपृच्छत
सो ऽब्रवीद् गौतमो ऽस्मीति ब्राह्म नान्यद् उदाहरत्
तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम्
गन्धाढ्यं शयनं प्रादात् स शिश्ये तत्र वै सुखम्
अथोपविष्टं शयने गौतमं बकराट् तदा
पप्रच्छ काश्यपो वाग्मी किम् आगमनकारणम्
ततो ऽब्रवीद् गौतमस् तं दरिद्रो ऽहं महामते
समुद्रगमनाकाङ्क्षी द्रव्यार्थम् इति भारत
तं काश्यपो ऽब्रवीत् प्रीतो नोत्कण्ठां कर्तुम् अर्हसि
कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान्
चतुर्विधा ह्य् अर्थगतिर् बृहस्पतिमतं यथा
पारंपर्यं तथा दैवं कर्म मित्रम् इति प्रभो
प्रादुर्भूतो ऽस्मि ते मित्रं सुहृत्त्वं च मम त्वयि
सो ऽहं तथा यतिष्यामि भविष्यसि यथार्थवान्
ततः प्रभातसमये सुखं पृष्ट्वाब्रवीद् इदम्
गच्छ सौम्य पथानेन कृतकृत्यो भविष्यसि
इतस् त्रियोजनं गत्वा राक्षसाधिपतिर् महान्
विरूपाक्ष इति ख्यातः सखा मम महाबलः
तं गच्छ द्विजमुख्य त्वं मम वाक्यप्रचोदितः
कामान् अभीप्सितांस् तुभ्यं दाता नास्त्य् अत्र संशयः
इत्य् उक्तः प्रययौ राजन् गौतमो विगतक्लमः
फलान्य् अमृतकल्पानि भक्षयन् स्म यथेष्टतः
चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च
तस्मिन् पथि महाराज सेवमानो द्रुतं ययौ
ततो मेरुव्रजं नाम नगरं शैलतोरणम्
शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा
विदितश् चाभवत् तस्य राक्षसेन्द्रस्य धीमतः
प्रहितः सुहृदा राजन् प्रीयता वै प्रियातिथिः
ततः स राक्षसेन्द्रः स्वान् प्रेष्यान् आह युधिष्ठिर
गौतमो नगरद्वाराच् छीघ्रम् आनीयताम् इति
ततः पुरवरात् तस्मात् पुरुषाः श्वेतवेष्टनाः
गौतमेत्य् अभिभाषन्तः पुरद्वारम् उपागमन्
ते तम् ऊचुर् महाराज प्रेष्या रक्षःपतेर् द्विजम्
त्वरस्व तूर्णम् आगच्छ राजा त्वां द्रष्टुम् इच्छति
राक्षसाधिपतिर् वीरो विरूपाक्ष इति श्रुतः
स त्वां त्वरति वै द्रष्टुं तत् क्षिप्रं संविधीयताम्
ततः स प्राद्रवद् विप्रो विस्मयाद् विगतक्लमः
गौतमो नगरर्द्धिं तां पश्यन् परमविस्मितः
तैर् एव सहितो राज्ञो वेश्म तूर्णम् उपाद्रवत्
दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस् तदा
भीष्म उवाच
ततः स विदितो राज्ञः प्रविश्य गृहम् उत्तमम्
पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे
पृष्टश् च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम्
न तत्र व्याजहारान्यद् गोत्रमात्राद् ऋते द्विजः

12165003a
12165003c
12165004a
12165004c
12165005
12165005a
12165005c
12165006
12165006a
12165006c
12165007a
12165007c
12165008a
12165008c
12165009a
12165009c
12165010a
12165010c
12165011a
12165011c
12165012a
12165012c
12165013a
12165013c
12165014a
12165014c
12165015a
12165015c
12165016a
12165016c
12165017a
12165017c
12165018a
12165018c
12165019a
12165019c
12165019e
12165020a
12165020c
12165021a
12165021c
12165022a
12165022c
12165023a
12165023c
12165024a
12165024c
12165025a
12165025c
12165026a
12165026c
12165027a
12165027c
12165028a
12165028c
12165028e
12165029a
12165029c
12165030a
12165030c

ब्रह्मवर्चसहीनस्य स्वाध्यायविरतस्य च
गोत्रमात्रविदो राजा निवासं समपृच्छत
क्व ते निवासः कल्याण किंगोत्रा ब्राह्मणी च ते
तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम्
गौतम उवाच
मध्यदेशप्रसूतो ऽहं वासो मे शबरालये
शूद्रा पुनर्भूर् भार्या मे सत्यम् एतद् ब्रवीमि ते
भीष्म उवाच
ततो राजा विममृशे कथं कार्यम् इदं भवेत्
कथं वा सुकृतं मे स्याद् इति बुद्ध्यान्वचिन्तयत्
अयं वै जननाद् विप्रः सुहृत् तस्य महात्मनः
संप्रेषितश् च तेनायं काश्यपेन ममान्तिकम्
तस्य प्रियं करिष्यामि स हि माम् आश्रितः सदा
भ्राता मे बान्धवश् चासौ सखा च हृदयंगमः
कार्त्तिक्याम् अद्य भोक्तारः सहस्रं मे द्विजोत्तमाः
तत्रायम् अपि भोक्ता वै देयम् अस्मै च मे धनम्
ततः सहस्रं विप्राणां विदुषां समलंकृतम्
स्नातानाम् अनुसंप्राप्तम् अहतक्षौमवाससाम्
तान् आगतान् द्विजश्रेष्ठान् विरूपाक्षो विशां पते
यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा
बृस्यस् तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात्
भूमौ वरकुथास्तीर्णाः प्रेष्यैर् भरतसत्तम
तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः
व्यराजन्त महाराज नक्षत्रपतयो यथा
ततो जाम्बूनदाः पात्रीर् वज्राङ्का विमलाः शुभाः
वरान्नपूर्णा विप्रेभ्यः प्रादान् मधुघृताप्लुताः
तस्य नित्यं तथाषाढ्यां माघ्यां च बहवो द्विजाः
ईप्सितं भोजनवरं लभन्ते सत्कृतं सदा
विशेषतस् तु कार्त्तिक्यां द्विजेभ्यः संप्रयच्छति
शरद्व्यपाये रत्नानि पौर्णमास्याम् इति श्रुतिः
सुवर्णं रजतं चैव मणीन् अथ च मौक्तिकम्
वज्रान् महाधनांश् चैव वैडूर्याजिनराङ्कवान्
रत्नराशीन् विनिक्षिप्य दक्षिणार्थे स भारत
ततः प्राह द्विजश्रेष्ठान् विरूपाक्षो महायशाः
गृह्णीत रत्नान्य् एतानि यथोत्साहं यथेष्टतः
येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः
तान्य् एवादाय गच्छध्वं स्ववेश्मानीति भारत
इत्य् उक्तवचने तस्मिन् राक्षसेन्द्रे महात्मनि
यथेष्टं तानि रत्नानि जगृहुर् ब्राह्मणर्षभाः
ततो महार्हइस् ते सर्वे रत्नैर् अभ्यर्चिताः शुभैः
ब्राह्मणा मृष्टवसनाः सुप्रीताः स्म तदाभवन्
ततस् तान् राक्षसेन्द्रश् च द्विजान् आह पुनर् वचः
नानादिगागतान् राजन् राक्षसान् प्रतिषिध्य वै
अध्यैकदिवसं विप्रा न वो ऽस्तीह भयं क्व चित्
राक्षसेभ्यः प्रमोदध्वम् इष्टतो यात माचिरम्
ततः प्रदुद्रुवुः सर्वे विप्रसंघाः समन्ततः
गौतमो ऽपि सुवर्णस्य भारम् आदाय सत्वरः
कृच्छ्रात् समुद्वहन् वीर न्यग्रोधं समुपागमत्
न्यषीदच् च परिश्रान्तः क्लान्तश् च क्षुधितश् च ह
ततस् तम् अभ्यगाद् राजन् राजधर्मा खगोत्तमः
स्वागतेनाभ्यनन्दच् च गौतमं मित्रवत्सलः
तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत् खगः
पूजां चाप्य् अकरोद् धीमान् भोजनं चाप्य् अकल्पयत्
स भुक्तवान् सुविश्रान्तो गौतमो ऽचिन्तयत् तदा
हाटकस्याभिरूपस्य भारो ऽयं सुमहान् मया
गृहीतो लोभमोहाद् वै दूरं च गमनं मम
न चास्ति पथि भोक्तव्यं प्राणसंधारणं मम
किं कृत्वा धारयेयं वै प्राणान् इत्य् अभ्यचिन्तयत्
ततः स पथि भोक्तव्यं प्रेक्षमाणो न किं चन
कृतघ्नः पुरुषव्याघ्र मनसेदम् अचिन्तयत्

12165031a
12165031c
12166001
12166001a
12166001c
12166002a
12166002c
12166003a
12166003c
12166004a
12166004c
12166005a
12166005c
12166006a
12166006c
12166007a
12166007c
12166008a
12166008c
12166009a
12166009c
12166010a
12166010c
12166010e
12166011a
12166011c
12166012a
12166012c
12166013a
12166013c
12166014a
12166014c
12166014e
12166015a
12166015c
12166016a
12166016c
12166017a
12166017c
12166017e
12166018a
12166018c
12166019a
12166019c
12166020a
12166020c
12166021a
12166021c
12166022a
12166022c
12166023a
12166023c
12166024a
12166024c
12166025a
12166025c
12167001
12167001a
12167001c
12167002a

अयं बकपतिः पार्श्वे मांसराशिः स्थितो मम


इमं हत्वा गृहीत्वा च यास्ये ऽहं समभिद्रुतम्
भीष्म उवाच
अथ तत्र महार्चिष्मान् अनलो वातसारथिः
तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतो ऽभवत्
स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट् तदा
कृतघ्नस् तु स दुष्टात्मा तं जिघांसुर् अजागरत्
ततो ऽलातेन दीप्तेन विश्वस्तं निजघान तम्
निहत्य च मुदा युक्तः सो ऽनुबन्धं न दृष्टवान्
स तं विपक्षरोमाणं कृत्वाग्नाव् अपचत् तदा
तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः
ततो ऽन्यस्मिन् गते चाह्नि विरूपाक्षो ऽब्रवीत् सुतम्
न प्रेक्षे राजधर्माणम् अद्य पुत्र खगोत्तमम्
स पूर्वसंध्यां ब्रह्माणं वन्दितुं याति सर्वदा
मां चादृष्ट्वा कदा चित् स न गच्छति गृहान् खगः
उभे द्विरात्रं संध्ये वै नाभ्यगात् स ममालयम्
तस्मान् न शुध्यते भावो मम स ज्ञायतां सुहृत्
स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः
तं गतस् तत्र मे शङ्का हन्यात् तं स द्विजाधमः
दुराचारस् तु दुर्बुद्धिर् इङ्गितैर् लक्षितो मया
निष्क्रियो दारुणाकारः कृष्णो दस्युर् इवाधमः
गौतमः स गतस् तत्र तेनोद्विग्नं मनो मम
पुत्र शीघ्रम् इतो गत्वा राजधर्मनिवेशनम्
ज्ञायतां स विशुद्धात्मा यदि जीवति माचिरम्
स एवम् उक्तस् त्वरितो रक्षोभिः सहितो ययौ
न्यग्रोधं तत्र चापश्यत् कङ्कालं राजधर्मणः
स रुदन्न् अगमत् पुत्रो राक्षसेन्द्रस्य धीमतः
त्वरमाणः परं शक्त्या गौतमग्रहणाय वै
ततो ऽविदूरे जगृहुर् गौतमं राक्षसास् तदा
राजधर्मशरीरं च पक्षास्थिचरणोज्झितम्
तम् आदायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः
राज्ञश् च दर्शयाम् आसुः शरीरं राजधर्मणः
कृतघ्नं पुरुषं तं च गौतमं पापचेतसम्
रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः
आर्तनादश् च सुमहान् अभूत् तस्य निवेशने
सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम्
अथाब्रवीन् नृपः पुत्रं पापो ऽयं वध्यताम् इति
अस्य मांसैर् इमे सर्वे विहरन्तु यथेष्टतः
पापाचारः पापकर्मा पापात्मा पापनिश्चयः
हन्तव्यो ऽयं मम मतिर् भवद्भिर् इति राक्षसाः
इत्य् उक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः
नैच्छन्त तं भक्षयितुं पापकर्मायम् इत्य् उत
दस्यूनां दीयताम् एष साध्व् अद्य पुरुषाधमः
इत्य् ऊचुस् तं महाराज राक्षसेन्द्रं निशाचराः
शिरोभिश् च गता भूमिम् ऊचू रक्षोगणाधिपम्
न दातुम् अर्हसि त्वं नो भक्षणायास्य किल्बिषम्
एवम् अस्त्व् इति तान् आह राक्षसेन्द्रो निशाचरान्
दस्यूनां दीयताम् एष कृतघ्नो ऽद्यैव राक्षसाः
इत्य् उक्ते तस्य ते दासाः शूलमुद्गरपाणयः
छित्त्वा तं खण्डशः पापं दस्युभ्यः प्रददुस् तदा
दस्यवश् चापि नैच्छन्त तम् अत्तुं पापकारिणम्
क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा
निष्कृतिर् विहिता राजन् कृतघ्ने नास्ति निष्कृतिः
मित्रद्रोही नृशंसश् च कृतघ्नश् च नराधमः
क्रव्यादैः कृमिभिश् चान्यैर् न भुज्यन्ते हि तादृशाः
भीष्म उवाच
ततश् चितां बकपतेः कारयाम् आस राक्षसः
रत्नैर् गन्धैश् च बहुभिर् वस्त्रैश् च समलंकृताम्
तत्र प्रज्वाल्य नृपते बकराजं प्रतापवान्

12167002c
12167003a
12167003c
12167004a
12167004c
12167005a
12167005c
12167006a
12167006c
12167007a
12167007c
12167008a
12167008c
12167009a
12167009c
12167010a
12167010c
12167011a
12167011c
12167011e
12167012a
12167012c
12167013a
12167013c
12167014a
12167014c
12167015a
12167015c
12167016a
12167016c
12167017a
12167017c
12167017e
12167018a
12167018c
12167018e
12167019a
12167019c
12167020a
12167020c
12167021a
12167021c
12167021e
12167022a
12167022c
12167023a
12167023c
12167024
12167024a
12167024c
12168001
12168001a
12168001c
12168002
12168002a
12168002c
12168003a
12168003c
12168004a
12168004c

प्रेतकार्याणि विधिवद् राक्षसेन्द्रश् चकार ह


तस्मिन् काले ऽथ सुरभिर् देवी दाक्षायणी शुभा
उपरिष्टात् ततस् तस्य सा बभूव पयस्विनी
तस्या वक्त्राच् च्युतः फेनः क्षीरमिश्रस् तदानघ
सो ऽपतद् वै ततस् तस्यां चितायां राजधर्मणः
ततः संजीवितस् तेन बकराजस् तदानघ
उत्पत्य च समेयाय विरूपाक्षं बकाधिपः
ततो ऽभ्ययाद् देवराजो विरूपाक्षपुरं तदा
प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्य् उत
श्रावयाम् आस चेन्द्रस् तं विरूपाक्षं पुरातनम्
यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः
यदा बकपती राजन् ब्रह्माणं नोपसर्पति
ततो रोषाद् इदं प्राह बकेन्द्राय पितामहः
यस्मान् मूढो मम सदो नागतो ऽसौ बकाधमः
तस्माद् वधं स दुष्टात्मा नचिरात् समवाप्स्यति
तदायं तस्य वचनान् निहतो गौतमेन वै
तेनैवामृतसिक्तश् च पुनः संजीवितो बकः
राजधर्मा ततः प्राह प्रणिपत्य पुरंदरम्
यदि ते ऽनुग्रहकृता मयि बुद्धिः पुरंदर
सखायं मे सुदयितं गौतमं जीवयेत्य् उत
तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ
संजीवयित्वा सख्ये वै प्रादात् तं गौतमं तदा
सभाण्डोपस्करं राजंस् तम् आसाद्य बकाधिपः
संपरिष्वज्य सुहृदं प्रीत्या परमया युतः
अथ तं पापकर्माणं राजधर्मा बकाधिपः
विसर्जयित्वा सधनं प्रविवेश स्वम् आलयम्
यथोचितं च स बको ययौ ब्रह्मसदस् तदा
ब्रह्मा च तं महात्मानम् आतिथ्येनाभ्यपूजयत्
गौतमश् चापि संप्राप्य पुनस् तं शबरालयम्
शूद्रायां जनयाम् आस पुत्रान् दुष्कृतकारिणः
शापश् च सुमहांस् तस्य दत्तः सुरगणैस् तदा
कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात् सुतान्
निरयं प्राप्स्यति महत् कृतघ्नो ऽयम् इति प्रभो
एतत् प्राह पुरा सर्वं नारदो मम भारत
संस्मृत्य चापि सुमहद् आख्यानं पुरुषर्षभ
मयापि भवते सर्वं यथावद् उपवर्णितम्
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः
मित्रध्रुङ् निरयं घोरम् अनन्तं प्रतिपद्यते
कृतज्ञेन सदा भाव्यं मित्रकामेन चानघ
मित्रात् प्रभवते सत्यं मित्रात् प्रभवते बलम्
सत्कारैर् उत्तमैर् मित्रं पूजयेत विचक्षणः
परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः
मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः
एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव
मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुम् इच्छसि
वैशंपायन उवाच
एतच् छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना
युधिष्ठिरः प्रीतमना बभूव जनमेजय
युधिष्ठिर उवाच
धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः
धर्मम् आश्रमिणां श्रेष्ठं वक्तुम् अर्हसि पार्थिव
भीष्म उवाच
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया
यस्मिन् यस्मिंस् तु विनये यो यो याति विनिश्चयम्
स तम् एवाभिजानाति नान्यं भरतसत्तम
यथा यथा च पर्येति लोकतन्त्रम् असारवत्
तथा तथा विरागो ऽत्र जायते नात्र संशयः

12168005a
12168005c
12168006
12168006a
12168006c
12168007
12168007a
12168007c
12168008a
12168008c
12168009a
12168009c
12168010a
12168010c
12168011a
12168011c
12168012
12168012a
12168012c
12168013
12168013a
12168013c
12168014a
12168014c
12168015a
12168015c
12168016a
12168016c
12168017a
12168017c
12168018a
12168018c
12168018e
12168019a
12168019c
12168020a
12168020c
12168021a
12168021c
12168022a
12168022c
12168023a
12168023c
12168024a
12168024c
12168025a
12168025c
12168026a
12168026c
12168027a
12168027c
12168028a
12168028c
12168029a
12168029c
12168030a
12168030c
12168031a
12168031c
12168032a

एवं व्यवसिते लोके बहुदोषे युधिष्ठिर


आत्ममोक्षनिमित्तं वै यतेत मतिमान् नरः
युधिष्ठिर उवाच
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
यया बुद्ध्या नुदेच् छोकं तन् मे ब्रूहि पितामह
भीष्म उवाच
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
अहो दुःखम् इति ध्यायञ् शोकस्यापचितिं चरेत्
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
यथा सेनजितं विप्रः कश् चिद् इत्य् अब्रवीद् वचः
पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम्
विषण्णवदनं दृष्ट्वा विप्रो वचनम् अब्रवीत्
किं नु खल्व् असि मूढस् त्वं शोच्यः किम् अनुशोचसि
यदा त्वाम् अपि शोचन्तः शोच्या यास्यन्ति तां गतिम्
त्वं चैवाहं च ये चान्ये त्वां राजन् पर्युपासते
सर्वे तत्र गमिष्यामो यत एवागता वयम्
सेनजिद् उवाच
का बुद्धिः किं तपो विप्र कः समाधिस् तपोधन
किं ज्ञानं किं श्रुतं वा ते यत् प्राप्य न विषीदसि
ब्राह्मण उवाच
पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः
आत्मापि चायं न मम सर्वा वा पृथिवी मम
यथा मम तथान्येषाम् इति बुद्ध्या न मे व्यथा
एतां बुद्धिम् अहं प्राप्य न प्रहृष्ये न च व्यथे
यथा काष्ठं च काष्ठं च समेयातां महोदधौ
समेत्य च व्यपेयातां तद्वद् भूतसमागमः
एवं पुत्राश् च पौत्राश् च ज्ञातयो बान्धवास् तथा
तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर् ध्रुवम्
अदर्शनाद् आपतितः पुनश् चादर्शनं गतः
न त्वासौ वेद न त्वं तं कः सन् कम् अनुशोचसि
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्
सुखात् संजायते दुःखम् एवम् एतत् पुनः पुनः
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
सुखात् त्वं दुःखम् आपन्नः पुनर् आपत्स्यसे सुखम्
न नित्यं लभते दुःखं न नित्यं लभते सुखम्
नालं सुखाय सुहृदो नालं दुःखाय शत्रवः
न च प्रज्ञालम् अर्थानां न सुखानाम् अलं धनम्
न बुद्धिर् धनलाभाय न जाड्यम् असमृद्धये
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः
बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम्
दुर्बलं बलवन्तं च भागिनं भजते सुखम्
धेनुर् वत्सस्य गोपस्य स्वामिनस् तस्करस्य च
पयः पिबति यस् तस्या धेनुस् तस्येति निश्चयः
ये च मूढतमा लोके ये च बुद्धेः परं गताः
ते नराः सुखम् एधन्ते क्लिश्यत्य् अन्तरितो जनः
अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे
अन्त्यप्राप्तिं सुखाम् आहुर् दुःखम् अन्तरम् अन्तयोः
ये तु बुद्धिसुखं प्राप्ता द्वंद्वातीता विमत्सराः
तान् नैवार्था न चानर्था व्यथयन्ति कदा चन
अथ ये बुद्धिम् अप्राप्ता व्यतिक्रान्ताश् च मूढताम्
ते ऽतिवेलं प्रहृष्यन्ति संतापम् उपयान्ति च
नित्यप्रमुदिता मूढा दिवि देवगणा इव
अवलेपेन महता परिदृब्धा विचेतसः
सुखं दुःखान्तम् आलस्यं दुःखं दाक्ष्यं सुखोदयम्
भूतिश् चैव श्रिया सार्धं दक्षे वसति नालसे
सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम्
प्राप्तं प्राप्तम् उपासीत हृदयेनापराजितः
शोकस्थानसहस्राणि हर्षस्थानशतानि च
दिवसे दिवसे मूढम् आविशन्ति न पण्डितम्
बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुम् अनसूयकम्

12168032c
12168033a
12168033c
12168034a
12168034c
12168035a
12168035c
12168036a
12168036c
12168037a
12168037c
12168038a
12168038c
12168039a
12168039c
12168039e
12168040a
12168040c
12168041a
12168041c
12168042a
12168042c
12168043a
12168043c
12168044a
12168044c
12168045a
12168045c
12168046a
12168046c
12168047a
12168047c
12168048
12168048a
12168048c
12168049a
12168049c
12168050a
12168050c
12168051a
12168051c
12168052a
12168052c
12168053
12168053a
12168053c
12169001
12169001a
12169001c
12169002
12169002a
12169002c
12169003a
12169003c
12169004a
12169004c
12169005a
नाम्
12169005c
12169006

दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम्


एतां बुद्धिं समास्थाय गुप्तचित्तश् चरेद् बुधः
उदयास्तमयज्ञं हि न शोकः स्प्रष्टुम् अर्हति
यन्निमित्तं भवेच् छोकस् त्रासो वा दुःखम् एव वा
आयासो वा यतोमूलस् तद् एकाङ्गम् अपि त्यजेत्
यद् यत् त्यजति कामानां तत् सुखस्याभिपूर्यते
कामानुसारी पुरुषः कामान् अनु विनश्यति
यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम्
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्
पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम्
प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम्
एवम् एव किलैतानि प्रियाण्य् एवाप्रियाणि च
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च
तद् एवं बुद्धिम् आस्थाय सुखं जीवेद् गुणान्वितः
सर्वान् कामाञ् जुगुप्सेत सङ्गान् कुर्वीत पृष्ठतः
वृत्त एष हृदि प्रौढो मृत्युर् एष मनोमयः
यदा संहरते कामान् कूर्मो ऽङ्गानीव सर्वशः
तदात्मज्योतिर् आत्मा च आत्मन्य् एव प्रसीदति
किं चिद् एव ममत्वेन यदा भवति कल्पितम्
तद् एव परितापार्थं सर्वं संपद्यते तदा
न बिभेति यदा चायं यदा चास्मान् न बिभ्यति
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा
उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि
यदा न कुरुते धीरः सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः
यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम्
अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव
यथा सा कृच्छ्रकाले ऽपि लेभे धर्मं सनातनम्
संकेते पिङ्गला वेश्या कान्तेनासीद् विनाकृता
अथ कृच्छ्रगता शान्तां बुद्धिम् आस्थापयत् तदा
पिङ्गलोवाच
उन्मत्ताहम् अनुन्मत्तं कान्तम् अन्ववसं चिरम्
अन्तिके रमणं सन्तं नैनम् अध्यगमं पुरा
एकस्थूणं नवद्वारम् अपिधास्याम्य् अगारकम्
का हि कान्तम् इहायान्तम् अयं कान्तेति मंस्यते
अकामाः कामरूपेण धूर्ता नरकरूपिणः
न पुनर् वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि
अनर्थो ऽपि भवत्य् अर्थो दैवात् पूर्वकृतेन वा
संबुद्धाहं निराकारा नाहम् अद्याजितेन्द्रिया
सुखं निराशः स्वपिति नैराश्यं परमं सुखम्
आशाम् अनाशां कृत्वा हि सुखं स्वपिति पिङ्गला
भीष्म उवाच
एतैश् चान्यैश् च विप्रस्य हेतुमद्भिः प्रभाषितैः
पर्यवस्थापितो राजा सेनजिन् मुमुदे सुखम्
युधिष्ठिर उवाच
अतिक्रामति काले ऽस्मिन् सर्वभूतक्षयावहे
किं श्रेयः प्रतिपद्येत तन् मे ब्रूहि पितामह
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
पितुः पुत्रेण संवादं तन् निबोध युधिष्ठिर
द्विजातेः कस्य चित् पार्थ स्वाध्यायनिरतस्य वै
बभूव पुत्रो मेधावी मेधावी नाम नामतः
सो ऽब्रवीत् पितरं पुत्रः स्वाध्यायकरणे रतम्
मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः
धीरः किं स्वित् तात कुर्यात् प्रजानन्; क्षिप्रं ह्य् आयुर् भ्रश्यते मानवा
पितस् तद् आचक्ष्व यथार्थयोगं; ममानुपूर्व्या येन धर्मं चरेयम्
पितोवाच

12169006a
12169006c
12169007
12169007a
12169007c
12169008
12169008a
12169008c
12169009
12169009a
12169009c
12169010a
12169010c
12169011a
12169011c
12169011e
12169012a
12169012c
12169012e
12169013a
12169013c
12169014a
12169014c
12169014e
12169015a
12169015c
12169016a
12169016c
12169017a
12169017c
12169018a
12169018c
12169019a
12169019c
12169020a
12169020c
12169021a
12169021c
12169022a
12169022c
12169023a
12169023c
12169024a
12169024c
12169025a
12169025c
12169026a
12169026c
12169027a
12169027c
12169028a
12169028c
12169029a
12169029c
12169030a
12169030c
12169031a
12169031c
12169032a
12169032c

वेदान् अधीत्य ब्रह्मचर्येण पुत्र; पुत्रान् इच्छेत् पावनार्थं pitqNAm


अग्नीन् आधाय विधिवच् चेष्टयज्ञो; वनं प्रविश्याथ मुनिर् बुभूषेत्
पुत्र उवाच
एवम् अभ्याहते लोके समन्तात् परिवारिते
अमोघासु पतन्तीषु किं धीर इव भाषसे
पितोवाच
कथम् अभ्याहतो लोकः केन वा परिवारितः
अमोघाः काः पतन्तीह किं नु भीषयसीव माम्
पुत्र उवाच
मृत्युनाभ्याहतो लोको जरया परिवारितः
अहोरात्राः पतन्त्य् एते ननु कस्मान् न बुध्यसे
यदाहम् एतज् जानामि न मृत्युस् तिष्ठतीति ह
सो ऽहं कथं प्रतीक्षिष्ये जालेनापिहितश् चरन्
रात्र्यां रात्र्यां व्यतीतायाम् आयुर् अल्पतरं यदा
गाधोदके मत्स्य इव सुखं विन्देत कस् तदा
तद् एव वन्ध्यं दिवसम् इति विद्याद् विचक्षणः
अनवाप्तेषु कामेषु मृत्युर् अभ्येति मानवम्
शष्पाणीव विचिन्वन्तम् अन्यत्रगतमानसम्
वृकीवोरणम् आसाद्य मृत्युर् आदाय गच्छति
अद्यैव कुरु यच् छ्रेयो मा त्वा कालो ऽत्यगाद् अयम्
अकृतेष्व् एव कार्येषु मृत्युर् वै संप्रकर्षति
श्वःकार्यम् अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्
न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम्
को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते
युवैव धर्मशीलः स्याद् अनिमित्तं हि जीवितम्
कृते धर्मे भवेत् कीर्तिर् इह प्रेत्य च वै सुखम्
मोहेन हि समाविष्टः पुत्रदारार्थम् उद्यतः
कृत्वा कार्यम् अकार्यं वा पुष्टिम् एषां प्रयच्छति
तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम्
सुप्तं व्याघ्रं महौघो वा मृत्युर् आदाय गच्छति
संचिन्वानकम् एवैकं कामानाम् अवितृप्तकम्
व्याघ्रः पशुम् इवादाय मृत्युर् आदाय गच्छति
इदं कृतम् इदं कार्यम् इदम् अन्यत् कृताकृतम्
एवम् ईहासुखासक्तं कृतान्तः कुरुते वशे
कृतानां फलम् अप्राप्तं कर्मणां फलसङ्गिनम्
क्षेत्रापणगृहासक्तं मृत्युर् आदाय गच्छति
मृत्युर् जरा च व्याधिश् च दुःखं चानेककारणम्
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि
जातम् एवान्तको ऽन्ताय जरा चान्वेति देहिनम्
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः
मृत्योर् वा गृहम् एवैतद् या ग्रामे वसतो रतिः
देवानाम् एष वै गोष्ठो यद् अरण्यम् इति श्रुतिः
निबन्धनी रज्जुर् एषा या ग्रामे वसतो रतिः
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः
न हिंसयति यः प्राणान् मनोवाक्कायहेतुभिः
जीवितार्थापनयनैः कर्मभिर् न स बध्यते
न मृत्युसेनाम् आयान्तीं जातु कश् चित् प्रबाधते
ऋते सत्यम् असंत्याज्यं सत्ये ह्य् अमृतम् आश्रितम्
तस्मात् सत्यव्रताचारः सत्ययोगपरायणः
सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत्
अमृतं चैव मृत्युश् च द्वयं देहे प्रतिष्ठितम्
मृत्युम् आपद्यते मोहात् सत्येनापद्यते ऽमृतम्
सो ऽहं ह्य् अहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः
समदुःखसुखः क्षेमी मृत्युं हास्याम्य् अमर्त्यवत्
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः
वाङ्मनःकर्मयज्ञश् च भविष्याम्य् उदगायने
पशुयज्ञैः कथं हिंस्रैर् मादृशो यष्टुम् अर्हति
अन्तवद्भिर् उत प्राज्ञः क्षत्रयज्ञैः पिशाचवत्
यस्य वाङ्मनसी स्यातां सम्यक् प्रणिहिते सदा
तपस् त्यागश् च योगश् च स वै सर्वम् अवाप्नुयात्

12169033a
12169033c
12169034a
12169034c
12169035a
12169035c
12169036a
यसि
12169036c
12169037
12169037a
12169037c
12170001
12170001a
12170001c
12170002
12170002a
12170002c
12170003a
12170003c
12170004a
12170004c
12170005a
12170005c
12170006a
12170006c
12170007a
12170007c
12170008a
12170008c
12170009a
12170009c
12170010a
12170010c
12170011a
12170011c
12170012a
12170012c
12170013a
12170013c
12170014a
12170014c
12170015a
12170015c
12170016a
12170016c
12170017a
12170017c
12170017e
12170018a
12170018c
12170019a
12170019c
12170020a
12170020c
12170021a
12170021c
12170022a
12170022c
12170023a

नास्ति विद्यासमं चक्षुर् नास्ति विद्यासमं बलम्


नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्
आत्मन्य् एवात्मना जात आत्मनिष्ठो ऽप्रजो ऽपि वा
आत्मन्य् एव भविष्यामि न मां तारयति प्रजा
नैतादृशं ब्राह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च
शीले स्थितिर् दण्डनिधानम् आर्जवं; ततस् ततश् चोपरमः क्रियाभ्यः
किं ते धनैर् बान्धवैर् वापि किं ते; किं ते दारैर् ब्राह्मण यो मरिष्
आत्मानम् अन्विच्छ गुहां प्रविष्टं; पितामहस् ते क्व गतः पिता च
भीष्म उवाच
पुत्रस्यैतद् वचः श्रुत्वा तथाकार्षीत् पिता नृप
तथा त्वम् अपि वर्तस्व सत्यधर्मपरायणः
युधिष्ठिर उवाच
धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः
सुखदुःखागमस् तेषां कः कथं वा पितामह
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
शम्याकेन विमुक्तेन गीतं शान्तिगतेन ह
अब्रवीन् मां पुरा कश् चिद् ब्राह्मणस् त्यागम् आस्थितः
क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया
उत्पन्नम् इह लोके वै जन्मप्रभृति मानवम्
विविधान्य् उपवर्तन्ते दुःखानि च सुखानि च
तयोर् एकतरे मार्गे यद्य् एनम् अभिसंनयेत्
न सुखं प्राप्य संहृष्येन् न दुःखं प्राप्य संज्वरेत्
na vai carasi yac chreya Atmano vA yad Ihase
अकामात्मापि हि सदा धुरम् उद्यम्य चैव हि
अकिंचनः परिपतन् सुखम् आस्वादयिष्यसि
अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि
आकिंचन्यं सुखं लोके पथ्यं शिवम् अनामयम्
अनमित्रम् अथो ह्य् एतद् दुर्लभं सुलभं सताम्
अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः
अवेक्षमाणस् त्री&l लोकान् न तुल्यम् उपलक्षये
आकिंचन्यं च राज्यं च तुलया समतोलयम्
अत्यरिच्यत दारिद्र्यं राज्याद् अपि गुणाधिकम्
आकिंचन्ये च राज्ये च विशेषः सुमहान् अयम्
नित्योद्विग्नो हि धनवान् मृत्योर् आस्यगतो यथा
नैवास्याग्निर् न चादित्यो न मृत्युर् न च दस्यवः
प्रभवन्ति धनज्यानिनिर्मुक्तस्य निराशिषः
तं वै सदा कामचरम् अनुपस्तीर्णशायिनम्
बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः
धनवान् क्रोधलोभाभ्याम् आविष्टो नष्टचेतनः
तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः
निर्दशंश् चाधरोष्ठं च क्रुद्धो दारुणभाषिता
कस् तम् इच्छेत् परिद्रष्टुं दातुम् इच्छति चेन् महीम्
श्रिया ह्य् अभीक्ष्णं संवासो मोहयत्य् अविचक्षणम्
सा तस्य चित्तं हरति शारदाभ्रम् इवानिलः
अथैनं रूपमानश् च धनमानश् च विन्दति
अभिजातो ऽस्मि सिद्धो ऽस्मि नास्मि केवलमानुषः
इत्य् एभिः कारणैस् तस्य त्रिभिश् चित्तं प्रसिच्यते
स प्रसिक्तमना भोगान् विसृज्य पितृसंचितान्
परिक्षीणः परस्वानाम् आदानं साधु मन्यते
तम् अतिक्रान्तमर्यादम् आददानं ततस् ततः
प्रतिषेधन्ति राजानो लुब्धा मृगम् इवेषुभिः
एवम् एतानि दुःखानि तानि तानीह मानवम्
विविधान्य् उपवर्तन्ते गात्रसंस्पर्शजानि च
तेषां परमदुःखानां बुद्ध्या भैषज्यम् आचरेत्
लोकधर्मं समाज्ञाय ध्रुवाणाम् अध्रुवैः सह
नात्यक्त्वा सुखम् आप्नोति नात्यक्त्वा विन्दते परम्
नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव
इत्य् एतद् धास्तिनपुरे ब्राह्मणेनोपवर्णितम्

12170023c
12171001
12171001a
12171001c
12171002
12171002a
12171002c
12171003a
12171003c
12171004a
12171004c
12171005a
12171005c
12171006a
12171006c
12171007a
12171007c
12171008a
12171008c
12171009a
12171009c
12171010a
12171010c
12171011a
12171011c
12171012a
12171012c
12171013a
12171013c
12171014a
12171014c
12171015a
12171015c
12171016a
12171016c
12171017a
12171017c
12171018a
12171018c
12171019a
12171019c
12171020a
12171020c
12171021a
12171021c
12171022a
12171022c
12171023a
12171023c
12171024a
12171024c
12171025a
12171025c
12171026a
12171026c
12171027a
12171027c
12171028a
12171028c
12171029a

शम्याकेन पुरा मह्यं तस्मात् त्यागः परो मतः


युधिष्ठिर उवाच
ईहमानः समारम्भान् यदि नासादयेद् धनम्
धनतृष्णाभिभूतश् च किं कुर्वन् सुखम् आप्नुयात्
भीष्म उवाच
सर्वसाम्यम् अनायासः सत्यवाक्यं च भारत
निर्वेदश् चाविवित्सा च यस्य स्यात् स सुखी नरः
एतान्य् एव पदान्य् आहुः पञ्च वृद्धाः प्रशान्तये
एष स्वर्गश् च धर्मश् च सुखं चानुत्तमं सताम्
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
निर्वेदान् मङ्किना गीतं तन् निबोध युधिष्ठिर
ईहमानो धनं मङ्किर् भग्नेहश् च पुनः पुनः
केन चिद् धनशेषेण क्रीतवान् दम्यगोयुगम्
सुसंबद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ
आसीनम् उष्ट्रं मध्येन सहसैवाभ्यधावताम्
तयोः संप्राप्तयोर् उष्ट्रः स्कन्धदेशम् अमर्षणः
उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना
म्रियमाणौ च संप्रेक्ष्य मङ्किस् तत्राब्रवीद् इदम्
न चैवाविहितं शक्यं दक्षेणापीहितुं धनम्
युक्तेन श्रद्धया सम्यग् ईहां समनुतिष्ठता
कृतस्य पूर्वं चानर्थैर् युक्तस्याप्य् अनुतिष्ठतः
इमं पश्यत संगत्या मम दैवम् उपप्लवम्
उद्यम्योद्यम्य मे दम्यौ विषमेणेव गच्छति
उत्क्षिप्य काकतालीयम् उन्माथेनेव जम्बुकः
मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम
शुद्धं हि दैवम् एवेदम् अतो नैवास्ति पौरुषम्
यदि वाप्य् उपपद्येत पौरुषं नाम कर्हि चित्
अन्विष्यमाणं तद् अपि दैवम् एवावतिष्ठते
तस्मान् निर्वेद एवेह गन्तव्यः सुखम् ईप्सता
सुखं स्वपिति निर्विण्णो निराशश् चार्थसाधने
अहो सम्यक् शुकेनोक्तं सर्वतः परिमुच्यता
प्रतिष्ठता महारण्यं जनकस्य निवेशनात्
यः कामान् प्राप्नुयात् सर्वान् यश् चैनान् केवलांस् त्यजेत्
प्रापणात् सर्वकामानां परित्यागो विशिष्यते
नान्तं सर्वविवित्सानां गतपूर्वो ऽस्ति कश् चन
शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते
निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक
असकृच् चासि निकृतो न च निर्विद्यसे तनो
यदि नाहं विनाश्यस् ते यद्य् एवं रमसे मया
मा मां योजय लोभेन वृथा त्वं वित्तकामुक
संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः
कदा विमोक्ष्यसे मूढ धनेहां धनकामुक
अहो नु मम बालिश्यं यो ऽहं क्रीडनकस् तव
किं नैव जातु पुरुषः परेषां प्रेष्यताम् इयात्
न पूर्वे नापरे जातु कामानाम् अन्तम् आप्नुवन्
त्यक्त्वा सर्वसमारम्भान् प्रतिबुद्धो ऽस्मि जागृमि
नूनं ते हृदयं काम वज्रसारमयं दृधम्
यद् अनर्थशताविष्टं शतधा न विदीर्यते
त्यजामि काम त्वां चैव यच् च किं चित् प्रियं तव
तवाहं सुखम् अन्विच्छन्न् आत्मन्य् उपलभे सुखम्
काम जानामि ते मूलं संकल्पात् किल जायसे
न त्वां संकल्पयिष्यामि समूलो न भविष्यसि
ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी
लब्धनाशो यथा मृत्युर् लब्धं भवति वा न वा
परेत्य यो न लभते ततो दुःखतरं नु किम्
न च तुष्यति लब्धेन भूय एव च मार्गति
अनुतर्षुल एवार्थः स्वादु गाङ्गम् इवोदकम्
मद्विलापनम् एतत् तु प्रतिबुद्धो ऽस्मि संत्यज
य इमं मामकं देहं भूतग्रामः समाश्रितः

12171029c
12171030a
12171030c
12171031a
12171031c
12171032a
12171032c
12171033a
12171033c
12171034a
12171034c
12171035a
12171035c
12171036a
12171036c
12171037a
12171037c
12171038a
12171038c
12171039a
12171039c
12171040a
12171040c
12171041a
12171041c
12171042a
12171042c
12171043a
12171043c
12171044a
12171044c
12171045a
12171045c
12171046a
12171046c
12171047a
12171047c
12171048a
12171048c
12171049a
12171049c
12171050a
12171050c
12171051a
12171051c
12171052a
12171052c
12171053a
12171053c
12171054a
12171054c
12171055a
12171055c
12171056a
12171056c
12171057a
12171057c
12171058a
12171058c
12171059a

स यात्व् इतो यथाकामं वसतां वा यथासुखम्


न युष्मास्व् इह मे प्रीतिः कामलोभानुसारिषु
तस्माद् उत्सृज्य सर्वान् वः सत्यम् एवाश्रयाम्य् अहम्
सर्वभूतान्य् अहं देहे पश्यन् मनसि चात्मनः
योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन्
विहरिष्याम्य् अनासक्तः सुखी लोकान् निरामयः
यथा मा त्वं पुनर् नैवं दुःखेषु प्रणिधास्यसि
त्वया हि मे प्रणुन्नस्य गतिर् अन्या न विद्यते
तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा
धननाशो ऽधिकं दुःखं मन्ये सर्वमहत्तरम्
ज्ञातयो ह्य् अवमन्यन्ते मित्राणि च धनच्युतम्
अवज्ञानसहस्रैस् तु दोषाः कष्टतराधने
धने सुखकला या च सापि दुःखैर् विधीयते
धनम् अस्येति पुरुषं पुरा निघ्नन्ति दस्यवः
क्लिश्यन्ति विविधैर् दण्डैर् नित्यम् उद्वेजयन्ति च
मन्दलोलुपता दुःखम् इति बुद्धं चिरान् मया
यद् यद् आलम्बसे काम तत् तद् एवानुरुध्यसे
अतत्त्वज्ञो ऽसि बालश् च दुस्तोषो ऽपूरणो ऽनलः
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम्
पातालम् इव दुष्पूरो मां दुःखैर् योक्तुम् इच्छसि
नाहम् अद्य समावेष्टुं शक्यः काम पुनस् त्वया
निर्वेदम् अहम् आसाद्य द्रव्यनाशाद् यदृच्छया
निर्वृतिं परमां प्राप्य नाद्य कामान् विचिन्तये
अतिक्लेशान् सहामीह नाहं बुध्याम्य् अबुद्धिमान्
निकृतो धननाशेन शये सर्वाङ्गविज्वरः
परित्यजामि काम त्वां हित्वा सर्वमनोगतीः
न त्वं मया पुनः काम नस्योतेनेव रंस्यसे
क्षमिष्ये ऽक्षममाणानां न हिंसिष्ये च हिंसितः
द्वेष्यमुक्तः प्रियं वक्ष्याम्य् अनादृत्य तद् अप्रियम्
तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन्
न सकामं करिष्यामि त्वाम् अहं शत्रुम् आत्मनः
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम्
सर्वभूतदयां चैव विद्धि मां शरणागतम्
तस्मात् कामश् च लोभश् च तृष्णा कार्पण्यम् एव च
त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्य् अस्मि सांप्रतम्
प्रहाय कामं लोभं च क्रोधं पारुष्यम् एव च
नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्य् अनात्मवान्
यद् यत् त्यजति कामानां तत् सुखस्याभिपूर्यते
कामस्य वशगो नित्यं दुःखम् एव प्रपद्यते
कामान् व्युदस्य धुनुते यत् किं चित् पुरुषो रजः
कामक्रोधोद्भवं दुःखम् अह्रीर् अरतिर् एव च
एष ब्रह्मप्रविष्टो ऽहं ग्रीष्मे शीतम् इव ह्रदम्
शाम्यामि परिनिर्वामि सुखम् आसे च केवलम्
यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम्
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्
आत्मना सप्तमं कामं हत्वा शत्रुम् इवोत्तमम्
प्राप्यावध्यं ब्रह्मपुरं राजेव स्याम् अहं सुखी
एतां बुद्धिं समास्थाय मङ्किर् निर्वेदम् आगतः
सर्वान् कामान् परित्यज्य प्राप्य ब्रह्म महत् सुखम्
दम्यनाशकृते मङ्किर् अमरत्वं किलागमत्
अच्छिनत् काममूलं स तेन प्राप महत् सुखम्
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
गीतं विदेहराजेन जनकेन प्रशाम्यता
अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन
मिथिलायां प्रदीप्तायां न मे दह्यति किं चन
अत्रैवोदाहरन्तीमं बोध्यस्य पदसंचयम्
निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर
बोध्यं दान्तम् ऋषिं राजा नहुषः पर्यपृच्छत
निर्वेदाच् छान्तिम् आपन्नं शान्तं प्रज्ञानतर्पितम्
उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे

12171059c
12171060
12171060a
12171060c
12171061a
12171061c
12172001
12172001a
12172001c
12172002
12172002a
12172002c
12172003a
12172003c
12172004a
12172004c
12172005a
12172005c
12172006a
12172006c
12172007a
12172007c
12172008a
12172008c
12172009a
12172009c
12172010a
12172010c
12172011a
12172011c
12172012a
12172012c
12172013a
12172013c
12172014a
12172014c
12172015a
12172015c
12172016a
12172016c
12172017a
12172017c
12172018a
12172018c
12172019a
12172019c
12172020a
12172020c
12172021a
12172021c
12172022a
12172022c
12172023a
12172023c
12172024a
12172024c
12172025a
12172025c
12172026a
12172026c

कां बुद्धिं समनुध्याय शान्तश् चरसि निर्वृतः


बोध्य उवाच
उपदेशेन वर्तामि नानुशास्मीह कं चन
लक्षणं तस्य वक्ष्ये ऽहं तत् स्वयं प्रविमृश्यताम्
पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने
इषुकारः कुमारी च षड् एते गुरवो मम
युधिष्ठिर उवाच
केन वृत्तेन वृत्तज्ञ वीतशोकश् चरेन् महीम्
किं च कुर्वन् नरो लोके प्राप्नोति परमां गतिम्
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
प्रह्रादस्य च संवादं मुनेर् आजगरस्य च
चरन्तं ब्राह्मणं कं चित् कल्यचित्तम् अनामयम्
पप्रच्छ राजन् प्रह्रादो बुद्धिमान् प्राज्ञसंमतः
स्वस्थः शक्तो मृदुर् दान्तो निर्विवित्सो ऽनसूयकः
सुवाग् बहुमतो लोके प्राज्ञश् चरसि बालवत्
नैव प्रार्थयसे लाभं नालाभेष्व् अनुशोचसि
नित्यतृप्त इव ब्रह्मन् न किं चिद् अवमन्यसे
स्रोतसा ह्रियमाणासु प्रजास्व् अविमना इव
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे
इन्द्रियार्थान् अनादृत्य मुक्तश् चरसि साक्षिवत्
का नु प्रज्ञा श्रुतं वा किं वृत्तिर् वा का नु ते मुने
क्षिप्रम् आचक्ष्व मे ब्रह्मञ् श्रेयो यद् इह मन्यसे
अनुयुक्तः स मेधावी लोकधर्मविधानवित्
उवाच श्लक्ष्णया वाचा प्रह्रादम् अनपार्थया
पश्यन् प्रह्राद भूतानाम् उत्पत्तिम् अनिमित्ततः
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे
स्वभावाद् एव संदृश्य वर्तमानाः प्रवृत्तयः
स्वभावनिरताः सर्वाः परितप्ये न केन चित्
पश्यन् प्रह्राद संयोगान् विप्रयोगपरायणान्
संचयांश् च विनाशान्तान् न क्व चिद् विदधे मनः
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः
उत्पत्तिनिधनज्ञस्य किं कार्यम् अवशिष्यते
जलजानाम् अपि ह्य् अन्तं पर्यायेणोपलक्षये
महताम् अपि कायानां सूक्ष्माणां च महोदधौ
जङ्गमस्थावराणां च भूतानाम् असुराधिप
पार्थिवानाम् अपि व्यक्तं मृत्युं पश्यामि सर्वशः
अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम्
उत्तिष्ठति यथाकालं मृत्युर् बलवताम् अपि
दिवि संचरमाणानि ह्रस्वानि च महान्ति च
ज्योतींषि च यथाकालं पतमानानि लक्षये
इति भूतानि संपश्यन्न् अनुषक्तानि मृत्युना
सर्वसामान्यतो विद्वान् कृतकृत्यः सुखं स्वपे
सुमहान्तम् अपि ग्रासं ग्रसे लब्धं यदृच्छया
शये पुनर् अभुञ्जानो दिवसानि बहून्य् अपि
आस्रवत्य् अपि माम् अन्नं पुनर् बहुगुणं बहु
पुनर् अल्पगुणं स्तोकं पुनर् नैवोपपद्यते
कणान् कदा चित् खादामि पिण्याकम् अपि च ग्रसे
भक्षये शालिमांसानि भक्षांश् चोच्चावचान् पुनः
शये कदा चित् पर्यङ्के भूमाव् अपि पुनः शये
प्रासादे ऽपि च मे शय्या कदा चिद् उपपद्यते
धारयामि च चीराणि शाणीं क्षौमाजिनानि च
महार्हाणि च वासांसि धारयाम्य् अहम् एकदा
न संनिपतितं धर्म्यम् उपभोगं यदृच्छया
प्रत्याचक्षे न चाप्य् एनम् अनुरुध्ये सुदुर्लभम्
अचलम् अनिधनं शिवं विशोकं; शुचिम् अतुलं विदुषां मते निविष्टम्
अनभिमतम् असेवितं च मूढैर्; व्रतम् इदम् आजगरं शुचिश् चरामि
अचलितमतिर् अच्युतः स्वधर्मात्; परिमितसंसरणः परावरज्ञः
विगतभयकषायलोभमोहो; व्रतम् इदम् आजगरं शुचिश् चरामि

12172027a
12172027c
12172028a
12172028c
12172029a
12172029c
12172030a
a
12172030c
12172031a
12172031c
12172032a
12172032c
12172033a
H
12172033c
12172034a
12172034c
12172035a
rtim
12172035c
iH
12172036a
12172036c
12172037
12172037a
12172037c
12173001
12173001a
12173001c
12173002
12173002a
12173002c
12173003a
12173003c
12173004a
12173004c
12173005a
12173005c
12173006a
12173006c
12173007a
12173007c
12173008a
12173008c
12173009a
12173009c
12173010a
12173010c
12173011a
12173011c
12173012a
12173012c
12173013a
12173013c
12173014a
12173014c
12173015a
12173015c
12173016a

अनियतफलभक्ष्यभोज्यपेयं; विधिपरिणामविभक्तदेशकालम्
हृदयसुखम् असेवितं कदर्यैर्; व्रतम् इदम् आजगरं शुचिश् चरामि
इदम् इदम् इति तृष्णयाभिभूतं; जनम् अनवाप्तधनं विषीदमानम्
निपुणम् अनुनिशाम्य तत्त्वबुद्ध्या; व्रतम् इदम् आजगरं शुचिश् चरामि
बहुविधम् अनुदृश्य चार्थहेतोः; कृपणम् इहार्यम् अनार्यम् आश्रयन्तम्
उपशमरुचिर् आत्मवान् प्रशान्तो; व्रतम् इदम् आजगरं शुचिश् चरामि
सुखम् असुखम् अनर्थम् अर्थलाभं; रतिम् अरतिं मरणं च जीवितं c
विधिनियतम् अवेक्ष्य तत्त्वतो ऽहं; व्रतम् इदम् आजगरं शुचिश् चरामि
अपगतभयरागमोहदर्पो; धृतिमतिबुद्धिसमन्वितः प्रशान्तः
उपगतफलभोगिनो निशाम्य; व्रतम् इदम् आजगरं शुचिश् चरामि
अनियतशयनासनः प्रकृत्या; दमनियमव्रतसत्यशौचयुक्तः
अपगतफलसंचयः प्रहृष्टो; व्रतम् इदम् आजगरं शुचिश् चरामि
अभिगतम् असुखार्थम् ईहनार्थैर्; उपगतबुद्धिर् अवेक्ष्य चात्मसंस्थ
तृषितम् अनियतं मनो नियन्तुं; व्रतम् इदम् आजगरं शुचिश् चरामि
न हृदयम् अनुरुध्यते मनो वा; प्रियसुखदुर्लभताम् अनित्यतां च
तद् उभयम् उपलक्षयन्न् इवाहं; व्रतम् इदम् आजगरं शुचिश् चरामि
बहु कथितम् इदं हि बुद्धिमद्भिः; कविभिर् अभिप्रथयद्भिर् आत्मकी
इदम् इदम् इति तत्र तत्र तत् तत्; स्वपरमतैर् गहनं प्रतर्कयद्भ्
तद् अहम् अनुनिशाम्य विप्रयातं; पृथग् अभिपन्नम् इहाबुधैर् मनुष्यैः
अनवसितम् अनन्तदोषपारं; नृषु विहरामि विनीतरोषतृष्णः
भीष्म उवाच
अजगरचरितं व्रतं महात्मा; य इह नरो ऽनुचरेद् विनीतरागः
अपगतभयमन्युलोभमोहः; स खलु सुखी विहरेद् इमं विहारम्
युधिष्ठिर उवाच
बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह
नरस्य का प्रतिष्ठा स्याद् एतत् पृष्टो वदस्व मे
भीष्म उवाच
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः
प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम्
प्रज्ञया प्रापितार्थो हि बलिर् ऐश्वर्यसंक्षये
प्रह्रादो नमुचिर् मङ्किस् तस्याः किं विद्यते परम्
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
इन्द्रकाश्यपसंवादं तन् निबोध युधिष्ठिर
वैश्यः कश् चिद् ऋषिं तात काश्यपं संशितव्रतम्
रथेन पातयाम् आस श्रीमान् दृप्तस् तपस्विनम्
आर्तः स पतितः क्रुद्धस् त्यक्त्वात्मानम् अथाब्रवीत्
मरिष्याम्य् अधनस्येह जीवितार्थो न विद्यते
तथा मुमूर्षुम् आसीनम् अकूजन्तम् अचेतसम्
इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम्
मनुष्ययोनिम् इच्छन्ति सर्वभूतानि सर्वशः
मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति
मनुष्यो ब्राह्मणश् चासि श्रोत्रियश् चासि काश्यप
सुदुर्लभम् अवाप्यैतद् अदोषान् मर्तुम् इच्छसि
सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः
संतोषणीयरूपो ऽसि लोभाद् यद् अभिमन्यसे
अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः
पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै
न पाणिलाभाद् अधिको लाभः कश् चन विद्यते
अपाणित्वाद् वयं ब्रह्मन् कण्टकान् नोद्धरामहे
अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली
उद्धरन्ति कृमीन् अङ्गाद् दशमानान् कषन्ति च
हिमवर्षातपानां च परित्राणानि कुर्वते
चेलम् अन्नं सुखं शय्यां निवातं चोपभुञ्जते
अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च
उपायैर् बहुभिश् चैव वश्यान् आत्मनि कुर्वते
ये खल्व् अजिह्वाः कृपणा अल्पप्राणा अपाणयः

12173016c
12173017a
12173017c
12173018a
12173018c
12173019a
12173019c
12173020a
12173020c
12173021a
12173021c
12173022a
12173022c
12173023a
12173023c
12173024a
12173024c
12173025a
12173025c
12173026a
12173026c
12173027a
12173027c
12173028a
12173028c
12173029a
12173029c
12173030a
12173030c
12173031a
12173031c
12173032a
12173032c
12173033a
12173033c
12173034a
12173034c
12173035a
12173035c
12173036a
12173036c
12173037a
12173037c
12173038a
12173038c
12173039a
12173039c
12173040a
12173040c
12173041a
12173041c
12173042a
12173042c
12173043a
12173043c
12173044a
12173044c
12173045a
12173045c
12173046a

सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने


दिष्ट्या त्वं न सृगालो वै न कृमिर् न च मूषकः
न सर्पो न च मण्डूको न चान्यः पापयोनिजः
एतावतापि लाभेन तोष्टुम् अर्हसि काश्यप
किं पुनर् यो ऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः
इमे मां कृमयो ऽदन्ति तेषाम् उद्धरणाय मे
नास्ति शक्तिर् अपाणित्वात् पश्यावस्थाम् इमां मम
अकार्यम् इति चैवेमं नात्मानं संत्यजाम्य् अहम्
नेतः पापीयसीं योनिं पतेयम् अपराम् इति
मध्ये वै पापयोनीनां सार्गाली याम् अहं गतः
पापीयस्यो बहुतरा इतो ऽन्याः पापयोनयः
जात्यैवैके सुखतराः सन्त्य् अन्ये भृशदुःखिताः
नैकान्तसुखम् एवेह क्व चित् पश्यामि कस्य चित्
मनुष्या ह्य् आढ्यतां प्राप्य राज्यम् इच्छन्त्य् अनन्तरम्
राज्याद् देवत्वम् इच्छन्ति देवत्वाद् इन्द्रताम् अपि
भवेस् त्वं यद्य् अपि त्व् आढ्यो न राजा न च दैवतम्
देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस् तथा सति
न तृप्तिः प्रियलाभे ऽस्ति तृष्णा नाद्भिः प्रशाम्यति
संप्रज्वलति सा भूयः समिद्भिर् इव पावकः
अस्त्य् एव त्वयि शोको वै हर्षश् चास्ति तथा त्वयि
सुखदुःखे तथा चोभे तत्र का परिदेवना
परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम्
मूलं रुन्धीन्द्रियग्रामं शकुन्तान् इव पञ्जरे
न खल्व् अप्य् अरसज्ञस्य कामः क्व चन जायते
संस्पर्शाद् दर्शनाद् वापि श्रवणाद् वापि जायते
न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम्
ताभ्यां चाभ्यधिको भक्ष्यो न कश् चिद् विद्यते क्व चित्
यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप
येषाम् अभुक्तपूर्वं ते तेषाम् अस्मृतिर् एव च
अप्राशनम् असंस्पर्शम् असंदर्शनम् एव च
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः
पाणिमन्तो धनैर् युक्ता बलवन्तो न संशयः
मनुष्या मानुषैर् एव दासत्वम् उपपादिताः
वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः
te khalv api ramante ca modante ca hasanti ca
अपरे बाहुबलिनः कृतविद्या मनस्विनः
जुगुप्सितां सुकृपणां पापां वृत्तिम् उपासते
उत्सहन्ते च ते वृत्तिम् अन्याम् अप्य् उपसेवितुम्
स्वकर्मणा तु नियतं भवितव्यं तु तत् तथा
न पुल्कसो न चण्डाल आत्मानं त्यक्तुम् इच्छति
असंतुष्टः स्वया योन्या मायां पश्यस्व यादृशीम्
दृष्ट्वा कुणीन् पक्षहतान् मनुष्यान् आमयाविनः
सुसंपूर्णः स्वया योन्या लब्धलाभो ऽसि काश्यप
यदि ब्राह्मण देहस् ते निरातङ्को निरामयः
अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः
न केन चित् प्रवादेन सत्येनैवापहारिणा
धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुम् अर्हसि
यदि ब्रह्मञ् शृणोष्य् एतच् छ्रद्दधासि च मे वचः
वेदोक्तस्य च धर्मस्य फलं मुख्यम् अवाप्स्यसि
स्वाध्यायम् अग्निसंस्कारम् अप्रमत्तो ऽनुपालय
सत्यं दमं च दानं च स्पर्धिष्ठा मा च केन चित्
ये के चन स्वध्ययनाः प्राप्ता यजनयाजनम्
कथं ते जातु शोचेयुर् ध्यायेयुर् वाप्य् अशोभनम्
इच्छन्तस् ते विहाराय सुखं महद् अवाप्नुयुः
उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः
नक्षत्रेष्व् आसुरेष्व् अन्ये दुस्तीर्था दुर्मुहूर्तजाः
संपतन्त्य् आसुरीं योनिं यज्ञप्रसववर्जिताम्
अहम् आसं पण्डितको हैतुको वेदनिन्दकः
आन्वीक्षिकीं तर्कविद्याम् अनुरक्तो निरर्थिकाम्
हेतुवादान् प्रवदिता वक्ता संसत्सु हेतुमत्

12173046c
12173047a
12173047c
12173048a
12173048c
12173049a
12173049c
12173050a
12173050c
12173051a
12173051c
12173052a
12173052c
12174001
12174001a
12174001c
12174002
12174002a
12174002c
12174003a
12174003c
12174004a
12174004c
12174005a
12174005c
12174006a
12174006c
12174007a
12174007c
12174008a
12174008c
12174009a
12174009c
12174010a
12174010c
12174011a
12174011c
12174012a
12174012c
12174013a
12174013c
12174014a
12174014c
12174015a
12174015c
12174016a
12174016c
12174017a
12174017c
12174018a
12174018c
12174019a
12174019c
12174020a
12174020c
12175001
12175001a
12175001c
12175002a
12175002c

आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान्


नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः
तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज
अपि जातु तथा तत् स्याद् अहोरात्रशतैर् अपि
यद् अहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः
संतुष्टश् चाप्रमत्तश् च यज्ञदानतपोरतिः
ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा
ततः स मुनिर् उत्थाय काश्यपस् तम् उवाच ह
अहो बतासि कुशलो बुद्धिमान् इति विस्मितः
समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा
ददर्श चैनं देवानाम् इन्द्रं देवं शचीपतिम्
ततः संपूजयाम् आस काश्यपो हरिवाहनम्
अनुज्ञातश् च तेनाथ प्रविवेश स्वम् आश्रमम्
युधिष्ठिर उवाच
यद्य् अस्ति दत्तम् इष्टं वा तपस् तप्तं तथैव च
गुरूणां चापि शुश्रूषा तन् मे ब्रूहि पितामह
भीष्म उवाच
आत्मनानर्थयुक्तेन पापे निविशते मनः
स कर्म कलुषं कृत्वा क्लेशे महति धीयते
दुर्भिक्षाद् एव दुर्भिक्षं क्लेशात् क्लेशं भयाद् भयम्
मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः
उत्सवाद् उत्सवं यान्ति स्वर्गात् स्वर्गं सुखात् सुखम्
श्रद्दधानाश् च दान्ताश् च धनाढ्याः शुभकारिणः
व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च
हस्तावापेन गच्छन्ति नास्तिकाः किम् अतः परम्
प्रियदेवातिथेयाश् च वदान्याः प्रियसाधवः
क्षेम्यम् आत्मवतां मार्गम् आस्थिता हस्तदक्षिणम्
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु
तद्विधास् ते मनुष्येषु येषां धर्मो न कारणम्
सुशीघ्रम् अपि धावन्तं विधानम् अनुधावति
शेते सह शयानेन येन येन यथा कृतम्
उपतिष्ठति तिष्ठन्तं गच्छन्तम् अनुगच्छति
करोति कुर्वतः कर्म छायेवानुविधीयते
येन येन यथा यद् यत् पुरा कर्म समाचितम्
तत् तद् एव नरो भुङ्क्ते नित्यं विहितम् आत्मना
स्वकर्मफलविक्षिप्तं विधानपरिरक्षितम्
भूतग्रामम् इमं कालः समन्तात् परिकर्षति
अचोद्यमानानि यथा पुष्पाणि च फलानि च
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम्
संमानश् चावमानश् च लाभालाभौ क्षयोदयौ
प्रवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः
आत्मना विहितं दुःखम् आत्मना विहितं सुखम्
गर्भशय्याम् उपादाय भुज्यते पौर्वदेहिकम्
बालो युवा च वृद्धश् च यत् करोति शुभाशुभम्
तस्यां तस्याम् अवस्थायां भुङ्क्ते जन्मनि जन्मनि
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्
तथा पूर्वकृतं कर्म कर्तारम् अनुगच्छति
समुन्नम् अग्रतो वस्त्रं पश्चाच् छुध्यति कर्मणा
उपवासैः प्रतप्तानां दीर्घं सुखम् अनन्तकम्
दीर्घकालेन तपसा सेवितेन तपोवने
धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः
शकुनीनाम् इवाकाशे मत्स्यानाम् इव चोदके
पदं यथा न दृश्येत तथा ज्ञानविदां गतिः
अलम् अन्यैर् उपालम्भैः कीर्तितैश् च व्यतिक्रमैः
पेशलं चानुरूपं च कर्तव्यं हितम् आत्मनः
युधिष्ठिर उवाच
कुतः सृष्टम् इदं विश्वं जगत् स्थावरजङ्गमम्
प्रलये च कम् अभ्येति तन् मे ब्रूहि पितामह
ससागरः सगगनः सशैलः सबलाहकः
सभूमिः साग्निपवनो लोको ऽयं केन निर्मितः

12175003a
12175003c
12175004a
12175004c
12175005
12175005a
12175005c
12175006a
12175006c
12175007a
12175007c
12175008a
12175008c
12175009a
12175009c
12175010a
12175010c
12175011a
12175011c
12175012a
12175012c
12175013a
12175013c
12175014a
12175014c
12175015a
12175015c
12175016a
12175016c
12175017a
12175017c
12175018a
12175018c
12175019a
12175019c
12175020a
12175020c
12175021a
12175021c
12175022
12175022a
12175022c
12175023
12175023a
12175023c
12175024a
12175024c
12175025a
12175025c
12175026a
12175026c
12175027a
12175027c
12175028a
12175028c
12175029a
12175029c
12175030a
12175030c
12175031a

कथं सृष्टानि भूतानि कथं वर्णविभक्तयः


शौचाशौचं कथं तेषां धर्माधर्माव् अथो कथम्
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
अस्माल् लोकाद् अमुं लोकं सर्वं शंसतु नो भवान्
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
भृगुणाभिहितं श्रेष्ठं भरद्वाजाय पृच्छते
कैलासशिखरे दृष्ट्वा दीप्यमानम् इवौजसा
भृगुं महर्षिम् आसीनं भरद्वाजो ऽन्वपृच्छत
ससागरः सगगनः सशैलः सबलाहकः
सभूमिः साग्निपवनो लोको ऽयं केन निर्मितः
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः
शौचाशौचं कथं तेषां धर्माधर्माव् अथो कथम्
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः
परलोकम् इमं चापि सर्वं शंसतु नो भवान्
एवं स भगवान् पृष्टो भरद्वाजेन संशयम्
महर्षिर् ब्रह्मसंकाशः सर्वं तस्मै ततो ऽब्रवीत्
मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः
अनादिनिधनो देवस् तथाभेद्यो ऽजरामरः
अव्यक्त इति विख्यातः शाश्वतो ऽथाक्षरो ऽव्ययः
यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च
सो ऽसृजत् प्रथमं देवो महान्तं नाम नामतः
आकाशम् इति विख्यातं सर्वभूतधरः प्रभुः
आकाशाद् अभवद् वारि सलिलाद् अग्निमारुतौ
अग्निमारुतसंयोगात् ततः समभवन् मही
ततस् तेजोमयं दिव्यं पद्मं सृष्टं स्वयंभुवा
तस्मात् पद्मात् समभवद् ब्रह्मा वेदमयो निधिः
अहंकार इति ख्यातः सर्वभूतात्मभूतकृत्
ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः
शैलास् तस्यास्थिसंज्ञास् तु मेदो मांसं च मेदिनी
समुद्रास् तस्य रुधिरम् आकाशम् उदरं तथा
पवनश् चैव निःश्वासस् तेजो ऽग्निर् निम्नगाः सिराः
अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते
नभश् चोर्ध्वं शिरस् तस्य क्षितिः पादौ दिशो भुजौ
दुर्विज्ञेयो ह्य् अनन्तत्वात् सिद्धैर् अपि न संशयः
स एव भगवान् विष्णुर् अनन्त इति विश्रुतः
सर्वभूतात्मभूतस्थो दुर्विज्ञेयो ऽकृतात्मभिः
अहंकारस्य यः स्रष्टा सर्वभूतभवाय वै
यतः समभवद् विश्वं पृष्टो ऽहं यद् इह त्वया
भरद्वाज उवाच
गगनस्य दिशां चैव भूतलस्यानिलस्य च
कान्य् अत्र परिमाणानि संशयं छिन्धि मे ऽर्थतः
भृगुर् उवाच
अनन्तम् एतद् आकाशं सिद्धचारणसेवितम्
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते
ऊर्ध्वं गतेर् अधस्तात् तु चन्द्रादित्यौ न दृश्यतः
तत्र देवाः स्वयं दीप्ता भास्वराश् चाग्निवर्चसः
ते चाप्य् अन्तं न पश्यन्ति नभसः प्रथितौजसः
दुर्गमत्वाद् अनन्तत्वाद् इति मे विद्धि मानद
उपरिष्टोपरिष्टात् तु प्रज्वलद्भिः स्वयंप्रभैः
निरुद्धम् एतद् आकाशम् अप्रमेयं सुरैर् अपि
पृथिव्यन्ते समुद्रास् तु समुद्रान्ते तमः स्मृतम्
तमसो ऽन्ते जलं प्राहुर् जलस्यान्ते ऽग्निर् एव च
रसातलान्ते सलिलं जलान्ते पन्नगाधिपः
तदन्ते पुनर् आकाशम् आकाशान्ते पुनर् जलम्
एवम् अन्तं भगवतः प्रमाणं सलिलस्य च
अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैर् अपि
अग्निमारुततोयानां वर्णाः क्षितितलस्य च
आकाशसदृशा ह्य् एते भिद्यन्ते तत्त्वदर्शनात्
पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च

12175031c
12175031e
12175032a
12175032c
12175032e
12175033a
12175033c
12175034a
12175034c
12175035
12175035a
12175035c
12175036
12175036a
12175036c
12175037a
12175037c
12176001
12176001a
12176001c
12176002
12176002a
12176002c
12176003a
12176003c
12176004a
12176004c
12176005
12176005a
12176005c
12176006
12176006a
12176006c
12176007a
12176007c
12176008a
12176008c
12176009a
12176009c
12176010a
12176010c
12176011a
12176011c
12176012a
12176012c
12176013a
12176013c
12176014a
12176014c
12176015a
12176015c
12176016a
12176016c
12176017a
12176017c
12177001
12177001a
12177001c
12177002a
12177002c

त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा


अदृश्याय त्व् अगम्याय कः प्रमाणम् उदाहरेत्
सिद्धानां देवतानां च यदा परिमिता गतिः
तदा गौणम् अनन्तस्य नामानन्तेति विश्रुतम्
नामधेयानुरूपस्य मानसस्य महात्मनः
यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः
को ऽन्यस् तद् वेदितुं शक्तो यो ऽपि स्यात् तद्विधो ऽपरः
ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान् प्रभुः
ब्रह्मा धर्ममयः पूर्वः प्रजापतिर् अनुत्तमः
भरद्वाज उवाच
पुष्कराद् यदि संभूतो ज्येष्ठं भवति पुष्करम्
ब्रह्माणं पूर्वजं चाह भवान् संदेह एव मे
भृगुर् उवाच
मानसस्येह या मूर्तिर् ब्रह्मत्वं समुपागता
तस्यासनविधानार्थं पृथिवी पद्मम् उच्यते
कर्णिका तस्य पद्मस्य मेरुर् गगनम् उच्छ्रितः
तस्य मध्ये स्थितो लोकान् सृजते जगतः प्रभुः
भरद्वाज उवाच
प्रजाविसर्गं विविधं कथं स सृजते प्रभुः
मेरुमध्ये स्थितो ब्रह्मा तद् ब्रूहि द्विजसत्तम
भृगुर् उवाच
प्रजाविसर्गं विविधं मानसो मनसासृजत्
संधुक्षणार्थं भूतानां सृष्टं प्रथमतो जलम्
यत् प्राणाः सर्वभूतानां वर्धन्ते येन च प्रजाः
परित्यक्ताश् च नश्यन्ति तेनेदं सर्वम् आवृतम्
पृथिवी पर्वता मेघा मूर्तिमन्तश् च ये परे
सर्वं तद् वारुणं ज्ञेयम् आपस् तस्तम्भिरे पुनः
भरद्वाज उवाच
कथं सलिलम् उत्पन्नं कथं चैवाग्निमारुतौ
कथं च मेदिनी सृष्टेत्य् अत्र मे संशयो महान्
भृगुर् उवाच
ब्रह्मकल्पे पुरा ब्रह्मन् ब्रह्मर्षीणां समागमे
लोकसंभवसंदेहः समुत्पन्नो महात्मनाम्
ते ऽतिष्ठन् ध्यानम् आलम्ब्य मौनम् आस्थाय निश्चलाः
त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः
तेषां धर्ममयी वाणी सर्वेषां श्रोत्रम् आगमत्
दिव्या सरस्वती तत्र संबभूव नभस्तलात्
पुरा स्तिमितनिःशब्दम् आकाशम् अचलोपमम्
नष्टचन्द्रार्कपवनं प्रसुप्तम् इव संबभौ
ततः सलिलम् उत्पन्नं तमसीवापरं तमः
तस्माच् च सलिलोत्पीडाद् उदतिष्ठत मारुतः
यथा भाजनम् अच्छिद्रं निःशब्दम् इव लक्ष्यते
तच् चाम्भसा पूर्यमाणं सशब्दं कुरुते ऽनिलः
तथा सलिलसंरुद्धे नभसो ऽन्ते निरन्तरे
भित्त्वार्णवतलं वायुः समुत्पतति घोषवान्
स एष चरते वायुर् अर्णवोत्पीडसंभवः
आकाशस्थानम् आसाद्य प्रशान्तिं नाधिगच्छति
तस्मिन् वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः
प्रादुर्भवत्य् ऊर्ध्वशिखः कृत्वा वितिमिरं नभः
अग्निः पवनसंयुक्तः खात् समुत्पतते जलम्
सो ऽग्निर् मारुतसंयोगाद् घनत्वम् उपपद्यते
तस्याकाशे निपतितः स्नेहस् तिष्ठति यो ऽपरः
स संघातत्वम् आपन्नो भूमित्वम् उपगच्छति
रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा
भूमिर् योनिर् इह ज्ञेया यस्यां सर्वं प्रसूयते
भरद्वाज उवाच
एते ते धातवः पञ्च ब्रह्मा यान् असृजत् पुरा
आवृता यैर् इमे लोका महाभूताभिसंज्ञितैः
यद् आसृजत् सहस्राणि भूतानां स महामतिः
पञ्चानाम् एव भूतत्वं कथं समुपपद्यते

12177003
12177003a
12177003c
12177004a
12177004c
12177005a
12177005c
12177006
12177006a
12177006c
12177007a
12177007c
12177008a
12177008c
12177009a
12177009c
12177010
12177010a
12177010c
12177011a
12177011c
12177012a
12177012c
12177013a
12177013c
12177014a
12177014c
12177015a
12177015c
12177016a
12177016c
12177017a
12177017c
12177018a
12177018c
12177019a
12177019c
12177020a
12177020c
12177021a
12177021c
12177022a
12177022c
12177023a
12177023c
12177024a
12177024c
12177025a
12177025c
12177026a
12177026c
12177027a
12177027c
12177028a
12177028c
12177029a
12177029c
12177030a
12177030c
12177030e

भृगुर् उवाच
अमितानां महाशब्दो यान्ति भूतानि संभवम्
ततस् तेषां महाभूतशब्दो ऽयम् उपपद्यते
चेष्टा वयूः खम् आकाशम् ऊष्माग्निः सलिलं द्रवः
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्
इत्य् एतैः पञ्चभिर् भूतैर् युक्तं स्थावरजङ्गमम्
श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश् चेन्द्रियसंज्ञिताः
भरद्वाज उवाच
पञ्चभिर् यदि भूतैस् तु युक्ताः स्थावरजङ्गमाः
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः
अनूष्मणाम् अचेष्टानां घनानां चैव तत्त्वतः
वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः
न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः
न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः
अद्रवत्वाद् अनग्नित्वाद् अभौमत्वाद् अवायुतः
आकाशस्याप्रमेयत्वाद् वृक्षाणां नास्ति भौतिकम्
भृगुर् उवाच
घनानाम् अपि वृक्षाणाम् आकाशो ऽस्ति न संशयः
तेषां पुष्पफले व्यक्तिर् नित्यं समुपलभ्यते
ऊष्मतो ग्लानपर्णानां त्वक् फलं पुष्पम् एव च
म्लायते चैव शीते न स्पर्शस् तेनात्र विद्यते
वाय्वग्न्यशनिनिष्पेषैः फलपुष्पं विशीर्यते
श्रोत्रेण गृह्यते शब्दस् तस्माच् छृण्वन्ति पादपाः
वल्ली वेष्टयते वृक्षं सर्वतश् चैव गच्छति
न ह्य् अदृष्टेश् च मार्गो ऽस्ति तस्मात् पश्यन्ति पादपाः
पुण्यापुण्यैस् तथा गन्धैर् धूपैश् च विविधैर् अपि
अरोगाः पुष्पिताः सन्ति तस्माज् जिघ्रन्ति पादपाः
पादैः सलिलपानं च व्याधीनाम् अपि दर्शनम्
व्याधिप्रतिक्रियत्वाच् च विद्यते रसनं द्रुमे
वक्त्रेणोत्पलनालेन यथोर्ध्वं जलम् आददेत्
तथा पवनसंयुक्तः पादैः पिबति पादपः
ग्रहणात् सुखदुःखस्य छिन्नस्य च विरोहणात्
जीवं पश्यामि वृक्षाणाम् अचैतन्यं न विद्यते
तेन तज् जलम् आदत्तं जरयत्य् अग्निमारुतौ
आहारपरिणामाच् च स्नेहो वृद्धिश् च जायते
जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते
त्वक् च मांसं तथास्थीनि मज्जा स्नायु च पञ्चमम्
इत्य् एतद् इह संख्यातं शरीरे पृथिवीमयम्
तेजो ऽग्निश् च तथा क्रोधश् चक्षुर् ऊष्मा तथैव च
अग्निर् जरयते चापि पञ्चाग्नेयाः शरीरिणः
श्रोत्रं घ्राणम् अथास्यं च हृदयं कोष्ठम् एव च
आकाशात् प्राणिनाम् एते शरीरे पञ्च धातवः
श्लेष्मा पित्तम् अथ स्वेदो वसा शोणितम् एव च
इत्य् आपः पञ्चधा देहे भवन्ति प्राणिनां सदा
प्राणात् प्रणीयते प्राणी व्यानाद् व्यायच्छते तथा
गच्छत्य् अपानो ऽवाक् चैव समानो हृद्य् अवस्थितः
उदानाद् उच्छ्वसिति च प्रतिभेदाच् च भाषते
इत्य् एते वायवः पञ्च चेष्टयन्तीह देहिनम्
भूमेर् गन्धगुणान् वेत्ति रसं चाद्भ्यः शरीरवान्
ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान् गुणान्
इष्टश् चानिष्टगन्धश् च मधुरः कटुर् एव च
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च
एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः
शब्दः स्पर्शश् च रूपं च रसश् चापां गुणाः स्मृताः
रसज्ञानं तु वक्ष्यामि तन् मे निगदतः शृणु
रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः
मधुरो लवणस् तिक्तः कषायो ऽम्लः कटुस् तथा
एष षड्विधविस्तारो रसो वारिमयः स्मृतः

12177031a
12177031c
12177032a
12177032c
12177032e
12177033a
12177033c
12177034a
12177034c
12177034e
12177035a
12177035c
12177036a
12177036c
12177037a
12177037c
12177038a
12177038c
12177039a
12177039c
12178001
12178001a
12178001c
12178002
12178002a
12178002c
12178003a
12178003c
12178004a
12178004c
12178005a
12178005c
12178006a
12178006c
12178007a
12178007c
12178008a
12178008c
12178009a
12178009c
12178010a
12178010c
12178011a
12178011c
12178012a
12178012c
12178013a
12178013c
12178014a
12178014c
12178015a
12178015c
12178016a
12178016c
12178017a
12178017c
12179001
12179001a
12179001c
12179002a

शब्दः स्पर्शश् च रूपं च त्रिगुणं ज्योतिर् उच्यते


ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम्
ह्रस्वो दीर्घस् तथा स्थूलश् चतुरस्रो ऽणु वृत्तवान्
शुक्लः कृष्णस् तथा रक्तो नीलः पीतो ऽरुणस् तथा
एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः
शब्दस्पर्शौ तु विज्ञेयौ द्विगुणो वायुर् उच्यते
वायव्यस् तु गुणः स्पर्शः स्पर्शश् च बहुधा स्मृतः
कठिनश् चिक्कणः श्लक्ष्णः पिच्छलो मृदुदारुणः
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च
एवं द्वादशविस्तारो वायव्यो गुण उच्यते
तत्रैकगुणम् आकाशं शब्द इत्य् एव तत् स्मृतम्
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम्
षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस् तथा
धैवतश् चापि विज्ञेयस् तथा चापि निषादकः
एष सप्तविधः प्रोक्तो गुण आकाशलक्षणः
त्रैस्वर्येण तु सर्वत्र स्थितो ऽपि पटहादिषु
आकाशजं शब्दम् आहुर् एभिर् वायुगुणैः सह
अव्याहतैश् चेतयते न वेत्ति विषमागतैः
आप्यायन्ते च ते नित्यं धातवस् तैस् तु धातुभिः
आपो ऽग्निर् मारुतश् चैव नित्यं जाग्रति देहिषु
भरद्वाज उवाच
पार्थिवं धातुम् आश्रित्य शारीरो ऽग्निः कथं भवेत्
अवकाशविशेषेण कथं वर्तयते ऽनिलः
भृगुर् उवाच
वायोर् गतिम् अहं ब्रह्मन् कीर्तयिष्यामि ते ऽनघ
प्राणिनाम् अनिलो देहान् यथा चेष्टयते बली
श्रितो मूर्धानम् अग्निस् तु शरीरं परिपालयन्
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः
मनो बुद्धिर् अहंकारो भूतानि विषयाश् च सः
एवं त्व् इह स सर्वत्र प्राणेन परिपाल्यते
पृष्ठतश् च समानेन स्वां स्वां गतिम् उपाश्रितः
वस्तिमूलं गुदं चैव पावकं च समाश्रितः
वहन् मूत्रं पुरीषं चाप्य् अपानः परिवर्तते
प्रयत्ने कर्मणि बले य एकस् त्रिषु वर्तते
उदान इति तं प्राहुर् अध्यात्मविदुषो जनाः
संधिष्व् अपि च सर्वेषु संनिविष्टस् तथानिलः
शरीरेषु मनुष्याणां व्यान इत्य् उपदिश्यते
धातुष्व् अग्निस् तु विततः समानेन समीरितः
रसान् धातूंश् च दोषांश् च वर्तयन्न् अवतिष्ठति
अपानप्राणयोर् मध्ये प्राणापानसमाहितः
समन्वितः स्वधिष्ठानः सम्यक् पचति पावकः
आस्यं हि पायुसंयुक्तम् अन्ते स्याद् गुदसंज्ञितम्
स्रोतस् तस्मात् प्रजायन्ते सर्वस्रोतांसि देहिनाम्
प्राणानां संनिपाताच् च संनिपातः प्रजायते
ऊष्मा चाग्निर् इति ज्ञेयो यो ऽन्नं पचति देहिनाम्
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते
स ऊर्ध्वम् आगम्य पुनः समुत्क्षिपति पावकम्
पक्वाशयस् त्व् अधो नाभेर् ऊर्ध्वम् आमाशयः स्थितः
नाभिमध्ये शरीरस्य सर्वे प्राणाः समाहिताः
प्रसृता हृदयात् सर्वे तिर्यग् ऊर्ध्वम् अधस् तथा
वहन्त्य् अन्नरसान् नाड्यो दश प्राणप्रचोदिताः
एष मार्गो ऽथ योगानां येन गच्छन्ति तत् पदम्
जितक्लमासना धीरा मूर्धन्य् आत्मानम् आदधुः
एवं सर्वेषु विहितः प्राणापानेषु देहिनाम्
तस्मिन् स्थितो नित्यम् अग्निः स्थाल्याम् इव समाहितः
भरद्वाज उवाच
यदि प्राणायते वायुर् वायुर् एव विचेष्टते
श्वसित्य् आभाषते चैव तस्माज् जीवो निरर्थकः
यद्य् ऊष्मभाव आग्नेयो वह्निना पच्यते यदि

12179002c
12179003a
12179003c
12179004a
12179004c
12179005a
12179005c
12179006a
12179006c
12179007a
12179007c
12179008a
12179008c
12179009a
12179009c
12179010a
12179010c
12179011a
12179011c
12179012a
12179012c
12179013a
12179013c
12179014a
12179014c
12179015a
12179015c
12180001
12180001a
12180001c
12180002a
12180002c
12180003
12180003a
12180003c
12180004a
12180004c
12180005
12180005a
12180005c
12180006a
12180006c
12180007a
12180007c
12180008a
12180008c
12180009a
12180009c
12180009e
12180010a
12180010c
12180011
12180011a
12180011c
12180012a
12180012c
12180013a
12180013c
12180014a
12180014c

अग्निर् जरयते चैव तस्माज् जीवो निरर्थकः


जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते
वायुर् एव जहात्य् एनम् ऊष्मभावश् च नश्यति
यदि वातोपमो जीवः संश्लेषो यदि वायुना
वायुमण्डलवद् दृश्यो गच्छेत् सह मरुद्गणैः
श्लेषो यदि च वातेन यदि तस्मात् प्रणश्यति
महार्णवविमुक्तत्वाद् अन्यत् सलिलभाजनम्
कूपे वा सलिलं दद्यात् प्रदीपं वा हुताशने
प्रक्षिप्तं नश्यति क्षिप्रं यथा नश्यत्य् असौ तथा
पञ्चसाधारणे ह्य् अस्मिञ् शरीरे जीवितं कुतः
येषाम् अन्यतरत्यागाच् चतुर्णां नास्ति संग्रहः
नश्यन्त्य् आपो ह्य् अनाहाराद् वायुर् उच्छ्वासनिग्रहात्
नश्यते कोष्ठभेदात् खम् अग्निर् नश्यत्य् अभोजनात्
व्याधिव्रणपरिक्लेशैर् मेदिनी चैव शीर्यते
पीडिते ऽन्यतरे ह्य् एषां संघातो याति पञ्चधा
तस्मिन् पञ्चत्वम् आपन्ने जीवः किम् अनुधावति
किं वेदयति वा जीवः किं शृणोति ब्रवीति वा
एषा गौः परलोकस्थं तारयिष्यति माम् इति
यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति
गौश् च प्रतिग्रहीता च दाता चैव समं यदा
इहैव विलयं यान्ति कुतस् तेषां समागमः
विहगैर् उपयुक्तस्य शैलाग्रात् पतितस्य वा
अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः
छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति
बीजान्य् अस्य प्रवर्तन्ते मृतः क्व पुनर् एष्यति
बीजमात्रं पुरा सृष्टं यद् एतत् परिवर्तते
मृता मृताः प्रणश्यन्ति बीजाद् बीजं प्रवर्तते
भृगुर् उवाच
न प्रणाशो ऽस्ति जीवानां दत्तस्य च कृतस्य च
याति देहान्तरं प्राणी शरीरं तु विशीर्यते
न शरीराश्रितो जीवस् तस्मिन् नष्टे प्रणश्यति
यथा समित्सु दग्धासु न प्रणश्यति पावकः
भरद्वाज उवाच
अग्नेर् यथा तथा तस्य यदि नाशो न विद्यते
इन्धनस्योपयोगान्ते स चाग्निर् नोपलभ्यते
नश्यतीत्य् एव जानामि शान्तम् अग्निम् अनिन्धनम्
गतिर् यस्य प्रमाणं वा संस्थानं वा न दृश्यते
भृगुर् उवाच
समिधाम् उपयोगान्ते सन्न् एवाग्निर् न दृश्यते
आकाशानुगतत्वाद् धि दुर्ग्रहः स निराश्रयः
तथा शरीरसंत्यागे जीवो ह्य् आकाशवत् स्थितः
न गृह्यते सुसूक्ष्मत्वाद् यथा ज्योतिर् न संशयः
प्राणान् धारयते ह्य् अग्निः स जीव उपधार्यताम्
वायुसंधारणो ह्य् अग्निर् नश्यत्य् उच्छ्वासनिग्रहात्
तस्मिन् नष्टे शरीराग्नौ शरीरं तद् अचेतनम्
पतितं याति भूमित्वम् अयनं तस्य हि क्षितिः
जङ्गमानां हि सर्वेषां स्थावराणां तथैव च
आकाशं पवनो ऽभ्येति ज्योतिस् तम् अनुगच्छति
तत्र त्रयाणाम् एकत्वं द्वयं भूमौ प्रतिष्ठितम्
यत्र खं तत्र पवनस् तत्राग्निर् यत्र मारुतः
अमूर्तयस् ते विज्ञेया आपो मूर्तास् तथा क्षितिः
भरद्वाज उवाच
यद्य् अग्निमारुतौ भूमिः खम् आपश् च शरीरिषु
जीवः किंलक्षणस् तत्रेत्य् एतद् आचक्ष्व मे ऽनघ
पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते
शरीरे प्राणिनां जीवं ज्ञातुम् इच्छामि यादृशम्
मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये
भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते
यद्य् अजीवं शरीरं तु पञ्चभूतसमन्वितम्
शारीरे मानसे दुःखे कस् तां वेदयते रुजम्

12180015a
12180015c
12180016a
12180016c
12180017a
12180017c
12180018a
12180018c
12180019
12180019a
12180019c
'न्ये
12180020a
12180020c
12180021a
12180021c
12180022a
12180022c
12180023a
12180023c
12180024a
12180024c
12180025a
12180025c
12180026a
12180026c
12180027a
12180027c
12180028a
12180028c
12180029a
12180029c
12180030a
12180030c
12181001
12181001a
12181001c
12181002a
12181002c
12181003a
12181003c
12181004a
12181004c
12181005a
12181005c
12181006
12181006a
12181006c
12181007a
12181007c
12181008a
12181008c
12181009a
12181009c
12181010
12181010a
12181010c
12181011a
12181011c
12181012a

शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत्


महर्षे मनसि व्यग्रे तस्माज् जीवो निरर्थकः
सर्वं पश्यति यद् दृश्यं मनोयुक्तेन चक्षुषा
मनसि व्याकुले तद् धि पश्यन्न् अपि न पश्यति
न पश्यति न च ब्रूते न शृणोति न जिघ्रति
न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः
हृष्यति क्रुध्यति च कः शोचत्य् उद्विजते च कः
इच्छति ध्यायति द्वेष्टि वाचम् ईरयते च कः
भृगुर् उवाच
न पञ्चसाधारणम् अत्र किं चिच्; छरीरम् एको वहते ऽन्तरात्मा
स वेत्ति गन्धांश् च रसाञ् श्रुतिं च; स्पर्शं च रूपं च गुणाश् च ये
पञ्चात्मके पञ्चगुणप्रदर्शी; स सर्वगात्रानुगतो ऽन्तरात्मा
स वेत्ति दुःखानि सुखानि चात्र; तद्विप्रयोगात् तु न वेत्ति देहः
यदा न रूपं न स्पर्शो नोष्मभावश् च पावके
तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति
अम्मयं सर्वम् एवेदम् आपो मूर्तिः शरीरिणाम्
तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत्
आत्मानं तं विजानीहि सर्वलोकहितात्मकम्
तस्मिन् यः संश्रितो देहे ह्य् अब्बिन्दुर् इव पुष्करे
क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम्
तमो रजश् च सत्त्वं च विद्धि जीवगुणान् इमान्
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम्
ततः परं क्षेत्रविदं वदन्ति; प्रावर्तयद् यो भुवनानि सप्त
न जीवनाशो ऽस्ति हि देहभेदे; मिथ्यैतद् आहुर् मृत इत्य् अबुद्धाः
जीवस् तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः
एवं सर्वेषु भूतेषु गूढश् चरति संवृतः
दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः
तं पूर्वापररात्रेषु युञ्जानः सततं बुधः
लघ्वाहारो विशुद्धात्मा पश्यत्य् आत्मानम् आत्मनि
चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम्
प्रसन्नात्मात्मनि स्थित्वा सुखम् अक्षयम् अश्नुते
मानसो ऽग्निः शरीरेषु जीव इत्य् अभिधीयते
सृष्टिः प्रजापतेर् एषा भूताध्यात्मविनिश्चये
भृगुर् उवाच
असृजद् ब्राह्मणान् एव पूर्वं ब्रह्मा प्रजापतिः
आत्मतेजोभिनिर्वृत्तान् भास्कराग्निसमप्रभान्
ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम्
आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः
देवदानवगन्धर्वदैत्यासुरमहोरगाः
यक्षराक्षसनागाश् च पिशाचा मनुजास् तथा
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च द्विजसत्तम
ये चान्ये भूतसंघानां संघास् तांश् चापि निर्ममे
ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः
वैश्यानां पीतको वर्णः शूद्राणाम् असितस् तथा
भरद्वाज उवाच
चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते
सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः
कामः क्रोधो भयं लोभः शोकश् चिन्ता क्षुधा श्रमः
सर्वेषां नः प्रभवति कस्माद् वर्णो विभज्यते
स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम्
तनुः क्षरति सर्वेषां कस्माद् वर्णो विभज्यते
जङ्गमानाम् असंख्येयाः स्थावराणां च जातयः
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः
भृगुर् उवाच
न विशेषो ऽस्ति वर्णानां सर्वं ब्राह्मम् इदं जगत्
ब्रह्मणा पूर्वसृष्टं हि कर्मभिर् वर्णतां गतम्
कामभोगप्रियास् तीक्ष्णाः क्रोधनाः प्रियसाहसाः
त्यक्तस्वधर्मा रक्ताङ्गास् ते द्विजाः क्षत्रतां गताः
गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः

12181012c
12181013a
12181013c
12181014a
12181014c
12181015a
12181015c
12181016a
12181016c
12181017a
12181017c
12181018a
12181018c
12181019a
12181019c
12181020a
12181020c
12182001
12182001a
12182001c
12182002
12182002a
12182002c
12182003a
12182003c
12182004a
12182004c
12182005a
12182005c
12182006a
12182006c
12182007a
12182007c
12182008a
12182008c
12182009a
12182009c
12182010a
12182010c
12182011a
12182011c
12182012a
12182012c
12182013a
12182013c
12182014a
12182014c
12182015a
12182015c
12182016a
12182016c
12182016e
12182017a
12182017c
12183001
12183001a
12183001c
12183002a
12183002c
12183003a

स्वधर्मं नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः


हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः
कृष्णाः शौचपरिभ्रष्टास् ते द्विजाः शूद्रतां गताः
इत्य् एतैः कर्मभिर् व्यस्ता द्विजा वर्णान्तरं गताः
धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते
वर्णाश् चत्वार एते हि येषां ब्राह्मी सरस्वती
विहिता ब्रह्मणा पूर्वं लोभात् त्व् अज्ञानतां गताः
ब्राह्मणा धर्मतन्त्रस्थास् तपस् तेषां न नश्यति
ब्रह्म धारयतां नित्यं व्रतानि नियमांस् तथा
ब्रह्म चैतत् पुरा सृष्टं ये न जानन्त्य् अतद्विदः
तेषां बहुविधास् त्व् अन्यास् तत्र तत्र हि जातयः
पिशाचा राक्षसाः प्रेता बहुधा म्लेच्छजातयः
प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः
प्रजा ब्राह्मणसंस्काराः स्वधर्मकृतनिश्चयाः
ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः
आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया
सा सृष्टिर् मानसी नाम धर्मतन्त्रपरायणा
भरद्वाज उवाच
ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम
वैश्यः शूद्रश् च विप्रर्षे तद् ब्रूहि वदतां वर
भृगुर् उवाच
जातकर्मादिभिर् यस् तु संस्कारैः संस्कृतः शुचिः
वेदाध्ययनसंपन्नः षट्सु कर्मस्व् अवस्थितः
शौचाचारस्थितः सम्यग् विघसाशी गुरुप्रियः
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते
सत्यं दानं दमो ऽद्रोह आनृशंस्यं क्षमा घृणा
तपश् च दृश्यते यत्र स ब्राह्मण इति स्मृतः
क्षत्रजं सेवते कर्म वेदाध्ययनसंमतः
दानादानरतिर् यश् च स वै क्षत्रिय उच्यते
कृषिगोरक्ष्यवाणिज्यं यो विशत्य् अनिशं शुचिः
वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः
सर्वभक्षरतिर् नित्यं सर्वकर्मकरो ऽशुचिः
त्यक्तवेदस् त्व् अनाचारः स वै शूद्र इति स्मृतः
शूद्रे चैतद् भवेल् लक्ष्यं द्विजे चैतन् न विद्यते
न वै शूद्रो भवेच् छूद्रो ब्राह्मणो न च ब्राह्मणः
सर्वोपायैस् तु लोभस्य क्रोधस्य च विनिग्रहः
एतत् पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः
नित्यं क्रोधात् तपो रक्षेच् छ्रियं रक्षेत मत्सरात्
विद्यां मानावमानाभ्याम् आत्मानं तु प्रमादतः
यस्य सर्वे समारम्भा निराशीर्बन्धनास् त्व् इह
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्
अहिंस्रः सर्वभूतानां मैत्रायणगतश् चरेत्
अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन् मनः
परिग्रहान् परित्यज्य भवेद् बुद्ध्या जितेन्द्रियः
अशोकं स्थानम् आतिष्ठेद् इह चामुत्र चाभयम्
तपोनित्येन दान्तेन मुनिना संयतात्मना
अजितं जेतुकामेन भाव्यं सङ्गेष्व् असङ्गिना
इन्द्रियैर् गृह्यते यद् यत् तत् तद् व्यक्तम् इति स्थितिः
अव्यक्तम् इति विज्ञेयं लिङ्गग्राह्यम् अतीन्द्रियम्
मनः प्राणे निगृह्णीयात् प्राणं ब्रह्मणि धारयेत्
निर्वाणाद् एव निर्वाणो न च किं चिद् विचिन्तयेत्
सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति
शौचेन सततं युक्तस् तथाचारसमन्वितः
सानुक्रोशश् च भूतेषु तद् द्विजातिषु लक्षणम्
भृगुर् उवाच
सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः
सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति
अनृतं तमसो रूपं तमसा नीयते ह्य् अधः
तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम्
स्वर्गः प्रकाश इत्य् आहुर् नरकं तम एव च

12183003c सत्यानृतात् तद् उभयं प्राप्यते जगतीचरैः


12183004a तत्र त्व् एवंविधा वृत्तिर् लोके सत्यानृता भवेत्
12183004c धर्माधर्मौ प्रकाशश् च तमो दुःखं सुखं तथा
12183005A तत्र यत् सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस् तत् सुख्
अम् इति
12183005B तत्र यद् अनृतं सो ऽधर्मो यो ऽधर्मस् तत् तमो यत् तमस् तद् दुःखम्
iti
12183006A atrocyate
12183006a शारीरैर् मानसैर् दुःखैः सुखैश् चाप्य् असुखोदयैः
12183006c लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः
12183007a तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः
12183007c सुखं ह्य् अनित्यं भूतानाम् इह लोके परत्र च
12183008a राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते
12183008c तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम्
12183009A तत् खलु द्विविधं सुखम् उच्यते शारीरं मानसं च
12183009B इह खल्व् अमुष्मिंश् च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्
ते
12183009C न ह्य् अतस् त्रिवर्गफलं विशिष्टतरम् अस्ति
12183009D स एष काम्यो गुणविशेषो धर्मार्थयोर् आरम्भस् तद्धेतुर् अस्योत्पत्तिः s
उखप्रयोजना
12183010 भरद्वाज उवाच
12183010A यद् एतद् भवताभिहितं सुखानां परमाः स्त्रिय इति तन् न गृह्णीमः
12183010B न ह्य् एषाम् RSINAM महति स्थितानाम् अप्राप्य एष गुणविशेषो न चैनम् अब्
हिलषन्ति
12183010C श्रूयते च भगवांस् त्रिलोककृद् ब्रह्मा प्रभुर् एकाकी तिष्ठति
12183010D ब्रह्मचारी न कामसुखेष्व् आत्मानम् अवदधाति
12183010E अपि च भगवान् विश्वेश्वर उमापतिः कामम् अभिवर्तमानम् अनङ्गत्वेन z
अमम् अनयत्
12183010F तस्माद् ब्रूमो न महात्मभिर् अयं प्रतिगृहीतो न त्व् एष तावद् विशिष्टो g
उण इति नैतद् भगवतः प्रत्येमि
12183010G भगवता तूक्तं सुखानां परमाः स्त्रिय इति
12183010H लोकप्रवादो ऽपि च भवति द्विविधः फलोदयः सुकृतात् सुखम् अवाप्यत्
e दुष्कृताद् दुःखम् इति
12183010I अत्रोच्यताम्
12183011 भृगुर् उवाच
12183011A अनृतात् खलु तमः प्रादुर्भूतं तमोग्रस्ता अधर्मम् एवानुवर्तन्ते न d
हर्मम्
12183011B क्रोधलोभमोहमानानृतादिभिर् अवच्छन्ना न खल्व् अस्मि&l लोके न चामुत्
र सुखम् आप्नुवन्ति
12183011C विविधव्याधिगणोपतापैर् अवकीर्यन्ते
12183011D वधबन्धरोगपरिक्लेशादिभिश् च क्षुत्पिपासाश्रमकृतैर् उपतापैर् उपत्
अप्यन्ते
12183011E चण्डवातात्युष्णातिशीतकृतैश् च प्रतिभयैः शारीरैर् दुःखैर् उपतप्य
न्ते
12183011F बन्धुधनविनाशविप्रयोगकृतैश् च मानसैः शोकैर् अभिभूयन्ते जराम्
ऋत्युकृतैश् चान्यैर् इति
12183012A यस् त्व् एतैः शारीरैर् मानसैर् दुःखैर् न स्पृश्यते स सुखं वेद
12183012B न चैते दोषाः स्वर्गे प्रादुर्भवन्ति
12183012C तत्र भवति खलु
12183013a सुसुखः पवनः स्वर्गे गन्धश् च सुरभिस् तथा
12183013c क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम्
12183014a नित्यम् एव सुखं स्वर्गे सुखं दुःखम् इहोभयम्
12183014c नरके दुःखम् एवाहुः समं तु परमं पदम्
12183015a पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः
12183015c पुमान् प्रजापतिस् तत्र शुक्रं तेजोमयं विदुः
12183016a ity etal लोकनिर्माणं ब्रह्मणा विहितं पुरा
12183016c प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिर् आवृताः
12184001 भरद्वाज उवाच
12184001a दानस्य किं फलं प्राहुर् धर्मस्य चरितस्य च
12184001c तपसश् च सुतप्तस्य स्वाध्यायस्य हुतस्य च

12184002 भृगुर् उवाच


12184002a हुतेन शाम्यते पापं स्वाध्याये शान्तिर् उत्तमा
12184002c दानेन भोग इत्य् आहुस् तपसा सर्वम् आप्नुयात्
12184003a दानं तु द्विविधं प्राहुः परत्रार्थम् इहैव च
12184003c सद्भ्यो यद् दीयते किं चित् तत् परत्रोपतिष्ठति
12184004a असत्सु दीयते यत् तु तद् दानम् इह भुज्यते
12184004c यादृशं दीयते दानं तादृशं फलम् आप्यते
12184005 भरद्वाज उवाच
12184005a किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम्
12184005c धर्मः कतिविधो वापि तद् भवान् वक्तुम् अर्हति
12184006 भृगुर् उवाच
12184006a स्वधर्मचरणे युक्ता ये भवन्ति मनीषिणः
12184006c तेषां धर्मफलावाप्तिर् यो ऽन्यथा स विमुह्यति
12184007 भरद्वाज उवाच
12184007a यद् एतच् चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा
12184007c तेषां स्वे स्वे य आचारास् तान् मे वक्तुम् इहार्हसि
12184008 भृगुर् उवाच
12184008A पूर्वम् एव भगवता लोकहितम् अनुतिष्ठता धर्मसंरक्षणार्थम् आश्रम्
आश् चत्वारो ऽभिनिर्दिष्टाः
12184008B तत्र गुरुकुलवासम् एव तावत् प्रथमम् आश्रमम् उदाहरन्ति
12184008C सम्यग् अत्र शौचसंस्कारविनयनियमप्रणीतो विनीतात्मा उभे संध्ये bh
आस्कराग्निदैवतान्य् उपस्थाय विहाय तन्द्रालस्ये गुरोर् अभिवादनवेदाभ्यासश्रवण्
अपवित्रीकृतान्तरात्मा त्रिषवणम् उपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्
यो भैक्षादिसर्वनिवेदितान्तरात्मा गुरुवचननिर्देशानुष्ठानाप्रतिकूलो गुरुप्रसाद
लब्धस्वाध्यायतत्परः स्यात्
12184009A भवति चात्र श्लोकः
12184009a गुरुं यस् तु समाराध्य द्विजो वेदम् अवाप्नुयात्
12184009c तस्य स्वर्गफलावाप्तिः सिध्यते चास्य मानसम्
12184010A गार्हस्थ्यं खलु द्वितीयम् आश्रमं वदन्ति
12184010B तस्य समुदाचारलक्षणं सर्वम् अनुव्याख्यास्यामः
12184010C समावृत्तानां सदाराणां सहधर्मचर्याफलार्थिनां गृहाश्रमो विधीयते
12184010D धर्मार्थकामावाप्तिर् ह्य् अत्र त्रिवर्गसाधनम् अवेक्ष्यागर्हितेन कर्मणा
धनान्य् आदाय स्वाध्यायप्रकर्षोपलब्धेन ब्रह्मर्षिनिर्मितेन वा अद्रिसारगतेन
वा हव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं प्र
वर्तयेत्
12184010E तद् धि सर्वाश्रमाणां मूलम् उदाहरन्ति
12184010F गुरुकुलवासिनः परिव्राजका ये चान्ये संकल्पितव्रतनियमधर्मानुष्ठा
यिनस् तेषाम् अप्य् अत एव भिक्षाबलिसंविभागाः प्रवर्तन्ते
12184011A वानप्रस्थानां द्रव्योपस्कार इति प्रायशः खल्व् एते साधवः साधुपथ्
यदर्शनाः स्वाध्यायप्रसङ्गिनस् तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यट
न्ति
12184011B तेषां प्रत्युत्थानाभिवादनानसूयावाक्प्रदानसौमुख्यशक्त्यासनशयनाभ्
यवहारसत्क्रियाश् चेति
12184012A भवति चात्र श्लोकः
12184012a अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते
12184012c स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति
12184013A अपि चात्र यज्ञक्रियाभिर् देवताः प्रीयन्ते निवापेन पितरो वेदाभ्यासश्र्
अवणधारणेन ऋषयः
12184013B अपत्योत्पादनेन प्रजापतिर् इति
12184014A श्लोकौ चात्र भवतः
12184014a वत्सलाः सर्वभूतानां वाच्याः श्रोत्रसुखा गिरः
12184014c परिवादोपघातौ च पारुष्यं चात्र गर्हितम्
12184015a अवज्ञानम् अहंकारो दम्भश् चैव विगर्हितः
12184015c अहिंसा सत्यम् अक्रोधः सर्वाश्रमगतं तपः
12184016A अपि चात्र माल्याभरणवस्त्राभ्यङ्गगन्धोपभोगनृत्तगीतवादित्रश्रुतिस्
उखनयनाभिरामसंदर्शनानां प्राप्तिर् भक्ष्यभोज्यपेयलेह्यचोष्याणाम् अभ्यवहार्
याणां विविधानाम् उपभोगः स्वदारविहारसंतोषः कामसुखावाप्तिर् इति
12184017a त्रिवर्गगुणनिर्वृत्तिर् यस्य नित्यं गृहाश्रमे
12184017c स सुखान्य् अनुभूयेह शिष्टानां गतिम् आप्नुयात्
12184018a उञ्छवृत्तिर् गृहस्थो यः स्वधर्मचरणे रतः

12184018c त्यक्तकामसुखारम्भस् तस्य स्वर्गो न दुर्लभः


12185001 भृगुर् उवाच
12185001A वानप्रस्थाः खलु ऋषिधर्मम् अनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रव्
अणानि सुविविक्तेष्व् अरण्येषु मृगमहिषवराहसृमरगजाकीर्णेषु तपस्यन्तो ऽनुसंच
रन्ति
12185001B त्यक्तग्राम्यवस्त्राहारोपभोगा वन्यौषधिमूलफलपर्णपरिमितविचित्र
नियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्
मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नहोम
बलिकालानुष्ठायिनः समित्कुशकुसुमोपहारहोमार्जनलब्धविश्रामाः शीतोष्णपवननि
ष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्याविहितधर्मानुष्ठानहृतमांसशोणि
तास् त्वगस्थिभूता धृतिपराः सत्त्वयोगाच् छरीराण्य् उद्वहन्ति
12185002a यस् त्व् एतां नियतश् चर्यां ब्रह्मर्षिविहितां चरेत्
12185002c स दहेद् अग्निवद् दोषाञ् जयेल् लोकांश् च दुर्जयान्
12185003A परिव्राजकानां पुनर् आचारस् तद् यथा
12185003B विमुच्याग्निधनकलत्रपरिबर्हसङ्गान् आत्मनः स्नेहपाशान् अवधूय परि
व्रजन्ति समलोष्टाश्मकाञ्चनास् त्रिवर्गप्रवृत्तेष्व् आरम्भेष्व् असक्तबुद्धयो ऽरिमित्
रोदासीनेषु तुल्यवृत्तयः स्थावरजरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्मन
ःकर्मभिर् अनभिद्रोहिणो ऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्य् अनुचरन्त्
o वासार्थम् उपेयुर् नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामैकरात्रिकाः
12185003C प्रविश्य च प्राणधारणमात्रार्थं द्विजातीनां भवनान्य् असंकीर्णकर्म
णाम् उपतिष्ठेयुः पात्रपतितायाचितभैक्षाः कामक्रोधदर्पमोहलोभकार्पण्यदम्भ्
अपरिवादाभिमानहिंसानिवृत्ता इति
12185004A भवति चात्र श्लोकः
12185004a अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः
12185004c न तस्य सर्वभूतेभ्यो भयम् उत्पद्यते क्व चित्
12185005a कृत्वाग्निहोत्रं स्वशरीरसंस्थं; शारीरम् अग्निं स्वमुखे जुहोति
12185005c यो भैक्षचर्योपगतैर् हविर्भिश्; चिताग्निनां स व्यतियाति लोकान्
12185006a मोक्षाश्रमं यः कुरुते यथोक्तं; शुचिः सुसंकल्पितबुद्धियुक्तः
12185006c अनिन्धनं ज्योतिर् इव प्रशान्तं; स ब्रह्मलोकं श्रयते द्विजातिः
12185007 भरद्वाज उवाच
12185007a अस्माल् लोकात् परो लोकः श्रूयते नोपलभ्यते
12185007c तम् अहं ज्ञातुम् इच्छामि तद् भवान् वक्तुम् अर्हति
12185008 भृगुर् उवाच
12185008a उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते
12185008c पुण्यः क्षेम्यश् च काम्यश् च स वरो लोक उच्यते
12185009a तत्र ह्य् अपापकर्माणः शुचयो ऽत्यन्तनिर्मलाः
12185009c लोभमोहपरित्यक्ता मानवा निरुपद्रवाः
12185010a स स्वर्गसदृशो देशस् तत्र ह्य् उक्ताः शुभा गुणाः
12185010c काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च
12185011a न लोभः परदारेषु स्वदारनिरतो जनः
12185011c न चान्योन्यवधस् तत्र द्रव्येषु न च विस्मयः
12185011e परोक्षधर्मो नैवास्ति संदेहो नापि जायते
12185012a कृतस्य तु फलं तत्र प्रत्यक्षम् उपलभ्यते
12185012c शय्यायानासनोपेताः प्रासादभवनाश्रयाः
12185012e सर्वकामैर् वृताः के चिद् धेमाभरणभूषिताः
12185013a प्राणधारणमात्रं तु केषां चिद् उपपद्यते
12185013c श्रमेण महता के चित् कुर्वन्ति प्राणधारणम्
12185014a इह धर्मपराः के चित् के चिन् नैकृतिका नराः
12185014c सुखिता दुःखिताः के चिन् निर्धना धनिनो ऽपरे
12185015a इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते
12185015c लोभश् चार्थकृतो nqNAM येन मुह्यन्ति पण्डिताः
12185016a इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः
12185016c यस् तद् वेदोभयं प्राज्ञः पाप्मना न स लिप्यते
12185017a सोपधं निकृतिः स्तेयं परिवादो ऽभ्यसूयता
12185017c परोपघातो हिंसा च पैशुन्यम् अनृतं तथा
12185018a एतान् आसेवते यस् तु तपस् तस्य प्रहीयते
12185018c यस् त्व् एतान् नाचरेद् विद्वांस् तपस् तस्याभिवर्धते
12185019a कर्मभूमिर् इयं लोक इह कृत्वा शुभाशुभम्
12185019c शुभैः शुभम् अवाप्नोति कृत्वाशुभम् अतो ऽन्यथा
12185020a इह प्रजापतिः पूर्वं देवाः सर्षिगणास् तथा

12185020c
12185021a
12185021c
12185022a
12185022c
12185023a
12185023c
12185024a
12185024c
12185025a
12185025c
12185026
12185026a
12185026c
12185027a
12185027c
12186001
12186001a
12186001c
12186002
12186002a
12186002c
12186003a
12186003c
12186004a
12186004c
12186005a
12186005c
12186006a
12186006c
12186007a
12186007c
12186008a
12186008c
12186009a
12186009c
12186010a
12186010c
12186011a
12186011c
12186012a
12186012c
12186013a
12186013c
12186014a
12186014c
12186015a
12186015c
12186016a
12186016c
12186017a
12186017c
12186018a
12186018c
12186019a
12186019c
12186020a
12186020c
12186021a
12186021c

इष्ट्वेष्टतपसः पूता ब्रह्मलोकम् उपाश्रिताः


उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः
इहत्यास् तत्र जायन्ते ये वै पुण्यकृतो जनाः
असत्कर्माणि कुर्वन्तस् तिर्यग्योनिषु चापरे
क्षीणायुषस् तथैवान्ये नश्यन्ति पृथिवीतले
अन्योन्यभक्षणे सक्ता लोभमोहसमन्विताः
इहैव परिवर्तन्ते न ते यान्त्य् उत्तरां दिशम्
ये गुरून् उपसेवन्ते नियता ब्रह्मचारिणः
पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः
इत्य् उक्तो ऽयं मया धर्मः संक्षेपाद् ब्रह्मनिर्मितः
धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान्
भीष्म उवाच
इत्य् उक्तो भृगुणा राजन् भरद्वाजः प्रतापवान्
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत्
एष ते प्रभवो राजञ् जगतः संप्रकीर्तितः
निखिलेन महाप्राज्ञ किं भूयः श्रोतुम् इच्छसि
युधिष्ठिर उवाच
आचारस्य विधिं तात प्रोच्यमानं त्वयानघ
श्रोतुम् इच्छामि धर्मज्ञ सर्वज्ञो ह्य् असि मे मतः
भीष्म उवाच
दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः
असन्तो ह्य् अभिविख्याताः सन्तश् चाचारलक्षणाः
पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः
राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः
शौचम् आवश्यकं कृत्वा देवतानां च तर्पणम्
धर्मम् आहुर् मनुष्याणाम् उपस्पृश्य नदीं तरेत्
सूर्यं सदोपतिष्ठेत न स्वप्याद् भास्करोदये
सायं प्रातर् जपन् संध्यां तिष्ठेत् पूर्वां तथापराम्
पञ्चार्द्रो भोजनं कुर्यात् प्राङ्मुखो मौनम् आस्थितः
na ninded अन्नभक्ष्यांश् च स्वाद्व् अस्वादु च भक्षयेत्
नार्द्रपाणिः समुत्तिष्ठेन् नार्द्रपादः स्वपेन् निशि
देवर्षिनारदप्रोक्तम् एतद् आचारलक्षणम्
शुचिकामम् अनड्वाहं देवगोष्ठं चतुष्पथम्
ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात् प्रदक्षिणम्
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च
सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते
सायं प्रातर् मनुष्याणाम् अशनं देवनिर्मितम्
नान्तरा भोजनं दृष्टम् उपवासी तथा भवेत्
होमकाले तथा जुह्वन्न् ऋतुकाले तथा व्रजन्
अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत्
अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम्
उपासीत जनः सत्यं सत्यं सन्त उपासते
यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात्
न भक्षयेद् वृथामांसं पृष्ठमांसं च वर्जयेत्
स्वदेशे परदेशे वा अतिथिं नोपवासयेत्
काम्यं कर्मफलं लब्ध्वा गुरूणाम् उपपादयेत्
गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम्
गुरून् अभ्यर्च्य युज्यन्ते आयुषा यशसा श्रिया
नेक्षेतादित्यम् उद्यन्तं न च नग्नां परस्त्रियम्
मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत्
तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः
सर्वम् आर्यकृतं शौचं वालसंस्पर्शनानि च
दर्शने दर्शने नित्यं सुखप्रश्नम् उदाहरेत्
सायं प्रातश् च विप्राणां प्रदिष्टम् अभिवादनम्
देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे
स्वाध्याये भोजने चैव दक्षिणं पाणिम् उद्धरेत्
पण्यानां शोभनं पण्यं कृषीणां बाद्यते कृषिः
बहुकारं च सस्यानां वाह्ये वाह्यं तथा गवाम्
संपन्नं भोजने नित्यं पानीये तर्पणं तथा
सुशृतं पायसे ब्रूयाद् यवाग्वां कृसरे तथा

12186022a
12186022c
12186023a
12186023c
12186024a
12186024c
12186025a
12186025c
12186026a
12186026c
12186027a
12186027c
12186028a
12186028c
12186029a
12186029c
12186030a
12186030c
12186031a
12186031c
12186032a
12186032c
12187001
12187001a
12187001c
12187002
12187002a
12187002c
12187003a
12187003c
12187004a
12187004c
12187005a
12187005c
12187006a
12187006c
12187007a
12187007c
12187008a
12187008c
12187009a
12187009c
12187010a
12187010c
12187011a
12187011c
12187012a
12187012c
12187013a
12187013c
12187014a
12187014c
12187015a
12187015c
12187016a
12187016c
12187017a
12187017c
12187018a
12187018c

श्मश्रुकर्मणि संप्राप्ते क्षुते स्नाने ऽथ भोजने


व्याधितानां च सर्वेषाम् आयुष्यम् अभिनन्दनम्
प्रत्यादित्यं न मेहेत न पश्येद् आत्मनः शकृत्
सुतस्त्रिया च शयनं सहभोज्यं च वर्जयेत्
त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत्
अवराणां समानानाम् उभयेषां न दुष्यति
हृदयं पापवृत्तानां पापम् आख्याति वैकृतम्
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने
ज्ञानपूर्वं कृतं पापं छादयन्त्य् अबहुश्रुताः
नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः
पापेन हि कृतं पापं पापम् एवानुवर्तते
धार्मिकेण कृतो धर्मः कर्तारम् अनुवर्तते
पापं कृतं न स्मरतीह मूढो; विवर्तमानस्य तद् एति कर्तुः
राहुर् यथा चन्द्रम् उपैति चापि; तथाबुधं पापम् उपैति कर्म
आशया संचितं द्रव्यं यत् काले नेह भुज्यते
तद् बुधा न प्रशंसन्ति मरणं न प्रतीक्षते
मानसं सर्वभूतानां धर्मम् आहुर् मनीषिणः
तस्मात् सर्वेषु भूतेषु मनसा शिवम् आचरेत्
एक एव चरेद् धर्मं नास्ति धर्मे सहायता
केवलं विधिम् आसाद्य सहायः किं करिष्यति
देवा योनिर् मनुष्याणां देवानाम् अमृतं दिवि
प्रेत्यभावे सुखं धर्माच् छश्वत् तैर् उपभुज्यते
युधिष्ठिर उवाच
अध्यात्मं नाम यद् इदं पुरुषस्येह चिन्त्यते
यद् अध्यात्मं यतश् चैतत् तन् मे ब्रूहि पितामह
भीष्म उवाच
अध्यात्मम् इति मां पार्थ यद् एतद् अनुपृच्छसि
तद् व्याख्यास्यामि ते तात श्रेयस्करतरं सुखम्
यज् ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति
फललाभश् च सद्यः स्यात् सर्वभूतहितं च तत्
पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ
ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः
महाभूतानि भूतेषु सागरस्योर्मयो यथा
प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः
तद्वद् भूतानि भूतात्मा सृष्ट्वा संहरते पुनः
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
अकरोत् तेषु वैषम्यं तत् तु जीवो ऽनु पश्यति
शब्दः श्रोत्रं तथा खानि त्रयम् आकाशयोनिजम्
वायोस् त्वक्स्पर्शचेष्टाश् च वाग् इत्य् एतच् चतुष्टयम्
रूपं चक्षुस् तथा पक्तिस् त्रिविधं तेज उच्यते
रसः क्लेदश् च जिह्वा च त्रयो जलगुणाः स्मृताः
घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास् त्रयः
महाभूतानि पञ्चैव षष्ठं तु मन उच्यते
इन्द्रियाणि मनश् चैव विज्ञानान्य् अस्य भारत
सप्तमी बुद्धिर् इत्य् आहुः क्षेत्रज्ञः पुनर् अष्टमः
चक्षुर् आलोकनायैव संशयं कुरुते मनः
बुद्धिर् अध्यवसायाय क्षेत्रज्ञः साक्षिवत् स्थितः
ऊर्ध्वं पादतलाभ्यां यद् अर्वाग् ऊर्ध्वं च पश्यति
एतेन सर्वम् एवेदं विद्ध्य् अभिव्याप्तम् अन्तरम्
पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः
तमो रजश् च सत्त्वं च विद्धि भावांस् तदाश्रयान्
एतां बुद्ध्वा नरो बुद्ध्या भूतानाम् आगतिं गतिम्
समवेक्ष्य शनैश् चैव लभते शमम् उत्तमम्
गुणान् नेनीयते बुद्धिर् बुद्धिर् एवेन्द्रियाण्य् अपि
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः
इति तन्मयम् एवैतत् सर्वं स्थावरजङ्गमम्
प्रलीयते चोद्भवति तस्मान् निर्दिश्यते तथा
येन पश्यति तच् चक्षुः शृणोति श्रोत्रम् उच्यते
जिघ्रति घ्राणम् इत्य् आहू रसं जानाति जिह्वया

12187019a
12187019c
12187020a
12187020c
12187021a
12187021c
12187022a
12187022c
12187023a
12187023c
12187024a
12187024c
12187025a
12187025c
12187026a
12187026c
12187027a
12187027c
12187028a
12187028c
12187029a
12187029c
12187030a
12187030c
12187031a
12187031c
12187032a
12187032c
12187033a
12187033c
12187034a
12187034c
12187035a
12187035c
12187036a
12187036c
12187037a
12187037c
12187038a
12187038c
12187039a
12187039c
12187040a
12187040c
12187041a
12187041c
12187042a
12187042c
12187043a
12187043c
12187044a
12187044c
12187045a
12187045c
12187046a
12187046c
12187047a
12187047c
12187048a
12187048c

त्वचा स्पृशति च स्पर्शान् बुद्धिर् विक्रियते ऽसकृत्


येन संकल्पयत्य् अर्थं किं चिद् भवति तन् मनः
अधिष्ठानानि बुद्धेर् हि पृथग् अर्थानि पञ्चधा
पञ्चेन्द्रियाणि यान्य् आहुस् तान्य् अदृश्यो ऽधितिष्ठति
पुरुषाधिष्ठिता बुद्धिस् त्रिषु भावेषु वर्तते
कदा चिल् लभते प्रीतिं कदा चिद् अनुशोचति
न सुखेन न दुःखेन कदा चिद् अपि वर्तते
एवं नराणां मनसि त्रिषु भावेष्व् अवस्थिता
सेयं भावात्मिका भावांस् त्रीन् एतान् नातिवर्तते
सरितां सागरो भर्ता महावेलाम् इवोर्मिमान्
अतिभावगता बुद्धिर् भावे मनसि वर्तते
प्रवर्तमानं हि रजस् तद्भावम् अनुवर्तते
इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा
प्रीतिः सत्त्वं रजः शोकस् तमो मोहश् च ते त्रयः
ये ये च भावा लोके ऽस्मिन् सर्वेष्व् एतेषु ते त्रिषु
इति बुद्धिगतिः सर्वा व्याख्याता तव भारत
इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता
सत्त्वं रजस् तमश् चैव प्राणिनां संश्रिताः सदा
त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते
सात्त्विकी राजसी चैव तामसी चेति भारत
सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः
तमोगुणेन संयुक्तौ भवतो ऽव्यावहारिकौ
तत्र यत् प्रीतिसंयुक्तं काये मनसि वा भवेत्
वर्तते सात्त्विको भाव इत्य् अवेक्षेत तत् तदा
अथ यद् दुःखसंयुक्तम् अतुष्टिकरम् आत्मनः
प्रवृत्तं रज इत्य् एव तन्न् असंरभ्य चिन्तयेत्
अथ यन् मोहसंयुक्तम् अव्यक्तम् इव यद् भवेत्
अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत्
प्रहर्षः प्रीतिर् आनन्दः सुखं संशान्तचित्तता
कथं चिद् अभिवर्तन्त इत्य् एते सात्त्विका गुणाः
अतुष्टिः परितापश् च शोको लोभस् तथाक्षमा
लिङ्गानि रजसस् तानि दृश्यन्ते हेत्वहेतुभिः
अभिमानस् तथा मोहः प्रमादः स्वप्नतन्द्रिता
कथं चिद् अभिवर्तन्ते विविधास् तामसा गुणाः
दूरगं बहुधागामि प्रार्थनासंशयात्मकम्
मनः सुनियतं यस्य स सुखी प्रेत्य चेह च
सत्त्वक्षेत्रज्ञयोर् एतद् अन्तरं पश्य सूक्ष्मयोः
सृजते तु गुणान् एक एको न सृजते गुणान्
मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सदा
अन्योन्यम् अन्यौ च यथा संप्रयोगस् तथा तयोः
पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा
यथा मत्स्यो जलं चैव संप्रयुक्तौ तथैव तौ
न गुणा विदुर् आत्मानं स गुणान् वेत्ति सर्वशः
परिद्रष्टा गुणानां च संस्रष्टा मन्यते सदा
इन्द्रियैस् तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः
निर्विचेष्टैर् अजानद्भिः परमात्मा प्रदीपवत्
सृजते हि गुणान् सत्त्वं क्षेत्रज्ञः परिपश्यति
संप्रयोगस् तयोर् एष सत्त्वक्षेत्रज्ञयोर् ध्रुवः
आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश् चन
सत्त्वं मनः संसृजति न गुणान् वै कदा चन
रश्मींस् तेषां स मनसा यदा सम्यङ् नियच्छति
तदा प्रकाशते ऽस्यात्मा घटे दीपो ज्वलन्न् इव
त्यक्त्वा यः प्राकृतं कर्म नित्यम् आत्मरतिर् मुनिः
सर्वभूतात्मभूतः स्यात् स गच्छेत् परमां गतिम्
यथा वारिचरः पक्षी लिप्यमानो न लिप्यते
एवम् एव कृतप्रज्ञो भूतेषु परिवर्तते
एवंस्वभावम् एवैतत् स्वबुद्ध्या विहरेन् नरः
अशोचन्न् अप्रहृष्यंश् च चरेद् विगतमत्सरः
स्वभावसिद्ध्या संसिद्धान् स नित्यं सृजते गुणान्
ऊर्णनाभिर् यथा स्रष्टा विज्ञेयास् तन्तुवद् गुणाः

12187049a
12187049c
12187050a
12187050c
12187051a
12187051c
12187052a
12187052c
12187053a
12187053c
12187054a
12187054c
12187055a
12187055c
12187056a
12187056c
12187057a
12187057c
12187058a
12187058c
12187059a
12187059c
12187060a
12187060c
12188001
12188001a
12188001c
12188002a
12188002c
12188003a
12188003c
12188004a
12188004c
12188005a
12188005c
12188006a
12188006c
12188007a
12188007c
12188008a
12188008c
12188009a
12188009c
12188010a
12188010c
12188011a
12188011c
12188012a
12188012c
12188013a
12188013c
12188014a
12188014c
12188015a
12188015c
12188016a
12188016c
12188017a
12188017c
12188018a

प्रध्वस्ता न निवर्तन्ते निवृत्तिर् नोपलभ्यते


प्रत्यक्षेण परोक्षं तद् अनुमानेन सिध्यति
एवम् एके व्यवस्यन्ति निवृत्तिर् इति चापरे
उभयं संप्रधार्यैतद् अध्यवस्येद् यथामति
इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम्
विमुच्य सुखम् आसीत न शोचेच् छिन्नसंशयः
मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः
अवगाह्य सुविद्वंसो विद्धि ज्ञानम् इदं तथा
महानदीं हि पारज्ञस् तप्यते न तरन् यथा
एवं ये विदुर् अध्यात्मं कैवल्यं ज्ञानम् उत्तमम्
एतां बुद्ध्वा नरः सर्वां भूतानाम् आगतिं गतिम्
अवेक्ष्य च शनैर् बुद्ध्या लभते शं परं ततः
त्रिवर्गो यस्य विदितः प्राग्ज्योतिः स विमुच्यते
अन्विष्य मनसा युक्तस् तत्त्वदर्शी निरुत्सुकः
न चात्मा शक्यते द्रष्टुम् इन्द्रियेषु विभागशः
तत्र तत्र विसृष्टेषु दुर्जयेष्व् अकृतात्मभिः
एतद् बुद्ध्वा भवेद् बुद्धः किम् अन्यद् बुद्धलक्षणम्
विज्ञाय तद् धि मन्यन्ते कृतकृत्या मनीषिणः
न भवति विदुषां ततो भयं; यद् अविदुषां सुमहद् भयं भवेत्
न हि गतिर् अधिकास्ति कस्य चित्; सति हि गुणे प्रवदन्त्य् अतुल्यताम्
यत् करोत्य् अनभिसंधिपूर्वकं; तच् च निर्णुदति यत् पुरा कृतम्
नाप्रियं तद् उभयं कुतः प्रियं; तस्य तज् जनयतीह कुर्वतः
लोक आतुरजनान् विराविणस्; तत् तद् एव बहु पश्य शोचतः
तत्र पश्य कुशलान् अशोचतो; ये विदुस् तद् उभयं पदं सदा
भीष्म उवाच
हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम्
यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः
यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः
महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः
नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः
जन्मदोषपरिक्षीणाः स्वभावे पर्यवस्थिताः
निर्द्वंद्वा नित्यसत्त्वस्था विमुक्ता नित्यम् आश्रिताः
असङ्गीन्य् अविवादीनि मनःशान्तिकराणि च
तत्र स्वाध्यायसंश्लिष्टम् एकाग्रं धारयेन् मनः
पिण्डीकृत्येन्द्रियग्रामम् आसीनः काष्ठवन् मुनिः
शब्दं न विन्देच् छ्रोत्रेण स्पर्शं त्वचा न वेदयेत्
रूपं न चक्षुषा विद्याज् जिह्वया न रसांस् तथा
घ्रेयाण्य् अपि च सर्वाणि जह्याद् ध्यानेन योगवित्
पञ्चवर्गप्रमाथीनि नेच्छेच् चैतानि वीर्यवान्
ततो मनसि संसज्य पञ्चवर्गं विचक्षणः
समादध्यान् मनो भ्रान्तम् इन्द्रियैः सह पञ्चभिः
विसंचारि निरालम्बं पञ्चद्वारं चलाचलम्
पूर्वे ध्यानपथे धीरः समादध्यान् मनो ऽन्तरम्
इन्द्रियाणि मनश् चैव यदा पिण्डीकरोत्य् अयम्
एष ध्यानपथः पूर्वो मया समनुवर्णितः
तस्य तत् पूर्वसंरुद्धं मनःषष्ठम् अनन्तरम्
स्फुरिष्यति समुद्भ्रान्तं विद्युद् अम्बुधरे यथा
जलबिन्दुर् यथा लोलः पर्णस्थः सर्वतश् चलः
एवम् एवास्य तच् चित्तं भवति ध्यानवर्त्मनि
समाहितं क्षणं किं चिद् ध्यानवर्त्मनि तिष्ठति
पुनर् वायुपथं भ्रान्तं मनो भवति वायुवत्
अनिर्वेदो गतक्लेशो गततन्द्रीर् अमत्सरः
समादध्यात् पुनश् चेतो ध्यानेन ध्यानयोगवित्
विचारश् च वितर्कश् च विवेकश् चोपजायते
मुनेः समादधानस्य प्रथमं ध्यानम् आदितः
मनसा क्लिश्यमानस् तु समाधानं च कारयेत्
न निर्वेदं मुनिर् गच्छेत् कुर्याद् एवात्मनो हितम्
पांसुभस्मकरीषाणां यथा वै राशयश् चिताः
सहसा वारिणा सिक्ता न यान्ति परिभावनाम्
किं चित् स्निग्धं यथा च स्याच् छुष्कचूर्णम् अभावितम्

12188018c
12188019a
12188019c
12188020a
12188020c
12188021a
12188021c
12188022a
12188022c
12189001
12189001a
12189001c
12189002a
12189002c
12189003a
12189003c
12189004a
12189004c
12189005a
12189005c
12189006
12189006a
12189006c
12189007a
12189007c
12189007e
12189008a
12189008c
12189009a
12189009c
12189010a
12189010c
12189011a
12189011c
12189011e
12189012a
12189012c
12189013a
12189013c
12189014a
12189014c
12189015a
12189015c
12189016a
12189016c
12189017a
12189017c
12189018a
12189018c
12189019a
12189019c
12189020a
12189020c
12189021a
12189021c
12190001
12190001a
12190001c
12190002
12190002a

क्रमशस् तु शनैर् गच्छेत् सर्वं तत् परिभावनम्


एवम् एवेन्द्रियग्रामं शनैः संपरिभावयेत्
संहरेत् क्रमशश् चैव स सम्यक् प्रशमिष्यति
स्वयम् एव मनश् चैव पञ्चवर्गश् च भारत
पूर्वं ध्यानपथं प्राप्य नित्ययोगेन शाम्यति
न तत् पुरुषकारेण न च दैवेन केन चित्
सुखम् एष्यति तत् तस्य यद् एवं संयतात्मनः
सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि
गच्छन्ति योगिनो ह्य् एवं निर्वाणं तन् निरामयम्
युधिष्ठिर उवाच
चातुराश्रम्यम् उक्तं ते राजधर्मास् तथैव च
नानाश्रयाश् च बहव इतिहासाः पृथग्विधाः
श्रुतास् त्वत्तः कथाश् चैव धर्मयुक्ता महामते
संदेहो ऽस्ति तु कश् चिन् मे तद् भवान् वक्तुम् अर्हति
जापकानां फलावाप्तिं श्रोतुम् इच्छामि भारत
किं फलं जपताम् उक्तं क्व वा तिष्ठन्ति जापकाः
जपस्य च विधिं कृत्स्नं वक्तुम् अर्हसि मे ऽनघ
जापका इति किं चैतत् सांख्ययोगक्रियाविधिः
किं यज्ञविधिर् एवैष किम् एतज् जप्यम् उच्यते
एतन् मे सर्वम् आचक्ष्व सर्वज्ञो ह्य् असि मे मतः
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
यमस्य यत् पुरा वृत्तं कालस्य ब्राह्मणस्य च
संन्यास एव वेदान्ते वर्तते जपनं प्रति
वेदवादाभिनिर्वृत्ता शान्तिर् ब्रह्मण्य् अवस्थितौ
मार्गौ ताव् अप्य् उभाव् एतौ संश्रितौ न च संश्रितौ
यथा संश्रूयते राजन् कारणं चात्र वक्ष्यते
मनःसमाधिर् अत्रापि तथेन्द्रियजयः स्मृतः
सत्यम् अग्निपरीचारो विविक्तानां च सेवनम्
ध्यानं तपो दमः क्षान्तिर् अनसूया मिताशनम्
विषयप्रतिसंहारो मितजल्पस् तथा शमः
एष प्रवृत्तको धर्मो निवृत्तकम् अथो शृणु
यथा निवर्तते कर्म जपतो ब्रह्मचारिणः
एतत् सर्वम् अशेषेण यथोक्तं परिवर्जयेत्
त्रिविधं मार्गम् आसाद्य व्यक्ताव्यक्तम् अनाश्रयम्
कुशोच्चयनिषण्णः सन् कुशहस्तः कुशैः शिखी
चीरैः परिवृतस् तस्मिन् मध्ये छन्नः कुशैस् तथा
विषयेभ्यो नमस्कुर्याद् विषयान् न च भावयेत्
साम्यम् उत्पाद्य मनसो मनस्य् एव मनो दधत्
तद् धिया ध्यायति ब्रह्म जपन् वै संहितां हिताम्
संन्यस्यत्य् अथ वा तां वै समाधौ पर्यवस्थितः
ध्यानम् उत्पादयत्य् अत्र संहिताबलसंश्रयात्
शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान्
अरागमोहो निर्द्वंद्वो न शोचति न सज्जते
न कर्ताकरणीयानां न कार्याणाम् इति स्थितिः
न चाहंकारयोगेन मनः प्रस्थापयेत् क्व चित्
न चात्मग्रहणे युक्तो नावमानी न चाक्रियः
ध्यानक्रियापरो युक्तो ध्यानवान् ध्याननिश्चयः
ध्याने समाधिम् उत्पाद्य तद् अपि त्यजति क्रमात्
स वै तस्याम् अवस्थायां सर्वत्यागकृतः सुखी
निरीहस् त्यजति प्राणान् ब्राह्मीं संश्रयते तनुम्
अथ वा नेच्छते तत्र ब्रह्मकायनिषेवणम्
उत्क्रामति च मार्गस्थो नैव क्व चन जायते
आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः
अमृतं विरजःशुद्धम् आत्मानं प्रतिपद्यते
युधिष्ठिर उवाच
गतीनाम् उत्तमा प्राप्तिः कथिता जापकेष्व् इह
एकैवैषा गतिस् तेषाम् उत यान्त्य् अपराम् अपि
भीष्म उवाच
शृणुष्वावहितो राजञ् जापकानां गतिं विभो

12190002c
12190003a
12190003c
12190004a
12190004c
12190005a
12190005c
12190006a
12190006c
12190007a
12190007c
12190008a
12190008c
12190009a
12190009c
12190010a
12190010c
12190011a
12190011c
12190012
12190012a
12190012c
12190013
12190013a
12190013c
12191001
12191001a
12191001c
12191002
12191002a
12191002c
12191003a
12191003c
12191004a
12191004c
12191005a
12191005c
12191006a
12191006c
12191007a
12191007c
12191008a
12191008c
12191009a
12191009c
12191010a
12191010c
12191011a
12191011c
12192001
12192001a
12192001c
12192002
12192002a
12192002c
12192003a
12192003c
12192004a
12192004c
12192005a

यथा गच्छन्ति निरयम् अनेकं पुरुषर्षभ


यथोक्तम् एतत् पूर्वं यो नानुतिष्ठति जापकः
एकदेशक्रियश् चात्र निरयं स निगच्छति
अवज्ञानेन कुरुते न तुष्यति न शोचति
ईदृशो जापको याति निरयं नात्र संशयः
अहंकारकृतश् चैव सर्वे निरयगामिनः
परावमानी पुरुषो भविता निरयोपगः
अभिध्यापूर्वकं जप्यं कुरुते यश् च मोहितः
यत्राभिध्यां स कुरुते तं वै निरयम् ऋच्छति
अथैश्वर्यप्रवृत्तः सञ् जापकस् तत्र रज्यते
स एव निरयस् तस्य नासौ तस्मात् प्रमुच्यते
रागेण जापको जप्यं कुरुते तत्र मोहितः
यत्रास्य रागः पतति तत्र तत्रोपजायते
दुर्बुद्धिर् अकृतप्रज्ञश् चले मनसि तिष्ठति
चलाम् एव गतिं याति निरयं वाधिगच्छति
अकृतप्रज्ञको बालो मोहं गच्छति जापकः
स मोहान् निरयं याति तत्र गत्वानुशोचति
दृढग्राही करोमीति जप्यं जपति जापकः
न संपूर्णो न वा युक्तो निरयं सो ऽधिगच्छति
युधिष्ठिर उवाच
अनिमित्तं परं यत् तद् अव्यक्तं ब्रह्मणि स्थितम्
सद्भूतो जापकः कस्मात् स शरीरम् अथाविशेत्
भीष्म उवाच
दुष्प्रज्ञानेन निरया बहवः समुदाहृताः
प्रशस्तं जापकत्वं च दोषाश् चैते तदात्मकाः
युधिष्ठिर उवाच
कीदृशो जापको याति निरयं वर्णयस्व मे
कौतूहलं हि मे जातं तद् भवान् वक्तुम् अर्हति
भीष्म उवाच
धर्मस्यांशः प्रसूतो ऽसि धर्मिष्ठो ऽसि स्वभावतः
धर्ममूलाश्रयं वाक्यं शृणुष्वावहितो ऽनघ
अमूनि यानि स्थानानि देवानां परमात्मनाम्
नानासंस्थानवर्णानि नानारूपफलानि च
दिव्यानि कामचारीणि विमानानि सभास् तथा
आक्रीडा विविधा राजन् पद्मिन्यश् चामलोदकाः
चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः
मरुतां विश्वदेवानां साध्यानाम् अश्विनोर् अपि
रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम्
एते वै निरयास् तात स्थानस्य परमात्मनः
अभयं चानिमित्तं च न च क्लेशभयावृतम्
द्वाभ्यां मुक्तं त्रिभिर् मुक्तम् अष्टाभिस् त्रिभिर् एव च
चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम्
अप्रहर्षम् अनानन्दम् अशोकं विगतक्लमम्
कालः संपच्यते तत्र न कालस् तत्र वै प्रभुः
स कालस्य प्रभू राजन् स्वर्गस्यापि तथेश्वरः
आत्मकेवलतां प्राप्तस् तत्र गत्वा न शोचति
ईदृशं परमं स्थानं निरयास् ते च तादृशाः
एते ते निरयाः प्रोक्ताः सर्व एव यथातथम्
तस्य स्थानवरस्येह सर्वे निरयसंज्ञिताः
युधिष्ठिर उवाच
कालमृत्युयमानां च ब्राह्मणस्य च सत्तम
विवादो व्याहृतः पूर्वं तद् भवान् वक्तुम् अर्हति
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
इक्ष्वाकोः सूर्यपुत्रस्य यद् वृत्तं ब्राह्मणस्य च
कालस्य मृत्योश् च तथा यद् वृत्तं तन् निबोध मे
यथा स तेषां संवादो यस्मिन् स्थाने ऽपि चाभवत्
ब्राह्मणो जापकः कश् चिद् धर्मवृत्तो महायशाः
षडङ्गविन् महाप्राज्ञः पैप्पलादिः स कौशिकः
तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च

12192005c
12192006a
12192006c
12192007a
12192007c
12192008a
12192008c
12192009a
12192009c
12192010a
12192010c
12192011
12192011a
12192011c
12192012
12192012a
12192012c
12192013a
12192013c
12192014a
12192014c
12192015a
12192015c
12192016a
12192016c
12192016e
12192017a
12192017c
12192018a
12192018c
12192019
12192019a
12192019c
12192020a
12192020c
12192021a
12192021c
12192022
12192022a
12192022c
12192023
12192023a
12192023c
12192024
12192024a
12192024c
12192025
12192025a
12192025c
12192026
12192026a
12192026c
12192027
12192027a
12192027c
12192028
12192028a
12192028c
12192029a
12192029c

वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः


सो ऽन्त्यं ब्राह्मं तपस् तेपे संहितां संयतो जपन्
तस्य वर्षसहस्रं तु नियमेन तथा गतम्
स देव्या दर्शितः साक्षात् प्रीतास्मीति तदा किल
जप्यम् आवर्तयंस् तूष्णीं न च तां किं चिद् अब्रवीत्
तस्यानुकम्पया देवी प्रीता समभवत् तदा
वेदमाता ततस् तस्य तज् जप्यं समपूजयत्
समाप्तजप्यस् तूत्थाय शिरसा पादयोस् तथा
पपात देव्या धर्मात्मा वचनं चेदम् अब्रवीत्
दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम
यदि वापि प्रसन्नासि जप्ये मे रमतां मनः
सावित्र्य् उवाच
किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते
प्रब्रूहि जपतां श्रेष्ठ सर्वं तत् ते भविष्यति
भीष्म उवाच
इत्य् उक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित्
जप्यं प्रति ममेच्छेयं वर्धत्व् इति पुनः पुनः
मनसश् च समाधिर् मे वर्धेताहरहः शुभे
तत् तथेति ततो देवी मधुरं प्रत्यभाषत
इदं चैवापरं प्राह देवी तत्प्रियकाम्यया
निरयं नैव यातासि यत्र याता द्विजर्षभाः
यास्यसि ब्रह्मणः स्थानम् अनिमित्तम् अनिन्दितम्
साधये भविता चैतद् यत् त्वयाहम् इहार्थिता
नियतो जप चैकाग्रो धर्मस् त्वां समुपैष्यति
कालो मृत्युर् यमश् चैव समायास्यन्ति ते ऽन्तिकम्
भविता च विवादो ऽत्र तव तेषां च धर्मतः
एवम् उक्त्वा भगवती जगाम भवनं स्वकम्
ब्राह्मणो ऽपि जपन्न् आस्ते दिव्यं वर्षशतं तदा
समाप्ते नियमे तस्मिन्न् अथ विप्रस्य धीमतः
साक्षात् प्रीतस् तदा धर्मो दर्शयाम् आस तं द्विजम्
धर्म उवाच
द्विजाते पश्य मां धर्मम् अहं त्वां द्रष्टुम् आगतः
जप्यस्य च फलं यत् ते संप्राप्तं तच् च मे शृणु
जिता लोकास् त्वया सर्वे ये दिव्या ये च मानुषाः
देवानां निरयान् साधो सर्वान् उत्क्रम्य यास्यसि
प्राणत्यागं कुरु मुने गच्छ लोकान् यथेप्सितान्
त्यक्त्वात्मनः शरीरं च ततो लोकान् अवाप्स्यसि
ब्राह्मण उवाच
कृतं लोकैर् हि मे धर्म गच्छ च त्वं यथासुखम्
बहुदुःखसुखं देहं नोत्सृजेयम् अहं विभो
धर्म उवाच
अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुंगव
स्वर्ग आरोह्यतां विप्र किं वा ते रोचते ऽनघ
ब्राह्मण उवाच
न रोचये स्वर्गवासं विना देहाद् अहं विभो
गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना
धर्म उवाच
अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव
गच्छ लोकान् अरजसो यत्र गत्वा न शोचसि
ब्राह्मण उवाच
रमे जपन् महाभाग कृतं लोकैः सनातनैः
सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो
धर्म उवाच
यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज
एष कालस् तथा मृत्युर् यमश् च त्वाम् उपागताः
भीष्म उवाच
अथ वैवस्वतः कालो मृत्युश् च त्रितयं विभो
ब्राह्मणं तं महाभागम् उपागम्येदम् अब्रुवन्
तपसो ऽस्य सुतप्तस्य तथा सुचरितस्य च
फलप्राप्तिस् तव श्रेष्ठा यमो ऽहं त्वाम् उपब्रुवे

12192030a
12192030c
12192031a
12192031c
12192032
12192032a
12192032c
12192033
12192033a
12192033c
12192034a
12192034c
12192035a
12192035c
12192036a
12192036c
12192037a
12192037c
12192038
12192038a
12192038c
12192039
12192039a
12192039c
12192040a
12192040c
12192040e
12192041
12192041a
12192041c
12192042
12192042a
12192042c
12192043
12192043a
12192043c
12192044
12192044a
12192044c
12192045
12192045a
12192045c
12192046
12192046a
12192046c
12192047
12192047a
12192047c
12192048
12192048a
12192048c
12192049a
12192049c
12192050
12192050a
12192050c
12192051
12192051a
12192051c
12192052

यथावद् अस्य जप्यस्य फलं प्राप्तस् त्वम् उत्तमम्


कालस् ते स्वर्गम् आरोढुं कालो ऽहं त्वाम् उपागतः
मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वयम् आगतम्
कालेन चोदितं विप्र त्वाम् इतो नेतुम् अद्य वै
ब्राह्मण उवाच
स्वागतं सूर्यपुत्राय कालाय च महात्मने
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः
भीष्म उवाच
अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस् तत्र समागमे
अब्रवीत् परमप्रीतः स्वशक्त्या किं करोमि वः
तस्मिन्न् एवाथ काले तु तीर्थयात्राम् उपागतः
इक्ष्वाकुर् अगमत् तत्र समेता यत्र ते विभो
सर्वान् एव तु राजर्षिः संपूज्याभिप्रणम्य च
कुशलप्रश्नम् अकरोत् सर्वेषां राजसत्तमः
तस्मै सो ऽथासनं दत्त्वा पाद्यम् अर्घ्यं तथैव च
अब्रवीद् ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम्
स्वागतं ते महाराज ब्रूहि यद् यद् इहेच्छसि
स्वशक्त्या किं करोमीह तद् भवान् प्रब्रवीतु मे
राजोवाच
राजाहं ब्राह्मणश् च त्वं यदि षट्कर्मसंस्थितः
ददामि वसु किं चित् ते प्रार्थितं तद् वदस्व मे
ब्राह्मण उवाच
द्विविधा ब्राह्मणा राजन् धर्मश् च द्विविधः स्मृतः
प्रवृत्तश् च निवृत्तश् च निवृत्तो ऽस्मि प्रतिग्रहात्
तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप
अहं न प्रतिगृह्णामि किम् इष्टं किं ददानि ते
ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम्
राजोवाच
क्षत्रियो ऽहं न जानामि देहीति वचनं क्व चित्
प्रयच्छ युद्धम् इत्य् एवं वादिनः स्मो द्विजोत्तम
ब्राह्मण उवाच
तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप
अन्योन्यस्योत्तरं नास्ति यद् इष्टं तत् समाचर
राजोवाच
स्वशक्त्याहं ददानीति त्वया पूर्वं प्रभाषितम्
याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज
ब्राह्मण उवाच
युद्धं मम सदा वाणी याचतीति विकत्थसे
न च युद्धं मया सार्धं किमर्थं याचसे पुनः
राजोवाच
वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः
वाग्युद्धं तद् इदं तीव्रं मम विप्र त्वया सह
ब्राह्मण उवाच
सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम्
ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम्
राजोवाच
यत् तद् वर्षशतं पूर्णं जप्यं वै जपता त्वया
फलं प्राप्तं तत् प्रयच्छ मम दित्सुर् भवान् यदि
ब्राह्मण उवाच
परमं गृह्यतां तस्य फलं यज् जपितं मया
अर्धं त्वम् अविचारेण फलं तस्य समाप्नुहि
अथ वा सर्वम् एवेह जप्यकं मामकं फलम्
राजन् प्राप्नुहि कामं त्वं यदि सर्वम् इहेच्छसि
राजोवाच
कृतं सर्वेण भद्रं ते जप्यं यद् याचितं मया
स्वस्ति ते ऽस्तु गमिष्यामि किं च तस्य फलं वद
ब्राह्मण उवाच
फलप्राप्तिं न जानामि दत्तं यज् जपितं मया
अयं धर्मश् च कालश् च यमो मृत्युश् च साक्षिणः
राजोवाच

12192052a
12192052c
12192053
12192053a
12192053c
12192054a
12192054c
12192055a
12192055c
12192056a
12192056c
12192057a
12192057c
12192058a
12192058c
12192059a
12192059c
12192060a
12192060c
12192061a
12192061c
12192062a
12192062c
12192063a
12192063c
12192064a
12192064c
12192065a
12192065c
12192066a
12192066c
12192067a
12192067c
12192068a
12192068c
12192069a
12192069c
12192070a
12192070c
12192071a
12192071c
12192072a
12192072c
12192073
12192073a
12192073c
12192074
12192074a
12192074c
12192075
12192075a
12192075c
12192076
12192076a
12192076c
12192077
12192077a
12192077c
12192078
12192078a

अज्ञातम् अस्य धर्मस्य फलं मे किं करिष्यति


प्राप्नोतु तत् फलं विप्रो नाहम् इच्छे ससंशयम्
ब्राह्मण उवाच
नाददे ऽपरवक्तव्यं दत्तं वाचा फलं मया
वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि
नाभिसंधिर् मया जप्ये कृतपूर्वः कथं चन
जप्यस्य राजशार्दूल कथं ज्ञास्याम्य् अहं फलम्
ददस्वेति त्वया चोक्तं ददामीति तथा मया
न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव
अथैवं वदतो मे ऽद्य वचनं न करिष्यसि
महान् अधर्मो भविता तव राजन् मृषाकृतः
न युक्तं तु मृषा वाणी त्वया वक्तुम् अरिंदम
तथा मयाप्य् अभ्यधिकं मृषा वक्तुं न शक्यते
संश्रुतं च मया पूर्वं ददानीत्य् अविचारितम्
तद् गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान्
इहागम्य हि मां राजञ् जाप्यं फलम् अयाचिथाः
तन् मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरो ऽपि च
नायं लोको ऽस्ति न परो न च पूर्वान् स तारयेत्
कुत एवावरान् राजन् मृषावादपरायणः
न यज्ञाध्ययने दानं नियमास् तारयन्ति हि
तथा सत्यं परे लोके यथा वै पुरुषर्षभ
तपांसि यानि चीर्णानि चरिष्यसि च यत् तपः
समाः शतैः सहस्रैश् च तत् सत्यान् न विशिष्यते
सत्यम् एकाक्षरं ब्रह्म सत्यम् एकाक्षरं तपः
सत्यम् एकाक्षरो यज्ञः सत्यम् एकाक्षरं श्रुतम्
सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम्
सत्याद् धर्मो दमश् चैव सर्वं सत्ये प्रतिष्ठितम्
सत्यं वेदास् तथाङ्गानि सत्यं यज्ञस् तथा विधिः
व्रतचर्यास् तथा सत्यम् ओंकारः सत्यम् एव च
प्राणिनां जननं सत्यं सत्यं संततिर् एव च
सत्येन वायुर् अभ्येति सत्येन तपते रविः
सत्येन चाग्निर् दहति स्वर्गः सत्ये प्रतिष्ठितः
सत्यं यज्ञस् तपो वेदाः स्तोभा मन्त्राः सरस्वती
तुलाम् आरोपितो धर्मः सत्यं चैवेति नः श्रुतम्
समां कक्षां धारयतो यतः सत्यं ततो ऽधिकम्
यतो धर्मस् ततः सत्यं सर्वं सत्येन वर्धते
किमर्थम् अनृतं कर्म कर्तुं राजंस् त्वम् इच्छसि
सत्ये कुरु स्थिरं भावं मा राजन्न् अनृतं कृथाः
कस्मात् त्वम् अनृतं वाक्यं देहीति कुरुषे ऽशुभम्
यदि जप्यफलं दत्तं मया नेषिष्यसे नृप
स्वधर्मेभ्यः परिभ्रष्टो लोकान् अनुचरिष्यसि
संश्रुत्य यो न दित्सेत याचित्वा यश् च नेच्छति
उभाव् आनृतिकाव् एतौ न मृषा कर्तुम् अर्हसि
राजोवाच
योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज
दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम्
ब्राह्मण उवाच
न छन्दयामि ते राजन् नापि ते गृहम् आव्रजम्
इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम्
धर्म उवाच
अविवादो ऽस्तु युवयोर् वित्तं मां धर्मम् आगतम्
द्विजो दानफलैर् युक्तो राजा सत्यफलेन च
स्वर्ग उवाच
स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयम् आगतम्
अविवादो ऽस्तु युवयोर् उभौ तुल्यफलौ युवाम्
राजोवाच
कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम्
विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम्
ब्राह्मण उवाच
बाल्ये यदि स्याद् अज्ञानान् मया हस्तः प्रसारितः

12192078c
12192079a
12192079c
12192079e
12192080
12192080a
12192080c
12192081a
12192081c
12192082a
12192082c
12192083
12192083a
12192083c
12192084a
12192084c
12192085a
12192085c
12192086a
12192086c
12192087
12192087a
12192087c
12192088
12192088a
12192088c
12192089
12192089a
12192089c
12192090
12192090a
12192090c
12192091a
12192091c
12192092a
12192092c
12192093a
12192093c
12192094a
12192094c
12192095a
12192095c
12192096a
12192096c
12192097a
12192097c
12192098
12192098a
12192098c
12192099
12192099a
12192099c
12192100
12192100a
12192100c
12192101
12192101a
12192101c
12192102
12192102a

निवृत्तिलक्षणं धर्मम् उपासे संहितां जपन्


निवृत्तं मां चिरं राजन् विप्रं लोभयसे कथम्
स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप
तपःस्वाध्यायशीलो ऽहं निवृत्तश् च प्रतिग्रहात्
राजोवाच
यदि विप्र निसृष्टं ते जप्यस्य फलम् उत्तमम्
आवयोर् यत् फलं किं चित् सहितं नौ तद् अस्त्व् इह
द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः
यदि धर्मः श्रुतो विप्र सहैव फलम् अस्तु नौ
मा वा भूत् सहभोज्यं नौ मदीयं फलम् आप्नुहि
प्रतीच्छ मत्कृतं धर्मं यदि ते मय्य् अनुग्रहः
भीष्म उवाच
ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ
गृहीत्वान्योन्यम् आवेष्ट्य कुचेलाव् ऊचतुर् वचः
न मे धारयसीत्य् एको धारयामीति चापरः
इहास्ति नौ विवादो ऽयम् अयं राजानुशासकः
सत्यं ब्रवीम्य् अहम् इदं न मे धारयते भवान्
अनृतं वदसीह त्वम् ऋणं ते धारयाम्य् अहम्
ताव् उभौ भृशसंतप्तौ राजानम् इदम् ऊचतुः
परीक्ष्यतां यथा स्याव नावाम् इह विगर्हितौ
विरूप उवाच
धारयामि नरव्याघ्र विकृतस्येह गोः फलम्
ददतश् च न गृह्णाति विकृतो मे महीपते
विकृत उवाच
न मे धारयते किं चिद् विरूपो ऽयं नराधिप
मिथ्या ब्रवीत्य् अयं हि त्वा मिथ्याभासं नराधिप
राजोवाच
विरूप किं धारयते भवान् अस्य वदस्व मे
श्रुत्वा तथा करिष्यामीत्य् एवं मे धीयते मतिः
विरूप उवाच
शृणुष्वावहितो राजन् यथैतद् धारयाम्य् अहम्
विकृतस्यास्य राजर्षे निखिलेन नरर्षभ
अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ
धेनुर् विप्राय राजर्षे तपःस्वाध्यायशीलिने
तस्याश् चायं मया राजन् फलम् अभ्येत्य याचितः
विकृतेन च मे दत्तं विशूद्धेनान्तरात्मना
ततो मे सुकृतं कर्म कृतम् आत्मविशुद्धये
गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने
ते चोञ्छवृत्तये राजन् मया समपवर्जिते
यथाविधि यथाश्रद्धं तद् अस्याहं पुनः प्रभो
इहाद्य वै गृहीत्वा तत् प्रयच्छे द्विगुणं फलम्
एकस्याः पुरुषव्याघ्र कः शुद्धः को ऽत्र दोषवान्
एवं विवदमानौ स्वस् त्वाम् इहाभ्यागतौ नृप
कुरु धर्मम् अधर्मं वा विनये नौ समाधय
यदि नेच्छति मे दानं यथा दत्तम् अनेन वै
भवान् अत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः
राजोवाच
दीयमानं न गृह्णासि ऋणं कस्मात् त्वम् अद्य वै
यथैव ते ऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम्
विकृत उवाच
दीयताम् इत्य् अनेनोक्तं ददानीति तथा मया
नायं मे धारयत्य् अत्र गम्यतां यत्र वाञ्छति
राजोवाच
ददतो ऽस्य न गृह्णासि विषमं प्रतिभाति मे
दण्ड्यो हि त्वं मम मतो नास्त्य् अत्र खलु संशयः
विकृत उवाच
मयास्य दत्तं राजर्षे गृह्णीयां तत् कथं पुनः
कामम् अत्रापराधो मे दण्ड्यम् आज्ञापय प्रभो
विरूप उवाच
दीयमानं यदि मया नेषिष्यसि कथं चन

12192102c
12192103
12192103a
12192103c
12192104
12192104a
12192104c
12192105
12192105a
12192105c
12192106a
12192106c
12192107
12192107a
12192107c
12192108a
12192108c
12192109
12192109a
12192109c
12192110
12192110a
12192110c
12192111a
12192111c
12192112
12192112a
12192112c
12192113
12192113a
12192113c
12192114
12192114a
12192114c
12192115a
12192115c
12192116a
12192116c
12192117
12192117a
12192117c
12192118a
12192118c
12192119a
12192119c
12192120a
12192120c
12192121a
12192121c
12192122a
12192122c
12192123a
12192123c
12192124a
12192124c
12192125a
12192125c
12192126a
12192126c
12192127a

नियंस्यति त्वा नृपतिर् अयं धर्मानुशासकः


विकृत उवाच
स्वं मया याचितेनेह दत्तं कथम् इहाद्य तत्
गृह्णीयां गच्छतु भवान् अभ्यनुज्ञां ददानि ते
ब्राह्मण उवाच
श्रुतम् एतत् त्वया राजन्न् अनयोः कथितं द्वयोः
प्रतिज्ञातं मया यत् ते तद् गृहाणाविचारितम्
राजोवाच
प्रस्तुतं सुमहत् कार्यम् आवयोर् गह्वरं यथा
जापकस्य दृढीकारः कथम् एतद् भविष्यति
यदि तावन् न गृह्णामि ब्राह्मणेनापवर्जितम्
कथं न लिप्येयम् अहं दोषेण महताद्य वै
भीष्म उवाच
तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः
नेदानीं माम् इहासाद्य राजधर्मो भवेन् मृषा
स्वधर्मः परिपाल्यश् च राज्ञाम् एष विनिश्चयः
विप्रधर्मश् च सुगुरुर् माम् अनात्मानम् आविशत्
ब्राह्मण उवाच
गृहाण धारये ऽहं ते याचितं ते श्रुतं मया
न चेद् ग्रहीष्यसे राजञ् शपिष्ये त्वां न संशयः
राजोवाच
धिग् राजधर्मं यस्यायं कार्यस्येह विनिश्चयः
इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेद् इति
एष पाणिर् अपूर्वं भो निक्षेपार्थं प्रसारितः
यन् मे धारयसे विप्र तद् इदानीं प्रदीयताम्
ब्राह्मण उवाच
संहितां जपता यावान् मया कश् चिद् गुणः कृतः
तत् सर्वं प्रतिगृह्णीष्व यदि किं चिद् इहास्ति मे
राजोवाच
जलम् एतन् निपतितं मम पाणौ द्विजोत्तम
समम् अस्तु सहैवास्तु प्रतिगृह्णातु वै भवान्
विरूप उवाच
कामक्रोधौ विद्धि नौ त्वम् आवाभ्यां कारितो भवान्
समेति च यद् उक्तं ते समा लोकास् तवास्य च
नायं धारयते किं चिज् जिज्ञासा त्वत्कृते कृता
कालो धर्मस् तथा मृत्युः कामक्रोधौ तथा युवाम्
सर्वम् अन्योन्यनिकषे निघृष्टं पश्यतस् तव
गच्छ लोकाञ् जितान् स्वेन कर्मणा यत्र वाञ्छसि
भीष्म उवाच
जापकानां फलावाप्तिर् मया ते संप्रकीर्तिता
गतिः स्थानं च लोकाश् च जापकेन यथा जिताः
प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम्
अथ वाग्निं समायाति सूर्यम् आविशते ऽपि वा
स तैजसेन भावेन यदि तत्राश्नुते रतिम्
गुणांस् तेषां समादत्ते रागेण प्रतिमोहितः
एवं सोमे तथा वायौ भूम्याकाशशरीरगः
सरागस् तत्र वसति गुणांस् तेषां समाचरन्
अथ तत्र विरागी स गच्छति त्व् अथ संशयम्
परम् अव्ययम् इच्छन् स तम् एवाविशते पुनः
अमृताच् चामृतं प्राप्तः शीतीभूतो निरात्मवान्
ब्रह्मभूतः स निर्द्वंद्वः सुखी शान्तो निरामयः
ब्रह्मस्थानम् अनावर्तम् एकम् अक्षरसंज्ञकम्
अदुःखम् अजरं शान्तं स्थानं तत् प्रतिपद्यते
चतुर्भिर् लक्षणैर् हीनं तथा षड्भिः सषोडशैः
पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते
अथ वेच्छति रागात्मा सर्वं तद् अधितिष्ठति
यच् च प्रार्थयते तच् च मनसा प्रतिपद्यते
अथ वा वीक्षते लोकान् सर्वान् निरयसंस्थितान्
निःस्पृहः सर्वतो मुक्तस् तत्रैव रमते सुखी
एवम् एषा महाराज जापकस्य गतिर् यथा

12192127c
12193001
12193001a
12193001c
12193002a
12193002c
12193003
12193003a
12193003c
12193004a
12193004c
12193005a
12193005c
12193006a
12193006c
12193007
12193007a
12193007c
12193008
12193008a
12193008c
12193009
12193009a
12193009c
12193010a
12193010c
12193011a
12193011c
12193012a
12193012c
12193012e
12193013a
12193013c
12193013e
12193014a
12193014c
12193015a
12193015c
12193016a
12193016c
12193017a
12193017c
12193018a
12193018c
12193019a
12193019c
12193020a
12193020c
12193021a
12193021c
12193022a
12193022c
12193023a
12193023c
12193024a
12193024c
12193025a
12193025c
12193026a
12193026c

एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि


युधिष्ठिर उवाच
किम् उत्तरं तदा तौ स्म चक्रतुस् तेन भाषिते
ब्राह्मणो वाथ वा राजा तन् मे ब्रूहि पितामह
अथ वा तौ गतौ तत्र यद् एतत् कीर्तितं त्वया
संवादो वा तयोः को ऽभूत् किं वा तौ तत्र चक्रतुः
भीष्म उवाच
तथेत्य् एवं प्रतिश्रुत्य धर्मं संपूज्य चाभिभो
यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः
पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः
सर्वान् संपूज्य शिरसा राजानं सो ऽब्रवीद् वचः
फलेनानेन संयुक्तो राजर्षे गच्छ पुण्यताम्
भवता चाभ्यनुज्ञातो जपेयं भूय एव हि
वरश् च मम पूर्वं हि देव्या दत्तो महाबल
श्रद्धा ते जपतो नित्यं भवितेति विशां पते
राजोवाच
यद्य् एवम् अफला सिद्धिः श्रद्धा च जपितुं तव
गच्छ विप्र मया सार्धं जापकं फलम् आप्नुहि
ब्राह्मण उवाच
कृतः प्रयत्नः सुमहान् सर्वेषां संनिधाव् इह
सह तुल्यफलौ चावां गच्छावो यत्र नौ गतिः
भीष्म उवाच
व्यवसायं तयोस् तत्र विदित्वा त्रिदशेश्वरः
सह देवैर् उपययौ लोकपालैस् तथैव च
साध्या विश्वे ऽथ मरुतो ज्योतींषि सुमहान्ति च
नद्यः शैलाः समुद्राश् च तीर्थानि विविधानि च
तपांसि संयोगविधिर् वेदाः स्तोभाः सरस्वती
नारदः पर्वतश् चैव विश्वावसुर् हहा हुहूः
गन्धर्वश् चित्रसेनश् च परिवारगणैर् युतः
नागाः सिद्धाश् च मुनयो देवदेवः प्रजापतिः
विष्णुः सहस्रशीर्षश् च देवो ऽचिन्त्यः समागमत्
अवाद्यन्तान्तरिक्षे च भेर्यस् तूर्याणि चाभिभो
पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम्
ननृतुश् चाप्सरःसंघास् तत्र तत्र समन्ततः
अथ स्वर्गस् तथा रूपी ब्राह्मणं वाक्यम् अब्रवीत्
संसिद्धस् त्वं महाभाग त्वं च सिद्धस् तथा नृप
अथ तौ सहितौ राजन्न् अन्योन्येन विधानतः
विषयप्रतिसंहारम् उभाव् एव प्रचक्रतुः
प्राणापानौ तथोदानं समानं व्यानम् एव च
एवं तान् मनसि स्थाप्य दधतुः प्राणयोर् मनः
उपस्थितकृतौ तत्र नासिकाग्रम् अधो भ्रुवौ
कुङ्कुण्यां चैव मनसा शनैर् धारयतः स्म तौ
निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ
जितासनौ तथाधाय मूर्धन्य् आत्मानम् एव च
तालुदेशम् अथोद्दाल्य ब्राह्मणस्य महात्मनः
ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा
हाहाकारस् ततो दिक्षु सर्वासु सुमहान् अभूत्
तज् ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत् तदा
ततः स्वागतम् इत्य् आह तत् तेजः स पितामहः
प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशां पते
भूयश् चैवापरं प्राह वचनं मधुरं स्म सः
जापकैस् तुल्यफलता योगानां नात्र संशयः
योगस्य तावद् एतेभ्यः फलं प्रत्यक्षदर्शनम्
जापकानां विशिष्टं तु प्रत्युत्थानं समाधिकम्
उष्यतां मयि चेत्य् उक्त्वाचेतयत् स ततः पुनः
अथास्य प्रविवेशास्यं ब्राह्मणो विगतज्वरः
राजाप्य् एतेन विधिना भगवन्तं पितामहम्
यथैव द्विजशार्दूलस् तथैव प्राविशत् तदा
स्वयंभुवम् अथो देवा अभिवाद्य ततो ऽब्रुवन्
जापकार्थम् अयं यत्नस् तदर्थं वयम् आगताः

12193027a
12193027c
12193027e
12193028
12193028a
12193028c
12193029a
12193029c
12193029e
12193030
12193030a
12193030c
12193031a
12193031c
12193032a
12193032c
12194001
12194001a
12194001c
12194002
12194002a
12194002c
12194003a
12194003c
12194004a
12194004c
12194005a
12194005c
12194006a
12194006c
12194007a
12194007c
12194008a
12194008c
12194009a
12194009c
12194010
12194010a
am
12194010c
12194010e
12194011a
12194011c
12194011e
12194012a
12194012c
12194013a
12194013c
12194014a
12194014c
12194015a
ca
12194015c
12194016a
12194016c
12194017a
a
12194017c
12194018a
12194018c

कृतपूजाव् इमौ तुल्यं त्वया तुल्यफलाव् इमौ


योगजापकयोर् दृष्टं फलं सुमहद् अद्य वै
सर्वा&l लोकान् अतीत्यैतौ गच्छेतां यत्र वाञ्छितम्
ब्रह्मोवाच
महास्मृतिं पठेद् यस् तु तथैवानुस्मृतिं शुभाम्
ताव् अप्य् एतेन विधिना गच्छेतां मत्सलोकताम्
यश् च योगे भवेद् भक्तः सो ऽपि नास्त्य् अत्र संशयः
विधिनानेन देहान्ते मम लोकान् अवाप्नुयात्
गम्यतां साधयिष्यामि यथास्थानानि सिद्धये
भीष्म उवाच
इत्य् उक्त्वा स तदा देवस् तत्रैवान्तरधीयत
आमन्त्र्य तं ततो देवा ययुः स्वं स्वं निवेशनम्
ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै
पृष्ठतो ऽनुययू राजन् सर्वे सुप्रीतमानसाः
एतत् फलं जापकानां गतिश् चैव प्रकीर्तिता
यथाश्रुतं महाराज किं भूयः श्रोतुम् इच्छसि
युधिष्ठिर उवाच
किं फलं ज्ञानयोगस्य वेदानां नियमस्य च
भूतात्मा वा कथं ज्ञेयस् तन् मे ब्रूहि पितामह
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
मनोः प्रजापतेर् वादं महर्षेश् च बृहस्पतेः
प्रजापतिं श्रेष्ठतमं पृथिव्यां; देवर्षिसंघप्रवरो महर्षिः
बृहस्पतिः प्रश्नम् इमं पुराणं; पप्रच्छ शिष्यो ऽथ गुरुं प्रणम्य
यत्कारणं मन्त्रविधिः प्रवृत्तो; ज्ञाने फलं यत् प्रवदन्ति विप्राः
यन् मन्त्रशब्दैर् अकृतप्रकाशं; तद् उच्यतां मे भगवन् यथावत्
यद् अर्थशास्त्रागममन्त्रविद्भिर्; यज्ञैर् अनेकैर् वरगोप्रदानैः
फलं महद्भिर् यद् उपास्यते च; तत् किं कथं वा भविता क्व वा तत्
मही महीजाः पवनो ऽन्तरिक्षं; जलौकसश् चैव जलं दिवं च
दिवौकसश् चैव यतः प्रसूतास्; तद् उच्यतां मे भगवन् पुराणम्
ज्ञानं यतः प्रार्थयते नरो वै; ततस् तदर्था भवति प्रवृत्तिः
न चाप्य् अहं वेद परं पुराणं; मिथ्याप्रवृत्तिं च कथं नु कुर्याम्
ऋक् सामसंघांश् च यजूंषि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम्
अधीत्य च व्याकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि
स मे भवाञ् शंसतु सर्वम् एतज्; ज्ञाने फलं कर्मणि वा यद् अस्ति
यथा च देहाच् च्यवते शरीरी; पुनः शरीरं च यथाभ्युपैति
मनुर् उवाच
यद् यत् प्रियं यस्य सुखं तद् आहुस्; तद् एव दुःखं प्रवदन्त्य् अनिष्ट्
इष्टं च मे स्याद् इतरच् च न स्याद्; एतत्कृते कर्मविधिः प्रवृत्तः
इष्टं त्व् अनिष्टं च न मां भजेतेत्य्; एतत्कृते ज्ञानविधिः प्रवृत्तः
कामात्मकाश् छन्दसि कर्मयोगा; एभिर् विमुक्तः परम् अश्नुवीत
नानाविधे कर्मपथे सुखार्थी; नरः प्रवृत्तो न परं प्रयाति
परं हि तत् कर्मपथाद् अपेतं; निराशिषं ब्रह्मपरं ह्य् अवश्यम्
प्रजाः सृष्टा मनसा कर्मणा च; द्वाव् अप्य् एतौ सत्पथौ लोकजुष्टौ
दृष्ट्वा कर्म शाश्वतं चान्तवच् च; मनस्त्यागः कारणं नान्यद् अस्ति
स्वेनात्मना चक्षुर् इव प्रणेता; निशात्यये तमसा संवृतात्मा
ज्ञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीयम्
सर्पान् कुशाग्राणि तथोदपानं; ज्ञात्वा मनुष्याः परिवर्जयन्ति
अज्ञानतस् तत्र पतन्ति मूढा; ज्ञाने फलं पश्य यथा विशिष्टम्
कृत्स्नस् तु मन्त्रो विधिवत् प्रयुक्तो; यज्ञा यथोक्तास् त्व् अथ दक्षिणाश्
अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति
गुणात्मकं कर्म वदन्ति वेदास्; तस्मान् मन्त्रा मन्त्रमूलं हि कर्म
विधिर् विधेयं मनसोपपत्तिः; फलस्य भोक्ता तु यथा शरीरी
शब्दाश् च रूपाणि रसाश् च पुण्याः; स्पर्शाश् च गन्धाश् च शुभास् तथैव्
नरो नसंस्थानगतः प्रभुः स्याद्; एतत् फलं सिध्यति कर्मलोके
यद् यच् छरीरेण करोति कर्म; शरीरयुक्तः समुपाश्नुते तत्
शरीरम् एवायतनं सुखस्य; दुःखस्य चाप्य् आयतनं शरीरम्

12194019a
12194019c
12194020a
12194020c
12194021a
12194021c
12194022a
12194022c
12194023a
12194023c
12194024a
12194024c
12195001
12195001a
12195001c
12195002a
12195002c
12195003a
12195003c
12195004a
n
12195004c
12195005a
12195005c
12195006a
12195006c
12195007a
12195007c
12195008a
12195008c
12195009a
12195009c
12195010a
12195010c
12195011a
12195011c
12195012a
12195012c
12195013a
12195013c
m
12195014a
12195014c
12195015a
12195015c
12195016a
12195016c
12195017a
12195017c
12195018a
12195018c
12195019a
12195019c
12195020a
12195020c
12195021a
12195021c
12195022a
12195022c
12195023a

वाचा तु यत् कर्म करोति किं चिद्; वाचैव सर्वं समुपाश्नुते तत्
मनस् तु यत् कर्म करोति किं चिन्; मनःस्थ एवायम् उपाश्नुते तत्
यथागुणं कर्मगणं फलार्थी; करोत्य् अयं कर्मफले निविष्टः
तथा तथायं गुणसंप्रयुक्तः; शुभाशुभं कर्मफलं भुनक्ति
मत्स्यो यथा स्रोत इवाभिपाती; तथा कृतं पूर्वम् उपैति कर्म
शुभे त्व् असौ तुष्यति दुष्कृते तु; न तुष्यते वै परमः शरीरी
यतो जगत् सर्वम् इदं प्रसूतं; ज्ञात्वात्मवन्तो व्यतियान्ति यत् तत्
यन् मन्त्रशब्दैर् अकृतप्रकाशं; तद् उच्यमानं शृणु मे परं यत्
रसैर् वियुक्तं विविधैश् च गन्धैर्; अशब्दम् अस्पर्शम् अरूपवच् च
अग्राह्यम् अव्यक्तम् अवर्णम् एकं; पञ्चप्रकारं ससृजे प्रजानाम्
न स्त्री पुमान् वापि नपुंसकं च; न सन् न चासत् सद् असच् च तन् न
पश्यन्ति यद् ब्रह्मविदो मनुष्यास्; तद् अक्षरं न क्षरतीति विद्धि
मनुर् उवाच
अक्षरात् खं ततो वायुर् वायोर् ज्योतिस् ततो जलम्
जलात् प्रसूता जगती जगत्यां जायते जगत्
इमे शरीरैर् जलम् एव गत्वा; जलाच् च तेजः पवनो ऽन्तरिक्षम्
खाद् वै निवर्तन्ति नभाविनस् ते; ये भाविनस् ते परम् आप्नुवन्ति
नोष्णं न शीतं मृदु नापि तीक्ष्णं; नाम्लं कषायं मधुरं न तिक्तम्
न शब्दवन् नापि च गन्धवत् तन्; न रूपवत् तत् परमस्वभावम्
स्पर्शं तनुर् वेद रसं तु जिह्वा; घ्राणं च गन्धाञ् श्रवणे च शब्दा
रूपाणि चक्षुर् न च तत्परं यद्; गृह्णन्त्य् अनध्यात्मविदो मनुष्याः
निवर्तयित्वा रसनं रसेभ्यो; घ्राणं च गन्धाच् छ्रवणे च शब्दात्
स्पर्शात् तनुं रूपगुणात् तु चक्षुस्; ततः परं पश्यति स्वं स्वभावम्
यतो गृहीत्वा हि करोति यच् च; यस्मिंश् च ताम् आरभते प्रवृत्तिम्
यस्मिंश् च यद् येन च यश् च कर्ता; तत्कारणं तं समुपायम् आहुः
यच् चाभिभूः साधकं व्यापकं च; यन् मन्त्रवच् छंस्यते चैव लोके
यः सर्वहेतुः परमार्थकारी; तत् कारणं कार्यम् अतो यद् अन्यत्
यथा च कश् चित् सुकृतैर् मनुष्यः; शुभाशुभं प्राप्नुते ऽथाविरोधात्
एवं शरीरेषु शुभाशुभेषु; स्वकर्मजैर् ज्ञानम् इदं निबद्धम्
यथा प्रदीपः पुरतः प्रदीप्तः; प्रकाशम् अन्यस्य करोति दीप्यन्
तथेह पञ्चेन्द्रियदीपवृक्षा; ज्ञानप्रदीप्ताः परवन्त एव
यथा हि राज्ञो बहवो ह्य् अमात्याः; पृथक् प्रमानं प्रवदन्ति युक्ताः
तद्वच् छरीरेषु भवन्ति पञ्च; ज्ञानैकदेशः परमः स तेभ्यः
यथार्चिषो ऽग्नेः पवनस्य वेगा; मरीचयो ऽर्कस्य नदीषु चापः
गच्छन्ति चायान्ति च तन्यमानास्; तद्वच् छरीराणि शरीरिणां तु
यथा च कश् चित् परशुं गृहीत्वा; धूमं न पश्येज् ज्वलनं च काष्ठे
तद्वच् छरीरोदरपाणिपादं; छित्त्वा न पश्यन्ति ततो यद् अन्यत्
तान्य् एव काष्ठानि यथा विमथ्य; धूमं च पश्येज् ज्वलनं च योगात्
तद्वत् सुबुद्धिः समम् इन्द्रियत्वाद्; बुधः परं पश्यति स्वं स्वभाव
यथात्मनो ऽङ्गं पतितं पृथिव्यां; स्वप्नान्तरे पश्यति चात्मनो ऽन्यत्
श्रोत्रादियुक्तः सुमनाः सुबुद्धिर्; लिङ्गात् तथा गच्छति लिङ्गम् अन्यत्
उत्पत्तिवृद्धिक्षयसंनिपातैर्; न युज्यते ऽसौ परमः शरीरी
अनेन लिङ्गेन तु लिङ्गम् अन्यद्; गच्छत्य् अदृष्टः प्रतिसंधियोगात्
न चक्षुषा पश्यति रूपम् आत्मनो; न चापि संस्पर्शम् उपैति किं चित्
न चापि तैः साधयते ऽथ कार्यं; ते तं न पश्यन्ति स पश्यते तान्
यथा प्रदीपे ज्वलतो ऽनलस्य; संतापजं रूपम् उपैति किं चित्
न चान्तरं रूपगुणं बिभर्ति; तथैव तद् दृश्यते रूपम् अस्य
यथा मनुष्यः परिमुच्य कायम्; अदृश्यम् अन्यद् विशते शरीरम्
विसृज्य भूतेषु महत्सु देहं; तदाश्रयं चैव बिभर्ति रूपम्
खं वायुम् अग्निं सलिलं तथोर्वीं; समन्ततो ऽभ्याविशते शरीरी
नानाश्रयाः कर्मसु वर्तमानाः; श्रोत्रादयः पञ्च गुणाञ् श्रयन्ते
श्रोत्रं खतो घ्राणम् अथो पृथिव्यास्; तेजोमयं रूपम् अथो विपाकः
जलाश्रयः स्वेद उक्तो रसश् च; वाय्वात्मकः स्पर्शकृतो गुणश् च
महत्सु भूतेषु वसन्ति पञ्च; पञ्चेन्द्रियार्थाश् च तथेन्द्रियेषु
सर्वाणि चैतानि मनोनुगानि; बुद्धिं मनो ऽन्वेति मनः स्वभावम्
शुभाशुभं कर्म कृतं यद् अस्य; तद् एव प्रत्याददते स्वदेहे
मनो ऽनुवर्तन्ति परावराणि; जलौकसः स्रोत इवानुकूलम्
चलं यथा दृष्टिपथं परैति; सूक्ष्मं महद् रूपम् इवाभिपाति

12195023c
12196001
12196001a
12196001c
12196002a
12196002c
12196003a
12196003c
12196004a
12196004c
12196005a
12196005c
12196006a
12196006c
12196007a
12196007c
12196008a
12196008c
12196009a
12196009c
12196010a
12196010c
12196011a
12196011c
12196012a
12196012c
12196013a
12196013c
12196014a
12196014c
12196015a
12196015c
12196016a
12196016c
12196017a
12196017c
12196018a
12196018c
12196019a
12196019c
12196020a
12196020c
12196021a
12196021c
12196022a
12196022c
12196023a
12196023c
12197001
12197001a
12197001c
12197002a
12197002c
12197003a
12197003c
12197004a
12197004c
12197005a
12197005c
12197006a

स्वरूपम् आलोचयते च रूपं; परं तथा बुद्धिपथं परैति


मनुर् उवाच
यद् इन्द्रियैस् तूपकृतान् पुरस्तात्; प्राप्तान् गुणान् संस्मरते चिराय
तेष्व् इन्द्रियेषूपहतेषु पश्चात्; स बुद्धिरूपः परमः स्वभावः
यथेन्द्रियार्थान् युगपत् समस्तान्; नावेक्षते कृत्स्नम् अतुल्यकालम्
यथाबलं संचरते स विद्वांस्; तस्मात् स एकः परमः शरीरी
रजस् तमः सत्त्वम् अथो तृतीयं; गच्छत्य् असौ ज्ञानगुणान् विरूपान्
तथेन्द्रियाण्य् आविशते शरीरी; हुताशनं वायुर् इवेन्धनस्थम्
न चक्षुषा पश्यति रूपम् आत्मनो; न पश्यति स्पर्शनम् इन्द्रियेन्द्रियम्
न श्रोत्रलिङ्गं श्रवणे निदर्शनं; तथागतं पश्यति तद् विनश्यति
श्रोत्रादीनि न पश्यन्ति स्वं स्वम् आत्मानम् आत्मना
सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस् तानि पश्यति
यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा
न दृष्टपूर्वं मनुजैर् न च तन् नास्ति तावता
तद्वद् भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवान् असौ
अदृष्टपूर्वश् चक्षुर्भ्यां न चासौ नास्ति तावता
पश्यन्न् अपि यथा लक्ष्म जगत् सोमे न विन्दति
एवम् अस्ति न वेत्य् एतन् न च तन् न परायणम्
रूपवन्तम् अरूपत्वाद् उदयास्तमये बुधाः
धिया समनुपश्यन्ति तद्गताः सवितुर् गतिम्
तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः
प्रत्यासन्नं निनीषन्ति ज्ञेयं ज्ञानाभिसंहितम्
न हि खल्व् अनुपायेन कश् चिद् अर्थो ऽभिसिध्यति
सूत्रजालैर् यथा मत्स्यान् बध्नन्ति जलजीविनः
मृगैर् मृगाणां ग्रहणं पक्षिणां पक्षिभिर् यथा
गजानां च गजैर् एवं ज्ञेयं ज्ञानेन गृह्यते
अहिर् एव ह्य् अहेः पादान् पश्यतीति निदर्शनम्
तद्वन् मूर्तिषु मूर्तिष्ठं ज्ञेयं ज्ञानेन पश्यति
नोत्सहन्ते यथा वेत्तुम् इन्द्रियैर् इन्द्रियाण्य् अपि
तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति
यथा चन्द्रो ह्य् अमावास्याम् अलिङ्गत्वान् न दृश्यते
न च नाशो ऽस्य भवति तथा विद्धि शरीरिणम्
क्षीणकोशो ह्य् अमावास्यां चन्द्रमा न प्रकाशते
तद्वन् मूर्तिवियुक्तः सञ् शरीरी नोपलभ्यते
यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः
तद्वल् लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः
जन्मवृद्धिक्षयश् चास्य प्रत्यक्षेणोपलभ्यते
सा तु चन्द्रमसो व्यक्तिर् न तु तस्य शरीरिणः
उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते
चन्द्र एव त्व् अमावास्यां तथा भवति मूर्तिमान्
नाभिसर्पद् विमुञ्चद् वा शशिनं दृश्यते तमः
विसृजंश् चोपसर्पंश् च तद्वत् पश्य शरीरिणम्
यथा चन्द्रार्कसंयुक्तं तमस् तद् उपलभ्यते
तद्वच् छरीरसंयुक्तः शरीरीत्य् उपलभ्यते
यथा चन्द्रार्कनिर्मुक्तः स राहुर् नोपलभ्यते
तद्वच् छरीरनिर्मुक्तः शरीरी नोपलभ्यते
यथा चन्द्रो ह्य् अमावास्यां नक्षत्रैर् युज्यते गतः
तद्वच् छरीरनिर्मुक्तः फलैर् युज्यति कर्मणः
मनुर् उवाच
यथा व्यक्तम् इदं शेते स्वप्ने चरति चेतनम्
ज्ञानम् इन्द्रियसंयुक्तं तद्वत् प्रेत्य भवाभवौ
यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा
तद्वत् प्रसन्नेन्द्रियवाञ् ज्ञेयं ज्ञानेन पश्यति
स एव लुलिते तस्मिन् यथा रूपं न पश्यति
तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति
अबुद्धिर् अज्ञानकृता अबुद्ध्या दुष्यते मनः
दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः
अज्ञानतृप्तो विषयेष्व् अवगाढो न दृश्यते
अदृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते
तर्षच्छेदो न भवति पुरुषस्येह कल्मषात्

12197006c
12197007a
12197007c
12197008a
12197008c
12197009a
12197009c
12197010a
12197010c
12197011a
12197011c
12197012a
12197012c
12197013a
12197013c
12197014a
12197014c
12197015a
12197015c
12197016a
12197016c
12197017a
12197017c
12197018a
12197018c
12197019a
12197019c
12197020a
12197020c
12198001
12198001a
12198001c
12198002a
12198002c
12198003a
12198003c
12198004a
12198004c
12198005a
12198005c
12198006a
12198006c
12198007a
12198007c
12198008a
12198008c
12198009a
12198009c
12198010a
12198010c
12198011a
12198011c
12198012a
12198012c
12198013a
12198013c
12198014a
12198014c
12198015a
12198015c

निवर्तते तथा तर्षः पापम् अन्तं गतं यथा


विषयेषु च संसर्गाच् छाश्वतस्य नसंश्रयात्
मनसा चान्यद् आकाङ्क्षन् परं न प्रतिपद्यते
ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः
अथादर्शतलप्रख्ये पश्यत्य् आत्मानम् आत्मनि
प्रसृतैर् इन्द्रियैर् दुःखी तैर् एव नियतैः सुखी
तस्माद् इन्द्रियरूपेभ्यो यच्छेद् आत्मानम् आत्मना
इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः
बुद्धेः परतरं ज्ञानं ज्ञानात् परतरं परम्
अव्यक्तात् प्रसृतं ज्ञानं ततो बुद्धिस् ततो मनः
मनः श्रोत्रादिभिर् युक्तं शब्दादीन् साधु पश्यति
यस् तांस् त्यजति शब्दादीन् सर्वाश् च व्यक्तयस् तथा
विमुञ्चत्य् आकृतिग्रामांस् तान् मुक्त्वामृतम् अश्नुते
उद्यन् हि सविता यद्वत् सृजते रश्मिमण्डलम्
स एवास्तम् उपागच्छंस् तद् एवात्मनि यच्छति
अन्तरात्मा तथा देहम् आविश्येन्द्रियरश्मिभिः
प्राप्येन्द्रियगुणान् पञ्च सो ऽस्तम् आवृत्य गच्छति
प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः
प्राप्नोत्य् अयं कर्मफलं प्रवृद्धं धर्मम् आत्मवान्
विषया विनिवर्तन्ते निराहारस्य देहिनः
रसवर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते
बुद्धिः कर्मगुणैर् हीना यदा मनसि वर्तते
तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम्
अस्पर्शनम् अशृण्वानम् अनास्वादम् अदर्शनम्
अघ्राणम् अवितर्कं च सत्त्वं प्रविशते परम्
मनस्य् आकृतयो मग्ना मनस् त्व् अतिगतं मतिम्
मतिस् त्व् अतिगता ज्ञानं ज्ञानं त्व् अभिगतं परम्
इन्द्रियैर् मनसः सिद्धिर् न बुद्धिं बुध्यते मनः
न बुद्धिर् बुध्यते ऽव्यक्तं सूक्ष्मस् त्व् एतानि पश्यति
मनुर् उवाच
ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः
प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते
यदा कर्मगुणोपेता बुद्धिर् मनसि वर्तते
तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना
सेयं गुणवती बुद्धिर् गुणेष्व् एवाभिवर्तते
अवताराभिनिःस्रोतं गिरेः शृङ्गाद् इवोदकम्
यदा निर्गुणम् आप्नोति ध्यानं मनसि पूर्वजम्
तदा प्रज्ञायते ब्रह्म निकष्यं निकषे यथा
मनस् त्व् अपहृतं बुद्धिम् इन्द्रियार्थनिदर्शनम्
न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम्
सर्वाण्य् एतानि संवार्य द्वाराणि मनसि स्थितः
मनस्य् एकाग्रतां कृत्वा तत् परं प्रतिपद्यते
यथा महान्ति भूतानि निवर्तन्ते गुणक्षये
तथेन्द्रियाण्य् उपादाय बुद्धिर् मनसि वर्तते
यदा मनसि सा बुद्धिर् वर्तते ऽन्तरचारिणी
व्यवसायगुणोपेता तदा संपद्यते मनः
गुणवद्भिर् गुणोपेतं यदा ध्यानगुणं मनः
तदा सर्वगुणान् हित्वा निर्गुणं प्रतिपद्यते
अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम्
यत्र नास्ति पदन्यासः कस् तं विषयम् आप्नुयात्
तपसा चानुमानेन गुणैर् जात्या श्रुतेन च
निनीषेत् तत् परं ब्रह्म विशुद्धेनान्तरात्मना
गुणहीनो हि तं मार्गं बहिः समनुवर्तते
गुणाभावात् प्रकृत्या च निस्तर्क्यं ज्ञेयसंमितम्
नैर्गुण्याद् ब्रह्म चाप्नोति सगुणत्वान् निवर्तते
गुणप्रसारिणी बुद्धिर् हुताशन इवेन्धने
यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः
तथा तत् परमं ब्रह्म विमुक्तं प्रकृतेः परम्
एवं प्रकृतितः सर्वे प्रभवन्ति शरीरिणः
निवर्तन्ते निवृत्तौ च सर्गं नैवोपयान्ति च

12198016a
12198016c
12198017a
12198017c
12198018a
12198018c
12199001
12199001a
12199001c
12199002a
12199002c
12199003a
12199003c
12199004a
12199004c
12199005a
12199005c
12199006a
12199006c
12199007a
12199007c
12199008a
12199008c
12199009a
12199009c
12199010a
12199010c
12199011a
12199011c
12199012a
12199012c
12199013a
12199013c
12199014a
12199014c
12199015a
12199015c
12199016a
12199016c
12199017a
12199017c
12199018a
12199018c
12199019a
12199019c
12199020a
12199020c
12199021a
12199021c
12199022a
12199022c
12199023a
12199023c
12199024a
12199024c
12199025a
12199025c
12199026a
12199026c
12199027a

पुरुषः प्रकृतिर् बुद्धिर् विशेषाश् चेन्द्रियाणि च


अहंकारो ऽभिमानश् च संभूतो भूतसंज्ञकः
एकस्याद्या प्रवृत्तिस् तु प्रधानात् संप्रवर्तते
द्वितीया मिथुनव्यक्तिम् अविशेषान् नियच्छति
धर्माद् उत्कृष्यते श्रेयस् तथाश्रेयो ऽप्य् अधर्मतः
रागवान् प्रकृतिं ह्य् एति विरक्तो ज्ञानवान् भवेत्
मनुर् उवाच
यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह
अथ तद् द्रक्ष्यसे ब्रह्म मणौ सूत्रम् इवार्पितम्
तद् एव च यथा सूत्रं सुवर्णे वर्तते पुनः
मुक्तास्व् अथ प्रवालेषु मृन्मये राजते तथा
तद्वद् गोषु मनुष्येषु तद्वद् धस्तिमृगादिषु
तद्वत् कीटपतंगेषु प्रसक्तात्मा स्वकर्मभिः
येन येन शरीरेण यद् यत् कर्म करोत्य् अयम्
तेन तेन शरीरेण तत् तत् फलम् उपाश्नुते
यथा ह्य् एकरसा भूमिर् ओषध्यात्मानुसारिणी
तथा कर्मानुगा बुद्धिर् अन्तरात्मानुदर्शिनी
ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसंधिता
अभिसंधिपूर्वकं कर्म कर्ममूलं ततः फलम्
फलं कर्मात्मकं विद्यात् कर्म ज्ञेयात्मकं तथा
ज्ञेयं ज्ञानात्मकं विद्याज् ज्ञानं सदसदात्मकम्
ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा
क्षयान्ते तत् फलं दिव्यं ज्ञानं ज्ञेयप्रतिष्ठितम्
महद् धि परमं भूतं युक्ताः पश्यन्ति योगिनः
अबुधास् तं न पश्यन्ति ह्य् आत्मस्था गुणबुद्धयः
पृथिवीरूपतो रूपम् अपाम् इह महत्तरम्
अद्भ्यो महत्तरं तेजस् तेजसः पवनो महान्
पवनाच् च महद् व्योम तस्मात् परतरं मनः
मनसो महती बुद्धिर् बुद्धेः कालो महान् स्मृतः
कालात् स भगवान् विष्णुर् यस्य सर्वम् इदं जगत्
नादिर् न मध्यं नैवान्तस् तस्य देवस्य विद्यते
अनादित्वाद् अमध्यत्वाद् अनन्तत्वाच् च सो ऽव्ययः
अत्येति सर्वदुःखानि दुःखं ह्य् अन्तवद् उच्यते
तद् ब्रह्म परमं प्रोक्तं तद् धाम परमं स्मृतम्
तद् गत्वा कालविषयाद् विमुक्ता मोक्षम् आश्रिताः
गुणैस् त्व् एतैः प्रकाशन्ते निर्गुणत्वात् ततः परम्
निवृत्तिलक्षणो धर्मस् तथानन्त्याय कल्पते
ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः
जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः
न चैवम् इष्यते ब्रह्म शरीराश्रयसंभवम्
न यत्नसाध्यं तद् ब्रह्म नादिमध्यं न चान्तवत्
ऋचाम् आदिस् तथा साम्नां यजुषाम् आदिर् उच्यते
अन्तश् चादिमतां दृष्टो न चादिर् ब्रह्मणः स्मृतः
अनादित्वाद् अनन्तत्वात् तद् अनन्तम् अथाव्ययम्
अव्ययत्वाच् च निर्द्वंद्वं द्वंद्वाभावात् ततः परम्
अदृष्टतो ऽनुपायाच् चाप्य् अभिसंधेश् च कर्मणः
न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत् परम्
विषयेषु च संसर्गाच् छाश्वतस्य च दर्शनात्
मनसा चान्यद् आकाङ्क्षन् परं न प्रतिपद्यते
गुणान् यद् इह पश्यन्ति तद् इच्छन्त्य् अपरे जनाः
परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद् गुणार्थिनः
गुणैर् यस् त्व् अवरैर् युक्तः कथं विद्याद् गुणान् इमान्
अनुमानाद् धि गन्तव्यं गुणैर् अवयवैः सह
सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः
मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम्
ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः
मनसा चेन्द्रियग्रामम् अनन्तं प्रतिपद्यते
बुद्धिप्रहीणो मनसासमृद्धस्; तथा निराशीर् गुणताम् उपैति
परं त्यजन्तीह विलोभ्यमाना; हुताशनं वायुर् इवेन्धनस्थम्
गुणादाने विप्रयोगे च तेषां; मनः सदा बुद्धिपरावराभ्याम्

12199027c
12199028a
12199028c
12199029a
At
12199029c
12199030a
12199030c
12199031a
12199031c
yayam
12199032a
m
12199032c
12200001
12200001a
12200001c
12200002a
12200002c
12200003
12200003a
12200003c
12200004a
12200004c
12200005a
12200005c
12200006a
12200006c
12200007a
12200007c
12200008a
12200008c
12200009a
12200009c
12200010a
12200010c
12200011a
12200011c
12200012a
12200012c
12200013a
12200013c
12200014a
12200014c
12200015a
12200015c
12200016a
12200016c
12200017a
12200017c
12200018a
12200018c
12200019a
12200019c
12200020a
12200020c
12200021a
12200021c
12200022a
12200022c

अनेनैव विधिना संप्रवृत्तो; गुणादाने ब्रह्मशरीरम् एति


अव्यक्तात्मा पुरुषो ऽव्यक्तकर्मा; सो ऽव्यक्तत्वं गच्छति ह्य् अन्तकाले
तैर् एवायं चेन्द्रियैर् वर्धमानैर्; ग्लायद्भिर् वा वर्तते कर्मरूपः
सर्वैर् अयं चेन्द्रियैः संप्रयुक्तो; देहः प्राप्तः पञ्चभूताश्रयः स्य्
नासामर्थ्याद् गच्छति कर्मणेह; हीनस् तेन परमेणाव्ययेन
पृथ्व्या नरः पश्यति नान्तम् अस्या; ह्य् अन्तश् चास्या भविता चेति विद्धि
परं नयन्तीह विलोभ्यमानं; यथा प्लवं वायुर् इवार्णवस्थम्
दिवाकरो गुणम् उपलभ्य निर्गुणो; यथा भवेद् व्यपगतरश्मिमण्डलः
तथा ह्य् असौ मुनिर् इह निर्विशेषवान्; स निर्गुणं प्रविशति ब्रह्म चाव्
अनागतिं सुकृतिमतां परां गतिं; स्वयंभुवं प्रभवनिधानम् अव्यय
सनातनं यद् अमृतम् अव्ययं पदं; विचार्य तं शमम् अमृतत्वम् अश्नुते
युधिष्ठिर उवाच
पितामह महाप्राज्ञ पुण्डरीकाक्षम् अच्युतम्
कर्तारम् अकृतं विष्णुं भूतानां प्रभवाप्ययम्
नारायणं हृषीकेशं गोविन्दम् अपराजितम्
तत्त्वेन भरतश्रेष्ठ श्रोतुम् इच्छामि केशवम्
भीष्म उवाच
श्रुतो ऽयम् अर्थो रामस्य जामदग्न्यस्य जल्पतः
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च
असितो देवलस् तात वाल्मीकिश् च महातपाः
मार्कण्डेयश् च गोविन्दे कथयत्य् अद्भुतं महत्
केशवो भरतश्रेष्ठ भगवान् ईश्वरः प्रभुः
पुरुषः सर्वम् इत्य् एव श्रूयते बहुधा विभुः
किं तु यानि विदुर् लोके ब्राह्मणाः शार्ङ्गधन्वनः
माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर
यानि चाहुर् मनुष्येन्द्र ये पुराणविदो जनाः
अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्य् अहम्
महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः
वायुर् ज्योतिस् तथा चापः खं गां चैवान्वकल्पयत्
स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः
अप्स्व् एव शयनं चक्रे महात्मा पुरुषोत्तमः
सर्वतेजोमयस् तस्मिञ् शयानः शयने शुभे
सो ऽग्रजं सर्वभूतानां संकर्षणम् अचिन्तयत्
आश्रयं सर्वभूतानां मनसेति विशुश्रुम
स धारयति भूतात्मा उभे भूतभविष्यती
ततस् तस्मिन् महाबाहो प्रादुर्भूते महात्मनि
भास्करप्रतिमं दिव्यं नाभ्यां पद्मम् अजायत
स तत्र भगवान् देवः पुष्करे भासयन् दिशः
ब्रह्मा समभवत् तात सर्वभूतपितामहः
तस्मिन्न् अपि महाबाहो प्रादुर्भूते महात्मनि
तमसः पूर्वजो जज्ञे मधुर् नाम महासुरः
तम् उग्रम् उग्रकर्माणम् उग्रां बुद्धिं समास्थितम्
ब्रह्मणोपचितिं कुर्वञ् जघान पुरुषोत्तमः
तस्य तात वधात् सर्वे देवदानवमानवाः
मधुसूदनम् इत्य् आहुर् वृषभं सर्वसात्वताम्
ब्रह्मा तु ससृजे पुत्रान् मानसान् दक्षसप्तमान्
मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्
मरीचिः कश्यपं तात पुत्रं चासृजद् अग्रजम्
मानसं जनयाम् आस तैजसं ब्रह्मसत्तमम्
अङ्गुष्ठाद् असृजद् ब्रह्मा मरीचेर् अपि पूर्वजम्
सो ऽभवद् भरतश्रेष्ठ दक्षो नाम प्रजापतिः
तस्य पूर्वम् अजायन्त दश तिस्रश् च भारत
प्रजापतेर् दुहितरस् तासां ज्येष्ठाभवद् दितिः
सर्वधर्मविशेषज्ञः पुण्यकीर्तिर् महायशाः
मारीचः कश्यपस् तात सर्वासाम् अभवत् पतिः
उत्पाद्य तु महाभागस् तासाम् अवरजा दश
ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः

12200023a
12200023c
12200024a
12200024c
12200025a
12200025c
12200026a
12200026c
12200027a
12200027c
12200028a
12200028c
12200029a
12200029c
12200030a
12200030c
12200031a
12200031c
12200032a
12200032c
12200033a
12200033c
12200034a
12200034c
12200035a
12200035c
12200036a
12200036c
12200037a
12200037c
12200038a
12200038c
12200039a
12200039c
12200040a
12200040c
12200041a
12200041c
12200042a
12200042c
12200043a
12200043c
12200044a
12200044c
12200045a
12200045c
12200046a
12200046c
12201001
12201001a
12201001c
12201002
12201002a
12201002c
12201003a
12201003c
12201004a
12201004c
12201005a
12201005c

धर्मस्य वसवः पुत्रा रुद्राश् चामिततेजसः


विश्वेदेवाश् च साध्याश् च मरुत्वन्तश् च भारत
अपरास् तु यवीयस्यस् ताभ्यो ऽन्याः सप्तविंशतिः
सोमस् तासां महाभागः सर्वासाम् अभवत् पतिः
इतरास् तु व्यजायन्त गन्धर्वांस् तुरगान् द्विजान्
गाश् च किंपुरुषान् मत्स्यान् औद्भिदांश् च वनस्पतीन्
आदित्यान् अदितिर् जज्ञे देवश्रेष्ठान् महाबलान्
तेषां विष्णुर् वामनो ऽभूद् गोविन्दश् चाभवत् प्रभुः
तस्य विक्रमणाद् एव देवानां श्रीर् व्यवर्धत
दानवाश् च पराभूता दैतेयी चासुरी प्रजा
विप्रचित्तिप्रधानांश् च दानवान् असृजद् दनुः
दितिस् तु सर्वान् असुरान् महासत्त्वान् व्यजायत
अहोरात्रं च कालं च यथर्तु मधुसूदनः
पूर्वाह्णं चापराह्णं च सर्वम् एवान्वकल्पयत्
बुद्ध्यापः सो ऽसृजन् मेघांस् तथा स्थावरजङ्गमान्
पृथिवीं सो ऽसृजद् विश्वां सहितां भूरितेजसा
ततः कृष्णो महाबाहुः पुनर् एव युधिष्ठिर
ब्राह्मणानां शतं श्रेष्ठं मुखाद् असृजत प्रभुः
बाहुभ्यां क्षत्रियशतं वैश्यानाम् ऊरुतः शतम्
पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ
स एवं चतुरो वर्णान् समुत्पाद्य महायशाः
अध्यक्षं सर्वभूतानां धातारम् अकरोत् प्रभुः
यावद् यावद् अभूच् छ्रद्धा देहं धारयितुं नृणाम्
तावत् तावद् अजीवंस् ते नासीद् यमकृतं भयम्
न चैषां मैथुनो धर्मो बभूव भरतर्षभ
संकल्पाद् एव चैतेषाम् अपत्यम् उदपद्यत
तत्र त्रेतायुगे काले संकल्पाज् जायते प्रजा
न ह्य् अभून् मैथुनो धर्मस् तेषाम् अपि जनाधिप
द्वापरे मैथुनो धर्मः प्रजानाम् अभवन् नृप
तथा कलियुगे राजन् द्वंद्वम् आपेदिरे जनाः
एष भूतपतिस् तात स्वध्यक्षश् च प्रकीर्तितः
निरध्यक्षांस् तु कौन्तेय कीर्तयिष्यामि तान् अपि
दक्षिणापथजन्मानः सर्वे तलवरान्ध्रकाः
उत्साः पुलिन्दाः शबराश् चूचुपा मण्डपैः सह
उत्तरापथजन्मानः कीर्तयिष्यामि तान् अपि
यौनकाम्बोजगान्धाराः किराता बर्बरैः सह
एते पापकृतस् तात चरन्ति पृथिवीम् इमाम्
श्वकाकबलगृध्राणां सधर्माणो नराधिप
नैते कृतयुगे तात चरन्ति पृथिवीम् इमाम्
त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ
ततस् तस्मिन् महाघोरे संध्याकाले युगान्तिके
राजानः समसज्जन्त समासाद्येतरेतरम्
एवम् एष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः
देवदेवर्षिर् आचष्ट नारदः सर्वलोकदृक्
नारदो ऽप्य् अथ कृष्णस्य परं मेने नराधिप
शाश्वतत्वं महाबाहो यथावद् भरतर्षभ
एवम् एष महाबाहुः केशवः सत्यविक्रमः
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः
युधिष्ठिर उवाच
के पूर्वम् आसन् पतयः प्रजानां भरतर्षभ
के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः
भीष्म उवाच
श्रूयतां भरतश्रेष्ठ यन् मा त्वं परिपृच्छसि
प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः
एकः स्वयंभूर् भगवान् आद्यो ब्रह्मा सनातनः
ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयंभुवः
मरीचिर् अत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः
वसिष्ठश् च महाभागः सदृशा वै स्वयंभुवा
सप्त ब्रह्माण इत्य् एष पुराणे निश्चयो गतः
अत ऊर्ध्वं प्रवक्ष्यामि सर्वान् एव प्रजापतीन्

12201006a
12201006c
12201007a
12201007c
12201008a
12201008c
12201009a
12201009c
12201010a
12201010c
12201011a
12201011c
12201012a
12201012c
12201013a
12201013c
12201014a
12201014c
12201015a
12201015c
12201016a
12201016c
12201017a
12201017c
12201018a
12201018c
12201019a
12201019c
12201019e
12201020a
12201020c
12201021a
12201021c
12201022a
12201022c
12201023a
12201023c
12201023e
12201024a
12201024c
12201025a
12201025c
12201026a
12201026c
12201027a
12201027c
12201028a
12201028c
12201029a
12201029c
12201030a
12201030c
12201031a
12201031c
12201032a
12201032c
12201033a
12201033c
12201034a
12201034c

अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः


प्राचीनबर्हिर् भगवांस् तस्मात् प्राचेतसो दश
दशानां तनयस् त्व् एको दक्षो नाम प्रजापतिः
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते
मरीचेः कश्यपः पुत्रस् तस्य द्वे नामनी श्रुते
अरिष्टनेमिर् इत्य् एकं कश्यपेत्य् अपरं विदुः
अङ्गश् चैवौरसः श्रीमान् राजा भौमश् च वीर्यवान्
सहस्रं यश् च दिव्यानां युगानां पर्युपासिता
अर्यमा चैव भगवान् ये चान्ये तनया विभो
एते प्रदेशाः कथिता भुवनानां प्रभावनाः
शशबिन्दोश् च भार्याणां सहस्राणि दशाच्युत
एकैकस्यां सहस्रं तु तनयानाम् अभूत् तदा
एवं शतसहस्राणां शतं तस्य महात्मनः
पुत्राणां न च ते कं चिद् इच्छन्त्य् अन्यं प्रजापतिम्
प्रजाम् आचक्षते विप्राः पौराणीं शाशबिन्दवीम्
स वृष्णिवंशप्रभवो महान् वंशः प्रजापतेः
एते प्रजानां पतयः समुद्दिष्टा यशस्विनः
अतः परं प्रवक्ष्यामि देवांस् त्रिभुवनेश्वरान्
भगो ऽंशश् चार्यमा चैव मित्रो ऽथ वरुणस् तथा
सविता चैव धाता च विवस्वांश् च महाबलः
पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुर् उच्यते
त एते द्वादशादित्याः कश्यपस्यात्मसंभवाः
नासत्यश् चैव दस्रश् च स्मृतौ द्वाव् अश्विनाव् अपि
मार्ताण्डस्यात्मजाव् एताव् अष्टमस्य प्रजापतेः
त्वष्टुश् चैवात्मजः श्रीमान् विश्वरूपो महायशाः
अजैकपाद् अहिर्बुध्न्यो विरूपाक्षो ऽथ रैवतः
हरश् च बहुरूपश् च त्र्यम्बकश् च सुरेश्वरः
सावित्रश् च जयन्तश् च पिनाकी चापराजितः
पूर्वम् एव महाभागा वसवो ऽष्टौ प्रकीर्तिताः
एत एवंविधा देवा मनोर् एव प्रजापतेः
ते च पूर्वे सुराश् चेति द्विविधाः पितरः स्मृताः
शीलरूपरतास् त्व् अन्ये तथान्ये सिद्धसाध्ययोः
ऋभवो मरुतश् चैव देवानां चोदिता गणाः
एवम् एते समाम्नाता विश्वेदेवास् तथाश्विनौ
आदित्याः क्षत्रियास् तेषां विशस् तु मरुतस् तथा
अश्विनौ तु मतौ शूद्रौ तपस्य् उग्रे समाहितौ
स्मृतास् त्व् अङ्गिरसो देवा ब्राह्मणा इति निश्चयः
इत्य् एतत् सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम्
एतान् वै प्रातर् उत्थाय देवान् यस् तु प्रकीर्तयेत्
स्वजाद् अन्यकृताच् चैव सर्वपापात् प्रमुच्यते
यवक्रीतो ऽथ रैभ्यश् च अर्वावसुपरावसू
औशिजश् चैव कक्षीवान् नलश् चाङ्गिरसः सुताः
ऋषेर् मेधातिथेः पुत्रः कण्वो बर्हिषदस् तथा
त्रैलोक्यभावनास् तात प्राच्यां सप्तर्षयस् तथा
उन्मुचो विमुचश् चैव स्वस्त्यात्रेयश् च वीर्यवान्
प्रमुचश् चेध्मवाहश् च भगवांश् च दृढव्रतः
मित्रावरुणयोः पुत्रस् तथागस्त्यः प्रतापवान्
एते ब्रह्मर्षयो नित्यम् आश्रिता दक्षिणां दिशम्
रुषद्गुः कवषो धौम्यः परिव्याधश् च वीर्यवान्
एकतश् च द्वितश् चैव त्रितश् चैव महर्षयः
अत्रेः पुत्रश् च भगवांस् तथा सारस्वतः प्रभुः
एते नव महात्मानः पश्चिमाम् आश्रिता दिशम्
आत्रेयश् च वसिष्ठश् च कश्यपश् च महान् ऋषिः
गौतमः सभरद्वाजो विश्वामित्रो ऽथ कौशिकः
तथैव पुत्रो भगवान् ऋचीकस्य महात्मनः
जमदग्निश् च सप्तैते उदीचीं दिशम् आश्रिताः
एते प्रतिदिशं सर्वे कीर्तितास् तिग्मतेजसः
साक्षिभूता महात्मानो भुवनानां प्रभावनाः
एवम् एते महात्मानः स्थिताः प्रत्येकशो दिशः
एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते

12201035a
12201035c
12202001
12202001a
12202001c
12202002a
12202002c
12202003a
12202003c
12202004
12202004a
12202004c
12202005a
12202005c
12202006a
12202006c
12202007a
12202007c
12202008a
12202008c
12202009a
12202009c
12202010a
12202010c
12202010e
12202011a
12202011c
12202012a
12202012c
12202013a
12202013c
12202014a
12202014c
12202014e
12202015a
12202015c
12202016a
12202016c
12202017a
12202017c
12202018a
12202018c
12202019a
12202019c
12202020a
12202020c
12202021a
12202021c
12202022a
12202022c
12202023a
12202023c
12202024a
12202024c
12202025a
12202025c
12202026a
12202026c
12202027a
12202027c

यस्यां यस्यां दिशि ह्य् एते तां दिशं शरणं गतः


मुच्यते सर्वपापेभ्यः स्वस्तिमांश् च गृहान् व्रजेत्
युधिष्ठिर उवाच
पितामह महाप्राज्ञ युधि सत्यपराक्रम
श्रोतुम् इच्छामि कार्त्स्न्येन कृष्णम् अव्ययम् ईश्वरम्
यच् चास्य तेजः सुमहद् यच् च कर्म पुरातनम्
तन् मे सर्वं यथातत्त्वं प्रब्रूहि भरतर्षभ
तिर्यग्योनिगतं रूपं कथं धारितवान् हरिः
केन कार्यविसर्गेण तन् मे ब्रूहि पितामह
भीष्म उवाच
पुराहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः
तत्रापश्यं मुनिगणान् समासीनान् सहस्रशः
ततस् ते मधुपर्केण पूजां चक्रुर् अथो मयि
प्रतिगृह्य च तां पूजां प्रत्यनन्दम् ऋषीन् अहम्
कथैषा कथिता तत्र कश्यपेन महर्षिणा
मनःप्रह्लादिनीं दिव्यां ताम् इहैकमनाः शृणु
पुरा दानवमुख्या हि क्रोधलोभसमन्विताः
बलेन मत्ताः शतशो नरकाद्या महासुराः
तथैव चान्ये बहवो दानवा युद्धदुर्मदाः
न सहन्ते स्म देवानां समृद्धिं ताम् अनुत्तमाम्
दानवैर् अर्द्यमानास् तु देवा देवर्षयस् तथा
न शर्म लेभिरे राजन् विशमानास् ततस् ततः
पृथिवीं चार्तरूपां ते समपश्यन् दिवौकसः
दानवैर् अभिसंकीर्णां घोररूपैर् महाबलैः
भारार्ताम् अपकृष्टां च दुःखितां संनिमज्जतीम्
अथादितेयाः संत्रस्ता ब्रह्माणम् इदम् अब्रुवन्
कथं शक्यामहे ब्रह्मन् दानवैर् उपमर्दनम्
स्वयंभूस् तान् उवाचेदं निसृष्टो ऽत्र विधिर् मया
ते वरेणाभिसंमत्ता बलेन च मदेन च
नावभोत्स्यन्ति संमूढा विष्णुम् अव्यक्तदर्शनम्
वराहरूपिणं देवम् अधृष्यम् अमरैर् अपि
एष वेगेन गत्वा हि यत्र ते दानवाधमाः
अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः
शमयिष्यति श्रुत्वा ते जहृषुः सुरसत्तमाः
ततो विष्णुर् महातेजा वाराहं रूपम् आश्रितः
अन्तर्भूमिं संप्रविश्य जगाम दितिजान् प्रति
दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वम् अमानुषम्
प्रसह्य सहसा सर्वे संतस्थुः कालमोहिताः
सर्वे च समभिद्रुत्य वराहं जगृहुः समम्
संक्रुद्धाश् च वराहं तं व्यकर्षन्त समन्ततः
दानवेन्द्रा महाकाया महावीर्या बलोच्छ्रिताः
नाशक्नुवंश् च किं चित् ते तस्य कर्तुं तदा विभो
ततो ऽगमन् विस्मयं ते दानवेन्द्रा भयात् तदा
संशयं गतम् आत्मानं मेनिरे च सहस्रशः
ततो देवादिदेवः स योगात्मा योगसारथिः
योगम् आस्थाय भगवांस् तदा भरतसत्तम
विननाद महानादं क्षोभयन् दैत्यदानवान्
संनादिता येन लोकाः सर्वाश् चैव दिशो दश
तेन संनादशब्देन लोकाः संक्षोभम् आगमन्
संभ्रान्ताश् च दिशः सर्वा देवाः शक्रपुरोगमाः
निर्विचेष्टं जगच् चापि बभूवातिभृशं तदा
स्थावरं जङ्गमं चैव तेन नादेन मोहितम्
ततस् ते दानवाः सर्वे तेन शब्देन भीषिताः
पेतुर् गतासवश् चैव विष्णुतेजोविमोहिताः
रसातलगतांश् चैव वराहस् त्रिदशद्विषः
खुरैः संदारयाम् आस मांसमेदोस्थिसंचयम्
नादेन तेन महता सनातन इति स्मृतः
पद्मनाभो महायोगी भूताचार्यः स भूतराट्
ततो देवगणाः सर्वे पितामहम् उपाब्रुवन्
नादो ऽयं कीदृशो देव नैनं विद्म वयं विभो

12202027e
12202028a
12202028c
12202029
12202029a
12202029c
12202030a
12202030c
12202031a
12202031c
12202031e
12202032a
12202032c
12202032e
12202033a
12202033c
12203001
12203001a
12203001c
12203002
12203002a
12203002c
12203003a
12203003c
12203003e
12203004a
12203004c
12203005a
12203005c
12203005e
12203006a
12203006c
12203007
12203007a
12203007c
12203008a
12203008c
12203009a
12203009c
12203009e
12203010a
12203010c
12203010e
12203011a
12203011c
12203012a
12203012c
12203013a
12203013c
12203014a
12203014c
12203015a
12203015c
12203016a
12203016c
12203017a
12203017c
12203018a
12203018c
12203019a

को ऽसौ हि कस्य वा नादो येन विह्वलितं जगत्


एतस्मिन्न् अन्तरे विष्णुर् वाराहं रूपम् आस्थितः
उदतिष्ठन् महादेवः स्तूयमानो महर्षिभिः
पितामह उवाच
निहत्य दानवपतीन् महावर्ष्मा महाबलः
एष देवो महायोगी भूतात्मा भूतभावनः
सर्वभूतेश्वरो योगी योनिर् आत्मा तथात्मनः
स्थिरीभवत कृष्णो ऽयं सर्वपापप्रणाशनः
कृत्वा कर्मातिसाध्व् एतद् अशक्यम् अमितप्रभः
समायातः स्वम् आत्मानं महाभागो महाद्युतिः
पद्मनाभो महायोगी भूतात्मा भूतभावनः
न संतापो न भीः कार्या शोको वा सुरसत्तमाः
विधिर् एष प्रभावश् च कालः संक्षयकारकः
लोकान् धारयतानेन नादो मुक्तो महात्मना
स एव हि महाभागः सर्वलोकनमस्कृतः
अच्युतः पुण्डरीकाक्षः सर्वभूतसमुद्भवः
युधिष्ठिर उवाच
योगं मे परमं तात मोक्षस्य वद भारत
तम् अहं तत्त्वतो ज्ञातुम् इच्छामि वदतां वर
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह
कश् चिद् ब्राह्मणम् आसीनम् आचार्यम् ऋषिसत्तमम्
शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः
चरणाव् उपसंगृह्य स्थितः प्राञ्जलिर् अब्रवीत्
उपासनात् प्रसन्नो ऽसि यदि वै भगवन् मम
संशयो मे महान् कश् चित् तन् मे व्याख्यातुम् अर्हसि
कुतश् चाहं कुतश् च त्वं तत् सम्यग् ब्रूहि यत् परम्
कथं च सर्वभूतेषु समेषु द्विजसत्तम
सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः
वेदेषु चापि यद् वाक्यं लौकिकं व्यापकं च यत्
एतद् विद्वन् यथातत्त्वं सर्वं व्याख्यातुम् अर्हसि
गुरुर् उवाच
शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यम् इदं परम्
अध्यात्मं सर्वभूतानाम् आगमानां च यद् वसु
वासुदेवः सर्वम् इदं विश्वस्य ब्रह्मणो मुखम्
सत्यं दानम् अथो यज्ञस् तितिक्षा दम आर्जवम्
पुरुषं सनातनं विष्णुं यत् तद् वेदविदो विदुः
सर्गप्रलयकर्तारम् अव्यक्तं ब्रह्म शाश्वतम्
तद् इदं ब्रह्म वार्ष्णेयम् इतिहासं शृणुष्व मे
ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस् तथा
माहात्म्यं देवदेवस्य विष्णोर् अमिततेजसः
अर्हस् त्वम् असि कल्याण वार्ष्णेयं शृणु यत् परम्
कालचक्रम् अनाद्यन्तं भावाभावस्वलक्षणम्
त्रैलोक्यं सर्वभूतेषु चक्रवत् परिवर्तते
यत् तद् अक्षरम् अव्यक्तम् अमृतं ब्रह्म शाश्वतम्
वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम्
pitqn देवान् ऋषींश् चैव तथा वै यक्षदानवान्
नागासुरमनुष्यांश् च सृजते परमो ऽव्ययः
तथैव वेदशास्त्राणि लोकधर्मांश् च शाश्वतान्
प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः
यथर्तुष्व् ऋतुलिङ्गानि नानारूपाणि पर्यये
दृश्यन्ते तानि तान्य् एव तथा ब्रह्माहरात्रिषु
अथ यद् यद् यदा भावि कालयोगाद् युगादिषु
तत् तद् उत्पद्यते ज्ञानं लोकयात्राविधानजम्
युगान्ते ऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः
लेभिरे तपसा पूर्वम् अनुज्ञाताः स्वयंभुवा
वेदविद् वेद भगवान् वेदाङ्गानि बृहस्पतिः
भार्गवो नीतिशास्त्रं च जगाद जगतो हितम्
गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम्

12203019c
12203020a
12203020c
12203021a
12203021c
12203022a
12203022c
12203023a
12203023c
12203024a
12203024c
12203025a
12203025c
12203026a
12203026c
12203027a
12203027c
12203028a
12203028c
12203029a
12203029c
12203030a
12203030c
12203031a
12203031c
12203032a
12203032c
12203032e
12203033a
12203033c
12203034a
12203034c
12203035a
12203035c
12203036a
12203036c
12203037a
12203037c
12203038a
12203038c
12203039a
12203039c
12203040a
12203040c
12203041a
12203041c
12203042a
12203042c
12203043a
12203043c
12204001
12204001a
12204001c
12204001e
12204002a
12204002c
12204003a
12204003c
12204004a
12204004c

देवर्षिचरितं गार्ग्यः कृष्णात्रेयश् चिकित्सितम्


न्यायतन्त्राण्य् अनेकानि तैस् तैर् उक्तानि वादिभिः
हेत्वागमसदाचारैर् यद् उक्तं तद् उपास्यते
अनाद्यं यत् परं ब्रह्म न देवा नर्षयो विदुः
एकस् तद् वेद भगवान् धाता नारायणः प्रभुः
नारायणाद् ऋषिगणास् तथा मुख्याः सुरासुराः
राजर्षयः पुराणाश् च परमं दुःखभेषजम्
पुरुषाधिष्ठितं भावं प्रकृतिः सूयते सदा
हेतुयुक्तम् अतः सर्वं जगत् संपरिवर्तते
दीपाद् अन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः
प्रकृतिः सृजते तद्वद् आनन्त्यान् नापचीयते
अव्यक्तकर्मजा बुद्धिर् अहंकारं प्रसूयते
आकाशं चाप्य् अहंकाराद् वायुर् आकाशसंभवः
वायोस् तेजस् ततश् चापस् त्व् अद्भ्यो हि वसुधोद्गता
मूलप्रकृतयो ऽष्टौ ता जगद् एतास्व् अवस्थितम्
ज्ञानेन्द्रियाण्य् अतः पञ्च पञ्च कर्मेन्द्रियाण्य् अपि
विषयाः पञ्च चैकं च विकारे षोडशं मनः
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाण्य् अपि
पादौ पायुर् उपस्थश् च हस्तौ वाक् कर्मणाम् अपि
शब्दः स्पर्शो ऽथ रूपं च रसो गन्धस् तथैव च
विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः
रसज्ञाने तु जिह्वेयं व्याहृते वाक् तथैव च
इन्द्रियैर् विविधैर् युक्तं सर्वं व्यस्तं मनस् तथा
विद्यात् तु षोडशैतानि दैवतानि विभागशः
देहेषु ज्ञानकर्तारम् उपासीनम् उपासते
तद्वत् सोमगुणा जिह्वा गन्धस् तु पृथिवीगुणः
श्रोत्रं शब्दगुणं चैव चक्षुर् अग्नेर् गुणस् तथा
स्पर्शं वायुगुणं विद्यात् सर्वभूतेषु सर्वदा
मनः सत्त्वगुणं प्राहुः सत्त्वम् अव्यक्तजं तथा
सर्वभूतात्मभूतस्थं तस्माद् बुध्येत बुद्धिमान्
एते भावा जगत् सर्वं वहन्ति सचराचरम्
श्रिता विरजसं देवं यम् आहुः परमं पदम्
नवद्वारं पुरं पुण्यम् एतैर् भावैः समन्वितम्
व्याप्य शेते महान् आत्मा तस्मात् पुरुष उच्यते
अजरः सो ऽमरश् चैव व्यक्ताव्यक्तोपदेशवान्
व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः
यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान्
ज्ञानात्मानं तथा विद्यात् पुरुषं सर्वजन्तुषु
सो ऽत्र वेदयते वेद्यं स शृणोति स पश्यति
कारणं तस्य देहो ऽयं स कर्ता सर्वकर्मणाम्
अग्निर् दारुगतो यद्वद् भिन्ने दारौ न दृश्यते
तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते
नदीष्व् आपो यथा युक्ता यथा सूर्ये मरीचयः
संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम्
स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमागतः
देहम् उत्सृज्य वै याति तथैवात्रोपलभ्यते
कर्मणा व्याप्यते पूर्वं कर्मणा चोपपद्यते
कर्मणा नीयते ऽन्यत्र स्वकृतेन बलीयसा
स तु देहाद् यथा देहं त्यक्त्वान्यं प्रतिपद्यते
तथा तं संप्रवक्ष्यामि भूतग्रामं स्वकर्मजम्
गुरुर् उवाच
चतुर्विधानि भूतानि स्थावराणि चराणि च
अव्यक्तप्रभवान्य् आहुर् अव्यक्तनिधनानि च
अव्यक्तनिधनं विद्याद् अव्यक्तात्मात्मकं मनः
यथाश्वत्थकणीकायाम् अन्तर्भूतो महाद्रुमः
निष्पन्नो दृश्यते व्यक्तम् अव्यक्तात् संभवस् तथा
अभिद्रवत्य् अयस्कान्तम् अयो निश्चेतनाव् उभौ
स्वभावहेतुजा भावा यद्वद् अन्यद् अपीदृशम्
तद्वद् अव्यक्तजा भावाः कर्तुः कारणलक्षणाः
अचेतनाश् चेतयितुः कारणाद् अभिसंहिताः

12204005a
12204005c
12204006a
12204006c
12204007a
12204007c
12204008a
12204008c
12204009a
12204009c
12204010a
12204010c
12204011a
12204011c
12204012a
12204012c
12204013a
12204013c
12204013e
12204014a
12204014c
12204014e
12204015a
12204015c
12204016a
12204016c
12205001
12205001a
12205001c
12205002a
12205002c
12205003a
12205003c
12205004a
12205004c
12205005a
12205005c
12205006a
12205006c
12205007a
12205007c
12205008a
12205008c
12205009a
12205009c
12205010a
12205010c
12205011a
12205011c
12205012a
12205012c
12205013a
12205013c
12205014a
12205014c
12205015a
12205015c
12205016a
12205016c
12205017a

न भूः खं द्यौर् न भूतानि नर्षयो न सुरासुराः


नान्यद् आसीद् ऋते जीवम् आसेदुर् न तु संहितम्
सर्वनीत्या सर्वगतं मनोहेतु सलक्षणम्
अज्ञानकर्म निर्दिष्टम् एतत् कारणलक्षणम्
तत् कारणैर् हि संयुक्तं कार्यसंग्रहकारकम्
येनैतद् वर्तते चक्रम् अनादिनिधनं महत्
अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम्
क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम्
स्निग्धत्वात् तिलवत् सर्वं चक्रे ऽस्मिन् पीड्यते जगत्
तिलपीडैर् इवाक्रम्य भोगैर् अज्ञानसंभवैः
कर्म तत् कुरुते तर्षाद् अहंकारपरिग्रहम्
कार्यकारणसंयोगे स हेतुर् उपपादितः
नात्येति कारणं कार्यं न कार्यं कारणं तथा
कार्याणां तूपकरणे कालो भवति हेतुमान्
हेतुयुक्ताः प्रकृतयो विकाराश् च परस्परम्
अन्योन्यम् अभिवर्तन्ते पुरुषाधिष्ठिताः सदा
सरजस्तामसैर् भावैश् च्युतो हेतुबलान्वितः
क्षेत्रज्ञम् एवानुयाति पांसुर् वातेरितो यथा
न च तैः स्पृश्यते भावो न ते तेन महात्मना
सरजस्को ऽरजस्कश् च स वै वायुर् यथा भवेत्
तथैतद् अन्तरं विद्यात् क्षेत्रक्षेत्रज्ञयोर् बुधः
अभ्यासात् स तथा युक्तो न गच्छेत् प्रकृतिं पुनः
संदेहम् एतम् उत्पन्नम् अच्छिनद् भगवान् ऋषिः
तथा वार्तां समीक्षेत कृतलक्षणसंमिताम्
बीजान्य् अग्न्युपदग्धानि न रोहन्ति यथा पुनः
ज्ञानदग्धैस् तथा क्लेशैर् नात्मा संबध्यते पुनः
गुरुर् उवाच
प्रवृत्तिलक्षणो धर्मो यथायम् उपपद्यते
तेषां विज्ञाननिष्ठानाम् अन्यत् तत्त्वं न रोचते
दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः
प्रयोजनम् अतस् त्व् अत्र मार्गम् इच्छन्ति संस्तुतम्
सद्भिर् आचरितत्वात् तु वृत्तम् एतद् अगर्हितम्
इयं सा बुद्धिर् अन्येयं यया याति परां गतिम्
शरीरवान् उपादत्ते मोहात् सर्वपरिग्रहान्
कामक्रोधादिभिर् भावैर् युक्तो राजसतामसैः
नाशुद्धम् आचरेत् तस्माद् अभीप्सन् देहयापनम्
कर्मणो विवरं कुर्वन् न लोकान् आप्नुयाच् छुभान्
लोहयुक्तं यथा हेम विपक्वं न विराजते
तथापक्वकषायाख्यं विज्ञानं न प्रकाशते
यश् चाधर्मं चरेन् मोहात् कामलोभाव् अनु प्लवन्
धर्म्यं पन्थानम् आक्रम्य सानुबन्धो विनश्यति
शब्दादीन् विषयांस् तस्माद् असंरागाद् अनुप्लवेत्
क्रोधहर्षौ विषादश् च जायन्ते हि परस्परम्
पञ्चभूतात्मके देहे सत्त्वराजसतामसे
कम् अभिष्टुवते चायं कं वा क्रोशति किं वदेत्
स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः
नावगच्छन्त्य् अविज्ञानाद् आत्मजं पार्थिवं गुणम्
मृन्मयं शरणं यद्वन् मृदैव परिलिप्यते
पार्थिवो ऽयं तथा देहो मृद्विकारैर् विलिप्यते
मधु तैलं पयः सर्पिर् मांसानि लवणं गुडः
धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा
यद्वत् कान्तारम् आतिष्ठन् नौत्सुक्यं समनुव्रजेत्
श्रमाद् आहारम् आदद्याद् अस्वाद्व् अपि हि यापनम्
तद्वत् संसारकान्तारम् आतिष्ठञ् श्रमतत्परः
यात्रार्थम् अद्याद् आहारं व्याधितो भेषजं यथा
सत्यशौचार्जवत्यागैर् यशसा विक्रमेण च
क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च
भावान् सर्वान् यथावृत्तान् संवसेत यथाक्रमम्
शान्तिम् इच्छन्न् अदीनात्मा संयच्छेद् इन्द्रियाणि च
सत्त्वेन रजसा चैव तमसा चैव मोहिताः

12205017c
12205018a
12205018c
12205019a
12205019c
12205020a
12205020c
12205021a
12205021c
12205021e
12205022a
12205022c
12205023a
12205023c
12205024a
12205024c
12205025
12205025a
12205025c
12205026a
12205026c
12205027
12205027a
12205027c
12205027e
12205028a
12205028c
12205029a
12205029c
12205030a
12205030c
12205031a
12205031c
12205032a
12205032c
12205033a
12205033c
12206001
12206001a
12206001c
12206002a
12206002c
12206003a
12206003c
12206004a
12206004c
12206005a
12206005c
12206006a
12206006c
12206007a
12206007c
12206008a
12206008c
12206009a
12206009c
12206010a
12206010c
12206010e
12206011a

चक्रवत् परिवर्तन्ते ह्य् अज्ञानाज् जन्तवो भृशम्


तस्मात् सम्यक् परीक्षेत दोषान् अज्ञानसंभवान्
अज्ञानप्रभवं नित्यम् अहंकारं परित्यजेत्
महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस् तमः
त्रैलोक्यं सेश्वरं सर्वम् अहंकारे प्रतिष्ठितम्
यथेह नियतं कालो दर्शयत्य् आर्तवान् गुणान्
तद्वद् भूतेष्व् अहंकारं विद्याद् भूतप्रवर्तकम्
संमोहकं तमो विद्यात् कृष्णम् अज्ञानसंभवम्
प्रीतिदुःखनिबद्धांश् च समस्तांस् त्रीन् अथो गुणान्
सत्त्वस्य रजसश् चैव तमसश् च निबोध तान्
प्रमोहो हर्षजः प्रीतिर् असंदेहो धृतिः स्मृतिः
एतान् सत्त्वगुणान् विद्याद् इमान् राजसतामसान्
कामक्रोधौ प्रमादश् च लोभमोहौ भयं क्लमः
विषादशोकाव् अरतिर् मानदर्पाव् अनार्यता
दोषाणाम् एवमादीनां परीक्ष्य गुरुलाघवम्
विमृशेद् आत्मसंस्थानाम् एकैकम् अनुसंततम्
शिष्य उवाच
के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः
के पुनः पुनर् आयान्ति के मोहाद् अफला इव
केषां बलाबलं बुद्ध्या हेतुभिर् विमृशेद् बुधः
एतत् सर्वं समाचक्ष्व यथा विद्याम् अहं प्रभो
गुरुर् उवाच
दोषैर् मूलाद् अवच्छिन्नैर् विशुद्धात्मा विमुच्यते
विनाशयति संभूतम् अयस्मयमयो यथा
तथाकृतात्मा सहजैर् दोषैर् नश्यति राजसैः
राजसं तामसं चैव शुद्धात्माकर्मसंभवम्
तत् सर्वं देहिनां बीजं सर्वम् आत्मवतः समम्
तस्माद् आत्मवता वर्ज्यं रजश् च तम एव च
रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलताम् इयात्
अथ वा मन्त्रवद् ब्रूयुर् मांसादानां यजुष्कृतम्
हेतुः स एवानादाने शुद्धधर्मानुपालने
रजसा धर्मयुक्तानि कार्याण्य् अपि समाप्नुयात्
अर्थयुक्तानि चात्यर्थं कामान् सर्वांश् च सेवते
तमसा लोभयुक्तानि क्रोधजानि च सेवते
हिंसाविहाराभिरतस् तन्द्रीनिद्रासमन्वितः
सत्त्वस्थः सात्त्विकान् भावाञ् शुद्धान् पश्यति संश्रितः
स देही विमलः श्रीमाञ् शुद्धो विद्यासमन्वितः
गुरुर् उवाच
रजसा साध्यते मोहस् तमसा च नरर्षभ
क्रोधलोभौ भयं दर्प एतेषां साधनाच् छुचिः
परमं परमात्मानं देवम् अक्षयम् अव्ययम्
विष्णुम् अव्यक्तसंस्थानं विशन्ते देवसत्तमम्
तस्य मायाविदग्धाङ्गा ज्ञानभ्रष्टा निराशिषः
मानवा ज्ञानसंमोहात् ततः कामं प्रयान्ति वै
कामात् क्रोधम् अवाप्याथ लोभमोहौ च मानवाः
मानदर्पाद् अहंकारम् अहंकारात् ततः क्रियाः
क्रियाभिः स्नेहसंबन्धः स्नेहाच् छोकम् अनन्तरम्
सुखदुःखसमारम्भाज् जन्माजन्मकृतक्षणाः
जन्मतो गर्भवासं तु शुक्रशोणितसंभवम्
पुरीषमूत्रविक्लेदशोणितप्रभवाविलम्
तृष्णाभिभूतस् तैर् बद्धस् तान् एवाभिपरिप्लवन्
संसारतन्त्रवाहिन्यस् तत्र बुध्येत योषितः
प्रकृत्या क्षेत्रभूतास् ता नराः क्षेत्रज्ञलक्षणाः
तस्माद् एता विशेषेण नरो ऽतीयुर् विपश्चितः
कृत्या ह्य् एता घोररूपा मोहयन्त्य् अविचक्षणान्
रजस्य् अन्तर्हिता मूर्तिर् इन्द्रियाणां सनातनी
तस्मात् तर्षात्मकाद् रागाद् बीजाज् जायन्ति जन्तवः
स्वदेहजान् अस्वसंज्ञान् यद्वद् अङ्गात् कृमींस् त्यजेत्
स्वसंज्ञान् अस्वजांस् तद्वत् सुतसंज्ञान् कृमींस् त्यजेत्
शुक्रतो रसतश् चैव स्नेहाज् जायन्ति जन्तवः

12206011c
12206012a
12206012c
12206013a
12206013c
12206014a
12206014c
12206015a
12206015c
12206016a
12206016c
12206017a
12206017c
12206018a
12206018c
12206019a
12206019c
12206020a
12206020c
12206021a
12206021c
12207001
12207001a
12207001c
12207002a
12207002c
12207003a
12207003c
12207004a
12207004c
12207005a
12207005c
12207006a
12207006c
12207007a
12207007c
12207008a
12207008c
12207009a
12207009c
12207010a
12207010c
12207011a
12207011c
12207012a
12207012c
12207013a
12207013c
12207014a
12207014c
12207015a
12207015c
12207016a
12207016c
12207017a
12207017c
12207018a
12207018c
12207019a
12207019c

स्वभावात् कर्मयोगाद् वा तान् उपेक्षेत बुद्धिमान्


रजस् तमसि पर्यस्तं सत्त्वं तमसि संस्थितम्
ज्ञानाधिष्ठानम् अज्ञानं बुद्ध्यहंकारलक्षणम्
तद् बीजं देहिनाम् आहुस् तद् बीजं जीवसंज्ञितम्
कर्मणा कालयुक्तेन संसारपरिवर्तकम्
रमत्य् अयं यथा स्वप्ने मनसा देहवान् इव
कर्मगर्भैर् गुणैर् देही गर्भे तद् उपपद्यते
कर्मणा बीजभूतेन चोद्यते यद् यद् इन्द्रियम्
जायते तद् अहंकाराद् रागयुक्तेन चेतसा
शब्दरागाच् छ्रोत्रम् अस्य जायते भावितात्मनः
रूपरागात् तथा चक्षुर् घ्राणं गन्धचिकीर्षया
स्पर्शनेभ्यस् तथा वायुः प्राणापानव्यपाश्रयः
व्यानोदानौ समानश् च पञ्चधा देहयापना
संजातैर् जायते गात्रैः कर्मजैर् ब्रह्मणा वृतः
दुःखाद्यन्तैर् दुःखमध्यैर् नरः शारीरमानसैः
दुःखं विद्याद् उपादानाद् अभिमानाच् च वर्धते
त्यागात् तेभ्यो निरोधः स्यान् निरोधज्ञो विमुच्यते
इन्द्रियाणां रजस्य् एव प्रभवप्रलयाव् उभौ
परीक्ष्य संचरेद् विद्वान् यथावच् छास्त्रचक्षुषा
ज्ञानेन्द्रियाणीन्द्रियार्थान् नोपसर्पन्त्य् अतर्षुलम्
ज्ञातैश् च कारणैर् देही न देहं पुनर् अर्हति
गुरुर् उवाच
अत्रोपायं प्रवक्ष्यामि यथावच् छास्त्रचक्षुषा
तद् विज्ञानाच् चरन् प्राज्ञः प्राप्नुयात् परमां गतिम्
सर्वेषाम् एव भूतानां पुरुषः श्रेष्ठ उच्यते
पुरुषेभ्यो द्विजान् आहुर् द्विजेभ्यो मन्त्रवादिनः
सर्वभूतविशिष्टास् ते सर्वज्ञाः सर्वदर्शिनः
ब्राह्मणा वेदतत्त्वज्ञास् तत्त्वार्थगतिनिश्चयाः
नेत्रहीनो यथा ह्य् एकः कृच्छ्राणि लभते ऽध्वनि
ज्ञानहीनस् तथा लोके तस्माज् ज्ञानविदो ऽधिकाः
तांस् तान् उपासते धर्मान् धर्मकामा यथागमम्
न त्व् एषाम् अर्थसामान्यम् अन्तरेण गुणान् इमान्
वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः
सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणान् इमान्
यद् इदं ब्रह्मणो रूपं ब्रह्मचर्यम् इति स्मृतम्
परं तत् सर्वभूतेभ्यस् तेन यान्ति परां गतिम्
लिङ्गसंयोगहीनं यच् छरीरस्पर्शवर्जितम्
श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम्
जिह्वया रसनं यच् च तद् एव परिवर्जितम्
बुद्ध्या च व्यवसायेन ब्रह्मचर्यम् अकल्मषम्
सम्यग्वृत्तिर् ब्रह्मलोकं प्राप्नुयान् मध्यमः सुरान्
द्विजाग्र्यो जायते विद्वान् कन्यसीं वृत्तिम् आस्थितः
सुदुष्करं ब्रह्मचर्यम् उपायं तत्र मे शृणु
संप्रवृत्तम् उदीर्णं च निगृह्णीयाद् द्विजो मनः
योषितां न कथाः श्राव्या न निरीक्ष्या निरम्बराः
कदा चिद् दर्शनाद् आसां दुर्बलान् आविशेद् रजः
रागोत्पत्तौ चरेत् कृच्छ्रम् अह्नस् त्रिः प्रविशेद् अपः
मग्नः स्वप्ने च मनसा त्रिर् जपेद् अघमर्षणम्
पाप्मानं निर्दहेद् एवम् अन्तर्भूतं रजोमयम्
ज्ञानयुक्तेन मनसा संततेन विचक्षणः
कुणपामेध्यसंयुक्तं यद्वद् अच्छिद्रबन्धनम्
तद्वद् देहगतं विद्याद् आत्मानं देहबन्धनम्
वातपित्तकफान् रक्तं त्वङ्मांसं स्नायुम् अस्थि च
मज्जां चैव सिराजालैस् तर्पयन्ति रसा नृणाम्
दश विद्याद् धमन्यो ऽत्र पञ्चेन्द्रियगुणावहाः
याभिः सूक्ष्माः प्रतायन्ते धमन्यो ऽन्याः सहस्रशः
एवम् एताः सिरानद्यो रसोदा देहसागरम्
तर्पयन्ति यथाकालम् आपगा इव सागरम्
मध्ये च हृदयस्यैका सिरा त्व् अत्र मनोवहा
शुक्रं संकल्पजं nqNAM सर्वगात्रैर् विमुञ्चति

12207020a
12207020c
12207021a
12207021c
12207022a
12207022c
12207023a
12207023c
12207024a
12207024c
12207025a
12207025c
12207026a
12207026c
12207027a
12207027c
12207028a
12207028c
12207029a
12207029c
12208001
12208001a
12208001c
12208002a
12208002c
12208003a
12208003c
12208004a
12208004c
12208005a
12208005c
12208006a
12208006c
12208007a
12208007c
12208008a
12208008c
12208009a
12208009c
12208009e
12208010a
12208010c
12208011a
12208011c
12208011e
12208012a
12208012c
12208013a
12208013c
12208014a
12208014c
12208015a
12208015c
12208016a
12208016c
12208017a
12208017c
12208018a
12208018c
12208019a

सर्वगात्रप्रतायिन्यस् तस्या ह्य् अनुगताः सिराः


नेत्रयोः प्रतिपद्यन्ते वहन्त्यस् तैजसं गुणम्
पयस्य् अन्तर्हितं सर्पिर् यद्वन् निर्मथ्यते खजैः
शुक्रं निर्मथ्यते तद्वद् देहसंकल्पजैः खजैः
स्वप्ने ऽप्य् एवं यथाभ्येति मनःसंकल्पजं रजः
शुक्रम् अस्पर्शजं देहात् सृजन्त्य् अस्य मनोवहा
महर्षिर् भगवान् अत्रिर् वेद तच् छुक्रसंभवम्
त्रिबीजम् इन्द्रदैवत्यं तस्माद् इन्द्रियम् उच्यते
ये वै शुक्रगतिं विद्युर् भूतसंकरकारिकाम्
विरागा दग्धदोषास् ते नाप्नुयुर् देहसंभवम्
गुणानां साम्यम् आगम्य मनसैव मनोवहम्
देहकर्म नुदन् प्राणान् अन्तकाले विमुच्यते
भविता मनसो ज्ञानं मन एव प्रतायते
ज्योतिष्मद् विरजो दिव्यम् अत्र सिद्धं महात्मनाम्
तस्मात् तद् अविघाताय कर्म कुर्याद् अकल्मषम्
रजस् तमश् च हित्वेह न तिर्यग्गतिम् आप्नुयात्
तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम्
परिपक्वबुद्धिः कालेन आदत्ते मानसं बलम्
सुदुर्गम् इव पन्थानम् अतीत्य गुणबन्धनम्
यदा पश्येत् तदा दोषान् अतीत्यामृतम् अश्नुते
गुरुर् उवाच
दुरन्तेष्व् इन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः
ये त्व् असक्ता महात्मानस् ते यान्ति परमां गतिम्
जन्ममृत्युजरादुःखैर् व्याधिभिर् मनसः क्लमैः
दृष्ट्वेमं संततं लोकं घटेन् मोक्षाय बुद्धिमान्
वाङ्मनोभ्यां शरीरेण शुचिः स्याद् अनहंकृतः
प्रशान्तो ज्ञानवान् भिक्षुर् निरपेक्षश् चरेत् सुखम्
अथ वा मनसः सङ्गं पश्येद् भूतानुकम्पया
अत्राप्य् उपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत्
यत् कृतं प्राक् शुभं कर्म पापं वा तद् उपाश्नुते
तस्माच् छुभानि कर्माणि कुर्याद् वाग्बुद्धिकर्मभिः
अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम्
क्षमा चैवाप्रमादश् च यस्यैते स सुखी भवेत्
यश् चैनं परमं धर्मं सर्वभूतसुखावहम्
दुःखान् निःसरणं वेद स तत्त्वज्ञः सुखी भवेत्
तस्मात् समाहितं बुद्ध्या मनो भूतेषु धारयेत्
नापध्यायेन् न स्पृहयेन् नाबद्धं चिन्तयेद् असत्
अवाग्योगप्रयोगेण मनोज्ञं संप्रवर्तते
विवक्षता वा सद्वाक्यं धर्मं सूक्ष्मम् अवेक्षता
सत्यां वाचम् अहिंस्रां च वदेद् अनपवादिनीम्
कल्कापेताम् अपरुषाम् अनृशंसाम् अपैशुनाम्
ईदृग् अल्पं च वक्तव्यम् अविक्षिप्तेन चेतसा
वाक्प्रबुद्धो हि संरागाद् विरागाद् व्याहरेद् यदि
बुद्ध्या ह्य् अनिगृहीतेन मनसा कर्म तामसम्
रजोभूतैर् हि करणैः कर्मणा प्रतिपद्यते
स दुःखं प्राप्य लोके ऽस्मिन् नरकायोपपद्यते
तस्मान् मनोवाक्शरीरैर् आचरेद् धैर्यम् आत्मनः
प्रकीर्णमेषभारो हि यद्वद् धार्येत दस्युभिः
प्रतिलोमां दिशं बुद्ध्वा संसारम् अबुधास् तथा
तान् एव च यथा दस्यून् क्षिप्त्वा गच्छेच् छिवां दिशम्
तथा रजस्तमःकर्माण्य् उत्सृज्य प्राप्नुयात् सुखम्
निःसंदिग्धम् अनीहो वै मुक्तः सर्वपरिग्रहैः
विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः
ज्ञानदग्धपरिक्लेशः प्रयोगरतिर् आत्मवान्
निष्प्रचारेण मनसा परं तद् अधिगच्छति
धृतिमान् आत्मवान् बुद्धिं निगृह्णीयाद् असंशयम्
मनो बुद्ध्या निगृह्णीयाद् विषयान् मनसात्मनः
निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे
देवतास् ताः प्रकाशन्ते हृष्टा यान्ति तम् ईश्वरम्
ताभिः संसक्तमनसो ब्रह्मवत् संप्रकाशते

12208019c
12208020a
12208020c
12208021a
12208021c
12208022a
12208022c
12208023a
12208023c
12208024a
12208024c
12208025a
12208025c
12208026a
12208026c
12209001
12209001a
12209001c
12209002a
12209002c
12209003a
12209003c
12209004a
12209004c
12209005a
12209005c
12209006a
12209006c
12209007a
12209007c
12209008a
12209008c
12209009a
12209009c
12209010a
12209010c
12209011a
12209011c
12209012a
12209012c
12209013a
12209013c
12209014a
12209014c
12209015a
12209015c
12209016a
12209016c
12209017a
12209017c
12209018a
12209018c
12209019a
12209019c
12209020a
12209020c
12210001
12210001a
12210001c
12210002a

एतैश् चापगतैः सर्वैर् ब्रह्मभूयाय कल्पते


atha vA na pravarteta yogatantrair upakramet
येन तन्त्रमयं तन्त्रं वृत्तिः स्यात् तत् तद् आचरेत्
कणपिण्याककुल्माषशाकयावकसक्तवः
तथा मूलफलं भैक्षं पर्यायेणोपयोजयेत्
आहारं नियतं चैव देशे काले च सात्त्विकम्
तत् परीक्ष्यानुवर्तेत यत् प्रवृत्त्यनुवर्तकम्
प्रवृत्तं नोपरुन्धेत शनैर् अग्निम् इवेन्धयेत्
ज्ञानेन्धितं ततो ज्ञानम् अर्कवत् संप्रकाशते
ज्ञानाधिष्ठानम् अज्ञानं त्री&l लोकान् अधितिष्ठति
विज्ञानानुगतं ज्ञानम् अज्ञानाद् अपकृष्यते
पृथक्त्वात् संप्रयोगाच् च नासूयुर् वेद शाश्वतम्
स तयोर् अपवर्गज्ञो वीतरागो विमुच्यते
वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम्
अमृतं तद् अवाप्नोति यत् तद् अक्षरम् अव्ययम्
गुरुर् उवाच
निष्कल्मषं ब्रह्मचर्यम् इच्छता चरितुं सदा
निद्रा सर्वात्मना त्याज्या स्वप्नदोषान् अवेक्षता
स्वप्ने हि रजसा देही तमसा चाभिभूयते
देहान्तरम् इवापन्नश् चरत्य् अपगतस्मृतिः
ज्ञानाभ्यासाज् जागरतो जिज्ञासार्थम् अनन्तरम्
विज्ञानाभिनिवेशात् तु जागरत्य् अनिशं सदा
अत्राह को न्व् अयं भावः स्वप्ने विषयवान् इव
प्रलीनैर् इन्द्रियैर् देही वर्तते देहवान् इव
अत्रोच्यते यथा ह्य् एतद् वेद योगेश्वरो हरिः
तथैतद् उपपन्नार्थं वर्णयन्ति महर्षयः
इन्द्रियाणां श्रमात् स्वप्नम् आहुः सर्वगतं बुधाः
मनसस् तु प्रलीनत्वात् तत् तद् आहुर् निदर्शनम्
कार्यव्यासक्तमनसः संकल्पो जाग्रतो ह्य् अपि
यद्वन् मनोरथैश्वर्यं स्वप्ने तद्वन् मनोगतम्
संसाराणाम् असंख्यानां कामात्मा तद् अवाप्नुयात्
मनस्य् अन्तर्हितं सर्वं वेद सोत्तमपूरुषः
गुणानाम् अपि यद् यत् तत् कर्म जानात्य् उपस्थितम्
तत् तच् छंसन्ति भूतानि मनो यद् भावितं यथा
ततस् तम् उपवर्तन्ते गुणा राजसतामसाः
सात्त्विको वा यथायोगम् आनन्तर्यफलोदयः
ततः पश्यत्य् असंबद्धान् वातपित्तकफोत्तरान्
रजस्तमोभवैर् भावैस् तद् अप्य् आहुर् दुरन्वयम्
प्रसन्नैर् इन्द्रियैर् यद् यत् संकल्पयति मानसम्
तत् तत् स्वप्ने ऽप्य् उपरते मनोदृष्टिर् निरीक्षते
व्यापकं सर्वभूतेषु वर्तते ऽप्रतिघं मनः
मनस्य् अन्तर्हितं द्वारं देहम् आस्थाय मानसम्
यत् तत् सदसद् अव्यक्तं स्वपित्य् अस्मिन् निदर्शनम्
सर्वभूतात्मभूतस्थं तद् अध्यात्मगुणं विदुः
लिप्सेत मनसा यश् च संकल्पाद् ऐश्वरं गुणम्
आत्मप्रभावात् तं विद्यात् सर्वा ह्य् आत्मनि देवताः
एवं हि तपसा युक्तम् अर्कवत् तमसः परम्
त्रैलोक्यप्रकृतिर् देही तपसा तं महेश्वरम्
तपो ह्य् अधिष्ठितं देवैस् तपोघ्नम् असुरैस् तमः
एतद् देवासुरैर् गुप्तं तद् आहुर् ज्ञानलक्षणम्
सत्त्वं रजस् तमश् चेति देवासुरगुणान् विदुः
सत्त्वं देवगुणं विद्याद् इतराव् आसुरौ गुणौ
ब्रह्म तत्परमं वेद्यम् अमृतं ज्योतिर् अक्षरम्
ये विदुर् भावितात्मानस् ते यान्ति परमां गतिम्
हेतुमच् छक्यम् आख्यातुम् एतावज् ज्ञानचक्षुषा
प्रत्याहारेण वा शक्यम् अव्यक्तं ब्रह्म वेदितुम्
गुरुर् उवाच
न स वेद परं धर्मं यो न वेद चतुष्टयम्
व्यक्ताव्यक्ते च यत् तत्त्वं संप्राप्तं परमर्षिणा
व्यक्तं मृत्युमुखं विद्याद् अव्यक्तम् अमृतं पदम्

12210002c
12210003a
12210003c
12210004a
12210004c
12210005a
12210005c
12210006a
12210006c
12210007a
12210007c
12210008a
12210008c
12210009a
12210009c
12210010a
12210010c
12210011a
12210011c
12210011e
12210012a
12210012c
12210013a
12210013c
12210014a
12210014c
12210015a
12210015c
12210016a
12210016c
12210017a
12210017c
12210018a
12210018c
12210019a
12210019c
12210020a
12210020c
12210021a
12210021c
12210021e
12210022a
12210022c
12210023a
12210023c
12210023e
12210024a
12210024c
12210024e
12210025a
12210025c
12210026a
12210026c
12210027a
12210027c
12210028a
12210028c
12210029a
12210029c
12210030a

प्रवृत्तिलक्षणं धर्मम् ऋषिर् नारायणो ऽब्रवीत्


अत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम्
निवृत्तिलक्षणं धर्मम् अव्यक्तं ब्रह्म शाश्वतम्
प्रवृत्तिलक्षणं धर्मं प्रजापतिर् अथाब्रवीत्
प्रवृत्तिः पुनरावृत्तिर् निवृत्तिः परमा गतिः
तां गतिं परमाम् एति निवृत्तिपरमो मुनिः
ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः
तद् एवम् एतौ विज्ञेयाव् अव्यक्तपुरुषाव् उभौ
अव्यक्तपुरुषाभ्यां तु यत् स्याद् अन्यन् महत्तरम्
तं विशेषम् अवेक्षेत विशेषेण विचक्षणः
अनाद्यन्ताव् उभाव् एताव् अलिङ्गौ चाप्य् उभाव् अपि
उभौ नित्यौ सूक्ष्मतरौ महद्भ्यश् च महत्तरौ
सामान्यम् एतद् उभयोर् एवं ह्य् अन्यद् विशेषणम्
प्रकृत्या सर्गधर्मिण्या तथा त्रिविधसत्त्वया
विपरीतम् अतो विद्यात् क्षेत्रज्ञस्य च लक्षणम्
प्रकृतेश् च विकाराणां द्रष्टारम् अगुणान्वितम्
अग्राह्यौ पुरुषाव् एताव् अलिङ्गत्वाद् असंहितौ
संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यया
करणैः कर्मनिर्वृत्तैः कर्ता यद् यद् विचेष्टते
कीर्त्यते शब्दसंज्ञाभिः को ऽहम् एषो ऽप्य् असाव् इति
उष्णीषवान् यथा वस्त्रैस् त्रिभिर् भवति संवृतः
संवृतो ऽयं तथा देही सत्त्वराजसतामसैः
तस्माच् चतुष्टयं वेद्यम् एतैर् हेतुभिर् आचितम्
यथासंज्ञो ह्य् अयं सम्यग् अन्तकाले न मुह्यति
श्रियं दिव्याम् अभिप्रेप्सुर् ब्रह्म वाङ्मनसा शुचिः
शारीरैर् नियमैर् उग्रैश् चरेन् निष्कल्मषं तपः
त्रैलोक्यं तपसा व्याप्तम् अन्तर्भूतेन भास्वता
सूर्यश् च चन्द्रमाश् चैव भासतस् तपसा दिवि
प्रतापस् तपसो ज्ञानं लोके संशब्दितं तपः
रजस्तमोघ्नं यत् कर्म तपसस् तत् स्वलक्षणम्
ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते
वाङ्मनोनियमः साम्यं मानसं तप उच्यते
विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यम् अन्नं विशिष्यते
आहारनियमेनास्य पाप्मा नश्यति राजसः
वैमनस्यं च विषये यान्त्य् अस्य करणानि च
तस्मात् तन्मात्रम् आदद्याद् यावद् अत्र प्रयोजनम्
अन्तकाले वयोत्कर्षाच् छनैः कुर्याद् अनातुरः
एवं युक्तेन मनसा ज्ञानं तद् उपपद्यते
रजसा चाप्य् अयं देही देहवाञ् शब्दवच् चरेत्
कार्यैर् अव्याहतमतिर् वैराग्यात् प्रकृतौ स्थितः
A देहाद् अप्रमादाच् च देहान्ताद् विप्रमुच्यते
हेतुयुक्तः सदोत्सर्गो भूतानां प्रलयस् तथा
परप्रत्ययसर्गे तु नियतं नातिवर्तते
भवान्तप्रभवप्रज्ञा आसते ये विपर्ययम्
धृत्या देहान् धारयन्तो बुद्धिसंक्षिप्तमानसाः
स्थानेभ्यो ध्वंसमानाश् च सूक्ष्मत्वात् तान् उपासते
यथागमं च तत् सर्वं बुद्ध्या तन् नैव बुध्यते
देहान्तं कश् चिद् अन्वास्ते भावितात्मा निराश्रयः
युक्तो धारणया कश् चित् सत्तां के चिद् उपासते
अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम्
अन्तकाले ह्य् उपासन्नास् तपसा दग्धकिल्बिषाः
सर्व एते महात्मानो गच्छन्ति परमां गतिम्
सूक्ष्मं विशेषणं तेषाम् अवेक्षेच् छास्त्रचक्षुषा
देहं तु परमं विद्याद् विमुक्तम् अपरिग्रहम्
अन्तरिक्षाद् अन्यतरं धारणासक्तमानसम्
मर्त्यलोकाद् विमुच्यन्ते विद्यासंयुक्तमानसाः
ब्रह्मभूता विरजसस् ततो यान्ति परां गतिम्
कषायवर्जितं ज्ञानं येषाम् उत्पद्यते ऽचलम्
ते यान्ति परमा&l लोकान् विशुध्यन्तो यथाबलम्
भगवन्तम् अजं दिव्यं विष्णुम् अव्यक्तसंज्ञितम्

12210030c
12210031a
12210031c
12210032a
12210032c
12210033a
12210033c
12210034a
12210034c
12210035a
12210035c
12210036a
12210036c
12211001
12211001a
12211001c
12211002
12211002a
12211002c
12211003a
12211003c
12211004a
12211004c
12211005a
12211005c
12211006a
12211006c
12211007a
12211007c
12211008a
12211008c
12211009a
12211009c
12211010a
12211010c
12211011a
12211011c
12211012a
12211012c
12211013a
12211013c
12211014a
12211014c
12211015a
12211015c
12211016a
12211016c
12211017a
12211017c
12211018a
12211018c
12211019a
12211019c
12211020a
12211020c
12211021a
12211021c
12211022a
12211022c
12211023a

भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः


ज्ञात्वात्मस्थं हरिं चैव निवर्तन्ते न ते ऽव्ययाः
प्राप्य तत् परमं स्थानं मोदन्ते ऽक्षरम् अव्ययम्
एतावद् एतद् विज्ञानम् एतद् अस्ति च नास्ति च
तृष्णाबद्धं जगत् सर्वं चक्रवत् परिवर्तते
बिसतन्तुर् यथैवायम् अन्तःस्थः सर्वतो बिसे
तृष्णातन्तुर् अनाद्यन्तस् तथा देहगतः सदा
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः
तद्वत् संसारसूत्रं हि तृष्णासूच्या निबध्यते
विकारं प्रकृतिं चैव पुरुषं च सनातनम्
यो यथावद् विजानाति स वितृष्णो विमुच्यते
प्रकाशं भगवान् एतद् ऋषिर् नारायणो ऽमृतम्
भूतानाम् अनुकम्पार्थं जगाद जगतो हितम्
युधिष्ठिर उवाच
केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः
जगाम मोक्षं धर्मज्ञो भोगान् उत्सृज्य मानुषान्
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
येन वृत्तेन वृत्तज्ञः स जगाम महत् सुखम्
जनको जनदेवस् तु मिथिलायां जनाधिपः
और्ध्वदेहिकधर्माणाम् आसीद् युक्तो विचिन्तने
तस्य स्म शतम् आचार्या वसन्ति सततं गृहे
दर्शयन्तः पृथग् धर्मान् नानापाषण्डवादिनः
स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये
आगमस्थः स भूयिष्ठम् आत्मतत्त्वे न तुष्यति
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः
परिधावन् महीं कृत्स्नां जगाम मिथिलाम् अपि
सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये
सुपर्यवसितार्थश् च निर्द्वंद्वो नष्टसंशयः
ऋषीणाम् आहुर् एकं यं कामाद् अवसितं नृषु
शाश्वतं सुखम् अत्यन्तम् अन्विच्छन् स सुदुर्लभम्
यम् आहुः कपिलं सांख्याः परमर्षिं प्रजापतिम्
स मन्ये तेन रूपेण विस्मापयति हि स्वयम्
आसुरेः प्रथमं शिष्यं यम् आहुश् चिरजीविनम्
पञ्चस्रोतसि यः सत्रम् आस्ते वर्षसहस्रिकम्
तं समासीनम् आगम्य मण्डलं कापिलं महत्
पुरुषावस्थम् अव्यक्तं परमार्थं निबोधयत्
इष्टिसत्रेण संसिद्धो भूयश् च तपसा मुनिः
क्षेत्रक्षेत्रज्ञयोर् व्यक्तिं बुबुधे देवदर्शनः
यत् तद् एकाक्षरं ब्रह्म नानारूपं प्रदृश्यते
आसुरिर् मण्डले तस्मिन् प्रतिपेदे तद् अव्ययम्
तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः
ब्राह्मणी कपिला नाम का चिद् आसीत् कुटुम्बिनी
तस्याः पुत्रत्वम् आगम्य स्त्रियाः स पिबति स्तनौ
ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम्
एतन् मे भगवान् आह कापिलेयाय संभवम्
तस्य तत् कापिलेयत्वं सर्ववित्त्वम् अनुत्तमम्
सामान्यं कपिलो ज्ञात्वा धर्मज्ञानाम् अनुत्तमम्
उपेत्य शतम् आचार्यान् मोहयाम् आस हेतुभिः
जनकस् त्व् अभिसंरक्तः कापिलेयानुदर्शनात्
उत्सृज्य शतम् आचार्यान् पृष्ठतो ऽनुजगाम तम्
तस्मै परमकल्याय प्रणताय च धर्मतः
अब्रवीत् परमं मोक्षं यत् तत् सांख्यं विधीयते
जातिनिर्वेदम् उक्त्वा हि कर्मनिर्वेदम् अब्रवीत्
कर्मनिर्वेदम् उक्त्वा च सर्वनिर्वेदम् अब्रवीत्
यदर्थं कर्मसंसर्गः कर्मणां च फलोदयः
तद् अनाश्वासिकं मोघं विनाशि चलम् अध्रुवम्
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके
आगमात् परम् अस्तीति ब्रुवन्न् अपि पराजितः
अनात्मा ह्य् आत्मनो मृत्युः क्लेशो मृत्युर् जरामयः

12211023c
12211024a
12211024c
12211025a
12211025c
12211026a
12211026c
12211027a
12211027c
12211028a
12211028c
12211029a
12211029c
12211030a
12211030c
12211031a
12211031c
12211032a
12211032c
12211033a
12211033c
12211034a
12211034c
12211035a
12211035c
12211036a
12211036c
12211037a
12211037c
12211038a
12211038c
12211039a
12211039c
12211040a
12211040c
12211041a
12211041c
12211042a
12211042c
12211043a
12211043c
12211044a
12211044c
12211045a
12211045c
12211046a
12211046c
12211047a
12211047c
12211048a
12211048c
12212001
12212001a
12212001c
12212002a
12212002c
12212003a
12212003c
12212004a
12212004c

आत्मानं मन्यते मोहात् तद् असम्यक् परं मतम्


atha ced evam apy asti yal loke nopapadyate
अजरो ऽयम् अमृत्युश् च राजासौ मन्यते तथा
अस्ति नास्तीति चाप्य् एतत् तस्मिन्न् असति लक्षणे
किम् अधिष्ठाय तद् ब्रूयाल् लोकयात्राविनिश्चयम्
प्रत्यक्षं ह्य् एतयोर् मूलं कृतान्तैतिह्ययोर् अपि
प्रत्यक्षो ह्य् आगमो ऽभिन्नः कृतान्तो वा न किं चन
यत्र तत्रानुमाने ऽस्ति कृतं भावयते ऽपि वा
अन्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः
रेतो वटकणीकायां घृतपाकाधिवासनम्
जातिस्मृतिर् अयस्कान्तः सूर्यकान्तो ऽम्बुभक्षणम्
प्रेत्य भूतात्ययश् चैव देवताभ्युपयाचनम्
मृते कर्मनिवृत्तिश् च प्रमाणम् इति निश्चयः
न त्व् एते हेतवः सन्ति ये के चिन् मूर्तिसंस्थिताः
अमर्त्यस्य हि मर्त्येन सामान्यं नोपपद्यते
अविद्याकर्मचेष्टानां के चिद् आहुः पुनर्भवम्
कारणं लोभमोहौ तु दोषाणां च निषेवणम्
अविद्यां क्षेत्रम् आहुर् हि कर्म बीजं तथा कृतम्
तृष्णासंजननं स्नेह एष तेषां पुनर्भवः
तस्मिन् व्यूढे च दग्धे च चित्ते मरणधर्मिणि
अन्यो ऽन्याज् जायते देहस् तम् आहुः सत्त्वसंक्षयम्
यदा स रूपतश् चान्यो जातितः श्रुतितो ऽर्थतः
कथम् अस्मिन् स इत्य् एव संबन्धः स्याद् असंहितः
एवं सति च का प्रीतिर् दानविद्यातपोबलैः
यद् अन्याचरितं कर्म सर्वम् अन्यः प्रपद्यते
यदा ह्य् अयम् इहैवान्यैः प्राकृतैर् दुःखितो भवेत्
सुखितैर् दुःखितैर् वापि दृश्यो ऽप्य् अस्य विनिर्णयः
तथा हि मुसलैर् हन्युः शरीरं तत् पुनर् भवेत्
पृथग् ज्ञानं यद् अन्यच् च येनैतन् नोपलभ्यते
ऋतुः संवत्सरस् तिथ्यः शीतोष्णे च प्रियाप्रिये
यथातीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः
जरया हि परीतस्य मृत्युना वा विनाशिना
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति
इन्द्रियाणि मनो वायुः शोणितं मांसम् अस्थि च
आनुपूर्व्या विनश्यन्ति स्वं धातुम् उपयान्ति च
लोकयात्राविधानं च दानधर्मफलागमः
यदर्थं वेदशब्दाश् च व्यवहाराश् च लौकिकाः
इति सम्यङ् मनस्य् एते बहवः सन्ति हेतवः
एतद् अस्तीदम् अस्तीति न किं चित् प्रतिपद्यते
तेषां विमृशताम् एवं तत् तत् समभिधावताम्
क्व चिन् निविशते बुद्धिस् तत्र जीर्यति वृक्षवत्
एवम् अर्थैर् अनर्थैश् च दुःखिताः सर्वजन्तवः
आगमैर् अपकृष्यन्ते हस्तिपैर् हस्तिनो यथा
अर्थांस् तथात्यन्तसुखावहांश् च; लिप्सन्त एते बहवो विशुल्काः
महत्तरं दुःखम् अभिप्रपन्ना; हित्वामिषं मृत्युवशं प्रयान्ति
विनाशिनो ह्य् अध्रुवजीवितस्य; किं बन्धुभिर् मित्रपरिग्रहैश् च
विहाय यो गच्छति सर्वम् एव; क्षणेन गत्वा न निवर्तते च
भूव्योमतोयानलवायवो हि; सदा शरीरं परिपालयन्ति
इतीदम् आलक्ष्य कुतो रतिर् भवेद्; विनाशिनो ह्य् अस्य न शर्म विद्यते
इदम् अनुपधि वाक्यम् अच्छलं; परमनिरामयम् आत्मसाक्षिकम्
नरपतिर् अभिवीक्ष्य विस्मितः; पुनर् अनुयोक्तुम् इदं प्रचक्रमे
भीष्म उवाच
जनको जनदेवस् तु ज्ञापितः परमर्षिणा
पुनर् एवानुपप्रच्छ सांपराये भवाभवौ
भगवन् यद् इदं प्रेत्य संज्ञा भवति कस्य चित्
एवं सति किम् अज्ञानं ज्ञानं वा किं करिष्यति
सर्वम् उच्छेदनिष्ठं स्यात् पश्य चैतद् द्विजोत्तम
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु
कस्मै क्रियेत कल्पेन निश्चयः को ऽत्र तत्त्वतः

12212005a
12212005c
12212006a
12212006c
12212006e
12212007a
12212007c
12212008a
12212008c
12212008e
12212009a
12212009c
12212010a
12212010c
12212011a
12212011c
12212012a
12212012c
12212013a
12212013c
12212014a
12212014c
12212015a
12212015c
12212016a
12212016c
12212017a
12212017c
12212018a
12212018c
12212019a
12212019c
12212020a
12212020c
12212021a
12212021c
12212022a
12212022c
12212023a
12212023c
12212024a
12212024c
12212025a
12212025c
12212026a
12212026c
12212027a
12212027c
12212028a
12212028c
12212029a
12212029c
12212030a
12212030c
12212031a
12212031c
12212032a
12212032c
12212033a
12212033c

तमसा हि प्रतिच्छन्नं विभ्रान्तम् इव चातुरम्


पुनः प्रशमयन् वाक्यैः कविः पञ्चशिखो ऽब्रवीत्
उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते
अयं ह्य् अपि समाहारः शरीरेन्द्रियचेतसाम्
वर्तते पृथग् अन्योन्यम् अप्य् अपाश्रित्य कर्मसु
धातवः पञ्चशाखो ऽयं खं वायुर् ज्योतिर् अम्बु भूः
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः
आकाशं वायुर् ऊष्मा च स्नेहो यच् चापि पार्थिवम्
एष पञ्चसमाहारः शरीरम् इति नैकधा
ज्ञानम् ऊष्मा च वायुश् च त्रिविधः कर्मसंग्रहः
इन्द्रियाणीन्द्रियार्थाश् च स्वभावश् चेतना मनः
प्राणापानौ विकारश् च धातवश् चात्र निःसृताः
श्रवणं स्पर्शनं जिह्वा दृष्टिर् नासा तथैव च
इन्द्रियाणीति पञ्चैते चित्तपूर्वंगमा गुणाः
तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा
सुखदुःखेति याम् आहुर् अदुःखेत्य् असुखेति च
शब्दः स्पर्शश् च रूपं च रसो गन्धश् च मूर्त्य् अथ
एते ह्य् आमरणात् पञ्च षड्गुणा ज्ञानसिद्धये
तेषु कर्मनिसर्गश् च सर्वतत्त्वार्थनिश्चयः
तम् आहुः परमं शुक्रं बुद्धिर् इत्य् अव्ययं महत्
इमं गुणसमाहारम् आत्मभावेन पश्यतः
असम्यग् दर्शनैर् दुःखम् अनन्तं नोपशाम्यति
अनात्मेति च यद् दृष्टं तेनाहं न ममेत्य् अपि
वर्तते किम् अधिष्ठाना प्रसक्ता दुःखसंततिः
तत्र सम्यङ् मनो नाम त्यागशास्त्रम् अनुत्तमम्
शृणु यत् तव मोक्षाय भाष्यमाणं भविष्यति
त्याग एव हि सर्वेषाम् उक्तानाम् अपि कर्मणाम्
नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्य् अपि
सुखत्यागे तपोयोगः सर्वत्यागे समापना
तस्य मार्गो ऽयम् अद्वैधः सर्वत्यागस्य दर्शितः
विप्रहाणाय दुःखस्य दुर्गतिर् ह्य् अन्यथा भवेत्
पञ्च ज्ञानेन्द्रियाण्य् उक्त्वा मनःषष्ठानि चेतसि
मनःषष्ठानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु
हस्तौ कर्मेन्द्रियं ज्ञेयम् अथ पादौ गतीन्द्रियम्
प्रजनानन्दयोः शेफो विसर्गे पायुर् इन्द्रियम्
वाक् तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः
एवम् एकादशैतानि बुद्ध्या त्व् अवसृजेन् मनः
कर्णौ शब्दश् च चित्तं च त्रयः श्रवणसंग्रहे
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः
एवं पञ्चत्रिका ह्य् एते गुणास् तद् उपलब्धये
येन यस् त्रिविधो भावः पर्यायात् समुपस्थितः
सात्त्विको राजसश् चैव तामसश् चैव ते त्रयः
त्रिविधा वेदना येषु प्रसूता सर्वसाधना
प्रहर्षः प्रीतिर् आनन्दः सुखं संशान्तचित्तता
अकुतश् चित् कुतश् चिद् वा चित्ततः सात्त्विको गुणः
अतुष्टिः परितापश् च शोको लोभस् तथाक्षमा
लिङ्गानि रजसस् तानि दृश्यन्ते हेत्वहेतुतः
अविवेकस् तथा मोहः प्रमादः स्वप्नतन्द्रिता
कथं चिद् अपि वर्तन्ते विविधास् तामसा गुणाः
तत्र यत् प्रीतिसंयुक्तं काये मनसि वा भवेत्
वर्तते सात्त्विको भाव इत्य् अपेक्षेत तत् तथा
यत् तु संतापसंयुक्तम् अप्रीतिकरम् आत्मनः
प्रवृत्तं रज इत्य् एव ततस् तद् अभिचिन्तयेत्
अथ यन् मोहसंयुक्तं काये मनसि वा भवेत्
अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत्
तद् धि श्रोत्राश्रयं भूतं शब्दः श्रोत्रं समाश्रितः
नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा
एवं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश् च तत्

12212034a
12212034c
12212035a
12212035c
12212036a
12212036c
12212037a
12212037c
12212038a
12212038c
12212039a
12212039c
12212040a
12212040c
12212041a
12212041c
12212042a
12212042c
12212043a
12212043c
12212044a
12212044c
12212045a
12212045c
12212045e
12212046a
12212046c
12212047a
12212047c
12212048a
12212048c
12212049a
12212049c
12212050a
12212050c
अः
12212051a
12212051c
12212052a
12212052c
12213001
12213001a
12213001c
12213002
12213002a
12213002c
12213003a
12213003c
12213004a
12213004c
12213005a
12213005c
12213006a
12213006c
12213007a
12213007c
12213008a
12213008c
12213009a
12213009c

स्वकर्मयुगपद्भावो दशस्व् एतेषु तिष्ठति


चित्तम् एकादशं विद्धि बुद्धिर् द्वादशमी भवेत्
तेषाम् अयुगपद्भावे उच्छेदो नास्ति तामसः
आस्थितो युगपद्भावे व्यवहारः स लौकिकः
इन्द्रियाण्य् अवसृज्यापि दृष्ट्वा पूर्वं श्रुतागमम्
चिन्तयन् नानुपर्येति त्रिभिर् एवान्वितो गुणैः
यत् तमोपहतं चित्तम् आशु संचारम् अध्रुवम्
करोत्य् उपरमं काले तद् आहुस् तामसं सुखम्
यद् यद् आगमसंयुक्तं न कृत्स्नम् उपशाम्यति
अथ तत्राप्य् उपादत्ते तमो व्यक्तम् इवानृतम्
एवम् एष प्रसंख्यातः स्वकर्मप्रत्ययी गुणः
कथं चिद् वर्तते सम्यक् केषां चिद् वा न वर्तते
एवम् आहुः समाहारं क्षेत्रम् अध्यात्मचिन्तकाः
स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते
एवं सति क उच्छेदः शाश्वतो वा कथं भवेत्
स्वभावाद् वर्तमानेषु सर्वभूतेषु हेतुतः
यथार्णवगता नद्यो व्यक्तीर् जहति नाम च
न च स्वतां नियच्छन्ति तादृशः सत्त्वसंक्षयः
एवं सति कुतः संज्ञा प्रेत्यभावे पुनर् भवेत्
प्रतिसंमिश्रिते जीवे गृह्यमाणे च मध्यतः
इमां तु यो वेद विमोक्षबुद्धिम्; आत्मानम् अन्विच्छति चाप्रमत्तः
न लिप्यते कर्मफलैर् अनिष्टैः; पत्रं बिसस्येव जलेन सिक्तम्
दृढैश् च पाशैर् बहुभिर् विमुक्तः; प्रजानिमित्तैर् अपि दैवतैश् च
यदा ह्य् असौ सुखदुःखे जहाति; मुक्तस् तदाग्र्यां गतिम् एत्य् अलिङ्गः
श्रुतिप्रमाणागममङ्गलैश् च; शेते जरामृत्युभयाद् अतीतः
क्षीणे च पुण्ये विगते च पापे; ततोनिमित्ते च फले विनष्टे
अलेपम् आकाशम् अलिङ्गम् एवम्; आस्थाय पश्यन्ति महद् ध्य् असक्ताः
यथोर्णनाभिः परिवर्तमानस्; तन्तुक्षये तिष्ठति पात्यमानः
तथा विमुक्तः प्रजहाति दुःखं; विध्वंसते लोष्ट इवाद्रिम् अर्च्छन्
यथा रुरुः शृङ्गम् अथो पुराणं; हित्वा त्वचं वाप्य् उरगो यथावत्
विहाय गच्छत्य् अनवेक्षमाणस्; तथा विमुक्तो विजहाति दुःखम्
द्रुमं यथा वाप्य् उदके पतन्तम्; उत्सृज्य पक्षी प्रपतत्य् असक्तः
तथा ह्य् असौ सुखदुःखे विहाय; मुक्तः परार्ध्यां गतिम् एत्य् अलिङ्गः
अपि च भवति मैथिलेन गीतं; नगरम् उपाहितम् अग्निनाभिवीक्ष्य
न खलु मम तुषो ऽपि दह्यते ऽत्र; स्वयम् इदम् आह किल स्म भूमिपाल्
इदम् अमृतपदं विदेहराजः; स्वयम् इह पञ्चशिखेन भाष्यमाणः
निखिलम् अभिसमीक्ष्य निश्चितार्थं; परमसुखी विजहार वीतशोकः
इमं हि यः पठति विमोक्षनिश्चयं; न हीयते सततम् अवेक्षते तथा
उपद्रवान् नानुभवत्य् अदुःखितः; प्रमुच्यते कपिलम् इवैत्य मैथिलः
युधिष्ठिर उवाच
किं कुर्वन् सुखम् आप्नोति किं कुर्वन् दुःखम् आप्नुते
किं कुर्वन् निर्भयो लोके सिद्धश् चरति भारत
भीष्म उवाच
दमम् एव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः
सर्वेषाम् एव वर्णानां ब्राह्मणस्य विशेषतः
नादान्तस्य क्रियासिद्धिर् यथावद् उपलभ्यते
क्रिया तपश् च वेदाश् च दमे सर्वं प्रतिष्ठितम्
दमस् तेजो वर्धयति पवित्रं दम उच्यते
विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत्
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते
सुखं लोके विपर्येति मनश् चास्य प्रसीदति
तेजो दमेन ध्रियते न तत् तीक्ष्णो ऽधिगच्छति
अमित्रांश् च बहून् नित्यं पृथगात्मनि पश्यति
क्रव्याद्भ्य इव भूतानाम् अदान्तेभ्यः सदा भयम्
तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयंभुवा
आश्रमेषु च सर्वेषु दम एव विशिष्यते
यच् च तेषु फलं धर्मे भूयो दान्ते तद् उच्यते
तेषां लिङ्गानि वक्ष्यामि येषां समुदयो दमः
अकार्पण्यम् असंरम्भः संतोषः श्रद्दधानता

12213010a
12213010c
12213011a
12213011c
12213012a
12213012c
12213012e
12213013a
12213013c
12213014a
12213014c
12213015a
12213015c
12213016a
12213016c
12213017a
12213017c
12213018a
12213018c
12213018e
12214001
12214001a
12214001c
12214002
12214002a
12214002c
12214003
12214003a
12214003c
12214004
12214004a
12214004c
12214004e
12214005a
12214005c
12214006a
12214006c
12214007a
12214007c
12214008
12214008a
12214008c
12214009
12214009a
12214009c
12214010a
12214010c
12214011a
12214011c
12214012a
12214012c
12214013a
12214013c
12214014a
12214014c
12214015a
12214015c
12214016a
12214016c
12215001

अक्रोध आर्जवं नित्यं नातिवादो न मानिता


गुरुपूजानसूया च दया भूतेष्व् अपैशुनम्
जनवादमृषावादस्तुतिनिन्दाविवर्जनम्
साधुकामश् चास्पृहयन्न् आयाति प्रत्ययं नृषु
अवैरकृत् सूपचारः समो निन्दाप्रशंसयोः
सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मवान् बुधः
प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति
सर्वभूतहिते युक्तो न स्मयाद् द्वेष्टि वै जनम्
महाह्रद इवाक्षोभ्य प्रज्ञातृप्तः प्रसीदति
अभयं सर्वभूतेभ्यः सर्वेषाम् अभयं यतः
नमस्यः सर्वभूतानां दान्तो भवति ज्ञानवान्
न हृष्यति महत्य् अर्थे व्यसने च न शोचति
स वै परिमितप्रज्ञः स दान्तो द्विज उच्यते
कर्मभिः श्रुतसंपन्नः सद्भिर् आचरितैः शुभैः
सदैव दमसंयुक्तस् तस्य भुङ्क्ते महत् फलम्
अनसूया क्षमा शान्तिः संतोषः प्रियवादिता
सत्यं दानम् अनायासो नैष मार्गो दुरात्मनाम्
कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः
विक्रम्य घोरे तपसि ब्राह्मणः संशितव्रतः
कालाकाङ्क्षी चरेल् लोकान् निरपाय इवात्मवान्
युधिष्ठिर उवाच
द्विजातयो व्रतोपेता यद् इदं भुञ्जते हविः
अन्नं ब्राह्मणकामाय कथम् एतत् पितामह
भीष्म उवाच
अवेदोक्तव्रतोपेता भुञ्जानाः कार्यकारिणः
वेदोक्तेषु च भुञ्जाना व्रतलुप्ता युधिष्ठिर
युधिष्ठिर उवाच
यद् इदं तप इत्य् आहुर् उपवासं पृथग्जनाः
एतत् तपो महाराज उताहो किं तपो भवेत्
भीष्म उवाच
मासपक्षोपवासेन मन्यन्ते यत् तपो जनाः
आत्मतन्त्रोपघातः स न तपस् तत् सतां मतम्
त्यागश् च सन्नतिश् चैव शिष्यते तप उत्तमम्
सदोपवासी च भवेद् ब्रह्मचारी सदैव च
मुनिश् च स्यात् सदा विप्रो दैवतं च सदा भजेत्
कुटुम्बिको धर्मकामः सदास्वप्नश् च भारत
अमांसाशी सदा च स्यात् पवित्रं च सदा जपेत्
अमृताशी सदा च स्यान् न च स्याद् विषभोजनः
विघसाशी सदा च स्यात् सदा चैवातिथिप्रियः
युधिष्ठिर उवाच
कथं सदोपवासी स्याद् ब्रह्मचारी कथं भवेत्
विघसाशी कथं च स्यात् सदा चैवातिथिप्रियः
भीष्म उवाच
अन्तरा प्रातराशं च सायमाशं तथैव च
सदोपवासी च भवेद् यो न भुङ्क्ते कथं चन
भार्यां गच्छन् ब्रह्मचारी ऋतौ भवति ब्राह्मणः
ऋतवादी सदा च स्याज् ज्ञाननित्यश् च यो नरः
अभक्षयन् वृथामांसम् अमांसाशी भवत्य् उत
दाननित्यः पवित्रश् च अस्वप्नश् च दिवास्वपन्
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा स ह
अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर
अभुक्तवत्सु नाश्नानः सततं यस् तु वै द्विजः
अभोजनेन तेनास्य जितः स्वर्गो भवत्य् उत
देवताभ्यः पितृभ्यश् च भृत्येभ्यो ऽतिथिभिः सह
अवशिष्टं तु यो ऽश्नाति तम् आहुर् विघसाशिनम्
तेषां लोका ह्य् अपर्यन्ताः सदने ब्रह्मणा सह
उपस्थिताश् चाप्सरोभिः परियान्ति दिवौकसः
देवताभिश् च ये सार्धं पितृभिश् चोपभुञ्जते
रमन्ते पुत्रपौत्रैश् च तेषां गतिर् अनुत्तमा
युधिष्ठिर उवाच

12215001a
12215001c
12215002a
12215002c
12215003
12215003a
12215003c
12215004a
12215004c
12215005a
12215005c
12215006a
12215006c
12215007a
12215007c
12215008a
12215008c
12215009a
12215009c
12215010a
12215010c
12215011a
12215011c
12215012a
12215012c
12215013a
12215013c
12215014a
12215014c
12215015a
12215015c
12215016a
12215016c
12215017a
12215017c
12215018a
12215018c
12215019a
12215019c
12215020a
12215020c
12215021a
12215021c
12215022a
12215022c
12215023a
12215023c
12215024a
12215024c
12215025a
12215025c
12215026a
12215026c
12215027a
12215027c
12215028a
12215028c
12215029a
12215029c
12215030a

यद् इदं कर्म लोके ऽस्मिञ् शुभं वा यदि वाशुभम्


पुरुषं योजयत्य् एव फलयोगेन भारत
कर्ता स्वित् तस्य पुरुष उताहो नेति संशयः
एतद् इच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
प्रह्रादस्य च संवादम् इन्द्रस्य च युधिष्ठिर
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम्
अस्तम्भम् अनहंकारं सत्त्वस्थं समये रतम्
तुल्यनिन्दास्तुतिं दान्तं शून्यागारनिवेशनम्
चराचराणां भूतानां विदितप्रभवाप्ययम्
अक्रुध्यन्तम् अहृष्यन्तम् अप्रियेषु प्रियेषु च
काञ्चने वाथ लोष्टे वा उभयोः समदर्शनम्
आत्मनिःश्रेयसज्ञाने धीरं निश्चितनिश्चयम्
परावरज्ञं भूतानां सर्वज्ञं समदर्शनम्
शक्रः प्रह्रादम् आसीनम् एकान्ते संयतेन्द्रियम्
बुभुत्समानस् तत् प्रज्ञाम् अभिगम्येदम् अब्रवीत्
यैः कैश् चित् संमतो लोके गुणैः स्यात् पुरुषो नृषु
भवत्य् अनपगान् सर्वांस् तान् गुणा&l लक्षयामहे
अथ ते लक्ष्यते बुद्धिः समा बालजनैर् इह
आत्मानं मन्यमानः सञ् श्रेयः किम् इह मन्यसे
बद्धः पाशैश् च्युतः स्थानाद् द्विषतां वशम् आगतः
श्रिया विहीनः प्रह्राद शोचितव्ये न शोचसि
प्रज्ञालाभात् तु दैतेय उताहो धृतिमत्तया
प्रह्राद स्वस्थरूपो ऽसि पश्यन् व्यसनम् आत्मनः
इति संचोदितस् तेन धीरो निश्चितनिश्चयः
उवाच श्लक्ष्णया वाचा स्वां प्रज्ञाम् अनुवर्णयन्
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते
तस्य स्तम्भो भवेद् बाल्यान् नास्ति स्तम्भो ऽनुपश्यतः
स्वभावात् संप्रवर्तन्ते निवर्तन्ते तथैव च
सर्वे भावास् तथाभावाः पुरुषार्थो न विद्यते
पुरुषार्थस्य चाभावे नास्ति कश् चित् स्वकारकः
स्वयं तु कुर्वतस् तस्य जातु मानो भवेद् इह
यस् तु कर्तारम् आत्मानं मन्यते साध्वसाधुनोः
तस्य दोषवती प्रज्ञा स्वमूर्त्यज्ञेति मे मतिः
यदि स्यात् पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम्
आरम्भास् तस्य सिध्येरन् न च जातु पराभवेत्
अनिष्टस्य हि निर्वृत्तिर् अनिवृत्तिः प्रियस्य च
लक्ष्यते यतमानानां पुरुषार्थस् ततः कुतः
अनिष्टस्याभिनिर्वृत्तिम् इष्टसंवृत्तिम् एव च
अप्रयत्नेन पश्यामः केषां चित् तत् स्वभावतः
प्रतिरूपधराः के चिद् दृश्यन्ते बुद्धिसत्तमाः
विरूपेभ्यो ऽल्पबुद्धिभ्यो लिप्समाना धनागमम्
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा
शुभाशुभास् तदा तत्र तस्य किं मानकारणम्
स्वभावाद् एव तत् सर्वम् इति मे निश्चिता मतिः
आत्मप्रतिष्ठिता प्रज्ञा मम नास्ति ततो ऽन्यथा
कर्मजं त्व् इह मन्ये ऽहं फलयोगं शुभाशुभम्
कर्मणां विषयं कृत्स्नम् अहं वक्ष्यामि तच् छृणु
यथा वेदयते कश् चिद् ओदनं वायसो वदन्
एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम्
विकारान् एव यो वेद न वेद प्रकृतिं पराम्
तस्य स्तम्भो भवेद् बाल्यान् नास्ति स्तम्भो ऽनुपश्यतः
स्वभावभाविनो भावान् सर्वान् एवेह निश्चये
बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति
वेद धर्मविधिं कृत्स्नं भूतानां चाप्य् अनित्यताम्
तस्माच् छक्र न शोचामि सर्वं ह्य् एवेदम् अन्तवत्
निर्ममो निरहंकारो निरीहो मुक्तबन्धनः
स्वस्थो ऽव्यपेतः पश्यामि भूतानां प्रभवाप्ययौ
कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः

12215030c
12215031a
12215031c
12215032a
12215032c
12215033
12215033a
12215033c
12215034
12215034a
12215034c
12215035a
12215035c
12215036
12215036a
12215036c
12215037a
12215037c
12216001
12216001a
12216001c
12216002
12216002a
12216002c
12216003a
12216003c
12216004a
12216004c
12216005a
12216005c
12216005e
12216006a
12216006c
12216006e
12216007
12216007a
12216007c
12216008a
12216008c
12216009
12216009a
12216009c
12216010
12216010a
12216010c
12216011
12216011a
12216011c
12216012a
12216012c
12216013
12216013a
12216013c
12216014a
12216014c
12216015a
12216015c
12216016a
12216016c
12216016e

नायासो विद्यते शक्र पश्यतो लोकविद्यया


प्रकृतौ च विकारे च न मे प्रीतिर् न च द्विषे
द्वेष्टारं न च पश्यामि यो ममाद्य ममायते
नोर्ध्वं नावाङ् न तिर्यक् च न क्व चिच् छक्र कामये
न विज्ञाने न विज्ञेये नाज्ञाने शर्म विद्यते
शक्र उवाच
येनैषा लभ्यते प्रज्ञा येन शान्तिर् अवाप्यते
प्रब्रूहि तम् उपायं मे सम्यक् प्रह्राद पृच्छते
प्रह्राद उवाच
आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया
वृद्धशुश्रूषया शक्र पुरुषो लभते महत्
स्वभावाल् लभते प्रज्ञां शान्तिम् एति स्वभावतः
स्वभावाद् एव तत् सर्वं यत् किं चिद् अनुपश्यसि
भीष्म उवाच
इत्य् उक्तो दैत्यपतिना शक्रो विस्मयम् आगमत्
प्रीतिमांश् च तदा राजंस् तद् वाक्यं प्रत्यपूजयत्
स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिर् ईश्वरः
असुरेन्द्रम् उपामन्त्र्य जगाम स्वं निवेशनम्
युधिष्ठिर उवाच
यया बुद्ध्या महीपालो भ्रष्टश्रीर् विचरेन् महीम्
कालदण्डविनिष्पिष्टस् तन् मे ब्रूहि पितामह
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
वासवस्य च संवादं बलेर् वैरोचनस्य च
पितामहम् उपागत्य प्रणिपत्य कृताञ्जलिः
सर्वान् एवासुराञ् जित्वा बलिं पप्रच्छ वासवः
यस्य स्म ददतो वित्तं न कदा चन हीयते
तं बलिं नाधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम्
स एव ह्य् अस्तम् अयते स स्म विद्योतते दिशः
स वर्षति स्म वर्षाणि यथाकालम् अतन्द्रितः
तं बलिं नाधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम्
स वायुर् वरुणश् चैव स रविः स च चन्द्रमाः
सो ऽग्निस् तपति भूतानि पृथिवी च भवत्य् उत
तं बलिं नाधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम्
ब्रह्मोवाच
नैतत् ते साधु मघवन् यद् एतद् अनुपृच्छसि
पृष्टस् तु नानृतं ब्रूयात् तस्माद् वक्ष्यामि ते बलिम्
उष्ट्रेषु यदि वा गोषु खरेष्व् अश्वेषु वा पुनः
वरिष्ठो भविता जन्तुः शून्यागारे शचीपते
शक्र उवाच
यदि स्म बलिना ब्रह्मञ् शून्यागारे समेयिवान्
हन्याम् एनं न वा हन्यां तद् ब्रह्मन्न् अनुशाधि माम्
ब्रह्मोवाच
मा स्म शक्र बलिं हिंसीर् न बलिर् वधम् अर्हति
न्यायांस् तु शक्र प्रष्टव्यस् त्वया वासव काम्यया
भीष्म उवाच
एवम् उक्तो भगवता महेन्द्रः पृथिवीं तदा
चचारैरावतस्कन्धम् अधिरुह्य श्रिया वृतः
ततो ददर्श स बलिं खरवेषेण संवृतम्
यथाख्यातं भगवता शून्यागारकृतालयम्
शक्र उवाच
खरयोनिम् अनुप्राप्तस् तुषभक्षो ऽसि दानव
इयं ते योनिर् अधमा शोचस्य् आहो न शोचसि
अदृष्टं बत पश्यामि द्विषतां वशम् आगतम्
श्रिया विहीनं मित्रैश् च भ्रष्टवीर्यपराक्रमम्
यत् तद् यानसहस्रेण ज्ञातिभिः परिवारितः
लोकान् प्रतापयन् सर्वान् यास्य् अस्मान् अवितर्कयन्
त्वन्मुखाश् चैव दैतेया व्यतिष्ठंस् तव शासने
अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह
इदं च ते ऽद्य व्यसनं शोचस्य् आहो न शोचसि

12216017a
12216017c
12216018a
12216018c
12216019a
12216019c
12216020a
12216020c
12216021a
12216021c
12216022a
12216022c
12216023a
12216023c
12216024
12216024a
12216024c
12216025a
12216025c
12216026a
12216026c
12216027a
12216027c
12216028a
12216028c
12217001
12217001a
12217001c
12217002a
12217002c
12217003a
12217003c
12217004a
12217004c
12217005
12217005a
12217005c
12217006a
12217006c
12217007a
12217007c
12217008a
12217008c
12217009a
12217009c
12217010a
12217010c
12217011a
12217011c
12217012a
12217012c
12217013a
12217013c
12217014a
12217014c
12217015a
12217015c
12217016a
12217016c
12217017a

यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन्


ज्ञातिभ्यो विभजन् वित्तं तदासीत् ते मनः कथम्
यत् ते सहस्रसमिता ननृतुर् देवयोषितः
बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया
सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः
कथम् अद्य तदा चैव मनस् ते दानवेश्वर
छत्रं तवासीत् सुमहत् सौवर्णं मणिभूषितम्
ननृतुर् यत्र गन्धर्वाः षट्सहस्राणि सप्तधा
यूपस् तवासीत् सुमहान् यजतः सर्वकाञ्चनः
यत्राददः सहस्राणाम् अयुतानि गवां दश
यदा तु पृथिवीं सर्वां यजमानो ऽनुपर्ययाः
शम्याक्षेपेण विधिना तदासीत् किं नु ते हृदि
न ते पश्यामि भृङ्गारं न छत्रं व्यजनं न च
ब्रह्मदत्तां च ते मालां न पश्याम्य् असुराधिप
बलिर् उवाच
न त्वं पश्यसि भृङ्गारं न छत्रं व्यजनं न च
ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव
गुहायां निहितानि त्वं मम रत्नानि पृच्छसि
यदा मे भविता कालस् तदा त्वं तानि द्रक्ष्यसि
न त्व् एतद् अनुरूपं ते यशसो वा कुलस्य वा
समृद्धार्थो ऽसमृद्धार्थं यन् मां कत्थितुम् इच्छसि
न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति चर्द्धिषु
कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः
त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे
यदाहम् इव भावी त्वं तदा नैवं वदिष्यसि
भीष्म उवाच
पुनर् एव तु तं शक्रः प्रहसन्न् इदम् अब्रवीत्
निःश्वसन्तं यथा नागं प्रव्याहाराय भारत
यत् तद् यानसहस्रेण ज्ञातिभिः परिवारितः
लोकान् प्रतापयन् सर्वान् यास्य् अस्मान् अवितर्कयन्
दृष्ट्वा सुकृपणां चेमाम् अवस्थाम् आत्मनो बले
ज्ञातिमित्रपरित्यक्तः शोचस्य् आहो न शोचसि
प्रीतिं प्राप्यातुलां पूर्वं लोकांश् चात्मवशे स्थितान्
विनिपातम् इमं चाद्य शोचस्य् आहो न शोचसि
बलिर् उवाच
अनित्यम् उपलक्ष्येदं कालपर्यायम् आत्मनः
तस्माच् छक्र न शोचामि सर्वं ह्य् एवेदम् अन्तवत्
अन्तवन्त इमे देहा भूतानाम् अमराधिप
तेन शक्र न शोचामि नापराधाद् इदं मम
जीवितं च शरीरं च प्रेत्य वै सह जायते
उभे सह विवर्धेते उभे सह विनश्यतः
तद् ईदृशम् इदं भावम् अवशः प्राप्य केवलम्
यद्य् एवम् अभिजानामि का व्यथा मे विजानतः
भूतानां निधनं निष्ठा स्रोतसाम् इव सागरः
नैतत् सम्यग् विजानन्तो नरा मुह्यन्ति वज्रभृत्
ये त्व् एवं नाभिजानन्ति रजोमोहपरायणाः
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर् येषां प्रणश्यति
बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम्
विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति
ततस् तु ये निवर्तन्ते जायन्ते वा पुनः पुनः
कृपणाः परितप्यन्ते ते ऽनर्थैः परिचोदिताः
अर्थसिद्धिम् अनर्थं च जीवितं मरणं तथा
सुखदुःखफलं चैव न द्वेष्मि न च कामये
हतं हन्ति हतो ह्य् एव यो नरो हन्ति कं चन
उभौ तौ न विजानीतो यश् च हन्ति हतश् च यः
हत्वा जित्वा च मघवन् यः कश् चित् पुरुषायते
अकर्ता ह्य् एव भवति कर्ता त्व् एव करोति तत्
को हि लोकस्य कुरुते विनाशप्रभवाव् उभौ
कृतं हि तत् कृतेनैव कर्ता तस्यापि चापरः
पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्

12217017c
12217018a
12217018c
12217019a
12217019c
12217020a
12217020c
12217021a
12217021c
12217022a
12217022c
12217023a
12217023c
12217024a
12217024c
12217025a
12217025c
12217026a
12217026c
12217027a
12217027c
12217028a
12217028c
12217029a
12217029c
12217030a
12217030c
12217031a
12217031c
12217032a
12217032c
12217033a
12217033c
12217034a
12217034c
12217035a
12217035c
12217036a
12217036c
12217037a
12217037c
12217038a
12217038c
12217039a
12217039c
12217040a
12217040c
12217041a
12217041c
12217042a
12217042c
12217043a
12217043c
12217044a
12217044c
12217045a
12217045c
12217046a
12217046c
12217047a

एतद्योनीनि भूतानि तत्र का परिदेवना


महाविद्यो ऽल्पविद्यश् च बलवान् दुर्बलश् च यः
दर्शनीयो विरूपश् च सुभगो दुर्भगश् च यः
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा
तस्मिन् कालवशं प्राप्ते का व्यथा मे विजानतः
दग्धम् एवानुदहति हतम् एवानुहन्ति च
नश्यते नष्टम् एवाग्रे लब्धव्यं लभते नरः
नास्य द्वीपः कुतः पारं नावारः संप्रदृश्यते
नान्तम् अस्य प्रपश्यामि विधेर् दिव्यस्य चिन्तयन्
यदि मे पश्यतः कालो भूतानि न विनाशयेत्
स्यान् मे हर्षश् च दर्पश् च क्रोधश् चैव शचीपते
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे
बिभ्रतं गार्दभं रूपम् आदिश्य परिगर्हसे
इच्छन्न् अहं विकुर्यां हि रूपाणि बहुधात्मनः
विभीषणानि यानीक्ष्य पलायेथास् त्वम् एव मे
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति
कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम्
पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर
अवैमि त्व् अस्य लोकस्य धर्मं शक्र सनातनम्
त्वम् अप्य् एवम् अपेक्षस्व मात्मना विस्मयं गमः
प्रभवश् च प्रभावश् च नात्मसंस्थः कदा चन
कौमारम् एव ते चित्तं तथैवाद्य यथा पुरा
समवेक्षस्व मघवन् बुद्धिं विन्दस्व नैष्ठिकीम्
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः
आसन् सर्वे मम वशे तत् सर्वं वेत्थ वासव
नमस् तस्यै दिशे ऽप्य् अस्तु यस्यां वैरोचनो बलिः
इति माम् अभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः
नाहं तद् अनुशोचामि नात्मभ्रंशं शचीपते
एवं मे निश्चिता बुद्धिः शास्तुस् तिष्ठाम्य् अहं वशे
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान्
दुःखं जीवन् सहामात्यो भवितव्यं हि तत् तथा
दौष्कुलेयस् तथा मूढो दुर्जातः शक्र दृश्यते
सुखं जीवन् सहामात्यो भवितव्यं हि तत् तथा
कल्याणी रूपसंपन्ना दुर्भगा शक्र दृश्यते
अलक्षणा विरूपा च सुभगा शक्र दृश्यते
नैतद् अस्मत्कृतं शक्र नैतच् छक्र त्वया कृतम्
यत् त्वम् एवंगतो वज्रिन् यद् वाप्य् एवंगता वयम्
न कर्म तव नान्येषां कुतो मम शतक्रतो
ऋद्धिर् वाप्य् अथ वा नर्द्धिः पर्यायकृतम् एव तत्
पश्यामि त्वा विराजन्तं देवराजम् अवस्थितम्
श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि
एतच् चैवं न चेत् कालो माम् आक्रम्य स्थितो भवेत्
पातयेयम् अहं त्वाद्य सवज्रम् अपि मुष्टिना
न तु विक्रमकालो ऽयं क्षमाकालो ऽयम् आगतः
कालः स्थापयते सर्वं कालः पचति वै तथा
मां चेद् अभ्यागतः कालो दानवेश्वरम् ऊर्जितम्
गर्जन्तं प्रतपन्तं च कम् अन्यं नागमिष्यति
द्वादशानां हि भवताम् आदित्यानां महात्मनाम्
तेजांस्य् एकेन सर्वेषां देवराज हृतानि मे
अहम् एवोद्वहाम्य् आपो विसृजामि च वासव
तपामि चैव त्रैलोक्यं विद्योताम्य् अहम् एव च
संरक्षामि विलुम्पामि ददाम्य् अहम् अथाददे
संयच्छामि नियच्छामि लोकेषु प्रभुर् ईश्वरः
तद् अद्य विनिवृत्तं मे प्रभुत्वम् अमराधिप
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया
मासार्धमासवेश्मानम् अहोरात्राभिसंवृतम्
ऋतुद्वारं वर्षमुखम् आहुर् वेदविदो जनाः
आहुः सर्वम् इदं चिन्त्यं जनाः के चिन् मनीषया

12217047c
12217048a
12217048c
12217049a
12217049c
12217050a
12217050c
12217051a
12217051c
12217051e
12217052a
12217052c
12217053a
12217053c
12217053e
12217054a
12217054c
12217055a
12217055c
12217056a
12217056c
12217057a
12217057c
12217058a
12217058c
12217059a
12217059c
12218001
12218001a
12218001c
12218002a
12218002c
12218003a
12218003c
12218004
12218004a
12218004c
12218005
12218005a
12218005c
12218006a
12218006c
12218007
12218007a
12218007c
12218008a
12218008c
12218009
12218009a
12218009c
12218010
12218010a
12218010c
12218011
12218011a
12218011c
12218012
12218012a
12218012c
12218013a

अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा


गम्भीरं गहनं ब्रह्म महत् तोयार्णवं यथा
अनादिनिधनं चाहुर् अक्षरं परम् एव च
सत्त्वेषु लिङ्गम् आवेश्य नलिङ्गम् अपि तत् स्वयम्
मन्यन्ते ध्रुवम् एवैनं ये नरास् तत्त्वदर्शिनः
भूतानां तु विपर्यासं मन्यते गतवान् इति
न ह्य् एतावद् भवेद् गम्यं न यस्मात् प्रकृतेः परः
गतिं हि सर्वभूतानाम् अगत्वा क्व गमिष्यसि
यो धावता न हातव्यस् तिष्ठन्न् अपि न हीयते
तम् इन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा
आहुश् चैनं के चिद् अग्निं के चिद् आहुः प्रजापतिम्
ऋतुमासार्धमासांश् च दिवसांस् तु क्षणांस् तथा
पूर्वाह्णम् अपराह्णं च मध्याह्नम् अपि चापरे
मुहूर्तम् अपि चैवाहुर् एकं सन्तम् अनेकधा
तं कालम् अवजानीहि यस्य सर्वम् इदं वशे
बहूनीन्द्रसहस्राणि समतीतानि वासव
बलवीर्योपपन्नानि यथैव त्वं शचीपते
त्वाम् अप्य् अतिबलं शक्रं देवराजं बलोत्कटम्
प्राप्ते काले महावीर्यः कालः संशमयिष्यति
य इदं सर्वम् आदत्ते तस्माच् छक्र स्थिरो भव
मया त्वया च पूर्वैश् च न स शक्यो ऽतिवर्तितुम्
याम् एतां प्राप्य जानीषे राजश्रियम् अनुत्तमाम्
स्थिता मयीति तन् मिथ्या नैषा ह्य् एकत्र तिष्ठति
स्थिता हीन्द्रसहस्रेषु त्वद् विशिष्टतमेष्व् इयम्
मां च लोला परित्यज्य त्वाम् अगाद् विबुधाधिप
मैवं शक्र पुनः कार्षीः शान्तो भवितुम् अर्हसि
त्वाम् अप्य् एवंगतं त्यक्त्वा क्षिप्रम् अन्यं गमिष्यति
भीष्म उवाच
शतक्रतुर् अथापश्यद् बलेर् दीप्तां महात्मनः
स्वरूपिणीं शरीराद् धि तदा निष्क्रामतीं श्रियम्
तां दीप्तां प्रभया दृष्ट्वा भगवान् पाकशासनः
विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः
बले केयम् अपक्रान्ता रोचमाना शिखण्डिनी
त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा
बलिर् उवाच
न हीमाम् आसुरीं वेद्मि न दैवीं न च मानुषीम्
त्वम् एवैनां पृच्छ मा वा यथेष्टं कुरु वासव
शक्र उवाच
का त्वं बलेर् अपक्रान्ता रोचमाना शिखण्डिनी
अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते
का त्वं तिष्ठसि मायेव दीप्यमाना स्वतेजसा
हित्वा दैत्येश्वरं सुभ्रु तन् ममाचक्ष्व तत्त्वतः
श्रीर् उवाच
न मा विरोचनो वेद न मा वैरोचनो बलिः
आहुर् मां दुःसहेत्य् एवं विधित्सेति च मां विदुः
भूतिर् लक्ष्मीति माम् आहुः श्रीर् इत्य् एवं च वासव
त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः
शक्र उवाच
किम् इदं त्वं मम कृते उताहो बलिनः कृते
दुःसहे विजहास्य् एनं चिरसंवासिनी सती
श्रीर् उवाच
न धाता न विधाता मां विदधाति कथं चन
कालस् तु शक्र पर्यायान् मैनं शक्रावमन्यथाः
शक्र उवाच
कथं त्वया बलिस् त्यक्तः किमर्थं वा शिखण्डिनि
कथं च मां न जह्यास् त्वं तन् मे ब्रूहि शुचिस्मिते
श्रीर् उवाच
सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि
पराक्रमे च धर्मे च पराचीनस् ततो बलिः
ब्रह्मण्यो ऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः

12218013c
12218014a
12218014c
12218015a
12218015c
12218016
12218016a
12218016c
12218017
12218017a
12218017c
12218018
12218018a
12218018c
12218019
12218019a
12218019c
12218020
12218020a
12218020c
12218021a
12218021c
12218022
12218022a
12218022c
12218023
12218023a
12218023c
12218024
12218024a
12218024c
12218025
12218025a
12218025c
12218026
12218026a
12218026c
12218027
12218027a
12218027c
12218028
12218028a
12218028c
12218029
12218029a
12218029c
12218030
12218030a
12218030c
12218031a
12218031c
12218031e
12218032a
12218032c
12218033
12218033a
12218033c
12218034a
12218034c
12218035a

अभ्यसूयद् ब्राह्मणान् वै उच्छिष्टश् चास्पृशद् घृतम्


यज्ञशीलः पुरा भूत्वा माम् एव यजतेत्य् अयम्
प्रोवाच लोकान् मूढात्मा कालेनोपनिपीडितः
अपाकृता ततः शक्र त्वयि वत्स्यामि वासव
अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च
शक्र उवाच
अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान्
यस् त्वाम् एको विषहितुं शक्नुयात् कमलालये
श्रीर् उवाच
नैव देवो न गन्धर्वो नासुरो न च राक्षसः
यो माम् एको विषहितुं शक्तः कश् चित् पुरंदर
शक्र उवाच
तिष्ठेथा मयि नित्यं त्वं यथा तद् ब्रूहि मे शुभे
तत् करिष्यामि ते वाक्यम् ऋतं त्वं वक्तुम् अर्हसि
श्रीर् उवाच
स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत्
विधिना वेददृष्टेन चतुर्धा विभजस्व माम्
शक्र उवाच
अहं वै त्वा निधास्यामि यथाशक्ति यथाबलम्
न तु मे ऽतिक्रमः स्याद् वै सदा लक्ष्मि तवान्तिके
भूमिर् एव मनुष्येषु धारणी भूतभाविनी
सा ते पादं तितिक्षेत समर्था हीति मे मतिः
श्रीर् उवाच
एष मे निहितः पादो यो ऽयं भूमौ प्रतिष्ठितः
द्वितीयं शक्र पादं मे तस्मात् सुनिहितं कुरु
शक्र उवाच
आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः
तास् ते पादं तितिक्षन्ताम् अलम् आपस् तितिक्षितुम्
श्रीर् उवाच
एष मे निहितः पादो यो ऽयम् अप्सु प्रतिष्ठितः
तृतीयं शक्र पादं मे तस्मात् सुनिहितं कुरु
शक्र उवाच
यस्मिन् देवाश् च यज्ञाश् च यस्मिन् वेदाः प्रतिष्ठिताः
तृतीयं पादम् अग्निस् ते सुधृतं धारयिष्यति
श्रीर् उवाच
एष मे निहितः पादो यो ऽयम् अग्नौ प्रतिष्ठितः
चतुर्थं शक्र पादं मे तस्मात् सुनिहितं कुरु
शक्र उवाच
ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः
ते ते पादं तितिक्षन्ताम् अलं सन्तस् तितिक्षितुम्
श्रीर् उवाच
एष मे निहितः पादो यो ऽयं सत्सु प्रतिष्ठितः
एवं विनिहितां शक्र भूतेषु परिधत्स्व माम्
शक्र उवाच
भूतानाम् इह वै यस् त्वा मया विनिहितां सतीम्
उपहन्यात् स मे द्विष्यात् तथा शृण्वन्तु मे वचः
भीष्म उवाच
ततस् त्यक्तः श्रिया राजा दैत्यानां बलिर् अब्रवीत्
यावत् पुरस्तात् प्रतपेत् तावद् वै दक्षिणां दिशम्
पश्चिमां तावद् एवापि तथोदीचीं दिवाकरः
तथा मध्यंदिने सूर्यो अस्तम् एति यदा तदा
पुनर् देवासुरं युद्धं भावि जेतास्मि वस् तदा
सर्वा&l लोकान् यदादित्य एकस्थस् तापयिष्यति
तदा देवासुरे युद्धे जेताहं त्वां शतक्रतो
शक्र उवाच
ब्रह्मणास्मि समादिष्टो न हन्तव्यो भवान् इति
तेन ते ऽहं बले वज्रं न विमुञ्चामि मूर्धनि
यथेष्टं गच्छ दैत्येन्द्र स्वस्ति ते ऽस्तु महासुर
आदित्यो नावतपिता कदा चिन् मध्यतः स्थितः
स्थापितो ह्य् अस्य समयः पूर्वम् एव स्वयंभुवा

12218035c
12218036a
12218036c
12218037
12218037a
12218037c
12218038a
12218038c
12219001
12219001a
12219001c
12219002a
12219002c
12219003a
12219003c
12219004
12219004a
12219004c
12219005a
12219005c
12219006a
12219006c
12219007a
12219007c
12219008a
12219008c
12219009a
12219009c
12219010a
12219010c
12219011a
12219011c
12219012a
12219012c
12219013a
12219013c
12219014a
12219014c
12219015a
12219015c
12219016a
12219016c
अरः
12219017a
12219017c
12219018a
12219018c
12219019a
12219019c
द्धः
12219020a
12219020c
12219021a
12219021c
12219022a
12219022c
12219023a
12219023c
12220001
12220001a

अजस्रं परियात्य् एष सत्येनावतपन् प्रजाः


अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा
येन संयाति लोकेषु शीतोष्णे विसृजन् रविः
भीष्म उवाच
एवम् उक्तस् तु दैत्येन्द्रो बलिर् इन्द्रेण भारत
जगाम दक्षिणाम् आशाम् उदीचीं तु पुरंदरः
इत्य् एतद् बलिना गीतम् अनहंकारसंज्ञितम्
वाक्यं श्रुत्वा सहस्राक्षः खम् एवारुरुहे तदा
भीष्म उवाच
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम्
शतक्रतोश् च संवादं नमुचेश् च युधिष्ठिर
श्रिया विहीनम् आसीनम् अक्षोभ्यम् इव सागरम्
भवाभवज्ञं भूतानाम् इत्य् उवाच पुरंदरः
बद्धः पाशैश् च्युतः स्थानाद् द्विषतां वशम् आगतः
श्रिया विहीनो नमुचे शोचस्य् आहो न शोचसि
नमुचिर् उवाच
अनवाप्यं च शोकेन शरीरं चोपतप्यते
अमित्राश् च प्रहृष्यन्ति नास्ति शोके सहायता
तस्माच् छक्र न शोचामि सर्वं ह्य् एवेदम् अन्तवत्
संतापाद् भ्रश्यते रूपं धर्मश् चैव सुरेश्वर
विनीय खलु तद् दुःखम् आगतं वैमनस्यजम्
ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता
यथा यथा हि पुरुषः कल्याणे कुरुते मनः
तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशयः
एकः शास्ता न द्वितीयो ऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता
तेनानुशिष्टः प्रवणाद् इवोदकं; यथा नियुक्तो ऽस्मि तथा वहामि
भावाभावाव् अभिजानन् गरीयो; जानामि श्रेयो न तु तत् करोमि
आशाः सुशर्म्याः सुहृदां सुकुर्वन्; यथा नियुक्तो ऽस्मि तथा वहामि
यथा यथास्य प्राप्तव्यं प्राप्नोत्य् एव तथा तथा
भवितव्यं यथा यच् च भवत्य् एव तथा तथा
यत्र यत्रैव संयुङ्क्ते धाता गर्भं पुनः पुनः
tatra tatraiva vasati na yatra svayam icchati
भावो यो ऽयम् अनुप्राप्तो भवितव्यम् इदं मम
इति यस्य सदा भावो न स मुह्येत् कदा चन
पर्यायैर् हन्यमानानाम् अभियोक्ता न विद्यते
दुःखम् एतत् तु यद् द्वेष्टा कर्ताहम् इति मन्यते
ऋषींश् च देवांश् च महासुरांश् च; त्रैविद्यवृद्धांश् च वने मुनींश् च
कान् नापदो नोपनमन्ति लोके; परावरज्ञास् तु न संभ्रमन्ति
न पण्डितः क्रुध्यति नापि सज्जते; न चापि संसीदति न प्रहृष्यति
न चार्थकृच्छ्रव्यसनेषु शोचति; स्थितः प्रकृत्या हिमवान् इवाचलः
यम् अर्थसिद्धिः परमा न हर्षयेत्; तथैव काले व्यसनं न मोहयेत्
सुखं च दुःखं च तथैव मध्यमं; निषेवते यः स धुरंधरो n
यां याम् अवस्थां पुरुषो ऽधिगच्छेत्; तस्यां रमेतापरितप्यमानः
एवं प्रवृद्धं प्रणुदेन् मनोजं; संतापम् आयासकरं शरीरात्
तत् सदः स परिषत्सभासदः; प्राप्य यो न कुरुते सभाभयम्
धर्मतत्त्वम् अवगाह्य बुद्धिमान्; यो ऽभ्युपैति स पुमान् धुरंधरः
प्राज्ञस्य कर्माणि दुरन्वयानि; न वै प्राज्ञो मुह्यति मोहकाले
स्थानाच् च्युतश् चेन् न मुमोह गौतमस्; तावत् कृच्छ्राम् आपदं प्राप्य वृ
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा
अलभ्यं लभते मर्त्यस् तत्र का परिदेवना
यद् एवम् अनुजातस्य धातारो विदधुः पुरा
तद् एवानुभविष्यामि किं मे मृत्युः करिष्यति
लब्धव्यान्य् एव लभते गन्तव्यान्य् एव गच्छति
प्राप्तव्यान्य् एव प्राप्नोति दुःखानि च सुखानि च
एतद् विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः
कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः
युधिष्ठिर उवाच
मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि

12220001c
12220002a
12220002c
12220003
12220003a
12220003c
12220004a
12220004c
12220005a
12220005c
12220006a
12220006c
12220007a
12220007c
12220008a
12220008c
12220009a
12220009c
12220010a
12220010c
12220011a
12220011c
12220012a
12220012c
12220013a
12220013c
12220014a
12220014c
12220015a
12220015c
12220016a
12220016c
12220017a
12220017c
12220018a
12220018c
12220019a
12220019c
12220020a
12220020c
12220021a
12220021c
12220022a
12220022c
12220023a
12220023c
12220024a
12220024c
12220025a
12220025c
12220026a
12220026c
12220027a
12220027c
12220028a
12220028c
12220029a
12220029c
12220030a
12220030c

बन्धुनाशे महीपाल राज्यनाशे ऽपि वा पुनः


त्वं हि नः परमो वक्ता लोके ऽस्मिन् भरतर्षभ
एतद् भवन्तं पृच्छामि तन् मे वक्तुम् इहार्हसि
भीष्म उवाच
पुत्रदारैः सुखैश् चैव वियुक्तस्य धनेन च
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते
आरोग्याच् च शरीरस्य स पुनर् विन्दते श्रियम्
यस्य राज्ञो नरास् तात सात्त्विकीं वृत्तिम् आस्थिताः
तस्य स्थैर्यं च धैर्यं च व्यवसायश् च कर्मसु
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम्
बलिवासवसंवादं पुनर् एव युधिष्ठिर
वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ
इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते
समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयंभुवि
रुद्रैर् वसुभिर् आदित्यैर् अश्विभ्याम् अपि चर्षिभिः
गन्धर्वैर् भुजगेन्द्रैश् च सिद्धैश् चान्यैर् वृतः प्रभुः
चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम्
आरुह्यैरावतं शक्रस् त्रैलोक्यम् अनुसंययौ
स कदा चित् समुद्रान्ते कस्मिंश् चिद् गिरिगह्वरे
बलिं वैरोचनिं वज्री ददर्शोपससर्प च
तम् ऐरावतमूर्धस्थं प्रेक्ष्य देवगणैर् वृतम्
सुरेन्द्रम् इन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे
दृष्ट्वा तम् अविकारस्थं तिष्ठन्तं निर्भयं बलिम्
अधिरूढो द्विपश्रेष्ठम् इत्य् उवाच शतक्रतुः
दैत्य न व्यथसे शौर्याद् अथ वा वृद्धसेवया
तपसा भावितत्वाद् वा सर्वथैतत् सुदुष्करम्
शत्रुभिर् वशम् आनीतो हीनः स्थानाद् अनुत्तमात्
vairocane kim Azritya zocitavye na zocasi
श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगान् अनुत्तमान्
हृतस्वबलराज्यस् त्वं ब्रूहि कस्मान् न शोचसि
ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे
तत् त्वम् अद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि
बद्धश् च वारुणैः पाशैर् वज्रेण च समाहतः
हृतदारो हृतधनो ब्रूहि कस्मान् न शोचसि
भ्रष्टश्रीर् विभवभ्रष्टो यन् न शोचसि दुष्करम्
त्रैलोक्यराज्यनाशे हि को ऽन्यो जीवितुम् उत्सहेत्
एतच् चान्यच् च परुषं ब्रुवन्तं परिभूय तम्
श्रुत्वा सुखम् असंभ्रान्तो बलिर् वैरोचनो ऽब्रवीत्
निगृहीते मयि भृशं शक्र किं कत्थितेन ते
वज्रम् उद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर
अशक्तः पूर्वम् आसीस् त्वं कथं चिच् छक्ततां गतः
कस् त्वद् अन्य इमा वाचः सुक्रूरा वक्तुम् अर्हति
यस् तु शत्रोर् वशस्थस्य शक्तो ऽपि कुरुते दयाम्
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः
अनिश्चयो हि युद्धेषु द्वयोर् विवदमानयोः
एकः प्राप्नोति विजयम् एकश् चैव पराभवम्
मा च ते भूत् स्वभावो ऽयं मया दैवतपुंगव
ईश्वरः सर्वभूतानां विक्रमेण जितो बलात्
नैतद् अस्मत्कृतं शक्र नैतच् छक्र त्वया कृतम्
यत् त्वम् एवंगतो वज्रिन् यद् वाप्य् एवंगता वयम्
अहम् आसं यथाद्य त्वं भविता त्वं यथा वयम्
मावमंस्था मया कर्म दुष्कृतं कृतम् इत्य् उत
सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा
कालः काले नयति मां त्वां च कालो नयत्य् अयम्
तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम्
न मातृपितृशुश्रूषा न च दैवतपूजनम्
नान्यो गुणसमाचारः पुरुषस्य सुखावहः

12220031a
12220031c
12220032a
12220032c
12220033a
12220033c
12220034a
12220034c
12220035a
12220035c
12220036a
12220036c
12220037a
12220037c
12220038a
12220038c
12220039a
12220039c
12220040a
12220040c
12220041a
12220041c
12220042a
12220042c
12220043a
12220043c
12220044a
12220044c
12220045a
12220045c
12220046a
12220046c
12220047a
12220047c
12220048a
12220048c
12220049a
12220049c
12220050a
12220050c
12220051a
12220051c
12220052a
12220052c
12220053a
12220053c
12220054a
12220054c
12220055a
12220055c
12220056a
12220056c
12220057a
12220057c
12220058a
12220058c
12220059a
12220059c
12220060a
12220060c

न विद्या न तपो दानं न मित्राणि न बान्धवाः


शक्नुवन्ति परित्रातुं नरं कालेन पीडितम्
नागामिनम् अनर्थं हि प्रतिघातशतैर् अपि
शक्नुवन्ति प्रतिव्योढुम् ऋते बुद्धिबलान् नराः
पर्यायैर् हन्यमानानां परित्राता न विद्यते
इदं तु दुःखं यच् छक्र कर्ताहम् इति मन्यते
यदि कर्ता भवेत् कर्ता न क्रियेत कदा चन
यस्मात् तु क्रियते कर्ता तस्मात् कर्ताप्य् अनीश्वरः
कालेन त्वाहम् अजयं कालेनाहं जितस् त्वया
गन्ता गतिमतां कालः कालः कलयति प्रजाः
इन्द्र प्राकृतया बुद्ध्या प्रलपन् नावबुध्यसे
के चित् त्वां बहु मन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा
कथम् अस्मद्विधो नाम जान&l लोकप्रवृत्तयः
कालेनाभ्याहतः शोचेन् मुह्येद् वाप्य् अर्थसंभ्रमे
नित्यं कालपरीतस्य मम वा मद्विधस्य वा
बुद्धिर् व्यसनम् आसाद्य भिन्ना नौर् इव सीदति
अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः
ते सर्वे शक्र यास्यन्ति मार्गम् इन्द्रशतैर् गतम्
त्वाम् अप्य् एवं सुदुर्धर्षं ज्वलन्तं परया श्रिया
काले परिणते कालः कालयिष्यति माम् इव
बहूनीन्द्रसहस्राणि दैतेयानां युगे युगे
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः
इदं तु लब्ध्वा त्वं स्थानम् आत्मानं बहु मन्यसे
सर्वभूतभवं देवं ब्रह्माणम् इव शाश्वतम्
न चेदम् अचलं स्थानम् अनन्तं वापि कस्य चित्
त्वं तु बालिशया बुद्ध्या ममेदम् इति मन्यसे
अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं ध्रुवम्
ममेयम् इति मोहात् त्वं राजश्रियम् अभीप्ससि
नेयं तव न चास्माकं न चान्येषां स्थिरा मता
अतिक्रम्य बहून् अन्यांस् त्वयि तावद् इयं स्थिता
कं चित् कालम् इयं स्थित्वा त्वयि वासव चञ्चला
गौर् निपानम् इवोत्सृज्य पुनर् अन्यं गमिष्यति
राजलोका ह्य् अतिक्रान्ता यान् न संख्यातुम् उत्सहे
त्वत्तो बहुतराश् चान्ये भविष्यन्ति पुरंदर
सवृक्षौषधिरत्नेयं ससरित्पर्वताकरा
तान् इदानीं न पश्यामि यैर् भुक्तेयं पुरा मही
पृथुर् ऐलो मयो भौमो नरकः शम्बरस् तथा
अश्वग्रीवः पुलोमा च स्वर्भानुर् अमितध्वजः
प्रह्रादो नमुचिर् दक्षो विप्रचित्तिर् विरोचनः
ह्रीनिषेधः सुहोत्रश् च भूरिहा पुष्पवान् वृषः
सत्येषुर् ऋषभो राहुः कपिलाश्वो विरूपकः
बाणः कार्तस्वरो वह्निर् विश्वदंष्ट्रो ऽथ नैरृतः
रित्थाहुत्थौ वीरताम्रौ वराहाश्वो रुचिः प्रभुः
विश्वजित् प्रतिशौरिश् च वृषाण्डो विष्करो मधुः
हिरण्यकशिपुश् चैव कैटभश् चैव दानवः
दैत्याश् च कालखञ्जाश् च सर्वे ते नैरृतैः सह
एते चान्ये च बहवः पूर्वे पूर्वतराश् च ये
दैत्येन्द्रा दानवेन्द्राश् च यांश् चान्यान् अनुशुश्रुम
बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः
कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः
सर्वैः क्रतुशतैर् इष्टं न त्वम् एकः शतक्रतुः
सर्वे धर्मपराश् चासन् सर्वे सततसत्रिणः
अन्तरिक्षचराः सर्वे सर्वे ऽभिमुखयोधिनः
सर्वे संहननोपेताः सर्वे परिघबाहवः
सर्वे मायाशतधराः सर्वे ते कामचारिणः
सर्वे समरम् आसाद्य न श्रूयन्ते पराजिताः
सर्वे सत्यव्रतपराः सर्वे कामविहारिणः
सर्वे वेदव्रतपराः सर्वे चासन् बहुश्रुताः
सर्वे संहतम् ऐश्वर्यम् ईश्वराः प्रतिपेदिरे
न चैश्वर्यमदस् तेषां भूतपूर्वो महात्मनाम्

12220061a
12220061c
12220062a
12220062c
12220063a
12220063c
12220064a
12220064c
12220065a
12220065c
12220066a
12220066c
12220067a
12220067c
12220068a
12220068c
12220069a
12220069c
12220070a
12220070c
12220071a
12220071c
12220072a
12220072c
12220073a
12220073c
12220074a
12220074c
12220075a
12220075c
12220076a
12220076c
12220077a
12220077c
12220078a
12220078c
12220079a
12220079c
12220080a
12220080c
12220081a
12220081c
12220082a
12220082c
12220083a
12220083c
12220084a
12220084c
12220085a
12220085c
12220086a
12220086c
12220087a
12220087c
12220088a
12220088c
12220089a
12220089c
12220090a
12220090c

सर्वे यथार्थदातारः सर्वे विगतमत्सराः


सर्वे सर्वेषु भूतेषु यथावत् प्रतिपेदिरे
सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः
ज्वलन्तः प्रतपन्तश् च कालेन प्रतिसंहृताः
त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः
न शक्ष्यसि तदा शक्र नियन्तुं शोकम् आत्मनः
मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम्
एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि
शोककाले शुचो मा त्वं हर्षकाले च मा हृषः
अतीतानागते हित्वा प्रत्युत्पन्नेन वर्तय
मां चेद् अभ्यागतः कालः सदायुक्तम् अतन्द्रितम्
क्षमस्व नचिराद् इन्द्र त्वाम् अप्य् उपगमिष्यति
त्रासयन्न् इव देवेन्द्र वाग्भिस् तक्षसि माम् इह
संयते मयि नूनं त्वम् आत्मानं बहु मन्यसे
कालः प्रथमम् आयान् मां पश्चात् त्वाम् अनुधावति
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि
को हि स्थातुम् अलं लोके क्रुद्धस्य मम संयुगे
कालस् तु बलवान् प्राप्तस् तेन तिष्ठसि वासव
यत् तद् वर्षसहस्रान्तं पूर्णं भवितुम् अर्हति
यथा मे सर्वगात्राणि नस्वस्थानि हतौजसः
अहम् ऐन्द्रच् च्युतः स्थानात् त्वम् इन्द्रः प्रकृतो दिवि
सुचित्रे जीवलोके ऽस्मिन्न् उपास्यः कालपर्ययात्
किं हि कृत्वा त्वम् इन्द्रो ऽद्य किं हि कृत्वा च्युता वयम्
कालः कर्ता विकर्ता च सर्वम् अन्यद् अकारणम्
नाशं विनाशम् ऐश्वर्यं सुखदुःखे भवाभवौ
विद्वान् प्राप्यैवम् अत्यर्थं न प्रहृष्येन् न च व्यथेत्
त्वम् एव हीन्द्र वेत्थास्मान् वेदाहं त्वां च वासव
विकत्थसे मां किं बद्धं कालेन निरपत्रप
त्वम् एव हि पुरा वेत्थ यत् तदा पौरुषं मम
समरेषु च विक्रान्तं पर्याप्तं तन् निदर्शनम्
आदित्याश् चैव रुद्राश् च साध्याश् च वसुभिः सह
मया विनिर्जिताः सर्वे मरुतश् च शचीपते
त्वम् एव शक्र जानासि देवासुरसमागमे
समेता विबुधा भग्नास् तरसा समरे मया
पर्वताश् चासकृत् क्षिप्ताः सवनाः सवनौकसः
सटङ्कशिखरा घोराः समरे मूर्ध्नि ते मया
किं नु शक्यं मया कर्तुं यत् कालो दुरतिक्रमः
न हि त्वां नोत्सहे हन्तुं सवज्रम् अपि मुष्टिना
न तु विक्रमकालो ऽयं क्षमाकालो ऽयम् आगतः
तेन त्वा मर्षये शक्र दुर्मर्षणतरस् त्वया
त्वं मा परिणते काले परीतं कालवह्निना
नियतं कालपाशेन बद्धं शक्र विकत्थसे
अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा
लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ
वधो बन्धः प्रमोक्षश् च सर्वं कालेन लभ्यते
नाहं कर्ता न कर्ता त्वं कर्ता यस् तु सदा प्रभुः
सो ऽयं पचति कालो मां वृक्षे फलम् इवागतम्
यान्य् एव पुरुषः कुर्वन् सुखैः कालेन युज्यते
पुनस् तान्य् एव कुर्वाणो दुःखैः कालेन युज्यते
न च कालेन कालज्ञः स्पृष्टः शोचितुम् अर्हति
तेन शक्र न शोचामि नास्ति शोके सहायता
यदा हि शोचतां शोको व्यसनं नापकर्षति
सामर्थ्यं शोचतो नास्ति नाद्य शोचाम्य् अहं ततः
एवम् उक्तः सहस्राक्षो भगवान् पाकशासनः
प्रतिसंहृत्य संरम्भम् इत्य् उवाच शतक्रतुः
सवज्रम् उद्यतं बाहुं दृष्ट्वा पाशांश् च वारुणान्
कस्येह न व्यथेद् बुद्धिर् मृत्योर् अपि जिघांसतः
सा ते न व्यथते बुद्धिर् अचला तत्त्वदर्शिनी
ब्रुवन् न व्यथसे स त्वं वाक्यं सत्यपराक्रम

12220091a
12220091c
12220092a
12220092c
12220093a
12220093c
12220094a
12220094c
12220095a
12220095c
12220096a
12220096c
12220097a
12220097c
12220098a
12220098c
12220099a
12220099c
12220100a
12220100c
12220100e
12220101a
12220101c
12220102a
12220102c
12220103a
12220103c
12220104a
12220104c
12220105a
12220105c
12220106a
12220106c
12220107a
12220107c
12220108a
12220108c
12220109a
12220109c
12220110a
12220110c
12220111a
12220111c
12220112a
12220112c
12220113a
12220113c
12220114a
12220114c
12220115a
12220115c
12220116a
12220116c
12220117a
12220117c
12220118a
12220118c
12221001
12221001a
12221001c

को हि विश्वासम् अर्थेषु शरीरे वा शरीरभृत्


कर्तुम् उत्सहते लोके दृष्ट्वा संप्रस्थितं जगत्
अहम् अप्य् एवम् एवैनं लोकं जानाम्य् अशाश्वतम्
कालाग्नाव् आहितं घोरे गुह्ये सततगे ऽक्षरे
न चात्र परिहारो ऽस्ति कालस्पृष्टस्य कस्य चित्
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम्
अनीशस्याप्रमत्तस्य भूतानि पचतः सदा
अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते
अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु
प्रयत्नेनाप्य् अतिक्रान्तो दृष्टपूर्वो न केन चित्
पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः
कालो न परिहार्यश् च न चास्यास्ति व्यतिक्रमः
अहोरात्रांश् च मासांश् च क्षणान् काष्ठाः कला लवान्
संपिण्डयति नः कालो वृद्धिं वार्धुषिको यथा
इदम् अद्य करिष्यामि श्वः कर्तास्मीति वादिनम्
कालो हरति संप्राप्तो नदीवेग इवोडुपम्
इदानीं तावद् एवासौ मया दृष्टः कथं मृतः
इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम्
नश्यन्त्य् अर्थास् तथा भोगाः स्थानम् ऐश्वर्यम् एव च
अनित्यम् अध्रुवं सर्वं व्यवसायो हि दुष्करः
उच्छ्राया विनिपातान्ता भावो ऽभावस्थ एव च
सा ते न व्यथते बुद्धिर् अचला तत्त्वदर्शिनी
अहम् आसं पुरा चेति मनसापि न बुध्यसे
कालेनाक्रम्य लोके ऽस्मिन् पच्यमाने बलीयसा
अज्येष्ठम् अकनिष्ठं च क्षिप्यमाणो न बुध्यसे
ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च
स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति
भवांस् तु भावतत्त्वज्ञो विद्वाञ् ज्ञानतपोन्वितः
कालं पश्यति सुव्यक्तं पाणाव् आमलकं यथा
कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः
वैरोचने कृतात्मासि स्पृहणीयो विजानताम्
सर्वलोको ह्य् अयं मन्ये बुद्ध्या परिगतस् त्वया
विहरन् सर्वतोमुक्तो न क्व चित् परिषज्जसे
रजश् च हि तमश् च त्वा स्पृशतो न जितेन्द्रियम्
निष्प्रीतिं नष्टसंतापं त्वम् आत्मानम् उपाससे
सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम्
दृष्ट्वा त्वां मम संजाता त्वय्य् अनुक्रोशिनी मतिः
नाहम् एतादृशं बुद्धं हन्तुम् इच्छामि बन्धने
आनृशंस्यं परो धर्मो अनुक्रोशस् तथा त्वयि
मोक्ष्यन्ते वारुणाः पाशास् तवेमे कालपर्ययात्
प्रजानाम् अपचारेण स्वस्ति ते ऽस्तु महासुर
यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते
पुत्रश् च पितरं मोहात् प्रेषयिष्यति कर्मसु
ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम्
शूद्राश् च ब्राह्मणीं भार्याम् उपयास्यन्ति निर्भयाः
वियोनिषु च बीजानि मोक्ष्यन्ते पुरुषा यदा
संकरं कांस्यभाण्डैश् च बलिं चापि कुपात्रकैः
चातुर्वर्ण्यं यदा कृत्स्नम् उन्मर्यादं भविष्यति
एकैकस् ते तदा पाशः क्रमशः प्रतिमोक्ष्यते
अस्मत्तस् ते भयं नास्ति समयं प्रतिपालय
सुखी भव निराबाधः स्वस्थचेता निरामयः
तम् एवम् उक्त्वा भगवाञ् शतक्रतुः; प्रतिप्रयातो गजराजवाहनः
विजित्य सर्वान् असुरान् सुराधिपो; ननन्द हर्षेण बभूव चैकराट्
महर्षयस् तुष्टुवुर् अञ्जसा च तं; वृषाकपिं सर्वचराचरेश्वरम्
हिमापहो हव्यम् उदावहंस् त्वरंस्; तथामृतं चार्पितम् ईश्वराय ह
द्विजोत्तमैः सर्वगतैर् अभिष्टुतो; विदीप्ततेजा गतमन्युर् ईश्वरः
प्रशान्तचेता मुदितः स्वम् आलयं; त्रिविष्टपं प्राप्य मुमोद वासवः
युधिष्ठिर उवाच
पूर्वरूपाणि मे राजन् पुरुषस्य भविष्यतः
पराभविष्यतश् चैव त्वं मे ब्रूहि पितामह

12221002
12221002a
12221002c
12221003a
12221003c
12221004a
12221004c
12221005a
12221005c
12221006a
12221006c
12221007a
12221007c
12221008a
12221008c
12221009a
12221009c
12221009e
12221010a
12221010c
12221011a
12221011c
12221012a
12221012c
12221012e
12221013a
12221013c
12221014a
12221014c
12221015a
12221015c
12221016a
12221016c
12221017a
12221017c
12221018a
12221018c
12221019
12221019a
12221019c
12221020a
12221020c
12221021a
12221021c
12221022a
12221022c
12221023a
12221023c
12221024a
12221024c
12221025a
12221025c
12221026a
12221026c
12221027
12221027a
12221027c
12221028
12221028a
12221028c

भीष्म उवाच
मन एव मनुष्यस्य पूर्वरूपाणि शंसति
भविष्यतश् च भद्रं ते तथैव नभविष्यतः
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
श्रिया शक्रस्य संवादं तन् निबोध युधिष्ठिर
महतस् तपसो व्युष्ट्या पश्य&l लोकौ परावरौ
सामान्यम् ऋषिभिर् गत्वा ब्रह्मलोकनिवासिभिः
ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः
विचचार यथाकामं त्रिषु लोकेषु नारदः
कदा चित् प्रातर् उत्थाय पिस्पृक्षुः सलिलं शुचि
ध्रुवद्वारभवां गङ्गां जगामावततार च
सहस्रनयनश् चापि वज्री शम्बरपाकहा
तस्या देवर्षिजुष्टायास् तीरम् अभ्याजगाम ह
ताव् आप्लुत्य यतात्मानौ कृतजप्यौ समासतुः
नद्याः पुलिनम् आसाद्य सूक्ष्मकाञ्चनवालुकम्
पुण्यकर्मभिर् आख्याता देवर्षिकथिताः कथाः
चक्रतुस् तौ कथाशीलौ शुचिसंहृष्टमानसौ
पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ
अथ भास्करम् उद्यन्तं रश्मिजालपुरस्कृतम्
पूर्णमण्डलम् आलोक्य ताव् उत्थायोपतस्थतुः
अभितस् तूदयन्तं तम् अर्कम् अर्कम् इवापरम्
आकाशे ददृशे ज्योतिर् उद्यतार्चिःसमप्रभम्
तयोः समीपं संप्राप्तं प्रत्यदृश्यत भारत
तत् सुपर्णार्कचरितम् आस्थितं वैष्णवं पदम्
भाभिर् अप्रतिमं भाति त्रैलोक्यम् अवभासयत्
दिव्याभिरूपशोभाभिर् अप्सरोभिः पुरस्कृताम्
बृहतीम् अंशुमत्प्रख्यां बृहद्भानोर् इवार्चिषम्
नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम्
श्रियं ददृशतुः पद्मां साक्षात् पद्मतलस्थिताम्
सावरुह्य विमानाग्राद् अङ्गनानाम् अनुत्तमा
अभ्यगच्छत् त्रिलोकेशं शक्रं चर्षिं च नारदम्
नारदानुगतः साक्षान् मघवांस् ताम् उपागमत्
कृताञ्जलिपुटो देवीं निवेद्यात्मानम् आत्मना
चक्रे चानुपमां पूजां तस्याश् चापि स सर्ववित्
देवराजः श्रियं राजन् वाक्यं चेदम् उवाच ह
का त्वं केन च कार्येण संप्राप्ता चारुहासिनि
कुतश् चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे
श्रीर् उवाच
पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः
ममात्मभावम् इच्छन्तो यतन्ते परमात्मना
साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते
भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी
अहं लक्ष्मीर् अहं भूतिः श्रीश् चाहं बलसूदन
अहं श्रद्धा च मेधा च सन्नतिर् विजितिः स्थितिः
अहं धृतिर् अहं सिद्धिर् अहं त्विड् भूतिर् एव च
अहं स्वाहा स्वधा चैव संस्तुतिर् नियतिः कृतिः
राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च
निवासे धर्मशीलानां विषयेषु पुरेषु च
जितकाशिनि शूरे च संग्रामेष्व् अनिवर्तिनि
निवसामि मनुष्येन्द्रे सदैव बलसूदन
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि
प्रश्रिते दानशीले च सदैव निवसाम्य् अहम्
असुरेष्व् अवसं पूर्वं सत्यधर्मनिबन्धना
विपरीतांस् तु तान् बुद्ध्वा त्वयि वासम् अरोचयम्
शक्र उवाच
कथंवृत्तेषु दैत्येषु त्वम् अवात्सीर् वरानने
दृष्ट्वा च किम् इहागास् त्वं हित्वा दैतेयदानवान्
श्रीर् उवाच
स्वधर्मम् अनुतिष्ठत्सु धैर्याद् अचलितेषु च
स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्य् अहम्

12221029a
12221029c
12221030a
12221030c
12221031a
12221031c
12221032a
12221032c
12221033a
12221033c
12221034a
12221034c
12221035a
12221035c
12221036a
12221036c
12221037a
12221037c
12221038a
12221038c
12221039a
12221039c
12221040a
12221040c
12221041a
12221041c
12221042a
12221042c
12221043a
12221043c
12221044a
12221044c
12221045a
12221045c
12221046a
12221046c
12221047a
12221047c
12221048a
12221048c
12221049a
12221049c
12221050a
12221050c
12221051a
12221051c
12221052a
12221052c
12221053a
12221053c
12221054a
12221054c
12221055a
12221055c
12221056a
12221056c
12221057a
12221057c
12221058a
12221058c

दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम्
विप्राणाम् अतिथीनां च तेषां नित्यम् अवर्तत
सुसंमृष्टगृहाश् चासञ् जितस्त्रीका हुताग्नयः
गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः
श्रद्दधाना जितक्रोधा दानशीलानसूयकाः
भृतपुत्रा भृतामात्या भृतदारा ह्य् अनीर्षवः
अमर्षणा न चान्योन्यं स्पृहयन्ति कदा चन
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः
दातारः संगृहीतार आर्याः करुणवेदिनः
महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः
संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः
यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः
नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलंकृताः
उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः
नैनान् अभ्युदियात् सूर्यो न चाप्य् आसन् प्रगेनिशाः
रात्रौ दधि च सक्तूंश् च नित्यम् एव व्यवर्जयन्
काल्यं घृतं चान्ववेक्षन् प्रयता ब्रह्मचारिणः
मङ्गलान् अपि चापश्यन् ब्राह्मणांश् चाप्य् अपूजयन्
सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम्
अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्
दायं च संविभागं च नित्यम् एवानुमोदताम्
विषण्णं त्रस्तम् उद्विग्नं भयार्तं व्याधिपीडितम्
हृतस्वं व्यसनार्तं च नित्यम् आश्वासयन्ति ते
धर्मम् एवान्ववर्तन्त न हिंसन्ति परस्परम्
अनुकूलाश् च कार्येषु गुरुवृद्धोपसेविनः
पितृदेवातिथींश् चैव यथावत् ते ऽभ्यपूजयन्
अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः
नैके ऽश्नन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम्
सर्वभूतेष्व् अवर्तन्त यथात्मनि दयां प्रति
नैवाकाशे न पशुषु नायोनौ न च पर्वसु
इन्द्रियस्य विसर्गं ते ऽरोचयन्त कदा चन
नित्यं दानं तथा दाक्ष्यम् आर्जवं चैव नित्यदा
उत्साहश् चानहंकारः परमं सौहृदं क्षमा
सत्यं दानं तपः शौचं कारुण्यं वाग् अनिष्ठुरा
मित्रेषु चानभिद्रोहः सर्वं तेष्व् अभवत् प्रभो
निद्रा तन्द्रीर् असंप्रीतिर् असूया चानवेक्षिता
अरतिश् च विषादश् च न स्पृहा चाविशन्त तान्
साहम् एवंगुणेष्व् एव दानवेष्व् अवसं पुरा
प्रजासर्गम् उपादाय नैकं युगविपर्ययम्
ततः कालविपर्यासे तेषां गुणविपर्ययात्
अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम्
सभासदां ते वृद्धानां सत्याः कथयतां कथाः
प्राहसन्न् अभ्यसूयंश् च सर्ववृद्धान् गुणावराः
यूनः सहसमासीनान् वृद्धान् अभिगतान् सतः
नाभ्युत्थानाभिवादाभ्यां यथापूर्वम् अपूजयन्
वर्तयन्त्य् एव पितरि पुत्राः प्रभवता 'ऽत्मनः
अमित्रभृत्यतां प्राप्य ख्यापयन्तो ऽनपत्रपाः
तथा धर्माद् अपेतेन कर्मणा गर्हितेन ये
महतः प्राप्नुवन्त्य् अर्थांस् तेष्व् एषाम् अभवत् स्पृहा
उच्छैश् चाप्य् अवदन् रात्रौ नीचैस् तत्राग्निर् अज्वलत्
पुत्राः pitqn अभ्यवदन् भार्याश् चाभ्यवदन् पतीन्
मातरं पितरं वृद्धम् आचार्यम् अतिथिं गुरुम्
गुरुवन् नाभ्यनन्दन्त कुमारान् नान्वपालयन्
भिक्षां बलिम् अदत्त्वा च स्वयम् अन्नानि भुञ्जते
अनिष्ट्वा संविभज्याथ पितृदेवातिथीन् गुरून्
न शौचम् अनुरुध्यन्त तेषां सूदजनास् तथा
मनसा कर्मणा वाचा भक्तम् आसीद् अनावृतम्
विप्रकीर्णानि धान्यानि काकमूषकभोजनम्
अपावृतं पयो ऽतिष्ठद् उच्छिष्टाश् चास्पृशन् घृतम्

12221059a
12221059c
12221060a
12221060c
12221061a
12221061c
12221062a
12221062c
12221063a
12221063c
12221064a
12221064c
12221064e
12221065a
12221065c
12221066a
12221066c
12221067a
12221067c
12221068a
12221068c
12221069a
12221069c
12221070a
12221070c
12221071a
12221071c
12221072a
12221072c
12221073a
12221073c
12221074a
12221074c
12221075a
12221075c
12221076a
12221076c
12221077a
12221077c
12221078a
12221078c
12221079a
12221079c
12221080a
12221080c
12221081a
12221081c
12221082a
12221082c
12221083a
12221083c
12221084
12221084a
12221084c
12221085a
12221085c
12221086a
12221086c
12221087a
12221087c

कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम्


द्रव्योपकरणं सर्वं नान्ववैक्षत् कुटुम्बिनी
प्राकारागारविध्वंसान् न स्म ते प्रतिकुर्वते
नाद्रियन्ते पशून् बद्ध्वा यवसेनोदकेन च
बालानां प्रेक्षमाणानां स्वयं भक्षान् अभक्षयन्
तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः
पायसं कृसरं मांसम् अपूपान् अथ शष्कुलीः
अपाचयन्न् आत्मनो ऽर्थे वृथामांसान्य् अभक्षयन्
उत्सूर्यशायिनश् चासन् सर्वे चासन् प्रगेनिशाः
अवर्तन् कलहाश् चात्र दिवारात्रं गृहे गृहे
अनार्याश् चार्यम् आसीनं पर्युपासन् न तत्र ह
आश्रमस्थान् विकर्मस्थाः प्रद्विषन्ति परस्परम्
संकराश् चाप्य् अवर्तन्त न च शौचम् अवर्तत
ये च वेदविदो विप्रा विस्पष्टम् अनृचश् च ये
निरन्तरविशेषास् ते बहुमानावमानयोः
हावम् आभरणं वेषं गतिं स्थितिम् अवेक्षितुम्
असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम्
स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः
क्रीडारतिविहारेषु परां मुदम् अवाप्नुवन्
प्रभवद्भिः पुरा दायान् अर्हेभ्यः प्रतिपादितान्
नाभ्यवर्तन्त नास्तिक्याद् वर्तन्तः संभवेष्व् अपि
मित्रेणाभ्यर्थितं मित्रम् अर्थे संशयिते क्व चित्
वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद् वसु
परस्वादानरुचयो विपण्यव्यवहारिणः
अदृश्यन्तार्यवर्णेषु शूद्राश् चापि तपोधनाः
अधीयन्ते ऽव्रताः के चिद् वृथाव्रतम् अथापरे
अशुश्रूषुर् गुरोः शिष्यः कश् चिच् छिष्यसखो गुरुः
पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाव् इव
अप्रभुत्वे स्थितौ वृद्धाव् अन्नं प्रार्थयतः सुतान्
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः
कृष्यादिष्व् अभवन् सक्ता मूर्खाः श्राद्धान्य् अभुञ्जत
प्रातः प्रातश् च सुप्रश्नं कल्पनं प्रेषणक्रियाः
शिष्यानुप्रहितास् तस्मिन्न् अकुर्वन् गुरवश् च ह
श्वश्रूश्वशुरयोर् अग्रे वधूः प्रेष्यान् अशासत
अन्वशासच् च भर्तारं समाहूयाभिजल्पती
प्रयत्नेनापि चारक्षच् चित्तं पुत्रस्य वै पिता
व्यभजंश् चापि संरम्भाद् दुःखवासं तथावसन्
अग्निदाहेन चोरैर् वा राजभिर् वा हृतं धनम्
दृष्ट्वा द्वेषात् प्राहसन्त सुहृत्संभाविता ह्य् अपि
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः
अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः
तेष्व् एवमादीन् आचारान् आचरत्सु विपर्यये
नाहं देवेन्द्र वत्स्यामि दानवेष्व् इति मे मतिः
तां मां स्वयम् अनुप्राप्ताम् अभिनन्द शचीपते
त्वयार्चितां मां देवेश पुरोधास्यन्ति देवताः
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः
सप्त देव्यो मयाष्टम्यो वासं चेष्यन्ति मे ऽष्टधा
आशा श्रद्धा धृतिः कान्तिर् विजितिः सन्नतिः क्षमा
अष्टमी वृत्तिर् एतासां पुरोगा पाकशासन
ताश् चाहं चासुरांस् त्यक्त्वा युष्मद्विषयम् आगता
त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु
भीष्म उवाच
इत्य् उक्तवचनां देवीम् अत्यर्थं तौ ननन्दतुः
नारदश् च त्रिलोकर्षिर् वृत्रहन्ता च वासवः
ततो ऽनलसखो वायुः प्रववौ देववेश्मसु
इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः
शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः
लक्ष्म्या सहितम् आसीनं मघवन्तं दिदृक्षवः
ततो दिवं प्राप्य सहस्रलोचनः; श्रियोपपन्नः सुहृदा सुरर्षिणा
रथेन हर्यश्वयुजा सुरर्षभः; सदः सुराणाम् अभिसत्कृतो ययौ

12221088a
12221088c
12221089a
12221089c
12221090a
12221090c
12221091a
12221091c
12221092a
12221092c
12221093a
इः
12221093c
12221094a
12221094c
12222001
12222001a
12222001c
12222002
12222002a
12222002c
12222003a
12222003c
12222004a
12222004c
12222005a
12222005c
12222006a
12222006c
12222007a
12222007c
12222008a
12222008c
12222009a
12222009c
12222010a
12222010c
12222011a
12222011c
12222012a
12222012c
12222013a
12222013c
12222014a
12222014c
12222015a
12222015c
12222015e
12222016a
12222016c
12222017a
12222017c
12222017e
12222018a
12222018c
12222019a
12222019c
12222020a
12222020c
12222021a

अथेङ्गितं वज्रधरस्य नारदः; श्रियाश् च देव्या मनसा विचारयन्


श्रियै शशंसामरदृष्टपौरुषः; शिवेन तत्रागमनं महर्द्धिमत्
ततो ऽमृतं द्यौः प्रववर्ष भास्वती; पितामहस्यायतने स्वयंभुवः
अनाहता दुन्दुभयश् च नेदिरे; तथा प्रसन्नाश् च दिशश् चकाशिरे
यथर्तु सस्येषु ववर्ष वासवो; न धर्ममार्गाद् विचचाल कश् चन
अनेकरत्नाकरभूषणा च भूः; सुघोषघोषा भुवनौकसां जये
क्रियाभिरामा मनुजा यशस्विनो; बभुः शुभे पुण्यकृतां पथि स्थिताः
नरामराः किंनरयक्षराक्षसाः; समृद्धिमन्तः सुखिनो यशस्विनः
न जात्व् अकाले कुसुमं कुतः फलं; पपात वृक्षात् पवनेरिताद् अपि
रसप्रदाः कामदुघाश् च धेनवो; न दारुणा वाग् विचचार कस्य चित्
इमां सपर्यां सह सर्वकामदैः; श्रियाश् च शक्रप्रमुखैश् च दैवत
पठन्ति ये विप्रसदः समागमे; समृद्धकामाः श्रियम् आप्नुवन्ति ते
त्वया कुरूणां वर यत् प्रचोदितं; भवाभवस्येह परं निदर्शनम्
तद् अद्य सर्वं परिकीर्तितं मया; परीक्ष्य तत्त्वं परिगन्तुम् अर्हसि
युधिष्ठिर उवाच
किंशीलः किंसमाचारः किंविद्यः किंपरायणः
प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम्
भीष्म उवाच
मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः
प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम्
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
जैगीषव्यस्य संवादम् असितस्य च भारत
जैगीषव्यं महाप्राज्ञं धर्माणाम् आगतागमम्
अक्रुध्यन्तम् अहृष्यन्तम् असितो देवलो ऽब्रवीत्
न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसि
का ते प्रज्ञा कुतश् चैषा किं चैतस्याः परायणम्
इति तेनानुयुक्तः स तम् उवाच महातपाः
महद् वाक्यम् असंदिग्धं पुष्कलार्थपदं शुचि
या गतिर् या परा निष्ठा या शान्तिः पुण्यकर्मणाम्
तां ते ऽहं संप्रवक्ष्यामि यन् मां पृच्छसि वै द्विज
निन्दत्सु च समो नित्यं प्रशंसत्सु च देवल
निह्नुवन्ति च ये तेषां समयं सुकृतं च ये
उक्ताश् च न विवक्षन्ति वक्तारम् अहिते रतम्
प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः
नाप्राप्तम् अनुशोचन्ति प्राप्तकालानि कुर्वते
न चातीतानि शोचन्ति न चैनान् प्रतिजानते
संप्राप्तानां च पूज्यानां कामाद् अर्थेषु देवल
यथोपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः
पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः
मनसा कर्मणा वाचा नापराध्यन्ति कस्य चित्
अनीर्षवो न चान्योन्यं विहिंसन्ति कदा चन
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः
निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये
न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदा चन
सर्वतश् च प्रशान्ता ये सर्वभूतहिते रताः
न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्य चित्
विमुच्य हृदयग्रन्थींश् चङ्कम्यन्ते यथासुखम्
न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः
अमित्राश् च न सन्त्य् एषां ये चामित्रा न कस्य चित्
य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा
धर्मम् एवानुवर्तन्ते धर्मज्ञा द्विजसत्तम
ये ह्य् अतो विच्युता मार्गात् ते हृष्यन्त्य् उद्विजन्ति च
आस्थितस् तम् अहं मार्गम् असूयिष्यामि कं कथम्
निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना
यद् यद् इच्छन्ति तन् मार्गम् अभिगच्छन्ति मानवाः
न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः
अमृतस्येव संतृप्येद् अवमानस्य तत्त्ववित्
विषस्येवोद्विजेन् नित्यं संमानस्य विचक्षणः
अवज्ञातः सुखं शेते इह चामुत्र चोभयोः

12222021c
12222022a
12222022c
12222023a
12222023c
12222024a
12222024c
12223001
12223001a
12223001c
12223002
12223002a
12223002c
12223003
12223003a
12223003c
12223004
12223004a
12223004c
12223005a
12223005c
12223006a
12223006c
12223007a
12223007c
12223008a
12223008c
12223009a
12223009c
12223010a
12223010c
12223011a
12223011c
12223012a
12223012c
12223013a
12223013c
12223014a
12223014c
12223015a
12223015c
12223016a
12223016c
12223017a
12223017c
12223018a
12223018c
12223019a
12223019c
12223020a
12223020c
12223021a
12223021c
12223022a
12223022c
12223023a
12223023c
12224001
12224001a
12224001c

विमुक्तः सर्वपापेभ्यो यो ऽवमन्ता स बध्यते


परां गतिं च ये के चित् प्रार्थयन्ति मनीषिणः
एतद् व्रतं समाश्रित्य सुखम् एधन्ति ते जनाः
सर्वतश् च समाहृत्य क्रतून् सर्वाञ् जितेन्द्रियः
प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम्
नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः
पदम् अन्ववरोहन्ति प्राप्तस्य परमां गतिम्
युधिष्ठिर उवाच
प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता
गुणैः सर्वैर् उपेतश् च को न्व् अस्ति भुवि मानवः
भीष्म उवाच
अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ
उग्रसेनस्य संवादं नारदे केशवस्य च
उग्रसेन उवाच
पश्य संकल्पते लोको नारदस्य प्रकीर्तने
मन्ये स गुणसंपन्नो ब्रूहि तन् मम पृच्छतः
वासुदेव उवाच
कुकुराधिप यान् मन्ये शृणु तान् मे विवक्षतः
नारदस्य गुणान् साधून् संक्षेपेण नराधिप
न चारित्रनिमित्तो ऽस्याहंकारो देहपातनः
अभिन्नश्रुतचारित्रस् तस्मात् सर्वत्र पूजितः
तपस्वी नारदो बाढं वाचि नास्य व्यतिक्रमः
कामाद् वा यदि वा लोभात् तस्मात् सर्वत्र पूजितः
अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः
ऋजुश् च सत्यवादी च तस्मात् सर्वत्र पूजितः
तेजसा यशसा बुद्ध्या नयेन विनयेन च
जन्मना तपसा वृद्धस् तस्मात् सर्वत्र पूजितः
सुखशीलः सुसंभोगः सुभोज्यः स्वादरः शुचिः
सुवाक्यश् चाप्य् अनीर्ष्यश् च तस्मात् सर्वत्र पूजितः
कल्यानं कुरुते बाढं पापम् अस्मिन् न विद्यते
न प्रीयते परान् अर्थैस् तस्मात् सर्वत्र पूजितः
वेदश्रुतिभिर् आख्यानैर् अर्थान् अभिजिगीषते
तितिक्षुर् अनवज्ञश् च तस्मात् सर्वत्र पूजितः
समत्वाद् धि प्रियो नास्ति नाप्रियश् च कथं चन
मनोनुकूलवादी च तस्मात् सर्वत्र पूजितः
बहुश्रुतश् चैत्रकथः पण्डितो ऽनलसो ऽशठः
अदीनो ऽक्रोधनो ऽलुब्धस् तस्मात् सर्वत्र पूजितः
नार्थे न धर्मे कामे वा भूतपूर्वो ऽस्य विग्रहः
दोषाश् चास्य समुच्छिन्नास् तस्मात् सर्वत्र पूजितः
दृढभक्तिर् अनिन्द्यात्मा श्रुतवान् अनृशंसवान्
वीतसंमोहदोषश् च तस्मात् सर्वत्र पूजितः
असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते
अदीर्घसंशयो वाग्मी तस्मात् सर्वत्र पूजितः
समाधिर् नास्य मानार्थे नात्मानं स्तौति कर्हि चित्
अनीर्ष्युर् दृढसंभाषस् तस्मात् सर्वत्र पूजितः
लोकस्य विविधं वृत्तं प्रकृतेश् चाप्य् अकुत्सयन्
संसर्गविद्याकुशलस् तस्मात् सर्वत्र पूजितः
नासूयत्य् आगमं कं चित् स्वं तपो नोपजीवति
अवन्ध्यकालो वश्यात्मा तस्मात् सर्वत्र पूजितः
कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः
नियमस्थो ऽप्रमत्तश् च तस्मात् सर्वत्र पूजितः
सापत्रपश् च युक्तश् च सुनेयः श्रेयसे परैः
अभेत्ता परगुह्यानां तस्मात् सर्वत्र पूजितः
न हृष्यत्य् अर्थलाभेषु नालाभेषु व्यथत्य् अपि
स्थिरबुद्धिर् असक्तात्मा तस्मात् सर्वत्र पूजितः
तं सर्वगुणसंपन्नं दक्षं शुचिम् अकातरम्
कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति
युधिष्ठिर उवाच
आद्यन्तं सर्वभूतानां श्रोतुम् इच्छामि कौरव
ध्यानं कर्म च कालं च तथैवायुर् युगे युगे

12224002a
12224002c
12224003a
12224003c
12224004a
12224004c
12224005a
12224005c
12224006
12224006a
12224006c
12224007a
12224007c
12224008a
12224008c
12224009a
12224009c
12224010a
12224010c
12224011a
12224011c
12224012a
12224012c
12224013a
12224013c
12224013e
12224014a
12224014c
12224015a
12224015c
12224016a
12224016c
12224017a
12224017c
12224018a
12224018c
12224019a
12224019c
12224020a
12224020c
12224021a
12224021c
12224022a
12224022c
12224023a
12224023c
12224024a
12224024c
12224025a
12224025c
12224026a
12224026c
12224027a
12224027c
12224028a
12224028c
12224029a
12224029c
12224030a
12224030c

लोकतत्त्वं च कार्त्स्न्येन भूतानाम् आगतिं गतिम्


सर्गश् च निधनं चैव कुत एतत् प्रवर्तते
यदि ते ऽनुग्रहे बुद्धिर् अस्मास्व् इह सतां वर
एतद् भवन्तं पृच्छामि तद् भवान् प्रब्रवीतु मे
पूर्वं हि कथितं श्रुत्वा भृगुभाषितम् उत्तमम्
भरद्वाजस्य विप्रर्षेस् ततो मे बुद्धिर् उत्तमा
जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता
ततो भूयस् तु पृच्छामि तद् भवान् वक्तुम् अर्हति
भीष्म उवाच
अत्र ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम्
जगौ यद् भगवान् व्यासः पुत्राय परिपृच्छते
अधीत्य वेदान् अखिलान् साङ्गोपनिषदस् तथा
अन्विच्छन् नैष्ठिकं कर्म धर्मनैपुणदर्शनात्
कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः
पप्रच्छ संदेहम् इमं छिन्नधर्मार्थसंशयम्
भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम्
ब्राह्मणस्य च यत् कृत्यं तद् भवान् वक्तुम् अर्हति
तस्मै प्रोवाच तत् सर्वं पिता पुत्राय पृच्छते
अतीतानागते विद्वान् सर्वज्ञः सर्वधर्मवित्
अनाद्यन्तम् अजं दिव्यम् अजरं ध्रुवम् अव्ययम्
अप्रतर्क्यम् अविज्ञेयं ब्रह्माग्रे समवर्तत
काष्ठा निमेषा दश पञ्च चैव; त्रिंशत् तु काष्ठा गणयेत् कलां ताम्
त्रिंशत् कलाश् चापि भवेन् मुहूर्तो; भागः कलाया दशमश् च यः स्यात्
त्रिंशन् मुहूर्तश् च भवेद् अहश् च; रात्रिश् च संख्या मुनिभिः प्रणीता
मासः स्मृतो रात्र्यहनी च त्रिंशत्; संवत्सरो द्वादशमास उक्तः
संवत्सरं द्वे अयने वदन्ति; संख्याविदो दक्षिणम् उत्तरं च
अहोरात्रे विभजते सूर्यो मानुषलौकिके
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणाम् अहः
पित्र्ये रात्र्यहनी मासः प्रविभागस् तयोः पुनः
कृष्णो ऽहः कर्मचेष्टायां शुक्लः स्वप्नाय शर्वरी
दैवे रात्र्यहनी वर्षं प्रविभागस् तयोः पुनः
अहस् तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम्
ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके
तयोः संख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्य् अहःक्षपे
तेषां संवत्सराग्राणि प्रवक्ष्याम्य् अनुपूर्वशः
कृते त्रेतायुगे चैव द्वापरे च कलौ तथा
चत्वार्य् आहुः सहस्राणि वर्षाणां तत् कृतं युगम्
तस्य तावच्छती संध्या संध्यांशश् च तथाविधः
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु
एकापायेन संयान्ति सहस्राणि शतानि च
एतानि शाश्वता&l लोकान् धारयन्ति सनातनान्
एतद् ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम्
चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे
नाधर्मेणागमः कश् चित् परस् तस्य प्रवर्तते
इतरेष्व् आगमाद् धर्मः पादशस् त्व् अवरोप्यते
चौरिकानृतमायाभिर् अधर्मश् चोपचीयते
अरोगाः सर्वसिद्धार्थाश् चतुर्वर्षशतायुषः
कृते त्रेतादिष्व् एतेषां पादशो ह्रसते वयः
वेदवादाश् चानुयुगं ह्रसन्तीति च नः श्रुतम्
आयूंषि चाशिषश् चैव वेदस्यैव च यत् फलम्
अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे ऽपरे
अन्ये कलियुगे धर्मा यथाशक्तिकृता इव
तपः परं कृतयुगे त्रेतायां ज्ञानम् उत्तमम्
द्वापरे यज्ञम् एवाहुर् दानम् एव कलौ युगे
एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः
सहस्रं परिवृत्तं तद् ब्राह्मं दिवसम् उच्यते
रात्रिस् तावत्तिथी ब्राह्मी तदादौ विश्वम् ईश्वरः
प्रलये ऽध्यात्मम् आविश्य सुप्त्वा सो ऽन्ते विबुध्यते
सहस्रयुगपर्यन्तम् अहर् यद् ब्रह्मणो विदुः
रात्रिं युगसहस्रान्तां ते ऽहोरात्रविदो जनाः

12224031a
12224031c
12224032a
12224032c
12224033a
12224033c
12224034a
12224034c
12224035a
12224035c
12224036a
12224036c
12224037a
12224037c
12224038a
12224038c
12224039a
12224039c
12224040a
12224040c
12224041a
12224041c
12224042a
12224042c
12224043a
12224043c
12224044a
12224044c
12224045a
12224045c
12224046a
12224046c
12224046e
12224047a
12224047c
12224048a
12224048c
12224049a
12224049c
12224050a
12224050c
12224051a
12224051c
12224052a
12224052c
12224053a
12224053c
12224054a
12224054c
12224055a
12224055c
12224056a
12224056c
12224057a
12224057c
12224058a
12224058c
12224059a
12224059c
12224060a

प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये


सृजते च महद् भूतं तस्माद् व्यक्तात्मकं मनः
ब्रह्म तेजोमयं शुक्रं यस्य सर्वम् इदं जगत्
एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम्
अहर्मुखे विबुद्धः सन् सृजते विद्यया जगत्
अग्र एव महाभूतम् आशु व्यक्तात्मकं मनः
अभिभूयेह चार्चिष्मद् व्यसृजत् सप्त मानसान्
दूरगं बहुधागामि प्रार्थनासंशयात्मकम्
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया
आकाशं जायते तस्मात् तस्य शब्दो गुणो मतः
आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः
बलवाञ् जायते वायुस् तस्य स्पर्शो गुणो मतः
वायोर् अपि विकुर्वाणाज् ज्योतिर् भूतं तमोनुदम्
रोचिष्णु जायते तत्र तद् रूपगुणम् उच्यते
ज्योतिषो ऽपि विकुर्वाणाद् भवन्त्य् आपो रसात्मिकाः
अद्भ्यो गन्धगुणा भूमिः पूर्वैषा सृष्टिर् उच्यते
गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्य् उत्तरोत्तरम्
तेषां यावत्तिथं यद् यत् तत् तत् तावद्गुणं स्मृतम्
उपलभ्याप्सु चेद् गन्धं के चिद् ब्रूयुर् अनैपुणात्
पृथिव्याम् एव तं विद्याद् आपो वायुं च संश्रितम्
एते तु सप्त पुरुषा नानाविर्याः पृथक् पृथक्
नाशक्नुवन् प्रजाः स्रष्टुम् असमागम्य सर्वतः
ते समेत्य महात्मानम् अन्योन्यम् अभिसंश्रिताः
शरीराश्रयणं प्राप्तास् ततः पुरुष उच्यते
श्रयणाच् छरीरं भवति मूर्तिमत् षोडशात्मकम्
तद् आविशन्ति भूतानि महान्ति सह कर्मणा
सर्वभूतानि चादाय तपसश् चरणाय च
आदिकर्ता महाभूतं तम् एवाहुः प्रजापतिम्
स वै सृजति भूतानि स एव पुरुषः परः
अजो जनयते ब्रह्मा देवर्षिपितृमानवान्
लोकान् नदीः समुद्रांश् च दिशः शैलान् वनस्पतीन्
नरकिंनररक्षांसि वयःपशुमृगोरगान्
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम्
तेषां ये यानि कर्माणि प्राक् सृष्ट्यां प्रतिपेदिरे
तान्य् एव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते
अतो यन् मन्यते धाता तस्मात् तत् तस्य रोचते
महाभूतेषु नानात्वम् इन्द्रियार्थेषु मूर्तिषु
विनियोगं च भूतानां धातैव विदधात्य् उत
के चित् पुरुषकारं तु प्राहुः कर्मविदो जनाः
दैवम् इत्य् अपरे विप्राः स्वभावं भूतचिन्तकाः
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः
त्रय एते ऽपृथग्भूता नविवेकं तु के चन
एवम् एतच् च नैवं च यद् भूतं सृजते जगत्
कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः
तपो निःश्रेयसं जन्तोस् तस्य मूलं दमः शमः
तेन सर्वान् अवाप्नोति यान् कामान् मनसेच्छति
तपसा तद् अवाप्नोति यद् भूतं सृजते जगत्
स तद्भूतश् च सर्वेषां भूतानां भवति प्रभुः
ऋषयस् तपसा वेदान् अध्यैषन्त दिवानिशम्
अनादिनिधना नित्या वाग् उत्सृष्टा स्वयंभुवा
RSINAM नामधेयानि याश् च वेदेषु सृष्टयः
शर्वर्यन्तेषु जातानां तान्य् एवैभ्यो ददाति सः
नामभेदस् तपःकर्मयज्ञाख्या लोकसिद्धयः
आत्मसिद्धिस् तु वेदेषु प्रोच्यते दशभिः क्रमैः
यद् उक्तं वेदवादेषु गहनं वेददृष्टिभिः
तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते
कर्मजो ऽयं पृथग्भावो द्वंद्वयुक्तो वियोगिनः
आत्मसिद्धिस् तु विज्ञाता जहाति प्रायशो बलम्
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्

12224060c
12224061a
12224061c
12224062a
12224062c
12224063a
12224063c
12224064a
12224064c
12224065a
12224065c
12224066a
12224066c
12224067a
12224067c
12224068a
12224068c
12224069a
12224069c
12224070a
12224070c
12224071a
12224071c
12224072a
12224072c
12224073a
12224073c
12224074a
12224074c
12224075a
12224075c
12225001
12225001a
12225001c
12225002a
12225002c
12225003a
12225003c
12225004a
12225004c
12225005a
12225005c
12225006a
12225006c
12225007a
12225007c
12225008a
12225008c
12225009a
12225009c
12225010a
12225010c
12225011a
12225011c
12225012a
12225012c
12225013a
12225013c
12225014a
12225014c

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति


आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशस् तथा
परिचारयज्ञाः शूद्रास् तु तपोयज्ञा द्विजातयः
त्रेतायुगे विधिस् त्व् एषां यज्ञानां न कृते युगे
द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा
अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च
काम्यां पुष्टिं पृथग् दृष्ट्वा तपोभिस् तप एव च
त्रेतायां तु समस्तास् ते प्रादुरासन् महाबलाः
संयन्तारः स्थावराणां जङ्गमानां च सर्वशः
त्रेतायां संहता ह्य् एते यज्ञा वर्णास् तथैव च
संरोधाद् आयुषस् त्व् एते व्यस्यन्ते द्वापरे युगे
दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगे ऽखिलाः
उत्सीदन्ते सयज्ञाश् च केवला धर्मसेतवः
कृते युगे यस् तु धर्मो ब्राह्मणेषु प्रदृश्यते
आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः
अधर्मव्रतसंयोगं यथाधर्मं युगे युगे
विक्रियन्ते स्वधर्मस्था वेदवादा यथायुगम्
यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि
सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे
यथर्तुष्व् ऋतुलिङ्गानि नानारूपाणि पर्यये
दृश्यन्ते तानि तान्य् एव तथा ब्रह्माहरात्रिषु
विहितं कालनानात्वम् अनादिनिधनं तथा
कीर्तितं यत् पुरस्तात् ते तत् सूते चात्ति च प्रजाः
दधाति प्रभवे स्थानं भूतानां संयमो यमः
स्वभावेनैव वर्तन्ते द्वंद्वयुक्तानि भूरिशः
सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रिया फलम्
प्रोक्तं ते पुत्र सर्वं वै यन् मां त्वं परिपृच्छसि
प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गते ऽहनि
यथेदं कुरुते ऽध्यात्मं सुसूक्ष्मं विश्वम् ईश्वरः
दिवि सूर्यास् तथा सप्त दहन्ति शिखिनो ऽर्चिषा
सर्वम् एतत् तदार्चिर्भिः पूर्णं जाज्वल्यते जगत्
व्यास उवाच
पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च
तान्य् एवाग्रे प्रलीयन्ते भूमित्वम् उपयान्ति च
ततः प्रलीने सर्वस्मिन् स्थावरे जङ्गमे तथा
अकाष्ठा निस्तृणा भूमिर् दृश्यते कूर्मपृष्ठवत्
भूमेर् अपि गुणं गन्धम् आप आददते यदा
आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते
आपस् ततः प्रतिष्ठन्ति ऊर्मिमत्यो महास्वनाः
सर्वम् एवेदम् आपूर्य तिष्ठन्ति च चरन्ति च
अपाम् अपि गुणांस् तात ज्योतिर् आददते यदा
आपस् तदा आत्तगुणा ज्योतिष्य् उपरमन्ति च
यदादित्यं स्थितं मध्ये गूहन्ति शिखिनो ऽर्चिषः
सर्वम् एवेदम् अर्चिर्भिः पूर्णं जाज्वल्यते नभः
ज्योतिषो ऽपि गुणं रूपं वायुर् आददते यदा
प्रशाम्यति तदा ज्योतिर् वायुर् दोधूयते महान्
ततस् तु मूलम् आसाद्य वायुः संभवम् आत्मनः
अधश् चोर्ध्वं च तिर्यक् च दोधवीति दिशो दश
वायोर् अपि गुणं स्पर्शम् आकाशं ग्रसते यदा
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत्
आकाशस्य गुणं शब्दम् अभिव्यक्तात्मकं मनः
मनसो व्यक्तम् अव्यक्तं ब्राह्मः स प्रतिसंचरः
तद् आत्मगुणम् आविश्य मनो ग्रसति चन्द्रमाः
मनस्य् उपरते ऽध्यात्मा चन्द्रमस्य् अवतिष्ठते
तं तु कालेन महता संकल्पः कुरुते वशे
चित्तं ग्रसति संकल्पस् तच् च ज्ञानम् अनुत्तमम्
कालो गिरति विज्ञानं कालो बलम् इति श्रुतिः
बलं कालो ग्रसति तु तं विद्वान् कुरुते वशे
आकाशस्य तदा घोषं तं विद्वान् कुरुते ''त्मनि
तद् अव्यक्तं परं ब्रह्म तच् छाश्वतम् अनुत्तमम्

12225014e
12225015a
12225015c
12225016a
12225016c
12226001
12226001a
12226001c
12226002a
12226002c
12226003a
12226003c
12226004a
12226004c
12226005a
12226005c
12226006a
12226006c
12226007a
12226007c
12226008a
12226008c
12226009a
12226009c
12226010a
12226010c
12226011a
12226011c
12226012a
12226012c
12226013a
12226013c
12226014a
12226014c
12226015a
12226015c
12226016a
12226016c
12226017a
12226017c
12226018a
12226018c
12226019a
12226019c
12226020a
12226020c
12226021a
12226021c
12226022a
12226022c
12226023a
12226023c
12226024a
12226024c
12226025a
12226025c
12226026a
12226026c
12226027a
12226027c

एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंचरः


यथावत् कीर्तितं सम्यग् एवम् एतद् असंशयम्
बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः
एवं विस्तारसंक्षेपौ ब्रह्माव्यक्ते पुनः पुनः
युगसाहस्रयोर् आदाव् अह्नो रात्र्यास् तथैव च
व्यास उवाच
भूतग्रामे नियुक्तं यत् तद् एतत् कीर्तितं मया
ब्राह्मणस्य तु यत् कृत्यं तत् ते वक्ष्यामि पृच्छते
जातकर्मप्रभृत्य् अस्य कर्मणां दक्षिणावताम्
क्रिया स्याद् आ समावृत्तेर् आचार्ये वेदपारगे
अधीत्य वेदान् अखिलान् गुरुशुश्रूषणे रतः
गुरूणाम् अनृणो भूत्वा समावर्तेत यज्ञवित्
आचार्येणाभ्यनुज्ञातश् चतुर्णाम् एकम् आश्रमम्
A विमोक्षाच् छरीरस्य सो ऽनुतिष्ठेद् यथाविधि
प्रजासर्गेण दारैश् च ब्रह्मचर्येण वा पुनः
वने गुरुसकाशे वा यतिधर्मेण वा पुनः
गृहस्थस् त्व् एव सर्वेषां चतुर्णां मूलम् उच्यते
तत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति
प्रजावाञ् श्रोत्रियो यज्वा मुक्तो दिव्यैस् त्रिभिर् ऋणैः
अथान्यान् आश्रमान् पश्चात् पूतो गच्छति कर्मभिः
यत् पृथिव्यां पुण्यतमं विद्यास्थानं तदावसेत्
यतेत तस्मिन् प्रामाण्यं गन्तुं यशसि चोत्तमे
तपसा वा सुमहता विद्यानां पारणेन वा
इज्यया वा प्रदानैर् वा विप्राणां वर्धते यशः
यावद् अस्य भवत्य् अस्मि&l लोके कीर्तिर् यशस्करी
तावत् पुण्यकृता&l लोकान् अनन्तान् पुरुषो ऽश्नुते
अध्यापयेद् अधीयीत याजयेत यजेत च
न वृथा प्रतिगृह्णीयान् न च दद्यात् कथं चन
याज्यतः शिष्यतो वापि कन्यया वा धनं महत्
यद्य् आगच्छेद् यजेद् दद्यान् नैको ऽश्नीयात् कथं चन
गृहम् आवसतो ह्य् अस्य नान्यत् तीर्थं प्रतिग्रहात्
देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम्
अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम्
द्रव्याणाम् अतिशक्त्यापि देयम् एषां कृताद् अपि
अर्हताम् अनुरूपाणां नादेयं ह्य् अस्ति किं चन
उच्चैःश्रवसम् अप्य् अश्वं प्रापणीयं सतां विदुः
अनुनीय तथा काव्यः सत्यसंधो महाव्रतः
स्वैः प्राणैर् ब्राह्मणप्राणान् परित्राय दिवं गतः
रन्तिदेवश् च सांकृत्यो वसिष्ठाय महात्मने
अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते
आत्रेयश् चन्द्रदमयोर् अर्हतोर् विविधं धनम्
दत्त्वा लोकान् ययौ धीमान् अनन्तान् स महीपतिः
शिबिरौशीनरो ऽङ्गानि सुतं च प्रियम् औरसम्
ब्राह्मणार्थम् उपाकृत्य नाकपृष्ठम् इतो गतः
प्रतर्दनः काशिपतिः प्रदाय नयने स्वके
ब्राह्मणायातुलां कीर्तिम् इह चामुत्र चाश्नुते
दिव्यं मृष्टशलाकं तु सौवर्णं परमर्द्धिमत्
छत्रं देवावृधो दत्त्वा सराष्ट्रो ऽभ्यपतद् दिवम्
सांकृतिश् च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम्
उपदिश्य महातेजा गतो लोकान् अनुत्तमान्
अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान्
अर्बुदानि दशैकं च सराष्ट्रो ऽभ्यपतद् दिवम्
सावित्री कुण्डले दिव्ये शरीरं जनमेजयः
ब्राह्मणार्थे परित्यज्य जग्मतुर् लोकम् उत्तमम्
सर्वरत्नं वृषादर्भो युवनाश्वः प्रियाः स्त्रियः
रम्यम् आवसथं चैव दत्त्वामुं लोकम् आस्थितः
निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम्
ब्राह्मणेभ्यो ददौ चापि गयश् चोर्वीं सपत्तनाम्
अवर्षति च पर्जन्ये सर्वभूतानि चासकृत्
वसिष्ठो जीवयाम् आस प्रजापतिर् इव प्रजाः

12226028a
12226028c
12226029a
12226029c
12226030a
12226030c
12226031a
12226031c
12226032a
12226032c
12226033a
12226033c
12226034a
12226034c
12226035a
12226035c
12226036a
12226036c
12226037a
12226037c
12226038a
12226038c
12227001
12227001a
12227001c
12227002a
12227002c
12227003a
12227003c
12227004a
12227004c
12227005a
12227005c
12227006a
12227006c
12227007a
12227007c
12227008a
12227008c
12227009a
12227009c
12227010a
12227010c
12227011a
12227011c
12227012a
12227012c
12227012e
12227013a
12227013c
12227014a
12227014c
12227015a
12227015c
12227016a
12227016c
12227017a
12227017c
12227018a
12227018c

करंधमस्य पुत्रस् तु मरुत्तो नृपतिस् तथा


कन्याम् अङ्गिरसे दत्त्वा दिवम् आशु जगाम ह
ब्रह्मदत्तश् च पाञ्चाल्यो राजा बुद्धिमतां वरः
निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकान् अवाप्तवान्
राजा मित्रसहश् चापि वसिष्ठाय महात्मने
मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः
सहस्रजिच् च राजर्षिः प्राणान् इष्टान् महायशाः
ब्राह्मणार्थे परित्यज्य गतो लोकान् अनुत्तमान्
सर्वकामैश् च संपूर्णं दत्त्वा वेश्म हिरण्मयम्
मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः
नाम्ना च द्युतिमान् नाम शाल्वराजः प्रतापवान्
दत्त्वा राज्यम् ऋचीकाय गतो लोकान् अनुत्तमान्
मदिराश्वश् च राजर्षिर् दत्त्वा कन्यां सुमध्यमाम्
हिरण्यहस्ताय गतो लोकान् देवैर् अभिष्टुतान्
लोमपादश् च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः
ऋश्यशृङ्गाय विपुलैः सर्वकामैर् अयुज्यत
दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित्
सवत्सानां महातेजा गतो लोकान् अनुत्तमान्
एते चान्ये च बहवो दानेन तपसा च ह
महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः
तेषां प्रतिष्ठिता कीर्तिर् यावत् स्थास्यति मेदिनी
दानयज्ञप्रजासर्गैर् एते हि दिवम् आप्नुवन्
व्यास उवाच
त्रयीविद्याम् अवेक्षेत वेदेषूक्ताम् अथाङ्गतः
ऋक्सामवर्णाक्षरतो यजुषो ऽथर्वणस् तथा
वेदवादेषु कुशला ह्य् अध्यात्मकुशलाश् च ये
सत्त्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ
एवं धर्मेण वर्तेत क्रियाः शिष्टवद् आचरेत्
असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः
सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः
स्वधर्मेण क्रिया लोके कुर्वाणः सत्यसंगरः
तिष्ठत्य् एतेषु गृहवान् षट्सु कर्मसु स द्विजः
पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च
धृतिमान् अप्रमत्तश् च दान्तो धर्मविद् आत्मवान्
वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति
दानम् अध्ययनं यज्ञस् तपो ह्रीर् आर्जवं दमः
एतैर् वर्धयते तेजः पाप्मानं चापकर्षति
धूतपाप्मा तु मेधावी लघ्वाहारो जितेन्द्रियः
कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम्
अग्नींश् च ब्राह्मणांश् चार्चेद् देवताः प्रणमेत च
वर्जयेद् रुषतीं वाचं हिंसां चाधर्मसंहिताम्
एषा पूर्वतरा वृत्तिर् ब्राह्मणस्य विधीयते
ज्ञानागमेन कर्माणि कुर्वन् कर्मसु सिध्यति
पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम्
मन्युपङ्काम् अनाधृष्यां नदीं तरति बुद्धिमान्
काममन्यूद्धतं यत् स्यान् नित्यम् अत्यन्तमोहितम्
महता विधिदृष्टेन बलेनाप्रतिघातिना
स्वभावस्रोतसा वृत्तम् उह्यते सततं जगत्
कालोदकेन महता वर्षावर्तेन संततम्
मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च
निमेषोन्मेषफेनेन अहोरात्रजवेन च
कामग्राहेण घोरेण वेदयज्ञप्लवेन च
धर्मद्वीपेन भूतानां चार्थकामरवेण च
ऋतसोपानतीरेण विहिंसातरुवाहिना
युगह्रदौघमध्येन ब्रह्मप्रायभवेन च
धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम्
एतत् प्रज्ञामयैर् धीरा निस्तरन्ति मनीषिणः
प्लवैर् अप्लववन्तो हि किं करिष्यन्त्य् अचेतसः
उपपन्नं हि यत् प्राज्ञो निस्तरेन् नेतरो जनः
दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति

12227019a
12227019c
12227020a
12227020c
12227021a
12227021c
12227022a
12227022c
12227023a
12227023c
12227024a
12227024c
12227025a
12227025c
12227026a
12227026c
12227027a
12227027c
12227028a
12227028c
12227029a
12227029c
12227030a
12227030c
12227031a
12227031c
12228001
12228001a
12228001c
12228002a
12228002c
12228003a
12228003c
12228004a
12228004c
12228004e
12228005a
12228005c
12228006a
12228006c
12228007a
12228007c
12228007e
12228008a
12228008c
12228009a
12228009c
12228010a
12228010c
12228011a
12228011c
12228012a
12228012c
12228013a
12228013c
12228014a
12228014c
12228015a
12228015c
12228016a

संशयात्मा स कामात्मा चलचित्तो ऽल्पचेतनः


अप्राज्ञो न तरत्य् एव यो ह्य् आस्ते न स गच्छति
अप्लवो हि महादोषम् उह्यमानो ऽधिगच्छति
कामग्राहगृहीतस्य ज्ञानम् अप्य् अस्य न प्लवः
तस्माद् उन्मज्जनस्यार्थे प्रयतेत विचक्षणः
एतद् उन्मज्जनं तस्य यद् अयं ब्राह्मणो भवेत्
त्र्यवदाते कुले जातस् त्रिसंदेहस् त्रिकर्मकृत्
तस्माद् उन्मज्जनस् तिष्ठेन् निस्तरेत् प्रज्ञया यथा
संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः
प्राज्ञस्यानन्तरा सिद्धिर् इह लोके परत्र च
वर्तते तेषु गृहवान् अक्रुध्यन्न् अनसूयकः
पञ्चभिः सततं यज्ञैर् विघसाशी यजेत च
सतां वृत्तेन वर्तेत क्रियाः शिष्टवद् आचरेत्
असंरोधेन धर्मस्य वृत्तिं लिप्सेद् अगर्हिताम्
श्रुतिविज्ञानतत्त्वज्ञः शिष्टाचारो विचक्षणः
स्वधर्मेण क्रियावांश् च कर्मणा सो ऽप्य् असंकरः
क्रियावाञ् श्रद्दधानश् च दाता प्राज्ञो ऽनसूयकः
धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम्
धृतिमान् अप्रमत्तश् च दान्तो धर्मविद् आत्मवान्
वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति
एषा पूर्वतरा वृत्तिर् ब्राह्मणस्य विधीयते
ज्ञानवित्त्वेन कर्माणि कुर्वन् सर्वत्र सिध्यति
अधर्मं धर्मकामो हि करोतीहाविचक्षणः
धर्मं चाधर्मसंकाशं शोचन्न् इव करोति सः
धर्मं करोमीति करोत्य् अधर्मम्; अधर्मकामश् च करोति धर्मम्
उभे बालः कर्मणी न प्रजानन्; स जायते म्रियते चापि देही
व्यास उवाच
अथ चेद् रोचयेद् एतद् द्रुह्येत मनसा तथा
उन्मज्जंश् च निमज्जंश् च ज्ञानवान् प्लववान् भवेत्
प्रज्ञया निर्मितैर् धीरास् तारयन्त्य् अबुधान् प्लवैः
नाबुधास् तारयन्त्य् अन्यान् आत्मानं वा कथं चन
छिन्नदोषो मुनिर् योगान् युक्तो युञ्जीत द्वादश
दशकर्मसुखान् अर्थान् उपायापायनिर्भयः
चक्षुर् आचारवित् प्राज्ञो मनसा दर्शनेन च
यच्छेद् वाङ्मनसी बुद्ध्या य इच्छेज् ज्ञानम् उत्तमम्
ज्ञानेन यच्छेद् आत्मानं य इच्छेच् छान्तिम् आत्मनः
एतेषां चेद् अनुद्रष्टा पुरुषो ऽपि सुदारुणः
यदि वा सर्ववेदज्ञो यदि वाप्य् अनृचो ऽजपः
यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः
यदि वा पुरुषव्याघ्रो यदि वा क्लैब्यधारिता
तरत्य् एव महादुर्गं जरामरणसागरम्
एवं ह्य् एतेन योगेन युञ्जानो ऽप्य् एकम् अन्ततः
अपि जिज्ञासमानो हि शब्दब्रह्मातिवर्तते
धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः
अपानाक्षः प्राणयुगः प्रज्ञायुर् जीवबन्धनः
चेतनाबन्धुरश् चारुर् आचारग्रहनेमिवान्
दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः
प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः
क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः
त्यागवर्त्मानुगः क्षेम्यः शौचगो ध्यानगोचरः
जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते
अथ संत्वरमाणस्य रथम् एतं युयुक्षतः
अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम्
सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते
पृष्ठतः पार्श्वतश् चान्या यावत्यस् ताः प्रधारणाः
क्रमशः पार्थिवं यच् च वायव्यं खं तथा पयः
ज्योतिषो यत् तद् ऐश्वर्यम् अहंकारस्य बुद्धितः
अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते
विक्रमाश् चापि यस्यैते तथा युङ्क्ते स योगतः
अथास्य योगयुक्तस्य सिद्धिम् आत्मनि पश्यतः

12228016c
12228017a
12228017c
12228018a
12228018c
12228019a
12228019c
12228019e
12228020a
12228020c
12228021a
12228021c
12228022a
12228022c
12228023a
12228023c
12228024a
12228024c
12228025a
12228025c
12228026a
12228026c
12228027a
12228027c
12228027e
12228028a
12228028c
12228029a
12228029c
12228030a
12228030c
12228031a
12228031c
12228031e
12228032a
12228032c
12228033a
12228033c
12228034a
12228034c
12228035a
12228035c
12228036a
12228036c
12228036e
12228037a
12228037c
12228038a
12228038c
12229001
12229001a
12229001c
12229002
12229002a
12229002c
12229003
12229003a
12229003c
12229004a
12229004c

निर्मथ्यमानः सूक्ष्मत्वाद् रूपाणीमानि दर्शयेत्


शैशिरस् तु यथा धूमः सूक्ष्मः संश्रयते नभः
तथा देहाद् विमुक्तस्य पूर्वरूपं भवत्य् उत
अथ धूमस्य विरमे द्वितीयं रूपदर्शनम्
जलरूपम् इवाकाशे तत्रैवात्मनि पश्यति
अपां व्यतिक्रमे चापि वह्निरूपं प्रकाशते
तस्मिन्न् उपरते चास्य पीतवस्त्रवद् इष्यते
ऊर्णारूपसवर्णं च तस्य रूपं प्रकाशते
अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्मम् अप्य् अजः
अशुक्लं चेतसः सौक्ष्म्यम् अव्यक्तं ब्रह्मणो ऽस्य वै
एतेष्व् अपि हि जातेषु फलजातानि मे शृणु
जातस्य पार्थिवैश्वर्ये सृष्टिर् इष्टा विधीयते
प्रजापतिर् इवाक्षोभ्यः शरीरात् सृजति प्रजाः
अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा
पृथिवीं कम्पयत्य् एको गुणो वायोर् इति स्मृतः
आकाशभूतश् चाकाशे सवर्णत्वात् प्रणश्यति
वर्णतो गृह्यते चापि कामात् पिबति चाशयान्
न चास्य तेजसा रूपं दृश्यते शाम्यते तथा
अहंकारस्य विजितेः पञ्चैते स्युर् वशानुगाः
षण्णाम् आत्मनि बुद्धौ च जितायां प्रभवत्य् अथ
निर्दोषा प्रतिभा ह्य् एनं कृत्स्ना समभिवर्तते
तथैव व्यक्तम् आत्मानम् अव्यक्तं प्रतिपद्यते
यतो निःसरते लोको भवति व्यक्तसंज्ञकः
तत्राव्यक्तमयीं व्याख्यां शृणु त्वं विस्तरेण मे
तथा व्यक्तमयीं चैव संख्यां पूर्वं निबोध मे
पञ्चविंशतितत्त्वानि तुल्यान्य् उभयतः समम्
योगे सांख्ये ऽपि च तथा विशेषांस् तत्र मे शृणु
प्रोक्तं तद् व्यक्तम् इत्य् एव जायते वर्धते च यत्
जीर्यते म्रियते चैव चतुर्भिर् लक्षणैर् युतम्
विपरीतम् अतो यत् तु तद् अव्यक्तम् उदाहृतम्
द्वाव् आत्मानौ च वेदेषु सिद्धान्तेष्व् अप्य् उदाहृतौ
चतुर्लक्षणजं त्व् अन्यं चतुर्वर्गं प्रचक्षते
व्यक्तम् अव्यक्तजं चैव तथा बुद्धम् अथेतरत्
सत्त्वं क्षेत्रज्ञ इत्य् एतद् द्वयम् अप्य् अनुदर्शितम्
द्वाव् आत्मानौ च वेदेषु विषयेषु च रज्यतः
विषयात् प्रतिसंहारः सांख्यानां सिद्धिलक्षणम्
निर्ममश् चानहंकारो निर्द्वंद्वश् छिन्नसंशयः
नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः
आक्रुष्टस् ताडितश् चैव मैत्रेण ध्याति नाशुभम्
वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः
समः सर्वेषु भूतेषु ब्रह्माणम् अभिवर्तते
नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः
अलोलुपो ऽव्यथो दान्तो न कृती न निराकृतिः
नास्येन्द्रियम् अनेकाग्रं नातिक्षिप्तमनोरथः
अहिंस्रः सर्वभूतानाम् ईदृक् सांख्यो विमुच्यते
अथ योगाद् विमुच्यन्ते कारणैर् यैर् निबोध मे
योगैश्वर्यम् अतिक्रान्तो यो ऽतिक्रामति मुच्यते
इत्य् एषा भावजा बुद्धिः कथिता ते न संशयः
एवं भवति निर्द्वंद्वो ब्रह्माणं चाधिगच्छति
व्यास उवाच
अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिम् आस्थितः
उन्मज्जंश् च निमज्जंश् च ज्ञानम् एवाभिसंश्रयेत्
शुक उवाच
किं तज् ज्ञानम् अथो विद्या यया निस्तरति द्वयम्
प्रवृत्तिलक्षणो धर्मो निवृत्तिर् इति चैव हि
व्यास उवाच
यस् तु पश्येत् स्वभावेन विना भावम् अचेतनः
पुष्यते च पुनः सर्वान् प्रज्ञया मुक्तहेतुकः
येषां चैकान्तभावेन स्वभावः कारणं मतम्
पूत्वा तृणबुसीकां वै ते लभन्ते न किं चन

12229005a
12229005c
12229006a
12229006c
12229007a
12229007c
12229008a
12229008c
12229009a
12229009c
12229010a
12229010c
12229011a
12229011c
12229012a
12229012c
12229013a
12229013c
12229014a
12229014c
12229015a
12229015c
12229016a
12229016c
12229017a
12229017c
12229018a
12229018c
12229019a
12229019c
12229020a
12229020c
12229021a
12229021c
12229022a
12229022c
12229023a
12229023c
12229024a
12229024c
12229025a
12229025c
12230001
12230001a
12230001c
12230002a
12230002c
12230003a
12230003c
12230004a
12230004c
12230005a
12230005c
12230006a
12230006c
12230007a
12230007c
12230008a
12230008c
12230009a

ये चैनं पक्षम् आश्रित्य वर्तयन्त्य् अल्पचेतसः


स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते
स्वभावो हि विनाशाय मोहकर्ममनोभवः
निरुक्तम् एतयोर् एतत् स्वभावपरभावयोः
कृष्यादीनि हि कर्माणि सस्यसंहरणानि च
प्रज्ञावद्भिः प्रक्ळ्प्तानि यानासनगृहाणि च
आक्रीडानां गृहाणां च गदानाम् अगदस्य च
प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिर् अनुष्ठिताः
प्रज्ञा संयोजयत्य् अर्थैः प्रज्ञा श्रेयो ऽधिगच्छति
राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः
पारावर्यं तु भूतानां ज्ञानेनैवोपलभ्यते
विद्यया तात सृष्टानां विद्यैव परमा गतिः
भूतानां जन्म सर्वेषां विविधानां चतुर्विधम्
जराय्वण्डम् अथोद्भेदं स्वेदं चाप्य् उपलक्षयेत्
स्थावरेभ्यो विशिष्टानि जङ्गमान्य् उपलक्षयेत्
उपपन्नं हि यच् चेष्टा विशिष्येत विशेष्ययोः
आहुर् द्विबहुपादानि जङ्गमानि द्वयानि च
बहुपाद्भ्यो विशिष्टानि द्विपादानि बहून्य् अपि
द्विपदानि द्वयान्य् आहुः पार्थिवानीतराणि च
पार्थिवानि विशिष्टानि तानि ह्य् अन्नानि भुञ्जते
पार्थिवानि द्वयान्य् आहुर् मध्यमान्य् उत्तमानि च
मध्यमानि विशिष्टानि जातिधर्मोपधारणात्
मध्यमानि द्वयान्य् आहुर् धर्मज्ञानीतराणि च
धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात्
धर्मज्ञानि द्वयान्य् आहुर् वेदज्ञानीतराणि च
वेदज्ञानि विशिष्टानि वेदो ह्य् एषु प्रतिष्ठितः
वेदज्ञानि द्वयान्य् आहुः pravaktqNItarANi च
pravaktqNi विशिष्टानि सर्वधर्मोपधारणात्
विज्ञायन्ते हि यैर् वेदाः सर्वधर्मक्रियाफलाः
सयज्ञाः सखिला वेदाः प्रवक्तृभ्यो विनिःसृताः
pravaktqNi द्वयान्य् आहुर् आत्मज्ञानीतराणि च
आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात्
धर्मद्वयं हि यो वेद स सर्वः सर्वधर्मविद्
स त्यागी सत्यसंकल्पः स तु क्षान्तः स ईश्वरः
धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः
शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम्
अन्तःस्थं च बहिष्ठं च ये ''धियज्ञाधिदैवतम्
जानन्ति तान् नमस्यामस् ते देवास् तात ते द्विजाः
तेषु विश्वम् इदं भूतं साग्रं च जगद् आहितम्
तेषां माहात्म्यभावस्य सदृशं नास्ति किं चन
आदिं ते निधनं चैव कर्म चातीत्य सर्वशः
चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयंभुवः
व्यास उवाच
एषा पूर्वतरा वृत्तिर् ब्राह्मणस्य विधीयते
ज्ञानवान् एव कर्माणि कुर्वन् सर्वत्र सिध्यति
तत्र चेन् न भवेद् एवं संशयः कर्मनिश्चये
किं नु कर्म स्वभावो ऽयं ज्ञानं कर्मेति वा पुनः
तत्र चेह विवित्सा स्याज् ज्ञानं चेत् पुरुषं प्रति
उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच् छृणु
पौरुषं कारणं के चिद् आहुः कर्मसु मानवाः
दैवम् एके प्रशंसन्ति स्वभावं चापरे जनाः
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः
त्रयम् एतत् पृथग्भूतम् अविवेकं तु के चन
एवम् एतन् न चाप्य् एवम् उभे चापि न चाप्य् उभे
कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः
त्रेतायां द्वापरे चैव कलिजाश् च ससंशयाः
तपस्विनः प्रशान्ताश् च सत्त्वस्थाश् च कृते युगे
अपृथग्दर्शिनः सर्वे ऋक्सामसु यजुःषु च
कामद्वेषौ पृथग् दृष्ट्वा तपः कृत उपासते
तपोधर्मेण संयुक्तस् तपोनित्यः सुसंशितः

12230009c
12230010a
12230010c
12230011a
12230011c
12230012a
12230012c
12230013a
12230013c
12230014a
12230014c
12230015a
12230015c
12230016a
12230016c
12230017a
12230017c
12230018a
12230018c
12230019a
12230019c
12230020a
12230020c
12230021a
12230021c
12231001
12231001a
12231001c
12231002
12231002a
12231002c
12231003a
12231003c
12231004a
12231004c
12231005
12231005a
12231005c
12231006a
12231006c
12231007a
12231007c
12231008a
12231008c
12231009a
12231009c
12231010a
12231010c
12231011a
12231011c
12231012a
12231012c
12231013a
12231013c
12231014a
12231014c
12231015a
12231015c
12231016a
12231016c

तेन सर्वान् अवाप्नोति कामान् यान् मनसेच्छति


तपसा तद् अवाप्नोति यद् भूत्वा सृजते जगत्
तद्भूतश् च ततः सर्वो भूतानां भवति प्रभुः
तद् उक्तं वेदवादेषु गहनं वेददर्शिभिः
वेदान्तेषु पुनर् व्यक्तं क्रमयोगेन लक्ष्यते
आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशः स्मृताः
परिचारयज्ञाः शूद्राश् च जपयज्ञा द्विजातयः
परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत्
कुर्याद् अन्यन् न वा कुर्यान् मैत्रो ब्राह्मण उच्यते
त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास् तथा
संरोधाद् आयुषस् त्व् एते व्यस्यन्ते द्वापरे युगे
द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा
दृश्यन्ते नापि दृश्यन्ते कलेर् अन्ते पुनः पुनः
उत्सीदन्ति स्वधर्माश् च तत्राधर्मेण पीडिताः
गवां भूमेश् च ये चापाम् ओषधीनां च ये रसाः
अधर्मान्तर्हिता वेदा वेदधर्मास् तथाश्रमाः
विक्रियन्ते स्वधर्मस्थाः स्थावराणि चराणि च
यथा सर्वाणि भूतानि वृष्टिर् भौमानि वर्षति
सृजते सर्वतो ऽङ्गानि तथा वेदा युगे युगे
विसृतं कालनानात्वम् अनादिनिधनं च यत्
कीर्तितं तत् पुरस्तान् मे यतः संयान्ति यान्ति च
धातेदं प्रभवस्थानं भूतानां संयमो यमः
स्वभावेन प्रवर्तन्ते द्वंद्वसृष्टानि भूरिशः
सर्गः कालो धृतिर् वेदाः कर्ता कार्यं क्रिया फलम्
एतत् ते कथितं तात यन् मां त्वं परिपृच्छसि
भीष्म उवाच
इत्य् उक्तो ऽभिप्रशस्यैतत् परमर्षेस् तु शासनम्
मोक्षधर्मार्थसंयुक्तम् इदं प्रष्टुं प्रचक्रमे
शुक उवाच
प्रजावाञ् श्रोत्रियो यज्वा वृद्धः प्रज्ञो ऽनसूयकः
अनागतम् अनैतिह्यं कथं ब्रह्माधिगच्छति
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया
सांख्ये वा यदि वा योगे एतत् पृष्टो ऽभिधत्स्व मे
मनसश् चेन्द्रियाणां चाप्य् ऐकाग्र्यं समवाप्यते
येनोपायेन पुरुषैस् तच् च व्याख्यातुम् अर्हसि
व्यास उवाच
नान्यत्र विद्यातपसोर् नान्यत्रेन्द्रियनिग्रहात्
नान्यत्र सर्वसंत्यागात् सिद्धिं विन्दति कश् चन
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः
भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु
भूमेर् देहो जलात् सारो ज्योतिषश् चक्षुषी स्मृते
प्राणापानाश्रयो वायुः खेष्व् आकाशं शरीरिणाम्
क्रान्ते विष्णुर् बले शक्रः कोष्ठे ऽग्निर् भुक्तम् अर्छति
कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती
कर्णौ त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी
दर्शनानीन्द्रियोक्तानि द्वाराण्य् आहारसिद्धये
शब्दं स्पर्शं तथा रूपं रसं गन्धं च पञ्चमम्
इन्द्रियाणि पृथक् त्व् अर्थान् मनसो दर्शयन्त्य् उत
इन्द्रियाणि मनो युङ्क्ते वश्यान् यन्तेव वाजिनः
मनश् चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः
इन्द्रियाणां तथैवेषां सर्वेषाम् ईश्वरं मनः
नियमे च विसर्गे च भूतात्मा मनसस् तथा
इन्द्रियाणीन्द्रियार्थाश् च स्वभावश् चेतना मनः
प्राणापानौ च जीवश् च नित्यं देहेषु देहिनाम्
आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतना
सत्त्वं हि तेजः सृजति न गुणान् वै कदा चन
एवं सप्तदशं देहे वृतं षोडशभिर् गुणैः
मनीषी मनसा विप्रः पश्यत्य् आत्मानम् आत्मनि
न ह्य् अयं चक्षुषा दृश्यो न च सर्वैर् अपीन्द्रियैः
मनसा संप्रदीप्तेन महान् आत्मा प्रकाशते

12231017a
12231017c
12231018a
12231018c
12231019a
12231019c
12231020a
12231020c
12231021a
12231021c
12231022a
12231022c
12231023a
12231023c
12231024a
12231024c
12231025a
12231025c
12231026a
12231026c
12231027a
12231027c
12231028a
12231028c
12231029a
12231029c
12231030a
12231030c
12231031a
12231031c
12231032a
12231032c
12231033a
12231033c
12231034a
12231034c
12232001
12232001a
12232001c
12232002a
12232002c
12232002e
12232003a
12232003c
12232004a
12232004c
12232005a
12232005c
12232006a
12232006c
12232007a
12232007c
12232008a
12232008c
12232009a
12232009c
12232010a
12232010c
12232011a
12232011c

अशब्दस्पर्शरूपं तद् अरसागन्धम् अव्ययम्


अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम्
अव्यक्तं व्यक्तदेहेषु मर्त्येष्व् अमरम् आश्रितम्
यो ऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे
विद्याभिजनसंपन्ने ब्राह्मणे गवि हस्तिनि
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च
वसत्य् एको महान् आत्मा येन सर्वम् इदं ततम्
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा
यावान् आत्मनि वेदात्मा तावान् आत्मा परात्मनि
य एवं सततं वेद सो ऽमृतत्वाय कल्पते
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः
शकुनीनाम् इवाकाशे जले वारिचरस्य वा
यथा गतिर् न दृश्येत तथैव सुमहात्मनः
कालः पचति भूतानि सर्वाण्य् एवात्मनात्मनि
यस्मिंस् तु पच्यते कालस् तं न वेदेह कश् चन
न तद् ऊर्ध्वं न तिर्यक् च नाधो न च तिरः पुनः
न मध्ये प्रतिगृह्णीते नैव कश् चित् कुतश् चन
सर्वे ऽन्तःस्था इमे लोका बाह्यम् एषां न किं चन
यः सहस्रं समागच्छेद् यथा बाणो गुणच्युतः
नैवान्तं कारणस्येयाद् यद्य् अपि स्यान् मनोजवः
तस्मात् सूक्ष्मात् सूक्ष्मतरं नास्ति स्थूलतरं ततः
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम्
सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति
तद् एवाणोर् अणुतरं तन् महद्भ्यो महत्तरम्
तद् अन्तः सर्वभूतानां ध्रुवं तिष्ठन् न दृश्यते
अक्षरं च क्षरं चैव द्वैधीभावो ऽयम् आत्मनः
क्षरः सर्वेषु भूतेषु दिव्यं ह्य् अमृतम् अक्षरम्
नवद्वारं पुरं गत्वा हंसो हि नियतो वशी
ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च
हानिभङ्गविकल्पानां नवानां संश्रयेण च
शरीराणाम् अजस्याहुर् हंसत्वं पारदर्शिनः
हंसोक्तं चाक्षरं चैव कूटस्थं यत् तद् अक्षरम्
तद् विद्वान् अक्षरं प्राप्य जहाति प्राणजन्मनी
व्यास उवाच
पृच्छतस् तव सत्पुत्र यथावद् इह तत्त्वतः
सांख्यन्यायेन संयुक्तं यद् एतत् कीर्तितं मया
योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच् छृणु
एकत्वं बुद्धिमनसोर् इन्द्रियाणां च सर्वशः
आत्मनो ध्यायिनस् तात ज्ञानम् एतद् अनुत्तमम्
तद् एतद् उपशान्तेन दान्तेनाध्यात्मशीलिना
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा
योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्
क्रोधं शमेन जयति कामं संकल्पवर्जनात्
सत्त्वसंसेवनाद् धीरो निद्राम् उच्छेत्तुम् अर्हति
धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा
चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा
अप्रमादाद् भयं जह्याल् लोभं प्राज्ञोपसेवनात्
एवम् एतान् योगदोषाञ् जयेन् नित्यम् अतन्द्रितः
अग्नींश् च ब्राह्मणांश् चार्चेद् देवताः प्रणमेत च
वर्जयेद् रुषितां वाचं हिंसायुक्तां मनोनुगाम्
ब्रह्म तेजोमयं शुक्रं यस्य सर्वम् इदं रसः
एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम्
ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा
शौचम् आहारसंशुद्धिर् इन्द्रियाणां च निग्रहः
एतैर् विवर्धते तेजः पाप्मानं चापकर्षति
सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते

12232012a
12232012c
12232012e
12232013a
12232013c
12232014a
12232014c
12232015a
12232015c
12232016a
12232016c
12232017a
12232017c
12232017e
12232018a
12232018c
12232018e
12232019a
12232019c
12232020a
12232020c
12232021a
12232021c
12232022a
12232022c
12232023a
12232023c
12232024a
12232024c
12232025a
12232025c
12232026a
12232026c
12232027a
12232027c
12232028a
12232028c
12232029a
12232029c
12232030a
12232030c
12232031a
12232031c
12232032a
12232032c
12232033a
12232033c
12232034a
12232034c
12233001
12233001a
12233001c
12233002a
12233002c
12233003
12233003a
12233003c
12233004a
12233004c
12233005a

समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन्


धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः
कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम्
मनसश् चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः
प्राग् रात्रापररात्रेषु धारयेन् मन आत्मना
जन्तोः पञ्चेन्द्रियस्यास्य यद् एकं छिद्रम् इन्द्रियम्
ततो ऽस्य स्रवति प्रज्ञा दृतेः पादाद् इवोदकम्
मनस् तु पूर्वम् आदद्यात् कुमीनान् इव मत्स्यहा
ततः श्रोत्रं ततश् चक्षुर् जिह्वां घ्राणं च योगवित्
तत एतानि संयम्य मनसि स्थापयेद् यतिः
तथैवापोह्य संकल्पान् मनो ह्य् आत्मनि धारयेत्
पञ्च ज्ञानेन संधाय मनसि स्थापयेद् यतिः
यदैतान्य् अवतिष्ठन्ते मनःषष्ठानि चात्मनि
प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते
विधूम इव दीप्तार्चिर् आदित्य इव दीप्तिमान्
वैद्युतो ऽग्निर् इवाकाशे पश्यत्य् आत्मानम् आत्मना
सर्वं च तत्र सर्वत्र व्यापकत्वाच् च दृश्यते
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः
एवं परिमितं कालम् आचरन् संशितव्रतः
आसीनो हि रहस्य् एको गच्छेद् अक्षरसात्म्यताम्
प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः
प्रतिभाम् उपसर्गांश् चाप्य् उपसंगृह्य योगतः
तांस् तत्त्वविद् अनादृत्य स्वात्मनैव निवर्तयेत्
कुर्यात् परिचयं योगे त्रैकाल्यं नियतो मुनिः
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत्
संनियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव
एकाग्रश् चिन्तयेन् नित्यं योगान् नोद्वेजयेन् मनः
येनोपायेन शक्येत संनियन्तुं चलं मनः
तं तं युक्तो निषेवेत न चैव विचलेत् ततः
शून्या गिरिगुहाश् चैव देवतायतनानि च
शून्यागाराणि चैकाग्रो निवासार्थम् उपक्रमेत्
नाभिष्वजेत् परं वाचा कर्मणा मनसापि वा
उपेक्षको यताहारो लब्धालब्धे समो भवेत्
यश् चैनम् अभिनन्देत यश् चैनम् अपवादयेत्
समस् तयोश् चाप्य् उभयोर् नाभिध्यायेच् छुभाशुभम्
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत्
समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः
एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः
षण्मासान् नित्ययुक्तस्य शब्दब्रह्मातिवर्तते
वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः
एतस्मिन् निरतो मार्गे विरमेन् न विमोहितः
अपि वर्णाव् अकृष्टस् तु नारी वा धर्मकाङ्क्षिणी
ताव् अप्य् एतेन मार्गेण गच्छेतां परमां गतिम्
अजं पुराणम् अजरं सनातनं; यद् इन्द्रियैर् उपलभते नरो ऽचलः
अणोर् अणीयो महतो महत्तरं; तदात्मना पश्यति युक्त आत्मवान्
इदं महर्षेर् वचनं महात्मनो; यथावद् उक्तं मनसानुदृश्य च
अवेक्ष्य चेयात् परमेष्ठिसात्म्यतां; प्रयान्ति यां भूतगतिं मनीषिणः
शुक उवाच
यद् इदं वेदवचनं कुरु कर्म त्यजेति च
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा
एतद् वै श्रोतुम् इच्छामि तद् भवान् प्रब्रवीतु मे
एतत् त्व् अन्योन्यवैरूप्ये वर्तते प्रतिकूलतः
भीष्म उवाच
इत्य् उक्तः प्रत्युवाचेदं पराशरसुतः सुतम्
कर्मविद्यामयाव् एतौ व्याख्यास्यामि क्षराक्षरौ
यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा
शृणुष्वैकमनाः पुत्र गह्वरं ह्य् एतद् अन्तरम्
अस्ति धर्म इति प्रोक्तं नास्तीत्य् अत्रैव यो वदेत्

12233005c
12233006a
12233006c
12233007a
12233007c
12233008a
12233008c
12233009a
12233009c
12233010a
12233010c
12233011a
12233011c
12233012a
12233012c
12233013a
12233013c
12233014a
12233014c
12233015a
12233015c
12233016a
12233016c
12233017a
12233017c
12233018a
12233018c
12233019a
12233019c
12233020a
12233020c
12234001
12234001a
12234001c
12234002a
12234002c
12234003a
12234003c
12234004a
12234004c
12234005
12234005a
12234005c
12234006a
12234006c
12234007a
12234007c
12234008a
12234008c
12234009a
12234009c
12234010
12234010a
12234010c
12234011a
12234011c
12234012
12234012a
12234012c
12234013a

तस्य पक्षस्य सदृशम् इदं मम भवेद् अथ


द्वाव् इमाव् अथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः
प्रवृत्तिलक्षणो धर्मो निवृत्तौ च सुभाषितः
कर्मणा बध्यते जन्तुर् विद्यया तु प्रमुच्यते
तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः
कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः
विद्यया जायते नित्यम् अव्ययो ह्य् अव्ययात्मकः
कर्म त्व् एके प्रशंसन्ति स्वल्पबुद्धितरा नराः
तेन ते देहजालानि रमयन्त उपासते
ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्न् इव
कर्मणः फलम् आप्नोति सुखदुःखे भवाभवौ
विद्यया तद् अवाप्नोति यत्र गत्वा न शोचति
यत्र गत्वा न म्रियते यत्र गत्वा न जायते
न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते
यत्र तद् ब्रह्म परमम् अव्यक्तम् अजरं ध्रुवम्
अव्याहतम् अनायासम् अमृतं चावियोगि च
द्वंद्वैर् यत्र न बाध्यन्ते मानसेन च कर्मणा
समाः सर्वत्र मैत्राश् च सर्वभूतहिते रताः
विद्यामयो ऽन्यः पुरुषस् तात कर्ममयो ऽपरः
विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम्
तद् एतद् ऋषिणा प्रोक्तं विस्तरेणानुमीयते
नवजं शशिनं दृष्ट्वा वक्रं तन्तुम् इवाम्बरे
एकादशविकारात्मा कलासंभारसंभृतः
मूर्तिमान् इति तं विद्धि तात कर्मगुणात्मकम्
देवो यः संश्रितस् तस्मिन्न् अब्बिन्दुर् इव पुष्करे
क्षेत्रज्ञं तं विजानीयान् नित्यं त्यागजितात्मकम्
तमो रजश् च सत्त्वं च विद्धि जीवगुणान् इमान्
जीवम् आत्मगुणं विद्याद् आत्मानं परमात्मनः
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम्
ततः परं क्षेत्रविदो वदन्ति; प्रावर्तयद् यो भुवनानि सप्त
शुक उवाच
क्षरात् प्रभृति यः सर्गः सगुणानीन्द्रियाणि च
बुद्ध्यैश्वर्याभिसर्गार्थं यद् ध्यानं चात्मनः शुभम्
भूय एव तु लोके ऽस्मिन् सद्वृत्तिं वृत्तिहैतुकीम्
यया सन्तः प्रवर्तन्ते तद् इच्छाम्य् अनुवर्णितम्
वेदे वचनम् उक्तं तु कुरु कर्म त्यजेति च
कथम् एतद् विजानीयां तच् च व्याख्यातुम् अर्हसि
लोकवृत्तान्ततत्त्वज्ञः पूतो ऽहं गुरुशासनात्
कृत्वा बुद्धिं वियुक्तात्मा त्यक्ष्याम्य् आत्मानम् अव्यथः
व्यास उवाच
यैषा वै विहिता वृत्तिः पुरस्ताद् ब्रह्मणा स्वयम्
एषा पूर्वतरैः सद्भिर् आचीर्णा परमर्षिभिः
ब्रह्मचर्येण वै लोकाञ् जयन्ति परमर्षयः
आत्मनश् च हृदि श्रेयस् त्व् अन्विच्छ मनसात्मनि
वने मूलफलाशी च तप्यन् सुविपुलं तपः
पुण्यायतनचारी च भूतानाम् अविहिंसकः
विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये
काले प्राप्ते चरन् भैक्षं कल्पते ब्रह्मभूयसे
निःस्तुतिर् निर्नमस्कारः परित्यज्य शुभाशुभे
अरण्ये विचरैकाकी येन केन चिद् आशितः
शुक उवाच
यद् इदं वेदवचनं लोकवादे विरुध्यते
प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः
इत्य् एतच् छ्रोतुम् इच्छामि भगवान् प्रब्रवीतु मे
कर्मणाम् अविरोधेन कथम् एतत् प्रवर्तते
भीष्म उवाच
इत्य् उक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम्
ऋषिस् तत् पूजयन् वाक्यं पुत्रस्यामिततेजसः
गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भिक्षुकः

12234013c
12234014a
12234014c
12234015a
12234015c
12234016a
12234016c
12234017a
12234017c
12234018a
12234018c
12234019a
12234019c
12234020a
12234020c
12234021a
12234021c
12234022a
12234022c
12234023a
12234023c
12234024a
12234024c
12234025a
12234025c
12234026a
12234026c
12234027a
12234027c
12234028a
12234028c
12234029a
12234029c
12235001
12235001a
12235001c
12235002a
12235002c
12235003a
12235003c
12235004a
12235004c
12235004e
12235005a
12235005c
12235006a
12235006c
12235007a
12235007c
12235008a
12235008c
12235008e
12235009a
12235009c
12235010a
12235010c
12235011a
12235011c
12235011e
12235012a

यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम्


एको य आश्रमान् एतान् अनुतिष्ठेद् यथाविधि
अकामद्वेषसंयुक्तः स परत्र महीयते
चतुष्पदी हि निःश्रेणी ब्रह्मण्य् एषा प्रतिष्ठिता
एताम् आश्रित्य निःश्रेणीं ब्रह्मलोके महीयते
आयुषस् तु चतुर्भागं ब्रह्मचार्यनसूयकः
गुरौ वा गुरुपुत्रे वा वसेद् धर्मार्थकोविदः
कर्मातिरेकेण गुरोर् अध्येतव्यं बुभूषता
दक्षिणो नापवादी स्याद् आहूतो गुरुम् आश्रयेत्
जघन्यशायी पूर्वं स्याद् उत्थायी गुरुवेश्मनि
यच् च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः
कृतम् इत्य् एव तत् सर्वं कृत्वा तिष्ठेत पार्श्वतः
किंकरः सर्वकारी च सर्वकर्मसु कोविदः
शुचिर् दक्षो गुणोपेतो ब्रूयाद् इषुर् इवात्वरः
चक्षुषा गुरुम् अव्यग्रो निरीक्षेत जितेन्द्रियः
नाभुक्तवति चाश्नीयाद् अपीतवति नो पिबेत्
न तिष्ठति तथासीत नासुप्ते प्रस्वपेत च
उत्तानाभ्यां च पाणिभ्यां पादाव् अस्य मृदु स्पृशेत्
दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत्
अभिवाद्य गुरुं ब्रूयाद् अधीष्व भगवन्न् इति
इदं करिष्ये भगवन्न् इदं चापि कृतं मया
इति सर्वम् अनुज्ञाप्य निवेद्य गुरवे धनम्
कुर्यात् कृत्वा च तत् सर्वम् आख्येयं गुरवे पुनः
यांस् तु गन्धान् रसान् वापि ब्रह्मचारी न सेवते
सेवेत तान् समावृत्त इति धर्मेषु निश्चयः
ये के चिद् विस्तरेणोक्ता नियमा ब्रह्मचारिणः
तान् सर्वान् अनुगृह्णीयाद् भवेच् चानपगो गुरोः
स एवं गुरवे प्रीतिम् उपहृत्य यथाबलम्
आश्रमेष्व् आश्रमेष्व् एवं शिष्यो वर्तेत कर्मणा
वेदव्रतोपवासेन चतुर्थे चायुषो गते
गुरवे दक्षिणां दत्त्वा समावर्तेद् यथाविधि
धर्मलब्धैर् युतो दारैर् अग्नीन् उत्पाद्य धर्मतः
द्वितीयम् आयुषो भागं गृहमेधिव्रती भवेत्
व्यास उवाच
द्वितीयम् आयुषो भागं गृहमेधी गृहे वसेत्
धर्मलब्धैर् युतो दारैर् अग्नीन् उत्पाद्य सुव्रतः
गृहस्थवृत्तयश् चैव चतस्रः कविभिः स्मृताः
कुसूलधान्यः प्रथमः कुम्भीधान्यस् त्व् अनन्तरम्
अश्वस्तनो ऽथ कापोतीम् आश्रितो वृत्तिम् आहरेत्
तेषां परः परो ज्यायान् धर्मतो लोकजित्तमः
षट्कर्मा वर्तयत्य् एकस् त्रिभिर् अन्यः प्रवर्तते
द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्रे व्यवस्थितः
गृहमेधिव्रतान्य् अत्र महान्तीह प्रचक्षते
नात्मार्थं पाचयेद् अन्नं न वृथा घातयेत् पशून्
प्राणी वा यदि वाप्राणी संस्कारं यजुषार्हति
न दिवा प्रस्वपेज् जातु न पूर्वापररात्रयोः
न भुञ्जीतान्तराकाले नानृताव् आह्वयेत् स्त्रियम्
नास्यानश्नन् वसेद् विप्रो गृहे कश् चिद् अपूजितः
तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा
वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः
स्वधर्मजीविनो दान्ताः क्रियावन्तस् तपस्विनः
तेषां हव्यं च कव्यं चाप्य् अर्हणार्थं विधीयते
न खरैः संप्रयातस्य स्वधर्माज्ञानकस्य च
अपविद्धाग्निहोत्रस्य गुरोर् वालीककारिणः
संविभागो ऽत्र भूतानां सर्वेषाम् एव शिष्यते
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना
विघसाशी भवेन् नित्यं नित्यं चामृतभोजनः
अमृतं यज्ञशेषं स्याद् भोजनं हविषा समम्
भृत्यशेषं तु यो ऽश्नाति तम् आहुर् विघसाशिनम्
स्वदारनिरतो दान्तो ह्य् अनसूयुर् जितेन्द्रियः

12235012c
12235013a
12235013c
12235014a
12235014c
12235015a
12235015c
12235016a
12235016c
12235017a
12235017c
12235018a
12235018c
12235019a
12235019c
12235020a
12235020c
12235021a
12235021c
12235022a
12235022c
12235023a
12235023c
12235024a
12235024c
12235025a
12235025c
12235026a
12235026c
12235026e
12235027a
12235027c
12236001
12236001a
12236001c
12236002a
12236002c
12236003a
12236003c
12236004
12236004a
12236004c
12236005a
12236005c
12236006a
12236006c
12236007a
12236007c
12236008a
12236008c
12236009a
12236009c
12236010a
12236010c
12236011a
12236011c
12236012a
12236012c
12236013a
12236013c

ऋत्विक्पुरोहिताचार्यैर् मातुलातिथिसंश्रितैः
वृद्धबालातुरैर् वैद्यैर् ज्ञातिसंबन्धिबान्धवैः
मातापितृभ्यां जामीभिर् भ्रात्रा पुत्रेण भार्यया
दुहित्रा दासवर्गेण विवादं न समाचरेत्
एतान् विमुच्य संवादान् सर्वपापैः प्रमुच्यते
एतैर् जितैस् तु जयति सर्वा&l लोकान् न संशयः
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः
atithis tv indralokezo devalokasya cartvijaH
जामयो ऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः
संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ
वृद्धबालातुरकृशास् त्व् आकाशे प्रभविष्णवः
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः
छाया स्वा दाशवर्गस् तु दुहिता कृपणं परम्
तस्माद् एतैर् अधिक्षिप्तः सहेन् नित्यम् असंज्वरः
गृहधर्मरतो विद्वान् धर्मनित्यो जितक्लमः
न चार्थबद्धः कर्माणि धर्मं वा कं चिद् आचरेत्
गृहस्थवृत्तयस् तिस्रस् तासां निःश्रेयसं परम्
परस्परं तथैवाहुश् चातुराश्रम्यम् एव तत्
ये चोक्ता नियमास् तेषां सर्वं कार्यं बुभूषता
कुम्भीधान्यैर् उञ्छशिलैः कापोतीं चास्थितैस् तथा
यस्मिंश् चैते वसन्त्य् अर्हास् तद् राष्ट्रम् अभिवर्धते
दश पूर्वान् दश परान् पुनाति च पितामहान्
गृहस्थवृत्तयस् त्व् एता वर्तयेद् यो गतव्यथः
स चक्रचरलोकानां सदृशीं प्राप्नुयाद् गतिम्
यतेन्द्रियाणाम् अथ वा गतिर् एषा विधीयते
स्वर्गलोको गृहस्थानाम् उदारमनसां हितः
स्वर्गो विमानसंयुक्तो वेददृष्टः सुपुष्पितः
स्वर्गलोके गृहस्थानां प्रतिष्ठा नियतात्मनाम्
ब्रह्मणा विहिता श्रेणिर् एषा यस्मात् प्रमुच्यते
द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते
अतः परं परमम् उदारम् आश्रमं; तृतीयम् आहुस् त्यजतां कलेवरम्
वनौकसां गृहपतिनाम् अनुत्तमं; शृणुष्वैतत् क्लिष्टशरीरकारिणाम्
भीष्म उवाच
प्रोक्ता गृहस्थवृत्तिस् ते विहिता या मनीषिणाम्
तदनन्तरम् उक्तं यत् तन् निबोध युधिष्ठिर
क्रमशस् त्व् अवधूयैनां तृतीयां वृत्तिम् उत्तमाम्
संयोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम्
श्रूयतां पार्थ भद्रं ते सर्वलोकाश्रयात्मनाम्
प्रेक्षापूर्वं प्रवृत्तानां पुण्यदेशनिवासिनाम्
व्यास उवाच
गृहस्थस् तु यदा पश्येद् वलीपलितम् आत्मनः
अपत्यस्यैव चापत्यं वनम् एव तदाश्रयेत्
तृतीयम् आयुषो भागं वानप्रस्थाश्रमे वसेत्
तान् एवाग्नीन् परिचरेद् यजमानो दिवौकसः
नियतो नियताहारः षष्ठभक्तो ऽप्रमादवान्
तद् अग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः
अकृष्टं वै व्रीहियवं नीवारं विघसानि च
हवींषि संप्रयच्छेत मखेष्व् अत्रापि पञ्चसु
वानप्रस्थाश्रमे ऽप्य् एताश् चतस्रो वृत्तयः स्मृताः
सद्यःप्रक्षालकाः के चित् के चिन् मासिकसंचयाः
वार्षिकं संचयं के चित् के चिद् द्वादशवार्षिकम्
कुर्वन्त्य् अतिथिपूजार्थं यज्ञतन्त्रार्थसिद्धये
अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः
ग्रीष्मे च पञ्चतपसः शश्वच् च मितभोजनाः
भूमौ विपरिवर्तन्ते तिष्ठेद् वा प्रपदैर् अपि
स्थानासनैर् वर्तयन्ति सवनेष्व् अभिषिञ्चते
दन्तोलूखलिनः के चिद् अश्मकुट्टास् तथापरे
शुक्लपक्षे पिबन्त्य् एके यवागूं क्वथितां सकृत्
कृष्णपक्षे पिबन्त्य् एके भुञ्जते च यथाक्रमम्
मूलैर् एके फलैर् एके पुष्पैर् एके दृढव्रताः

12236014a
12236014c
12236015a
12236015c
12236016a
12236016c
12236017a
12236017c
12236018a
12236018c
12236019a
12236019c
12236020a
12236020c
12236021a
12236021c
12236021e
12236022a
12236022c
12236022e
12236023a
12236023c
12236024a
12236024c
12236025a
12236025c
12236026a
12236026c
12236027a
12236027c
12236028a
12236028c
12236029a
12236029c
12236030a
मम्
12236030c
12237001
12237001a
12237001c
12237002
12237002a
12237002c
12237003a
12237003c
12237004a
12237004c
12237005a
12237005c
12237006a
12237006c
12237007a
12237007c
12237008a
12237008c
12237009a
12237009c
12237010a
12237010c
12237011a

वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः


एताश् चान्याश् च विविधा दीक्षास् तेषां मनीषिणाम्
चतुर्थश् चौपनिषदो धर्मः साधारणः स्मृतः
वानप्रस्थो गृहस्थश् च ततो ऽन्यः संप्रवर्तते
अस्मिन्न् एव युगे तात विप्रैः सर्वार्थदर्शिभिः
अगस्त्यः सप्त ऋषयो मधुच्छन्दो ऽघमर्षणः
सांकृतिः सुदिवा तण्डिर् यवान्नो ऽथ कृतश्रमः
अहोवीर्यस् तथा काव्यस् ताण्ड्यो मेधातिथिर् बुधः
शलो वाकश् च निर्वाकः शून्यपालः कृतश्रमः
एवंधर्मसु विद्वांसस् ततः स्वर्गम् उपागमन्
तात प्रत्यक्षधर्माणस् तथा यायावरा गणाः
ऋषीणाम् उग्रतपसां धर्मनैपुणदर्शिनाम्
अवाच्यापरिमेयाश् च ब्राह्मणा वनम् आश्रिताः
वैखानसा वालखिल्याः सिकताश् च तथापरे
कर्मभिस् ते निरानन्दा धर्मनित्या जितेन्द्रियाः
गताः प्रत्यक्षधर्माणस् ते सर्वे वनम् आश्रिताः
अनक्षत्रा अनाधृष्या दृश्यन्ते ज्योतिषां गणाः
जरया च परिद्यूनो व्याधिना च प्रपीडितः
चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत्
सद्यस्कारां निरूप्येष्टिं सर्ववेदसदक्षिणाम्
आत्मयाजी सो ''त्मरतिर् आत्मक्रीडात्मसंश्रयः
आत्मन्य् अग्नीन् समारोप्य त्यक्त्वा सर्वपरिग्रहान्
सद्यस्क्रांश् च यजेद् यज्ञान् इष्टीश् चैवेह सर्वदा
सदैव याजिनां यज्ञाद् आत्मनीज्या निवर्तते
त्रींश् चैवाग्नीन् यजेत् सम्यग् आत्मन्य् एवात्ममोक्षणात्
प्राणेभ्यो यजुषा पञ्च षट् प्राश्नीयाद् अकुत्सयन्
केशलोमनखान् वाप्य वानप्रस्थो मुनिस् ततः
आश्रमाद् आश्रमं सद्यः पूतो गच्छति कर्मभिः
अभयं सर्वभूतेभ्यो यो दत्त्वा प्रव्रजेद् द्विजः
लोकास् तेजोमयास् तस्य प्रेत्य चानन्त्यम् अश्नुते
सुशीलवृत्तो व्यपनीतकल्मषो; न चेह नामुत्र च कर्तुम् ईहते
अरोषमोहो गतसंधिविग्रहो; भवेद् उदासीनवद् आत्मविन् नरः
यमेषु चैवात्मगतेषु न व्यथेत्; स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः
भवेद् यथेष्टा गतिर् आत्मयाजिनो; न संशयो धर्मपरे जितेन्द्रिये
ततः परं श्रेष्ठम् अतीव सद्गुणैर्; अधिष्ठितं त्रीन् अधिवृत्तम् उत्त
चतुर्थम् उक्तं परमाश्रमं शृणु; प्रकीर्त्यमानं परमं परायणम्
शुक उवाच
वर्तमानस् तथैवात्र वानप्रस्थाश्रमे यथा
योक्तव्यो ''त्मा यथा शक्त्या परं वै काङ्क्षता पदम्
व्यास उवाच
प्राप्य संस्कारम् एताभ्याम् आश्रमाभ्यां ततः परम्
यत् कार्यं परमार्थार्थं तद् इहैकमनाः शृणु
कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु
प्रव्रजेच् च परं स्थानं परिव्रज्याम् अनुत्तमाम्
तद् भवान् एवम् अभ्यस्य वर्ततां श्रूयतां तथा
एक एव चरेन् नित्यं सिद्ध्यर्थम् असहायवान्
एकश् चरति यः पश्यन् न जहाति न हीयते
अनग्निर् अनिकेतः स्याद् ग्रामम् अन्नार्थम् आश्रयेत्
अश्वस्तनविधानः स्यान् मुनिर् भावसमन्वितः
लघ्वाशी नियताहारः सकृद् अन्ननिषेविता
कपालं वृक्षमूलानि कुचेलम् असहायता
उपेक्षा सर्वभूतानाम् एतावद् भिक्षुलक्षणम्
यस्मिन् वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव
न वक्तारं पुनर् यान्ति स कैवल्याश्रमे वसेत्
नैव पश्येन् न शृणुयाद् अवाच्यं जातु कस्य चित्
ब्राह्मणानां विशेषेण नैव ब्रूयात् कथं चन
यद् ब्राह्मणस्य कुशलं तद् एव सततं वदेत्
तूष्णीम् आसीत निन्दायां कुर्वन् भेषजम् आत्मनः
येन पूर्णम् इवाकाशं भवत्य् एकेन सर्वदा

12237011c
12237012a
12237012c
12237013a
12237013c
12237014a
12237014c
12237015a
12237015c
12237016a
12237016c
12237017a
12237017c
12237018a
12237018c
12237019a
12237019c
12237020a
12237020c
12237021a
12237021c
12237022a
12237022c
12237023a
12237023c
12237024a
12237024c
12237025a
12237025c
12237026a
12237026c
अः
12237027a
12237027c
12237028a
12237028c
12237029a
12237029c
12237030a
12237030c
12237031a
12237031c
12237032a
12237032c
12237033a
12237033c
12237034a
12237034c
12237035a
12237035c
12237036a
12237036c
12238001
12238001a
12238001c
12238002a
12238002c
12238003a
12238003c
12238004a

शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः


येन केन चिद् आच्छन्नो येन केन चिद् आशितः
यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः
अहेर् इव गणाद् भीतः सौहित्यान् नरकाद् इव
कुणपाद् इव च स्त्रीभ्यस् तं देवा ब्राह्मणं विदुः
न क्रुध्येन् न प्रहृष्येच् च मानितो ऽमानितश् च यः
सर्वभूतेष्व् अभयदस् तं देवा ब्राह्मणं विदुः
नाभिनन्देत मरणं नाभिनन्देत जीवितम्
कालम् एव प्रतीक्षेत निदेशं भृतको यथा
अनभ्याहतचित्तः स्याद् अनभ्याहतवाक् तथा
निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम्
अभयं सर्वभूतेभ्यो भूतानाम् अभयं यतः
तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश् चन
यथा नागपदे ऽन्यानि पदानि पदगामिनाम्
सर्वाण्य् एवापिधीयन्ते पदजातानि कौञ्जरे
एवं सर्वम् अहिंसायां धर्मार्थम् अपिधीयते
अमृतः स नित्यं वसति यो ऽहिंसां प्रतिपद्यते
अहिंसकः समः सत्यो धृतिमान् नियतेन्द्रियः
शरण्यः सर्वभूतानां गतिम् आप्नोत्य् अनुत्तमाम्
एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः
न मृत्युर् अतिगो भावः स मृत्युम् अधिगच्छति
विमुक्तं सर्वसङ्गेभ्यो मुनिम् आकाशवत् स्थितम्
अस्वम् एकचरं शान्तं तं देवा ब्राह्मणं विदुः
जीवितं यस्य धर्मार्थं धर्मो ऽरत्यर्थम् एव च
अहोरात्राश् च पुण्यार्थं तं देवा ब्राह्मणं विदुः
निराशिषम् अनारम्भं निर्नमस्कारम् अस्तुतिम्
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः
सर्वाणि भूतानि सुखे रमन्ते; सर्वाणि दुःखस्य भृशं त्रसन्ति
तेषां भयोत्पादनजातखेदः; कुर्यान् न कर्माणि हि श्रद्दधानः
दानं हि भूताभयदक्षिणायाः; सर्वाणि दानान्य् अधितिष्ठतीह
तीक्ष्णां तनुं यः प्रथमं जहाति; सो ऽनन्तम् आप्नोत्य् अभयं प्रजाभ्य्
उत्तान आस्येन हविर् जुहोति; लोकस्य नाभिर् जगतः प्रतिष्ठा
तस्याङ्गम् अङ्गानि कृताकृतं च; वैश्वानरः सर्वम् एव प्रपेदे
प्रादेशमात्रे हृदि निश्रितं यत्; तस्मिन् प्राणान् आत्मयाजी जुहोति
तस्याग्निहोत्रं हुतम् आत्मसंस्थं; सर्वेषु लोकेषु सदैवतेषु
दैवं त्रिधातुं त्रिवृतं सुपर्णं; ये विद्युर् अग्र्यं परमार्थतां च
ते सर्वलोकेषु महीयमाना; देवाः समर्थाः सुकृतं व्रजन्ति
वेदांश् च वेद्यं च विधिं च कृत्स्नम्; अथो निरुक्तं परमार्थतां च
सर्वं शरीरात्मनि यः प्रवेद; तस्मै स्म देवाः स्पृहयन्ति नित्यम्
भूमाव् असक्तं दिवि चाप्रमेयं; हिरण्मयं यो ऽण्डजम् अण्डमध्ये
पतत्रिणं पक्षिणम् अन्तरिक्षे; यो वेद भोग्यात्मनि दीप्तरश्मिः
आवर्तमानम् अजरं विवर्तनं; षण्णेमिकं द्वादशारं सुपर्व
यस्येदम् आस्ये परियाति विश्वं; तत् कालचक्रं निहितं गुहायाम्
यः संप्रसादं जगतः शरीरं; सर्वान् स लोकान् अधिगच्छतीह
तस्मिन् हुतं तर्पयतीह देवांस्; ते वै तृप्तास् तर्पयन्त्य् आस्यम् अस्य
तेजोमयो नित्यतनुः पुराणो; लोकान् अनन्तान् अभयान् उपैति
भूतानि यस्मान् न त्रसन्ते कदा चित्; स भूतेभ्यो न त्रसते कदा चित्
अगर्हणीयो न च गर्हते ऽन्यान्; स वै विप्रः परमात्मानम् ईक्षेत्
विनीतमोहो व्यपनीतकल्मषो; न चेह नामुत्र च यो ऽर्थम् ऋच्छति
अरोषमोहः समलोष्टकाञ्चनः; प्रहीणशोको गतसंधिविग्रहः
अपेतनिन्दास्तुतिर् अप्रियाप्रियश्; चरन्न् उदासीनवद् एष भिक्षुकः
व्यास उवाच
प्रकृतेस् तु विकारा ये क्षेत्रज्ञस् तैः परिश्रितः
ते चैनं न प्रजानन्ति स तु जानाति तान् अपि
तैश् चैष कुरुते कार्यं मनःषष्ठैर् इहेन्द्रियैः
सुदान्तैर् इव संयन्ता दृढैः परमवाजिभिः
इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यः परमं मनः
मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः
महतः परम् अव्यक्तम् अव्यक्तात् परतो ऽमृतम्

12238004c
12238005a
12238005c
12238006a
12238006c
12238007a
12238007c
12238008a
12238008c
12238009a
12238009c
12238010a
12238010c
12238011a
12238011c
12238012a
12238012c
12238013a
12238013c
12238014a
12238014c
12238015a
12238015c
12238015e
12238016a
12238016c
12238017a
12238017c
12238018a
12238018c
12238018e
12238019a
12238019c
12238020a
12238020c
12238020e
12239001
12239001a
12239001c
12239002
12239002a
12239002c
12239003a
12239003c
12239004a
12239004c
12239005a
12239005c
12239006a
12239006c
12239007
12239007a
12239007c
12239008
12239008a
12239008c
12239009a
12239009c
12239010a
12239010c

अमृतान् न परं किं चित् सा काष्ठा सा परा गतिः


एवं सर्वेषु भूतेषु गूढो ''त्मा न प्रकाशते
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः
अन्तरात्मनि संलीय मनःषष्ठानि मेधया
इन्द्रियाणीन्द्रियार्थांश् च बहु चिन्त्यम् अचिन्तयन्
ध्यानोपरमणं कृत्वा विद्यासंपादितं मनः
अनीश्वरः प्रशान्तात्म ततो ऽर्छत्य् अमृतं पदम्
इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः
आत्मनः संप्रदानेन मर्त्यो मृत्युम् उपाश्नुते
हित्वा तु सर्वसंकल्पान् सत्त्वे चित्तं निवेशयेत्
सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत्
चित्तप्रसादेन यतिर् जहाति हि शुभाशुभम्
प्रसन्नात्मात्मनि स्थित्वा सुखम् आनन्त्यम् अश्नुते
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्
निवाते वा यथा दीपो दीप्यमानो न कम्पते
एवं पूर्वापरे रात्रे युञ्जन्न् आत्मानम् आत्मना
सत्त्वाहारविशुद्धात्मा पश्यत्य् आत्मानम् आत्मनि
रहस्यं सर्ववेदानाम् अनैतिह्यम् अनागमम्
आत्मप्रत्ययिकं शास्त्रम् इदं पुत्रानुशासनम्
धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद् वसु
दशेदम् ऋक्सहस्राणि निर्मथ्यामृतम् उद्धृतम्
नवनीतं यथा दध्नः काष्ठाद् अग्निर् यथैव च
तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम्
स्नातकानाम् इदं शास्त्रं वाच्यं पुत्रानुशासनम्
तद् इदं नाप्रशान्ताय नादान्तायातपस्विने
नावेदविदुषे वाच्यं तथा नानुगताय च
नासूयकायानृजवे न चानिर्दिष्टकारिणे
न तर्कशास्त्रदग्धाय तथैव पिशुनाय च
श्लाघते श्लाघनीयाय प्रशान्ताय तपस्विने
इदं प्रियाय पुत्राय शिष्यायानुगताय च
रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथं चन
यद्य् अप्य् अस्य महीं दद्याद् रत्नपूर्णाम् इमां नरः
इदम् एव ततः श्रेय इति मन्येत तत्त्ववित्
अतो गुह्यतरार्थं तद् अध्यात्मम् अतिमानुषम्
यत् तन् महर्षिभिर् दृष्टं वेदान्तेषु च गीयते
तत् ते ऽहं संप्रवक्ष्यामि यन् मां त्वं परिपृच्छसि
शुक उवाच
अध्यात्मं विस्तरेणेह पुनर् एव वदस्व मे
यद् अध्यात्मं यथा चेदं भगवन्न् ऋषिसत्तम
व्यास उवाच
अध्यात्मं यद् इदं तात पुरुषस्येह विद्यते
तत् ते ऽहं संप्रवक्ष्यामि तस्य व्याख्याम् इमां शृणु
भूमिर् आपस् तथा ज्योतिर् वायुर् आकाशम् एव च
महाभूतानि भूतानां सागरस्योर्मयो यथा
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः
तद्वन् महान्ति भूतानि यवीयःसु विकुर्वते
इति तन्मयम् एवेदं सर्वं स्थावरजङ्गमम्
सर्गे च प्रलये चैव तस्मान् निर्दिश्यते तथा
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
अकरोत् तात वैषम्यं यस्मिन् यद् अनुपश्यति
शुक उवाच
अकरोद् यच् छरीरेषु कथं तद् उपलक्षयेत्
इन्द्रियाणि गुणाः के चित् कथं तान् उपलक्षयेत्
व्यास उवाच
एतत् ते वर्तयिष्यामि यथावद् इह दर्शनम्
शृणु तत्त्वम् इहैकाग्रो यथातत्त्वं यथा च तत्
शब्दः श्रोत्रं तथा खानि त्रयम् आकाशसंभवम्
प्राणश् चेष्टा तथा स्पर्श एते वायुगुणास् त्रयः
रूपं चक्षुर् विपाकश् च त्रिधा ज्योतिर् विधीयते
रसो ऽथ रसनं स्नेहो गुणास् त्व् एते त्रयो ऽम्भसाम्

12239011a
12239011c
12239012a
12239012c
12239013a
12239013c
12239014a
12239014c
12239015a
12239015c
12239016a
12239016c
12239017a
12239017c
12239018a
12239018c
12239019a
12239019c
12239020a
12239020c
12239021a
12239021c
12239022a
12239022c
12239023a
12239023c
12239024a
12239024c
12239025a
12239025c
12240001
12240001a
12240001c
12240002a
12240002c
12240003a
12240003c
12240004a
12240004c
12240005a
12240005c
12240006a
12240006c
12240007a
12240007c
12240008a
12240008c
12240009a
12240009c
12240009e
12240010a
12240010c
12240010e
12240011a
12240011c
12240012a
12240012c
12240013a
12240013c
12240014a

घ्रेयं घ्राणं शरीरं च भूमेर् एते गुणास् त्रयः


एतावान् इन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः
वायोः स्पर्शो रसो ऽद्भ्यश् च ज्योतिषो रूपम् उच्यते
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः
मनो बुद्धिश् च भावश् च त्रय एते ''त्मयोनिजाः
न गुणान् अतिवर्तन्ते गुणेभ्यः परमा मताः
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते
सप्तमीं बुद्धिम् एवाहुः क्षेत्रज्ञं पुनर् अष्टमम्
चक्षुर् आलोचनायैव संशयं कुरुते मनः
बुद्धिर् अध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते
रजस् तमश् च सत्त्वं च त्रय एते स्वयोनिजाः
समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत्
यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति
एवम् एवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति
यद् ऊर्ध्वं पादतलयोर् अवाङ्मूर्ध्नश् च पश्यति
एतस्मिन्न् एव कृत्ये वै वर्तते बुद्धिर् उत्तमा
गुणान् नेनीयते बुद्धिर् बुद्धिर् एवेन्द्रियाण्य् अपि
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः
तत्र यत् प्रीतिसंयुक्तं किं चिद् आत्मनि लक्षयेत्
प्रशान्तम् इव संशुद्धं सत्त्वं तद् उपधारयेत्
यत् तु संतापसंयुक्तं काये मनसि वा भवेत्
रजः प्रवर्तकं तत् स्यात् सततं हारि देहिनाम्
यत् तु संमोहसंयुक्तम् अव्यक्तविषयं भवेत्
अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधार्यताम्
प्रहर्षः प्रीतिर् आनन्दः साम्यं स्वस्थात्मचित्तता
अकस्माद् यदि वा कस्माद् वर्तते सात्त्विको गुणः
अभिमानो मृषावादो लोभो मोहस् तथाक्षमा
लिङ्गानि रजसस् तानि वर्तन्ते हेत्वहेतुतः
तथा मोहः प्रमादश् च तन्द्री निद्राप्रबोधिता
कथं चिद् अभिवर्तन्ते विज्ञेयास् तामसा गुणाः
व्यास उवाच
मनः प्रसृजते भावं बुद्धिर् अध्यवसायिनी
हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना
इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यः परमं मनः
मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा परो मतः
बुद्धिर् आत्मा मनुष्यस्य बुद्धिर् एवात्मनो ''त्मिका
यदा विकुरुते भावं तदा भवति सा मनः
इन्द्रियाणां पृथग्भावाद् बुद्धिर् विक्रियते ह्य् अणु
शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते
पश्यन्ती भवते दृष्टी रसती रसनं भवेत्
जिघ्रती भवति घ्राणं बुद्धिर् विक्रियते पृथक्
इन्द्रियाणीति तान्य् आहुस् तेष्व् अदृश्याधितिष्ठति
तिष्ठती पुरुषे बुद्धिस् त्रिषु भावेषु वर्तते
कदा चिल् लभते प्रीतिं कदा चिद् अपि शोचते
न सुखेन न दुःखेन कदा चिद् इह युज्यते
सेयं भावात्मिका भावांस् त्रीन् एतान् अतिवर्तते
सरितां सागरो भर्ता महावेलाम् इवोर्मिमान्
यदा प्रार्थयते किं चित् तदा भवति सा मनः
अधिष्ठानानि वै बुद्ध्या पृथग् एतानि संस्मरेत्
इन्द्रियाण्य् एव मेध्यानि विजेतव्यानि कृत्स्नशः
सर्वाण्य् एवानुपूर्व्येण यद् यन् नानुविधीयते
अविभागगता बुद्धिर् भावे मनसि वर्तते
प्रवर्तमानं तु रजः सत्त्वम् अप्य् अनुवर्तते
ये चैव भावा वर्तन्ते सर्व एष्व् एव ते त्रिषु
अन्वर्थाः संप्रवर्तन्ते रथनेमिम् अरा इव
प्रदीपार्थं नरः कुर्याद् इन्द्रियैर् बुद्धिसत्तमैः
निश्चरद्भिर् यथायोगम् उदासीनैर् यदृच्छया
एवंस्वभावम् एवेदम् इति विद्वान् न मुह्यति
अशोचन्न् अप्रहृष्यंश् च नित्यं विगतमत्सरः
न ह्य् आत्मा शक्यते द्रष्टुम् इन्द्रियैः कामगोचरैः

12240014c
12240015a
12240015c
12240015e
12240016a
12240016c
12240016e
12240017a
12240017c
12240018a
12240018c
12240019a
12240019c
12240020a
12240020c
12240021a
12240021c
12240022a
12240022c
12241001
12241001a
12241001c
12241002a
12241002c
12241003a
12241003c
12241004a
12241004c
12241005a
12241005c
12241006a
12241006c
12241007a
12241007c
12241008a
12241008c
12241009a
12241009c
12241010a
12241010c
12241011a
12241011c
12241012a
12241012c
12241013a
12241013c
12241014a
12241014c
12242001
12242001a
12242001c
12242002
12242002a
12242002c
12242003a
12242003c
12242004a
12242004c
12242005a
12242005c

प्रवर्तमानैर् अनये दुर्धरैर् अकृतात्मभिः


तेषां तु मनसा रश्मीन् यदा सम्यङ् नियच्छति
तदा प्रकाशते ह्य् आत्मा घटे दीप इव ज्वलन्
सर्वेषाम् एव भूतानां तमस्य् अपगते यथा
यथा वारिचरः पक्षी न लिप्यति जले चरन्
एवम् एव कृतप्रज्ञो न दोषैर् विषयांश् चरन्
असज्जमानः सर्वेषु न कथं चन लिप्यते
त्यक्त्वा पूर्वकृतं कर्म रतिर् यस्य सदात्मनि
सर्वभूतात्मभूतस्य गुणमार्गेष्व् असज्जतः
सत्त्वम् आत्मा प्रसवति गुणान् वापि कदा च न
न गुणा विदुर् आत्मानं गुणान् वेद स सर्वदा
परिद्रष्टा गुणानां स स्रष्टा चैव यथातथम्
सत्त्वक्षेत्रज्ञयोर् एतद् अन्तरं विद्धि सूक्ष्मयोः
सृजते तु गुणान् एक एको न सृजते गुणान्
पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा
यथा मत्स्यो ऽद्भिर् अन्यः सन् संप्रयुक्तौ तथैव तौ
मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सह
इषीका वा यथा मुञ्जे पृथक् च सह चैव च
तथैव सहिताव् एताव् अन्योन्यस्मिन् प्रतिष्ठितौ
व्यास उवाच
सृजते तु गुणान् सत्त्वं क्षेत्रज्ञस् त्व् अनुतिष्ठति
गुणान् विक्रियतः सर्वान् उदासीनवद् ईश्वरः
स्वभावयुक्तं तत् सर्वं यद् इमान् सृजते गुणान्
ऊर्णनाभिर् यथा सूत्रं सृजते तन्तुवद् गुणान्
प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर् नोपलभ्यते
एवम् एके व्यवस्यन्ति निवृत्तिर् इति चापरे
उभयं संप्रधार्यैतद् अध्यवस्येद् यथामति
अनेनैव विधानेन भवेद् गर्भशयो महान्
अनादिनिधनं नित्यम् आसाद्य विचरेन् नरः
अक्रुध्यन्न् अप्रहृष्यंश् च नित्यं विगतमत्सरः
इत्य् एवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम्
अतीत्य सुखम् आसीत अशोचंश् छिन्नसंशयः
तप्येयुः प्रच्युताः पृथ्व्या यथा पूर्णां नदीं नराः
अवगाढा ह्य् अविद्वांसो विद्धि लोकम् इमं तथा
न तु ताम्यति वै विद्वान् स्थले चरति तत्त्ववित्
एवं यो विन्दते ''त्मानं केवलं ज्ञानम् आत्मनः
एवं बुद्ध्वा नरः सर्वां भूतानाम् आगतिं गतिम्
समवेक्ष्य शनैः सम्यग् लभते शमम् उत्तमम्
एतद् वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः
आत्मज्ञानं शमश् चैव पर्याप्तं तत्परायणम्
एतद् बुद्ध्वा भवेद् बुद्धः किम् अन्यद् बुद्धलक्षणम्
विज्ञायैतद् विमुच्यन्ते कृतकृत्या मनीषिणः
न भवति विदुषां महद् भयं; यद् अविदुषां सुमहद् भयं भवेत्
न हि गतिर् अधिकास्ति कस्य चिद्; भवति हि या विदुषः सनातनी
लोकम् आतुरम् असूयते जनस्; तत् तद् एव च निरीक्ष्य शोचते
तत्र पश्य कुशलान् अशोचतो; ये विदुस् तद् उभयं कृताकृतम्
यत् करोत्य् अनभिसंधिपूर्वकं; तच् च निर्णुदति यत् पुरा कृतम्
न प्रियं तद् उभयं न चाप्रियं; तस्य तज् जनयतीह कुर्वतः
शुक उवाच
यस्माद् धर्मात् परो धर्मो विद्यते नेह कश् चन
यो विशिष्टश् च धर्मेभ्यस् तं भवान् प्रब्रवीतु मे
व्यास उवाच
धर्मं ते संप्रवक्ष्यामि पुराणम् ऋषिसंस्तुतम्
विशिष्टं सर्वधर्मेभ्यस् तम् इहैकमनाः शृणु
इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः
सर्वतो निष्पतिष्णूनि पिता बालान् इवात्मजान्
मनसश् चेन्द्रियाणां च ह्य् ऐकाग्र्यं परमं तपः
तज् ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते
तानि सर्वाणि संधाय मनःषष्ठानि मेधया
आत्मतृप्त इवासीत बहु चिन्त्यम् अचिन्तयन्

12242006a
12242006c
12242007a
12242007c
12242008a
12242008c
12242009a
12242009c
12242010a
12242010c
12242011a
12242011c
12242012a
12242012c
12242013a
12242013c
12242014a
12242014c
12242015a
12242015c
12242016a
12242016c
12242017a
12242017c
12242018a
12242018c
12242018e
12242019a
12242019c
12242020a
12242020c
12242021a
12242021c
12242022a
12242022c
12242023a
12242023c
12242024a
12242024c
12242025a
12242025c
12243001
12243001a
12243001c
य
12243002a
12243002c
12243003a
12243003c
12243004a
12243004c
12243005a
12243005c
12243006a
12243006c
12243007a
12243007c
12243008a
12243008c
12243009a

गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि


तदा त्वम् आत्मनात्मानं परं द्रक्ष्यसि शाश्वतम्
सर्वात्मानं महात्मानं विधूमम् इव पावकम्
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः
यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम्
एवम् आत्मा न जानीते क्व गमिष्ये कुतो न्व् अहम्
अन्यो ह्य् अत्रान्तरात्मास्ति यः सर्वम् अनुपश्यति
ज्ञानदीपेन दीप्तेन पश्यत्य् आत्मानम् आत्मना
दृष्ट्वा त्वम् आत्मनात्मानं निरात्मा भव सर्ववित्
विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः
परां बुद्धिम् अवाप्येह विपाप्मा विगतज्वरः
सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिनीम्
पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम्
लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम्
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम्
अव्यक्तप्रभवां शीघ्रां दुस्तराम् अकृतात्मभिः
प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम्
संसारसागरगमां योनिपातालदुस्तराम्
आत्मजन्मोद्भवां तात जिह्वावर्तां दुरासदाम्
यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः
तां तीर्णः सर्वतोमुक्तो विपूतात्मात्मविच् छुचिः
उत्तमां बुद्धिम् आस्थाय ब्रह्मभूयं गमिष्यसि
संतीर्णः सर्वसंक्लेशान् प्रसन्नात्मा विकल्मषः
भूमिष्ठानीव भूतानि पर्वतस्थो निशामय
अक्रुध्यन्न् अप्रहृष्यंश् च ननृशंसमतिस् तथा
ततो द्रक्ष्यसि भूतानां सर्वेषां प्रभवाप्ययौ
एवं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः
धर्मं धर्मभृतां श्रेष्ठ मुनयस् तत्त्वदर्शिनः
आत्मनो ऽव्ययिनो ज्ञात्वा इदं पुत्रानुशासनम्
प्रयताय प्रवक्तव्यं हितायानुगताय च
आत्मज्ञानम् इदं गुह्यं सर्वगुह्यतमं महत्
अब्रुवं यद् अहं तात आत्मसाक्षिकम् अञ्जसा
नैव स्त्री न पुमान् एतन् नैव चेदं नपुंसकम्
अदुःखम् असुखं ब्रह्म भूतभव्यभवात्मकम्
नैतज् ज्ञात्वा पुमान् स्त्री वा पुनर्भवम् अवाप्नुयात्
अभवप्रतिपत्त्यर्थम् एतद् वर्त्म विधीयते
यथा मतानि सर्वाणि न चैतानि यथा तथा
कथितानि मया पुत्र भवन्ति न भवन्ति च
तत् प्रीतियुक्तेन गुणान्वितेन; पुत्रेण सत्पुत्रगुणान्वितेन
पृष्टो हीदं प्रीतिमता हितार्थं; ब्रूयात् सुतस्येह यद् उक्तम् एतत्
व्यास उवाच
गन्धान् रसान् नानुरुन्ध्यात् सुखं वा; नालंकारांश् चाप्नुयात् तस्य तस्य
मानं च कीर्तिं च यशश् च नेच्छेत्; स वै प्रचारः पश्यतो ब्राह्मणस्
सर्वान् वेदान् अधीयीत शुश्रूषुर् ब्रह्मचर्यवान्
ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः
ज्ञातिवत् सर्वभूतानां सर्ववित् सर्ववेदवित्
नाकामो म्रियते जातु न तेन न च ब्राह्मणः
इष्टीश् च विविधाः प्राप्य क्रतूंश् चैवाप्तदक्षिणान्
नैव प्राप्नोति ब्राह्मण्यम् अभिध्यानात् कथं चन
यदा चायं न बिभेति यदा चास्मान् न बिभ्यति
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा
यदा न कुरुते भावं सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
कामबन्धनम् एवैकं नान्यद् अस्तीह बन्धनम्
कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते
कामतो मुच्यमानस् तु धूम्राभ्राद् इव चन्द्रमाः
विरजाः कालम् आकाङ्क्षन् धीरो धैर्येण वर्तते
आपूर्यमाणम् अचलप्रतिष्ठं; समुद्रम् आपः प्रविशन्ति यद्वत्

12243009c
12243010a
12243010c
12243011a
12243011c
12243012a
12243012c
12243013a
12243013c
12243014a
12243014c
12243015a
12243015c
12243016a
12243016c
12243017a
12243017c
12243018a
12243018c
12243019a
12243019c
12243020a
12243020c
12243021a
12243021c
12243022a
12243022c
12243023a
12243023c
12244001
12244001a
12244001c
12244002a
12244002c
12244003a
12244003c
12244004a
12244004c
12244005a
12244005c
12244006a
12244006c
12244007a
12244007c
12244008a
12244008c
12244009a
12244009c
12244010a
12244010c
12244011a
12244011c
12244012a
12244012c
12245001
12245001a
12245001c
12245002a
12245002c
12245003a

स कामकान्तो न तु कामकामः; स वै लोकात् स्वर्गम् उपैति देही


वेदस्योपनिषत् सत्यं सत्यस्योपनिषद् दमः
दमस्योपनिषद् दानं दानस्योपनिषत् तपः
तपसोपनिषत् त्यागस् त्यागस्योपनिषत् सुखम्
सुखस्योपनिषत् स्वर्गः स्वर्गस्योपनिषच् छमः
क्लेदनं शोकमनसोः संतापं तृष्णया सह
सत्त्वम् इच्छसि संतोषाच् छान्तिलक्षणम् उत्तमम्
विशोको निर्ममः शान्तः प्रसन्नात्मात्मवित्तमः
षड्भिर् लक्षणवान् एतैः समग्रः पुनर् एष्यति
षड्भिः सत्त्वगुणोपेतैः प्राज्ञैर् अधिकमन्त्रिभिः
ये विदुः प्रेत्य चात्मानम् इहस्थांस् तांस् तथा विदुः
अकृत्रिमम् असंहार्यं प्राकृतं निरुपस्कृतम्
अध्यात्मं सुकृतप्रज्ञः सुखम् अव्ययम् अश्नुते
निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः
याम् अयं लभते तुष्टिं सा न शक्यम् अतो ऽन्यथा
येन तृप्यत्य् अभुञ्जानो येन तुष्यत्य् अवित्तवान्
येनास्नेहो बलं धत्ते यस् तं वेद स वेदवित्
संगोप्य ह्य् आत्मनो द्वाराण्य् अपिधाय विचिन्तयन्
यो ह्य् आस्ते ब्राह्मणः शिष्टः स आत्मरतिर् उच्यते
समाहितं परे तत्त्वे क्षीणकामम् अवस्थितम्
सर्वतः सुखम् अन्वेति वपुश् चान्द्रमसं यथा
सविशेषाणि भूतानि गुणांश् चाभजतो मुनेः
सुखेनापोह्यते दुःखं भास्करेण तमो यथा
तम् अतिक्रान्तकर्माणम् अतिक्रान्तगुणक्षयम्
ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः
स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते
इन्द्रियाणीन्द्रियार्थांश् च शरीरस्थो ऽतिवर्तते
कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम्
पुनरावर्तनं नास्ति संप्राप्तस्य परात् परम्
व्यास उवाच
द्वंद्वानि मोक्षजिज्ञासुर् अर्थधर्माव् अनुष्ठितः
वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वम् इदं महत्
आकाशं मारुतो ज्योतिर् आपः पृथ्वी च पञ्चमी
भावाभावौ च कालश् च सर्वभूतेषु पञ्चसु
अन्तरात्मकम् आकाशं तन्मयं श्रोत्रम् इन्द्रियम्
तस्य शब्दं गुणं विद्यान् मूर्तिशास्त्रविधानवित्
चरणं मारुतात्मेति प्राणापानौ च तन्मयौ
स्पर्शनं चेन्द्रियं विद्यात् तथा स्पर्शं च तन्मयम्
ततः पाकः प्रकाशश् च ज्योतिश् चक्षुश् च तन्मयम्
तस्य रूपं गुणं विद्यात् तमो ऽन्ववसितात्मकम्
प्रक्लेदः क्षुद्रता स्नेह इत्य् आपो ह्य् उपदिश्यते
रसनं चेन्द्रियं जिह्वा रसश् चापां गुणो मतः
संघातः पार्थिवो धातुर् अस्थिदन्तनखानि च
श्मश्रु लोम च केशाश् च सिराः स्नायु च चर्म च
इन्द्रियं घ्राणसंज्ञानं नासिकेत्य् अभिधीयते
गन्धश् चैवेन्द्रियार्थो ऽयं विज्ञेयः पृथिवीमयः
उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चोत्तराः
पञ्चानां भूतसंघानां संततिं मुनयो विदुः
मनो नवमम् एषां तु बुद्धिस् तु दशमी स्मृता
एकादशो ऽन्तरात्मा च सर्वतः पर उच्यते
व्यवसायात्मिका बुद्धिर् मनो व्याकरणात्मकम्
कर्मानुमानाद् विज्ञेयः स जीवः क्षेत्रसंज्ञकः
एभिः कालाष्टमैर् भावैर् यः सर्वैः सर्वम् अन्वितम्
पश्यत्य् अकलुषं प्राज्ञः स मोहं नानुवर्तते
व्यास उवाच
शरीराद् विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम्
कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः
यथा मरीच्यः सहिताश् चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः
देहैर् विमुक्ता विचरन्ति लोकांस्; तथैव सत्त्वान्य् अतिमानुषाणि
प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते

12245003c
12245004a
12245004c
12245005a
12245005c
12245006a
12245006c
12245007a
12245007c
12245008a
12245008c
12245009a
12245009c
12245010a
12245010c
12245011a
12245011c
12245012a
12245012c
12245013a
12245013c
12245014a
12245014c
12246001
12246001a
12246001c
12246002a
12246002c
12246003a
12246003c
12246004a
12246004c
12246005a
12246005c
12246006a
12246006c
12246007a
12246007c
12246008a
12246008c
12246009a
12246009c
12246010a
12246010c
12246011a
12246011c
12246012a
12246012c
12246013a
12246013c
12246014a
12246014c
12246015a
12246015c
12247001
12247001a
12247001c
12247002a
12247002c
12247003a

सत्त्ववांस् तु तथा सत्त्वं प्रतिरूपं प्रपश्यति


तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः
स्वेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः
स्वपतां जाग्रतां चैव सर्वेषाम् आत्मचिन्तितम्
प्रधानद्वैधयुक्तानां जहतां कर्मजं रजः
यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि
वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम्
तेषां नित्यं सदानित्यो भूतात्मा सततं गुणैः
सप्तभिस् त्व् अन्वितः सूक्ष्मैश् चरिष्णुर् अजरामरः
मनोबुद्धिपराभूतः स्वदेहपरदेहवित्
स्वप्नेष्व् अपि भवत्य् एष विज्ञाता सुखदुःखयोः
तत्रापि लभते दुःखं तत्रापि लभते सुखम्
क्रोधलोभौ तु तत्रापि कृत्वा व्यसनम् अर्छति
प्रीणितश् चापि भवति महतो ऽर्थान् अवाप्य च
करोति पुण्यं तत्रापि जाग्रन्न् इव च पश्यति
तम् एवम् अतितेजोंशं भूतात्मानं हृदि स्थितम्
तमोरजोभ्याम् आविष्टा नानुपश्यन्ति मूर्तिषु
शास्त्रयोगपरा भूत्वा स्वम् आत्मानं परीप्सवः
अनुच्छ्वासान्य् अमूर्तीनि यानि वज्रोपमान्य् अपि
पृथग्भूतेषु सृष्टेषु चतुर्ष्व् आश्रमकर्मसु
समाधौ योगम् एवैतच् छाण्डिल्यः शमम् अब्रवीत्
विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम्
प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति
व्यास उवाच
हृदि कामद्रुमश् चित्रो मोहसंचयसंभवः
क्रोधमानमहास्कन्धो विवित्सापरिमोचनः
तस्य चाज्ञानम् आधारः प्रमादः परिषेचनम्
सो ऽभ्यसूयापलाशो हि पुरादुष्कृतसारवान्
संमोहचिन्ताविटपः शोकशाखो भयंकरः
मोहनीभिः पिपासाभिर् लताभिः परिवेष्टितः
उपासते महावृक्षं सुलुब्धास् तं फलेप्सवः
आयासैः संयतः पाशैः फलानि परिवेष्टयन्
यस् तान् पाशान् वशे कृत्वा तं वृक्षम् अपकर्षति
गतः स दुःखयोर् अन्तं यतमानस् तयोर् द्वयोः
संरोहत्य् अकृतप्रज्ञः संतापेन हि पादपम्
स तम् एव ततो हन्ति विषं ग्रस्तम् इवातुरम्
तस्यानुशयमूलस्य मूलम् उद्ध्रियते बलात्
त्यागाप्रमादाकृतिना साम्येन परमासिना
एवं यो वेद कामस्य केवलं परिकर्षणम्
वधं वै कामशास्त्रस्य स दुःखान्य् अतिवर्तते
शरीरं पुरम् इत्य् आहुः स्वामिनी बुद्धिर् इष्यते
तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम्
इन्द्रियाणि जनाः पौरास् तदर्थं तु परा कृतिः
तत्र द्वौ दारुणौ दोषौ तमो नाम रजस् तथा
यदर्थम् उपजीवन्ति पौराः सहपुरेश्वराः
अद्वारेण तम् एवार्थं द्वौ दोषाव् उपजीवतः
तत्र बुद्धिर् हि दुर्धर्षा मनः साधर्म्यम् उच्यते
पौराश् चापि मनस् त्रस्तास् तेषाम् अपि चला स्थितिः
यदर्थं बुद्धिर् अध्यास्ते न सो ऽर्थः परिषीदति
यदर्थं पृथग् अध्यास्ते मनस् तत् परिषीदति
पृथग्भूतं यदा बुद्ध्या मनो भवति केवलम्
तत्रैनं विवृतं शून्यं रजः पर्यवतिष्ठते
तन् मनः कुरुते सख्यं रजसा सह संगतम्
तं चादाय जनं पौरं रजसे संप्रयच्छति
भीष्म उवाच
भूतानां गुणसंख्यानं भूयः पुत्र निशामय
द्वैपायनमुखाद् भ्रष्टं श्लाघया परयानघ
दीप्तानलनिभः प्राह भगवान् धूम्रवर्चसे
ततो ऽहम् अपि वक्ष्यामि भूयः पुत्र निदर्शनम्
भूमेः स्थैर्यं पृथुत्वं च काठिन्यं प्रसवात्मता

12247003c
12247004a
12247004c
12247005a
12247005c
12247006a
12247006c
12247007a
12247007c
12247008a
12247008c
12247009a
12247009c
12247010a
12247010c
12247011
12247011a
12247011c
12247012
12247012a
12247012c
12247013a
12247013c
12248001
12248001a
12248001c
12248002a
12248002c
12248003a
12248003c
12248004a
12248004c
12248005a
12248005c
12248006a
12248006c
12248007
12248007a
12248007c
12248008a
12248008c
12248009a
12248009c
12248010a
12248010c
12248011a
12248011c
12248012a
12248012c
12248013a
12248013c
12248014a
12248014c
12248015a
12248015c
12248016a
12248016c
12248017a
12248017c
12248018a

गन्धो गुरुत्वं शक्तिश् च संघातः स्थापना धृतिः


अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता
जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा
अग्नेर् दुर्धर्षता तेजस् तापः पाकः प्रकाशनम्
शौचं रागो लघुस् तैक्ष्ण्यं दशमं चोर्ध्वभागिता
वायोर् अनियमः स्पर्शो वादस्थानं स्वतन्त्रता
बलं शैघ्र्यं च मोहश् च चेष्टा कर्मकृता भवः
आकाशस्य गुणः शब्दो व्यापित्वं छिद्रतापि च
अनाश्रयम् अनालम्बम् अव्यक्तम् अविकारिता
अप्रतीघातता चैव भूतत्वं विकृतानि च
गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतात्मभाविताः
चलोपपत्तिर् व्यक्तिश् च विसर्गः कल्पना क्षमा
सद् असच् चाशुता चैव मनसो नव वै गुणाः
इष्टानिष्टविकल्पश् च व्यवसायः समाधिता
संशयः प्रतिपत्तिश् च बुद्धौ पञ्चेह ये गुणाः
युधिष्ठिर उवाच
कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः
एतन् मे सर्वम् आचक्ष्व सूक्ष्मज्ञानं पितामह
भीष्म उवाच
आहुः षष्टिं भूतगुणान् वै; भूतविशिष्टा नित्यविषक्ताः
भूतविषक्ताश् चाक्षरसृष्टाः; पुत्र न नित्यं तद् इह वदन्ति
तत् पुत्र चिन्ताकलितं यद् उक्तम्; अनागतं वै तव संप्रतीह
भूतार्थतत्त्वं तद् अवाप्य सर्वं; भूतप्रभावाद् भव शान्तबुद्धिः
युधिष्ठिर उवाच
य इमे पृथिवीपालाः शेरते पृथिवीतले
पृतनामध्य एते हि गतसत्त्वा महाबलाः
एकैकशो भीमबला नागायुतबलास् तथा
एते हि निहताः संख्ये तुल्यतेजोबलैर् नरैः
नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा
विक्रमेणोपसंपन्नास् तेजोबलसमन्विताः
अथ चेमे महाप्राज्ञ शेरते हि गतासवः
मृता इति च शब्दो ऽयं वर्तत्य् एषु गतासुषु
इमे मृता नृपतयः प्रायशो भीमविक्रमाः
तत्र मे संशयो जातः कुतः संज्ञा मृता इति
कस्य मृत्युः कुतो मृत्युः केन मृत्युर् इह प्रजाः
हरत्य् अमरसंकाश तन् मे ब्रूहि पितामह
भीष्म उवाच
पुरा कृतयुगे तात राजासीद् अविकम्पकः
स शत्रुवशम् आपन्नः संग्रामे क्षीणवाहनः
तत्र पुत्रो हरिर् नाम नारायणसमो बले
स शत्रुभिर् हतः संख्ये सबलः सपदानुगः
स राजा शत्रुवशगः पुत्रशोकसमन्वितः
यदृच्छयाशान्तिपरो ददर्श भुवि नारदम्
स तस्मै सर्वम् आचष्ट यथा वृत्तं जनेश्वरः
शत्रुभिर् ग्रहणं संख्ये पुत्रस्य मरणं तथा
तस्य तद् वचनं श्रुत्वा नारदो ऽथ तपोधनः
आख्यानम् इदम् आचष्ट पुत्रशोकापहं तदा
राजञ् शृणु समाख्यानम् अद्येदं बहुविस्तरम्
यथा वृत्तं श्रुतं चैव मयापि वसुधाधिप
प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः
अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः
न ह्य् अन्तरम् अभूत् किं चित् क्व चिज् जन्तुभिर् अच्युत
निरुच्छ्वासम् इवोन्नद्धं त्रैलोक्यम् अभवन् नृप
तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते
चिन्तयन् नाध्यगच्छच् च संहारे हेतुकारणम्
तस्य रोषान् महाराज खेभ्यो ऽग्निर् उदतिष्ठत
तेन सर्वा दिशो राजन् ददाह स पितामहः
ततो दिवं भुवं खं च जगच् च सचराचरम्
ददाह पावको राजन् भगवत्कोपसंभवः
तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च

12248018c
12248019a
12248019c
12248020a
12248020c
12248021a
12248021c
12249001
12249001a
12249001c
12249002a
12249002c
12249003
12249003a
12249003c
12249004a
12249004c
12249005a
12249005c
12249006
12249006a
12249006c
12249007a
12249007c
12249008a
12249008c
12249009a
12249009c
12249010a
12249010c
12249011a
12249011c
12249012a
12249012c
12249013
12249013a
12249013c
12249014a
12249014c
12249015a
12249015c
12249016a
12249016c
12249017a
12249017c
12249018a
12249018c
12249019a
12249019c
12249020a
12249020c
12249021a
12249021c
12249022a
12249022c
12250001
12250001a
12250001c
12250002a
12250002c

महता कोपवेगेन कुपिते प्रपितामहे


ततो हरिजटः स्थाणुर् वेदाध्वरपतिः शिवः
जगाद शरणं देवो ब्रह्माणं परवीरहा
तस्मिन्न् अभिगते स्थाणौ प्रजानां हितकाम्यया
अब्रवीद् वरदो देवो ज्वलन्न् इव तदा शिवम्
करवाण्य् अद्य कं कामं वरार्हो ऽसि मतो मम
कर्ता ह्य् अस्मि प्रियं शम्भो तव यद् धृदि वर्तते
स्थाणुर् उवाच
प्रजासर्गनिमित्तं मे कार्यवत्ताम् इमां प्रभो
विद्धि सृष्टास् त्वया हीमा मा कुप्यासां पितामह
तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः
ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो
प्रजापतिर् उवाच
न कुप्ये न च मे कामो न भवेरन् प्रजा इति
लाघवार्थं धरण्यास् तु ततः संहार इष्यते
इयं हि मां सदा देवी भारार्ता समचोदयत्
संहारार्थं महादेव भारेणाप्सु निमज्जति
यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन्
संहारम् आसां वृद्धानां ततो मां क्रोध आविशत्
स्थाणुर् उवाच
संहारान्तं प्रसीदस्व मा क्रुधस् त्रिदशेश्वर
मा प्रजाः स्थावरं चैव जङ्गमं च विनीनशः
पल्वलानि च सर्वाणि सर्वं चैव तृणोलपम्
स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम्
तद् एतद् भस्मसाद् भूतं जगत् सर्वम् उपप्लुतम्
प्रसीद भगवन् साधो वर एष वृतो मया
नष्टा न पुनर् एष्यन्ति प्रजा ह्य् एताः कथं चन
तस्मान् निवर्त्यताम् एतत् तेजः स्वेनैव तेजसा
उपायम् अन्यं संपश्य प्रजानां हितकाम्यया
यथेमे जन्तवः सर्वे निवर्तेरन् परंतप
अभावम् अभिगच्छेयुर् उत्सन्नप्रजनाः प्रजाः
अधिदैवनियुक्तो ऽस्मि त्वया लोकेष्व् इहेश्वर
त्वद्भवं हि जगन्नाथ जगत् स्थावरजङ्गमम्
प्रसाद्य त्वां महादेव याचाम्य् आवृत्तिजाः प्रजाः
नारद उवाच
श्रुत्वा तु वचनं देवः स्थाणोर् नियतवाङ्मनाः
तेजस् तत् स्वं निजग्राह पुनर् एवान्तरात्मना
ततो ऽग्निम् उपसंगृह्य भगवा&l लोकपूजितः
प्रवृत्तिं च निवृत्तिं च कल्पयाम् आस वै प्रभुः
उपसंहरतस् तस्य तम् अग्निं रोषजं तदा
प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः
कृष्णा रक्ताम्बरधरा रक्तनेत्रतलान्तरा
दिव्यकुण्डलसंपन्ना दिव्याभरणभूषिता
सा विनिःसृत्य वै खेभ्यो दक्षिणाम् आश्रिता दिशम्
ददृशाते ऽथ तौ कन्यां देवौ विश्वेश्वराव् उभौ
ताम् आहूय तदा देवो लोकानाम् आदिर् ईश्वरः
मृत्यो इति महीपाल जहि चेमाः प्रजा इति
त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च
तस्मात् संहर सर्वास् त्वं प्रजाः सजडपण्डिताः
अविशेषेण चैव त्वं प्रजाः संहर भामिनि
मम त्वं हि नियोगेन श्रेयः परम् अवाप्स्यसि
एवम् उक्ता तु सा देवी मृत्युः कमलमालिनी
प्रदध्यौ दुःखिता बाला साश्रुपातम् अतीव हि
पाणिभ्यां चैव जग्राह तान्य् अश्रूणि जनेश्वरः
मानवानां हितार्थाय ययाचे पुनर् एव च
नारद उवाच
विनीय दुःखम् अबला सा त्व् अतीवायतेक्षणा
उवाच प्राञ्जलिर् भूत्वा लतेवावर्जिता तदा
त्वया सृष्टा कथं नारी मादृशी वदतां वर
रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी

12250003a
12250003c
12250004a
12250004c
12250005a
12250005c
12250006a
12250006c
12250007a
12250007c
12250008a
12250008c
12250009
12250009a
12250009c
12250010a
12250010c
12250011
12250011a
12250011c
12250012a
12250012c
12250013a
12250013c
12250014a
12250014c
12250015a
12250015c
12250016a
12250016c
12250017a
12250017c
12250018a
12250018c
12250019a
12250019c
12250020a
12250020c
12250021a
12250021c
12250022a
12250022c
12250023a
12250023c
12250023e
12250024a
12250024c
12250025a
12250025c
12250026a
12250026c
12250027a
12250027c
12250028a
12250028c
12250029a
12250029c
12250030a
12250030c
12250031a

bibhemy aham adharmasya dharmyam Adiza karma me


त्वं मां भीताम् अवेक्षस्व शिवेनेश्वर चक्षुषा
बालान् वृद्धान् वयःस्थांश् च न हरेयम् अनागसः
प्राणिनः प्राणिनाम् ईश नमस् ते ऽभिप्रसीद मे
प्रियान् पुत्रान् वयस्यांश् च bhrAtqn mAtqH pitqn अपि
अपध्यास्यन्ति यद् देव मृतांस् तेषां बिभेम्य् अहम्
कृपणाश्रुपरिक्लेदो दहेन् मां शाश्वतीः समाः
तेभ्यो ऽहं बलवद् भीता शरणं त्वाम् उपागता
यमस्य भवने देव यात्य् अन्ते पापकर्मिणः
प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो
एतम् इच्छाम्य् अहं कामं त्वत्तो लोकपितामह
इच्छेयं त्वत्प्रसादाच् च तपस् तप्तुं सुरेश्वर
पितामह उवाच
मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना
गच्छ संहर सर्वास् त्वं प्रजा मा च विचारय
एतद् एवम् अवश्यं हि भविता नैतद् अन्यथा
क्रियताम् अनवद्याङ्गि यथोक्तं मद्वचो ऽनघे
नारद उवाच
एवम् उक्ता महाबाहो मृत्युः परपुरंजय
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी
पुनः पुनर् अथोक्ता सा गतसत्त्वेव भामिनी
तूष्णीम् आसीत् ततो देवो देवानाम् ईश्वरेश्वरः
प्रससाद किल ब्रह्मा स्वयम् एवात्मनात्मवान्
स्मयमानश् च लोकेशो लोकान् सर्वान् अवैक्षत
निवृत्तरोषे तस्मिंस् तु भगवत्य् अपराजिते
सा कन्यापजगामास्य समीपाद् इति नः श्रुतम्
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा
त्वरमाणेव राजेन्द्र मृत्युर् धेनुकम् अभ्ययात्
सा तत्र परमं देवी तपो ऽचरत दुश्चरम्
समा ह्य् एकपदे तस्थौ दश पद्मानि पञ्च च
तां तथा कुर्वतीं तत्र तपः परमदुश्चरम्
पुनर् एव महातेजा ब्रह्मा वचनम् अब्रवीत्
कुरुष्व मे वचो मृत्यो तद् अनादृत्य सत्वरा
तथैवैकपदे तात पुनर् अन्यानि सप्त सा
तस्थौ पद्मानि षट् चैव पञ्च द्वे चैव मानद
भूयः पद्मायुतं तात मृगैः सह चचार सा
पुनर् गत्वा ततो राजन् मौनम् आतिष्ठद् उत्तमम्
अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव
ततो जगाम सा कन्या कौशिकीं भरतर्षभ
तत्र वायुजलाहारा चचार नियमं पुनः
ततो ययौ महाभागा गङ्गां मेरुं च केवलम्
तस्थौ दार्व् इव निश्चेष्टा भूतानां हितकाम्यया
ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे
तत्राङ्गुष्ठेन राजेन्द्र निखर्वम् अपरं ततः
तस्थौ पितामहं चैव तोषयाम् आस यत्नतः
ततस् ताम् अब्रवीत् तत्र लोकानां प्रभवाप्ययः
किम् इदं वर्तते पुत्रि क्रियतां तद् वचो मम
ततो ऽब्रवीत् पुनर् मृत्युर् भगवन्तं पितामहम्
न हरेयं प्रजा देव पुनस् त्वाहं प्रसादये
ताम् अधर्मभयत्रस्तां पुनर् एव च याचतीम्
तदाब्रवीद् देवदेवो निगृह्येदं वचस् ततः
अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे
मया ह्य् उक्तं मृषा भद्रे भविता नेह किं चन
धर्मः सनातनश् च त्वाम् इहैवानुप्रवेक्ष्यते
अहं च विबुधाश् चैव त्वद्धिते निरताः सदा
इमम् अन्यं च ते कामं ददामि मनसेप्सितम्
न त्वा दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः
पुरुषेषु च रूपेण पुरुषस् त्वं भविष्यसि
स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम्
सैवम् उक्ता महाराज कृताञ्जलिर् उवाच ह

12250031c
12250032a
12250032c
12250033a
12250033c
12250034a
12250034c
12250035a
12250035c
12250036a
12250036c
12250037a
12250037c
A
12250038a
12250038c
12250039a
12250039c
12250040a
12250040c
12250041a
12250041c
12251001
12251001a
12251001c
12251002a
12251002c
12251003
12251003a
12251003c
12251004a
12251004c
12251004e
12251005a
12251005c
12251006a
12251006c
12251007a
12251007c
12251008a
12251008c
12251009a
12251009c
12251010a
12251010c
12251011a
12251011c
12251011e
12251012a
12251012c
12251012e
12251013a
12251013c
12251014a
12251014c
12251015a
12251015c
12251016a
12251016c
12251017a

पुनर् एव महात्मानं नेति देवेशम् अव्ययम्


ताम् अब्रवीत् तदा देवो मृत्यो संहर मानवान्
अधर्मस् ते न भविता तथा ध्यास्याम्य् अहं शुभे
यान् अश्रुबिन्दून् पतितान् अपश्यं; ये पाणिभ्यां धारितास् ते पुरस्तात्
ते व्याधयो मानवान् घोररूपाः; प्राप्ते काले पीडयिष्यन्ति मृत्यो
सर्वेषां त्वं प्राणिनाम् अन्तकाले; कामक्रोधौ सहितौ योजयेथाः
एवं धर्मस् त्वाम् उपैष्यत्य् अमेयो; न चाधर्मं लप्स्यसे तुल्यवृत्तिः
एवं धर्मं पालयिष्यस्य् अथोक्तं; न चात्मानं मज्जयिष्यस्य् अधर्मे
तस्मात् कामं रोचयाभ्यागतं त्वं; संयोज्याथो संहरस्वेह जन्तून्
सा वै तदा मृत्युसंज्ञापदेशाच्; छापाद् भीता बाढम् इत्य् अब्रवीत् तम्
अथो प्राणान् प्राणिनाम् अन्तकाले; कामक्रोधौ प्राप्य निर्मोह्य हन्ति
मृत्योर् ये ते व्याधयश् चाश्रुपाता; मनुष्याणां रुज्यते यैः शरीरम्
सर्वेषां वै प्राणिनां प्राणनान्ते; तस्माच् छोकं मा कृथा बुध्य बुद्ध्य्
सर्वे देवाः प्राणिनां प्राणनान्ते; गत्वा वृत्ताः संनिवृत्तास् तथैव
एवं सर्वे मानवाः प्राणनान्ते; गत्वावृत्ता देववद् राजसिंह
वायुर् भीमो भीमनादो महौजाः; सर्वेषां च प्राणिनां प्राणभूतः
नानावृत्तिर् देहिनां देहभेदे; तस्माद् वायुर् देवदेवो विशिष्टः
सर्वे देवा मर्त्यसंज्ञाविशिष्टाः; सर्वे मर्त्या देवसंज्ञाविशिष्टाः
तस्मात् पुत्रं मा शुचो राजसिंह; पुत्रः स्वर्गं प्राप्य ते मोदते ह
एवं मृत्युर् देवसृष्टा प्रजानां; प्राप्ते काले संहरन्ती यथावत्
तस्याश् चैव व्याधयस् ते ऽश्रुपाताः; प्राप्ते काले संहरन्तीह जन्तून्
युधिष्ठिर उवाच
इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः
को ऽयं धर्मः कुतो धर्मस् तन् मे ब्रूहि पितामह
धर्मो न्व् अयम् इहार्थः किम् अमुत्रार्थो ऽपि वा भवेत्
उभयार्थो ऽपि वा धर्मस् तन् मे ब्रूहि पितामह
भीष्म उवाच
सदाचारः स्मृतिर् वेदास् त्रिविधं धर्मलक्षणम्
चतुर्थम् अर्थम् इत्य् आहुः कवयो धर्मलक्षणम्
अपि ह्य् उक्तानि कर्माणि व्यवस्यन्त्य् उत्तरावरे
लोकयात्रार्थम् एवेह धर्मस्य नियमः कृतः
ubhayatra sukhodarka iha caiva paratra ca
अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति
न च पापकृतः पापान् मुच्यन्ते के चिद् आपदि
अपापवादी भवति यदा भवति धर्मवित्
धर्मस्य निष्ठा स्वाचारस् तम् एवाश्रित्य भोत्स्यसे
यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः
रमते निर्हरन् स्तेनः परवित्तम् अराजके
यदास्य तद् धरन्त्य् अन्ये तदा राजानम् इच्छति
तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर् धनैः
अभीतः शुचिर् अभ्येति राजद्वारम् अशङ्कितः
न हि दुश्चरितं किं चिद् अन्तरात्मनि पश्यति
सत्यस्य वचनं साधु न सत्याद् विद्यते परम्
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम्
अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक् पृथक्
अद्रोहम् अविसंवादं प्रवर्तन्ते तदाश्रयाः
ते चेन् मिथो ऽधृतिं कुर्युर् विनश्येयुर् असंशयम्
न हर्तव्यं परधनम् इति धर्मः सनातनः
मन्यन्ते बलवन्तस् तं दुर्बलैः संप्रवर्तितम्
यदा नियतिदौर्बल्यम् अथैषाम् एव रोचते
न ह्य् अत्यन्तं बलयुता भवन्ति सुखिनो ऽपि वा
तस्माद् अनार्जवे बुद्धिर् न कार्या ते कथं चन
असाधुभ्यो ऽस्य न भयं न चोरेभ्यो न राजतः
न किं चित् कस्य चित् कुर्वन् निर्भयः शुचिर् आवसेत्
सर्वतः शङ्कते स्तेनो मृगो ग्रामम् इवेयिवान्
बहुधाचरितं पापम् अन्यत्रैवानुपश्यति
मुदितः शुचिर् अभ्येति सर्वतो निर्भयः सदा
न हि दुश्चरितं किं चिद् आत्मनो ऽन्येषु पश्यति
दातव्यम् इत्य् अयं धर्म उक्तो भूतहिते रतैः

12251017c
12251018a
12251018c
12251019a
12251019c
12251020a
12251020c
12251021a
12251021c
12251022a
12251022c
12251023a
12251023c
12251024a
12251024c
12251025a
12251025c
12251026a
12251026c
12252001
12252001a
12252001c
12252002a
12252002c
12252003a
12252003c
12252004a
12252004c
12252005a
12252005c
12252006a
12252006c
12252007a
12252007c
12252008a
12252008c
12252009a
12252009c
12252010a
12252010c
12252011a
12252011c
12252012a
12252012c
12252013a
12252013c
12252014a
12252014c
12252015a
12252015c
12252016a
12252016c
12252017a
12252017c
12252018a
12252018c
12252019a
12252019c
12252020a
12252020c

तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम्


यदा नियतिकार्पण्यम् अथैषाम् एव रोचते
न ह्य् अत्यन्तं धनवन्तो भवन्ति सुखिनो ऽपि वा
यद् अन्यैर् विहितं नेच्छेद् आत्मनः कर्म पूरुषः
न तत् परेषु कुर्वीत जानन्न् अप्रियम् आत्मनः
यो ऽन्यस्य स्याद् उपपतिः स कं किं वक्तुम् अर्हति
यद् अन्यस् तस्य तत् कुर्यान् न मृष्येद् इति मे मतिः
जीवितुं यः स्वयं चेच्छेत् कथं सो ऽन्यं प्रघातयेत्
यद् यद् आत्मन इच्छेत तत् परस्यापि चिन्तयेत्
अतिरिक्तैः संविभजेद् भोगैर् अन्यान् अकिंचनान्
एतस्मात् कारणाद् धात्रा कुसीदं संप्रवर्तितम्
यस्मिंस् तु देवाः समये संतिष्ठेरंस् तथा भवेत्
अथ चेल् लाभसमये स्थितिर् धर्मे ऽपि शोभना
सर्वं प्रियाभ्युपगतं धर्मम् आहुर् मनीषिणः
पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर
लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा
सूक्ष्मधर्मार्थनियतं सतां चरितम् उत्तमम्
धर्मलक्षणम् आख्यातम् एतत् ते कुरुसत्तम
तस्माद् अनार्जवे बुद्धिर् न कार्या ते कथं चन
युधिष्ठिर उवाच
सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम्
प्रतिभा त्व् अस्ति मे का चित् तां ब्रूयाम् अनुमानतः
भूयांसो हृदये ये मे प्रश्नास् ते व्याहृतास् त्वया
इमम् अन्यं प्रवक्ष्यामि न राजन् विग्रहाद् इव
इमानि हि प्रापयन्ति सृजन्त्य् उत्तारयन्ति च
न धर्मः परिपाठेन शक्यो भारत वेदितुम्
अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः
आपदस् तु कथं शक्याः परिपाठेन वेदितुम्
सदाचारो मतो धर्मः सन्तस् त्व् आचारलक्षणाः
साध्यासाध्यं कथं शक्यं सदाचारो ह्य् अलक्षणम्
दृश्यते धर्मरूपेण अधर्मं प्राकृतश् चरन्
धर्मं चाधर्मरूपेण कश् चिद् अप्राकृतश् चरन्
पुनर् अस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः
वेदवादाश् चानुयुगं ह्रसन्तीति ह नः श्रुतम्
अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे ऽपरे
अन्ये कलियुगे धर्मा यथाशक्तिकृता इव
आम्नायवचनं सत्यम् इत्य् अयं लोकसंग्रहः
आम्नायेभ्यः परं वेदाः प्रसृता विश्वतोमुखाः
ते चेत् सर्वे प्रमाणं वै प्रमाणं तन् न विद्यते
प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः
धर्मस्य ह्रियमाणस्य बलवद्भिर् दुरात्मभिः
या या विक्रियते संस्था ततः सापि प्रणश्यति
विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा
अणीयान् क्षुरधाराया गरीयान् पर्वताद् अपि
गन्धर्वनगराकारः प्रथमं संप्रदृश्यते
अन्वीक्ष्यमाणः कविभिः पुनर् गच्छत्य् अदर्शनम्
निपानानीव गोभ्याशे क्षेत्रे कुल्येव भारत
स्मृतो ऽपि शाश्वतो धर्मो विप्रहीणो न दृश्यते
कामाद् अन्ये क्षयाद् अन्ये कारणैर् अपरैस् तथा
असन्तो हि वृथाचारं भजन्ते बहवो ऽपरे
धर्मो भवति स क्षिप्रं विलीनस् त्व् एव साधुषु
अन्ये तान् आहुर् उन्मत्तान् अपि चावहसन्त्य् उत
महाजना ह्य् उपावृत्ता राजधर्मं समाश्रिताः
न हि सर्वहितः कश् चिद् आचारः संप्रदृश्यते
तेनैवान्यः प्रभवति सो ऽपरं बाधते पुनः
दृश्यते चैव स पुनस् तुल्यरूपो यदृच्छया
येनैवान्यः प्रभवति सो ऽपरान् अपि बाधते
आचाराणाम् अनैकाग्र्यं सर्वेषाम् एव लक्षयेत्
चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः
तेनाचारेण पूर्वेण संस्था भवति शाश्वती

12253001
12253001a
12253001c
12253002a
12253002c
12253003a
12253003c
12253004a
12253004c
12253005a
12253005c
12253006a
12253006c
12253007a
12253007c
12253008a
12253008c
12253009a
12253009c
12253010a
12253010c
12253011a
12253011c
12253012
12253012a
12253012c
12253013
12253013a
12253013c
12253014a
12253014c
12253015a
12253015c
12253016a
12253016c
12253017a
12253017c
12253018a
12253018c
12253019a
12253019c
12253020a
12253020c
12253021a
12253021c
12253022a
12253022c
12253023a
12253023c
12253024a
12253024c
12253025a
12253025c
12253026a
12253026c
12253027a
12253027c
12253028a
12253028c
12253029a

भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
तुलाधारस्य वाक्यानि धर्मे जाजलिना सह
वने वनचरः कश् चिज् जाजलिर् नाम वै द्विजः
सागरोद्देशम् आगम्य तपस् तेपे महातपाः
नियतो नियताहारश् चीराजिनजटाधरः
मलपङ्कधरो धीमान् बहून् वर्षगणान् मुनिः
स कदा चिन् महातेजा जलवासो महीपते
चचार लोकान् विप्रर्षिः प्रेक्षमाणो मनोजवः
स चिन्तयाम् आस मुनिर् जलमध्ये कदा चन
विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम्
न मया सदृशो ऽस्तीह लोके स्थावरजङ्गमे
अप्सु वैहायसं गच्छेन् मया यो ऽन्यः सहेति वै
स दृश्यमानो रक्षोभिर् जलमध्ये ऽवदत् ततः
अब्रुवंश् च पिशाचास् तं नैवं त्वं वक्तुम् अर्हसि
तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः
सो ऽप्य् एवं नार्हते वक्तुं यथा त्वं द्विजसत्तम
इत्य् उक्तो जाजलिर् भूतैः प्रत्युवाच महातपाः
पश्येयं तम् अहं प्राज्ञं तुलाधारं यशस्विनम्
इति ब्रुवाणं तम् ऋषिं रक्षांस्य् उद्धृत्य सागरात्
अब्रुवन् गच्छ पन्थानम् आस्थायेमं द्विजोत्तम
इत्य् उक्तो जाजलिर् भूतैर् जगाम विमनास् तदा
वाराणस्यां तुलाधारं समासाद्याब्रवीद् वचः
युधिष्ठिर उवाच
किं कृतं सुकृतं कर्म तात जाजलिना पुरा
येन सिद्धिं परां प्राप्तस् तन् नो व्याख्यातुम् अर्हसि
भीष्म उवाच
अतीव तपसा युक्तो घोरेण स बभूव ह
नद्युपस्पर्शनरतः सायं प्रातर् महातपाः
अग्नीन् परिचरन् सम्यक् स्वाध्यायपरमो द्विजः
वानप्रस्थविधानज्ञो जाजलिर् ज्वलितः श्रिया
सत्ये तपसि तिष्ठन् स न च धर्मम् अवैक्षत
वर्षास्व् आकाशशायी स हेमन्ते जलसंश्रयः
वतातपसहो ग्रीष्मे न च धर्मम् अविन्दत
दुःखशय्याश् च विविधा भूमौ च परिवर्तनम्
ततः कदा चित् स मुनिर् वर्षास्व् आकाशम् आस्थितः
अन्तरिक्षाज् जलं मूर्ध्ना प्रत्यगृह्णान् मुहुर् मुहुः
अथ तस्य जटाः क्लिन्ना बभूवुर् ग्रथिताः प्रभो
अरण्यगमनान् नित्यं मलिनो मलसंयुताः
स कदा चिन् निराहारो वायुभक्षो महातपाः
तस्थौ काष्ठवद् अव्यग्रो न चचाल च कर्हि चित्
तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत
कुलिङ्गशकुनौ राजन् नीडं शिरसि चक्रतुः
स तौ दयावान् विप्रर्षिर् उपप्रैक्षत दम्पती
कुर्वाणं नीडकं तत्र जटासु तृणतन्तुभिः
यदा स न चलत्य् एव स्थाणुभूतो महातपाः
ततस् तौ परिविश्वस्तौ सुखं तत्रोषतुस् तदा
अतीतास्व् अथ वर्षासु शरत्काल उपस्थिते
प्राजापत्येन विधिना विश्वासात् काममोहितौ
तत्रापातयतां राजञ् शिरस्य् अण्डानि खेचरौ
तान्य् अबुध्यत तेजस्वी स विप्रः संशितव्रतः
बुद्ध्वा च स महातेजा न चचालैव जाजलिः
धर्मे धृतमना नित्यं नाधर्मं स त्व् अरोचयत्
अहन्य् अहनि चागम्य ततस् तौ तस्य मूर्धनि
आश्वासितौ वै वसतः संप्रहृष्टौ तदा विभो
अण्डेभ्यस् त्व् अथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः
व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः
स रक्षमाणस् त्व् अण्डानि कुलिङ्गानां यतव्रतः
तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः
ततस् तु कालसमये बभूवुस् ते ऽथ पक्षिणः

12253029c
12253030a
12253030c
12253031a
12253031c
12253032a
12253032c
12253033a
12253033c
12253034a
12253034c
12253035a
12253035c
12253036a
12253036c
12253037a
12253037c
12253038a
12253038c
12253039a
12253039c
12253040a
12253040c
12253041a
12253041c
12253042a
12253042c
12253043a
12253043c
12253044a
12253044c
12253045a
12253045c
12253046a
12253046c
12253047
12253047a
12253047c
12253048a
12253048c
12253049a
12253049c
12253050a
12253050c
12253050e
12253051a
12253051c
12254001
12254001a
12254001c
12254002a
12254002c
12254003a
12254003c
12254004a
12254004c
12254004e
12254005a
12254005c
12254006a

बुबुधे तांश् च स मुनिर् जातपक्षाञ् शकुन्तकान्


ततः कदा चित् तांस् तत्र पश्यन् पक्षीन् यतव्रतः
बभूव परमप्रीतस् तदा मतिमतां वरः
तथा तान् अभिसंवृद्धान् दृष्ट्वा चाप्नुवतां मुदम्
शकुनौ निर्भयौ तत्र ऊषतुश् चात्मजैः सह
जातपक्षांश् च सो ऽपश्यद् उड्डीनान् पुनरागतान्
सायं सायं द्विजान् विप्रो न चाकम्पत जाजलिः
कदा चित् पुनर् अभ्येत्य पुनर् गच्छन्ति संततम्
त्यक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः
अथ ते दिवसं चारीं गत्वा सायं पुनर् नृप
उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः
कदा चिद् दिवसान् पञ्च समुत्पत्य विहंगमाः
षष्ठे ऽहनि समाजग्मुर् न चाकम्पत जाजलिः
क्रमेण च पुनः सर्वे दिवसानि बहून्य् अपि
नोपावर्तन्त शकुना जातप्राणाः स्म ते यदा
कदा चिन् मासमात्रेण समुत्पत्य विहंगमाः
नैवागच्छंस् ततो राजन् प्रातिष्ठत स जाजलिः
ततस् तेषु प्रलीनेषु जाजलिर् जातविस्मयः
सिद्धो ऽस्मीति मतिं चक्रे ततस् तं मान आविशत्
स तथा निर्गतान् दृष्ट्वा शकुन्तान् नियतव्रतः
संभावितात्मा संभाव्य भृशं प्रीतस् तदाभवन्
स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम्
उदयन्तम् अथादित्यम् अभ्यगच्छन् महातपाः
संभाव्य चटकान् मूर्ध्नि जाजलिर् जपतां वरः
आस्फोटयत् तदाकाशे धर्मः प्राप्तो मयेति वै
अथान्तरिक्षे वाग् आसीत् तां स शुश्राव जाजलिः
धर्मेण न समस् त्वं वै तुलाधारस्य जाजले
वाराणस्यां महाप्राज्ञस् तुलाधारः प्रतिष्ठितः
सो ऽप्य् एवं नार्हते वक्तुं यथा त्वं भाषसे द्विज
सो ऽमर्षवशम् आपन्नस् तुलाधारदिदृक्षया
पृथिवीम् अचरद् राजन् यत्रसायंगृहो मुनिः
कालेन महतागच्छत् स तु वाराणसीं पुरीम्
विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः
सो ऽपि दृष्ट्वैव तं विप्रम् आयान्तं भाण्डजीवनः
समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत्
तुलाधार उवाच
आयान् एवासि विदितो मम ब्रह्मन् न संशयः
ब्रवीमि यत् तु वचनं तच् छृणुष्व द्विजोत्तम
सागरानूपम् आश्रित्य तपस् तप्तं त्वया महत्
न च धर्मस्य संज्ञां त्वं पुरा वेत्थ कथं चन
ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः
क्षिप्रं शिरस्य् अजायन्त ते च संभावितास् त्वया
जातपक्षा यदा ते च गताश् चारीम् इतस् ततः
मन्यमानस् ततो धर्मं चटकप्रभवं द्विज
खे वाचं त्वम् अथाश्रौषीर् मां प्रति द्विजसत्तम
अमर्षवशम् आपन्नस् ततः प्राप्तो भवान् इह
करवाणि प्रियं किं ते तद् ब्रूहि द्विजसत्तम
भीष्म उवाच
इत्य् उक्तः स तदा तेन तुलाधारेण धीमता
प्रोवाच वचनं धीमाञ् जाजलिर् जपतां वरः
विक्रीणानः सर्वरसान् सर्वगन्धांश् च वाणिज
वनस्पतीन् ओषधीश् च तेषां मूलफलानि च
अध्यगा नैष्ठिकीं बुद्धिं कुतस् त्वाम् इदम् आगतम्
एतद् आचक्ष्व मे सर्वं निखिलेन महामते
एवम् उक्तस् तुलाधारो ब्राह्मणेन यशस्विना
उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित्
जाजलिं कष्टतपसं ज्ञानतृप्तस् तदा नृप
वेदाहं जाजले धर्मं सरहस्यं सनातनम्
सर्वभूतहितं मैत्रं पुराणं यं जना विदुः
अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः

12254006c
12254007a
12254007c
12254008a
12254008c
12254009a
12254009c
12254010a
12254010c
12254011a
12254011c
12254012a
12254012c
12254013a
12254013c
12254014a
12254014c
12254015a
12254015c
12254016a
12254016c
12254017a
12254017c
12254018a
12254018c
12254019a
12254019c
12254020a
12254020c
12254021a
12254021c
12254022a
12254022c
12254023a
12254023c
12254024a
12254024c
12254024e
12254025a
12254025c
12254026a
12254026c
12254027a
12254027c
12254027e
12254028a
12254028c
12254029a
12254029c
12254029e
12254030a
12254030c
12254031a
12254031c
12254032a
12254032c
12254033a
12254033c
12254034a
12254034c

या वृत्तिः स परो धर्मस् तेन जीवामि जाजले


परिच्छिन्नैः काष्ठतृणैर् मयेदं शरणं कृतम्
अलक्तं पद्मकं तुङ्गं गन्धांश् चोच्चावचांस् तथा
रसांश् च तांस् तान् विप्रर्षे मद्यवर्जान् अहं बहून्
क्रीत्वा वै प्रतिविक्रीणे परहस्ताद् अमायया
सर्वेषां यः सुहृन् नित्यं सर्वेषां च हिते रतः
कर्मणा मनसा वाचा स धर्मं वेद जाजले
नाहं परेषां कर्माणि प्रशंसामि शपामि वा
आकाशस्येव विप्रर्षे पश्य&l लोकस्य चित्रताम्
नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये
समो ऽस्मि सर्वभूतेषु पश्य मे जाजले व्रतम्
इष्टानिष्टविमुक्तस्य प्रीतिरागबहिष्कृतः
तुला मे सर्वभूतेषु समा तिष्ठति जाजले
इति मां त्वं विजानीहि सर्वलोकस्य जाजले
समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम्
यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा
देवैर् अपिहितद्वाराः सोपमा पश्यतो मम
यथा वृद्धातुरकृशा निःस्पृहा विषयान् प्रति
तथार्थकामभोगेषु ममापि विगता स्पृहा
यदा चायं न बिभेति यदा चास्मान् न बिभ्यति
यदा नेच्छति न द्वेष्टि तदा सिध्यति वै द्विजः
यदा न कुरुते भावं सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
न भूतो न भविष्यश् च न च धर्मो ऽस्ति कश् चन
यो ऽभयः सर्वभूतानां स प्राप्नोत्य् अभयं पदम्
यस्माद् उद्विजते लोकः सर्वो मृत्युमुखाद् इव
वाक्क्रूराद् दण्डपारुष्यात् स प्राप्नोति महद् भयम्
यथावद् वर्तमानानां वृद्धानां पुत्रपौत्रिणाम्
अनुवर्तामहे वृत्तम् अहिंस्राणां महात्मनाम्
प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः
तेन वैद्यस् तपस्वी वा बलवान् वा विमोह्यते
आचाराज् जाजले प्राज्ञः क्षिप्रं धर्मम् अवाप्नुयात्
एवं यः साधुभिर् दान्तश् चरेद् अद्रोहचेतसा
नद्यां यथा चेह काष्ठम् उह्यमानं यदृच्छया
यदृच्छयैव काष्ठेन संधिं गच्छेत केन चित्
तत्रापराणि दारूणि संसृज्यन्ते ततस् ततः
तृणकाष्ठकरीषाणि कदा चिन्न् असमीक्षया
एवम् एवायम् आचारः प्रादुर्भूतो यतस् ततः
यस्मान् नोद्विजते भूतं जातु किं चित् कथं चन
अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने
यस्माद् उद्विजते विद्वन् सर्वलोको वृकाद् इव
क्रोशतस् तीरम् आसाद्य यथा सर्वे जलेचराः
सहायवान् द्रव्यवान् यः सुभगो ऽन्यो ऽपरस् तथा
ततस् तान् एव कवयः शास्त्रेषु प्रवदन्त्य् उत
कीर्त्यर्थम् अल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः
तपोभिर् यज्ञदानैश् च वाक्यैः प्रज्ञाश्रितैस् तथा
प्राप्नोत्य् अभयदानस्य यद् यत् फलम् इहाश्नुते
लोके यः सर्वभूतेभ्यो ददात्य् अभयदक्षिणाम्
स सर्वयज्ञैर् ईजानः प्राप्नोत्य् अभयदक्षिणाम्
न भूतानाम् अहिंसाया ज्यायान् धर्मो ऽस्ति कश् चन
यस्मान् नोद्विजते भूतं जातु किं चित् कथं चन
सो ऽभयं सर्वभूतेभ्यः संप्राप्नोति महामुने
यस्माद् उद्विजते लोकः सर्पाद् वेश्मगताद् इव
न स धर्मम् अवाप्नोति इह लोके परत्र च
सर्वभूतात्मभूतस्य सम्यग् भूतानि पश्यतः
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः
दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम्
ब्रवीमि ते सत्यम् इदं श्रद्दधस्व च जाजले
स एव सुभगो भूत्वा पुनर् भवति दुर्भगः
व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा

12254035a
12254035c
12254036a
12254036c
12254037a
12254037c
12254038a
12254038c
12254039a
12254039c
12254040a
12254040c
12254041a
12254041c
12254042a
12254042c
12254042e
12254043a
12254043c
12254044a
12254044c
12254044e
12254045a
12254045c
12254046a
12254046c
12254046e
12254047a
12254047c
12254047e
12254048a
12254048c
12254049a
12254049c
12254050a
12254050c
12254051a
12254051c
12254052a
12254052c
12255001
12255001a
12255001c
12255002a
12255002c
12255003a
12255003c
12255004
12255004a
12255004c
12255005a
12255005c
12255006a
12255006c
12255007a
12255007c
12255007e
12255008a
12255008c
12255009a

अकारणो हि नेहास्ति धर्मः सूक्ष्मो ऽपि जाजले


भूतभव्यार्थम् एवेह धर्मप्रवचनं कृतम्
सूक्ष्मत्वान् न स विज्ञातुं शक्यते बहुनिह्नवः
उपलभ्यान्तरा चान्यान् आचारान् अवबुध्यते
ये च छिन्दन्ति वृषणान् ये च भिन्दन्ति नस्तकान्
वहन्ति महतो भारान् बध्नन्ति दमयन्ति च
हत्वा सत्त्वानि खादन्ति तान् कथं न विगर्हसे
मानुषा मानुषान् एव दासभोगेन बुञ्जते
वधबन्धविरोधेन कारयन्ति दिवानिशम्
आत्मना चापि जानासि यद् दुःखं वधताडने
पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम्
आदित्यश् चन्द्रमा वायुर् ब्रह्मा प्राणः क्रतुर् यमः
तानि जीवानि विक्रीय का मृतेषु विचारणा
का तैले का घृते ब्रह्मन् मधुन्य् अप्स्व् औषधेषु वा
अदंशमशके देशे सुखं संवर्धितान् पशून्
तांश् च मातुः प्रियाञ् जानन्न् आक्रम्य बहुधा नराः
बहुदंशकुशान् देशान् नयन्ति बहुकर्दमान्
वाहसंपीडिता धुर्याः सीदन्त्य् अविधिनापरे
न मन्ये भ्रूणहत्यापि विशिष्टा तेन कर्मणा
कृषिं साध्व् इति मन्यन्ते सा च वृत्तिः सुदारुणा
भूमिं भूमिशयांश् चैव हन्ति काष्ठम् अयोमुखम्
तथैवानडुहो युक्तान् समवेक्षस्व जाजले
अघ्न्या इति गवां नाम क एनान् हन्तुम् अर्हति
महच् चकाराकुशलं पृषध्रो गालभन्न् इव
ऋषयो यतयो ह्य् एतन् नहुषे प्रत्यवेदयन्
गां मातरं चाप्य् अवधीर् वृषभं च प्रजापतिम्
अकार्यं नहुषाकार्षीर् लप्स्यामस् त्वत्कृते भयम्
शतं चैकं च रोगाणां सर्वभूतेष्व् अपातयन्
ऋषयस् ते महाभागाः प्रजास्व् एव हि जाजले
भ्रूणहं नहुषं त्व् आहुर् न ते होष्यामहे हविः
इत्य् उक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः
ऋषयो यतयः शान्तास् तरसा प्रत्यवेदयन्
ईदृशान् अशिवान् घोरान् आचारान् इह जाजले
केवलाचरितत्वात् तु निपुणान् नावबुध्यसे
कारणाद् धर्मम् अन्विच्छेन् न लोकचरितं चरेत्
यो हन्याद् यश् च मां स्तौति तत्रापि शृणु जाजले
समौ ताव् अपि मे स्यातां न हि मे स्तः प्रियाप्रिये
एतद् ईदृशकं धर्मं प्रशंसन्ति मनीषिणः
उपपत्त्या हि संपन्नो यतिभिश् चैव सेव्यते
सततं धर्मशीलैश् च नैपुण्येनोपलक्षितः
जाजलिर् उवाच
यथा प्रवर्तितो धर्मस् तुलां धारयता त्वया
स्वर्गद्वारं च वृत्तिं च भूतानाम् अवरोत्स्यते
कृष्या ह्य् अन्नं प्रभवति ततस् त्वम् अपि जीवसि
पशुभिश् चौषधीभिश् च मर्त्या जीवन्ति वाणिज
यतो यज्ञः प्रभवति नास्तिक्यम् अपि जल्पसि
na hi varted अयं लोको वार्ताम् उत्सृज्य केवलम्
तुलाधार उवाच
वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः
न च यज्ञं विनिन्दामि यज्ञवित् तु सुदुर्लभः
नमो ब्राह्मणयज्ञाय ये च यज्ञविदो जनाः
स्वयज्ञं ब्राह्मणा हित्वा क्षात्रं यज्ञम् इहास्थिताः
लुब्धैर् वित्तपरैर् ब्रह्मन् नास्तिकैः संप्रवर्तितम्
वेदवादान् अविज्ञाय सत्याभासम् इवानृतम्
इदं देयम् इदं देयम् इति नान्तं चिकीर्षति
अतः स्तैन्यं प्रभवति विकर्माणि च जाजले
तद् एव सुकृतं हव्यं येन तुष्यन्ति देवताः
नमस्कारेण हविषा स्वाध्यायैर् औषधैस् तथा
पूजा स्याद् देवतानां हि यथा शास्त्रनिदर्शनम्
इष्टापूर्ताद् असाधूनां विषमा जायते प्रजा

12255009c
12255010a
12255010c
12255011a
12255011c
12255012a
12255012c
12255012e
12255013a
12255013c
12255014a
12255014c
12255014e
12255015a
12255015c
12255016a
12255016c
12255017a
12255017c
12255018a
12255018c
12255019a
12255019c
12255020a
12255020c
12255021a
12255021c
12255022a
12255022c
12255023a
12255023c
12255024a
12255024c
12255025a
12255025c
12255026a
12255026c
12255027a
12255027c
12255028a
12255028c
12255029a
12255029c
12255030a
12255030c
12255031a
12255031c
12255032a
12255032c
12255033a
12255033c
12255034a
12255034c
12255034e
12255035
12255035a
12255035c
12255036a
12255036c
12255036e

लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः


यजमानो यथात्मानम् ऋत्विजश् च तथा प्रजाः
यज्ञात् प्रजा प्रभवति नभसो ऽम्भ इवामलम्
अग्नौ प्रास्ताहुतिर् ब्रह्मन्न् आदित्यम् उपतिष्ठति
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः
तस्मात् स्वनुष्ठितात् पूर्वे सर्वान् कामांश् च लेभिरे
अकृष्टपच्या पृथिवी आशीर्भिर् वीरुधो ऽभवन्
न ते यज्ञेष्व् आत्मसु वा फलं पश्यन्ति किं चन
शङ्कमानाः फलं यज्ञे ये यजेरन् कथं चन
जायन्ते ऽसाधवो धूर्ता लुब्धा वित्तप्रयोजनाः
स स्म पापकृतां लोकान् गच्छेद् अशुभकर्मणा
प्रमाणम् अप्रमाणेन यः कुर्याद् अशुभं नरः
पापात्मा सो ऽकृतप्रज्ञः सदैवेह द्विजोत्तम
कर्तव्यम् इति कर्तव्यं वेत्ति यो ब्राह्मणोभयम्
ब्रह्मैव वर्तते लोके नैति कर्तव्यतां पुनः
विगुणं च पुनः कर्म ज्याय इत्य् अनुशुश्रुम
सर्वभूतोपघातश् च फलभावे च संयमः
सत्ययज्ञा दमयज्ञा अलुब्धाश् चात्मतृप्तयः
उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः
क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः
ब्राह्मं वेदम् अधीयन्तस् तोषयन्त्य् अमरान् अपि
अखिलं दैवतं सर्वं ब्रह्म ब्राह्मणसंश्रितम्
तृप्यन्ति तृप्यतो देवास् तृप्तास् तृप्तस्य जाजले
यथा सर्वरसैस् तृप्तो नाभिनन्दति किं चन
तथा प्रज्ञानतृप्तस्य नित्यं तृप्तिः सुखोदया
धर्मारामा धर्मसुखाः कृत्स्नव्यवसितास् तथा
अस्ति नस् तत्त्वतो भूय इति प्रज्ञागवेषिणः
ज्ञानविज्ञानिनः के चित् परं पारं तितीर्षवः
अतीव तत् सदा पुण्यं पुण्याभिजनसंहितम्
यत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च
ते तु तद् ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्त्विकाः
नैव ते स्वर्गम् इच्छन्ति न यजन्ति यशोधनैः
सतां वर्त्मानुवर्तन्ते यथाबलम् अहिंसया
वनस्पतीन् ओषधीश् च फलमूलं च ते विदुः
न चैतान् ऋत्विजो लुब्धा याजयन्ति धनार्थिनः
स्वम् एव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर् द्विजाः
परिनिष्ठितकर्माणः प्रजानुग्रहकाम्यया
प्रापयेयुः प्रजाः स्वर्गं स्वधर्मचरणेन वै
इति मे वर्तते बुद्धिः समा सर्वत्र जाजले
प्रयुञ्जते यानि यज्ञे सदा प्राज्ञा द्विजर्षभ
तेन ते देवयानेन पथा यान्ति महामुने
आवृत्तिस् तत्र चैकस्य नास्त्य् आवृत्तिर् मनीषिणाम्
उभौ तौ देवयानेन गच्छतो जाजले पथा
स्वयं चैषाम् अनडुहो युज्यन्ति च वहन्ति च
स्वयम् उस्राश् च दुह्यन्ते मनःसंकल्पसिद्धिभिः
स्वयं यूपान् उपादाय यजन्ते स्वाप्तदक्षिणैः
यस् तथाभावितात्मा स्यात् स गाम् आलब्धुम् अर्हति
ओषधीभिस् तथा ब्रह्मन् यजेरंस् ते नतादृशाः
बुद्धित्यागं पुरस्कृत्य तादृशं प्रब्रवीमि ते
निराशिषम् अनारम्भं निर्नमस्कारम् अस्तुतिम्
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः
नाश्रावयन् न च यजन् न ददद् ब्राह्मणेषु च
ग्राम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले
इदं तु दैवतं कृत्वा यथा यज्ञम् अवाप्नुयात्
जाजलिर् उवाच
न वै मुनीनां शृणुमः स्म तत्त्वं; पृच्छामि त्वा वाणिज कष्टम् एतत्
पूर्वे पूर्वे चास्य नावेक्षमाणा; नातः परं तम् ऋषयः स्थापयन्ति
अस्मिन्न् एवात्मतीर्थे न पशवः प्राप्नुयुः सुखम्
अथ स्वकर्मणा केन वाणिज प्राप्नुयात् सुखम्
शंस मे तन् महाप्राज्ञ भृशं वै श्रद्दधामि ते

12255037
12255037a
12255037c
12255037e
12255038a
12255038c
12255039a
12255039c
12255040a
12255040c
12255041
12255041a
12255041c
12256001
12256001a
12256001c
12256002a
12256002c
12256003a
12256003c
12256004a
12256004c
12256005
12256005a
12256005c
12256006a
12256006c
12256007a
12256007c
12256008a
12256008c
12256009a
12256009c
12256010a
12256010c
12256010e
12256011a
12256011c
12256012a
12256012c
12256013a
12256013c
12256014a
12256014c
12256015a
12256015c
12256016a
12256016c
12256016e
12256017a
12256017c
12256018a
12256018c
12256019a
12256019c
12256019e
12256020a
12256020c
12256021a
12256021c

तुलाधार उवाच
उत यज्ञा उतायज्ञा मखं नार्हन्ति ते क्व चित्
आज्येन पयसा दध्ना पूर्णाहुत्या विशेषतः
वालैः शृङ्गेण पादेन संभवत्य् एव गौर् मखम्
पत्नीं चानेन विधिना प्रकरोति नियोजयन्
पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते
सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः
जाजले तीर्थम् आत्मैव मा स्म देशातिथिर् भव
एतान् ईदृशकान् धर्मान् आचरन्न् इह जाजले
कारणैर् धर्मम् अन्विच्छन् न लोकान् आप्नुते शुभान्
भीष्म उवाच
एतान् ईदृशकान् धर्मांस् तुलाधारः प्रशंसति
उपपत्त्या हि संपन्नान् नित्यं सद्भिर् निषेवितान्
तुलाधार उवाच
सद्भिर् वा यदि वासद्भिर् अयं पन्थाः समाश्रितः
प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद् यथा
एते शकुन्ता बहवः समन्ताद् विचरन्ति हि
तवोत्तमाङ्गे संभूताः श्येनाश् चान्याश् च जातयः
आह्वयैनान् महाब्रह्मन् विशमानांस् ततस् ततः
पश्येमान् हस्तपादेषु श्लिष्टान् देहे च सर्वशः
संभावयन्ति पितरं त्वया संभाविताः खगाः
असंशयं पिता च त्वं पुत्रान् आह्वय जाजले
भीष्म उवाच
ततो जाजलिना तेन समाहूताः पतत्रिणः
वाचम् उच्चारयन् दिव्यां धर्मस्य वचनात् किल
अहिंसादिकृतं कर्म इह चैव परत्र च
स्पर्धा निहन्ति वै ब्रह्मन् साहता हन्ति तं नरम्
श्रद्धावृद्धं वाङ्मनसी न यज्ञस् त्रातुम् अर्हति
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः
शुचेर् अश्रद्दधानस्य श्रद्दधानस्य चाशुचेः
देवाश् चित्तम् अमन्यन्त सदृशं यज्ञकर्मणि
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः
मीमांसित्वोभयं देवाः समम् अन्नम् अकल्पयन्
प्रजापतिस् तान् उवाच विषमं कृतम् इत्य् उत
श्रद्धापूतं वदान्यस्य हतम् अश्रद्धयेतरत्
भोज्यम् अन्नं वदान्यस्य कदर्यस्य न वार्धुषेः
अश्रद्दधान एवैको देवानां नार्हते हविः
तस्यैवान्नं न भोक्तव्यम् इति धर्मविदो विदुः
अश्रद्धा परमं पापं श्रद्धा पापप्रमोचनी
जहाति पापं श्रद्धावान् सर्पो जीर्णाम् इव त्वचम्
ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह
निवृत्तशीलदोषो यः श्रद्धावान् पूत एव सः
किं तस्य तपसा कार्यं किं वृत्तेन किम् आत्मना
श्रद्धामयो ऽयं पुरुषो यो यच्छ्रद्धः स एव सः
इति धर्मः समाख्यातः सद्भिर् धर्मार्थदर्शिभिः
वयं जिज्ञासमानास् त्वा संप्राप्ता धर्मदर्शनात्
स्पर्धां जहि महाप्राज्ञ ततः प्राप्स्यसि यत् परम्
श्रद्धावाञ् श्रद्दधानश् च धर्मांश् चैवेह वाणिजः
स्ववर्त्मनि स्थितश् चैव गरीयान् एष जाजले
एवं बहुमतार्थं च तुलाधारेण भाषितम्
सम्यक् चैवम् उपालब्धो धर्मश् चोक्तः सनातनः
तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि स द्विजः
तुलाधारस्य कौन्तेय शान्तिम् एवान्वपद्यत
ततो ऽचिरेण कालेन तुलाधारः स एव च
दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम्
स्वं स्वं स्थानम् उपागम्य स्वकर्मफलनिर्जितम्
समानां श्रद्दधानानां संयतानां सुचेतसाम्
कुर्वतां यज्ञ इत्य् एव न यज्ञो जातु नेष्यते
श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप
सावित्री प्रसवित्री च जीवविश्वासिनी तथा

12256022a
12256022c
12257001
12257001a
12257001c
12257002a
12257002c
12257003a
12257003c
12257004a
12257004c
12257005a
12257005c
12257006a
12257006c
12257007a
12257007c
12257008a
12257008c
12257009a
12257009c
12257010a
12257010c
12257010e
12257011a
12257011c
12257011e
12257012
12257012a
12257012c
12257013
12257013a
12257013c
12258001
12258001a
12258001c
12258002
12258002a
12258002c
12258003a
12258003c
12258004a
12258004c
12258005a
12258005c
12258006a
12258006c
12258007a
12258007c
12258008a
12258008c
12258009a
12258009c
12258010a
12258010c
12258011a
12258011c
12258012a
12258012c
12258013a

वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत


यथौपम्योपदेशेन किं भूयः श्रोतुम् इच्छसि
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
प्रजानाम् अनुकम्पार्थं गीतं राज्ञा विचख्नुना
छिन्नस्थूणं वृषं दृष्ट्वा विरावं च गवां भृशम्
गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः
स्वस्ति गोभ्यो ऽस्तु लोकेषु ततो निर्वचनं कृतम्
हिंसायां हि प्रवृत्तायाम् आशीर् एषानुकल्पिता
अव्यवस्थितमर्यादैर् विमूढैर् नास्तिकैर् नरैः
संशयात्मभिर् अव्यक्तैर् हिंसा समनुकीर्तिता
सर्वकर्मस्व् अहिंसा हि धर्मात्मा मनुर् अब्रवीत्
कामरागाद् विहिंसन्ति बहिर्वेद्यां पशून् नराः
तस्मात् प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता
अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता
उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः
आचार इत्य् अनाचाराः कृपणाः फलहेतवः
यदि यज्ञांश् च वृक्षांश् च यूपांश् चोद्दिश्य मानवाः
वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते
मांसं मधु सुरा मत्स्या आसवं कृसरौदनम्
धूर्तैः प्रवर्तितं ह्य् एतन् नैतद् वेदेषु कल्पितम्
कामान् मोहाच् च लोभाच् च लौल्यम् एतत् प्रवर्तितम्
विष्णुम् एवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः
पायसैः सुमनोभिश् च तस्यापि यजनं स्मृतम्
यज्ञियाश् चैव ये वृक्षा वेदेषु परिकल्पिताः
यच् चापि किं चित् कर्तव्यम् अन्यच् चोक्षैः सुसंस्कृतम्
महासत्त्वैः शुद्धभावैः सर्वं देवार्हम् एव तत्
युधिष्ठिर उवाच
शरीरम् आपदश् चापि विवदन्त्य् अविहिंसतः
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति
भीष्म उवाच
यथा शरीरं न ग्लायेन् नेयान् मृत्युवशं यथा
तथा कर्मसु वर्तेत समर्थो धर्मम् आचरेत्
युधिष्ठिर उवाच
कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा
सर्वथा कार्यदुर्गे ऽस्मिन् भवान् नः परमो गुरुः
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
चिरकारेस् तु यत् पूर्वं वृत्तम् आङ्गिरसे कुले
चिरकारिक भद्रं ते भद्रं ते चिरकारिक
चिरकारी हि मेधावी नापराध्यति कर्मसु
चिरकारी महाप्राज्ञो गौतमस्याभवत् सुतः
चिरं हि सर्वकार्याणि समेक्षावान् प्रपद्यते
चिरं संचिन्तयन्न् अर्थांश् चिरं जाग्रच् चिरं स्वपन्
चिरकार्याभिसंपत्तेश् चिरकारी तथोच्यते
अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते
बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना
व्यभिचारे तु कस्मिंश् चिद् व्यतिक्रम्यापरान् सुतान्
पित्रोक्तः कुपितेनाथ जहीमां जननीम् इति
स तथेति चिरेणोक्त्वा स्वभावाच् चिरकारिकः
विमृश्य चिरकारित्वाच् चिन्तयाम् आस वै चिरम्
पितुर् आज्ञां कथं कुर्यां न हन्यां मातरं कथम्
कथं धर्मच्छले नास्मिन् निमज्जेयम् असाधुवत्
पितुर् आज्ञा परो धर्मः स्वधर्मो मातृरक्षणम्
अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत्
स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत्
पितरं चाप्य् अवज्ञाय कः प्रतिष्ठाम् अवाप्नुयात्
अनवज्ञा पितुर् युक्ता धारणं मातृरक्षणम्
युक्तक्षमाव् उभाव् एतौ नातिवर्तेतमां कथम्
पिता ह्य् आत्मानम् आधत्ते जायायां जज्ञियाम् इति

12258013c
12258014a
12258014c
12258015a
12258015c
12258016a
12258016c
12258017a
12258017c
12258018a
12258018c
12258019a
12258019c
12258020a
12258020c
12258021a
12258021c
12258022a
12258022c
12258023a
12258023c
12258024a
12258024c
12258024e
12258025a
12258025c
12258026a
12258026c
12258027a
12258027c
12258028a
12258028c
12258029a
12258029c
12258030a
12258030c
12258031a
12258031c
12258032a
12258032c
12258033a
12258033c
12258034a
12258034c
12258035a
12258035c
12258036a
12258036c
12258037a
12258037c
12258037e
12258038a
12258038c
12258039a
12258039c
12258040a
12258040c
12258041a
12258041c
12258042a

शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च


सो ऽहम् आत्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः
विज्ञानं मे कथं न स्याद् बुबुधे चात्मसंभवम्
जातकर्मणि यत् प्राह पिता यच् चोपकर्मणि
पर्याप्तः स दृढीकारः पितुर् गौरवनिश्चये
गुरुर् अग्र्यः परो धर्मः पोषणाध्ययनाद् धितः
पिता यद् आह धर्मः स वेदेष्व् अपि सुनिश्चितः
प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता
शरीरादीनि देयानि पिता त्व् एकः प्रयच्छति
तस्मात् पितुर् वचः कार्यं न विचार्यं कथं चन
पातकान्य् अपि पूयन्ते पितुर् वचनकारिणः
भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने
भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा
पिता स्वर्गः पिता धर्मः पिता परमकं तपः
पितरि प्रीतिम् आपन्ने सर्वाः प्रीयन्ति देवताः
आशिषस् ता भजन्त्य् एनं पुरुषं प्राह याः पिता
निष्कृतिः सर्वपापानां पिता यद् अभिनन्दति
मुच्यते बन्धनात् पुष्पं फलं वृन्तात् प्रमुच्यते
क्लिश्यन्न् अपि सुतस्नेहैः पिता स्नेहं न मुञ्चति
एतद् विचिन्तितं तावत् पुत्रस्य पितृगौरवम्
पिता ह्य् अल्पतरं स्थानं चिन्तयिष्यामि मातरम्
यो ह्य् अयं मयि संघातो मर्त्यत्वे पाञ्चभौतिकः
अस्य मे जननी हेतुः पावकस्य यथारणिः
माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः
न च शोचति नाप्य् एनं स्थाविर्यम् अपकर्षति
श्रिया हीनो ऽपि यो गेहे अम्बेति प्रतिपद्यते
पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः
अपि वर्षशतस्यान्ते स द्विहायनवच् चरेत्
समर्थं वासमर्थं वा कृशं वाप्य् अकृशं तथा
रक्षत्य् एव सुतं माता नान्यः पोष्टा विधानतः
तदा स वृद्धो भवति यदा भवति दुःखितः
तदा शून्यं जगत् तस्य यदा मात्रा वियुज्यते
नास्ति मातृसमा छाया नास्ति मातृसमा गतिः
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा
कुक्षिसंधारणाद् धात्री जननाज् जननी स्मृता
अङ्गानां वर्धनाद् अम्बा वीरसूत्वेन वीरसूः
शिशोः शुश्रूषणाच् छुश्रूर् माता देहम् अनन्तरम्
चेतनावान् नरो हन्याद् यस्य नासुषिरं शिरः
दम्पत्योः प्राणसंश्लेषे यो ऽभिसंधिः कृतः किल
तं माता वा पिता वेद भूतार्थो मातरि स्थितः
माता जानाति यद् गोत्रं माता जानाति यस्य सः
मातुर् भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः
पाणिबन्धं स्वयं कृत्वा सहधर्मम् उपेत्य च
यदि याप्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यताम्
भरणाद् धि स्त्रियो भर्ता पात्याच् चैव स्त्रियाः पतिः
गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः
एवं स्त्री नापराध्नोति नर एवापराध्यति
व्युच्चरंश् च महादोषं नर एवापराध्यति
स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम्
तस्यात्मना तु सदृशम् आत्मानं परमं ददौ
सर्वकार्यापराध्यत्वान् नापराध्यन्ति चाङ्गनाः
यश् चनोक्तो हि निर्देशः स्त्रिया मैथुनतृप्तये
तस्य स्मारयतो व्यक्तम् अधर्मो नात्र संशयः
यावन् नारीं मातरं च गौरवे चाधिके स्थिताम्
अवध्यां तु विजानीयुः पशवो ऽप्य् अविचक्षणाः
देवतानां समावायम् एकस्थं पितरं विदुः
मर्त्यानां देवतानां च स्नेहाद् अभ्येति मातरम्
एवं विमृशतस् तस्य चिरकारितया बहु
दीर्घः कालो व्यतिक्रान्तस् ततस् तस्यागमत् पिता
मेधातिथिर् महाप्राज्ञो गौतमस् तपसि स्थितः

12258042c
12258043a
12258043c
12258044a
12258044c
12258045a
12258045c
12258046a
12258046c
12258047a
12258047c
12258048a
12258048c
12258049a
12258049c
12258050a
12258050c
12258051a
12258051c
12258052a
12258052c
12258053a
12258053c
12258054a
12258054c
12258055a
12258055c
12258056a
12258056c
12258057a
12258057c
12258058a
12258058c
12258059a
12258059c
12258060a
12258060c
12258061a
12258061c
12258062a
12258062c
12258063a
12258063c
12258064a
12258064c
12258065a
12258065c
12258066a
12258066c
12258067a
12258067c
12258068a
12258068c
12258069a
12258069c
12258070a
12258070c
12258071a
12258071c
12258072a

विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम्


सो ऽब्रवीद् दुःखसंतप्तो भृशम् अश्रूणि वर्तयन्
श्रुतधैर्यप्रसादेन पश्चात्तापम् उपागतः
आश्रमं मम संप्राप्तस् त्रिलोकेशः पुरंदरः
अतिथिव्रतम् आस्थाय ब्राह्मणं रूपम् आस्थितः
समया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः
अर्घ्यं पाद्यं च न्यायेन तयाभिप्रतिपादितः
परवत्य् अस्मि चाप्य् उक्तः प्रणयिष्ये नयेन च
अत्र चाकुशले जाते स्त्रियो नास्ति व्यतिक्रमः
एवं न स्त्री न चैवाहं नाध्वगस् त्रिदशेश्वरः
अपराध्यति धर्मस्य प्रमादस् त्व् अपराध्यति
ईर्ष्याजं व्यसनं प्राहुस् तेन चैवोर्ध्वरेतसः
ईर्ष्यया त्व् अहम् आक्षिप्तो मग्नो दुष्कृतसागरे
हत्वा साध्वीं च नारीं च व्यसनित्वाच् च शासिताम्
भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति
अन्तरेण मयाज्ञप्तश् चिरकारी ह्य् उदारधीः
यद्य् अद्य चिरकारी स्यात् स मां त्रायेत पातकात्
चिरकारिक भद्रं ते भद्रं ते चिरकारिक
यद्य् अद्य चिरकारी त्वं ततो ऽसि चिरकारिकः
त्राहि मां मातरं चैव तपो यच् चार्जितं मया
आत्मानं पातकेभ्यश् च भवाद्य चिरकारिकः
सहजं चिरकारित्वं चिरप्राज्ञतया तव
सफलं तत् तवाद्यास्तु भवाद्य चिरकारिकः
चिरम् आशंसितो मात्रा चिरं गर्भेण धारितः
सफलं चिरकारित्वं कुरु त्वं चिरकारिक
चिरायते च संतापाच् चिरं स्वपिति वारितः
आवयोश् चिरसंतापाद् अवेक्ष्य चिरकारिक
एवं स दुःखितो राजन् महर्षिर् गौतमस् तदा
चिरकारिं ददर्शाथ पुत्रं स्थितम् अथान्तिके
चिरकारी तु पितरं दृष्ट्वा परमदुःखितः
शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे
गौतमस् तु सुतं दृष्ट्वा शिरसा पतितं भुवि
पत्नीं चैव निराकारां पराम् अभ्यगमन् मुदम्
न हि सा तेन संभेदं पत्नी नीता महात्मना
विजने चाश्रमस्थेन पुत्रश् चापि समाहितः
हन्यात् त्व् अनपवादेन शस्त्रपाणौ सुते स्थिते
विनीतं प्रश्नयित्वा च व्यवस्येद् आत्मकर्मसु
बुद्धिश् चासीत् सुतं दृष्ट्वा पितुश् चरणयोर् नतम्
शस्त्रग्रहणचापल्यं संवृणोति भयाद् इति
ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि
चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्य् उदाहृतः
एवं स गौतमः पुत्रं प्रीतिहर्षसमन्वितः
अभिनन्द्य महाप्राज्ञ इदं वचनम् अब्रवीत्
चिरकारिक भद्रं ते चिरकारी चिरं भव
चिरायमाणे त्वयि च चिरम् अस्मि सुदुःखितः
गाथाश् चाप्य् अब्रवीद् विद्वान् गौतमो मुनिसत्तमः
चिरकारिषु धीरेषु गुणोद्देशसमाश्रयात्
चिरेण मित्रं बध्नीयाच् चिरेण च कृतं त्यजेत्
चिरेण हि कृतं मित्रं चिरं धारणम् अर्हति
रागे दर्पे च माने च द्रोहे पापे च कर्मणि
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते
बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च
अव्यक्तेष्व् अपराधेषु चिरकारी प्रशस्यते
एवं स गौतमस् तस्य प्रीतः पुत्रस्य भारत
कर्मणा तेन कौरव्य चिरकारितया तया
एवं सर्वेषु कार्येषु विमृश्य पुरुषस् ततः
चिरेण निश्चयं कृत्वा चिरं न परितप्यते
चिरं धारयते रोषं चिरं कर्म नियच्छति
पश्चात्तापकरं कर्म न किं चिद् उपपद्यते
चिरं वृद्धान् उपासीत चिरम् अन्वास्य पूजयेत्

12258072c
12258073a
12258073c
12258074a
12258074c
12258075a
12258075c
12259001
12259001a
12259001c
12259002
12259002a
12259002c
12259003a
12259003c
12259004a
12259004c
12259005
12259005a
12259005c
12259006a
12259006c
12259007
12259007a
12259007c
12259008a
12259008c
12259009a
12259009c
12259010a
12259010c
12259010e
12259011a
12259011c
12259012a
12259012c
12259013a
12259013c
12259014a
12259014c
12259015a
12259015c
12259016a
12259016c
12259017
12259017a
12259017c
12259018a
12259018c
12259019a
12259019c
12259020a
12259020c
12259021a
12259021c
12259022a
12259022c
12259023
12259023a
12259023c

चिरं धर्मान् निषेवेत कुर्याच् चान्वेषणं चिरम्


चिरम् अन्वास्य विदुषश् चिरं शिष्टान् निषेव्य च
चिरं विनीय चात्मानं चिरं यात्य् अनवज्ञताम्
ब्रुवतश् च परस्यापि वाक्यं धर्मोपसंहितम्
चिरं पृच्छेच् चिरं ब्रूयाच् चिरं न परिभूयते
उपास्य बहुलास् तस्मिन्न् आश्रमे सुमहातपाः
समाः स्वर्गं गतो विप्रः पुत्रेण सहितस् तदा
युधिष्ठिर उवाच
कथं राजा प्रजा रक्षेन् न च किं चित् प्रतापयेत्
पृच्छामि त्वां सतां श्रेष्ठ तन् मे ब्रूहि पितामह
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह
अव्याहृतं व्याजहार सत्यवान् इति नः श्रुतम्
वधाय नीयमानेषु पितुर् एवानुशासनात्
अधर्मतां याति धर्मो यात्य् अधर्मश् च धर्मताम्
वधो नाम भवेद् धर्मो नैतद् भवितुम् अर्हति
द्युमत्सेन उवाच
अथ चेद् अवधो धर्मो धर्मः को जातु चिद् भवेत्
दस्यवश् चेन् न हन्येरन् सत्यवन् संकरो भवेत्
ममेदम् इति नास्यैतत् प्रवर्तेत कलौ युगे
लोकयात्रा न चैव स्याद् अथ चेद् वेत्थ शंस नः
सत्यवान् उवाच
सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः
धर्मपाशनिबद्धानाम् अल्पो व्यपचरिष्यति
यो यस् तेषाम् अपचरेत् तम् आचक्षीत वै द्विजः
अयं मे न शृणोतीति तस्मिन् राजा प्रधारयेत्
तत्त्वाभेदेन यच् छास्त्रं तत् कार्यं नान्यथा वधः
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि
दस्यून् हिनस्ति वै राजा भूयसो वाप्य् अनागसः
भार्या माता पिता पुत्रो हन्यते पुरुषे हते
परेणापकृते राजा तस्मात् सम्यक् प्रधारयेत्
असाधुश् चैव पुरुषो लभते शीलम् एकदा
साधोश् चापि ह्य् असाधुभ्यो जायते ऽशोभना प्रजा
न मूलघातः कर्तव्यो नैष धर्मः सनातनः
अपि खल्व् अवधेनैव प्रायश्चित्तं विधीयते
उद्वेजनेन बन्धेन विरूपकरणेन च
वधदण्डेन ते क्लेश्या न पुरो ऽहितसंपदा
यदा पुरोहितं वा ते पर्येयुः शरणैषिणः
करिष्यामः पुनर् ब्रह्मन् न पापम् इति वादिनः
तदा विसर्गम् अर्हाः स्युर् इतीदं नृपशासनम्
बिभ्रद् दण्डाजिनं मुण्डो ब्राह्मणो ऽर्हति वासनम्
गरीयांसो गरीयांसम् अपराधे पुनः पुनः
तथा विसर्गम् अर्हन्ति न यथा प्रथमे तथा
द्युमत्सेन उवाच
यत्र यत्रैव शक्येरन् संयन्तुं समये प्रजाः
स तावत् प्रोच्यते धर्मो यावन् न प्रतिलङ्घ्यते
अहन्यमानेषु पुनः सर्वम् एव पराभवेत्
पूर्वे पूर्वतरे चैव सुशास्या अभवञ् जनाः
मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः
पुरा धिग्दण्ड एवासीद् वाग्दण्डस् तदनन्तरम्
आसीद् आदानदण्डो ऽपि वधदण्डो ऽद्य वर्तते
वधेनापि न शक्यन्ते नियन्तुम् अपरे जनाः
नैव दस्युर् मनुष्याणां न देवानाम् इति श्रुतिः
न gandharvapitqNAM च कः कस्येह न कश् चन
पद्मं श्मशानाद् आदत्ते पिशाचाच् चापि दैवतम्
तेषु यः समयं कुर्याद् अज्ञेषु हतबुद्धिषु
सत्यवान् उवाच
तान् न शक्नोषि चेत् साधून् परित्रातुम् अहिंसया
कस्य चिद् भूतभव्यस्य लाभेनान्तं तथा कुरु

12259024
12259024a
12259024c
12259025a
12259025c
12259026a
12259026c
12259027a
12259027c
12259028a
12259028c
12259029a
12259029c
12259030a
12259030c
12259030e
12259031a
12259031c
12259032a
12259032c
12259032e
12259033a
12259033c
12259034a
12259034c
12259035a
12259035c
12260001
12260001a
12260001c
12260002a
12260002c
12260003
12260003a
12260003c
12260004a
12260004c
12260005a
12260005c
12260006a
12260006c
12260007a
12260007c
12260008a
12260008c
12260009a
12260009c
12260010a
12260010c
12260011a
12260011c
12260012
12260012a
12260012c
12260013a
12260013c
12260014a
12260014c
12260015a
12260015c

द्युमत्सेन उवाच
राजानो लोकयात्रार्थं तप्यन्ते परमं तपः
अपत्रपन्ति तादृग्भ्यस् तथावृत्ता भवन्ति च
वित्रास्यमानाः सुकृतो न कामाद् घ्नन्ति दुष्कृतीन्
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः
श्रेयसः श्रेयसीम् एवं वृत्तिं लोको ऽनुवर्तते
सदैव हि गुरोर् वृत्तम् अनुवर्तन्ति मानवाः
आत्मानम् असमाधाय समाधित्सति यः परान्
विषयेष्व् इन्द्रियवशं मानवाः प्रहसन्ति तम्
यो राज्ञो दम्भमोहेन किं चित् कुर्याद् असांप्रतम्
सर्वोपायैर् नियम्यः स तथा पापान् निवर्तते
आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता
दण्डयेच् च महादण्डैर् अपि बन्धून् अनन्तरान्
यत्र वै पापकृत् क्लेश्यो न महद् दुःखम् अर्छति
वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम्
इति कारुण्यशीलस् तु विद्वान् वै ब्राह्मणो ऽन्वशात्
इति चैवानुशिष्टो ऽस्मि पूर्वैस् तात पितामहैः
आश्वासयद्भिः सुभृशम् अनुक्रोशात् तथैव च
एतत् प्रथमकल्पेन राजा कृतयुगे ऽभजत्
पादोनेनापि धर्मेण गच्छेत् त्रेतायुगे तथा
द्वापरे तु द्विपादेन पादेन त्व् अपरे युगे
तथा कलियुगे प्राप्ते राज्ञां दुश्चरितेन ह
भवेत् कालविशेषेण कला धर्मस्य षोडशी
अथ प्रथमकल्पेन सत्यवन् संकरो भवेत्
आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत्
सत्याय हि यथा नेह जह्याद् धर्मफलं महत्
भूतानाम् अनुकम्पार्थं मनुः स्वायंभुवो ऽब्रवीत्
युधिष्ठिर उवाच
अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः
यः स्याद् उभयभाग् धर्मस् तन् मे ब्रूहि पितामह
गार्हस्थ्यस्य च धर्मस्य त्यागधर्मस्य चोभयोः
अदूरसंप्रस्थितयोः किं स्विच् छ्रेयः पितामह
भीष्म उवाच
उभौ धर्मौ महाभागाव् उभौ परमदुश्चरौ
उभौ महाफलौ तात सद्भिर् आचरिताव् उभौ
अत्र ते वर्तयिष्यामि प्रामाण्यम् उभयोस् तयोः
शृणुष्वैकमनाः पार्थ छिन्नधर्मार्थसंशयम्
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
कपिलस्य गोश् च संवादं तन् निबोध युधिष्ठिर
आम्नायम् अनुपश्यन् हि पुराणं शाश्वतं ध्रुवम्
नहुषः पूर्वम् आलेभे त्वष्टुर् गाम् इति नः श्रुतम्
तां नियुक्ताम् अदीनात्मा सत्त्वस्थः समये रतः
ज्ञानवान् नियताहारो ददर्श कपिलस् तदा
स बुद्धिम् उत्तमां प्राप्तो नैष्ठिकीम् अकुतोभयाम्
स्मरामि शिथिलं सत्यं वेदा इत्य् अब्रवीत् सकृत्
तां गाम् ऋषिः स्यूमरश्मिः प्रविश्य यतिम् अब्रवीत्
हंहो वेदा यदि मता धर्माः केनापरे मताः
तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः
सर्वम् आर्षं हि मन्यन्ते व्याहृतं विदितात्मनः
तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः
का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः
कपिल उवाच
नाहं वेदान् विनिन्दामि न विवक्षामि कर्हि चित्
पृथग् आश्रमिणां कर्माण्य् एकार्थानीति नः श्रुतम्
गच्छत्य् एव परित्यागी वानप्रस्थश् च गच्छति
गृहस्थो ब्रह्मचारी च उभौ ताव् अपि गच्छतः
देवयाना हि पन्थानश् चत्वारः शाश्वता मताः
तेषां ज्यायःकनीयस्त्वं फलेषूक्तं बलाबलम्
एवं विदित्वा सर्वार्थान् आरभेद् इति वैदिकम्
नारभेद् इति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः

12260016a
12260016c
12260017a
12260017c
12260018
12260018a
12260018c
12260019a
12260019c
12260020a
12260020c
12260021a
12260021c
12260022a
12260022c
12260023a
12260023c
12260024a
12260024c
12260025a
12260025c
12260026a
12260026c
12260026e
12260027a
12260027c
12260027e
12260028a
12260028c
12260029a
12260029c
12260030a
12260030c
12260031a
12260031c
12260032a
12260032c
12260033a
12260033c
12260034a
12260034c
12260035a
12260035c
12260036a
12260036c
12260037a
12260037c
12260038a
12260038c
12260039a
12260039c
12261001
12261001a
12261001c
12261002a
12261002c
12261003a
12261003c
12261004a
12261004c

अनारम्भे ह्य् अदोषः स्याद् आरम्भे ऽदोष उत्तमः


एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम्
यद्य् अत्र किं चित् प्रत्यक्षम् अहिंसायाः परं मतम्
ऋते त्व् आगमशास्त्रेभ्यो ब्रूहि तद् यदि पश्यसि
स्यूमरश्मिर् उवाच
स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः
फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते
अजश् चाश्वश् च मेषश् च गौश् च पक्षिगणाश् च ये
ग्राम्यारण्या ओषधयः प्राणस्यान्नम् इति श्रुतिः
तथैवान्नं ह्य् अहरहः सायं प्रातर् निरुप्यते
पशवश् चाथ धान्यं च यज्ञस्याङ्गम् इति श्रुतिः
एतानि सह यज्ञेन प्रजापतिर् अकल्पयत्
तेन प्रजापतिर् देवान् यज्ञेनायजत प्रभुः
ते स्मान्योन्यंचराः सर्वे प्राणिनः सप्त सप्त च
यज्ञेषूपाकृतं विश्वं प्राहुर् उत्तमसंज्ञितम्
एतच् चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस् तथा
को जातु न विचिन्वीत विद्वान् स्वां शक्तिम् आत्मनः
पशवश् च मनुष्याश् च द्रुमाश् चौषधिभिः सह
स्वर्गम् एवाभिकाङ्क्षन्ते न च स्वर्गस् त्व् ऋते मखम्
ओषध्यः पशवो वृक्षा वीरुद् आज्यं पयो दधि
हविर् भूमिर् दिशः श्रद्धा कालश् चैतानि द्वादश
ऋचो यजूंषि सामानि यजमानश् च षोडशः
अग्निर् ज्ञेयो गृहपतिः स सप्तदश उच्यते
अङ्गान्य् एतानि यज्ञस्य यज्ञो मूलम् इति श्रुतिः
आज्येन पयसा दध्ना शकृतामिक्षया त्वचा
वालैः शृङ्गेण पादेन संभवत्य् एव गौर् मखम्
एवं प्रत्येकशः सर्वं यद् यद् अस्य विधीयते
यज्ञं वहन्ति संभूय सहर्त्विग्भिः सदक्षिणैः
संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्य् उत
यज्ञार्थानि हि सृष्टानि यथा वै श्रूयते श्रुतिः
एवं पूर्वे पूर्वतराः प्रवृत्ताश् चैव मानवाः
न हिनस्ति ह्य् आरभते नाभिद्रुह्यति किं चन
यज्ञो यष्टव्य इत्य् एव यो यजत्य् अफलेप्सया
यज्ञाङ्गान्य् अपि चैतानि यथोक्तानि नसंशयः
विधिना विधियुक्तानि तारयन्ति परस्परम्
आम्नायम् आर्षं पश्यामि यस्मिन् वेदाः प्रतिष्ठिताः
तं विद्वांसो ऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात्
ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च
अनु यज्ञं जगत् सर्वं यज्ञश् चानु जगत् सदा
ओम् इति ब्रह्मणो योनिर् नमः स्वाहा स्वधा वषट्
यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्य् अपि
न तस्य त्रिषु लोकेषु परलोकभयं विदुः
इति वेदा वदन्तीह सिद्धाश् च परमर्षयः
ऋचो यजूंषि सामानि स्तोभाश् च विधिचोदिताः
यस्मिन्न् एतानि सर्वाणि बहिर् एव स वै द्विजः
अग्न्याधेये यद् भवति यच् च सोमे सुते द्विज
यच् चेतरैर् महायज्ञैर् वेद तद् भगवान् स्वतः
तस्माद् ब्रह्मन् यजेतैव याजयेच् चाविचारयन्
यजतः स्वर्गविधिना प्रेत्य स्वर्गफलं महत्
नायं लोको ऽस्त्य् अयज्ञानां परश् चेति विनिश्चयः
वेदवादविदश् चैव प्रमाणम् उभयं तदा
कपिल उवाच
एतावद् अनुपश्यन्तो यतयो यान्ति मार्गगाः
नैषां सर्वेषु लोकेषु कश् चिद् अस्ति व्यतिक्रमः
निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना बुधाः
विमुक्ताः सर्वपापेभ्यश् चरन्ति शुचयो ऽमलाः
अपवर्गे ऽथ संत्यागे बुद्धौ च कृतनिश्चयाः
ब्रह्मिष्ठा ब्रह्मभूताश् च ब्रह्मण्य् एव कृतालयाः
विशोका नष्टरजसस् तेषां लोकाः सनातनाः
तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम्

12261005
12261005a
12261005c
12261006a
12261006c
12261007a
12261007c
12261008a
12261008c
12261009a
12261009c
12261009e
12261010a
12261010c
12261010e
12261011a
12261011c
12261012a
12261012c
12261013a
12261013c
12261014a
12261014c
12261015a
12261015c
12261016a
12261016c
12261017a
12261017c
12261018a
12261018c
12261019
12261019a
12261019c
12261020a
12261020c
12261021a
12261021c
12261022a
12261022c
12261023a
12261023c
12261024a
12261024c
12261025a
12261025c
12261026a
12261026c
12261027a
12261027c
12261028a
12261028c
12261029a
12261029c
12261030a
12261030c
12261031a
12261031c
12261032a
12261032c

स्यूमरश्मिर् उवाच
यद्य् एषा परमा निष्ठा यद्य् एषा परमा गतिः
गृहस्थान् अव्यपाश्रित्य नाश्रमो ऽन्यः प्रवर्तते
यथा मातरम् आश्रित्य सर्वे जीवन्ति जन्तवः
एवं गृहस्थम् आश्रित्य वर्तन्त इतरे ''श्रमाः
गृहस्थ एव यजते गृहस्थस् तप्यते तपः
गार्हस्थ्यम् अस्य धर्मस्य मूलं यत् किं चिद् एजते
प्रजनाद् ध्य् अभिनिर्वृत्ताः सर्वे प्राणभृतो मुने
प्रजनं चाप्य् उतान्यत्र न कथं चन विद्यते
यास् ताः स्युर् बहिर् ओषध्यो बह्व् अरण्यास् तथा द्विज
ओषधिभ्यो बहिर् यस्मात् प्राणी कश् चिन् न विद्यते
कस्यैषा वाग् भवेत् सत्या मोक्षो नास्ति गृहाद् इति
अश्रद्दधानैर् अप्राज्ञैः सूक्ष्मदर्शनवर्जितैः
निराशैर् अलसैः श्रान्तैस् तप्यमानैः स्वकर्मभिः
श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः
त्रैलोक्यस्यैव हेतुर् हि मर्यादा शाश्वती ध्रुवा
ब्राह्मणो नाम भगवाञ् जन्मप्रभृति पूज्यते
प्राग् गर्भाधानान् मन्त्रा हि प्रवर्तन्ते द्विजातिषु
अविश्रम्भेषु वर्तन्ते विश्रम्भेष्व् अप्य् असंशयम्
दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम्
दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम्
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरः स्मृताः
मृतस्याप्य् अनुमन्यन्ते मन्त्रा मन्त्राश् च कारणम्
एवं क्रोशत्सु वेदेषु कुतो मोक्षो ऽस्ति कस्य चित्
ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु
श्रिया विहीनैर् अलसैः पण्डितैर् अपलापितम्
वेदवादापरिज्ञानं सत्याभासम् इवानृतम्
न वै पापैर् ह्रियते कृष्यते वा; यो ब्राह्मणो यजते वेदशास्त्रैः
ऊर्ध्वं यज्ञः पशुभिः सार्धम् एति; संतर्पितस् तर्पयते च कामैः
न वेदानां परिभवान् न शाठ्येन न मायया
महत् प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति
कपिल उवाच
दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम्
चातुर्मास्यानि चैवासंस् तेषु यज्ञः सनातनः
अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताः
ब्रह्मणैव स्म ते देवांस् तर्पयन्त्य् अमृतैषिणः
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः
चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनम् उपयाति निन्दा
बाहुभ्यां वाच उदराद् उपस्थात्; तेषां द्वारं द्वारपालो बुभूषेत्
नाक्षैर् दीव्येन् नाददीतान्यवित्तं; न वायोनीयस्य शृतं प्रगृह्णेत्
क्रुद्धो न चैव प्रहरेत धीमांस्; तथास्य तत् पाणिपादं सुगुप्तम्
nAkrozam archen na मृषा वदेच् च; न पैशुनं जनवादं च कुर्यात्
सत्यव्रतो मितभाषो ऽप्रमत्तस्; तथास्य वाग्द्वारम् अथो सुगुप्तम्
नानाशनः स्यान् न महाशनः स्याद्; अलोलुपः साधुभिर् आगतः स्यात्
यात्रार्थम् आहारम् इहाददीत; तथास्य स्याज् जाठरी द्वारगुप्तिः
न वीरपत्नीं विहरेत नारीं; न चापि नारीम् अनृताव् आह्वयीत
भार्याव्रतं ह्य् आत्मनि धारयीत; तथास्योपस्थद्वारगुप्तिर् भवेत
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः
उपस्थम् उदरं बाहू वाक् चतुर्थी स वै द्विजः
मोघान्य् अगुप्तद्वारस्य सर्वाण्य् एव भवन्त्य् उत
किं तस्य तपसा कार्यं किं यज्ञेन किम् आत्मना
अनुत्तरीयवसनम् अनुपस्तीर्णशायिनम्
बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः
द्वंद्वारामेषु सर्वेषु य एको रमते मुनिः
परेषाम् अननुध्यायंस् तं देवा ब्राह्मणं विदुः
येन सर्वम् इदं बुद्धं प्रकृतिर् विकृतिश् च या
गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः
अभयं सर्वभूतेभ्यः सर्वेषाम् अभयं यतः
सर्वभूतात्मभूतो यस् तं देवा ब्राह्मणं विदुः

12261033a
12261033c
12261034a
12261034c
12261035a
12261035c
12261036
12261036a
12261036c
12261037
12261037a
12261037c
12261038
12261038a
12261038c
12261038e
12261039a
12261039c
12261039e
12261040a
12261040c
12261040e
12261041a
12261041c
12261041e
12261042a
12261042c
12261043a
12261043c
12261044a
12261044c
12261045
12261045a
12261045c
12261046a
12261046c
12261047a
12261047c
12261048a
12261048c
12261049a
12261049c
12261050a
12261050c
12261051a
12261051c
12261051e
12261052a
12261052c
12261053
12261053a
12261053c
12261054a
12261054c
12261055a
12261055c
12261056a
12261056c
12261056e
12261057a

नान्तरेणानुजानन्ति वेदानां यत् क्रियाफलम्


अनुज्ञाय च तत् सर्वम् अन्यद् रोचयते ऽफलम्
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च
विगुणानि च पश्यन्ति तथानैकान्तिकानि च
गुणाश् चात्र सुदुर्ज्ञेया ज्ञाताश् चापि सुदुष्कराः
अनुष्ठिताश् चान्तवन्त इति त्वम् अनुपश्यसि
स्यूमरश्मिर् उवाच
यथा च वेदप्रामाण्यं त्यागश् च सफलो यथा
तौ पन्थानाव् उभौ व्यक्तौ भगवंस् तद् ब्रवीहि मे
कपिल उवाच
प्रत्यक्षम् इह पश्यन्ति भवन्तः सत्पथे स्थिताः
प्रत्यक्षं तु किम् अत्रास्ति यद् भवन्त उपासते
स्यूमरश्मिर् उवाच
स्यूमरश्मिर् अहं ब्रह्मञ् जिज्ञासार्थम् इहागतः
श्रेयस्कामः प्रत्यवोचम् आर्जवान् न विवक्षया
इमं च संशयं घोरं भगवान् प्रब्रवीतु मे
प्रत्यक्षम् इह पश्यन्तो भवन्तः सत्पथे स्थिताः
किम् अत्र प्रत्यक्षतमं भवन्तो यद् उपासते
अन्यत्र तर्कशास्त्रेभ्य आगमाच् च यथागमम्
आगमो वेदवादस् तु तर्कशास्त्राणि चागमः
यथागमम् उपासीत आगमस् तत्र सिध्यति
सिद्धिः प्रत्यक्षरूपा च दृश्यत्य् आगमनिश्चयात्
नौर् नावीव निबद्धा हि स्रोतसा सनिबन्धना
ह्रियमाणा कथं विप्र कुबुद्धींस् तारयिष्यति
एतद् ब्रवीतु भगवान् उपपन्नो ऽस्म्य् अधीहि भोः
नैव त्यागी न संतुष्टो नाशोको न निरामयः
न निर्विवित्सो नावृत्तो नापवृत्तो ऽस्ति कश् चन
भवन्तो ऽपि च हृष्यन्ति शोचन्ति च यथा वयम्
इन्द्रियार्थाश् च भवतां समानाः सर्वजन्तुषु
एवं चतुर्णां वर्णानाम् आश्रमाणां प्रवृत्तिषु
एकम् आलम्बमानानां निर्णये किं निरामयम्
कपिल उवाच
यद् यद् आचरते शास्त्रम् अथ सर्वप्रवृत्तिषु
यस्य यत्र ह्य् अनुष्ठानं तत्र तत्र निरामयम्
सर्वं पावयते ज्ञानं यो ज्ञानं ह्य् अनुवर्तते
ज्ञानाद् अपेत्य या वृत्तिः सा विनाशयति प्रजाः
भवन्तो ज्ञानिनो नित्यं सर्वतश् च निरागमाः
ऐकात्म्यं नाम कश् चिद् धि कदा चिद् अभिपद्यते
शास्त्रं ह्य् अबुद्ध्वा तत्त्वेन के चिद् वादबला जनाः
कामद्वेषाभिभूतत्वाद् अहंकारवशं गताः
याथातथ्यम् अविज्ञाय शास्त्राणां शास्त्रदस्यवः
ब्रह्मस्तेना निरारम्भा अपक्वमतयो ऽशिवाः
वैगुण्यम् एव पश्यन्ति न गुणान् अनुयुञ्जते
तेषां तमःशरीराणां तम एव परायणम्
यो यथाप्रकृतिर् जन्तुः प्रकृतेः स्याद् वशानुगः
तस्य द्वेषश् च कामश् च क्रोधो दम्भो ऽनृतं मदः
नित्यम् एवाभिवर्तन्ते गुणाः प्रकृतिसंभवाः
एतद् बुद्ध्यानुपश्यन्तः संत्यजेयुः शुभाशुभम्
परां गतिम् अभीप्सन्तो यतयः संयमे रताः
स्यूमरश्मिर् उवाच
सर्वम् एतन् मया ब्रह्मञ् शास्त्रतः परिकीर्तितम्
न ह्य् अविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः
यः कश् चिन् न्याय्य आचारः सर्वं शास्त्रम् इति श्रुतिः
यद् अन्याय्यम् अशास्त्रं तद् इत्य् एषा श्रूयते श्रुतिः
न प्रवृत्तिर् ऋते शास्त्रात् का चिद् अस्तीति निश्चयः
यद् अन्यद् वेदवादेभ्यस् तद् अशास्त्रम् इति श्रुतिः
शास्त्राद् अपेतं पश्यन्ति बहवो व्यक्तमानिनः
शास्त्रदोषान् न पश्यन्ति इह चामुत्र चापरे
अविज्ञानहतप्रज्ञा हीनप्रज्ञास् तमोवृताः
शक्यं त्व् एकेन मुक्तेन कृतकृत्येन सर्वशः

12261057c
12261057e
12261058a
12261058c
12261059a
12261059c
12261060a
12261060c
12261061a
12261061c
12262001
12262001a
12262001c
12262001e
12262002a
12262002c
12262003a
12262003c
12262004a
12262004c
12262004e
12262005a
12262005c
12262006a
12262006c
12262007a
12262007c
12262008a
12262008c
12262009a
12262009c
12262010a
12262010c
12262011a
12262011c
12262012a
12262012c
12262012e
12262013a
12262013c
12262013e
12262014a
12262014c
12262015a
12262015c
12262015e
12262016a
12262016c
12262017a
12262017c
12262018a
12262018c
12262019a
12262019c
12262020a
12262020c
12262021a
12262021c
12262022a
12262022c

पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतोदिशम्


वेदवादं व्यपाश्रित्य मोक्षो ऽस्तीति प्रभाषितुम्
इदं तु दुष्करं कर्म कुटुम्बम् अभिसंश्रितम्
दानम् अध्ययनं यज्ञः प्रजासंतानम् आर्जवम्
यद्य् एतद् एवं कृत्वापि न विमोक्षो ऽस्ति कस्य चित्
धिक् कर्तारं च कार्यं च श्रमश् चायं निरर्थकः
नास्तिक्यम् अन्यथा च स्याद् वेदानां पृष्ठतःक्रिया
एतस्यानन्त्यम् इच्छामि भगवञ् श्रोतुम् अञ्जसा
तथ्यं वदस्व मे ब्रह्मन्न् उपसन्नो ऽस्म्य् अधीहि भोः
यथा ते विदितो मोक्षस् तथेच्छाम्य् उपशिक्षितुम्
कपिल उवाच
वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतःकृताः
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
शरीरम् एतत् कुरुते यद् वेदे कुरुते तनुम्
कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः
आनन्त्यम् अनुयुङ्क्ते यः कर्मणा तद् ब्रवीमि ते
निरागमम् अनैतिह्यं प्रत्यक्षं लोकसाक्षिकम्
धर्म इत्य् एव ये यज्ञान् वितन्वन्ति निराशिषः
उत्पन्नत्यागिनो ऽलुब्धाः कृपासूयाविवर्जिताः
धनानाम् एष वै पन्थास् तीर्थेषु प्रतिपादनम्
अनाश्रिताः पापकृत्याः कदा चित् कर्मयोनितः
मनःसंकल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः
अक्रुध्यन्तो ऽनसूयन्तो निरहंकारमत्सराः
ज्ञाननिष्ठास् त्रिशुक्लाश् च सर्वभूतहिते रताः
आसन् गृहस्था भूयिष्ठम् अव्युत्क्रान्ताः स्वकर्मसु
राजानश् च तथा युक्ता ब्राह्मणाश् च यथाविधि
समा ह्य् आर्जवसंपन्नाः संतुष्टा ज्ञाननिश्चयाः
प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे
पुरस्ताद् भावितात्मानो यथावच् चरितव्रताः
चरन्ति धर्मं कृच्छ्रे ऽपि दुर्गे चैवाधिसंहताः
संहत्य धर्मं चरतां पुरासीत् सुखम् एव तत्
तेषां नासीद् विधातव्यं प्रायश्चित्तं कदा चन
सत्यं हि धर्मम् आस्थाय दुराधर्षतमा मताः
न मात्राम् अनुरुध्यन्ते न धर्मच्छलम् अन्ततः
य एव प्रथमः कल्पस् तम् एवाभ्याचरन् सह
अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते
दुर्बलात्मन उत्पन्नं प्रायश्चित्तम् इति श्रुतिः
यत एवंविधा विप्राः पुराणा यज्ञवाहनाः
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः
यजन्तो ऽहरहर् यज्ञैर् निराशीर्बन्धना बुधाः
तेषां यज्ञाश् च वेदाश् च कर्माणि च यथागमम्
आगमाश् च यथाकालं संकल्पाश् च यथाव्रतम्
अपेतकामक्रोधानां प्रकृत्या संशितात्मनाम्
ऋजूनां शमनित्यानां स्थितानां स्वेषु कर्मसु
सर्वम् आनन्त्यम् एवासीद् इति नः शाश्वती श्रुतिः
तेषाम् अदीनसत्त्वानां दुश्चराचारकर्मणाम्
स्वकर्मभिः संवृतानां तपो घोरत्वम् आगतम्
तं सदाचारम् आश्चर्यं पुराणं शाश्वतं ध्रुवम्
अशक्नुवद्भिश् चरितुं किं चिद् धर्मेषु सूचितम्
निरापद्धर्म आचारस् त्व् अप्रमादो ऽपराभवः
सर्ववर्णेषु यत् तेषु नासीत् कश् चिद् व्यतिक्रमः
धर्मम् एकं चतुष्पादम् आश्रितास् ते नरर्षभाः
तं सन्तो विधिवत् प्राप्य गच्छन्ति परमां गतिम्
गृहेभ्य एव निष्क्रम्य वनम् अन्ये समाश्रिताः
गृहम् एवाभिसंश्रित्य ततो ऽन्ये ब्रह्मचारिणः
धर्मम् एतं चतुष्पादम् आश्रमं ब्राह्मणा विदुः
आनन्त्यं ब्रह्मणः स्थानं ब्राह्मणा नाम निश्चयः
अत एवंविधा विप्राः पुराणा धर्मचारिणः
त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः

12262023a
12262023c
12262024a
12262024c
12262025a
12262025c
12262026a
12262026c
12262027a
12262027c
12262028a
12262028c
12262029a
12262029c
12262030a
12262030c
12262031
12262031a
12262031c
12262032a
12262032c
12262033
12262033a
12262033c
12262034
12262034a
12262034c
12262035a
12262035c
12262036
12262036a
12262036c
12262037a
12262037c
12262038a
12262038c
12262039a
12262039c
12262040a
12262040c
12262041a
12262041c
12262042a
12262042c
12262043a
12262043c
12262044a
12262044c
च
12262045a
m
12262045c
12263001
12263001a
12263001c
12263002
12263002a
12263002c
12263003a
12263003c

नक्षत्राणीव धिष्ण्येषु बहवस् तारकागणाः


आनन्त्यम् उपसंप्राप्ताः संतोषाद् इति वैदिकम्
यद्य् आगच्छन्ति संसारं पुनर् योनिषु तादृशाः
न लिप्यन्ते पापकृत्यैः कदा चित् कर्मयोनितः
एवं युक्तो ब्राह्मणः स्याद् अन्यो ब्राह्मणको भवेत्
कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम्
एवं पक्वकषायाणाम् आनन्त्येन श्रुतेन च
सर्वम् आनन्त्यम् एवासीद् एवं नः शाश्वती श्रुतिः
तेषाम् अपेततृष्णानां निर्णिक्तानां शुभात्मनाम्
चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः
स सिद्धैः साध्यते नित्यं ब्राह्मणैर् नियतात्मभिः
संतोषमूलस् त्यागात्मा ज्ञानाधिष्ठानम् उच्यते
अपवर्गगतिर् नित्यो यतिधर्मः सनातनः
साधारणः केवलो वा यथाबलम् उपास्यते
गच्छतो गच्छतः क्षेमं दुर्बलो ऽत्रावसीदति
ब्रह्मणः पदम् अन्विच्छन् संसारान् मुच्यते शुचिः
स्यूमरश्मिर् उवाच
ये भुञ्जते ये ददते यजन्ते ऽधीयते च ये
मात्राभिर् धर्मलब्धाभिर् ये वा त्यागं समाश्रिताः
एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः
एतद् आचक्ष्व मे ब्रह्मन् यथातथ्येन पृच्छतः
कपिल उवाच
परिग्रहाः शुभाः सर्वे गुणतो ऽभ्युदयाश् च ये
न तु त्यागसुखं प्राप्ता एतत् त्वम् अपि पश्यसि
स्यूमरश्मिर् उवाच
भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः
आश्रमाणां च सर्वेषां निष्ठायाम् ऐक्यम् उच्यते
एकत्वे च पृथक्त्वे च विशेषो नान्य उच्यते
तद् यथावद् यथान्यायं भगवान् प्रब्रवीतु मे
कपिल उवाच
शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः
पक्वे कषाये वमनै रसज्ञाने न तिष्ठति
आनृशंस्यं क्षमा शान्तिर् अहिंसा सत्यम् आर्जवम्
अद्रोहो नाभिमानश् च ह्रीस् तितिक्षा शमस् तथा
पन्थानो ब्रह्मणस् त्व् एते एतैः प्राप्नोति यत् परम्
तद् विद्वान् अनुबुध्येत मनसा कर्मनिश्चयम्
यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः
गतिं गच्छन्ति संतुष्टास् ताम् आहुः परमां गतिम्
वेदांश् च वेदितव्यं च विदित्वा च यथास्थिति
एवं वेदविद् इत्य् आहुर् अतो ऽन्यो वातरेटकः
सर्वं विदुर् वेदविदो वेदे सर्वं प्रतिष्ठितम्
वेदे हि निष्ठा सर्वस्य यद् यद् अस्ति च नास्ति च
एषैव निष्ठा सर्वस्य यद् यद् अस्ति च नास्ति च
एतद् अन्तं च मध्यं च सच् चासच् च विजानतः
समस्तत्याग इत्य् एव शम इत्य् एव निष्ठितः
संतोष इत्य् अत्र शुभम् अपवर्गे प्रतिष्ठितम्
ऋतं सत्यं विदितं वेदितव्यं; सर्वस्यात्मा जङ्गमं स्थावरं च
सर्वं सुखं यच् छिवम् उत्तमं च; ब्रह्माव्यक्तं प्रभवश् चाव्ययश्
तेजः क्षमा शान्तिर् अनामयं शुभं; तथाविधं व्योम सनातनं ध्रुव
एतैः शब्दैर् गम्यते बुद्धिनेत्रैस्; तस्मै नमो ब्रह्मणे ब्राह्मणाय
युधिष्ठिर उवाच
धर्मम् अर्थं च कामं च वेदाः शंसन्ति भारत
कस्य लाभो विशिष्टो ऽत्र तन् मे ब्रूहि पितामह
भीष्म उवाच
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्
कुण्डधारेण यत् प्रीत्या भक्तायोपकृतं पुरा
अधनो ब्राह्मणः कश् चित् कामाद् धर्मम् अवैक्षत
यज्ञार्थं स ततो ऽर्थार्थी तपो ऽतप्यत दारुणम्

12263004a
12263004c
12263005a
12263005c
12263006a
12263006c
12263007a
12263007c
12263008a
12263008c
12263009a
12263009c
12263010a
12263010c
12263011a
12263011c
12263012a
12263012c
12263013a
12263013c
12263014a
12263014c
12263015a
12263015c
12263016a
12263016c
12263017a
12263017c
12263018a
12263018c
12263019
12263019a
12263019c
12263020
12263020a
12263020c
12263021a
12263021c
12263021e
12263022a
12263022c
12263023
12263023a
12263023c
12263024a
12263024c
12263025a
12263025c
12263026
12263026a
12263026c
12263027
12263027a
12263027c
12263028
12263028a
12263028c
12263029
12263029a
12263029c

स निश्चयम् अथो कृत्वा पूजयाम् आस देवताः


भक्त्या न चैवाध्यगच्छद् धनं संपूज्य देवताः
ततश् चिन्तां पुनः प्राप्तः कतमद् दैवतं नु तत्
यन् मे द्रुतं प्रसीदेत मानुषैर् अजडीकृतम्
अथ सौम्येन वपुषा देवानुचरम् अन्तिके
प्रत्यपश्यज् जलधरं कुण्डधारम् अवस्थितम्
दृष्ट्वैव तं महात्मानं तस्य भक्तिर् अजायत
अयं मे धास्यति श्रेयो वपुर् एतद् धि तादृशम्
संनिकृष्टश् च देवस्य न चान्यैर् मानुषैर् वृतः
एष मे दास्यति धनं प्रभूतं शीघ्रम् एव च
ततो धूपैश् च गन्धैश् च माल्यैर् उच्चावचैर् अपि
बलिभिर् विविधैश् चापि पूजयाम् आस तं द्विजः
ततः स्वल्पेन कालेन तुष्टो जलधरस् तदा
तस्योपकारे नियताम् इमां वाचम् उवाच ह
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा
निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः
आशायास् तनयो ऽधर्मः क्रोधो ऽसूयासुतः स्मृतः
पुत्रो लोभो निकृत्यास् तु कृतघ्नो नार्हति प्रजाम्
ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा
अपश्यत् सर्वभूतानि कुशेषु शयितस् तदा
शमेन तपसा चैव भक्त्या च निरुपस्कृतः
शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनम् अपश्यत
मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम्
अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर
तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च
शुभैः कर्मभिर् आरब्धाः प्रच्छिदन्त्य् अशुभेषु च
पश्यताम् अथ यक्षाणां कुण्डधारो महाद्युतिः
निष्पत्य पतितो भूमौ देवानां भरतर्षभ
ततस् तु देववचनान् मणिभद्रो महायशाः
उवाच पतितं भूमौ कुण्डधार किम् इष्यते
कुण्डधार उवाच
यदि प्रसन्ना देवा मे भक्तो ऽयं ब्राह्मणो मम
अस्यानुग्रहम् इच्छामि कृतं किं चित् सुखोदयम्
भीष्म उवाच
ततस् तं मणिभद्रस् तु पुनर् वचनम् अब्रवीत्
देवानाम् एव वचनात् कुण्डधारं महाद्युतिम्
उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव
यावद् धनं प्रार्थयते ब्राह्मणो ऽयं सखा तव
देवानां शासनात् तावद् असंख्येयं ददाम्य् अहम्
विचार्य कुण्डधारस् तु मानुष्यं चलम् अध्रुवम्
तपसे मतिम् आधत्त ब्राह्मणस्य यशस्विनः
कुण्डधार उवाच
नाहं धनानि याचामि ब्राह्मणाय धनप्रद
अन्यम् एवाहम् इच्छामि भक्तायानुग्रहं कृतम्
पृथिवीं रत्नपूर्णां वा महद् वा धनसंचयम्
भक्ताय नाहम् इच्छामि भवेद् एष तु धार्मिकः
धर्मे ऽस्य रमतां बुद्धिर् धर्मं चैवोपजीवतु
धर्मप्रधानो भवतु ममैषो ऽनुग्रहो मतः
मणिभद्र उवाच
यदा धर्मफलं राज्यं सुखानि विविधानि च
फलान्य् एवायम् अश्नातु कायक्लेशविवर्जितः
भीष्म उवाच
ततस् तद् एव बहुशः कुण्डधारो महायशाः
अभ्यासम् अकरोद् धर्मे ततस् तुष्टास्य देवताः
मणिभद्र उवाच
प्रीतास् ते देवताः सर्वा द्विजस्यास्य तथैव च
भविष्यत्य् एष धर्मात्मा धर्मे चाधास्यते मतिः
भीष्म उवाच
ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर
ईप्सितं मनसो लब्ध्वा वरम् अन्यैः सुदुर्लभम्

12263030a
12263030c
12263031
12263031a
12263031c
12263032
12263032a
12263032c
12263033a
12263033c
12263034a
12263034c
12263035a
12263035c
12263036a
12263036c
12263037a
12263037c
12263038a
12263038c
12263039a
12263039c
12263040a
12263040c
12263041a
12263041c
12263042a
12263042c
12263043a
12263043c
12263044
12263044a
12263044c
12263045a
12263045c
12263046
12263046a
12263046c
12263047
12263047a
12263047c
12263048a
12263048c
12263049
12263049a
12263049c
12263050a
12263050c
12263051a
12263051c
12263052a
12263052c
12263053a
12263053c
12263054a
12263054c
12263055a
12263055c
12264001
12264001a

ततो ऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः


पार्श्वतो ऽभ्यागतो न्यस्तान्य् अथ निर्वेदम् आगतः
ब्राह्मण उवाच
अयं न सुकृतं वेत्ति को न्व् अन्यो वेत्स्यते कृतम्
गच्छामि वनम् एवाहं वरं धर्मेण जीवितुम्
भीष्म उवाच
निर्वेदाद् देवतानां च प्रसादात् स द्विजोत्तमः
वनं प्रविश्य सुमहत् तप आरब्धवांस् तदा
देवतातिथिशेषेण फलमूलाशनो द्विजः
धर्मे चापि महाराज रतिर् अस्याभ्यजायत
त्यक्त्वा मूलफलं सर्वं पर्णाहारो ऽभवद् द्विजः
पर्णं त्यक्त्वा जलाहारस् तदासीद् द्विजसत्तमः
वायुभक्षस् ततः पश्चाद् बहून् वर्षगणान् अभूत्
न चास्य क्षीयते प्राणस् तद् अद्भुतम् इवाभवत्
धर्मे च श्रद्दधानस्य तपस्य् उग्रे च वर्ततः
कालेन महता तस्य दिव्या दृष्टिर् अजायत
तस्य बुद्धिः प्रादुरासीद् यदि दद्यां महद् धनम्
तुष्टः कस्मै चिद् एवाहं न मिथ्या वाग् भवेन् मम
ततः प्रहृष्टवदनो भूय आरब्धवांस् तपः
भूयश् चाचिन्तयत् सिद्धो यत् परं सो ऽभ्यपद्यत
यदि दद्याम् अहं राज्यं तुष्टो वै यस्य कस्य चित्
स भवेद् अचिराद् राजा न मिथ्या वाग् भवेन् मम
तस्य साक्षात् कुण्डधारो दर्शयाम् आस भारत
ब्राह्मणस्य तपोयोगात् सौहृदेनाभिचोदितः
समागम्य स तेनाथ पूजां चक्रे यथाविधि
ब्राह्मणः कुण्डधारस्य विस्मितश् चाभवन् नृप
ततो ऽब्रवीत् कुण्डधारो दिव्यं ते चक्षुर् उत्तमम्
पश्य राज्ञां गतिं विप्र लोकांश् चावेक्ष चक्षुषा
ततो राज्ञां सहस्राणि मग्नानि निरये तदा
दूराद् अपश्यद् विप्रः स दिव्ययुक्तेन चक्षुषा
कुण्डधार उवाच
मां पूजयित्वा भावेन यदि त्वं दुःखम् आप्नुयाः
कृतं मया भवेत् किं ते कश् च ते ऽनुग्रहो भवेत्
पश्य पश्य च भूयस् त्वं कामान् इच्छेत् कथं नरः
स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः
भीष्म उवाच
ततो ऽपश्यत् स कामं च क्रोधं लोभं भयं मदम्
निद्रां तन्द्रीं तथालस्यम् आवृत्य पुरुषान् स्थितान्
कुण्डधार उवाच
एतैर् लोकाः सुसंरुद्धा देवानां मानुषाद् भयम्
तथैव देववचनाद् विघ्नं कुर्वन्ति सर्वशः
न देवैर् अननुज्ञातः कश् चिद् भवति धार्मिकः
एष शक्तो ऽसि तपसा राज्यं दातुं धनानि च
भीष्म उवाच
ततः पपात शिरसा ब्राह्मणस् तोयधारिणे
उवाच चैनं धर्मात्मा महान् मे ऽनुग्रहः कृतः
कामलोभानुबन्धेन पुरा ते यद् असूयितम्
मया स्नेहम् अविज्ञाय तत्र मे क्षन्तुम् अर्हसि
क्षान्तम् एव मयेत्य् उक्त्वा कुण्डधारो द्विजर्षभम्
संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत
ततः सर्वान् इमा&l लोकान् ब्राह्मणो ऽनुचचार ह
कुण्डधारप्रसादेन तपसा योजितः पुरा
विहायसा च गमनं तथा संकल्पितार्थता
धर्माच् छक्त्या तथा योगाद् या चैव परमा गतिः
देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः
धार्मिकान् पूजयन्तीह न धनाढ्यान् न कामिनः
सुप्रसन्ना हि ते देवा यत् ते धर्मे रता मतिः
धने सुखकला का चिद् धर्मे तु परमं सुखम्
युधिष्ठिर उवाच
बहूनां यज्ञतपसाम् एकार्थानां पितामह

12264001c
12264002
12264002a
12264002c
12264003a
12264003c
12264004a
12264004c
12264005a
12264005c
12264006a
12264006c
12264006e
12264007a
12264007c
12264008a
12264008c
12264008e
12264009a
12264009c
12264010a
12264010c
12264011a
12264011c
12264012a
12264012c
12264013a
12264013c
12264014a
12264014c
12264015a
12264015c
12264016a
12264016c
12264017a
12264017c
12264018a
12264018c
12264019a
12264019c
12265001
12265001a
12265001c
12265002
12265002a
12265002c
12265003a
12265003c
12265004a
12265004c
12265005a
12265005c
12265006a
12265006c
12265007a
12265007c
12265008a
12265008c
12265009a
12265009c

धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः


भीष्म उवाच
अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम्
उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य ह
राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्व् अभवद् द्विजः
उञ्छवृत्तिर् ऋषिः कश् चिद् यज्ञे यज्ञं समादधे
श्यामाकम् अशनं तत्र सूर्यपत्नी सुवर्चला
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम्
उपगम्य वने पृथ्वीं सर्वभूतविहिंसया
अपि मूलफलैर् इज्यो यज्ञः स्वर्ग्यः परंतप
तस्य भार्या व्रतकृशा शुचिः पुष्करचारिणी
यज्ञपत्नीत्वम् आनीता सत्येनानुविधीयते
सा तु शापपरित्रस्ता न स्वभावानुवर्तिनी
मयूरजीर्णपर्णानां वस्त्रं तस्याश् च पर्णिनाम्
अकामायाः कृतं तत्र यज्ञे होत्रानुमार्गतः
शुक्रस्य पुनराजातिर् अपध्यानाद् अधर्मवित्
तस्मिन् वने समीपस्थो मृगो ऽभूत् सहचारिकः
वचोभिर् अब्रवीत् सत्यं त्वया दुष्कृतकं कृतम्
यदि मन्त्राङ्गहीनो ऽयं यज्ञो भवति वैकृतः
मां भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गम् अतन्द्रितः
ततस् तु यज्ञे सावित्री साक्षात् तं संन्यमन्त्रयत्
निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम्
एवम् उक्ता निवृत्ता सा प्रविष्टा यज्ञपावकम्
किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम्
सा तु बद्धाञ्जलिं सत्यम् अयाचद् धरिणं पुनः
सत्येन संपरिष्वज्य संदिष्टो गम्यताम् इति
ततः स हरिणो गत्वा पदान्य् अष्टौ न्यवर्तत
साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम्
पश्य ह्य् अप्सरसो दिव्या मया दत्तेन चक्षुषा
विमानानि विचित्राणि गन्धर्वाणां महात्मनाम्
ततः सुरुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा
मृगम् आलोक्य हिंसायां स्वर्गवासं समर्थयत्
स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने
तस्य निष्कृतिम् आधत्त न ह्य् असौ यज्ञसंविधिः
तस्य तेन तु भावेन मृगहिंसात्मनस् तदा
तपो महत् समुच्छिन्नं तस्माद् धिंसा न यज्ञिया
ततस् तं भगवान् धर्मो यज्ञं याजयत स्वयम्
समाधानं च भार्याया लेभे स तपसा परम्
अहिंसा सकलो धर्मो हिंसा यज्ञे ऽसमाहिता
सत्यं ते ऽहं प्रवक्ष्यामि यो धर्मः सत्यवादिनाम्
युधिष्ठिर उवाच
कथं भवति पापात्मा कथं धर्मं करोति वा
केन निर्वेदम् आदत्ते मोक्षं वा केन गच्छति
भीष्म उवाच
विदिताः सर्वधर्मास् ते स्थित्यर्थम् अनुपृच्छसि
शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः
विज्ञानार्थं हि पञ्चानाम् इच्छा पूर्वं प्रवर्तते
प्राप्य ताञ् जायते कामो द्वेषो वा भरतर्षभ
ततस् तदर्थं यतते कर्म चारभते पुनः
इष्टानां रूपगन्धानाम् अभ्यासं च चिकीर्षति
ततो रागः प्रभवति द्वेषश् च तदनन्तरम्
ततो लोभः प्रभवति मोहश् च तदनन्तरम्
लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च
न धर्मे जायते बुद्धिर् व्याजाद् धर्मं करोति च
व्याजेन चरतो धर्मम् अर्थव्याजो ऽपि रोचते
व्याजेन सिध्यमानेषु धनेषु कुरुनन्दन
तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति
सुहृद्भिर् वार्यमाणो ऽपि पण्डितैश् चापि भारत
उत्तरं न्यायसंबद्धं ब्रवीति विधियोजितम्
adharmas trividhas tasya vardhate rAgamohajaH

12265010a
12265010c
12265011a
12265011c
12265012a
12265012c
12265013a
12265013c
12265014a
12265014c
12265015a
12265015c
12265016a
12265016c
12265017a
12265017c
12265018a
12265018c
12265019a
12265019c
12265020a
12265020c
12265021a
12265021c
12265022a
12265022c
12265023a
12265023c
12266001
12266001a
12266001c
12266002
12266002a
12266002c
12266003a
12266003c
12266004a
12266004c
12266005a
12266005c
12266006a
12266006c
12266007a
12266007c
12266008a
12266008c
12266009a
12266009c
12266010a
12266010c
12266011a
12266011c
12266012a
12266012c
12266013a
12266013c
12266014a
12266014c
12266015a
12266015c

पापं चिन्तयते चैव प्रब्रवीति करोति च


तस्याधर्मप्रवृत्तस्य दोषान् पश्यन्ति साधवः
एकशीलाश् च मित्रत्वं भजन्ते पापकर्मिणः
sa neha sukham Apnoti kuta eva paratra vai
एवं भवति पापात्मा धर्मात्मानं तु मे शृणु
यथा कुशलधर्मा स कुशलं प्रतिपद्यते
य एतान् प्रज्ञया दोषान् पूर्वम् एवानुपश्यति
कुशलः सुखदुःखानां साधूंश् चाप्य् उपसेवते
तस्य साधुसमाचाराद् अभ्यासाच् चैव वर्धते
प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति
सो ऽथ धर्माद् अवाप्तेषु धनेषु कुरुते मनः
तस्यैव सिञ्चते मूलं गुणान् पश्यति यत्र वै
धर्मात्मा भवति ह्य् एवं मित्रं च लभते शुभम्
स मित्रधनलाभात् तु प्रेत्य चेह च नन्दति
शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत
प्रभुत्वं लभते जन्तुर् धर्मस्यैतत् फलं विदुः
स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर
अतृप्यमाणो निर्वेदम् आदत्ते ज्ञानचक्षुषा
प्रज्ञाचक्षुर् यदा कामे दोषम् एवानुपश्यति
विरज्यते तदा कामान् न च धर्मं विमुञ्चति
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्
ततो मोक्षाय यतते नानुपायाद् उपायतः
शनैर् निर्वेदम् आदत्ते पापं कर्म जहाति च
धर्मात्मा चैव भवति मोक्षं च लभते परम्
एतत् ते कथितं तात यन् मां त्वं परिपृच्छसि
पापं धर्मं तथा मोक्षं निर्वेदं चैव भारत
तस्माद् धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर
धर्मे स्थितानां कौन्तेय सिद्धिर् भवति शाश्वती
युधिष्ठिर उवाच
मोक्षः पितामहेनोक्त उपायान् नानुपायतः
तम् उपायं यथान्यायं श्रोतुम् इच्छामि भारत
भीष्म उवाच
त्वय्य् एवैतन् महाप्राज्ञ युक्तं निपुणदर्शनम्
यद् उपायेन सर्वार्थान् नित्यं मृगयसे ऽनघ
करणे घटस्य या बुद्धिर् घटोत्पत्तौ न सानघ
एवं धर्माभ्युपायेषु नान्यद् धर्मेषु कारणम्
पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम्
एकः पन्था हि मोक्षस्य तन् मे विस्तरतः शृणु
क्षमया क्रोधम् उच्छिन्द्यात् कामं संकल्पवर्जनात्
सत्त्वसंसेवनाद् धीरो निद्राम् उच्छेतुम् अर्हति
अप्रमादाद् भयं रक्षेच् छ्वासं क्षेत्रज्ञशीलनात्
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत्
भ्रमं प्रमोहम् आवर्तम् अभ्यासाद् विनिवर्तयेत्
निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित्
उपद्रवांस् तथा रोगान् हितजीर्णमिताशनात्
लोभं मोहं च संतोषाद् विषयांस् तत्त्वदर्शनात्
अनुक्रोशाद् अधर्मं च जयेद् धर्मम् उपेक्षया
आयत्या च जयेद् आशाम् अर्थं सङ्गविवर्जनात्
अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः
कारुण्येनात्मनो मानं तृष्णां च परितोषतः
उत्थानेन जयेत् तन्द्रीं वितर्कं निश्चयाज् जयेत्
मौनेन बहुभाष्यं च शौर्येण च भयं जयेत्
यच्छेद् वाङ्मनसी बुद्ध्या तां यच्छेज् ज्ञानचक्षुषा
ज्ञानम् आत्मा महान् यच्छेत् तं यच्छेच् छान्तिर् आत्मनः
तद् एतद् उपशान्तेन बोद्धव्यं शुचिकर्मणा
योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्
परित्यज्य निषेवेत तथेमान् योगसाधनान्
ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा
शौचम् आहारतः शुद्धिर् इन्द्रियाणां च संयमः

12266016a
12266016c
12266017a
12266017c
12266018a
12266018c
12266019a
12266019c
12267001
12267001a
12267001c
12267002a
12267002c
12267003a
12267003c
12267004
12267004a
12267004c
12267005a
12267005c
12267006a
12267006c
12267007a
12267007c
12267008a
12267008c
12267009a
12267009c
12267010a
12267010c
12267011a
12267011c
12267012a
12267012c
12267013a
12267013c
12267014a
12267014c
12267015a
12267015c
12267016a
12267016c
12267017a
12267017c
12267017e
12267018a
12267018c
12267019a
12267019c
12267020a
12267020c
12267021a
12267021c
12267022a
12267022c
12267023a
12267023c
12267024a
12267024c
12267025a

एतैर् विवर्धते तेजः पाप्मानम् अपहन्ति च


सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते
धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः
कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम्
अमूढत्वम् असङ्गित्वं कामक्रोधविवर्जनम्
अदैन्यम् अनुदीर्णत्वम् अनुद्वेगो व्यवस्थितिः
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः
तथा वाक्कायमनसां नियमः कामतो ऽन्यथा
भीष्म उवाच
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम्
नारदस्य च संवादं देवलस्यासितस्य च
आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः
नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम्
कुतः सृष्टम् इदं विश्वं ब्रह्मन् स्थावरजङ्गमम्
प्रलये च कम् अभ्येति तद् भवान् प्रब्रवीतु मे
असित उवाच
येभ्यः सृजति भूतानि कालो भावप्रचोदितः
महाभूतानि पञ्चेति तान्य् आहुर् भूतचिन्तकाः
तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः
एतेभ्यो यः परं ब्रूयाद् असद् ब्रूयाद् असंशयम्
विद्धि नारद पञ्चैताञ् शाश्वतान् अचलान् ध्रुवान्
महतस् तेजसो राशीन् कालषष्ठान् स्वभावतः
आपश् चैवान्तरिक्षं च पृथिवी वायुपावकौ
असिद्धिः परम् एतेभ्यो भूतेभ्यो मुक्तसंशयम्
नोपपत्त्या न वा युक्त्या त्व् असद् ब्रूयाद् असंशयम्
वेत्थ तान् अभिनिर्वृत्तान् षड् एते यस्य राशयः
पञ्चैव तानि कालश् च भावाभावौ च केवलौ
अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ
अभावाद् भावितेष्व् एव तेभ्यश् च प्रभवन्त्य् अपि
विनष्टो ऽपि च तान्य् एव जन्तुर् भवति पञ्चधा
तस्य भूमिमयो देहः श्रोत्रम् आकाशसंभवम्
सूर्यश् चक्षुर् असुर् वायुर् अद्भ्यस् तु खलु शोणितम्
चक्षुषी नासिकाकर्णौ त्वग् जिह्वेति च पञ्चमी
इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः
दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा
उपपत्त्या गुणान् विद्धि पञ्च पञ्चसु पञ्चधा
रूपं गन्धो रसः स्पर्शः शब्दश् चैवाथ तद्गुणाः
इन्द्रियैर् उपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः
रूपं गन्धं रसं स्पर्शं शब्दं चैतांस् तु तद्गुणान्
इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस् तैस् तु बुध्यते
चित्तम् इन्द्रियसंघातात् परं तस्मात् परं मनः
मनसस् तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः
पूर्वं चेतयते जन्तुर् इन्द्रियैर् विषयान् पृथक्
विचार्य मनसा पश्चाद् अथ बुद्ध्या व्यवस्यति
इन्द्रियैर् उपलब्धार्थान् सर्वान् यस् त्व् अध्यवस्यति
चित्तम् इन्द्रियसंघातं मनो बुद्धिं तथाष्टमीम्
अष्टौ ज्ञानेन्द्रियाण्य् आहुर् एतान्य् अध्यात्मचिन्तकाः
पाणिपादं च पायुश् च मेहनं पञ्चमं मुखम्
इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्य् अपि
जल्पनाभ्यवहारार्थं मुखम् इन्द्रियम् उच्यते
गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ
पायूपस्थौ विसर्गार्थम् इन्द्रिये तुल्यकर्मणी
विसर्गे च पुरीषस्य विसर्गे चाभिकामिके
बलं षष्ठं षड् एतानि वाचा सम्यग् यथागमम्
ज्ञानचेष्टेन्द्रियगुणाः सर्वे संशब्दिता मया
इन्द्रियाणां स्वकर्मभ्यः श्रमाद् उपरमो यदा
भवतीन्द्रियसंन्यासाद् अथ स्वपिति वै नरः
इन्द्रियाणां व्युपरमे मनो ऽनुपरतं यदि
सेवते विषयान् एव तद् विद्यात् स्वप्नदर्शनम्
सात्त्विकाश् चैव ये भावास् तथा राजसतामसाः

12267025c
12267026a
12267026c
12267027a
12267027c
12267028a
12267028c
12267029a
12267029c
12267030a
12267030c
12267030e
12267031a
12267031c
12267032a
12267032c
12267032e
12267033a
12267033c
12267034a
12267034c
12267035a
12267035c
12267036a
12267036c
12267037a
12267037c
12267038a
12267038c
12268001
12268001a
12268001c
12268002a
12268002c
12268003
12268003a
12268003c
12268004a
12268004c
12268005a
12268005c
12268006a
12268006c
12268007a
12268007c
12268008a
12268008c
12268009a
12268009c
12268010a
12268010c
12268011a
12268011c
12268012a
12268012c
12268013a
12268013c
12268014a
12268014c
12269001

कर्मयुक्तान् प्रशंसन्ति सात्त्विकान् इतरांस् तथा


आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः
सात्त्विकस्य निमित्तानि भावान् संश्रयते स्मृतिः
जन्तुष्व् एकतमेष्व् एवं भावा ये विधिम् आस्थिताः
भावयोर् ईप्सितं नित्यं प्रत्यक्षगमनं द्वयोः
इन्द्रियाणि च भावाश् च गुणाः सप्तदश स्मृताः
तेषाम् अष्टादशो देही यः शरीरे स शाश्वतः
अथ वा सशरीरास् ते गुणाः सर्वे शरीरिणाम्
संश्रितास् तद्वियोगे हि सशरीरा न सन्ति ते
अथ वा संनिपातो ऽयं शरीरं पाञ्चभौतिकम्
एकश् च दश चाष्टौ च गुणाः सह शरीरिणाम्
ऊष्मणा सह विंशो वा संघातः पाञ्चभौतिकः
महान् संधारयत्य् एतच् छरीरं वायुना सह
तस्यास्य भावयुक्तस्य निमित्तं देहभेदने
यथैवोत्पद्यते किं चित् पञ्चत्वं गच्छते तथा
पुण्यपापविनाशान्ते पुण्यपापसमीरितम्
देहं विशति कालेन ततो ऽयं कर्मसंभवम्
हित्वा हित्वा ह्य् अयं प्रइति देहाद् देहं कृताश्रयः
कालसंचोदितः क्षेत्री विशीर्णाद् वा गृहाद् गृहम्
तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः
कृपणास् त्व् अनुतप्यन्ते जनाः संबन्धिमानिनः
न ह्य् अयं कस्य चित् कश् चिन् नास्य कश् चन विद्यते
भवत्य् एको ह्य् अयं नित्यं शरीरे सुखदुःखभाक्
नैव संजायते जन्तुर् न च जातु विपद्यते
याति देहम् अयं भुक्त्वा कदा चित् परमां गतिम्
पुण्यपापमयं देहं क्षपयन् कर्मसंचयात्
क्षीणदेहः पुनर् देही ब्रह्मत्वम् उपगच्छति
पुण्यपापक्षयार्थं च सांख्यं ज्ञानं विधीयते
तत्क्षये ह्य् अस्य पश्यन्ति ब्रह्मभावे परां गतिम्
युधिष्ठिर उवाच
भ्रातरः पितरः पुत्रा ज्ञातयः सुहृदस् तथा
अर्थहेतोर् हताः क्रूरैर् अस्माभिः पापबुद्धिभिः
येयम् अर्थोद्भवा तृष्णा कथम् एतां पितामह
निवर्तयेम पापं हि तृष्णया कारिता वयम्
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
गीतं विदेहराजेन माण्डव्यायानुपृच्छते
सुसुखं बत जीवामि यस्य मे नास्ति किं चन
मिथिलायां प्रदीप्तायां न मे दह्यति किं चन
अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम्
असमृद्धास् त्व् अपि सदा मोहयन्त्य् अविचक्षणान्
यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम्
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्
यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते
तथैव तृष्णा वित्तेन वर्धमानेन वर्धते
किं चिद् एव ममत्वेन यदा भवति कल्पितम्
तद् एव परितापाय नाशे संपद्यते पुनः
न कामान् अनुरुध्येत दुःखं कामेषु वै रतिः
प्राप्यार्थम् उपयुञ्जीत धर्मे कामं विवर्जयेत्
विद्वान् सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत्
कृतकृत्यो विशुद्धात्मा सर्वं त्यजति वै सह
उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये
भयाभये च संत्यज्य संप्रशान्तो निरामयः
या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः
यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम्
चारित्रम् आत्मनः पश्यंश् चन्द्रशुद्धम् अनामयम्
धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम्
राज्ञस् तद् वचनं श्रुत्वा प्रीतिमान् अभवद् द्विजः
पूजयित्वा च तद् वाक्यं माण्डव्यो मोक्षम् आश्रितः
युधिष्ठिर उवाच

12269001a
12269001c
12269002
12269002a
12269002c
12269003a
12269003c
12269004a
12269004c
12269005a
12269005c
12269006a
12269006c
12269007a
12269007c
12269008a
12269008c
12269009a
12269009c
12269010a
12269010c
12269011a
12269011c
12269012a
12269012c
12269013a
12269013c
12269014a
12269014c
12269015a
12269015c
12269016a
12269016c
12269017a
12269017c
12269018a
12269018c
12269019a
12269019c
12269020a
12269020c
12270001
12270001a
12270001c
12270002a
12270002c
12270003a
12270003c
12270004a
12270004c
12270005a
12270005c
12270006
12270006a
12270006c
12270007a
12270007c
12270008a
12270008c
12270009a

किंशीलः किंसमाचारः किंविद्यः किंपरायणः


प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम्
भीष्म उवाच
मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः
प्राप्नोति परमं स्थानं यत् परं प्रकृतेर् ध्रुवम्
स्वगृहाद् अभिनिःसृत्य लाभालाभे समो मुनिः
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत्
न चक्षुषा न मनसा न वाचा दूषयेद् अपि
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत् क्व चित्
न हिंस्यात् सर्वभूतानि मैत्रायणगतिश् चरेत्
नेदं जीवितम् आसाद्य वैरं कुर्वीत केन चित्
अतिवादांस् तितिक्षेत नाभिमन्येत् कथं चन
क्रोध्यमानः प्रियं ब्रूयाद् आक्रुष्टः कुशलं वदेत्
प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत्
भैक्षचर्याम् अनापन्नो न गच्छेत् पूर्वकेतितः
अवकीर्णः सुगुप्तश् च न वाचा ह्य् अप्रियं वदेत्
मृदुः स्याद् अप्रतिक्रूरो विस्रब्धः स्याद् अरोषणः
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज् जने
अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः
अनुयात्रिकम् अर्थस्य मात्रालाभेष्व् अनादृतः
अलाभे न विहन्येत लाभश् चैनं न हर्षयेत्
लाभं साधारणं नेच्छेन् न भुञ्जीताभिपूजितः
अभिपूजितलाभं हि जुगुप्सेतैव तादृशः
न चान्नदोषान् निन्देत न गुणान् अभिपूजयेत्
शय्यासने विविक्ते च नित्यम् एवाभिपूजयेत्
शून्यागारं वृक्षमूलम् अरण्यम् अथ वा गुहाम्
अज्ञातचर्यां गत्वान्यां ततो ऽन्यत्रैव संविशेत्
अनुरोधविरोधाभ्यां समः स्याद् अचलो ध्रुवः
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि
वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगम् उदरोपस्थवेगम्
एतान् वेगान् विनयेद् वै तपस्वी; निन्दा चास्य हृदयं नोपहन्यात्
मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः
एतत् पवित्रं परमं परिव्राजक आश्रमे
महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः
अपूर्वचारकः सौम्यो अनिकेतः समाहितः
वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हि चित्
अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत्
विजानतां मोक्ष एष श्रमः स्याद् अविजानताम्
मोक्षयानम् इदं कृत्स्नं विदुषां हारितो ऽब्रवीत्
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद् गृहात्
लोकास् तेजोमयास् तस्य तथानन्त्याय कल्पते
युधिष्ठिर उवाच
धन्या धन्या इति जनाः सर्वे ऽस्मान् प्रवदन्त्य् उत
न दुःखिततरः कश् चित् पुमान् अस्माभिर् अस्ति ह
लोकसंभावितैर् दुःखं यत् प्राप्तं कुरुसत्तम
प्राप्य जातिं मनुष्येषु देवैर् अपि पितामह
कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम्
दुःखम् एतच् छरीराणां धारणं कुरुसत्तम
विमुक्ताः सप्तदशभिर् हेतुभूतैश् च पञ्चभिः
इन्द्रियार्थैर् गुणैश् चैव अष्टाभिः प्रपितामह
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः
कदा वयं भविष्यामो राज्यं हित्वा परंतप
भीष्म उवाच
नास्त्य् अनन्तं महाराज सर्वं संख्यानगोचरम्
पुनर्भावो ऽपि संख्यातो नास्ति किं चिद् इहाचलम्
न चापि गम्यते राजन् नैष दोषः प्रसङ्गतः
उद्योगाद् एव धर्मज्ञ कालेनैव गमिष्यथ
ईशो ऽयं सततं देही नृपते पुण्यपापयोः
तत एव समुत्थेन तमसा रुध्यते ऽपि च
यथाञ्जनमयो वायुः पुनर् मानःशिलं रजः

12270009c
12270010a
12270010c
12270011a
12270011c
12270012a
12270012c
12270013a
12270013c
12270014a
12270014c
12270015a
12270015c
12270016
12270016a
12270016c
12270017a
12270017c
12270018a
12270018c
12270019a
12270019c
12270020a
12270020c
12270021a
12270021c
12270022a
12270022c
12270023
12270023a
12270023c
12270023e
12270024
12270024a
12270024c
12270025a
12270025c
12270026a
12270026c
12270027a
12270027c
12270028a
12270028c
12270029a
12270029c
12270030a
12270030c
12270031a
12270031c
12270032a
12270032c
12270033a
12270033c
12270034a
12270034c
12271001
12271001a
12271001c
12271002a
12271002c

अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन् दिशः


तथा कर्मफलैर् देही रञ्जितस् तमसावृतः
विवर्णो वर्णम् आश्रित्य देहेषु परिवर्तते
ज्ञानेन हि यदा जन्तुर् अज्ञानप्रभवं तमः
व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम्
अयत्नसाध्यं मुनयो वदन्ति; ये चापि मुक्तास् त उपासितव्याः
त्वया च लोकेन च सामरेण; तस्मान् न शाम्यन्ति महर्षिसंघाः
अस्मिन्न् अर्थे पुरा गीतं शृणुष्वैकमना नृप
यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम्
निर्जितेनासहायेन हृतराज्येन भारत
अशोचता शत्रुमध्ये बुद्धिम् आस्थाय केवलाम्
भ्रष्टैश्वर्यं पुरा वृत्रम् उशना वाक्यम् अब्रवीत्
कच्चित् पराजितस्याद्य न व्यथा ते ऽस्ति दानव
वृत्र उवाच
सत्येन तपसा चैव विदित्वा संक्षयं ह्य् अहम्
न शोचामि न हृष्यामि भूतानाम् आगतिं गतिम्
कालसंचोदिता जीवा मज्जन्ति नरके ऽवशाः
परिदृष्टानि सर्वाणि दिव्यान्य् आहुर् मनीषिणः
क्षपयित्वा तु तं कालं गणितं कालचोदिताः
सावशेषेण कालेन संभवन्ति पुनः पुनः
तिर्यग्योनिसहस्राणि गत्वा नरकम् एव च
निर्गच्छन्त्य् अवशा जीवाः कालबन्धनबन्धनाः
एवं संसरमाणानि जीवान्य् अहम् अदृष्टवान्
यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम्
तिर्यग् गच्छन्ति नरकं मानुष्यं दैवम् एव च
सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वम् एव च
कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते
गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा
भीष्म उवाच
कालसंख्यानसंख्यातं सृष्टिस्थितिपरायणम्
तं भाषमाणं भगवान् उशना प्रत्यभाषत
भीमान् दुष्टप्रलापांस् त्वं तात कस्मात् प्रभाषसे
वृत्र उवाच
प्रत्यक्षम् एतद् भवतस् तथान्येषां मनीषिणाम्
मया यज् जयलुब्धेन पुरा तप्तं महत् तपः
गन्धान् आदाय भूतानां रसांश् च विविधान् अपि
अवर्धं त्रीन् समाक्रम्य लोकान् वै स्वेन तेजसा
ज्वालामालापरिक्षिप्तो वैहायसचरस् तथा
अजेयः सर्वभूतानाम् आसं नित्यम् अपेतभीः
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच् च स्वकर्मभिः
धृतिम् आस्थाय भगवन् न शोचामि ततस् त्व् अहम्
युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना
ततो मे भगवान् दृष्टो हरिर् नारायणः प्रभुः
वैकुण्ठः पुरुषो विष्णुः शुक्लो ऽनन्तः सनातनः
मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः
नूनं तु तस्य तपसः सावशेषं ममास्ति वै
यद् अहं प्रष्टुम् इच्छामि भवन्तं कर्मणः फलम्
ऐश्वर्यं वै महद् ब्रह्मन् कस्मिन् वर्णे प्रतिष्ठितम्
निवर्तते चापि पुनः कथम् ऐश्वर्यम् उत्तमम्
कस्माद् भूतानि जीवन्ति प्रवर्तन्ते ऽथ वा पुनः
किं वा फलं परं प्राप्य जीवस् तिष्ठति शाश्वतः
केन वा कर्मणा शक्यम् अथ ज्ञानेन केन वा
ब्रह्मर्षे तत् फलं प्राप्तुं तन् मे व्याख्यातुम् अर्हसि
इतीदम् उक्तः स मुनिस् तदानीं; प्रत्याह यत् तच् छृणु राजसिंह
मयोच्यमानं पुरुषर्षभ त्वम्; अनन्यचित्तः सह सोदरीयैः
उशनोवाच
नमस् तस्मै भगवते देवाय प्रभविष्णवे
यस्य पृथ्वीतलं तात साकाशं बाहुगोचरम्
मूर्धा यस्य त्व् अनन्तं च स्थानं दानवसत्तम
तस्याहं ते प्रवक्ष्यामि विष्णोर् माहात्म्यम् उत्तमम्

12271003
12271003a
12271003c
12271004a
12271004c
12271005a
12271005c
12271006a
12271006c
12271007a
12271007c
12271008a
12271008c
12271008e
12271009a
12271009c
12271010a
12271010c
12271011a
12271011c
12271012a
12271012c
12271013a
12271013c
12271014a
12271014c
12271015a
12271015c
12271016a
12271016c
12271017a
12271017c
12271018a
12271018c
12271019a
12271019c
12271020a
12271020c
12271021a
12271021c
12271022a
12271022c
12271023a
12271023c
12271024a
12271024c
12271025a
12271025c
12271026a
12271026c
12271027a
12271027c
12271028a
12271028c
12271028e
12271029a
12271029c
12271030a
12271030c
12271031a

भीष्म उवाच
तयोः संवदतोर् एवम् आजगाम महामुनिः
सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै
स पूजितो ऽसुरेन्द्रेण मुनिनोशनसा तथा
निषसादासने राजन् महार्हे मुनिपुंगवः
तम् आसीनं महाप्राज्ञम् उशना वाक्यम् अब्रवीत्
ब्रूह्य् अस्मै दानवेन्द्राय विष्णोर् माहात्म्यम् उत्तमम्
सनत्कुमारस् तु ततः श्रुत्वा प्राह वचो ऽर्थवत्
विष्णोर् माहात्म्यसंयुक्तं दानवेन्द्राय धीमते
शृणु सर्वम् इदं दैत्य विष्णोर् माहात्म्यम् उत्तमम्
विष्णौ जगत् स्थितं सर्वम् इति विद्धि परंतप
सृजत्य् एष महाबाहो भूतग्रामं चराचरम्
एष चाक्षिपते काले काले विसृजते पुनः
अस्मिन् गच्छन्ति विलयम् अस्माच् च प्रभवन्त्य् उत
नैष दानवता शक्यस् तपसा नैव चेज्यया
संप्राप्तुम् इन्द्रियाणां तु संयमेनैव शक्यते
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः
निर्मलीकुरुते बुद्ध्या सो ऽमुत्रानन्त्यम् अश्नुते
यथा हिरण्यकर्ता वै रूप्यम् अग्नौ विशोधयेत्
बहुशो ऽतिप्रयत्नेन महतात्मकृतेन ह
तद्वज् जातिशतैर् जीवः शुध्यते ऽल्पेन कर्मणा
यत्नेन महता चैवाप्य् एकजातौ विशुध्यते
लीलयाल्पं यथा गात्रात् प्रमृज्याद् आत्मनो रजः
बहु यत्नेन महता दोषनिर्हरणं तथा
यथा चाल्पेन माल्येन वासितं तिलसर्षपम्
न मुञ्चति स्वकं गन्धं तद्वत् सूक्ष्मस्य दर्शनम्
तद् एव बहुभिर् माल्यैर् वास्यमानं पुनः पुनः
विमुञ्चति स्वकं गन्धं माल्यगन्धे ऽवतिष्ठति
एवं जातिशतैर् युक्तो गुणैर् एव प्रसङ्गिषु
बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै
कर्मणा स्वेन रक्तानि विरक्तानि च दानव
यथा कर्मविशेषांश् च प्राप्नुवन्ति तथा शृणु
यथा च संप्रवर्तन्ते यस्मिंस् तिष्ठन्ति वा विभो
तत् ते ऽनुपूर्व्या व्याख्यास्ये तद् इहैकमनाः शृणु
अनादिनिधनः श्रीमान् हरिर् नारायणः प्रभुः
स वै सृजति भूतानि स्थावराणि चराणि च
एष सर्वेषु भूतेषु क्षरश् चाक्षर एव च
एकादशविकारात्मा जगत् पिबति रश्मिभिः
पादौ तस्य महीं विद्धि मूर्धानं दिवम् एव च
बाहवस् तु दिशो दैत्य श्रोत्रम् आकाशम् एव च
तस्य तेजोमयः सूर्यो मनश् चन्द्रमसि स्थितम्
बुद्धिर् ज्ञानगता नित्यं रसस् त्व् अप्सु प्रवर्तते
भ्रुवोर् अनन्तरास् तस्य ग्रहा दानवसत्तम
नक्षत्रचक्रं नेत्राभ्यां पादयोर् भूश् च दानव
रजस् तमश् च सत्त्वं च विद्धि नारायणात्मकम्
सो ''श्रमाणां मुखं तात कर्मणस् तत् फलं विदुः
अकर्मणः फलं चैव स एव परम् अव्ययः
छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती
बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः
स ब्रह्मपरमो धर्मस् तपश् च सद् असच् च सः
श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश् च सः
पितामहश् च विष्णुश् च सो ऽश्विनौ स पुरंदरः
मित्रश् च वरुणश् चैव यमो ऽथ धनदस् तथा
ते पृथग्दर्शनास् तस्य संविदन्ति तथैकताम्
एकस्य विद्धि देवस्य सर्वं जगद् इदं वशे
नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्य् अयम्
जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते
संहारविक्षेपसहस्रकोटीस्; तिष्ठन्ति जीवाः प्रचरन्ति चान्ये
प्रजाविसर्गस्य च पारिमाण्यं; वापीसहस्राणि बहूनि दैत्य
वाप्यः पुनर् योजनविस्तृतास् ताः; क्रोशं च गम्भीरतयावगाढाः

12271031c
12271032a
12271032c
12271033a
12271033c
12271034a
12271034c
12271035a
12271035c
12271036a
12271036c
12271037a
12271037c
12271038a
12271038c
12271039a
12271039c
12271040a
12271040c
12271041a
12271041c
12271042a
12271042c
12271043a
12271043c
12271044a
12271044c
12271045a
12271045c
12271046a
12271046c
12271047a
12271047c
12271048a
12271048c
12271049a
12271049c
12271050a
12271050c
12271050e
12271051a
12271051c
12271052a
12271052c
12271053a
12271053c
12271054a
12271054c
12271055a
12271055c
12271055e
12271056
12271056a
12271056c
12271057a
12271057c
12271057e
12271058
12271058a
12271058c

आयामतः पञ्चशताश् च सर्वाः; प्रत्येकशो योजनतः प्रवृद्धाः


वाप्या जलं क्षिप्यति वालकोट्या; त्व् अह्ना सकृच् चाप्य् अथ न द्वितीयम्
तासां क्षये विद्धि कृतं विसर्गं; संहारम् एकं च तथा प्रजानाम्
षड् जीववर्णाः परमं प्रमाणं; कृष्णो धूम्रो नीलम् अथास्य मध्यम्
रक्तं पुनः सह्यतरं सुखं तु; हारिद्रवर्णं सुसुखं च शुक्लम्
परं तु शुक्लं विमलं विशोकं; गतक्लमं सिध्यति दानवेन्द्र
गत्वा तु योनिप्रभवानि दैत्य; सहस्रशः सिद्धिम् उपैति जीवः
गतिं च यां दर्शनम् आह देवो; गत्वा शुभं दर्शनम् एव चाह
गतिः पुनर् वर्णकृता प्रजानां; वर्णस् तथा कालकृतो ऽसुरेन्द्र
शतं सहस्राणि चतुर्दशेह; परा गतिर् जीवगुणस्य दैत्य
आरोहणं तत् कृतम् एव विद्धि; स्थानं तथा निःसरणं च तेषाम्
कृष्णस्य वर्णस्य गतिर् निकृष्टा; स मज्जते नरके पच्यमानः
स्थानं तथा दुर्गतिभिस् तु तस्य; प्रजाविसर्गान् सुबहून् वदन्ति
शतं सहस्राणि ततश् चरित्वा; प्राप्नोति वर्णं हरितं तु पश्चात्
स चैव तस्मिन् निवसत्य् अनीशो; युगक्षये तमसा संवृतात्मा
स वै यदा सत्त्वगुणेन युक्तस्; तमो व्यपोहन् घटते स्वबुद्ध्या
स लोहितं वर्णम् उपैति नीलो; मनुष्यलोके परिवर्तते च
स तत्र संहारविसर्गम् एव; स्वकर्मजैर् बन्धनैः क्लिश्यमानः
ततः स हारिद्रम् उपैति वर्णं; संहारविक्षेपशते व्यतीते
हारिद्रवर्णस् तु प्रजाविसर्गान्; सहस्रशस् तिष्ठति संचरन् वै
अविप्रमुक्तो निरये च दैत्य; ततः सहस्राणि दशापराणि
गतीः सहस्राणि च पञ्च तस्य; चत्वारि संवर्तकृतानि चैव
विमुक्तम् एनं निरयाच् च विद्धि; सर्वेषु चान्येषु च संभवेषु
स देवलोके विहरत्य् अभीक्ष्णं; ततश् च्युतो मानुषताम् उपैति
संहारविक्षेपशतानि चाष्टौ; मर्त्येषु तिष्ठन्न् अमृतत्वम् एति
सो ऽस्माद् अथ भ्रश्यति कालयोगात्; कृष्णे तले तिष्ठति सर्वकष्टे
यथा त्व् अयं सिध्यति जीवलोकस्; तत् ते ऽभिधास्याम्य् असुरप्रवीर
दैवानि स व्यूहशतानि सप्त; रक्तो हरिद्रो ऽथ तथैव शुक्लः
संश्रित्य संधावति शुक्लम् एतम्; अष्टापरान् अर्च्यतमान् स लोकान्
अष्टौ च षष्टिं च शतानि यानि; मनोविरुद्धानि महाद्युतीनाम्
शुक्लस्य वर्णस्य परा गतिर् या; त्रीण्य् एव रुद्धानि महानुभाव
संहारविक्षेपम् अनिष्टम् एकं; चत्वारि चान्यानि वसत्य् अनीशः
षष्ठस्य वर्णस्य परा गतिर् या; सिद्धा विशिष्टस्य गतक्लमस्य
सप्तोत्तरं तेषु वसत्य् अनीशः; संहारविक्षेपशतं सशेषम्
तस्माद् उपावृत्य मनुष्यलोके; ततो महान् मानुषताम् उपैति
तस्माद् उपावृत्य ततः क्रमेण; सो ऽग्रे स्म संतिष्ठति भूतसर्गम्
स सप्तकृत्वश् च परैति लोकान्; संहारविक्षेपकृतप्रवासः
सप्तैव संहारम् उपप्लवानि; संभाव्य संतिष्ठति सिद्धलोके
ततो ऽव्ययं स्थानम् अनन्तम् एति; देवस्य विष्णोर् अथ ब्रह्मणश् च
शेषस्य चैवाथ नरस्य चैव; देवस्य विष्णोः परमस्य चैव
संहारकाले परिदग्धकाया; ब्रह्माणम् आयान्ति सदा प्रजा हि
चेष्टात्मनो देवगणाश् च सर्वे; ये ब्रह्मलोकाद् अमराः स्म ते ऽपि
प्रजाविसर्गं तु सशेषकालं; स्थानानि स्वान्य् एव सरन्ति जीवाः
निःशेषाणां तत् पदं यान्ति चान्ते; सर्वापदा ये सदृशा मनुष्याः
ये तु च्युताः सिद्धलोकात् क्रमेण; तेषां गतिं यान्ति तथानुपूर्व्या
जीवाः परे तद्बलवेषरूपा; विधिं स्वकं यान्ति विपर्ययेण
स यावद् एवास्ति सशेषभुक्ते; प्रजाश् च देव्यौ च तथैव शुक्ले
तावत् तदा तेषु विशुद्धभावः; संयम्य पञ्चेन्द्रियरूपम् एतत्
शुद्धां गतिं तां परमां परैति; शुद्धेन नित्यं मनसा विचिन्वन्
ततो ऽव्ययं स्थानम् उपैति ब्रह्म; दुष्प्रापम् अभ्येति स शाश्वतं वै
इत्य् एतद् आख्यातम् अहीनसत्त्व; नारायणस्येह बलं मया ते
वृत्र उवाच
एवं गते मे न विषादो ऽस्ति कश् चित्; सम्यक् च पश्यामि वचस् तवैतत्
श्रुत्वा च ते वाचम् अदीनसत्त्व; विकल्मषो ऽस्म्य् अद्य तथा विपाप्मा
प्रवृत्तम् एतद् भगवन् महर्षे; महाद्युतेश् चक्रम् अनन्तवीर्यम्
विष्णोर् अनन्तस्य सनातनं तत्; स्थानं सर्गा यत्र सर्वे प्रवृत्ताः
स वै महात्मा पुरुषोत्तमो वै; तस्मिञ् जगत् सर्वम् इदं प्रतिष्ठितम्
भीष्म उवाच
एवम् उक्त्वा स कौन्तेय वृत्रः प्राणान् अवासृजत्
योजयित्वा तथात्मानं परं स्थानम् अवाप्तवान्

12271059
12271059a
12271059c
12271060
12271060a
12271060c
12271061a
12271061c
12271062a
12271062c
12271062e
12271063a
12271063c
12271064
12271064a
12271064c
12271065a
12271065c
12271066a
12271066c
12271067a
12271067c
12271068
12271068a
12271068c
12271069a
12271069c
वे
12272001
12272001a
12272001c
12272002a
12272002c
12272003a
12272003c
12272004a
12272004c
12272005a
12272005c
12272006a
12272006c
12272007
12272007a
12272007c
12272008a
12272008c
12272009a
12272009c
12272010a
12272010c
12272011a
12272011c
12272012a
12272012c
12272013a
12272013c
12272014a
12272014c
12272015a
12272015c

युधिष्ठिर उवाच
अयं स भगवान् देवः पितामह जनार्दनः
सनत्कुमारो वृत्राय यत् तद् आख्यातवान् पुरा
भीष्म उवाच
मूलस्थायी स भगवान् स्वेनानन्तेन तेजसा
तत्स्थः सृजति तान् भावान् नानारूपान् महातपाः
तुरीयार्धेन तस्येमं विद्धि केशवम् अच्युतम्
तुरीयार्धेन लोकांस् त्रीन् भावयत्य् एष बुद्धिमान्
अर्वाक् स्थितस् तु यः स्थायी कल्पान्ते परिवर्तते
स शेते भगवान् अप्सु यो ऽसाव् अतिबलः प्रभुः
तान् विधाता प्रसन्नात्मा लोकांश् चरति शाश्वतान्
सर्वाण्य् अशून्यानि करोत्य् अनन्तः; सनत्कुमारः संचरते च लोकान्
स चानिरुद्धः सृजते महात्मा; तत्स्थं जगत् सर्वम् इदं विचित्रम्
युधिष्ठिर उवाच
वृत्रेण परमार्थज्ञ दृष्टा मन्ये ''त्मनो गतिः
शुभा तस्मात् स सुखितो न शोचति पितामह
शुक्लः शुक्लाभिजातीयः साध्यो नावर्तते ऽनघ
तिर्यग्गतेश् च निर्मुक्तो निरयाच् च पितामह
हारिद्रवर्णे रक्ते वा वर्तमानस् तु पार्थिव
तिर्यग् एवानुपश्येत कर्मभिस् तामसैर् वृतः
वयं तु भृशम् आपन्ना रक्ताः कष्टमुखे ऽसुखे
कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमाम् अथ
भीष्म उवाच
शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः
विहृत्य देवलोकेषु पुनर् मानुष्यम् एष्यथ
प्रजाविसर्गं च सुखेन काले; प्रत्येत्य देवेषु सुखानि भुक्त्वा
सुखेन संयास्यथ सिद्धसंख्यां; मा वो भयं भूद् विमलाः स्थ सर्
युधिष्ठिर उवाच
अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः
यस्य विज्ञानम् अतुलं विष्णोर् भक्तिश् च तादृशी
दुर्विज्ञेयम् इदं तात विष्णोर् अमिततेजसः
कथं वा राजशार्दूल पदं तज् ज्ञातवान् असौ
भवता कथितं ह्य् एतच् छ्रद्दधे चाहम् अच्युत
भूयस् तु मे समुत्पन्ना बुद्धिर् अव्यक्तदर्शनात्
कथं विनिहतो वृत्रः शक्रेण भरतर्षभ
धर्मिष्ठो विष्णुभक्तश् च तत्त्वज्ञश् च पदान्वये
एतन् मे संशयं ब्रूहि पृच्छतो भरतर्षभ
वृत्रस् तु राजशार्दूल यथा शक्रेण निर्जितः
यथा चैवाभवद् युद्धं तच् चाचक्ष्व पितामह
विस्तरेण महाबाहो परं कौतूहलं हि मे
भीष्म उवाच
रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा
ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम्
योजनानां शतान्य् ऊर्ध्वं पञ्चोच्छ्रितम् अरिंदम
शतानि विस्तरेणाथ त्रीण्य् एवाभ्यधिकानि तु
तत् प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम्
वृत्रस्य देवाः संत्रस्ता न शान्तिम् उपलेभिरे
शक्रस्य तु तदा राजन्न् ऊरुस्तम्भो व्यजायत
भयाद् वृत्रस्य सहसा दृष्ट्वा तद् रूपम् उत्तमम्
ततो नादः समभवद् वादित्राणां च निस्वनः
देवासुराणां सर्वेषां तस्मिन् युद्ध उपस्थिते
अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रम् उपस्थितम्
न संभ्रमो न भीः का चिद् आस्था वा समजायत
ततः समभवद् युद्धं त्रैलोक्यस्य भयंकरम्
शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः
असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः
शिलाभिर् विविधाभिश् च कार्मुकैश् च महास्वनैः
अस्त्रैश् च विविधैर् दिव्यैः पावकोल्काभिर् एव च
देवासुरैस् ततः सैन्यैः सर्वम् आसीत् समाकुलम्

12272016a
12272016c
12272017a
12272017c
12272018a
12272018c
12272019a
12272019c
12272020a
12272020c
12272021a
12272021c
12272022
12272022a
12272022c
12272023a
12272023c
12272024a
12272024c
12272025a
12272025c
12272026a
12272026c
12272027
12272027a
12272027c
12272028a
12272028c
12272029a
12272029c
12272029e
12272030a
12272030c
12272031a
12272031c
12272032a
12272032c
12272033a
12272033c
12272034
12272034a
12272034c
12272035a
12272035c
12272036a
12272036c
12272037a
12272037c
12272038a
12272038c
12272039
12272039a
12272039c
12272040
12272040a
12272040c
12272041a
12272041c
12272042a
12272042c

पितामहपुरोगाश् च सर्वे देवगणास् तथा


ऋषयश् च महाभागास् तद् युद्धं द्रष्टुम् आगमन्
विमानाग्र्यैर् महाराज सिद्धाश् च भरतर्षभ
गन्धर्वाश् च विमानाग्र्यैर् अप्सरोभिः समागमन्
ततो ऽन्तरिक्षम् आवृत्य वृत्रो धर्मभृतां वरः
अश्मवर्षेण देवेन्द्रं पर्वतात् समवाकिरत्
ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः
अश्मवर्षम् अपोहन्त वृत्रप्रेरितम् आहवे
वृत्रश् च कुरुशार्दूल महामायो महाबलः
मोहयाम् आस देवेन्द्रं मायायुद्धेन सर्वतः
तस्य वृत्रार्दितस्याथ मोह आसीच् छतक्रतोः
रथंतरेण तं तत्र वसिष्ठः समबोधयत्
वसिष्ठ उवाच
देवश्रेष्ठो ऽसि देवेन्द्र सुरारिविनिबर्हण
त्रैलोक्यबलसंयुक्तः कस्माच् छक्र विषीदसि
एष ब्रह्मा च विष्णुश् च शिवश् चैव जगत्प्रभुः
सोमश् च भगवान् देवः सर्वे च परमर्षयः
मा कार्षीः कश्मलं शक्र कश् चिद् एवेतरो यथा
आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर
एष लोकगुरुस् त्र्यक्षः सर्वलोकनमस्कृतः
निरीक्षते त्वां भगवांस् त्यज मोहं सुरेश्वर
एते ब्रह्मर्षयश् चैव बृहस्पतिपुरोगमाः
स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै
भीष्म उवाच
एवं संबोध्यमानस्य वसिष्ठेन महात्मना
अतीव वासवस्यासीद् बलम् उत्तमतेजसः
ततो बुद्धिम् उपागम्य भगवान् पाकशासनः
योगेन महता युक्तस् तां मायां व्यपकर्षत
ततो ऽङ्गिरःसुतः श्रीमांस् ते चैव परमर्षयः
दृष्ट्वा वृत्रस्य विक्रान्तम् उपगम्य महेश्वरम्
ऊचुर् वृत्रविनाशार्थं लोकानां हितकाम्यया
ततो भगवतस् तेजो ज्वरो भूत्वा जगत्पतेः
समाविशन् महारौद्रं वृत्रं दैत्यवरं तदा
विष्णुश् च भगवान् देवः सर्वलोकाभिपूजितः
ऐन्द्रं समाविशद् वज्रं लोकसंरक्षणे रतः
ततो बृहस्पतिर् धीमान् उपागम्य शतक्रतुम्
वसिष्ठश् च महातेजाः सर्वे च परमर्षयः
ते समासाद्य वरदं वासवं लोकपूजितम्
ऊचुर् एकाग्रमनसो जहि वृत्रम् इति प्रभो
महेश्वर उवाच
एष वृत्रो महाञ् शक्र बलेन महता वृतः
विश्वात्मा सर्वगश् चैव बहुमायश् च विश्रुतः
तद् एनम् असुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम्
जहि त्वं योगम् आस्थाय मावमंस्थाः सुरेश्वर
अनेन हि तपस् तप्तं बलार्थम् अमराधिप
षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ
महत्त्वं योगिनां चैव महामायत्वम् एव च
महाबलत्वं च तथा तेजश् चाग्र्यं सुरेश्वर
एतद् वै मामकं तेजः समाविशति वासव
वृत्रम् एनं त्वम् अप्य् एवं जहि वज्रेण दानवम्
शक्र उवाच
भगवंस् त्वत्प्रसादेन दितिजं सुदुरासदम्
वज्रेण निहनिष्यामि पश्यतस् ते सुरर्षभ
भीष्म उवाच
आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे
देवतानाम् RSINAM च हर्षान् नादो महान् अभूत्
ततो दुन्दुभयश् चैव शङ्खाश् च सुमहास्वनाः
मुरजा डिण्डिमाश् चैव प्रावाद्यन्त सहस्रशः
असुराणां तु सर्वेषां स्मृतिलोपो ऽभवन् महान्
प्रज्ञानाशश् च बलवान् क्षणेन समपद्यत

12272043a
12272043c
12272044a
12272044c
12273001
12273001a
12273001c
12273002a
12273002c
12273002e
12273003a
12273003c
12273003e
12273004a
12273004c
12273005a
12273005c
12273006a
12273006c
12273006e
12273007a
12273007c
12273008a
12273008c
12273009a
12273009c
12273010a
12273010c
12273011a
12273011c
12273012a
12273012c
12273013a
12273013c
12273014a
12273014c
12273015a
12273015c
12273016a
12273016c
12273017a
12273017c
12273018a
12273018c
12273019a
12273019c
12273020a
12273020c
12273021a
12273021c
12273022a
12273022c
12273023
12273023a
12273023c
12273024a
12273024c
12273025a
12273025c
12273026

तम् आविष्टम् अथो ज्ञात्वा ऋषयो देवतास् तथा


स्तुवन्तः शक्रम् ईशानं तथा प्राचोदयन्न् अपि
रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः
ऋषिभिः स्तूयमानस्य रूपम् आसीत् सुदुर्दृशम्
भीष्म उवाच
वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः
अभवन् यानि लिङ्गानि शरीरे तानि मे शृणु
ज्वलितास्यो ऽभवद् घोरो वैवर्ण्यं चागमत् परम्
गात्रकम्पश् च सुमहाञ् श्वासश् चाप्य् अभवन् महान्
रोमहर्षश् च तीव्रो ऽभून् निःश्वासश् च महान् नृप
शिवा चाशिवसंकाशा तस्य वक्त्रात् सुदारुणा
निष्पपात महाघोरा स्मृतिः सा तस्य भारत
उल्काश् च ज्वलितास् तस्य दीप्ताः पार्श्वे प्रपेदिरे
गृध्रकङ्कवडाश् चैव वाचो ऽमुञ्चन् सुदारुणाः
वृत्रस्योपरि संहृष्टाश् चक्रवत् परिबभ्रमुः
ततस् तं रथम् आस्थाय देवाप्यायितम् आहवे
वज्रोद्यतकरः शक्रस् तं दैत्यं प्रत्यवैक्षत
अमानुषम् अथो नादं स मुमोच महासुरः
व्यजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः
अथास्य जृम्भतः शक्रस् ततो वज्रम् अवासृजत्
स वज्रः सुमहातेजाः कालाग्निसदृशोपमः
क्षिप्रम् एव महाकायं वृत्रं दैत्यम् अपातयत्
ततो नादः समभवत् पुनर् एव समन्ततः
वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ
वृत्रं तु हत्वा भगवान् दानवारिर् महायशाः
वज्रेण विष्णुयुक्तेन दिवम् एव समाविशत्
अथ वृत्रस्य कौरव्य शरीराद् अभिनिःसृता
ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा
करालदशना भीमा विकृता कृष्णपिङ्गला
प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत
कपालमालिनी चैव कृशा च भरतर्षभ
रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी
साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा
वज्रिणं मृगयाम् आस तदा भरतसत्तम
कस्य चित् त्व् अथ कालस्य वृत्रहा कुरुनन्दन
स्वर्गायाभिमुखः प्रायाल् लोकानां हितकाम्यया
बिसान् निःसरमाणं तु दृष्ट्वा शक्रं महौजसम्
कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत् तदा
स हि तस्मिन् समुत्पन्ने ब्रह्महत्याकृते भये
नलिन्यां बिसमध्यस्थो बभूवाब्दगणान् बहून्
अनुसृत्य तु यत्नात् स तया वै ब्रह्महत्यया
तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत
तस्या व्यपोहने शक्रः परं यत्नं चकार ह
न चाशकत् तां देवेन्द्रो ब्रह्महत्यां व्यपोहितुम्
गृहीत एव तु तया देवेन्द्रो भरतर्षभ
पितामहम् उपागम्य शिरसा प्रत्यपूजयत्
ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया
ब्रह्मा संचिन्तयाम् आस तदा भरतसत्तम
ताम् उवाच महाबाहो ब्रह्महत्यां पितामहः
स्वरेण मधुरेणाथ सान्त्वयन्न् इव भारत
मुच्यतां त्रिदशेन्द्रो ऽयं मत्प्रियं कुरु भामिनि
ब्रूहि किं ते करोम्य् अद्य कामं कं त्वम् इहेच्छसि
ब्रह्महत्योवाच
त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि
कृतम् एवेह मन्ये ऽहं निवासं तु विधत्स्व मे
त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना
स्थापना वै सुमहती त्वया देव प्रवर्तिता
प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वरे प्रभो
शक्राद् अपगमिष्यामि निवासं तु विधत्स्व मे
भीष्म उवाच

12273026a
12273026c
12273027a
12273027c
12273028a
12273028c
12273029
12273029a
12273029c
12273030
12273030a
12273030c
12273031
12273031a
12273031c
12273032a
12273032c
12273033
12273033a
12273033c
12273034a
12273034c
12273035a
12273035c
12273036a
12273036c
12273037a
12273037c
12273038a
12273038c
12273039
12273039a
12273039c
12273040
12273040a
12273040c
12273041a
12273041c
12273042a
12273042c
12273043
12273043a
12273043c
12273044
12273044a
12273044c
12273045
12273045a
12273045c
12273046a
12273046c
12273047a
12273047c
12273048a
12273048c
12273049
12273049a
12273049c
12273050
12273050a

तथेति तां प्राह तदा ब्रह्महत्यां पितामहः


उपायतः स शक्रस्य ब्रह्महत्यां व्यपोहत
ततः स्वयंभुवा ध्यातस् तत्र वह्निर् महात्मना
ब्रह्माणम् उपसंगम्य ततो वचनम् अब्रवीत्
प्राप्तो ऽस्मि भगवन् देव त्वत्सकाशम् अरिंदम
यत् कर्तव्यं मया देव तद् भवान् वक्तुम् अर्हति
ब्रह्मोवाच
बहुधा विभजिष्यामि ब्रह्महत्याम् इमाम् अहम्
शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ मे
अग्निर् उवाच
मम मोक्षस्य को ऽन्तो वै ब्रह्मन् ध्यायस्व वै प्रभो
एतद् इच्छामि विज्ञातुं तत्त्वतो लोकपूजित
ब्रह्मोवाच
यस् त्वां ज्वलन्तम् आसाद्य स्वयं वै मानवः क्व चित्
बीजौषधिरसैर् वह्ने न यक्ष्यति तमोवृतः
तम् एषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति
ब्रह्महत्या हव्यवाह व्येतु ते मानसो ज्वरः
भीष्म उवाच
इत्य् उक्तः प्रतिजग्राह तद् वचो हव्यकव्यभुक्
पितामहस्य भगवांस् तथा च तद् अभूत् प्रभो
ततो वृक्षौषधितृणं समाहूय पितामहः
इमम् अर्थं महाराज वक्तुं समुपचक्रमे
ततो वृक्षौषधितृणं तथैवोक्तं यथातथम्
व्यथितं वह्निवद् राजन् ब्रह्माणम् इदम् अब्रवीत्
अस्माकं ब्रह्महत्यातो को ऽन्तो लोकपितामह
स्वभावनिहतान् अस्मान् न पुनर् हन्तुम् अर्हसि
वयम् अग्निं तथा शीतं वर्षं च पवनेरितम्
सहामः सततं देव तथा छेदनभेदनम्
ब्रह्महत्याम् इमाम् अद्य भवतः शासनाद् वयम्
ग्रहीष्यामस् त्रिलोकेश मोक्षं चिन्तयतां भवान्
ब्रह्मोवाच
पर्वकाले तु संप्राप्ते यो वै छेदनभेदनम्
करिष्यति नरो मोहात् तम् एषानुगमिष्यति
भीष्म उवाच
ततो वृक्षौषधितृणम् एवम् उक्तं महात्मना
ब्रह्माणम् अभिसंपूज्य जगामाशु यथागतम्
आहूयाप्सरसो देवस् ततो लोकपितामहः
वाचा मधुरया प्राह सान्त्वयन्न् इव भारत
इयम् इन्द्राद् अनुप्राप्ता ब्रह्महत्या वराङ्गनाः
चतुर्थम् अस्या भागं हि मयोक्ताः संप्रतीच्छत
अप्सरस ऊचुः
ग्रहणे कृतबुद्धीनां देवेश तव शासनात्
मोक्षं समयतो ऽस्माकं चिन्तयस्व पितामह
ब्रह्मोवाच
रजस्वलासु नारीषु यो वै मैथुनम् आचरेत्
तम् एषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः
भीष्म उवाच
तथेति हृष्टमनस उक्त्वाथाप्सरसां गणाः
स्वानि स्थानानि संप्राप्य रेमिरे भरतर्षभ
ततस् त्रिलोककृद् देवः पुनर् एव महातपाः
अपः संचिन्तयाम् आस ध्यातास् ताश् चाप्य् अथागमन्
तास् तु सर्वाः समागम्य ब्रह्माणम् अमितौजसम्
इदम् ऊचुर् वचो राजन् प्रणिपत्य पितामहम्
इमाः स्म देव संप्राप्तास् त्वत्सकाशम् अरिंदम
शासनात् तव देवेश समाज्ञापय नो विभो
ब्रह्मोवाच
इयं वृत्राद् अनुप्राप्ता पुरुहूतं महाभया
ब्रह्महत्या चतुर्थांशम् अस्या यूयं प्रतीच्छत
आप ऊचुः
एवं भवतु लोकेश यथा वदसि नः प्रभो

12273050c
12273051a
12273051c
12273052
12273052a
12273052c
12273053a
12273053c
12273054
12273054a
12273054c
12273055a
12273055c
12273056a
12273056c
12273057a
12273057c
12273058a
12273058c
12273059a
12273059c
12273060a
12273060c
12273061a
12273061c
12273062a
12273062c
12273063a
12273063c
12274001
12274001a
12274001c
12274002a
12274002c
12274003a
12274003c
12274004
12274004a
12274004c
12274005a
12274005c
12274005e
12274006a
12274006c
12274007a
12274007c
12274008a
12274008c
12274009a
12274009c
12274010a
12274010c
12274011a
12274011c
12274012a
12274012c
12274013a
12274013c
12274014a
12274014c

मोक्षं समयतो ऽस्माकं संचिन्तयितुम् अर्हसि


त्वं हि देवेश सर्वस्य जगतः परमो गुरुः
को ऽन्यः प्रसादो हि भवेद् यः कृच्छ्रान् नः समुद्धरेत्
ब्रह्मोवाच
अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः
श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति
तम् एषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति
तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः
भीष्म उवाच
ततो विमुच्य देवेन्द्रं ब्रह्महत्या युधिष्ठिर
यथानिसृष्टं तं देशम् अगच्छद् देवशासनात्
एवं शक्रेण संप्राप्ता ब्रह्महत्या जनाधिप
पितामहम् अनुज्ञाप्य सो ऽश्वमेधम् अकल्पयत्
श्रूयते हि महाराज संप्राप्ता वासवेन वै
ब्रह्महत्या ततः शुद्धिं हयमेधेन लब्धवान्
समवाप्य श्रियं देवो हत्वारींश् च सहस्रशः
प्रहर्षम् अतुलं लेभे वासवः पृथिवीपते
वृत्रस्य रुधिराच् चैव खुखुण्डाः पार्थ जज्ञिरे
द्विजातिभिर् अभक्ष्यास् ते दीक्षितैश् च तपोधनैः
सर्वावस्थं त्वम् अप्य् एषां द्विजातीनां प्रियं कुरु
इमे हि भूतले देवाः प्रथिताः कुरुनन्दन
एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान् महासुरः
उपायपूर्वं निहतो वृत्रो ऽथामिततेजसा
एवं त्वम् अपि कौरव्य पृथिव्याम् अपराजितः
भविष्यसि यथा देवः शतक्रतुर् अमित्रहा
ये तु शक्रकथां दिव्याम् इमां पर्वसु पर्वसु
विप्रमध्ये पठिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम्
इत्य् एतद् वृत्रम् आश्रित्य शक्रस्यात्यद्भुतं महत्
कथितं कर्म ते तात किं भूयः श्रोतुम् इच्छसि
युधिष्ठिर उवाच
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
अस्ति वृत्रवधाद् एव विवक्षा मम जायते
ज्वरेण मोहितो वृत्रः कथितस् ते जनाधिप
निहतो वासवेनेह वज्रेणेति ममानघ
कथम् एष महाप्राज्ञ ज्वरः प्रादुरभूत् कुतः
ज्वरोत्पत्तिं निपुणतः श्रोतुम् इच्छाम्य् अहं प्रभो
भीष्म उवाच
शृणु राजञ् ज्वरस्येह संभवं लोकविश्रुतम्
विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत
पुरा मेरोर् महाराज शृङ्गं त्रैलोक्यविश्रुतम्
ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम्
अप्रमेयम् अनाधृष्यं सर्वलोकेषु भारत
तत्र देवो गिरितटे हेमधातुविभूषिते
पर्यङ्क इव विभ्राजन्न् उपविष्टो बभूव ह
शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ
तथा देवा महात्मानो वसवश् च महौजसः
तथैव च महात्मानाव् अश्विनौ भिषजां वरौ
तथा वैश्रवणो राजा गुह्यकैर् अभिसंवृतः
यक्षाणाम् अधिपः श्रीमान् कैलासनिलयः प्रभुः
अङ्गिरःप्रमुखाश् चैव तथा देवर्षयो ऽपरे
विश्वावसुश् च गन्धर्वस् तथा नारदपर्वतौ
अप्सरोगणसंघाश् च समाजग्मुर् अनेकशः
ववौ शिवः सुखो वायुर् नानागन्धवहः शुचिः
सर्वर्तुकुसुमोपेताः पुष्पवन्तो महाद्रुमाः
तथा विद्याधराश् चैव सिद्धाश् चैव तपोधनाः
महादेवं पशुपतिं पर्युपासन्त भारत
भूतानि च महाराज नानारूपधराण्य् अथ
राक्षसाश् च महारौद्राः पिशाचाश् च महाबलाः
बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः
देवस्यानुचरास् तत्र तस्थिरे चानलोपमाः

12274015a
12274015c
12274016a
12274016c
12274017a
12274017c
12274018a
12274018c
12274019a
12274019c
12274020a
12274020c
12274021a
12274021c
12274022a
12274022c
12274023
12274023a
12274023c
12274024
12274024a
12274024c
12274025
12274025a
12274025c
12274026a
12274026c
12274027
12274027a
12274027c
12274028a
12274028c
12274029
12274029a
12274029c
12274030a
12274030c
12274031a
12274031c
12274031e
12274032a
12274032c
12274033a
12274033c
12274034a
12274034c
12274035a
12274035c
12274036a
12274036c
12274037a
12274037c
12274038a
12274038c
12274039a
12274039c
12274040a
12274040c
12274041a
12274041c

नन्दी च भगवांस् तत्र देवस्यानुमते स्थितः


प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा
पर्युपासत तं देवं रूपिणी कुरुनन्दन
एवं स भगवांस् तत्र पूज्यमानः सुरर्षिभिः
देवैश् च सुमहाभागैर् महादेवो व्यतिष्ठत
कस्य चित् त्व् अथ कालस्य दक्षो नाम प्रजापतिः
पूर्वोक्तेन विधानेन यक्ष्यमाणो ऽन्वपद्यत
ततस् तस्य मखं देवाः सर्वे शक्रपुरोगमाः
गमनाय समागम्य बुद्धिम् आपेदिरे तदा
ते विमानैर् महात्मानो ज्वलितैर् ज्वलनप्रभाः
देवस्यानुमते ऽगच्छन् गङ्गाद्वारम् इति श्रुतिः
प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा
उवाच वचनं साध्वी देवं पशुपतिं पतिम्
भगवन् क्व नु यान्त्य् एते देवाः शक्रपुरोगमाः
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महान् अयम्
महेश्वर उवाच
दक्षो नाम महाभागे प्रजानां पतिर् उत्तमः
हयमेधेन यजते तत्र यान्ति दिवौकसः
उमा उवाच
यज्ञम् एतं महाभाग किमर्थं नाभिगच्छसि
केन वा प्रतिषेधेन गमनं ते न विद्यते
महेश्वर उवाच
सुरैर् एव महाभागे सर्वम् एतद् अनुष्ठितम्
यज्ञेषु सर्वेषु मम न भाग उपकल्पितः
पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः
उमा उवाच
भगवन् सर्वभूतेषु प्रभवाभ्यधिको गुणैः
अजेयश् चाप्रधृष्यश् च तेजसा यशसा श्रिया
अनेन ते महाभाग प्रतिषेधेन भागतः
अतीव दुःखम् उत्पन्नं वेपथुश् च ममानघ
भीष्म उवाच
एवम् उक्त्वा तु सा देवी देवं पशुपतिं पतिम्
तूष्णींभूताभवद् राजन् दह्यमानेन चेतसा
अथ देव्या मतं ज्ञात्वा हृद्गतं यच् चिकीर्षितम्
स समाज्ञापयाम् आस तिष्ठ त्वम् इति नन्दिनम्
ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः
तं यज्ञं सुमहातेजा भीमैर् अनुचरैस् तदा
सहसा घातयाम् आस देवदेवः पिनाकधृक्
के चिन् नादान् अमुञ्चन्त के चिद् धासांश् च चक्रिरे
रुधिरेणापरे राजंस् तत्राग्निं समवाकिरन्
के चिद् यूपान् समुत्पाट्य बभ्रमुर् विकृताननाः
आस्यैर् अन्ये चाग्रसन्त तथैव परिचारकान्
ततः स यज्ञो नृपते वध्यमानः समन्ततः
आस्थाय मृगरूपं वै खम् एवाभ्यपतत् तदा
तं तु यज्ञं तथारूपं गच्छन्तम् उपलभ्य सः
धनुर् आदाय बाणं च तदान्वसरत प्रभुः
ततस् तस्य सुरेशस्य क्रोधाद् अमिततेजसः
ललाटात् प्रसृतो घोरः स्वेदबिन्दुर् बभूव ह
तस्मिन् पतितमात्रे तु स्वेदबिन्दौ तथा भुवि
प्रादुर्बभूव सुमहान् अग्निः कालानलोपमः
तत्र चाजायत तदा पुरुषः पुरुषर्षभ
ह्रस्वो ऽतिमात्ररक्ताक्षो हरिश्मश्रुर् विभीषणः
ऊर्ध्वकेशो ऽतिलोमाङ्गः श्येनोलूकस् तथैव च
करालः कृष्णवर्णश् च रक्तवासास् तथैव च
तं यज्ञं स महासत्त्वो ऽदहत् कक्षम् इवानलः
देवाश् चाप्य् अद्रवन् सर्वे ततो भीता दिशो दश
तेन तस्मिन् विचरता पुरुषेण विशां पते
पृथिवी व्यचलद् राजन्न् अतीव भरतर्षभ

12274042a
12274042c
12274043a
12274043c
12274044a
12274044c
12274045a
12274045c
12274046a
12274046c
12274047a
12274047c
12274048a
12274048c
12274049a
12274049c
12274050a
12274050c
12274051a
12274051c
12274052a
12274052c
12274053a
12274053c
12274054a
12274054c
12274054e
12274055a
12274055c
12274056a
12274056c
12274057a
12274057c
12274057e
12274058a
12274058c
12274059a
12274059c
12274060a
12274060c
12275001
12275001a
12275001c
12275002
12275002a
12275002c
12275003
12275003a
12275003c
12275004a
12275004c
12275005
12275005a
12275005c
12275006a
12275006c
12275007a
12275007c
12275008a
12275008c

हाहाभूते प्रवृत्ते तु नादे लोकभयंकरे


पितामहो महादेवं दर्शयन् प्रत्यभाषत
भवतो ऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो
क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया
इमा हि देवताः सर्वा ऋषयश् च परंतप
तव क्रोधान् महादेव न शान्तिम् उपलेभिरे
यश् चैष पुरुषो जातः स्वेदात् ते विबुधोत्तम
ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति
एकीभूतस्य न ह्य् अस्य धारणे तेजसः प्रभो
समर्था सकला पृथ्वी बहुधा सृज्यताम् अयम्
इत्य् उक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते
भगवन्तं तथेत्य् आह ब्रह्माणम् अमितौजसम्
परां च प्रीतिम् अगमद् उत्स्मयंश् च पिनाकधृक्
अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः
ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत् तदा
शान्त्यर्थं सर्वभूतानां शृणु तच् चापि पुत्रक
शीर्षाभितापो नागानां पर्वतानां शिलाजतुः
अपां तु नीलिकां विद्यान् निर्मोकं भुजगेषु च
खोरकः सौरभेयाणाम् ऊषरं पृथिवीतले
पशूनाम् अपि धर्मज्ञ दृष्टिप्रत्यवरोधनम्
रन्ध्रागतम् अथाश्वानां शिखोद्भेदश् च बर्हिणाम्
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना
अब्जानां पित्तभेदश् च सर्वेषाम् इति नः श्रुतम्
शुकानाम् अपि सर्वेषां हिक्किका प्रोच्यते ज्वरः
शार्दूलेष्व् अथ धर्मज्ञ श्रमो ज्वर इहोच्यते
मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः
मरणे जन्मनि तथा मध्ये चाविशते नरम्
एतन् माहेश्वरं तेजो ज्वरो नाम सुदारुणः
नमस्यश् चैव मान्यश् च सर्वप्राणिभिर् ईश्वरः
अनेन हि समाविष्टो वृत्रो धर्मभृतां वरः
व्यजृम्भत ततः शक्रस् तस्मै वज्रम् अवासृजत्
प्रविश्य वज्रो वृत्रं तु दारयाम् आस भारत
दारितश् च स वज्रेण महायोगी महासुरः
जगाम परमं स्थानं विष्णोर् अमिततेजसः
विष्णुभक्त्या हि तेनेदं जगद् व्याप्तम् अभूत् पुरा
तस्माच् च निहतो युद्धे विष्णोः स्थानम् अवाप्तवान्
इत्य् एष वृत्रम् आश्रित्य ज्वरस्य महतो मया
विस्तरः कथितः पुत्र किम् अन्यत् प्रब्रवीमि ते
इमां ज्वरोत्पत्तिम् अदीनमानसः; पठेत् सदा यः सुसमाहितो नरः
विमुक्तरोगः स सुखी मुदा युतो; लभेत कामान् स यथामनीषितान्
युधिष्ठिर उवाच
शोकाद् दुःखाच् च मृत्योश् च त्रस्यन्ति प्राणिनः सदा
उभयं मे यथा न स्यात् तन् मे ब्रूहि पितामह
भीष्म उवाच
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम्
नारदस्य च संवादं समङ्गस्य च भारत
नारद उवाच
उरसेव प्रणमसे बाहुभ्यां तरसीव च
संप्रहृष्टमना नित्यं विशोक इव लक्ष्यसे
उद्वेगं नेह ते किं चित् सुसूक्ष्मम् अपि लक्षये
नित्यतृप्त इव स्वस्थो बालवच् च विचेष्टसे
समङ्ग उवाच
भूतं भव्यं भविष्यच् च सर्वं सत्त्वेषु मानद
तेषां तत्त्वानि जानामि ततो न विमना ह्य् अहम्
उपक्रमान् अहं वेद पुनर् एव फलोदयान्
लोके फलानि चित्राणि ततो न विमना ह्य् अहम्
अगाधाश् चाप्रतिष्ठाश् च गतिमन्तश् च नारद
अन्धा जडाश् च जीवन्ति पश्यास्मान् अपि जीवतः
विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः
बलवन्तो ऽबलाश् चैव तद्वद् अस्मान् सभाजय

12275009a
12275009c
12275010a
12275010c
12275011a
12275011c
12275012a
12275012c
12275013a
12275013c
12275014a
12275014c
12275015a
12275015c
12275016a
12275016c
12275017a
12275017c
12275018a
12275018c
12275019a
12275019c
12275020a
12275020c
12275021a
12275021c
12276001
12276001a
12276001c
12276002
12276002a
12276002c
12276003a
12276003c
12276004a
12276004c
12276005a
12276005c
12276006a
12276006c
12276007a
12276007c
12276008a
12276008c
12276009a
12276009c
12276010a
12276010c
12276011a
12276011c
12276012
12276012a
12276012c
12276013a
12276013c
12276013e
12276014a
12276014c
12276015a
12276015c

सहस्रिणश् च जीवन्ति जीवन्ति शतिनस् तथा


शाकेन चान्ये जीवन्ति पश्यास्मान् अपि जीवतः
यदा न शोचेमहि किं नु न स्याद्; धर्मेण वा नारद कर्मणा वा
कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन् न विधर्षयन्ति
यस्मै प्रज्ञां कथयन्ते मनुष्याः; प्रज्ञामूलो हीन्द्रियाणां प्रसादः
मुह्यन्ति शोचन्ति यदेन्द्रियाणि; प्रज्ञालाभो नास्ति मूढेन्द्रियस्य
मूढस्य दर्पः स पुनर् मोह एव; मूढस्य नायं न परो ऽस्ति लोकः
न ह्य् एव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशो लाभ एव
भावात्मकं संपरिवर्तमानं; न मादृशः संज्वरं जातु कुर्यात्
इष्टान् भोगान् नानुरुध्येत् सुखं वा; न चिन्तयेद् दुःखम् अभ्यागतं वा
समाहितो न स्पृहयेत् परेषां; नानागतं नाभिनन्देत लाभम्
न चापि हृष्येद् विपुले ऽर्थलाभे; तथार्थनाशे च न वै विषीदेत्
न बान्धवा न च वित्तं न कौली; न च श्रुतं न च मन्त्रा न वीर्यम्
दुःखात् त्रातुं सर्व एवोत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम्
नास्ति बुद्धिर् अयुक्तस्य नायोगाद् विद्यते सुखम्
धृतिश् च दुःखत्यागश् चाप्य् उभयं नः सुखोदयम्
प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः
उत्सेको नरकायैव तस्मात् तं संत्यजाम्य् अहम्
एताञ् शोकभयोत्सेकान् मोहनान् सुखदुःखयोः
पश्यामि साक्षिवल् लोके देहस्यास्य विचेष्टनात्
अर्थकामौ परित्यज्य विशोको विगतज्वरः
तृष्णामोहौ तु संत्यज्य चरामि पृथिवीम् इमाम्
न मृत्युतो न चाधर्मान् न लोभान् न कुतश् चन
पीतामृतस्येवात्यन्तम् इह चामुत्र वा भयम्
एतद् ब्रह्मन् विजानामि महत् कृत्वा तपो ऽव्ययम्
तेन नारद संप्राप्तो न मां शोकः प्रबाधते
युधिष्ठिर उवाच
अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः
अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह
भीष्म उवाच
गुरुपूजा च सततं वृद्धानां पर्युपासनम्
श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
गालवस्य च संवादं देवर्षेर् नारदस्य च
वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियम्
श्रेयस्कामं जितात्मानं नारदं गालवो ऽब्रवीत्
यैः कैश् चित् संमतो लोके गुणैस् तु पुरुषो नृषु
भवत्य् अनपगान् सर्वांस् तान् गुणा&l लक्षयाम्य् अहम्
भवान् एवंविधो ऽस्माकं संशयं छेत्तुम् अर्हति
अमूढश् चिरमूढानां लोकतत्त्वम् अजानताम्
ज्ञाने ह्य् एवं प्रवृत्तिः स्यात् कार्याकार्ये विजानतः
यत् कार्यं न व्यवस्यामस् तद् भवान् वक्तुम् अर्हति
भगवन्न् आश्रमाः सर्वे पृथगाचारदर्शिनः
इदं श्रेय इदं श्रेय इति नानाप्रधाविताः
तांस् तु विप्रस्थितान् दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः
स्वशास्त्रैः परितुष्टांश् च श्रेयो नोपलभामहे
शास्त्रं यदि भवेद् एकं व्यक्तं श्रेयो भवेत् तदा
शास्त्रैश् च बहुभिर् भूयः श्रेयो गुह्यं प्रवेशितम्
एतस्मात् कारणाच् छ्रेयः कलिलं प्रतिभाति माम्
ब्रवीतु भगवांस् तन् मे उपसन्नो ऽस्म्य् अधीहि भोः
नारद उवाच
आश्रमास् तात चत्वारो यथासंकल्पिताः पृथक्
तान् सर्वान् अनुपश्य त्वं समाश्रित्यैव गालव
तेषां तेषां तथा हि त्वम् आश्रमाणां ततस् ततः
नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक्
नयन्ति चैव ते सम्यग् अभिप्रेतम् असंशयम्
ऋजु पश्यंस् तथा सम्यग् आश्रमाणां परां गतिम्
यत् तु निःश्रेयसं सम्यक् तच् चैवासंशयात्मकम्
अनुग्रहं च मित्राणाम् अमित्राणां च निग्रहम्
संग्रहं च त्रिवर्गस्य श्रेय आहुर् मनीषिणः

12276016a
12276016c
12276017a
12276017c
12276018a
12276018c
12276019a
12276019c
12276020a
12276020c
12276021a
12276021c
12276022a
12276022c
12276023a
12276023c
12276024a
12276024c
12276025a
12276025c
12276026a
12276026c
12276027a
12276027c
12276028a
12276028c
12276029a
12276029c
12276030a
12276030c
12276031a
12276031c
12276032a
12276032c
12276033a
12276033c
12276034a
12276034c
12276035a
12276035c
12276036a
12276036c
12276037a
12276037c
12276038a
12276038c
12276039a
12276039c
12276040a
12276040c
12276041a
12276041c
12276042a
12276042c
12276043a
12276043c
12276044a
12276044c
12276045a
12276045c

निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता


सद्भिश् च समुदाचारः श्रेय एतद् असंशयम्
मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम्
वाक् चैव मधुरा प्रोक्ता श्रेय एतद् असंशयम्
देवताभ्यः पितृभ्यश् च संविभागो ऽतिथिष्व् अपि
असंत्यागश् च भृत्यानां श्रेय एतद् असंशयम्
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम्
यद् भूतहितम् अत्यन्तम् एतत् सत्यं ब्रवीम्य् अहम्
अहंकारस्य च त्यागः प्रणयस्य च निग्रहः
संतोषश् चैकचर्या च कूटस्थं श्रेय उच्यते
धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च
विद्यार्थानां च जिज्ञासा श्रेय एतद् असंशयम्
शब्दरूपरसस्पर्शान् सह गन्धेन केवलान्
नात्यर्थम् उपसेवेत श्रेयसो ऽर्थी परंतप
नक्तंचर्या दिवास्वप्नम् आलस्यं पैशुनं मदम्
अतियोगम् अयोगं च श्रेयसो ऽर्थी परित्यजेत्
कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया
स्वगुणैर् एव मार्गेत विप्रकर्षं पृथग्जनात्
निर्गुणास् त्व् एव भूयिष्ठम् आत्मसंभाविनो नराः
दोषैर् अन्यान् गुणवतः क्षिपन्त्य् आत्मगुणक्षयात्
अनुच्यमानाश् च पुनस् ते मन्यन्ते महाजनात्
गुणवत्तरम् आत्मानं स्वेन मानेन दर्पिताः
अब्रुवन् कस्य चिन् निन्दाम् आत्मपूजाम् अवर्णयन्
विपश्चिद् गुणसंपन्नः प्राप्नोत्य् एव महद् यशः
अब्रुवन् वाति सुरभिर् गन्धः सुमनसां शुचिः
तथैवाव्याहरन् भाति विमलो भानुर् अम्बरे
एवमादीनि चान्यानि परित्यक्तानि मेधया
ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च
न लोके दीप्यते मूर्खः केवलात्मप्रशंसया
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते
असन्न् उच्चैर् अपि प्रोक्तः शब्दः समुपशाम्यति
दीप्यते त्व् एव लोकेषु शनैर् अपि सुभाषितम्
मूढानाम् अवलिप्तानाम् असारं भाषितं बहु
दर्शयत्य् अन्तरात्मानं दिवा रूपम् इवांशुमान्
एतस्मात् कारणात् प्रज्ञां मृगयन्ते पृथग्विधाम्
प्रज्ञालाभो हि भूतानाम् उत्तमः प्रतिभाति माम्
नापृष्टः कस्य चिद् ब्रूयान् न चान्यायेन पृच्छतः
ज्ञानवान् अपि मेधावी जडवल् लोकम् आचरेत्
ततो वासं परीक्षेत धर्मनित्येषु साधुषु
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च
चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत्
न तत्र वासं कुर्वीत श्रेयोर्थी वै कथं चन
निरारम्भो ऽप्य् अयम् इह यथालब्धोपजीवनः
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात्
अपाम् अग्नेस् तथेन्दोश् च स्पर्शं वेदयते यथा
तथा पश्यामहे स्पर्शम् उभयोः पापपुण्ययोः
अपश्यन्तो ऽन्नविषयं भुञ्जते विघसाशिनः
भुञ्जानं चान्नविषयान् विषयं विद्धि कर्मणाम्
यत्रागमयमानानाम् असत्कारेण पृच्छताम्
प्रब्रूयाद् ब्रह्मणो धर्मं त्यजेत् तं देशम् आत्मवान्
शिष्योपाध्यायिका वृत्तिर् यत्र स्यात् सुसमाहिता
यथावच् छास्त्रसंपन्ना कस् तं देशं परित्यजेत्
आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर् विपश्चिताम्
आत्मपूजाभिकामा वै को वसेत् तत्र पण्डितः
यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः
प्रदीप्तम् इव शैलान्तं कस् तं देशं न संत्यजेत्
यत्र धर्मम् अनाशङ्काश् चरेयुर् वीतमत्सराः
चरेत् तत्र वसेच् चैव पुण्यशीलेषु साधुषु
धर्मम् अर्थनिमित्तं तु चरेयुर् यत्र मानवाः
न तान् अनुवसेज् जातु ते हि पापकृतो जनाः

12276046a
12276046c
12276047a
12276047c
12276048a
12276048c
12276049a
12276049c
12276050a
12276050c
12276051a
12276051c
12276052a
12276052c
12276053a
12276053c
12276054a
12276054c
12276055a
12276055c
12276056a
12276056c
12276057a
12276057c
12276058a
12276058c
12277001
12277001a
12277001c
12277002
12277002a
12277002c
12277003
12277003a
12277003c
12277004
12277004a
12277004c
12277005a
12277005c
12277006a
12277006c
12277007a
12277007c
12277008a
12277008c
12277009a
12277009c
12277010a
12277010c
12277011a
12277011c
12277012a
12277012c
12277013a
12277013c
12277014a
12277014c
12277015a
12277015c

कर्मणा यत्र पापेन वर्तन्ते जीवितेस्पवः


व्यवधावेत् ततस् तूर्णं ससर्पाच् छरणाद् इव
येन खट्वां समारूढः कर्मणानुशयी भवेत्
आदितस् तन् न कर्तव्यम् इच्छता भवम् आत्मनः
यत्र राजा च राज्ञश् च पुरुषाः प्रत्यनन्तराः
कुटुम्बिनाम् अग्रभुजस् त्यजेत् तद् राष्ट्रम् आत्मवान्
श्रोत्रियास् त्व् अग्रभोक्तारो धर्मनित्याः सनातनाः
याजनाध्यापने युक्ता यत्र तद् राष्ट्रम् आवसेत्
स्वाहास्वधावषट्कारा यत्र सम्यग् अनुष्ठिताः
अजस्रं चैव वर्तन्ते वसेत् तत्राविचारयन्
अशुचीन्य् अत्र पश्येत ब्राह्मणान् वृत्तिकर्शितान्
त्यजेत् तद् राष्ट्रम् आसन्नम् उपसृष्टम् इवामिषम्
प्रीयमाणा नरा यत्र प्रयच्छेयुर् अयाचिताः
स्वस्थचित्तो वसेत् तत्र कृतकृत्य इवात्मवान्
दण्डो यत्राविनीतेषु सत्कारश् च कृतात्मसु
चरेत् तत्र वसेच् चैव पुण्यशीलेषु साधुषु
उपसृष्टेष्व् अदान्तेषु दुराचारेष्व् असाधुषु
अविनीतेषु लुब्धेषु सुमहद् दण्डधारणम्
यत्र राजा धर्मनित्यो राज्यं वै पर्युपासिता
अपास्य कामान् कामेशो वसेत् तत्राविचारयन्
तथाशीला हि राजानः सर्वान् विषयवासिनः
श्रेयसा योजयन्त्य् आशु श्रेयसि प्रत्युपस्थिते
पृच्छतस् ते मया तात श्रेय एतद् उदाहृतम्
न हि शक्यं प्रधानेन श्रेयः संख्यातुम् आत्मनः
एवं प्रवर्तमानस्य वृत्तिं प्रणिहितात्मनः
तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति
युधिष्ठिर उवाच
कथं नु मुक्तः पृथिवीं चरेद् अस्मद्विधो नृपः
नित्यं कैश् च गुणैर् युक्तः सङ्गपाशाद् विमुच्यते
भीष्म उवाच
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते
सगर उवाच
किं श्रेयः परमं ब्रह्मन् कृत्वेह सुखम् अश्नुते
कथं न शोचेन् न क्षुभ्येद् एतद् इच्छामि वेदितुम्
भीष्म उवाच
एवम् उक्तस् तदा तार्क्ष्यः सर्वशास्त्रविशारदः
विबुध्य संपदं चाग्र्यां सद् वाक्यम् इदम् अब्रवीत्
सुखं मोक्षसुखं लोके न च लोको ऽवगच्छति
प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः
सक्तबुद्धिर् अशान्तात्मा न स शक्यश् चिकित्सितुम्
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते
स्नेहजान् इह ते पाशान् वक्ष्यामि शृणु तान् मम
सकर्णकेन शिरसा शक्याश् छेत्तुं विजानता
संभाव्य पुत्रान् कालेन यौवनस्थान् निवेश्य च
समर्थाञ् जीवने ज्ञात्वा मुक्तश् चर यथासुखम्
भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम्
ज्ञात्वा प्रजहि काले त्वं परार्थम् अनुदृश्य च
सापत्यो निरपत्यो वा मुक्तश् चर यथासुखम्
इन्द्रियैर् इन्द्रियार्थांस् त्वम् अनुभूय यथाविधि
कृतकौतूहलस् तेषु मुक्तश् चर यथासुखम्
उपपत्त्योपलब्धेषु लाभेषु च समो भव
एष तावत् समासेन तव संकीर्तितो मया
मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच् छृणु
मुक्ता वीतभया लोके चरन्ति सुखिनो नराः
सक्तभावा विनश्यन्ति नरास् तत्र न संशयः
आहारसंचयाश् चैव तथा कीटपिपीलिकाः
असक्ताः सुखिनो लोके सक्ताश् चैव विनाशिनः
स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना
इमे मया विनाभूता भविष्यन्ति कथं त्व् इति

12277016a
12277016c
12277017a
12277017c
12277018a
12277018c
12277019a
12277019c
12277020a
12277020c
12277021a
12277021c
12277022a
12277022c
12277023a
12277023c
12277024a
12277024c
12277025a
12277025c
12277026a
12277026c
12277027a
12277027c
12277028a
12277028c
12277029a
12277029c
12277030a
12277030c
12277031a
12277031c
12277032a
12277032c
12277033a
12277033c
12277034a
12277034c
12277035a
12277035c
12277036a
12277036c
12277037a
12277037c
12277038a
12277038c
12277039a
12277039c
12277040a
12277040c
12277041a
12277041c
12277042a
12277042c
12277043a
12277043c
12277044a
12277044c
12277045a
12277045c

स्वयम् उत्पद्यते जन्तुः स्वयम् एव विवर्धते


सुखदुःखे तथा मृत्युं स्वयम् एवाधिगच्छति
भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम्
स्वकृतेनाधिगच्छन्ति लोके नास्त्य् अकृतं पुरा
धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम्
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः
स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा
को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः
स्वजनं हि यदा मृत्युर् हन्त्य् एव तव पश्यतः
कृते ऽपि यत्ने महति तत्र बोद्धव्यम् आत्मना
जीवन्तम् अपि चैवैनं भरणे रक्षणे तथा
असमाप्ते परित्यज्य पश्चाद् अपि मरिष्यसि
यदा मृतश् च स्वजनं न ज्ञास्यसि कथं चन
सुखितं दुःखितं वापि ननु बोद्धव्यम् आत्मना
मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितम् आत्मनः
एवं विजान&l लोके ऽस्मिन् कः कस्येत्य् अभिनिश्चितः
मोक्षे निवेशय मनो भूयश् चाप्य् उपधारय
क्षुत्पिपासादयो भावा जिता यस्येह देहिनः
क्रोधो लोभस् तथा मोहः सत्त्ववान् मुक्त एव सः
द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः
न प्रमाद्यति संमोहात् सततं मुक्त एव सः
दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा
भोक्तव्यम् इति यः खिन्नो दोषबुद्धिः स उच्यते
आत्मभावं तथा स्त्रीषु मुक्तम् एव पुनः पुनः
यः पश्यति सदा युक्तो यथावन् मुक्त एव सः
संभवं च विनाशं च भूतानां चेष्टितं तथा
यस् तत्त्वतो विजानाति लोके ऽस्मिन् मुक्त एव सः
प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु
प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते
मृत्युनाभ्याहतं लोकं व्याधिभिश् चोपपीडितम्
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते
यः पश्यति सुखी तुष्टो नपश्यंश् च विहन्यते
यश् चाप्य् अल्पेन संतुष्टो लोके ऽस्मिन् मुक्त एव सः
अग्नीषोमाव् इदं सर्वम् इति यश् चानुपश्यति
न च संस्पृश्यते भावैर् अद्भुतैर् मुक्त एव सः
पर्यङ्कशय्या भूमिश् च समाने यस्य देहिनः
शालयश् च कदन्नं च यस्य स्यान् मुक्त एव सः
क्षौमं च कुशचीरं च कौशेयं वल्कलानि च
आविकं चर्म च समं यस्य स्यान् मुक्त एव सः
पञ्चभूतसमुद्भूतं लोकं यश् चानुपश्यति
तथा च वर्तते दृष्ट्वा लोके ऽस्मिन् मुक्त एव सः
सुखदुःखे समे यस्य लाभालाभौ जयाजयौ
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः
रक्तमूत्रपुरीषाणां दोषाणां संचयं तथा
शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते
वलीपलितसंयोगं कार्श्यं वैवर्ण्यम् एव च
कुब्जभावं च जरया यः पश्यति स मुच्यते
पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते
गतान् ऋषींस् तथा देवान् असुरांश् च तथा गतान्
लोकाद् अस्मात् परं लोकं यः पश्यति स मुच्यते
प्रभावैर् अन्वितास् तैस् तैः पार्थिवेन्द्राः सहस्रशः
ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते
अर्थांश् च दुर्लभा&l लोके क्लेशांश् च सुलभांस् तथा
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते
अपत्यानां च वैगुण्यं जनं विगुणम् एव च
पश्यन् भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत्
शास्त्राल् लोकाच् च यो बुद्धः सर्वं पश्यति मानवः
असारम् इव मानुष्यं सर्वथा मुक्त एव सः

12277046a
12277046c
12277047a
12277047c
12278001
12278001a
12278001c
12278002a
12278002c
12278003a
12278003c
12278004a
12278004c
12278005a
12278005c
12278006
12278006a
12278006c
12278007a
12278007c
12278008a
12278008c
12278009a
12278009c
12278010a
12278010c
12278011a
12278011c
12278012
12278012a
12278012c
12278013
12278013a
12278013c
12278014a
12278014c
12278015a
12278015c
12278016a
12278016c
12278017a
12278017c
12278018a
12278018c
12278019a
12278019c
12278020a
12278020c
12278021
12278021a
12278021c
12278022
12278022a
12278022c
12278023a
12278023c
12278024a
12278024c
12278025a
12278025c

एतच् छ्रुत्वा मम वचो भवांश् चरतु मुक्तवत्


गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिर् अविक्लवा
तत् तस्य वचनं श्रुत्वा सम्यक् स पृथिवीपतिः
मोक्षजैश् च गुणैर् युक्तः पालयाम् आस च प्रजाः
युधिष्ठिर उवाच
तिष्ठते मे सदा तात कौतूहलम् इदं हृदि
तद् अहं श्रोतुम् इच्छामि त्वत्तः कुरुपितामह
कथं देवर्षिर् उशना सदा काव्यो महामतिः
असुराणां प्रियकरः सुराणाम् अप्रिये रतः
वर्धयाम् आस तेजश् च किमर्थम् अमितौजसाम्
नित्यं वैरनिबद्धाश् च दानवाः सुरसत्तमैः
कथं चाप्य् उशना प्राप शुक्रत्वम् अमरद्युतिः
ऋद्धिं च स कथं प्राप्तः सर्वम् एतद् ब्रवीहि मे
न याति च स तेजस्वी मध्येन नभसः कथम्
एतद् इच्छामि विज्ञातुं निखिलेन पितामह
भीष्म उवाच
शृणु राजन्न् अवहितः सर्वम् एतद् यथातथम्
यथामति यथा चैतच् छ्रुतपूर्वं मयानघ
एष भार्गवदायादो मुनिः सत्यो दृढव्रतः
असुराणां प्रियकरो निमित्ते करुणात्मके
इन्द्रो ऽथ धनदो राजा यक्षरक्षोधिपः स च
प्रभविष्णुश् च कोशस्य जगतश् च तथा प्रभुः
तस्यात्मानम् अथाविश्य योगसिद्धो महामुनिः
रुद्ध्वा धनपतिं देवं योगेन हृतवान् वसु
हृते धने ततः शर्म न लेभे धनदस् तथा
आपन्नमन्युः संविग्नः सो ऽभ्यगात् सुरसत्तमम्
निवेदयाम् आस तदा शिवायामिततेजसे
देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे
कुबेर उवाच
योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु
योगेनात्मगतिं कृत्वा निःसृतश् च महातपाः
भीष्म उवाच
एतच् छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः
संरक्तनयनो राजञ् शूलम् आदाय तस्थिवान्
क्वास्वौ क्वासाव् इति प्राह गृहीत्वा परमायुधम्
उशना दूरतस् तस्य बभौ ज्ञात्वा चिकीर्षितम्
स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः
गतिम् आगमनं वेत्ति स्थानं वेत्ति ततः प्रभुः
संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम्
उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत
विज्ञातरूपः स तदा तपःसिद्धेन धन्विना
ज्ञात्वा शूलं च देवेशः पाणिना समनामयत्
आनतेनाथ शूलेन पाणिनामिततेजसा
पिनाकम् इति चोवाच शूलम् उग्रायुधः प्रभुः
पाणिमध्यगतं दृष्ट्वा भार्गवं तम् उमापतिः
आस्यं विवृत्य ककुदी पाणिं संप्राक्षिपच् छनैः
स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः
व्यचरच् चापि तत्रासौ महात्मा भृगुनन्दनः
युधिष्ठिर उवाच
किमर्थं व्यचरद् राजन्न् उशना तस्य धीमतः
जठरे देवदेवस्य किं चाकार्षीन् महाद्युतिः
भीष्म उवाच
पुरा सो ऽन्तर्जलगतः स्थाणुभूतो महाव्रतः
वर्षाणाम् अभवद् राजन् प्रयुतान्य् अर्बुदानि च
उदतिष्ठत् तपस् तप्त्वा दुश्चरं स महाह्रदात्
ततो देवातिदेवस् तं ब्रह्मा समुपसर्पत
तपोवृद्धिम् अपृच्छच् च कुशलं चैनम् अव्ययम्
तपः सुचीर्णम् इति च प्रोवाच वृषभध्वजः
तत्संयोगेन वृद्धिं चाप्य् अपश्यत् स तु शंकरः
महामतिर् अचिन्त्यात्मा सत्यधर्मरतः सदा

12278026a
12278026c
12278027a
12278027c
12278028a
12278028c
12278029a
12278029c
12278030a
12278030c
12278031a
12278031c
12278032a
12278032c
12278033a
12278033c
12278034a
12278034c
12278035
12278035a
12278035c
12278036
12278036a
12278036c
12278037a
12278037c
12278038a
12278038c
12279001
12279001a
12279001c
12279002a
12279002c
12279003
12279003a
12279003c
12279004a
12279004c
12279005a
12279005c
12279006a
12279006c
12279007a
12279007c
12279007e
12279008a
12279008c
12279009a
12279009c
12279010a
12279010c
12279011a
12279011c
12279012a
12279012c
12279013a
12279013c
12279014a
12279014c
12279015a

स तेनाढ्यो महायोगी तपसा च धनेन च


व्यराजत महाराज त्रिषु लोकेषु वीर्यवान्
ततः पिनाकी योगात्मा ध्यानयोगं समाविशत्
उशना तु समुद्विग्नो निलिल्ये जठरे ततः
तुष्टाव च महायोगी देवं तत्रस्थ एव च
निःसारं काङ्क्षमाणस् तु तेजसा प्रत्यहन्यत
उशना तु तदोवाच जठरस्थो महामुनिः
प्रसादं मे कुरुष्वेति पुनः पुनर् अरिंदम
तम् उवाच महादेवो गच्छ शिश्नेन मोक्षणम्
इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुंगवः
अपश्यमानः स द्वारं सर्वतःपिहितो मुनिः
पर्यक्रामद् दह्यमान इतश् चेतश् च तेजसा
स विनिष्क्रम्य शिश्नेन शुक्रत्वम् अभिपेदिवान्
कार्येण तेन नभसो नागच्छत च मध्यतः
निष्क्रान्तम् अथ तं दृष्ट्वा ज्वलन्तम् इव तेजसा
भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः
न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम्
पुत्रत्वम् अगमद् देव्या वारिते शंकरे च सः
देव्य् उवाच
हिंसनीयस् त्वया नैष मम पुत्रत्वम् आगतः
न हि देवोदरात् कश् चिन् निःसृतो नाशम् अर्छति
भीष्म उवाच
ततः प्रीतो ऽभवद् देव्याः प्रहसंश् चेदम् अब्रवीत्
गच्छत्व् एष यथाकामम् इति राजन् पुनः पुनः
ततः प्रणम्य वरदं देवं देवीम् उमां तथा
उशना प्राप तद् धीमान् गतिम् इष्टां महामुनिः
एतत् ते कथितं तात भार्गवस्य महात्मनः
चरितं भरतश्रेष्ठ यन् मां त्वं परिपृच्छसि
युधिष्ठिर उवाच
अतः परं महाबाहो यच् छ्रेयस् तद् वदस्व मे
न तृप्याम्य् अमृतस्येव वचसस् ते पितामह
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम
श्रेयः परम् अवाप्नोति प्रेत्य चेह च तद् वद
भीष्म उवाच
अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः
पराशरं महात्मानं पप्रच्छ जनको नृपः
किं श्रेयः सर्वभूतानाम् अस्मि&l लोके परत्र च
यद् भवेत् प्रतिपत्तव्यं तद् भवान् प्रब्रवीतु मे
ततः स तपसा युक्तः सर्वधर्मविधानवित्
नृपायानुग्रहमना मुनिर् वाक्यम् अथाब्रवीत्
धर्म एव कृतः श्रेयान् इह लोके परत्र च
तस्माद् धि परमं नास्ति यथा प्राहुर् मनीषिणः
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते
धर्मात्मकः कर्मविधिर् देहिनां नृपसत्तम
तस्मिन्न् आश्रमिणः सन्तः स्वकर्माणीह कुर्वते
चतुर्विधा हि लोकस्य यात्रा तात विधीयते
मर्त्या यत्रावतिष्ठन्ते सा च कामात् प्रवर्तते
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः
दशार्धप्रविभक्तानां भूतानां बहुधा गतिः
सौवर्णं राजतं वापि यथा भाण्डं निषिच्यते
तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः
नाबीजाज् जायते किं चिन् नाकृत्वा सुखम् एधते
सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः
दैवं तात न पश्यामि नास्ति दैवस्य साधनम्
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः
प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम्
लोकयात्राश्रयश् चैव शब्दो वेदाश्रयः कृतः
शान्त्यर्थं मनसस् तात नैतद् वृद्धानुशासनम्
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्

12279015c
12279016a
12279016c
12279017a
12279017c
12279018a
12279018c
12279019a
12279019c
12279020a
12279020c
12279021a
12279021c
12279022a
12279022c
12279023a
12279023c
12279024a
च
12279024c
STA
12279025a
12279025c
12280001
12280001a
12280001c
12280002a
12280002c
12280003a
12280003c
12280004a
12280004c
12280005a
12280005c
12280006a
12280006c
12280006e
12280007a
12280007c
12280008a
12280008c
12280009a
12280009c
12280010a
12280010c
12280011a
12280011c
12280012a
12280012c
12280013a
12280013c
12280014a
12280014c
12280015a
12280015c
12280016a
12280016c
12280017a
12280017c
12280018a

कुरुते यादृशं कर्म तादृशं प्रतिपद्यते


निरन्तरं च मिश्रं च फलते कर्म पार्थिव
कल्याणं यदि वा पापं न तु नाशो ऽस्य विद्यते
कदा चित् सुकृतं तात कूटस्थम् इव तिष्ठति
मज्जमानस्य संसारे यावद् दुःखाद् विमुच्यते
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते
सुकृतक्षयाद् दुष्कृतं च तद् विद्धि मनुजाधिप
दमः क्षमा धृतिस् तेजः संतोषः सत्यवादिता
ह्रीर् अहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः
दुष्कृते सुकृते वापि न जन्तुर् अयतो भवेत्
नित्यं मनःसमाधाने प्रयतेत विचक्षणः
नायं परस्य सुकृतं दुष्कृतं वापि सेवते
करोति यादृशं कर्म तादृशं प्रतिपद्यते
सुखदुःखे समाधाय पुमान् अन्येन गच्छति
अन्येनैव जनः सर्वः संगतो यश् च पार्थिव
परेषां यद् असूयेत न तत् कुर्यात् स्वयं नरः
यो ह्य् असूयुस् तथायुक्तः सो ऽवहासं नियच्छति
भीरू राजन्यो ब्राह्मणः सर्वभक्षो; वैश्यो ऽनीहावान् हीनवर्णो ऽलसश्
विद्वांश् चाशीलो वृत्तहीनः कुलीनः; सत्याद् भ्रष्टो ब्राह्मणः स्त्री च दु
रागी मुक्तः पचमानो ''त्महेतोर्; मूर्खो वक्ता नृपहीनं च राष्ट्रम्
एते सर्वे शोच्यतां यान्ति राजन्; यश् चायुक्तः स्नेहहीनः प्रजासु
पराशर उवाच
मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः
रश्मिभिर् ज्ञानसंभूतैर् यो गच्छति स बुद्धिमान्
सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते
द्विजातिहस्तान् निर्वृत्ता न तु तुल्यात् परस्परम्
आयुर् नसुलभं लब्ध्वा नावकर्षेद् विशां पते
उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा
वर्णेभ्यो ऽपि परिभ्रष्टः स वै संमानम् अर्हति
न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते
वर्णोत्कर्षम् अवाप्नोति नरः पुण्येन कर्मणा
दुर्लभं तम् अलब्धा हि हन्यात् पापेन कर्मणा
अज्ञानाद् धि कृतं पापं तपसैवाभिनिर्णुदेत्
पापं हि कर्म फलति पापम् एव स्वयं कृतम्
तस्मात् पापं न सेवेत कर्म दुःखफलोदयम्
पापानुबन्धं यत् कर्म यद्य् अपि स्यान् महाफलम्
न तत् सेवेत मेधावी शुचिः कुसलिलं यथा
किंकष्टम् अनुपश्यामि फलं पापस्य कर्मणः
प्रत्यापन्नस्य हि सतो नात्मा तावद् विरोचते
प्रत्यापत्तिश् च यस्येह बालिशस्य न जायते
तस्यापि सुमहांस् तापः प्रस्थितस्योपजायते
विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम्
प्रयत्नेन मनुष्येन्द्र पापम् एवं निबोध मे
स्वयं कृत्वा तु यः पापं शुभम् एवानुतिष्ठति
प्रायश्चित्तं नरः कर्तुम् उभयं सो ऽश्नुते पृथक्
अज्ञानात् तु कृतां हिंसाम् अहिंसा व्यपकर्षति
ब्राह्मणाः शास्त्रनिर्देशाद् इत्य् आहुर् ब्रह्मवादिनः
तथा कामकृतं चास्य विहिंसैवापकर्षति
इत्य् आहुर् धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः
अहं तु तावत् पश्यामि कर्म यद् वर्तते कृतम्
गुणयुक्तं प्रकाशं च पापेनानुपसंहितम्
यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम्
बुद्धियुक्तानि तानीह कृतानि मनसा सह
भवत्य् अल्पफलं कर्म सेवितं नित्यम् उल्बणम्
अबुद्धिपूर्वं धर्मज्ञ कृतम् उग्रेण कर्मणा
कृतानि यानि कर्माणि दैवतैर् मुनिभिस् तथा
नाचरेत् तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत्
संचिन्त्य मनसा राजन् विदित्वा शक्तिम् आत्मनः

12280018c
12280019a
12280019c
12280020a
12280020c
12280021a
12280021c
12280022a
नाम्
12280022c
12280023a
12280023c
12281001
12281001a
12281001c
12281002a
12281002c
12281003a
12281003c
12281004a
12281004c
12281005a
12281005c
12281006a
12281006c
12281007a
12281007c
12281008a
12281008c
12281009a
12281009c
12281010a
12281010c
12281011a
12281011c
12281012a
12281012c
12281013a
12281013c
12281014a
12281014c
12281015a
12281015c
12281016a
12281016c
12281017a
12281017c
12281018a
12281018c
12281019a
12281019c
12281020a
12281020c
12281021a
12281021c
12281022a
12281022c
12281023a
12281023c
12282001

करोति यः शुभं कर्म स वै भद्राणि पश्यति


नवे कपाले सलिलं संन्यस्तं हीयते यथा
नवेतरे तथाभावं प्राप्नोति सुखभावितम्
सतोये ऽन्यत् तु यत् तोयं तस्मिन्न् एव प्रसिच्यते
वृद्धे वृद्धिम् अवाप्नोति सलिले सलिलं यथा
एवं कर्माणि यानीह बुद्धियुक्तानि भूपते
नसमानीह हीनानि तानि पुण्यतमान्य् अपि
राज्ञा जेतव्याः सायुधाश् चोन्नताश् च; सम्यक् कर्तव्यं पालनं च प्रजा
अग्निश् चेयो बहुभिश् चापि यज्ञैर्; अन्ते मध्ये वा वनम् आश्रित्य स्थेयम्
दमान्वितः पुरुषो धर्मशीलो; भूतानि चात्मानम् इवानुपश्येत्
गरीयसः पूजयेद् आत्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र
पराशर उवाच
कः कस्य चोपकुरुते कश् च कस्मै प्रयच्छति
प्राणी करोत्य् अयं कर्म सर्वम् आत्मार्थम् आत्मना
गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत्
सोदर्यं भ्रातरम् अपि किम् उतान्यं पृथग्जनम्
विशिष्टस्य विशिष्टाच् च तुल्यौ दानप्रतिग्रहौ
तयोः पुण्यतरं दानं तद् द्विजस्य प्रयच्छतः
न्यायागतं धनं वर्णैर् न्यायेनैव विवर्धितम्
संरक्ष्यं यत्नम् आस्थाय धर्मार्थम् इति निश्चयः
न धर्मार्थी नृशंसेन कर्मणा धनम् अर्जयेत्
शक्तितः सर्वकार्याणि कुर्यान् नर्द्धिम् अनुस्मरेत्
अपो हि प्रयतः शीतास् तापिता ज्वलनेन वा
शक्तितो ऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम्
रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना
फलपत्रैर् अथो मूलैर् मुनीन् अर्चितवान् असौ
तैर् एव फलपत्रैश् च स माठरम् अतोषयत्
तस्माल् लेभे परं स्थानं शैब्यो ऽपि पृथिवीपतिः
देवतातिथिभृत्येभ्यः पितृभ्यो ऽथात्मनस् तथा
ऋणवाञ् जायते मर्त्यस् तस्माद् अनृणतां व्रजेत्
स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा
पितृभ्यः श्राद्धदानेन नृणाम् अभ्यर्चनेन च
वाचः शेषावहार्येण पालनेनात्मनो ऽपि च
यथावद् भृत्यवर्गस्य चिकीर्षेद् धर्मम् आदितः
प्रयत्नेन च संसिद्धा धनैर् अपि विवर्जिताः
सम्यग् घुत्वा हुतवहं मुनयः सिद्धिम् आगताः
विश्वामित्रस्य पुत्रत्वम् ऋचीकतनयो ऽगमत्
ऋग्भिः स्तुत्वा महाभागो देवान् वै यज्ञभागिनः
गतः शुक्रत्वम् उशना देवदेवप्रसादनात्
देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः
असितो देवलश् चैव तथा नारदपर्वतौ
कक्षीवाञ् जामदग्न्यश् च रामस् ताण्ड्यस् तथांशुमान्
वसिष्ठो जमदग्निश् च विश्वामित्रो ऽत्रिर् एव च
भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः
एते महर्षयः स्तुत्वा विष्णुम् ऋग्भिः समाहिताः
लेभिरे तपसा सिद्धिं प्रसादात् तस्य धीमतः
अनर्हाश् चार्हतां प्राप्ताः सन्तः स्तुत्वा तम् एव ह
न तु वृद्धिम् इहान्विच्छेत् कर्म कृत्वा जुगुप्सितम्
ये ऽर्था धर्मेण ते सत्या ये ऽधर्मेण धिग् अस्तु तान्
धर्मं वै शाश्वतं लोके न जह्याद् धनकाङ्क्षया
आहिताग्निर् हि धर्मात्मा यः स पुण्यकृद् उत्तमः
वेदा हि सर्वे राजेन्द्र स्थितास् त्रिष्व् अग्निषु प्रभो
स चाप्य् अग्न्याहितो विप्रः क्रिया यस्य न हीयते
श्रेयो ह्य् अनाहिताग्नित्वम् अग्निहोत्रं न निष्क्रियम्
अग्निर् आत्मा च माता च पिता जनयिता तथा
गुरुश् च नरशार्दूल परिचर्या यथातथम्
मानं त्यक्त्वा यो नरो वृद्धसेवी; विद्वान् क्लीबः पश्यति प्रीतियोगात्
दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो; लोके ऽस्मिन् वै पूज्यते सद्भिर् आर्यः
पराशर उवाच

12282001a
12282001c
12282002a
12282002c
12282003a
12282003c
12282004a
12282004c
12282005a
12282005c
12282006a
12282006c
12282007a
12282007c
12282008a
12282008c
12282009a
12282009c
12282010a
12282010c
12282011a
12282011c
12282012a
12282012c
12282013a
12282013c
12282014a
12282014c
12282015a
12282015c
12282016a
12282016c
12282017a
12282017c
12282018a
12282018c
12282019a
12282019c
12282020a
12282020c
12282021a
12282021c
12283001
12283001a
12283001c
12283001e
12283002a
12283002c
12283002e
12283003a
12283003c
12283004a
12283004c
12283005a
12283005c
12283006a
12283006c
12283007a
12283007c
12283008a

वृत्तिः सकाशाद् वर्णेभ्यस् त्रिभ्यो हीनस्य शोभना


प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान् कुरुते सदा
वृत्तिश् चेन् नास्ति शूद्रस्य पितृपैतामही ध्रुवा
न वृत्तिं परतो मार्गेच् छुश्रूषां तु प्रयोजयेत्
सद्भिस् तु सह संसर्गः शोभते धर्मदर्शिभिः
नित्यं सर्वास्व् अवस्थासु नासद्भिर् इति मे मतिः
यथोदयगिरौ द्रव्यं संनिकर्षेण दीप्यते
तथा सत्संनिकर्षेण हीनवर्णो ऽपि दीप्यते
यादृशेन हि वर्णेन भाव्यते शुक्लम् अम्बरम्
तादृशं कुरुते रूपम् एतद् एवम् अवैहि मे
तस्माद् गुणेषु रज्येथा मा दोषेषु कदा चन
अनित्यम् इह मर्त्यानां जीवितं हि चलाचलम्
सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः
यश् चिनोति शुभान्य् एव स भद्राणीह पश्यति
धर्माद् अपेतं यत् कर्म यद्य् अपि स्यान् महाफलम्
न तत् सेवेत मेधावी न तद् धितम् इहोच्यते
यो हृत्वा गोसहस्राणि नृपो दद्याद् अरक्षिता
स शब्दमात्रफलभाग् राजा भवति तस्करः
स्वयंभूर् असृजच् चाग्रे धातारं लोकपूजितम्
धातासृजत् पुत्रम् एकं प्रजानां धारणे रतम्
तम् अर्चयित्वा वैश्यस् तु कुर्याद् अत्यर्थम् ऋद्धिमत्
रक्षितव्यं तु राजन्यैर् उपयोज्यं द्विजातिभिः
अजिह्मैर् अशठक्रोधैर् हव्यकव्यप्रयोक्तृभिः
शूद्रैर् निर्मार्जनं कार्यम् एवं धर्मो न नश्यति
अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः
सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः
तस्माद् यो रक्षति नृपः स धर्मेणाभिपूज्यते
अधीते चापि यो विप्रो वैश्यो यश् चार्जने रतः
यश् च शुश्रूषते शूद्रः सततं नियतेन्द्रियः
अतो ऽन्यथा मनुष्येन्द्र स्वधर्मात् परिहीयते
प्राणसंतापनिर्दिष्टाः काकिण्यो ऽपि महाफलाः
न्यायेनोपार्जिता दत्ताः किम् उतान्याः सहस्रशः
सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप
यादृशं तादृशं नित्यम् अश्नाति फलम् ऊर्जितम्
अभिगम्य दत्तं तुष्ट्या यद् धन्यम् आहुर् अभिष्टुतम्
याचितेन तु यद् दत्तं तद् आहुर् मध्यमं बुधाः
अवज्ञया दीयते यत् तथैवाश्रद्धयापि च
तद् आहुर् अधमं दानं मुनयः सत्यवादिनः
अतिक्रमे मज्जमानो विविधेन नरः सदा
तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात्
दमेन शोभते विप्रः क्षत्रियो विजयेन तु
धनेन वैश्यः शूद्रस् तु नित्यं दाक्ष्येण शोभते
पराशर उवाच
प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः
वैश्ये न्यायार्जिताश् चैव शूद्रे शुश्रूषयार्जिताः
स्वल्पाप्य् अर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः
नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूषुर् उच्यते
क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतति द्विजः
शूद्रकर्मा यदा तु स्यात् तदा पतति वै द्विजः
वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम्
शूद्रस्यापि विधीयन्ते यदा वृत्तिर् न जायते
रङ्गावतरणं चैव तथा रूपोपजीवनम्
मद्यमांसोपजीव्यं च विक्रयो लोहचर्मणोः
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम्
कृतपूर्विणस् तु त्यजतो महान् धर्म इति श्रुतिः
संसिद्धः पुरुषो लोके यद् आचरति पापकम्
मदेनाभिप्लुतमनास् तच् च नग्राह्यम् उच्यते
श्रूयन्ते हि पुराणे वै प्रजा धिग्दण्डशासनाः
दान्ता धर्मप्रधानाश् च न्यायधर्मानुवर्तकाः
धर्म एव सदा nqNAm इह राजन् प्रशस्यते

12283008c
12283009a
12283009c
12283010a
12283010c
12283011a
12283011c
12283012a
12283012c
12283013a
12283013c
12283014a
12283014c
12283015a
12283015c
12283016a
12283016c
12283017a
12283017c
12283018a
12283018c
12283019a
12283019c
12283020a
12283020c
12283021a
12283021c
12283022a
12283022c
12283023a
12283023c
12283024a
12283024c
12283025a
12283025c
12283026a
12283026c
12283027a
12283027c
12283028a
12283028c
12283029a
12283029c
12283030a
12283030c
12284001
12284001a
12284001c
12284002a
12284002c
12284003a
12284003c
12284004a
12284004c
12284005a
12284005c
12284006a
12284006c
12284007a
12284007c

धर्मवृद्धा गुणान् एव सेवन्ते हि नरा भुवि


तं धर्मम् असुरास् तात नामृष्यन्त जनाधिप
विवर्धमानाः क्रमशस् तत्र ते ऽन्वाविशन् प्रजाः
तेषां दर्पः समभवत् प्रजानां धर्मनाशनः
दर्पात्मनां ततः क्रोधः पुनस् तेषाम् अजायत
ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम्
ह्रीश् चैवाप्य् अनशद् राजंस् ततो मोहो व्यजायत
ततो मोहपरीतास् ते नापश्यन्त यथा पुरा
परस्पराव् अमर्देन वर्तयन्ति यथासुखम्
तान् प्राप्य तु स धिग्दण्डो नकारणम् अतो ऽभवत्
ततो ऽभ्यगच्छन् देवांश् च ब्राह्मणांश् चावमन्य ह
एतस्मिन्न् एव काले तु देवा देववरं शिवम्
अगच्छञ् शरणं वीरं बहुरूपं गणाधिपम्
तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ
तिस्रो ऽप्य् एकेन बाणेन देवाप्यायिततेजसा
तेषाम् अधिपतिस् त्व् आसीद् भीमो भीमपराक्रमः
देवतानां भयकरः स हतः शूलपाणिना
तस्मिन् हते ऽथ स्वं भावं प्रत्यपद्यन्त मानवाः
प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा
ततो ऽभ्यषिञ्चन् राज्येन देवानां दिवि वासवम्
सप्तर्षयश् चान्वयुञ्जन् नराणां दण्डधारणे
सप्तर्षीणाम् अथोर्ध्वं च विपृथुर् नाम पार्थिवः
राजानः क्षत्रियाश् चैव मण्डलेषु पृथक् पृथक्
महाकुलेषु ये जाता वृत्ताः पूर्वतराश् च ये
तेषाम् अथासुरो भावो हृदयान् नापसर्पति
तस्मात् तेनैव भावेन सानुषङ्गेन पार्थिवाः
आसुराण्य् एव कर्माणि न्यषेवन् भीमविक्रमाः
प्रत्यतिष्ठंश् च तेष्व् एव तान्य् एव स्थापयन्ति च
भजन्ते तानि चाद्यापि ये बालिशतमा नराः
तस्माद् अहं ब्रवीमि त्वां राजन् संचिन्त्य शास्त्रतः
संसिद्धाधिगमं कुर्यात् कर्म हिंसात्मकं त्यजेत्
न संकरेण द्रविणं विचिन्वीत विचक्षणः
धर्मार्थं न्यायम् उत्सृज्य न तत् कल्याणम् उच्यते
स त्वम् एवंविधो दान्तः क्षत्रियः प्रियबान्धवः
प्रजा भृत्यांश् च पुत्रांश् च स्वधर्मेणानुपालय
इष्टानिष्टसमायोगो वैरं सौहार्दम् एव च
अथ जातिसहस्राणि बहूनि परिवर्तते
तस्माद् गुणेषु रज्येथा मा दोषेषु कदा चन
निर्गुणो यो हि दुर्बुद्धिर् आत्मनः सो ऽरिर् उच्यते
मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः
न तथान्येषु भूतेषु मनुष्यरहितेष्व् इह
धर्मशीलो नरो विद्वान् ईहको ऽनीहको ऽपि वा
आत्मभूतः सदा लोके चरेद् भूतान्य् अहिंसयन्
यदा व्यपेतहृल्लेखं मनो भवति तस्य वै
नानृतं चैव भवति तदा कल्याणम् ऋच्छति
पराशर उवाच
एष धर्मविधिस् तात गृहस्थस्य प्रकीर्तितः
तपोविधिं तु वक्ष्यामि तन् मे निगदतः शृणु
प्रायेण हि गृहस्थस्य ममत्वं नाम जायते
सङ्गागतं नरश्रेष्ठ भावैस् तामसराजसैः
गृहाण्य् आश्रित्य गावश् च क्षेत्राणि च धनानि च
दाराः पुत्राश् च भृत्याश् च भवन्तीह नरस्य वै
एवं तस्य प्रवृत्तस्य नित्यम् एवानुपश्यतः
रागद्वेषौ विवर्धेते ह्य् अनित्यत्वम् अपश्यतः
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम्
मोहजाता रतिर् नाम समुपैति नराधिप
कृतार्थो भोगतो भूत्वा स वै रतिपरायणः
लाभं ग्राम्यसुखाद् अन्यं रतितो नानुपश्यति
ततो लोभाभिभूतात्मा सङ्गाद् वर्धयते जनम्
पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति

12284008a
12284008c
12284009a
12284009c
12284010a
12284010c
12284011a
12284011c
12284012a
12284012c
12284013a
12284013c
12284014a
12284014c
12284015a
12284015c
12284016a
12284016c
12284017a
12284017c
12284018a
12284018c
12284019a
12284019c
12284020a
12284020c
12284021a
12284021c
12284022a
12284022c
12284023a
12284023c
12284024a
12284024c
12284025a
12284025c
12284026a
12284026c
12284027a
12284027c
12284028a
12284028c
12284029a
12284029c
12284030a
12284030c
12284031a
12284031c
12284032a
12284032c
12284033a
12284033c
12284034a
12284034c
12284035a
12284035c
12284036a
12284036c
12284037a
12284037c

स जानन्न् अपि चाकार्यम् अर्थार्थं सेवते नरः


बालस्नेहपरीतात्मा तत्क्षयाच् चानुतप्यते
ततो मानेन संपन्नो रक्षन्न् आत्मपराजयम्
करोति येन भोगी स्याम् इति तस्माद् विनश्यति
तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम्
अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम्
स्नेहायतननाशाच् च धननाशाच् च पार्थिव
आधिव्याधिप्रतापाच् च निर्वेदम् उपगच्छति
निर्वेदाद् आत्मसंबोधः संबोधाच् छास्त्रदर्शनम्
शास्त्रार्थदर्शनाद् राजंस् तप एवानुपश्यति
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान्
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति
तपः सर्वगतं तात हीनस्यापि विधीयते
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम्
प्रजापतिः प्रजाः पूर्वम् असृजत् तपसा विभुः
क्व चित् क्व चिद् व्रतपरो व्रतान्य् आस्थाय पार्थिव
आदित्या वसवो रुद्रास् तथैवाग्न्य् अश्विमारुताः
विश्वेदेवास् तथा साध्याः पितरो ऽथ मरुद्गणाः
यक्षराक्षसगन्धर्वाः सिद्धाश् चान्ये दिवौकसः
संसिद्धास् तपसा तात ये चान्ये स्वर्गवासिनः
ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास् तपसा पुरा
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः
महाकुलेषु दृश्यन्ते तत् सर्वं तपसः फलम्
कौशिकानि च वस्त्राणि शुभान्य् आभरणानि च
वाहनासनयानानि सर्वं तत् तपसः फलम्
मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः
वासः प्रासादपृष्ठे च तत् सर्वं तपसः फलम्
शयनानि च मुख्यानि भोज्यानि विविधानि च
अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम्
नाप्राप्यं तपसा किं चित् त्रैलोक्ये ऽस्मिन् परंतप
उपभोगपरित्यागः फलान्य् अकृतकर्मणाम्
सुखितो दुःखितो वापि नरो लोभं परित्यजेत्
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम
असंतोषो ऽसुखायैव लोभाद् इन्द्रियविभ्रमः
ततो ऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता
नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति
तस्मात् सुखक्षये प्राप्ते पुमान् उग्रं तपश् चरेत्
यद् इष्टं तत् सुखं प्राहुर् द्वेष्यं दुःखम् इहोच्यते
कृताकृतस्य तपसः फलं पश्यस्व यादृशम्
नित्यं भद्राणि पश्यन्ति विषयांश् चोपभुञ्जते
प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः
अप्रियाण्य् अवमानांश् च दुःखं बहुविधात्मकम्
फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम्
धर्मे तपसि दाने च विचिकित्सास्य जायते
स कृत्वा पापकान्य् एव निरयं प्रतिपद्यते
सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम
स्ववृत्ताद् यो न चलति शास्त्रचक्षुः स मानवः
इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता
रसने दर्शने घ्राणे श्रवणे च विशां पते
ततो ऽस्य जायते तीव्रा वेदना तत्क्षयात् पुनः
बुधा येन प्रशंसन्ति मोक्षं सुखम् अनुत्तमम्
ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः
धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते
अप्रयत्नागताः सेव्या गृहस्थैर् विषयाः सदा
प्रयत्नेनोपगम्यश् च स्वधर्म इति मे मतिः
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम्
धर्मक्रियावियुक्तानाम् अशक्त्या संवृतात्मनाम्
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम्
तेषां नान्यद् ऋते लोके तपसः कर्म विद्यते

12284038a
12284038c
12284039a
12284039c
12285001
12285001a
12285001c
12285002a
12285002c
12285003
12285003a
12285003c
12285004a
12285004c
12285005a
12285005c
12285006a
12285006c
12285007a
12285007c
12285008a
12285008c
12285009a
12285009c
12285010
12285010a
12285010c
12285011a
12285011c
12285012
12285012a
12285012c
12285013a
12285013c
12285014a
12285014c
12285015a
12285015c
12285016a
12285016c
12285017a
12285017c
12285018a
12285018c
12285019
12285019a
12285019c
12285020
12285020a
12285020c
12285021a
12285021c
12285022a
12285022c
12285023a
12285023c
12285024a
12285024c
12285025a
12285025c

सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम्


दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन् नृप
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्
एवम् आश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्
जनक उवाच
वर्णो विशेषवर्णानां महर्षे केन जायते
एतद् इच्छाम्य् अहं श्रोतुं तद् ब्रूहि वदतां वर
यद् एतज् जायते ऽपत्यं स एवायम् इति श्रुतिः
कथं ब्राह्मणतो जातो विशेषग्रहणं गतः
पराशर उवाच
एवम् एतन् महाराज येन जातः स एव सः
तपसस् त्व् अपकर्षेण जातिग्रहणतां गतः
सुक्षेत्राच् च सुबीजाच् च पुण्यो भवति संभवः
अतो ऽन्यतरतो हीनाद् अवरो नाम जायते
वक्त्राद् भुजाभ्याम् ऊरुभ्यां पद्भ्यां चैवाथ जज्ञिरे
सृजतः प्रजापतेर् लोकान् इति धर्मविदो विदुः
मुखजा ब्राह्मणास् तात बाहुजाः क्षत्रबन्धवः
ऊरुजा धनिनो राजन् पादजाः परिचारकाः
चतुर्णाम् एव वर्णानाम् आगमः पुरुषर्षभ
अतो ऽन्ये त्व् अतिरिक्ता ये ते वै संकरजाः स्मृताः
क्षत्रजातिर् अथाम्बष्ठा उग्रा वैदेहकास् तथा
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः
आयोगाः करणा व्रात्याश् चण्डालाश् च नराधिप
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम्
जनक उवाच
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम्
बहूनीह हि लोके वै गोत्राणि मुनिसत्तम
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः
शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे
पराशर उवाच
राजन् नैतद् भवेद् ग्राह्यम् अपकृष्टेन जन्मना
महात्मनां समुत्पत्तिस् तपसा भावितात्मनाम्
उत्पाद्य पुत्रान् मुनयो नृपते यत्र तत्र ह
स्वेनैव तपसा तेषाम् ऋषित्वं विदधुः पुनः
पितामहश् च मे पूर्वम् ऋश्यशृङ्गश् च काश्यपः
वटस् ताण्ड्यः कृपश् चैव कक्षीवान् कमठादयः
यवक्रीतश् च नृपते द्रोणश् च वदतां वरः
आयुर् मतङ्गो दत्तश् च द्रुपदो मत्स्य एव च
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसो ''श्रयात्
प्रतिष्ठिता वेदविदो दमे तपसि चैव हि
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव
अङ्गिराः कश्यपश् चैव वसिष्ठो भृगुर् एव च
कर्मतो ऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव
नामधेयानि तपसा तानि च ग्रहणं सताम्
जनक उवाच
विशेषधर्मान् वर्णानां प्रब्रूहि भगवन् मम
तथा सामान्यधर्मांश् च सर्वत्र कुशलो ह्य् असि
पराशर उवाच
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप
विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना
कृषिश् च पाशुपाल्यं च वाणिज्यं च विशाम् अपि
द्विजानां परिचर्या च शूद्रकर्म नराधिप
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः
धर्मान् साधारणांस् तात विस्तरेण शृणुष्व मे
आनृशंस्यम् अहिंसा चाप्रमादः संविभागिता
श्राद्धकर्मातिथेयं च सत्यम् अक्रोध एव च
स्वेषु दारेषु संतोषः शौचं नित्यानसूयता
आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप
ब्राह्मणाः क्षत्रिया वैश्यास् त्रयो वर्णा द्विजातयः
अत्र तेषाम् अधीकारो धर्मेषु द्विपदां वर

12285026a
12285026c
12285027a
12285027c
am
12285028a
12285028c
12285029a
12285029c
12285030a
12285030c
12285031
12285031a
12285031c
12285032
12285032a
12285032c
12285033a
12285033c
12285034a
12285034c
12285035
12285035a
12285035c
12285036
12285036a
12285036c
12285037a
12285037c
12285038a
12285038c
12285039a
12285039c
12286001
12286001a
12286001c
12286002a
12286002c
12286003a
12286003c
12286004a
am
12286004c
12286005a
12286005c
12286006a
12286006c
12286007a
12286007c
12286008a
12286008c
12286009a
12286009c
12286010a
12286010c
12286011a
12286011c
12286012a
12286012c
12286013a

विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः


उन्नमन्ति यथासन्तम् आश्रित्येह स्वकर्मसु
न चापि शूद्रः पततीति निश्चयो; न चापि संस्कारम् इहार्हतीति वा
श्रुतिप्रवृत्तं न च धर्मम् आप्नुते; न चास्य धर्मे प्रतिषेधनं कृत्
वैदेहकं शूद्रम् उदाहरन्ति; द्विजा महाराज श्रुतोपपन्नाः
अहं हि पश्यामि नरेन्द्र देवं; विश्वस्य विष्णुं जगतः प्रधानम्
सतां वृत्तम् अनुष्ठाय निहीना उज्जिहीर्षवः
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः
यथा यथा हि सद्वृत्तम् आलम्बन्तीतरे जनाः
तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते
जनक उवाच
किं कर्म दूषयत्य् एनम् अथ जातिर् महामुने
संदेहो मे समुत्पन्नस् तन् मे व्याख्यातुम् अर्हसि
पराशर उवाच
असंशयं महाराज उभयं दोषकारकम्
कर्म चैव हि जातिश् च विशेषं तु निशामय
जात्या च कर्मणा चैव दुष्टं कर्म निषेवते
जात्या दुष्टश् च यः पापं न करोति स पूरुषः
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम्
कर्म तद् दूषयत्य् एनं तस्मात् कर्म नशोभनम्
जनक उवाच
कानि कर्माणि धर्म्याणि लोके ऽस्मिन् द्विजसत्तम
न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा
पराशर उवाच
शृणु मे ऽत्र महाराज यन् मां त्वं परिपृच्छसि
यानि कर्माण्य् अहिंस्राणि नरं त्रायन्ति सर्वदा
संन्यस्याग्नीन् उपासीनाः पश्यन्ति विगतज्वराः
नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम्
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः
प्रयान्ति स्थानम् अजरं सर्वकर्मविवर्जिताः
सर्वे वर्णा धर्मकार्याणि सम्यक्; कृत्वा राजन् सत्यवाक्यानि चोक्त्वा
त्यक्त्वाधर्मं दारुणं जीवलोके; यान्ति स्वर्गं नात्र कार्यो विचारः
पराशर उवाच
पिता सखायो गुरवः स्त्रियश् च; न निर्गुणा नाम भवन्ति लोके
अनन्यभक्ताः प्रियवादिनश् च; हिताश् च वश्याश् च तथैव राजन्
पिता परं दैवतं मानवानां; मातुर् विशिष्टं पितरं वदन्ति
ज्ञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परम् आप्नुवन्ति
रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजो घातम् अवाप्य दह्यते
प्रयाति लोकान् अमरैः सुदुर्लभान्; निषेवते स्वर्गफलं यथासुखम्
श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश् च हीन्
अनुद्यतं रोगिणं याचमानं; न वै हिंस्याद् बालवृद्धौ च राजन्
परिबर्हैः सुसंपन्नम् उद्यतं तुल्यतां गतम्
अतिक्रमेत नृपतिः संग्रामे क्षत्रियात्मजम्
तुल्याद् इह वधः श्रेयान् विशिष्टाच् चेति निश्चयः
निहीनात् कातराच् चैव नृपाणां गर्हितो वधः
पापात् पापसमाचारान् निहीनाच् च नराधिप
पाप एव वधः प्रोक्तो नरकायेति निश्चयः
न कश् चित् त्राति वै राजन् दिष्टान्तवशम् आगतम्
सावशेषायुषं चापि कश् चिद् एवापकर्षति
स्निग्धैश् च क्रियमाणानि कर्माणीह निवर्तयेत्
हिंसात्मकानि कर्माणि नायुर् इच्छेत् परायुषा
गृहस्थानां तु सर्वेषां विनाशम् अभिकाङ्क्षताम्
निधनं शोभनं तात पुलिनेषु क्रियावताम्
आयुषि क्षयम् आपन्ने पञ्चत्वम् उपगच्छति
नाकारणात् तद् भवति कारणैर् उपपादितम्
तथा शरीरं भवति देहाद् येनोपपादितम्
अध्वानं गतकश् चायं प्राप्तश् चायं गृहाद् गृहम्
द्वितीयं कारणं तत्र नान्यत् किं चन विद्यते

12286013c
12286014a
12286014c
12286015a
12286015c
12286016a
12286016c
12286017a
12286017c
12286017e
12286018a
12286018c
12286019a
12286019c
12286020a
12286020c
12286020e
12286021a
12286021c
12286022a
12286022c
12286023a
12286023c
12286024a
12286024c
12286025a
12286025c
12286026a
12286026c
12286027a
12286027c
12286028a
12286028c
12286029a
12286029c
12286030a
12286030c
12286031a
12286031c
12286032a
12286032c
12286033a
12286033c
12286034a
12286034c
12286035a
12286035c
12286036a
12286036c
12286037a
12286037c
12286038a
12286038c
12286039a
12286039c
अरोति
12286040a
12286040c
12286041
12286041a

तद् देहं देहिनां युक्तं मोक्षभूतेषु वर्तते


सिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम्
भूतानाम् इन्द्रियाणां च गुणानां च समागमम्
त्वगन्तं देहम् इत्य् आहुर् विद्वांसो ऽध्यात्मचिन्तकाः
गुणैर् अपि परिक्षीणं शरीरं मर्त्यतां गतम्
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम्
भूतैः प्रकृतिम् आपन्नैस् ततो भूमौ निमज्जति
भावितं कर्मयोगेन जायते तत्र तत्र ह
इदं शरीरं वैदेह म्रियते यत्र तत्र ह
तत्स्वभावो ऽपरो दृष्टो विसर्गः कर्मणस् तथा
न जायते तु नृपते कं चित् कालम् अयं पुनः
परिभ्रमति भूतात्मा द्याम् इवाम्बुधरो महान्
स पुनर् जायते राजन् प्राप्येहायतनं नृप
मनसः परमो ह्य् आत्मा इन्द्रियेभ्यः परं मनः
द्विविधानां च भूतानां जङ्गमाः परमा नृप
जङ्गमानाम् अपि तथा द्विपदाः परमा मताः
द्विपदानाम् अपि तथा द्विजा वै परमाः स्मृताः
द्विजानाम् अपि राजेन्द्र प्रज्ञावन्तः परा मताः
प्राज्ञानाम् आत्मसंबुद्धाः संबुद्धानाम् अमानिनः
जातम् अन्वेति मरणं नृणाम् इति विनिश्चयः
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत्
नक्षत्रे च मुहूर्ते च पुण्ये राजन् स पुण्यकृत्
अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम्
मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः
विषम् उद्बन्धनं दाहो दस्युहस्तात् तथा वधः
दंष्ट्रिभ्यश् च पशुभ्यश् च प्राकृतो वध उच्यते
न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसंधिजैः
एवंविधैश् च बहुभिर् अपरैः प्राकृतैर् अपि
ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप
मध्यतो मध्यपुण्यानाम् अधो दुष्कृतकर्मणाम्
एकः शत्रुर् न द्वितीयो ऽस्ति शत्रुर्; अज्ञानतुल्यः पुरुषस्य राजन्
येनावृतः कुरुते संप्रयुक्तो; घोराणि कर्माणि सुदारुणानि
प्रबोधनार्थं श्रुतिधर्मयुक्तं; वृद्धान् उपास्यं च भवेत यस्य
प्रयत्नसाध्यो हि स राजपुत्र; प्रज्ञाशरेणोन्मथितः परैति
अधीत्य वेदांस् तपसा ब्रह्मचारी; यज्ञाञ् शक्त्या संनिसृज्येह पञ्च
वनं गच्छेत् पुरुषो धर्मकामः; श्रेयश् चित्वा स्थापयित्वा स्ववंशम्
उपभोगैर् अपि त्यक्तं नात्मानम् अवसादयेत्
चण्डालत्वे ऽपि मानुष्यं सर्वथा तात दुर्लभम्
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः
कथं न विप्रणश्येम योनितो ऽस्या इति प्रभो
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात्
यो दुर्लभतरं प्राप्य मानुष्यम् इह वै नरः
धर्मावमन्ता कामात्मा भवेत् स खलु वञ्च्यते
यस् तु प्रीतिपुरोगेण चक्षुषा तात पश्यति
दीपोपमानि भूतानि यावद् अर्चिर् न नश्यति
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्य् उत
समदुःखसुखो भूत्वा स परत्र महीयते
दानं त्यागः शोभना मूर्तिर् अद्भ्यो; भूयः प्लाव्यं तपसा वै शरीरम्
सरस्वतीनैमिषपुष्करेषु; ये चाप्य् अन्ये पुण्यदेशाः पृथिव्याम्
गृहेषु येषाम् असवः पतन्ति; तेषाम् अथो निर्हरणं प्रशस्तम्
यानेन वै प्रापणं च श्मशाने; शौचेन नूनं विधिना चैव दाहः
इष्टिः पुष्टिर् यजनं याजनं च; दानं पुण्यानां कर्मणां च प्रयोगः
शक्त्या पित्र्यं यच् च किं चित् प्रशस्तं; सर्वाण्य् आत्मार्थे मानवो यः k
धर्मशास्त्राणि वेदाश् च षडङ्गानि नराधिप
श्रेयसो ऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः
भीष्म उवाच
एतद् वै सर्वम् आख्यातं मुनिना सुमहात्मना

12286041c
12287001
12287001a
12287001c
12287002a
12287002c
12287003
12287003a
12287003c
12287004a
12287004c
12287005a
12287005c
12287006a
12287006c
12287007a
12287007c
12287008a
12287008c
12287008e
12287009a
12287009c
12287010a
12287010c
12287011a
12287011c
12287012a
12287012c
12287013a
12287013c
12287014a
12287014c
12287015a
12287015c
12287016a
12287016c
12287017a
12287017c
12287018a
12287018c
12287019a
12287019c
12287020a
12287020c
12287020e
12287021a
12287021c
12287022a
12287022c
12287023a
12287023c
12287024a
12287024c
12287025a
12287025c
12287026a
12287026c
12287027a
12287027c
12287028a

विदेहराजाय पुरा श्रेयसो ऽर्थे नराधिप


भीष्म उवाच
पुनर् एव तु पप्रच्छ जनको मिथिलाधिपः
पराशरं महात्मानं धर्मे परमनिश्चयम्
किं श्रेयः का गतिर् ब्रह्मन् किं कृतं न विनश्यति
क्व गतो न निवर्तेत तन् मे ब्रूहि महामुने
पराशर उवाच
असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा
चीर्णं तपो न प्रणश्येद् वापः क्षेत्रे न नश्यति
छित्त्वाधर्ममयं पाशं यदा धर्मे ऽभिरज्यते
दत्त्वाभयकृतं दानं तदा सिद्धिम् अवाप्नुयात्
यो ददाति सहस्राणि गवाम् अश्वशतानि च
अभयं सर्वभूतेभ्यस् तद् दानम् अतिवर्तते
वसन् विषयमध्ये ऽपि न वसत्य् एव बुद्धिमान्
संवसत्य् एव दुर्बुद्धिर् असत्सु विषयेष्व् अपि
नाधर्मः श्लिष्यते प्राज्ञम् आपः पुष्करपर्णवत्
अप्राज्ञम् अधिकं पापं श्लिष्यते जतु काष्ठवत्
नाधर्मः कारणापेक्षी कर्तारम् अभिमुञ्चति
कर्ता खलु यथाकालं तत् सर्वम् अभिपद्यते
न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते
शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद् भयम्
वीतरागो जितक्रोधः सम्यग् भवति यः सदा
विषये वर्तमानो ऽपि न स पापेन युज्यते
मर्यादायां धर्मसेतुर् निबद्धो नैव सीदति
पुष्टस्रोत इवायत्तः स्फीतो भवति संचयः
यथा भानुगतं तेजो मणिः शुद्धः समाधिना
आदत्ते राजशार्दूल तथा योगः प्रवर्तते
यथा तिलानाम् इह पुष्पसंश्रयात्; पृथक् पृथग् याति गुणो ऽतिसौम्यताम्
तथा नराणां भुवि भावितात्मनां; यथाश्रयं सत्त्वगुणः प्रवर्तते
जहाति दारान् इहते न संपदः; सदश्वयानं विविधाश् च याः क्रियाः
त्रिविष्टपे जातमतिर् यदा नरस्; तदास्य बुद्धिर् विषयेषु भिद्यते
प्रसक्तबुद्धिर् विषयेषु यो नरो; यो बुध्यते ह्य् आत्महितं कदा च न
स सर्वभावानुगतेन चेतसा; नृपामिषेणेव झषो विकृष्यते
संघातवान् मर्त्यलोकः परस्परम् अपाश्रितः
कदलीगर्भनिःसारो नौर् इवाप्सु निमज्जति
न धर्मकालः पुरुषस्य निश्चितो; न चापि मृत्युः पुरुषं प्रतीक्षते
क्रिया हि धर्मस्य सदैव शोभना; यदा नरो मृत्युमुखे ऽभिवर्तते
यथान्धः स्वगृहे युक्तो ह्य् अभ्यासाद् एव गच्छति
तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम्
मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम्
अविद्वान् मोक्षधर्मेषु बद्धो भ्रमति चक्रवत्
यथा मृणालो ऽनुगतम् आशु मुञ्चति कर्दमम्
तथात्मा पुरुषस्येह मनसा परिमुच्यते
मनः प्रणयते ''त्मानं स एनम् अभियुञ्जति
परार्थे वर्तमानस् तु स्वकार्यं यो ऽभिमन्यते
इन्द्रियार्थेषु सक्तः सन् स्वकार्यात् परिहीयते
अधस् तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम्
प्राप्नोति स्वकृतैर् आत्मा प्राज्ञस्येहेतरस्य च
मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः
तथा शरीरं तपसा तप्तं विषयम् अश्नुते
विषयान् अश्नुते यस् तु न स भोक्ष्यत्य् असंशयम्
यस् तु भोगांस् त्यजेद् आत्मा स वै भोक्तुं व्यवस्यति
नीहारेण हि संवीतः शिश्नोदरपरायणः
जात्यन्ध इव पन्थानम् आवृतात्मा न बुध्यते
वणिग् यथा समुद्राद् वै यथार्थं लभते धनम्
तथा मर्त्यार्णवे जन्तोः कर्मविज्ञानतो गतिः
अहोरात्रमये लोके जरारूपेण संचरन्
मृत्युर् ग्रसति भूतानि पवनं पन्नगो यथा
स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते

12287028c नाकृतं लभते कश् चित् किं चिद् अत्र प्रियाप्रियम्


12287029a शयानं यान्तम् आसीनं प्रवृत्तं विषयेषु च
12287029c शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा
12287030a न ह्य् अन्यत् तीरम् आसाद्य पुनस् तर्तुं व्यवस्यति
12287030c दुर्लभो दृश्यते ह्य् अस्य विनिपातो महार्णवे
12287031a यथा भारावसक्ता हि नौर् महाम्भसि तन्तुना
12287031c तथा मनो ऽभियोगाद् वै शरीरं प्रतिकर्षति
12287032a यथा समुद्रम् अभितः संस्यूताः सरितो ऽपराः
12287032c तथाद्या प्रकृतिर् योगाद् अभिसंस्यूयते सदा
12287033a स्नेहपाशैर् बहुविधैर् आसक्तमनसो नराः
12287033c प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत्
12287034a शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः
12287034c बुद्धिमार्गप्रयातस्य सुखं त्व् इह परत्र च
12287035a विस्तराः क्लेशसंयुक्ताः संक्षेपास् तु सुखावहाः
12287035c परार्थं विस्तराः सर्वे त्यागम् आत्महितं विदुः
12287036a संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः
12287036c भार्या दासाश् च पुत्राश् च स्वम् अर्थम् अनुयुञ्जते
12287037a न माता न पिता किं चित् कस्य चित् प्रतिपद्यते
12287037c दानपथ्योदनो जन्तुः स्वकर्मफलम् अश्नुते
12287038a माता पुत्रः पिता भ्राता भार्या मित्रजनस् तथा
12287038c अष्टापदपदस्थाने त्व् अक्षमुद्रेव न्यस्यते
12287039a सर्वाणि कर्माणि पुरा कृतानि; शुभाशुभान्य् आत्मनो यान्ति जन्तोः
12287039c उपस्थितं कर्मफलं विदित्वा; बुद्धिं तथा चोदयते ऽन्तरात्मा
12287040a व्यवसायं समाश्रित्य सहायान् यो ऽधिगच्छति
12287040c न तस्य कश् चिद् आरम्भः कदा चिद् अवसीदति
12287041a अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम्
12287041c न श्रीः संत्यजते नित्यम् आदित्यम् इव रश्मयः
12287042a आस्तिक्यव्यवसायाभ्याम् उपायाद् विस्मयाद् धिया
12287042c यम् आरभत्य् अनिन्द्यात्मा न सो ऽर्थः परिसीदति
12287043a सर्वः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं; गर्भात् संप्र्
अतिपद्यते तद् उभयं यत् तेन पूर्वं कृतम्
12287043c मृत्युश् चापरिहारवान् समगतिः कालेन विच्छेदिता; दारोश् चूर्णम् इवाश्मस्
आरविहितं कर्मान्तिकं प्रापयेत्
12287044a स्वरूपताम् आत्मकृतं च विस्तरं; कुलान्वयं द्रव्यसमृद्धिसंचयम्
12287044c नरो हि सर्वो लभते यथाकृतं; शुभाशुभेनात्मकृतेन कर्मणा
12287045 भीष्म उवाच
12287045a इत्य् उक्तो जनको राजन् यथातथ्यं मनीषिणा
12287045c श्रुत्वा धर्मविदां श्रेष्ठः परां मुदम् अवाप ह
12288001 युधिष्ठिर उवाच
12288001a सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह
12288001c विद्वांसो मनुजा लोके कथम् एतन् मतं तव
12288002 भीष्म उवाच
12288002a अत्र ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम्
12288002c साध्यानाम् इह संवादं हंसस्य च युधिष्ठिर
12288003a हंसो भूत्वाथ सौवर्णस् त्व् अजो नित्यः प्रजापतिः
12288003c स वै पर्येति लोकांस् त्रीन् अथ साध्यान् उपागमत्
12288004 साध्या ऊचुः
12288004a शकुने वयं स्म देवा वै साध्यास् त्वाम् अनुयुज्महे
12288004c पृच्छामस् त्वां मोक्षधर्मं भवांश् च किल मोक्षवित्
12288005a श्रुतो ऽसि नः पण्डितो धीरवादी; साधुशब्दः पतते ते पतत्रिन्
12288005c किं मन्यसे श्रेष्ठतमं द्विज त्वं; कस्मिन् मनस् ते रमते महात्मन्
12288006a तन् नः कार्यं पक्षिवर प्रशाधि; यत् कार्याणां मन्यसे श्रेष्ठम् एकम्
12288006c यत् कृत्वा वै पुरुषः सर्वबन्धैर्; विमुच्यते विहगेन्द्रेह शीघ्रम्
12288007 हंस उवाच
12288007a इदं कार्यम् अमृताशाः शृणोमि; तपो दमः सत्यम् आत्माभिगुप्तिः
12288007c ग्रन्थीन् विमुच्य हृदयस्य सर्वान्; प्रियाप्रिये स्वं वशम् आनयीत
12288008a नारुंतुदः स्यान् न नृशंसवादी; न हीनतः परम् अभ्याददीत
12288008c ययास्य वाचा पर उद्विजेत; न तां वदेद् रुशतीं पापलोक्याम्
12288009a वाक्सायका वदनान् निष्पतन्ति; यैर् आहतः शोचति रात्र्यहानि
12288009c परस्य नामर्मसु ते पतन्ति; तान् पण्डितो नावसृजेत् परेषु

12288010a
12288010c
12288011a
12288011c
12288012a
12288012c
अम्
12288013a
12288013c
12288014a
12288014c
12288015a
12288015c
12288016a
12288016c
12288017a
12288017c
12288018a
12288018c
12288019a
12288019c
12288020a
12288020c
12288021a
12288021c
12288022a
12288022c
12288023a
12288023c
12288024a
12288024c
12288025a
12288025c
12288026a
12288026c
12288027a
12288027c
12288028a
12288028c
12288029a
12288029c
12288030a
12288030c
12288031a
12288031c
12288032a
12288032c
12288033a
12288033c
12288034a
12288034c
12288035a
12288035c
12288036a
12288036c
12288037a
12288037c
12288038a
12288038c
m

परश् चेद् एनम् अतिवादबाणैर्; भृशं विध्येच् छम एवेह कार्यः


संरोष्यमाणः प्रतिमृष्यते यः; स आदत्ते सुकृतं वै परस्य
क्षेपाभिमानाद् अभिषङ्गव्यलीकं; निगृह्णाति ज्वलितं यश् च मन्युम्
अदुष्टचेता मुदितो ऽनसूयुः; स आदत्ते सुकृतं वै परेषाम्
आक्रुश्यमानो न वदामि किं चित्; क्षमाम्य् अहं ताड्यमानश् च नित्यम्
श्रेष्ठं ह्य् एतत् क्षमम् अप्य् आहुर् आर्याः; सत्यं तथैवार्जवम् आनृशंस्य्
वेदस्योपनिषत् सत्यं सत्यस्योपनिषद् दमः
दमस्योपनिषन् मोक्ष एतत् सर्वानुशासनम्
वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगम् उदरोपस्थवेगम्
एतान् वेगान् यो विषहत्य् उदीर्णांस्; तं मन्ये ऽहं ब्राह्मणं वै मुनिं च
अक्रोधनः क्रुध्यतां वै विशिष्टस्; तथा तितिक्षुर् अतितिक्षोर् विशिष्टः
अमानुषान् मानुषो वै विशिष्टस्; तथाज्ञानाज् ज्ञानवान् वै प्रधानः
आक्रुश्यमानो नाक्रोशेन् मन्युर् एव तितिक्षतः
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
यो नात्युक्तः प्राह रूक्षं प्रियं वा; यो वा हतो न प्रतिहन्ति धैर्यात्
पापं च यो नेच्छति तस्य हन्तुस्; तस्मै देवाः स्पृहयन्ते सदैव
पापीयसः क्षमेतैव श्रेयसः सदृशस्य च
विमानितो हतो ''क्रुष्ट एवं सिद्धिं गमिष्यति
सदाहम् आर्यान् निभृतो ऽप्य् उपासे; न मे विवित्सा न च मे ऽस्ति रोषः
न चाप्य् अहं लिप्समानः परैमि; न चैव किं चिद् विषमेण यामि
नाहं शप्तः प्रतिशपामि किं चिद्; दमं द्वारं ह्य् अमृतस्येह वेद्मि
गुह्यं ब्रह्म तद् इदं वो ब्रवीमि; न मानुषाच् छ्रेष्ठतरं हि किं चित्
विमुच्यमानः पापेभ्यो धनेभ्य इव चन्द्रमाः
विरजाः कालम् आकाङ्क्षन् धीरो धैर्येण सिध्यति
यः सर्वेषां भवति ह्य् अर्चनीय; उत्सेचने स्तम्भ इवाभिजातः
यस्मै वाचं सुप्रशस्तां वदन्ति; स वै देवान् गच्छति संयतात्मा
न तथा वक्तुम् इच्छन्ति कल्याणान् पुरुषे गुणान्
यथैषां वक्तुम् इच्छन्ति नैर्गुण्यम् अनुयुञ्जकाः
यस्य वाङ्मनसी गुप्ते सम्यक् प्रणिहिते सदा
वेदास् तपश् च त्यागश् च स इदं सर्वम् आप्नुयात्
आक्रोशनावमानाभ्याम् अबुधाद् वर्धते बुधः
तस्मान् न वर्धयेद् अन्यं न चात्मानं विहिंसयेत्
अमृतस्येव संतृप्येद् अवमानस्य वै द्विजः
सुखं ह्य् अवमतः शेते यो ऽवमन्ता स नश्यति
यत् क्रोधनो यजते यद् ददाति; यद् वा तपस् तप्यति यज् जुहोति
वैवस्वतस् तद् धरते ऽस्य सर्वं; मोघः श्रमो भवति क्रोधनस्य
चत्वारि यस्य द्वाराणि सुगुप्तान्य् अमरोत्तमाः
उपस्थम् उदरं हस्तौ वाक् चतुर्थी स धर्मवित्
सत्यं दमं ह्य् आर्जवम् आनृशंस्यं; धृतिं तितिक्षाम् अभिसेवमानः
स्वाध्यायनित्यो ऽस्पृहयन् परेषाम्; एकान्तशील्य् ऊर्ध्वगतिर् भवेत् सः
सर्वान् एतान् अनुचरन् वत्सवच् चतुरः स्तनान्
न पावनतमं किं चित् सत्याद् अध्यगमं क्व चित्
आचक्षे ऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन्
सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव
यादृशैः संनिवसति यादृशांश् चोपसेवते
यादृग् इच्छेच् च भवितुं तादृग् भवति पूरुषः
यदि सन्तं सेवते यद्य् असन्तं; तपस्विनं यदि वा स्तेनम् एव
वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशम् अभ्युपैति
सदा देवाः साधुभिः संवदन्ते; न मानुषं विषयं यान्ति द्रष्टुम्
नेन्दुः समः स्याद् असमो हि वायुर्; उच्चावचं विषयं यः स वेद
अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै
शिश्नोदरे ये ऽभिरताः सदैव; स्तेना नरा वाक्परुषाश् च नित्यम्
अपेतदोषान् इति तान् विदित्वा; दूराद् देवाः संपरिवर्जयन्ति
न वै देवा हीनसत्त्वेन तोष्याः; सर्वाशिना दुष्कृतकर्मणा वा
सत्यव्रता ये तु नराः कृतज्ञा; धर्मे रतास् तैः सह संभजन्ते
अव्याहृतं व्याहृताच् छ्रेय आहुः; सत्यं वदेद् व्याहृतं तद् द्वितीयम्
धर्मं वदेद् व्याहृतं तत् तृतीयं; प्रियं वदेद् व्याहृतं तच् चतुर्थ

12288039
12288039a
12288039c
12288040
12288040a
12288040c
12288041
12288041a
12288041c
12288042
12288042a
12288042c
12288043
12288043a
12288043c
12288044
12288044a
12288044c
12288045
12288045a
12288045c
12289001
12289001a
12289001c
12289002
12289002a
12289002c
12289003a
12289003c
12289004a
12289004c
12289005a
12289005c
12289006a
12289006c
12289007a
12289007c
12289008a
12289008c
12289009a
12289009c
12289010
12289010a
12289010c
12289011
12289011a
12289011c
12289012a
12289012c
12289013a
12289013c
12289014a
12289014c
12289015a
12289015c
12289016a
12289016c
12289017a
12289017c
12289018a

साध्या ऊचुः
केनायम् आवृतो लोकः केन वा न प्रकाशते
केन त्यजति मित्राणि केन स्वर्गं न गच्छति
हंस उवाच
अज्ञानेनावृतो लोको मात्सर्यान् न प्रकाशते
लोभात् त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति
साध्या ऊचुः
कः स्विद् एको रमते ब्राह्मणानां; कः स्विद् एको बहुभिर् जोषम् आस्ते
कः स्विद् एको बलवान् दुर्बलो ऽपि; कः स्विद् एषां कलहं नान्ववैति
हंस उवाच
प्राज्ञ एको रमते ब्राह्मणानां; प्राज्ञ एको बहुभिर् जोषम् आस्ते
प्राज्ञ एको बलवान् दुर्बलो ऽपि; प्राज्ञ एषां कलहं नान्ववैति
साध्या ऊचुः
किं ब्राह्मणानां देवत्वं किं च साधुत्वम् उच्यते
असाधुत्वं च किं तेषां किम् एषां मानुषं मतम्
हंस उवाच
स्वाध्याय एषां देवत्वं व्रतं साधुत्वम् उच्यते
असाधुत्वं परीवादो मृत्युर् मानुषम् उच्यते
भीष्म उवाच
संवाद इत्य् अयं श्रेष्ठः साध्यानां परिकीर्तितः
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यम् उच्यते
युधिष्ठिर उवाच
सांख्ये योगे च मे तात विशेषं वक्तुम् अर्हसि
तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम
भीष्म उवाच
सांख्याः सांख्यं प्रशंसन्ति योगा योगं द्विजातयः
वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय वै
अनीश्वरः कथं मुच्येद् इत्य् एवं शत्रुकर्शन
वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ् मनीषिणः
वदन्ति कारणं चेदं सांख्याः सम्यग् द्विजातयः
विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः
ऊर्ध्वं स देहात् सुव्यक्तं विमुच्येद् इति नान्यथा
एतद् आहुर् महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम्
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम्
शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः
प्रत्यक्षहेतवो योगाः सांख्याः शास्त्रविनिश्चयाः
उभे चैते मते तत्त्वे मम तात युधिष्ठिर
उभे चैते मते ज्ञाने नृपते शिष्टसंमते
अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम्
तुल्यं शौचं तयोर् युक्तं दया भूतेषु चानघ
व्रतानां धारणं तुल्यं दर्शनं न समं तयोः
युधिष्ठिर उवाच
यदि तुल्यं व्रतं शौचं दया चात्र पितामह
तुल्यं न दर्शनं कस्मात् तन् मे ब्रूहि पितामह
भीष्म उवाच
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम्
योगाच् छित्त्वादितो दोषान् पञ्चैतान् प्राप्नुवन्ति तत्
यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर् जलम्
प्राप्नुवन्ति तथा योगास् तत् पदं वीतकल्मषाः
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः
प्राप्नुयुर् विमलं मार्गं विमुक्ताः सर्वबन्धनैः
लोभजानि तथा राजन् बन्धनानि बलान्विताः
छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः शिवम्
अबलाश् च मृगा राजन् वागुरासु तथापरे
विनश्यन्ति न संदेहस् तद्वद् योगबलाद् ऋते
बलहीनाश् च कौन्तेय यथा जालगता झषाः
अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्बलाः
यथा च शकुनाः सूक्ष्माः प्राप्य जालम् अरिंदम
तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः
कर्मजैर् बन्धनैर् बद्धास् तद्वद् योगाः परंतप

12289018c
12289019a
12289019c
12289020a
12289020c
12289021a
12289021c
12289022a
12289022c
12289023a
12289023c
12289024a
12289024c
12289025a
12289025c
12289026a
12289026c
12289027a
12289027c
12289028a
12289028c
12289029a
12289029c
12289030a
12289030c
12289031a
12289031c
12289032a
12289032c
12289033a
12289033c
12289034a
12289034c
12289035a
12289035c
12289036a
12289036c
12289037a
12289037c
12289038a
12289038c
12289039a
12289039c
12289040a
12289040c
12289041a
12289041c
12289042
12289042a
12289042c
12289043
12289043a
12289043c
12289044a
12289044c
12289045a
12289045c
12289046a
12289046c
12289047a

अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः


अल्पकश् च यथा राजन् वह्निः शाम्यति दुर्बलः
आक्रान्त इन्धनैः स्थूलैस् तद्वद् योगो ऽबलः प्रभो
स एव च यदा राजन् वह्निर् जातबलः पुनः
समीरणयुतः कृत्स्नां दहेत् क्षिप्रं महीम् अपि
तद्वज् जातबलो योगी दीप्ततेजा महाबलः
अन्तकाल इवादित्यः कृत्स्नं संशोषयेज् जगत्
दुर्बलश् च यथा राजन् स्रोतसा ह्रियते नरः
बलहीनस् तथा योगो विषयैर् ह्रियते ऽवशः
तद् एव च यथा स्रोतो विष्टम्भयति वारणः
तद्वद् योगबलं लब्ध्वा व्यूहते विषयान् बहून्
विशन्ति चावशाः पार्थ योगा योगबलान्विताः
प्रजापतीन् ऋषीन् देवान् महाभूतानि चेश्वराः
न यमो नान्तकः क्रुद्धो न मृत्युर् भीमविक्रमः
ईशते नृपते सर्वे योगस्यामिततेजसः
आत्मनां च सहस्राणि बहूनि भरतर्षभ
योगः कुर्याद् बलं प्राप्य तैश् च सर्वैर् महीं चरेत्
प्राप्नुयाद् विषयांश् चैव पुनश् चोग्रं तपश् चरेत्
संक्षिपेच् च पुनः पार्थ सूर्यस् तेजोगुणान् इव
बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव
विमोक्षप्रभविष्णुत्वम् उपपन्नम् असंशयम्
बलानि योगे प्रोक्तानि मयैतानि विशां पते
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस् तव
आत्मनश् च समाधाने धारणां प्रति चाभिभो
निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः
युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्य् असंशयम्
स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम्
पुरुषो यत्त आरोहेत् सोपानं युक्तमानसः
युक्त्वा तथायम् आत्मानं योगः पार्थिव निश्चलम्
करोत्य् अमलम् आत्मानं भास्करोपमदर्शनम्
यथा च नावं कौन्तेय कर्णधारः समाहितः
महार्णवगतां शीघ्रं नयेत् पार्थिव पत्तनम्
तद्वद् आत्मसमाधानं युक्त्वा योगेन तत्त्ववित्
दुर्गमं स्थानम् आप्नोति हित्वा देहम् इमं नृप
सारथिश् च यथा युक्त्वा सदश्वान् सुसमाहितः
देशम् इष्टं नयत्य् आशु धन्विनं पुरुषर्षभ
तथैव नृपते योगी धारणासु समाहितः
प्राप्नोत्य् आशु परं स्थानं लक्षं मुक्त इवाशुगः
आवेश्यात्मनि चात्मानं योगी तिष्ठति यो ऽचलः
पापं हन्तेव मीनानां पदम् आप्नोति सो ऽजरम्
नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः
दर्शने स्पर्शने चापि घ्राणे चामितविक्रम
स्थानेष्व् एतेषु यो योगी महाव्रतसमाहितः
आत्मना सूक्ष्मम् आत्मानं युङ्क्ते सम्यग् विशां पते
स शीघ्रम् अमलप्रज्ञः कर्म दग्ध्वा शुभाशुभम्
उत्तमं योगम् आस्थाय यदीच्छति विमुच्यते
युधिष्ठिर उवाच
आहारान् कीदृशान् कृत्वा कानि जित्वा च भारत
योगी बलम् अवाप्नोति तद् भवान् वक्तुम् अर्हति
भीष्म उवाच
कणानां भक्षणे युक्तः पिण्याकस्य च भक्षणे
स्नेहानां वर्जने युक्तो योगी बलम् अवाप्नुयात्
भुञ्जानो यावकं रूक्षं दीर्घकालम् अरिंदम
एकारामो विशुद्धात्मा योगी बलम् अवाप्नुयात्
पक्षान् मासान् ऋतूंश् चित्रान् संचरंश् च गुहास् तथा
अपः पीत्वा पयोमिश्रा योगी बलम् अवाप्नुयात्
अखण्डम् अपि वा मासं सततं मनुजेश्वर
उपोष्य सम्यक् शुद्धात्मा योगी बलम् अवाप्नुयात्
कामं जित्वा तथा क्रोधं शीतोष्णे वर्षम् एव च

12289047c
12289048a
12289048c
12289049a
12289049c
12289050a
12289050c
12289051a
12289051c
12289052a
12289052c
12289053a
12289053c
12289054a
12289054c
12289055a
12289055c
12289056a
12289056c
12289057a
12289057c
12289058a
12289058c
12289059a
12289059c
m
12289060a
12289060c
च
12289061a
12289061c
12289062a
12289062c
12290001
12290001a
12290001c
12290002a
12290002c
12290003
12290003a
12290003c
12290004a
12290004c
12290005a
12290005c
12290006a
12290006c
12290007a
12290007c
12290008a
12290008c
12290009a
12290009c
12290010a
12290010c
12290011a
12290011c
12290012a
12290012c
12290013a

भयं निद्रां तथा श्वासं पौरुषं विषयांस् तथा


अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव
स्पर्शान् सर्वांस् तथा तन्द्रीं दुर्जयां नृपसत्तम
दीपयन्ति महात्मानः सूक्ष्मम् आत्मानम् आत्मना
वीतरागा महाप्राज्ञा ध्यानाध्ययनसंपदा
दुर्गस् त्व् एष मतः पन्था ब्राह्मणानां विपश्चिताम्
न कश् चिद् व्रजति ह्य् अस्मिन् क्षेमेण भरतर्षभ
यथा कश् चिद् वनं घोरं बहुसर्पसरीसृपम्
श्वभ्रवत् तोयहीनं च दुर्गमं बहुकण्टकम्
अभक्तम् अटवीप्रायं दावदग्धमहीरुहम्
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद् युवा
योगमार्गं तथासाद्य यः कश् चिद् भजते द्विजः
क्षेमेणोपरमेन् मार्गाद् बहुदोषो हि स स्मृतः
सुस्थेयं क्षुरधारासु निशितासु महीपते
धारणासु तु योगस्य दुःस्थेयम् अकृतात्मभिः
विपन्ना धारणास् तात नयन्ति नशुभां गतिम्
नेतृहीना यथा नावः पुरुषान् अर्णवे नृप
यस् तु तिष्ठति कौन्तेय धारणासु यथाविधि
मरणं जन्म दुःखं च सुखं च स विमुञ्चति
नानाशास्त्रेषु निष्पन्नं योगेष्व् इदम् उदाहृतम्
परं योगं तु यत् कृत्स्नं निश्चितं तद् द्विजातिषु
परं हि तद् ब्रह्म महन् महात्मन्; ब्रह्माणम् ईशं वरदं च विष्णुम्
भवं च धर्मं च षडाननं च; षड् ब्रह्मपुत्रांश् च महानुभावान्
तमश् च कष्टं सुमहद् रजश् च; सत्त्वं च शुद्धं प्रकृतिं परां च
सिद्धिं च देवीं वरुणस्य पत्नीं; तेजश् च कृत्स्नं सुमहच् च धैर्य
ताराधिपं वै विमलं सतारं; विश्वांश् च देवान् उरगान् pitqMz च
शैलांश् च कृत्स्नान् उदधींश् च घोरान्; नदीश् च सर्वाः सवनान् घनांश्
नागान् नगान् यक्षगणान् दिशश् च; गन्धर्वसंघान् पुरुषान् स्त्रियश् च
परस्परं प्राप्य महान् महात्मा; विशेत योगी नचिराद् विमुक्तः
कथा च येयं नृपते प्रसक्ता; देवे महावीर्यमतौ शुभेयम्
योगान् स सर्वान् अभिभूय मर्त्यान्; नारायणात्मा कुरुते महात्मा
युधिष्ठिर उवाच
सम्यक् त्वयायं नृपते वर्णितः शिष्टसंमतः
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा
सांख्ये त्व् इदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते
त्रिषु लोकेषु यज् ज्ञानं सर्वं तद् विदितं हि ते
भीष्म उवाच
शृणु मे त्वम् इदं शुद्धं सांख्यानां विदितात्मनाम्
विहितं यतिभिर् बुद्धैः कपिलादिभिर् ईश्वरैः
यस्मिन् न विभ्रमाः के चिद् दृश्यन्ते मनुजर्षभ
गुणाश् च यस्मिन् बहवो दोषहानिश् च केवला
ज्ञानेन परिसंख्याय सदोषान् विषयान् नृप
मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस् तथा
राक्षसान् विषयाञ् ज्ञात्वा यक्षाणां विषयांस् तथा
विषयान् औरगाञ् ज्ञात्वा गान्धर्वविषयांस् तथा
pitqNAM विषयाञ् ज्ञात्वा तिर्यक्षु चरतां नृप
सुपर्णविषयाञ् ज्ञात्वा मरुतां विषयांस् तथा
राजर्षिविषयाञ् ज्ञात्वा ब्रह्मर्षिविषयांस् तथा
आसुरान् विषयाञ् ज्ञात्वा वैश्वदेवांस् तथैव च
देवर्षिविषयाञ् ज्ञात्वा योगानाम् अपि चेश्वरान्
विषयांश् च प्रजेशानां ब्रह्मणो विषयांस् तथा
आयुषश् च परं कालं लोके विज्ञाय तत्त्वतः
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर
प्राप्ते काले च यद् दुःखं पततां विषयैषिणाम्
तिर्यक् च पततां दुःखं पततां नरके च यत्
स्वर्गस्य च गुणान् कृत्स्नान् दोषान् सर्वांश् च भारत
वेदवादे च ये दोषा गुणा ये चापि वैदिकाः
ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप

12290013c
12290014a
12290014c
12290015a
12290015c
12290016a
12290016c
12290017a
12290017c
12290018a
12290018c
12290019a
12290019c
12290020a
12290020c
12290021a
12290021c
12290022a
12290022c
12290023a
12290023c
12290024a
12290024c
12290025a
12290025c
12290026a
12290026c
12290027a
12290027c
12290028a
12290028c
12290029a
12290029c
12290030a
12290030c
12290031a
12290031c
12290032a
12290032c
12290033a
12290033c
12290034a
12290034c
12290035a
12290035c
12290036a
12290036c
12290037a
12290037c
12290038a
12290038c
12290039a
12290039c
12290040a
12290040c
12290041a
12290041c
12290042a
12290042c
12290042e

सांख्यज्ञाने च ये दोषास् तथैव च गुणा नृप


सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा
तमश् चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा
षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा
बुद्धिं चतुर्गुणां ज्ञात्वा तमश् च त्रिगुणं महत्
द्विगुणं च रजो ज्ञात्वा सत्त्वम् एकगुणं पुनः
मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा
ज्ञानविज्ञानसंपन्नाः कारणैर् भाविताः शुभैः
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम्
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च
शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च
तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम्
मोहं तमसि संसक्तं लोभम् अर्थेषु संश्रितम्
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम्
अप्सु देवीं तथा सक्ताम् अपस् तेजसि चाश्रिताः
तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम्
नभो महति संयुक्तं महद् बुद्धौ च संश्रितम्
बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम्
रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि
सक्तम् आत्मानम् ईशे च देवे नारायणे तथा
देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्व चित्
ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर् गुणैः
स्वभावं चेतनां चैव ज्ञात्वा वै देहम् आश्रिते
मध्यस्थम् एकम् आत्मानं पापं यस्मिन् न विद्यते
द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम्
इन्द्रियाणीन्द्रियार्थांश् च सर्वान् आत्मनि संश्रितान्
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः
अवाक् चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः
सप्त वातांस् तथा शेषान् सप्तधा विधिवत् पुनः
प्रजापतीन् ऋषींश् चैव मार्गांश् च सुबहून् वरान्
सप्तर्षींश् च बहूञ् ज्ञात्वा राजर्षींश् च परंतप
सुरर्षीन् महतश् चान्यान् महर्षीन् सूर्यसंनिभान्
ऐश्वर्याच् च्याविताञ् ज्ञात्वा कालेन महता नृप
महतां भूतसंघानां श्रुत्वा नाशं च पार्थिव
गतिं चाप्य् अशुभां ज्ञात्वा नृपते पापकर्मणाम्
वैतरण्यां च यद् दुःखं पतितानां यमक्षये
योनीषु च विचित्रासु संसारान् अशुभांस् तथा
जठरे चाशुभे वासं शोणितोदकभाजने
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे
सिराशतसमाकीर्णे नवद्वारे पुरे ऽशुचौ
विज्ञायाहितम् आत्मानं योगांश् च विविधान् नृप
तामसानां च जन्तूनां रमणीयावृतात्मनाम्
सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ
गर्हितं महताम् अर्थे सांख्यानां विदितात्मनाम्
उपप्लवांस् तथा घोराञ् शशिनस् तेजसस् तथा
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्
द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं नृप
अन्योन्यभक्षणं दृष्ट्वा भूतानाम् अपि चाशुभम्
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम्
रागे मोहे च संप्राप्ते क्व चित् सत्त्वं समाश्रितम्
सहस्रेषु नरः कश् चिन् मोक्षबुद्धिं समाश्रितः
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्
बहुमानम् अलब्धेषु लब्धे मध्यस्थतां पुनः
विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः
गतासूनां च कौन्तेय देहान् दृष्ट्वा तथाशुभान्
वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम्
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम्
गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम्

12290043a
12290043c
12290044a
12290044c
12290045a
12290045c
12290046a
12290046c
12290047a
12290047c
12290048a
12290048c
12290049a
12290049c
12290050a
12290050c
12290051a
12290051c
12290052
12290052a
12290052c
12290053
12290053a
12290053c
12290054a
12290054c
12290055a
12290055c
12290055e
12290056a
12290056c
12290057a
12290057c
12290058a
12290058c
12290058e
12290059a
12290059c
12290060a
12290060c
12290060e
12290061a
12290061c
12290062a
12290062c
12290063a
12290063c
12290064a
12290064c
12290065a
12290065c
12290066a
12290066c
12290067a
12290067c
12290068a
12290068c
12290069a
12290069c
12290070a

जननीषु च वर्तन्ते ये न सम्यग् युधिष्ठिर


सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम्
तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक्
वेदवादांस् तथा चित्रान् ऋतूनां पर्ययांस् तथा
क्षयं संवत्सराणां च मासानां प्रक्षयं तथा
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम्
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस् तथा
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः
क्षयं धनानां च तथा पुनर् वृद्धिं तथैव च
संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः
क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा
वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः
जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह
देहदोषांस् तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः
देहविक्लवतां चैव सम्यग् विज्ञाय भारत
आत्मदोषांश् च विज्ञाय सर्वान् आत्मनि संश्रितान्
स्वदेहाद् उत्थितान् गन्धांस् तथा विज्ञाय चाशुभान्
युधिष्ठिर उवाच
कान् स्वगात्रोद्भवान् दोषान् पश्यस्य् अमितविक्रम
एतन् मे संशयं कृत्स्नं वक्तुम् अर्हसि तत्त्वतः
भीष्म उवाच
पञ्च दोषान् प्रभो देहे प्रवदन्ति मनीषिणः
मार्गज्ञाः कापिलाः सांख्याः शृणु तान् अरिसूदन
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम्
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात्
सत्त्वसंशीलनान् निद्राम् अप्रमादाद् भयं तथा
छिन्दन्ति पञ्चमं श्वासं लघ्वाहारतया नृप
गुणान् गुणशतैर् ज्ञात्वा दोषान् दोषशतैर् अपि
हेतून् हेतुशतैश् चित्रैश् चित्रान् विज्ञाय तत्त्वतः
अपां फेनोपमं लोकं विष्णोर् मायाशतैर् वृतम्
चित्तभित्तिप्रतीकाशं नलसारम् अनर्थकम्
तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम्
नाशप्रायं सुखाद् धीनं नाशोत्तरम् अभावगम्
रजस् तमसि संमग्नं पङ्के द्विपम् इवावशम्
सांख्या राजन् महाप्राज्ञास् त्यक्त्वा देहं प्रजाकृतम्
ज्ञानज्ञेयेन सांख्येन व्यापिना महता नृप
राजसान् अशुभान् गन्धांस् तामसांश् च तथाविधान्
पुण्यांश् च सात्त्विकान् गन्धान् स्पर्शजान् देहसंश्रितान्
छित्त्वाशु ज्ञानशस्त्रेण तपोदण्डेन भारत
ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम्
व्याधिमृत्युमहाग्राहं महाभयमहोरगम्
तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्य् उत
स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपम् अरिंदम
कर्मागाधं सत्यतीरं स्थितव्रतम् इदं नृप
हिंसाशीघ्रमहावेगं नानारसमहाकरम्
नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम्
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम्
अस्थिसंघातसंघाटं श्लेष्मफेनम् अरिंदम
दानमुक्ताकरं भीमं शोणितह्रदविद्रुमम्
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम्
रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम्
पुनर् आजन्मलोकौघं पुत्रबान्धवपत्तनम्
अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम्
वेदान्तगमनद्वीपं सर्वभूतदयोदधिम्
मोक्षदुष्प्रापविषयं वडवामुखसागरम्
तरन्ति मुनयः सिद्धा ज्ञानयोगेन भारत
तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः
ततस् तान् सुकृतीन् सांख्यान् सूर्यो वहति रश्मिभिः

12290070c
12290071a
12290071c
12290072a
12290072c
12290072e
12290073a
12290073c
12290074a
12290074c
12290075a
12290075c
12290075e
12290076
12290076a
12290076c
12290077a
12290077c
12290078a
12290078c
12290079a
12290079c
12290080
12290080a
12290080c
12290080e
12290081a
12290081c
12290081e
12290082a
12290082c
12290083a
12290083c
12290084a
12290084c
12290085a
12290085c
12290086a
12290086c
12290087a
12290087c
12290088a
12290088c
12290089a
12290089c
12290090a
12290090c
12290091a
12290091c
12290092a
12290092c
12290093a
12290093c
12290094a
12290094c
12290095a
12290095c
12290096a
12290096c
12290097a

पद्मतन्तुवद् आविश्य प्रवहन् विषयान् नृप


तत्र तान् प्रवहो वायुः प्रतिगृह्णाति भारत
वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस् तपोधनान्
सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश् च भारत
सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान्
स तान् वहति कौन्तेय नभसः परमां गतिम्
नभो वहति लोकेश रजसः परमां गतिम्
रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम्
सत्त्वं वहति शुद्धात्मन् परं नारायणं प्रभुम्
प्रभुर् वहति शुद्धात्मा परमात्मानम् आत्मना
परमात्मानम् आसाद्य तद्भूतायतनामलाः
अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभो
परमा सा गतिः पार्थ निर्द्वंद्वानां महात्मनाम्
युधिष्ठिर उवाच
स्थानम् उत्तमम् आसाद्य भगवन्तं स्थिरव्रताः
आजन्ममरणं वा ते स्मरन्त्य् उत न वानघ
यद् अत्र तथ्यं तन् मे त्वं यथावद् वक्तुम् अर्हसि
त्वद् ऋते मानवं नान्यं प्रष्टुम् अर्हामि कौरव
मोक्षदोषो महान् एष प्राप्य सिद्धिं गतान् ऋषीन्
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे
प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप
मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत्
भीष्म उवाच
यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः
बुद्धानाम् अपि संमोहः प्रश्ने ऽस्मिन् भरतर्षभ
अत्रापि तत्त्वं परमं शृणु सम्यङ् मयेरितम्
बुद्धिश् च परमा यत्र कापिलानां महात्मनाम्
इन्द्रियाण्य् अपि बुध्यन्ते स्वदेहं देहिनो नृप
कारणान्य् आत्मनस् तानि सूक्ष्मः पश्यति तैस् तु सः
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु
विनश्यन्ति न संदेहः फेना इव महार्णवे
इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन
सूक्ष्मश् चरति सर्वत्र नभसीव समीरणः
स पश्यति यथान्यायं स्पर्शान् स्पृशति चाभिभो
बुध्यमानो यथापूर्वम् अखिलेनेह भारत
इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि
अनीशत्वात् प्रलीयन्ते सर्पा हतविषा इव
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्व् एव सर्वशः
आक्रम्य गतयः सूक्ष्माश् चरत्य् आत्मा न संशयः
सत्त्वस्य च गुणान् कृत्स्नान् रजसश् च गुणान् पुनः
गुणांश् च तमसः सर्वान् गुणान् बुद्धेश् च भारत
गुणांश् च मनसस् तद्वन् नभसश् च गुणांस् तथा
गुणान् वायोश् च धर्मात्मंस् तेजसश् च गुणान् पुनः
अपां गुणांस् तथा पार्थ पार्थिवांश् च गुणान् अपि
सर्वात्मना गुणैर् व्याप्य क्षेत्रज्ञः स युधिष्ठिर
आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे
शिष्या इव महात्मानम् इन्द्रियाणि च तं विभो
प्रकृतिं चाप्य् अतिक्रम्य गच्छत्य् आत्मानम् अव्ययम्
परं नारायणात्मानं निर्द्वंद्वं प्रकृतेः परम्
विमुक्तः पुण्यपापेभ्यः प्रविष्टस् तम् अनामयम्
परमात्मानम् अगुणं न निवर्तति भारत
शिष्टं त्व् अत्र मनस् तात इन्द्रियाणि च भारत
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः
शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना
एवं युक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा
सांख्या राजन् महाप्राज्ञा गच्छन्ति परमां गतिम्
ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते
अत्र ते संशयो मा भूज् ज्ञानं सांख्यं परं मतम्
अक्षरं ध्रुवम् अव्यक्तं पूर्वं ब्रह्म सनातनम्
अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम्

12290097c
12290098a
12290098c
12290099a
12290099c
12290100a
12290100c
12290101a
12290101c
12290102a
12290102c
12290103a
12290103c
12290104a
12290104c
12290105a
12290105c
12290106a
12290106c
12290107a
12290107c
12290108a
12290108c
12290109a
12290109c
12290110a
12290110c
12291001
12291001a
12291001c
12291002a
12291002c
12291003a
12291003c
12291004a
12291004c
12291005a
12291005c
12291006a
12291006c
12291007
12291007a
12291007c
12291008a
12291008c
12291009a
12291009c
12291010a
12291010c
12291011a
12291011c
12291012a
12291012c
12291013
12291013a
12291013c
12291014a
12291014c
12291014e
12291015a

कूटस्थं चैव नित्यं च यद् वदन्ति शमात्मकाः


यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः
यच् च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः
सर्वे विप्राश् च देवाश् च तथागमविदो जनाः
ब्रह्मण्यं परमं देवम् अनन्तं परतो ऽच्युतम्
प्रार्थयन्तश् च तं विप्रा वदन्ति गुणबुद्धयः
सम्यग् युक्तास् तथा योगाः सांख्याश् चामितदर्शनाः
अमूर्तेस् तस्य कौन्तेय सांख्यं मूर्तिर् इति श्रुतिः
अभिज्ञानानि तस्याहुर् मतं हि भरतर्षभ
द्विविधानीह भूतानि पृथिव्यां पृथिवीपते
जङ्गमागमसंज्ञानि जङ्गमं तु विशिष्यते
ज्ञानं महद् यद् धि महत्सु राजन्; वेदेषु सांख्येषु तथैव योगे
यच् चापि दृष्टं विविधं पुराणं; सांख्यागतं तन् निखिलं नरेन्द्र
यच् चेतिहासेषु महत्सु दृष्टं; यच् चार्थशास्त्रे नृप शिष्टजुष्टे
ज्ञानं च लोके यद् इहास्ति किं चित्; सांख्यागतं तच् च महन् महात्मन्
शमश् च दृष्टः परमं बलं च; ज्ञानं च सूक्ष्मं च यथावद् उक्तम्
तपांसि सूक्ष्माणि सुखानि चैव; सांख्ये यथावद् विहितानि राजन्
विपर्यये तस्य हि पार्थ देवान्; गच्छन्ति सांख्याः सततं सुखेन
तांश् चानुसंचार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः
हित्वा च देहं प्रविशन्ति मोक्षं; दिवौकसो द्याम् इव पार्थ सांख्याः
ततो ऽधिकं ते ऽभिरता महार्हे; सांख्ये द्विजाः पार्थिव शिष्टजुष्टे
तेषां न तिर्यग् गमनं हि दृष्टं; नावाग् गतिः पापकृतां निवासः
न चाबुधानाम् अपि ते द्विजातयो; ये ज्ञानम् एतन् नृपते ऽनुरक्ताः
सांख्यं विशालं परमं पुराणं; महार्णवं विमलम् उदारकान्तम्
कृत्स्नं च सांख्यं नृपते महात्मा; नारायणो धारयते ऽप्रमेयम्
एतन् मयोक्तं नरदेव तत्त्वं; नारायणो विश्वम् इदं पुराणम्
स सर्गकाले च करोति सर्गं; संहारकाले च तद् अत्ति भूयः
युधिष्ठिर उवाच
किं तद् अक्षरम् इत्य् उक्तं यस्मान् नावर्तते पुनः
किं च तत् क्षरम् इत्य् उक्तं यस्माद् आवर्तते पुनः
अक्षरक्षरयोर् व्यक्तिम् इच्छाम्य् अरिनिषूदन
उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन
त्वं हि ज्ञाननिधिर् विप्रैर् उच्यसे वेदपारगैः
ऋषिभिश् च महाभागैर् यतिभिश् च महात्मभिः
शेषम् अल्पं दिनानां ते दक्षिणायनभास्करे
आवृत्ते भगवत्य् अर्के गन्तासि परमां गतिम्
त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम्
कुरुवंशप्रदीपस् त्वं ज्ञानद्रव्येण दीप्यसे
तद् एतच् छ्रोतुम् इच्छामि त्वत्तः कुरुकुलोद्वह
न तृप्यामीह राजेन्द्र शृण्वन्न् अमृतम् ईदृशम्
भीष्म उवाच
अत्र ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम्
वसिष्ठस्य च संवादं करालजनकस्य च
वसिष्ठं श्रेष्ठम् आसीनम् RSINAM भास्करद्युतिम्
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम्
परम् अध्यात्मकुशलम् अध्यात्मगतिनिश्चयम्
मैत्रावरुणिम् आसीनम् अभिवाद्य कृताञ्जलिः
स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्य् अनुल्बणम्
पप्रच्छर्षिवरं राजा करालजनकः पुरा
भगवञ् श्रोतुम् इच्छामि परं ब्रह्म सनातनम्
यस्मान् न पुनरावृत्तिम् आप्नुवन्ति मनीषिणः
यच् च तत् क्षरम् इत्य् उक्तं यत्रेदं क्षरते जगत्
यच् चाक्षरम् इति प्रोक्तं शिवं क्षेम्यम् अनामयम्
वसिष्ठ उवाच
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत्
यन् न क्षरति पूर्वेण यावत् कालेन चाप्य् अथ
युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्गुणम्
दशकल्पशतावृत्तं तद् अहर् ब्राह्मम् उच्यते
रात्रिश् चैतावती राजन् यस्यान्ते प्रतिबुध्यते
सृजत्य् अनन्तकर्माणं महान्तं भूतम् अग्रजम्

12291015c
12291015e
12291016a
12291016c
12291017a
12291017c
12291018a
12291018c
12291019a
12291019c
12291020a
12291020c
12291021a
12291021c
12291022a
12291022c
12291023a
12291023c
12291024a
12291024c
12291025a
12291025c
12291026a
12291026c
12291027a
12291027c
12291028a
12291028c
12291029a
12291029c
12291030a
12291030c
12291031a
12291031c
12291032a
12291032c
12291033a
12291033c
12291034a
12291034c
12291035a
12291035c
12291036a
12291036c
12291037a
12291037c
12291038a
12291038c
12291039a
12291039c
12291040a
12291040c
12291041a
12291041c
12291042a
12291042c
12291043a
12291043c
12291044a
12291044c

मूर्तिमन्तम् अमूर्तात्मा विश्वं शंभुः स्वयंभुवः


अणिमा लघिमा प्राप्तिर् ईशानं ज्योतिर् अव्ययम्
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम्
सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति
हिरण्यगर्भो भगवान् एष बुद्धिर् इति स्मृतः
महान् इति च योगेषु विरिञ्च इति चाप्य् उत
सांख्ये च पठ्यते शास्त्रे नामभिर् बहुधात्मकः
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः
वृतं नैकात्मकं येन कृत्स्नं त्रैलोक्यम् आत्मना
तथैव बहुरूपत्वाद् विश्वरूप इति स्मृतः
एष वै विक्रियापन्नः सृजत्य् आत्मानम् आत्मना
अहंकारं महातेजाः प्रजापतिम् अहंकृतम्
अव्यक्ताद् व्यक्तम् उत्पन्नं विद्यासर्गं वदन्ति तम्
महान्तं चाप्य् अहंकारम् अविद्यासर्गम् एव च
अविधिश् च विधिश् चैव समुत्पन्नौ तथैकतः
विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः
भूतसर्गम् अहंकारात् तृतीयं विद्धि पार्थिव
अहंकारेषु भूतेषु चतुर्थं विद्धि वैकृतम्
वायुर् ज्योतिर् अथाकाशम् आपो ऽथ पृथिवी तथा
शब्दः स्पर्शश् च रूपं च रसो गन्धस् तथैव च
एवं युगपद् उत्पन्नं दशवर्गम् असंशयम्
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गम् अर्थवत्
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणम् एव च पञ्चमम्
वाक् च हस्तौ च पादौ च पायुर् मेढ्रं तथैव च
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च
संभूतानीह युगपन् मनसा सह पार्थिव
एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास् तत्त्वदर्शिनः
एतद् देहं समाख्यातं त्रैलोक्ये सर्वदेहिषु
वेदितव्यं नरश्रेष्ठ सदेवनरदानवे
सयक्षभूतगन्धर्वे सकिंनरमहोरगे
सचारणपिशाचे वै सदेवर्षिनिशाचरे
सदंशकीटमशके सपूतिकृमिमूषके
शुनि श्वपाके वैणेये सचण्डाले सपुल्कसे
हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह
यच् च मूर्तिमयं किं चित् सर्वत्रैतन् निदर्शनम्
जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः
स्थानं देहवताम् अस्ति इत्य् एवम् अनुशुश्रुम
कृत्स्नम् एतावतस् तात क्षरते व्यक्तसंज्ञकम्
अहन्य् अहनि भूतात्मा ततः क्षर इति स्मृतः
एतद् अक्षरम् इत्य् उक्तं क्षरतीदं यथा जगत्
जगन् मोहात्मकं प्राहुर् अव्यक्तं व्यक्तसंज्ञकम्
महांश् चैवाग्रजो नित्यम् एतत् क्षरनिदर्शनम्
कथितं ते महाराज यस्मान् नावर्तते पुनः
पञ्चविंशतिमो विष्णुर् निस्तत्त्वस् तत्त्वसंज्ञकः
तत्त्वसंश्रयणाद् एतत् तत्त्वम् आहुर् मनीषिणः
यद् अमूर्त्य् असृजद् व्यक्तं तत् तन्मूर्त्य् अधितिष्ठति
चतुर्विंशतिमो व्यक्तो ह्य् अमूर्तः पञ्चविंशकः
स एव हृदि सर्वासु मूर्तिष्व् आतिष्ठते ''त्मवान्
चेतयंश् चेतनो नित्यः सर्वमूर्तिर् अमूर्तिमान्
सर्गप्रलयधर्मिण्या असर्गप्रलयात्मकः
गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञकः
एवम् एष महान् आत्मा सर्गप्रलयकोविदः
विकुर्वाणः प्रकृतिमान् अभिमन्यत्य् अबुद्धिमान्
तमःसत्त्वरजोयुक्तस् तासु तास्व् इह योनिषु
लीयते ऽप्रतिबुद्धत्वाद् अबुद्धजनसेवनात्
सहवासो निवासात्मा नान्यो ऽहम् इति मन्यते
यो ऽहं सो ऽहम् इति ह्य् उक्त्वा गुणान् अनु निवर्तते
तमसा तामसान् भावान् विविधान् प्रतिपद्यते
रजसा राजसांश् चैव सात्त्विकान् सत्त्वसंश्रयात्

12291045a
12291045c
12291046a
12291046c
12291047a
12291047c
12291048a
12291048c
12292001
12292001a
12292001c
12292002a
12292002c
12292003a
12292003c
12292004a
12292004c
12292005a
12292005c
12292006a
12292006c
12292007a
12292007c
12292007e
12292008a
12292008c
12292009a
12292009c
12292010a
12292010c
12292011a
12292011c
12292012a
12292012c
12292013a
12292013c
12292014a
12292014c
12292015a
12292015c
12292016a
12292016c
12292017a
12292017c
12292018a
12292018c
12292019a
12292019c
12292020a
12292020c
12292021a
12292021c
12292022a
12292022c
12292023a
12292023c
12292024a
12292024c
12292024e
12292025a

शुक्ललोहितकृष्णानि रूपाण्य् एतानि त्रीणि तु


सर्वाण्य् एतानि रूपाणि जानीहि प्राकृतानि वै
तामसा निरयं यान्ति राजसा मानुषांस् तथा
सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः
निष्कैवल्येन पापेन तिर्यग्योनिम् अवाप्नुयात्
पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः
एवम् अव्यक्तविषयं क्षरम् आहुर् मनीषिणः
पञ्चविंशतिमो यो ऽयं ज्ञानाद् एव प्रवर्तते
वसिष्ठ उवाच
एवम् अप्रतिबुद्धत्वाद् अबुद्धम् अनुवर्तते
देहाद् देहसहस्राणि तथा समभिपद्यते
तिर्यग्योनिसहस्रेषु कदा चिद् देवतास्व् अपि
उपपद्यति संयोगाद् गुणैः सह गुणक्षयात्
मानुषत्वाद् दिवं याति दिवो मानुष्यम् एव च
मानुष्यान् निरयस्थानम् आनन्त्यं प्रतिपद्यते
कोशकारो यथात्मानं कीटः समनुरुन्धति
सूत्रतन्तुगुणैर् नित्यं तथायम् अगुणो गुणैः
द्वंद्वम् एति च निर्द्वंद्वस् तासु तास्व् इह योनिषु
शीर्षरोगे ऽक्षिरोगे च दन्तशूले गलग्रहे
जलोदरे ऽर्शसां रोगे ज्वरगण्डविषूचिके
श्वित्रे कुष्ठे ऽग्निदाहे च सिध्मापस्मारयोर् अपि
यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिषु
उत्पद्यन्ते विचित्राणि तान्य् एषो ऽप्य् अभिमन्यते
अभिमन्यत्य् अभीमानात् तथैव सुकृतान्य् अपि
एकवासाश् च दुर्वासाः शायी नित्यम् अधस् तथा
मण्डूकशायी च तथा वीरासनगतस् तथा
चीरधारणम् आकाशे शयनं स्थानम् एव च
इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा
भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः
वीरस्थानाम्बुपङ्के च शयनं फलकेषु च
विविधासु च शय्यासु फलगृद्ध्यान्वितो ऽफलः
मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च
शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः
सिंहचर्मपरीधानः पट्टवासास् तथैव च
कीटकावसनश् चैव चीरवासास् तथैव च
वस्त्राणि चान्यानि बहून्य् अभिमन्यत्य् अबुद्धिमान्
भोजनानि विचित्राणि रत्नानि विविधानि च
एकवस्त्रान्तराशित्वम् एककालिकभोजनम्
चतुर्थाष्टमकालश् च षष्ठकालिक एव च
षड्रात्रभोजनश् चैव तथैवाष्टाहभोजनः
सप्तरात्रदशाहारो द्वादशाहार एव च
मासोपवासी मूलाशी फलाहारस् तथैव च
वायुभक्षो ऽम्बुपिण्याकगोमयादन एव च
गोमूत्रभोजनश् चैव शाकपुष्पाद एव च
शैवालभोजनश् चैव तथाचामेन वर्तयन्
वर्तयञ् शीर्णपर्णैश् च प्रकीर्णफलभोजनः
विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया
चान्द्रायणानि विधिवल् लिङ्गानि विविधानि च
चातुराश्रम्यपन्थानम् आश्रयत्य् आश्रमान् अपि
उपासीनश् च पाषण्डान् गुहाः शैलांस् तथैव च
विविक्ताश् च शिलाछायास् तथा प्रस्रवणानि च
विविधानि च जप्यानि विविधानि व्रतानि च
नियमान् सुविचित्रांश् च विविधानि तपांसि च
यज्ञांश् च विविधाकारान् विधींश् च विविधांस् तथा
वणिक्पथं द्विजक्षत्रं वैश्यशूद्रं तथैव च
दानं च विविधाकारं दीनान्धकृपणेष्व् अपि
अभिमन्यत्य् असंबोधात् तथैव त्रिविधान् गुणान्
सत्त्वं रजस् तमश् चैव धर्मार्थौ काम एव च
प्रकृत्यात्मानम् एवात्मा एवं प्रविभजत्य् उत
स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः

12292025c
12292025e
12292026a
12292026c
12292027a
12292027c
12292028a
12292028c
12292029a
12292029c
12292030a
12292030c
12292031a
12292031c
12292032a
12292032c
12292033a
12292033c
12292034a
12292034c
12292035a
12292035c
12292036a
12292036c
12292036e
12292037a
12292037c
12292038a
12292038c
12292039a
12292039c
12292040a
12292040c
12292041a
12292041c
12292042a
12292042c
12292043a
12292043c
12292044a
12292044c
12292044e
12292045a
12292045c
12292046a
12292046c
12292047a
12292047c
12292048a
12292048c
12293001
12293001a
12293001c
12293002a
12293002c
12293003a
12293003c
12293004a
12293004c
12293005a

याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम्


यजनाध्ययने चैव यच् चान्यद् अपि किं चन
जन्ममृत्युविवादे च तथा विशसने ऽपि च
शुभाशुभमयं सर्वम् एतद् आहुः क्रियापथम्
प्रकृतिः कुरुते देवी महाप्रलयम् एव च
दिवसान्ते गुणान् एतान् अभ्येत्यैको ऽवतिष्ठति
रश्मिजालम् इवादित्यस् तत्कालेन नियच्छति
एवम् एषो ऽसकृत् सर्वं क्रीडार्थम् अभिमन्यते
आत्मरूपगुणान् एतान् विविधान् हृदयप्रियान्
एवम् एव विकुर्वाणः सर्गप्रलयकर्मणी
क्रियाक्रिया पथे रक्तस् त्रिगुणस् त्रिगुणातिगः
क्रियाक्रियापथोपेतस् तथा तद् इति मन्यते
एवं द्वंद्वान्य् अथैतानि वर्तन्ते मम नित्यशः
ममैवैतानि जायन्ते बाधन्ते तानि माम् इति
निस्तर्तव्यान्य् अथैतानि सर्वाणीति नराधिप
मन्यते ऽयं ह्य् अबुद्धित्वात् तथैव सुकृतान्य् अपि
भोक्तव्यानि मयैतानि देवलोकगतेन वै
इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम्
सुखम् एव च कर्तव्यं सकृत् कृत्वा सुखं मम
यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति
भविष्यति च मे दुःखं कृतेनेहाप्य् अनन्तकम्
महद् दुःखं हि मानुष्यं निरये चापि मज्जनम्
निरयाच् चापि मानुष्यं कालेनैष्याम्य् अहं पुनः
मनुष्यत्वाच् च देवत्वं देवत्वात् पौरुषं पुनः
मनुष्यत्वाच् च निरयं पर्यायेणोपगच्छति
य एवं वेत्ति वै नित्यं निरात्मात्मगुणैर् वृतः
तेन देवमनुष्येषु निरये चोपपद्यते
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते
सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु
य एवं कुरुते कर्म शुभाशुभफलात्मकम्
स एव फलम् अश्नाति त्रिषु लोकेषु मूर्तिमान्
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम्
प्रकृतिश् च तद् अश्नाति त्रिषु लोकेषु कामगा
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च
त्रीणि स्थानानि चैतानि जानीयात् प्राकृतानि ह
अलिङ्गां प्रकृतिं त्व् आहुर् लिङ्गैर् अनुमिमीमहे
तथैव पौरुषं लिङ्गम् अनुमानाद् धि पश्यति
स लिङ्गान्तरम् आसाद्य प्राकृतं लिङ्गम् अव्रणम्
व्रणद्वाराण्य् अधिष्ठाय कर्माण्य् आत्मनि मन्यते
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च
वागादीनि प्रवर्तन्ते गुणेष्व् एव गुणैः सह
अहम् एतानि वै कुर्वन् ममैतानीन्द्रियाणि च
निरिन्द्रियो ऽभिमन्येत व्रणवान् अस्मि निर्व्रणः
अलिङ्गो लिङ्गम् आत्मानम् अकालः कालम् आत्मनः
असत्त्वं सत्त्वम् आत्मानम् अतत्त्वं तत्त्वम् आत्मनः
अमृत्युर् मृत्युम् आत्मानम् अचरश् चरम् आत्मनः
अक्षेत्रः क्षेत्रम् आत्मानम् असर्गः सर्गम् आत्मनः
अतपास् तप आत्मानम् अगतिर् गतिम् आत्मनः
अभवो भवम् आत्मानम् अभयो भयम् आत्मनः
अक्षरः क्षरम् आत्मानम् अबुद्धिस् त्व् अभिमन्यते
वसिष्ठ उवाच
एवम् अप्रतिबुद्धत्वाद् अबुद्धजनसेवनात्
सर्गकोटिसहस्राणि पतनान्तानि गच्छति
धाम्ना धामसहस्राणि मरणान्तानि गच्छति
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च
चन्द्रमा इव कोशानां पुनस् तत्र सहस्रशः
लीयते ऽप्रतिबुद्धत्वाद् एवम् एष ह्य् अबुद्धिमान्
कलाः पञ्चदशा योनिस् तद् धाम इति पठ्यते
नित्यम् एतद् विजानीहि सोमः षोडशमी कला
कलायां जायते ऽजस्रं पुनः पुनर् अबुद्धिमान्

12293005c
12293006a
12293006c
12293007a
12293007c
12293008a
12293008c
12293009a
12293009c
12293010a
12293010c
12293011a
12293011c
12293012
12293012a
12293012c
12293013a
12293013c
12293014a
12293014c
12293015a
12293015c
12293016a
12293016c
12293017a
12293017c
12293018a
12293018c
12293019a
12293019c
12293020a
12293020c
12293021a
12293021c
12293022
12293022a
12293022c
12293023a
12293023c
12293024a
12293024c
12293025a
12293025c
12293026a
12293026c
12293027a
12293027c
12293028a
12293028c
12293029a
12293029c
12293030a
12293030c
12293031a
12293031c
12293032a
12293032c
12293033a
12293033c
12293034a

धाम तस्योपयुञ्जन्ति भूय एव तु जायते


षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम्
न तूपयुज्यते देवैर् देवान् उपयुनक्ति सा
एवं तां क्षपयित्वा हि जायते नृपसत्तम
सा ह्य् अस्य प्रकृतिर् दृष्टा तत्क्षयान् मोक्ष उच्यते
तद् एवं षोडशकलं देहम् अव्यक्तसंज्ञकम्
ममायम् इति मन्वानस् तत्रैव परिवर्तते
पञ्चविंशस् तथैवात्मा तस्यैवा प्रतिबोधनात्
विमलस्य विशुद्धस्य शुद्धानिलनिषेवणात्
अशुद्ध एव शुद्धात्मा तादृग् भवति पार्थिव
अबुद्धसेवनाच् चापि बुद्धो ऽप्य् अबुधतां व्रजेत्
तथैवाप्रतिबुद्धो ऽपि ज्ञेयो नृपतिसत्तम
प्रकृतेस् त्रिगुणायास् तु सेवनात् प्राकृतो भवेत्
करालजनक उवाच
अक्षरक्षरयोर् एष द्वयोः संबन्ध इष्यते
स्त्रीपुंसोर् वापि भगवन् संबन्धस् तद्वद् उच्यते
ऋते न पुरुषेणेह स्त्री गर्भं धारयत्य् उत
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत् तथा
अन्योन्यस्याभिसंबन्धाद् अन्योन्यगुणसंश्रयात्
रूपं निर्वर्तयत्य् एतद् एवं सर्वासु योनिषु
रत्यर्थम् अभिसंरोधाद् अन्योन्यगुणसंश्रयात्
ऋतौ निर्वर्तते रूपं तद् वक्ष्यामि निदर्शनम्
ये गुणाः पुरुषस्येह ये च मातृगुणास् तथा
अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज
त्वङ् मांसं शोणितं चैव मातृजान्य् अपि शुश्रुम
एवम् एतद् द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते
प्रमाणं यच् च वेदोक्तं शास्त्रोक्तं यच् च पठ्यते
वेदशास्त्रप्रमाणं च प्रमाणं तत् सनातनम्
एवम् एवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौ
पश्यामि भगवंस् तस्मान् मोक्षधर्मो न विद्यते
अथ वानन्तरकृतं किं चिद् एव निदर्शनम्
तन् ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्य् असि सर्वथा
मोक्षकामा वयं चापि काङ्क्षामो यद् अनामयम्
अदेहम् अजरं दिव्यम् अतीन्द्रियम् अनीश्वरम्
वसिष्ठ उवाच
यद् एतद् उक्तं भवता वेदशास्त्रनिदर्शनम्
एवम् एतद् यथा चैतन् न गृह्णाति तथा भवान्
धार्यते हि त्वया ग्रन्थ उभयोर् वेदशास्त्रयोः
न तु ग्रन्थस्य तत्त्वज्ञो यथावत् त्वं नरेश्वर
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः
न च ग्रन्थार्थतत्त्वज्ञस् तस्य तद् धारणं वृथा
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः
यस् तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा
ग्रन्थस्यार्थं च पृष्टः संस् तादृशो वक्तुम् अर्हति
यथा तत्त्वाभिगमनाद् अर्थं तस्य स विन्दति
यस् तु संसत्सु कथयेद् ग्रन्थार्थं स्थूलबुद्धिमान्
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात्
निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः
सोपहासात्मताम् एति यस्माच् चैवात्मवान् अपि
तस्मात् त्वं शृणु राजेन्द्र यथैतद् अनुदृश्यते
याथातथ्येन सांख्येषु योगेषु च महात्मसु
यद् एव योगाः पश्यन्ति सांख्यैस् तद् अनुगम्यते
एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान्
त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च
एतद् ऐन्द्रियकं तात यद् भवान् इदम् आह वै
द्रव्याद् द्रव्यस्य निष्पत्तिर् इन्द्रियाद् इन्द्रियं तथा
देहाद् देहम् अवाप्नोति बीजाद् बीजं तथैव च
निरिन्द्रियस्याबीजस्य निर्द्रव्यस्यास्य देहिनः
कथं गुणा भविष्यन्ति निर्गुणत्वान् महात्मनः
गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च

12293034c
12293035a
12293035c
12293036a
12293036c
12293037a
12293037c
12293038a
12293038c
12293039a
12293039c
12293040a
12293040c
12293041a
12293041c
12293042a
12293042c
12293043a
12293043c
12293044a
12293044c
12293045a
12293045c
12293046a
12293046c
12293047a
12293047c
12293048a
12293048c
12293049a
12293049c
12293050a
12293050c
12294001
12294001a
12294001c
12294002a
12294002c
12294003a
12294003c
12294004a
12294004c
12294005a
12294005c
12294006
12294006a
12294006c
12294007a
12294007c
12294008a
12294008c
12294009a
12294009c
12294010a
12294010c
12294011a
12294011c
12294012a
12294012c
12294013a

एवं गुणाः प्रकृतितो जायन्ते च न सन्ति च


त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च
अष्टौ तान्य् अथ शुक्रेण जानीहि प्राकृतानि वै
पुमांश् चैवापुमांश् चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम्
नैव पुमान् पुमांश् चैव स लिङ्गीत्य् अभिधीयते
अलिङ्गा प्रकृतिर् लिङ्गैर् उपलभ्यति सात्मजैः
यथा पुष्पफलैर् नित्यम् ऋतवो मूर्तयस् तथा
एवम् अप्य् अनुमानेन ह्य् अलिङ्गम् उपलभ्यते
पञ्चविंशतिमस् तात लिङ्गेष्व् अनियतात्मकः
अनादिनिधनो ऽनन्तः सर्वदर्शी निरामयः
केवलं त्व् अभिमानित्वाद् गुणेष्व् अगुण उच्यते
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः
तस्माद् एवं विजानन्ति ये जना गुणदर्शिनः
यदा त्व् एष गुणान् सर्वान् प्राकृतान् अभिमन्यते
तदा स गुणवान् एव परमेणानुपश्यति
यत् तद् बुद्धेः परं प्राहुः सांख्या योगाश् च सर्वशः
बुध्यमानं महाप्राज्ञम् अबुद्धपरिवर्जनात्
अप्रबुद्धम् अथाव्यक्तं सगुणं प्राहुर् ईश्वरम्
निर्गुणं चेश्वरं नित्यम् अधिष्ठातारम् एव च
प्रकृतेश् च गुणानां च पञ्चविंशतिकं बुधाः
सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः
यदा प्रबुद्धास् त्व् अव्यक्तम् अवस्थाजन्मभीरवः
बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा
एतन् निदर्शनं सम्यग् असम्यग् अनुदर्शनम्
बुध्यमानाप्रबुद्धाभ्यां पृथक् पृथग् अरिंदम
परस्परेणैतद् उक्तं क्षराक्षरनिदर्शनम्
एकत्वम् अक्षरं प्राहुर् नानात्वं क्षरम् उच्यते
पञ्चविंशतिनिष्ठो ऽयं यदासम्यक् प्रवर्तते
एकत्वं दर्शनं चास्य नानात्वं चाप्य् अदर्शनम्
तत्त्वनिस्तत्त्वयोर् एतत् पृथग् एव निदर्शनम्
पञ्चविंशतिसर्गं तु तत्त्वम् आहुर् मनीषिणः
निस्तत्त्वं पञ्चविंशस्य परम् आहुर् निदर्शनम्
वर्गस्य वर्गम् आचारं तत्त्वं तत्त्वात् सनातनम्
करालजनक उवाच
नानात्वैकत्वम् इत्य् उक्तं त्वयैतद् ऋषिसत्तम
पश्यामि चाभिसंदिग्धम् एतयोर् वै निदर्शनम्
तथाप्रबुद्धबुद्धाभ्यां बुध्यमानस्य चानघ
स्थूलबुद्ध्या न पश्यामि तत्त्वम् एतन् न संशयः
अक्षरक्षरयोर् उक्तं त्वया यद् अपि कारणम्
तद् अप्य् अस्थिरबुद्धित्वात् प्रनष्टम् इव मे ऽनघ
तद् एतच् छ्रोतुम् इच्छामि नानात्वैकत्वदर्शनम्
बुद्धम् अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः
विद्याविद्ये च भगवन्न् अक्षरं क्षरम् एव च
सांख्यं योगं च कार्त्स्न्येन पृथक् चैवापृथक् च ह
वसिष्ठ उवाच
हन्त ते संप्रवक्ष्यामि यद् एतद् अनुपृच्छसि
योगकृत्यं महाराज पृथग् एव शृणुष्व मे
योगकृत्यं तु योगानां ध्यानम् एव परं बलम्
तच् चापि द्विविधं ध्यानम् आहुर् वेदविदो जनाः
एकाग्रता च मनसः प्राणायामस् तथैव च
प्राणायामस् तु सगुणो निर्गुणो मनसस् तथा
मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप
त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः
दशद्वादशभिर् वापि चतुर्विंशात् परं ततः
तं चोदनाभिर् मतिमान् आत्मानं चोदयेद् अथ
तिष्ठन्तम् अजरं तं तु यत् तद् उक्तं मनीषिभिः
तैश् चात्मा सततं ज्ञेय इत्य् एवम् अनुशुश्रुम
द्रव्यं ह्य् अहीनमनसो नान्यथेति विनिश्चयः
विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः

12294013c
12294014a
12294014c
12294015a
12294015c
12294016a
12294016c
12294017a
12294017c
12294018a
12294018c
12294019a
12294019c
12294020a
12294020c
12294021a
12294021c
12294022a
12294022c
12294023a
12294023c
12294024a
12294024c
12294025a
12294025c
12294026a
12294026c
12294027a
12294027c
12294028a
12294028c
12294029a
12294029c
12294030a
12294030c
12294031a
12294031c
12294032a
12294032c
12294033a
12294033c
12294033e
12294034a
12294034c
12294034e
12294035a
12294035c
12294036a
12294036c
12294037a
12294037c
12294038a
12294038c
12294039a
12294039c
12294040a
12294040c
12294041a
12294041c
12294042a

पूर्वरात्रे परे चैव धारयेत मनो ''त्मनि


स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर
मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः
स्थाणुवच् चाप्य् अकम्पः स्याद् गिरिवच् चापि निश्चलः
बुधा विधिविधानज्ञास् तदा युक्तं प्रचक्षते
न शृणोति न चाघ्राति न रस्यति न पश्यति
न च स्पर्शं विजानाति न संकल्पयते मनः
न चाभिमन्यते किं चिन् न च बुध्यति काष्ठवत्
तदा प्रकृतिम् आपन्नं युक्तम् आहुर् मनीषिणः
निवाते च यथा दीप्यन् दीपस् तद्वत् स दृश्यते
निरिङ्गश् चाचलश् चोर्ध्वं न तिर्यग्गतिम् आप्नुयात्
तदा तम् अनुपश्येत यस्मिन् दृष्टे तु कथ्यते
हृदयस्थो ऽन्तरात्मेति ज्ञेयो ज्ञस् तात मद्विधैः
विधूम इव सप्तार्चिर् आदित्य इव रश्मिमान्
वैद्युतो ऽग्निर् इवाकाशे दृश्यते ''त्मा तथात्मनि
यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः
ब्राह्मणा ब्रह्मयोनिष्ठा ह्य् अयोनिम् अमृतात्मकम्
तद् एवाहुर् अणुभ्यो ऽणु तन् महद्भ्यो महत्तरम्
तदन्तः सर्वभूतेषु ध्रुवं तिष्ठन् न दृश्यते
बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत्
महतस् तमसस् तात पारे तिष्ठन्न् अतामसः
स तमोनुद इत्य् उक्तस् तत्त्वज्ञैर् वेदपारगैः
विमलो वितमस्कश् च निर्लिङ्गो ऽलिङ्गसंज्ञितः
योगम् एतद् धि योगानां मन्ये योगस्य लक्षणम्
एवं पश्यं प्रपश्यन्ति आत्मानम् अजरं परम्
योगदर्शनम् एतावद् उक्तं ते तत्त्वतो मया
सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम्
अव्यक्तम् आहुः प्रकृतिं परां प्रकृतिवादिनः
तस्मान् महत् समुत्पन्नं द्वितीयं राजसत्तम
अहंकारस् तु महतस् तृतीयम् इति नः श्रुतम्
पञ्च भूतान्य् अहंकाराद् आहुः सांख्यानुदर्शिनः
एताः प्रकृतयस् त्व् अष्टौ विकाराश् चापि षोडश
पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च
एतावद् एव तत्त्वानां सांख्यम् आहुर् मनीषिणः
सांख्ये विधिविधानज्ञा नित्यं सांख्यपथे रताः
यस्माद् यद् अभिजायेत तत् तत्रैव प्रलीयते
लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना
अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः
गुणा गुणेषु सततं सागरस्योर्मयो यथा
सर्गप्रलय एतावान् प्रकृतेर् नृपसत्तम
एकत्वं प्रलये चास्य बहुत्वं च यदासृजत्
एवम् एव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः
अधिष्ठातारम् अव्यक्तम् अस्याप्य् एतन् निदर्शनम्
एकत्वं च बहुत्वं च प्रकृतेर् अनु तत्त्ववान्
एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात्
बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम्
तच् च क्षेत्रं महान् आत्मा पञ्चविंशो ऽधितिष्ठति
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः
अधिष्ठानाद् अधिष्ठाता क्षेत्राणाम् इति नः श्रुतम्
क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते
अव्यक्तिके पुरे शेते पुरुषश् चेति कथ्यते
अन्यद् एव च क्षेत्रं स्याद् अन्यः क्षेत्रज्ञ उच्यते
क्षेत्रम् अव्यक्तम् इत्य् उक्तं ज्ञाता वै पञ्चविंशकः
अन्यद् एव च ज्ञानं स्याद् अन्यज् ज्ञेयं तद् उच्यते
ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयो वै पञ्चविंशकः
अव्यक्तं क्षेत्रम् इत्य् उक्तं तथा सत्त्वं तथेश्वरम्
अनीश्वरम् अतत्त्वं च तत्त्वं तत् पञ्चविंशकम्
सांख्यदर्शनम् एतावत् परिसंख्यानदर्शनम्
सांख्यं प्रकुरुते चैव प्रकृतिं च प्रचक्षते
तत्त्वानि च चतुर्विंशत् परिसंख्याय तत्त्वतः

12294042c
12294043a
12294043c
12294044a
12294044c
12294045a
12294045c
12294046a
12294046c
12294047a
12294047c
12294048a
12294048c
12294049a
12294049c
12295001
12295001a
12295001c
12295002a
12295002c
12295003a
12295003c
12295004a
12295004c
12295005a
12295005c
12295006a
12295006c
12295007a
12295007c
12295008a
12295008c
12295009a
12295009c
12295010a
12295010c
12295011a
12295011c
12295012a
12295012c
12295013a
12295013c
12295014a
12295014c
12295015a
12295015c
12295016a
12295016c
12295017a
12295017c
12295018a
12295018c
12295019a
12295019c
12295020a
12295020c
12295021a
12295021c
12295022a
12295022c

सांख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः


पञ्चविंशो ऽप्रबुद्धात्मा बुध्यमान इति स्मृतः
यदा तु बुध्यते ''त्मानं तदा भवति केवलः
सम्यग् दर्शनम् एतावद् भाषितं तव तत्त्वतः
एवम् एतद् विजानन्तः साम्यतां प्रतियान्त्य् उत
सम्यङ् निदर्शनं नाम प्रत्यक्षं प्रकृतेस् तथा
गुणतत्त्वान्य् अथैतानि निर्गुणो ऽन्यस् तथा भवेत्
न त्व् एवं वर्तमानानाम् आवृत्तिर् विद्यते पुनः
विद्यते ऽक्षरभावत्वाद् अपरस्परम् अव्ययम्
पश्येरन्न् एकमतयो न सम्यक् तेषु दर्शनम्
ते ऽव्यक्तं प्रतिपद्यन्ते पुनः पुनर् अरिंदम
सर्वम् एतद् विजानन्तो न सर्वस्य प्रबोधनात्
व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः
सर्वम् अव्यक्तम् इत्य् उक्तम् असर्वः पञ्चविंशकः
य एनम् अभिजानन्ति न भयं तेषु विद्यते
वसिष्ठ उवाच
सांख्यदर्शनम् एतावद् उक्तं ते नृपसत्तम
विद्याविद्ये त्व् इदानीं मे त्वं निबोधानुपूर्वशः
अविद्याम् आहुर् अव्यक्तं सर्गप्रलयधर्मि वै
सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम्
परस्परम् अविद्यां वै तन् निबोधानुपूर्वशः
यथोक्तम् ऋषिभिस् तात सांख्यस्यास्य निदर्शनम्
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम्
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम्
विशेषाणां मनस् तेषां विद्याम् आहुर् मनीषिणः
मनसः पञ्चभूतानि विद्या इत्य् अभिचक्षते
अहंकारस् तु भूतानां पञ्चानां नात्र संशयः
अहंकारस्य च तथा बुद्धिर् विद्या नरेश्वर
बुद्धेः प्रकृतिर् अव्यक्तं तत्त्वानां परमेश्वरम्
विद्या ज्ञेया नरश्रेष्ठ विधिश् च परमः स्मृतः
अव्यक्तस्य परं प्राहुर् विद्यां वै पञ्चविंशकम्
सर्वस्य सर्वम् इत्य् उक्तं ज्ञेयं ज्ञानस्य पार्थिव
ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयं वै पञ्चविंशकम्
तथैव ज्ञानम् अव्यक्तं विज्ञाता पञ्चविंशकः
विद्याविद्यार्थतत्त्वेन मयोक्तं ते विशेषतः
अक्षरं च क्षरं चैव यद् उक्तं तन् निबोध मे
उभाव् एतौ क्षराव् उक्ताव् उभाव् एतौ च नक्षरौ
कारणं तु प्रवक्ष्यामि यथा ख्यातौ तु तत्त्वतः
अनादिनिधनाव् एताव् उभाव् एवेश्वरौ मतौ
तत्त्वसंज्ञाव् उभाव् एतौ प्रोच्येते ज्ञानचिन्तकैः
सर्गप्रलयधर्मित्वाद् अव्यक्तं प्राहुर् अक्षरम्
तद् एतद् गुणसर्गाय विकुर्वाणं पुनः पुनः
गुणानां महदादीनाम् उत्पद्यति परस्परम्
अधिष्ठानात् क्षेत्रम् आहुर् एतत् तत् पञ्चविंशकम्
यदा तु गुणजालं तद् अव्यक्तात्मनि संक्षिपेत्
तदा सह गुणैस् तैस् तु पञ्चविंशो विलीयते
गुणा गुणेषु लीयन्ते तदैका प्रकृतिर् भवेत्
क्षेत्रज्ञो ऽपि यदा तात तत्क्षेत्रे संप्रलीयते
तदाक्षरत्वं प्रकृतिर् गच्छते गुणसंज्ञिता
निर्गुणत्वं च वैदेह गुणेषु प्रतिवर्तनात्
एवम् एव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षये
प्रकृत्या निर्गुणस् त्व् एष इत्य् एवम् अनुशुश्रुम
क्षरो भवत्य् एष यदा तदा गुणवतीम् अथ
प्रकृतिं त्व् अभिजानाति निर्गुणत्वं तथात्मनः
तदा विशुद्धो भवति प्रकृतेः परिवर्जनात्
अन्यो ऽहम् अन्येयम् इति यदा बुध्यति बुद्धिमान्
तदैषो ऽन्यत्वताम् एति न च मिश्रत्वम् आव्रजेत्
प्रकृत्या चैव राजेन्द्र नमिश्रो ऽन्यश् च दृश्यते
यदा तु गुणजालं तत् प्राकृतं विजुगुप्सते
पश्यते चापरं पश्यं तदा पश्यन् न संज्वरेत्

12295023a
12295023c
12295024a
12295024c
12295025a
12295025c
12295026a
12295026c
12295027a
12295027c
12295028a
12295028c
12295029a
12295029c
12295030a
12295030c
12295031a
12295031c
12295032a
12295032c
12295033a
12295033c
12295034a
12295034c
12295035a
12295035c
12295035e
12295036a
12295036c
12295036e
12295037a
12295037c
12295038a
12295038c
12295038e
12295039a
12295039c
12295039e
12295040a
12295040c
12295041a
12295041c
12295042a
12295042c
12295043a
12295043c
12295044a
12295044c
12295045a
12295045c
12295046a
12295046c
12296001
12296001a
12296001c
12296002a
12296002c
12296003a
12296003c
12296004a

किं मया कृतम् एतावद् यो ऽहं कालम् इमं जनम्


मत्स्यो जालं ह्य् अविज्ञानाद् अनुवर्तितवांस् तथा
अहम् एव हि संमोहाद् अन्यम् अन्यं जनाज् जनम्
मत्स्यो यथोदकज्ञानाद् अनुवर्तितवान् इह
मत्स्यो ऽन्यत्वं यथाज्ञानाद् उदकान् नाभिमन्यते
आत्मानं तद्वद् अज्ञानाद् अन्यत्वं चैव वेद्म्य् अहम्
ममास्तु धिग् अबुद्धस्य यो ऽहं मग्नम् इमं पुनः
अनुवर्तितवान् मोहाद् अन्यम् अन्यं जनाज् जनम्
अयम् अत्र भवेद् बन्धुर् अनेन सह मोक्षणम्
साम्यम् एकत्वम् आयातो यादृशस् तादृशस् त्व् अहम्
तुल्यताम् इह पश्यामि सदृशो ऽहम् अनेन वै
अयं हि विमलो व्यक्तम् अहम् ईदृशकस् तथा
यो ऽहम् अज्ञानसंमोहाद् अज्ञया संप्रवृत्तवान्
ससङ्गयाहं निःसङ्गः स्थितः कालम् इमं त्व् अहम्
अनयाहं वशीभूतः कालम् एतं न बुद्धवान्
उच्चमध्यमनीचानां ताम् अहं कथम् आवसे
समानयानया चेह सहवासम् अहं कथम्
गच्छाम्य् अबुद्धभावत्वाद् एषेदानीं स्थिरो भवे
सहवासं न यास्यामि कालम् एतद् धि वञ्चनात्
वञ्चितो ऽस्म्य् अनया यद् धि निर्विकारो विकारया
न चायम् अपराधो ऽस्या अपराधो ह्य् अयं मम
यो ऽहम् अत्राभवं सक्तः पराङ्मुखम् उपस्थितः
ततो ऽस्मि बहुरूपासु स्थितो मूर्तिष्व् अमूर्तिमान्
अमूर्तश् चापि मूर्तात्मा ममत्वेन प्रधर्षितः
प्रकृतेर् अनयत्वेन तासु तास्व् इह योनिषु
निर्ममस्य ममत्वेन किं कृतं तासु तासु च
योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा
न ममात्रानया कार्यम् अहंकारकृतात्मया
आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम्
इदानीम् एष बुद्धो ऽस्मि निर्ममो निरहंकृतः
ममत्वम् अनया नित्यम् अहंकारकृतात्मकम्
अपेत्याहम् इमां हित्वा संश्रयिष्ये निरामयम्
अनेन साम्यं यास्यामि नानयाहम् अचेतसा
क्षमं मम सहानेन नैकत्वम् अनया सह
एवं परमसंबोधात् पञ्चविंशो ऽनुबुद्धवान्
अक्षरत्वं नियच्छेत त्यक्त्वा क्षरम् अनामयम्
अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा
निर्गुणं प्रथमं दृष्ट्वा तादृग् भवति मैथिल
अक्षरक्षरयोर् एतद् उक्तं तव निदर्शनम्
मयेह ज्ञानसंपन्नं यथाश्रुतिनिदर्शनात्
निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा
प्रवक्ष्यामि तु ते भूयस् तन् निबोध यथाश्रुतम्
सांख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात्
यद् एव शास्त्रं सांख्योक्तं योगदर्शनम् एव तत्
प्रबोधनकरं ज्ञानं सांख्यानाम् अवनीपते
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया
बृहच् चैव हि तच् छास्त्रम् इत्य् आहुः कुशला जनाः
अस्मिंश् च शास्त्रे योगानां पुनर् दधि पुनः शरः
पञ्चविंशात् परं तत्त्वं न पश्यति नराधिप
सांख्यानां तु परं तत्र यथावद् अनुवर्णितम्
बुद्धम् अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः
बुध्यमानं च बुद्धं च प्राहुर् योगनिदर्शनम्
वसिष्ठ उवाच
अप्रबुद्धम् अथाव्यक्तम् इमं गुणविधिं शृणु
गुणान् धारयते ह्य् एषा सृजत्य् आक्षिपते तथा
अजस्रं त्व् इह क्रीडार्थं विकुर्वन्ती नराधिप
आत्मानं बहुधा कृत्वा तान्य् एव च विचक्षते
एतद् एवं विकुर्वाणां बुध्यमानो न बुध्यते
अव्यक्तबोधनाच् चैव बुध्यमानं वदन्त्य् अपि
न त्व् एव बुध्यते ऽव्यक्तं सगुणं वाथ निर्गुणम्

12296004c
12296005a
12296005c
12296006a
12296006c
12296007a
12296007c
12296008a
12296008c
12296009a
12296009c
12296010a
12296010c
12296011a
12296011c
12296012a
12296012c
12296013a
12296013c
12296014a
12296014c
12296014e
12296015a
12296015c
12296016a
12296016c
12296017a
12296017c
12296018a
12296018c
12296019a
12296019c
12296020a
12296020c
12296020e
12296021a
12296021c
12296021e
12296022a
12296022c
12296023a
12296023c
12296024a
12296024c
12296025a
12296025c
12296026a
12296026c
12296027a
12296027c
12296028a
12296028c
12296029a
12296029c
12296030a
12296030c
12296031a
12296031c
12296032a
12296032c

कदा चित् त्व् एव खल्व् एतद् आहुर् अप्रतिबुद्धकम्


बुध्यते यदि वाव्यक्तम् एतद् वै पञ्चविंशकम्
बुध्यमानो भवत्य् एष सङ्गात्मक इति श्रुतिः
अनेनाप्रतिबुद्धेति वदन्त्य् अव्यक्तम् अच्युतम्
अव्यक्तबोधनाच् चैव बुध्यमानं वदन्त्य् उत
पञ्चविंशं महात्मानं न चासाव् अपि बुध्यते
षड्विंशं विमलं बुद्धम् अप्रमेयं सनातनम्
सततं पञ्चविंशं च चतुर्विंशं च बुध्यते
दृश्यादृश्ये ह्य् अनुगतम् उभाव् एव महाद्युती
अव्यक्तं न तु तद् ब्रह्म बुध्यते तात केवलम्
केवलं पञ्चविंशं च चतुर्विंशं न पश्यति
बुध्यमानो यदात्मानम् अन्यो ऽहम् इति मन्यते
तदा प्रकृतिमान् एष भवत्य् अव्यक्तलोचनः
बुध्यते च परां बुद्धिं विशुद्धाम् अमलां यदा
षड्विंशो राजशार्दूल तदा बुद्धत्वम् आव्रजेत्
ततस् त्यजति सो ऽव्यक्तं सर्गप्रलयधर्मिणम्
निर्गुणः प्रकृतिं वेद गुणयुक्ताम् अचेतनाम्
ततः केवलधर्मासौ भवत्य् अव्यक्तदर्शनात्
केवलेन समागम्य विमुक्तो ''त्मानम् आप्नुयात्
एतत् तत् तत्त्वम् इत्य् आहुर् निस्तत्त्वम् अजरामरम्
तत्त्वसंश्रयणाद् एतत् तत्त्ववन् न च मानद
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः
न चैष तत्त्ववांस् तात निस्तत्त्वस् त्व् एष बुद्धिमान्
एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम्
षड्विंशो ऽहम् इति प्राज्ञो गृह्यमाणो ऽजरामरः
केवलेन बलेनैव समतां यात्य् असंशयम्
षड्विंशेन प्रबुद्धेन बुध्यमानो ऽप्य् अबुद्धिमान्
एतन् नानात्वम् इत्य् उक्तं सांख्यश्रुतिनिदर्शनात्
चेतनेन समेतस्य पञ्चविंशतिकस्य च
एकत्वं वै भवत्य् अस्य यदा बुद्ध्या न बुध्यते
बुध्यमानो ऽप्रबुद्धेन समतां याति मैथिल
सङ्गधर्मा भवत्य् एष निःसङ्गात्मा नराधिप
निःसङ्गात्मानम् आसाद्य षड्विंशकम् अजं विदुः
विभुस् त्यजति चाव्यक्तं यदा त्व् एतद् विबुध्यते
चतुर्विंशम् अगाधं च षड्विंशस्य प्रबोधनात्
एष ह्य् अप्रतिबुद्धश् च बुध्यमानश् च ते ऽनघ
प्रोक्तो बुद्धश् च तत्त्वेन यथाश्रुतिनिदर्शनात्
नानात्वैकत्वम् एतावद् द्रष्टव्यं शास्त्रदृष्टिभिः
मशकोदुम्बरे यद्वद् अन्यत्वं तद्वद् एतयोः
मत्स्यो ऽम्भसि यथा तद्वद् अन्यत्वम् उपलभ्यते
एवम् एवावगन्तव्यं नानात्वैकत्वम् एतयोः
एतद् विमोक्ष इत्य् उक्तम् अव्यक्तज्ञानसंहितम्
पञ्चविंशतिकस्यास्य यो ऽयं देहेषु वर्तते
एष मोक्षयितव्येति प्राहुर् अव्यक्तगोचरात्
सो ऽयम् एवं विमुच्येत नान्यथेति विनिश्चयः
परेण परधर्मा च भवत्य् एष समेत्य वै
विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान्
विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ
नियोगधर्मिणा चैव नियोगात्मा भवत्य् अपि
विमोक्षिणा विमोक्षश् च समेत्येह तथा भवेत्
शुचिकर्मा शुचिश् चैव भवत्य् अमितदीप्तिमान्
विमलात्मा च भवति समेत्य विमलात्मना
केवलात्मा तथा चैव केवलेन समेत्य वै
स्वतन्त्रश् च स्वतन्त्रेण स्वतन्त्रत्वम् अवाप्नुते
एतावद् एतत् कथितं मया ते; तथ्यं महाराज यथार्थतत्त्वम्
अमत्सरत्वं प्रतिगृह्य चार्थं; सनातनं ब्रह्म विशुद्धम् आद्यम्
न वेदनिष्ठस्य जनस्य राजन्; प्रदेयम् एतत् परमं त्वया भवेत्
विवित्समानाय विबोधकारकं; प्रबोधहेतोः प्रणतस्य शासनम्
न देयम् एतच् च तथानृतात्मने; शठाय क्लीबाय न जिह्मबुद्धये
न पण्डितज्ञानपरोपतापिने; देयं त्वयेदं विनिबोध यादृशे

12296033a
12296033c
12296034a
12296034c
12296035a
12296035c
12296036a
12296036c
12296037a
12296037c
12296038a
12296038c
12296039a
12296039c
12296040a
12296040c
12296041
12296041a
12296041c
12296042a
12296042c
12296043a
12296043c
12296044a
12296044c
12296045a
12296045c
12296046a
12296046c
12296047a
12296047c
12296048a
12296048c
12296049a
12296049c
12296050a
12296050c
12297001
12297001a
12297001c
12297002a
12297002c
12297003a
12297003c
12297004a
12297004c
12297005a
12297005c
12297006a
12297006c
12297007a
12297007c
12297008a
12297008c
12297009a
12297009c
12297010a
12297010c
12297011a
12297011c

श्रद्धान्वितायाथ गुणान्विताय; परापवादाद् विरताय नित्यम्


विशुद्धयोगाय बुधाय चैव; क्रियावते ऽथ क्षमिणे हिताय
विविक्तशीलाय विधिप्रियाय; विवादहीनाय बहुश्रुताय
विजानते चैव न चाहितक्षमे; दमे च शक्ताय शमे च देहिनाम्
एतैर् गुणैर् हीनतमे न देयम्; एतत् परं ब्रह्म विशुद्धम् आहुः
न श्रेयसा योक्ष्यति तादृशे कृतं; धर्मप्रवक्तारम् अपात्रदानात्
पृथ्वीम् इमां यद्य् अपि रत्नपूर्णां; दद्यान् नदेयं त्व् इदम् अव्रताय
जितेन्द्रियायैतद् असंशयं ते; भवेत् प्रदेयं परमं नरेन्द्र
कराल मा ते भयम् अस्तु किं चिद्; एतच् छ्रुतं ब्रह्म परं त्वयाद्य
यथावद् उक्तं परमं पवित्रं; निःशोकम् अत्यन्तम् अनादिमध्यम्
अगाधजन्मामरणं च राजन्; निरामयं वीतभयं शिवं च
समीक्ष्य मोहं त्यज चाद्य सर्वं; ज्ञानस्य तत्त्वार्थम् इदं विदित्वा
अवाप्तम् एतद् धि पुरा सनातनाद्; धिरण्यगर्भाद् गदतो नराधिप
प्रसाद्य यत्नेन तम् उग्रतेजसं; सनातनं ब्रह्म यथाद्य वै त्वया
पृष्टस् त्वया चास्मि यथा नरेन्द्र; तथा मयेदं त्वयि चोक्तम् अद्य
तथावाप्तं ब्रह्मणो मे नरेन्द्र; महज् ज्ञानं मोक्षविदां पुराणम्
भीष्म उवाच
एतद् उक्तं परं ब्रह्म यस्मान् नावर्तते पुनः
पञ्चविंशो महाराज परमर्षिनिदर्शनात्
पुनरावृत्तिम् आप्नोति परं ज्ञानम् अवाप्य च
नावबुध्यति तत्त्वेन बुध्यमानो ऽजरामरः
एतन् निःश्रेयसकरं ज्ञानानां ते परं मया
कथितं तत्त्वतस् तात श्रुत्वा देवर्षितो नृप
हिरण्यगर्भाद् ऋषिणा वसिष्ठेन महात्मना
वसिष्ठाद् ऋषिशार्दूलान् नारदो ऽवाप्तवान् इदम्
नारदाद् विदितं मह्यम् एतद् ब्रह्म सनातनम्
मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत् परमं पदम्
येन क्षराक्षरे वित्ते न भयं तस्य विद्यते
विद्यते तु भयं तस्य यो नैतद् वेत्ति पार्थिव
अविज्ञानाच् च मूढात्मा पुनः पुनर् उपद्रवन्
प्रेत्य जातिसहस्राणि मरणान्तान्य् उपाश्नुते
देवलोकं तथा तिर्यङ् मानुष्यम् अपि चाश्नुते
यदि शुध्यति कालेन तस्माद् अज्ञानसागरात्
अज्ञानसागरो घोरो ह्य् अव्यक्तो ऽगाध उच्यते
अहन्य् अहनि मज्जन्ति यत्र भूतानि भारत
यस्माद् अगाधाद् अव्यक्ताद् उत्तीर्णस् त्वं सनातनात्
तस्मात् त्वं विरजाश् चैव वितमस्कश् च पार्थिव
भीष्म उवाच
मृगयां विचरन् कश् चिद् विजने जनकात्मजः
वने ददर्श विप्रेन्द्रम् ऋषिं वंशधरं भृगोः
तम् आसीनम् उपासीनः प्रणम्य शिरसा मुनिम्
पश्चाद् अनुमतस् तेन पप्रच्छ वसुमान् इदम्
भगवन् किम् इदं श्रेयः प्रेत्य वापीह वा भवेत्
पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः
सत्कृत्य परिपृष्टः सन् सुमहात्मा महातपाः
निजगाद ततस् तस्मै श्रेयस्करम् इदं वचः
मनसो ऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि
भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः
धर्मः सतां हितः पुंसां धर्मश् चैवाश्रयः सताम्
धर्माल् लोकास् त्रयस् तात प्रवृत्ताः सचराचराः
स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि
मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि
यथा ज्ञाने परिचयः कर्तव्यस् तत्फलार्थिना
तथा धर्मे परिचयः कर्तव्यस् तत्फलार्थिना
असता धर्मकामेन विशुद्धं कर्म दुष्करम्
सता तु धर्मकामेन सुकरं कर्म दुष्करम्
वने ग्राम्यसुखाचारो यथा ग्राम्यस् तथैव सः
ग्रामे वनसुखाचारो यथा वनचरस् तथा
मनोवाक्कर्मके धर्मे कुरु श्रद्धां समाहितः
निवृत्तौ वा प्रवृत्तौ वा संप्रधार्य गुणागुणान्

12297012a
12297012c
12297013a
12297013c
12297014a
12297014c
12297015a
12297015c
12297016a
12297016c
12297017a
12297017c
12297018a
12297018c
12297019a
12297019c
12297020a
12297020c
12297021a
12297021c
12297022a
12297022c
12297023a
12297023c
12297024a
12297024c
12297025a
12297025c
12298001
12298001a
12298001c
12298002a
12298002c
12298003
12298003a
12298003c
12298004a
12298004c
12298005a
12298005c
12298006a
12298006c
12298007a
12298007c
12298008
12298008a
12298008c
12298009a
12298009c
12298010a
12298010c
12298011a
12298011c
12298012a
12298012c
12298013a
12298013c
12298014a
12298014c
12298015a

नित्यं च बहु दातव्यं साधुभ्यश् चानसूयता


प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः
शुभेन विधिना लब्धम् अर्हाय प्रतिपादयेत्
क्रोधम् उत्सृज्य दत्त्वा च नानुतप्येन् न कीर्तयेत्
अनृशंसः शुचिर् दान्तः सत्यवाग् आर्जवे स्थितः
योनिकर्मविशुद्धश् च पात्रं स्याद् वेदविद् द्विजः
सत्कृता चैकपत्नी च जात्या योनिर् इहेष्यते
ऋग्यजुःसामगो विद्वान् षट्कर्मा पात्रम् उच्यते
स एव धर्मः सो ऽधर्मस् तं तं प्रतिनरं भवेत्
पात्रकर्मविशेषेण देशकालाव् अवेक्ष्य च
लीलयाल्पं यथा गात्रात् प्रमृज्याद् रजसः पुमान्
बहुयत्नेन महता पापनिर्हरणं तथा
विरिक्तस्य यथा सम्यग् घृतं भवति भेषजम्
तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः
मानसं सर्वभूतेषु वर्तते वै शुभाशुभे
अशुभेभ्यः समाक्षिप्य शुभेष्व् एवावतारयेत्
सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय
स्वधर्मे यत्र रागस् ते कामं धर्मो विधीयताम्
अधृतात्मन् धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान् भव
अप्रशान्त प्रशाम्य त्वम् अप्राज्ञ प्राज्ञवच् चर
तेजसा शक्यते प्राप्तुम् उपायसहचारिणा
इह च प्रेत्य च श्रेयस् तस्य मूलं धृतिः परा
राजर्षिर् अधृतिः स्वर्गात् पतितो हि महाभिषः
ययातिः क्षीणपुण्यश् च धृत्या लोकान् अवाप्तवान्
तपस्विनां धर्मवतां विदुषां चोपसेवनात्
प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयो ऽभिपत्स्यसे
स तु स्वभावसंपन्नस् तच् छ्रुत्वा मुनिभाषितम्
विनिवर्त्य मनः कामाद् धर्मे बुद्धिं चकार ह
युधिष्ठिर उवाच
धर्माधर्मविमुक्तं यद् विमुक्तं सर्वसंश्रयात्
जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः
यच् छिवं नित्यम् अभयं नित्यं चाक्षरम् अव्ययम्
शुचि नित्यम् अनायासं तद् भवान् वक्तुम् अर्हति
भीष्म उवाच
अत्र ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम्
याज्ञवल्क्यस्य संवादं जनकस्य च भारत
याज्ञवल्क्यम् ऋषिश्रेष्ठं दैवरातिर् महायशाः
पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः
कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः
किम् अव्यक्तं परं ब्रह्म तस्माच् च परतस् तु किम्
प्रभवं चाप्ययं चैव कालसंख्यां तथैव च
वक्तुम् अर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः
अज्ञानात् परिपृच्छामि त्वं हि ज्ञानमयो निधिः
तद् अहं श्रोतुम् इच्छामि सर्वम् एतद् असंशयम्
याज्ञवल्क्य उवाच
श्रूयताम् अवनीपाल यद् एतद् अनुपृच्छसि
योगानां परमं ज्ञानं सांख्यानां च विशेषतः
न तवाविदितं किं चिन् मां तु जिज्ञासते भवान्
पृष्टेन चापि वक्तव्यम् एष धर्मः सनातनः
अष्टौ प्रकृतयः प्रोक्ता विकाराश् चापि षोडश
अथ सप्त तु व्यक्तानि प्राहुर् अध्यात्मचिन्तकाः
अव्यक्तं च महांश् चैव तथाहंकार एव च
पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्
एताः प्रकृतयस् त्व् अष्टौ विकारान् अपि मे शृणु
श्रोत्रं त्वक् चैव चक्षुश् च जिह्वा घ्राणं च पञ्चमम्
शब्दस्पर्शौ च रूपं च रसो गन्धस् तथैव च
वाक् च हस्तौ च पादौ च पायुर् मेढ्रं तथैव च
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु
बुद्धीन्द्रियाण्य् अथैतानि सविशेषाणि मैथिल
मनः षोडशकं प्राहुर् अध्यात्मगतिचिन्तकाः

12298015c
12298016a
12298016c
12298017a
12298017c
12298018a
12298018c
12298019a
12298019c
12298020a
12298020c
12298021a
12298021c
12298022a
12298022c
12298023a
12298023c
12298024a
12298024c
12298025a
12298025c
12298026a
12298026c
12299001
12299001a
12299001c
12299002a
12299002c
12299003a
12299003c
12299004a
12299004c
12299005a
12299005c
12299006a
12299006c
12299006e
12299007a
12299007c
12299007e
12299008a
12299008c
12299009a
12299009c
12299010a
12299010c
12299011a
12299011c
12299011e
12299012a
12299012c
12299013a
12299013c
12299014a
12299014c
12299015a
12299015c
12299016a
12299016c
12299016e

त्वं चैवान्ये च विद्वांसस् तत्त्वबुद्धिविशारदाः


अव्यक्ताच् च महान् आत्मा समुत्पद्यति पार्थिव
प्रथमं सर्गम् इत्य् एतद् आहुः प्राधानिकं बुधाः
महतश् चाप्य् अहंकार उत्पद्यति नराधिप
द्वितीयं सर्गम् इत्य् आहुर् एतद् बुद्ध्यात्मकं स्मृतम्
अहंकाराच् च संभूतं मनो भूतगुणात्मकम्
तृतीयः सर्ग इत्य् एष आहंकारिक उच्यते
मनसस् तु समुद्भूता महाभूता नराधिप
चतुर्थं सर्गम् इत्य् एतन् मानसं परिचक्षते
शब्दः स्पर्शश् च रूपं च रसो गन्धस् तथैव च
पञ्चमं सर्गम् इत्य् आहुर् भौतिकं भूतचिन्तकाः
श्रोत्रं त्वक् चैव चक्षुश् च जिह्वा घ्राणं च पञ्चमम्
सर्गं तु षष्ठम् इत्य् आहुर् बहुचिन्तात्मकं स्मृतम्
अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप
सप्तमं सर्गम् इत्य् आहुर् एतद् ऐन्द्रियकं स्मृतम्
ऊर्ध्वस्रोतस् तथा तिर्यग् उत्पद्यति नराधिप
अष्टमं सर्गम् इत्य् आहुर् एतद् आर्जवकं बुधाः
तिर्यक् स्रोतस् त्व् अधःस्रोत उत्पद्यति नराधिप
नवमं सर्गम् इत्य् आहुर् एतद् आर्जवकं बुधाः
एतानि नव सर्गाणि तत्त्वानि च नराधिप
चतुर्विंशतिर् उक्तानि यथाश्रुति निदर्शनात्
अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः
महात्मभिर् अनुप्रोक्तां कालसंख्यां निबोध मे
याज्ञवल्क्य उवाच
अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबोध मे
पञ्च कल्पसहस्राणि द्विगुणान्य् अहर् उच्यते
रात्रिर् एतावती चास्य प्रतिबुद्धो नराधिप
सृजत्य् ओषधिम् एवाग्रे जीवनं सर्वदेहिनाम्
ततो ब्रह्माणम् असृजद् धैरण्याण्डसमुद्भवम्
सा मूर्तिः सर्वभूतानाम् इत्य् एवम् अनुशुश्रुम
संवत्सरम् उषित्वाण्डे निष्क्रम्य च महामुनिः
संदधे ऽर्धं महीं कृत्स्नां दिवम् अर्धं प्रजापतिः
द्यावापृथिव्योर् इत्य् एष राजन् वेदेषु पठ्यते
तयोः शकलयोर् मध्यम् आकाशम् अकरोत् प्रभुः
एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः
दश कल्पसहस्राणि पादोनान्य् अहर् उच्यते
रात्रिम् एतावतीं चास्य प्राहुर् अध्यात्मचिन्तकाः
सृजत्य् अहंकारम् ऋषिर् भूतं दिव्यात्मकं तथा
चतुरश् चापरान् पुत्रान् देहात् पूर्वं महान् ऋषिः
ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम
देवाः pitqNAM च सुता देवैर् लोकाः समावृताः
चराचरा नरश्रेष्ठ इत्य् एवम् अनुशुश्रुम
परमेष्ठी त्व् अहंकारो ऽसृजद् भूतानि पञ्चधा
पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्
एतस्यापि निशाम् आहुस् तृतीयम् इह कुर्वतः
पञ्च कल्पसहस्राणि तावद् एवाहर् उच्यते
शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु
यैर् आविष्टानि भूतानि अहन्य् अहनि पार्थिव
अन्योन्यं स्पृहयन्त्य् एते अन्योन्यस्य हिते रताः
अन्योन्यम् अभिमन्यन्ते अन्योन्यस्पर्धिनस् तथा
ते वध्यमाना अन्योन्यं गुणैर् हारिभिर् अव्ययाः
इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः
त्रीणि कल्पसहस्राणि एतेषाम् अहर् उच्यते
रात्रिर् एतावती चैव मनसश् च नराधिप
मनश् चरति राजेन्द्र चरितं सर्वम् इन्द्रियैः
न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति
चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा
मनसि व्याकुले चक्षुः पश्यन्न् अपि न पश्यति
तथेन्द्रियाणि सर्वाणि पश्यन्तीत्य् अभिचक्षते

12299017a
12299017c
12299017e
12299018a
12299018c
12300001
12300001a
12300001c
12300002a
12300002c
12300003a
12300003c
12300004a
12300004c
12300005a
12300005c
12300006a
12300006c
12300007a
12300007c
12300008a
12300008c
12300009a
12300009c
12300010a
12300010c
12300011a
12300011c
12300012a
12300012c
12300013a
12300013c
12300014a
12300014c
12300015a
12300015c
12300016a
12300016c
12300017a
12300017c
12301001
12301001a
12301001c
12301002a
12301002c
12301003a
12301003c
12301004a
12301004c
12301005a
12301005c
12301006a
12301006c
12301007a
12301007c
12301008a
12301008c
12301009a
12301009c
12301010a

मनस्य् उपरते राजन्न् इन्द्रियोपरमो भवेत्


na cendriyavyuparame manasy uparamo bhavet
एवं मनःप्रधानानि इन्द्रियाणि विभावयेत्
इन्द्रियाणां हि सर्वेषाम् ईश्वरं मन उच्यते
एतद् विशन्ति भूतानि सर्वाणीह महायशाः
याज्ञवल्क्य उवाच
तत्त्वानां सर्गसंख्या च कालसंख्या तथैव च
मया प्रोक्तानुपूर्व्येण संहारम् अपि मे शृणु
यथा संहरते जन्तून् ससर्ज च पुनः पुनः
अनादिनिधनो ब्रह्मा नित्यश् चाक्षर एव च
अहःक्षयम् अथो बुद्ध्वा निशि स्वप्नमनास् तथा
चोदयाम् आस भगवान् अव्यक्तो ऽहंकृतं नरम्
ततः शतसहस्रांशुर् अव्यक्तेनाभिचोदितः
कृत्वा द्वादशधात्मानम् आदित्यो ज्वलदग्निवत्
चतुर्विधं प्रजाजालं निर्दहत्य् आशु तेजसा
जराय्वण्डस्वेदजातम् उद्भिज्जं च नराधिप
एतद् उन्मेषमात्रेण विनिष्टं स्थाणुजङ्गमम्
कूर्मपृष्ठसमा भूमिर् भवत्य् अथ समन्ततः
जगद् दग्ध्वामितबलः केवलं जगतीं ततः
अम्भसा बलिना क्षिप्रम् आपूर्यत समन्ततः
ततः कालाग्निम् आसाद्य तद् अम्भो याति संक्षयम्
विनष्टे ऽम्भसि राजेन्द्र जाज्वलीत्य् अनलो महान्
तम् अप्रमेयो ऽतिबलं ज्वलमानं विभावसुम्
ऊष्माणं सर्वभूतानां सप्तार्चिषम् अथाञ्जसा
भक्षयाम् आस बलवान् वायुर् अष्टात्मको बली
विचरन्न् अमितप्राणस् तिर्यग् ऊर्ध्वम् अधस् तथा
तम् अप्रतिबलं भीमम् आकाशं ग्रसते ''त्मना
आकाशम् अप्य् अतिनदन् मनो ग्रसति चारिकम्
मनो ग्रसति सर्वात्मा सो ऽहंकारः प्रजापतिः
अहंकारं महान् आत्मा भूतभव्यभविष्यवित्
तम् अप्य् अनुपमात्मानं विश्वं शंभुः प्रजापतिः
अणिमा लघिमा प्राप्तिर् ईशानो ज्योतिर् अव्ययः
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः
सर्वतःश्रुतिमा&l लोके सर्वम् आवृत्य तिष्ठति
हृदयं सर्वभूतानां पर्वणो ऽङ्गुष्ठमात्रकः
अनुग्रसत्य् अनन्तं हि महात्मा विश्वम् ईश्वरः
ततः समभवत् सर्वम् अक्षयाव्ययम् अव्रणम्
भूतभव्यमनुष्याणां स्रष्टारम् अनघं तथा
एषो ऽप्ययस् ते राजेन्द्र यथावत् परिभाषितः
अध्यात्मम् अधिभूतं च अधिदैवं च श्रूयताम्
याज्ञवल्क्य उवाच
पादाव् अध्यात्मम् इत्य् आहुर् ब्राह्मणास् तत्त्वदर्शिनः
गन्तव्यम् अधिभूतं च विष्णुस् तत्राधिदैवतम्
पायुर् अध्यात्मम् इत्य् आहुर् यथातत्त्वार्थदर्शिनः
विसर्गम् अधिभूतं च मित्रस् तत्राधिदैवतम्
उपस्थो ऽध्यात्मम् इत्य् आहुर् यथायोगनिदर्शनम्
अधिभूतं तथानन्दो दैवतं च प्रजापतिः
हस्ताव् अध्यात्मम् इत्य् आहुर् यथासांख्यनिदर्शनम्
कर्तव्यम् अधिभूतं तु इन्द्रस् तत्राधिदैवतम्
वाग् अध्यात्मम् इति प्राहुर् यथाश्रुतिनिदर्शनम्
वक्तव्यम् अधिभूतं तु वह्निस् तत्राधिदैवतम्
चक्षुर् अध्यात्मम् इत्य् आहुर् यथाश्रुतिनिदर्शनम्
रूपम् अत्राधिभूतं तु सूर्यस् तत्राधिदैवतम्
श्रोत्रम् अध्यात्मम् इत्य् आहुर् यथाश्रुतिनिदर्शनम्
शब्दस् तत्राधिभूतं तु दिशस् तत्राधिदैवतम्
जिह्वाम् अध्यात्मम् इत्य् आहुर् यथातत्त्वनिदर्शनम्
रस एवाधिभूतं तु आपस् तत्राधिदैवतम्
घ्राणम् अध्यात्मम् इत्य् आहुर् यथाश्रुतिनिदर्शनम्
गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम्
त्वग् अध्यात्मम् इति प्राहुस् तत्त्वबुद्धिविशारदाः

12301010c
12301011a
12301011c
12301012a
12301012c
12301013a
12301013c
12301014a
12301014c
12301015a
12301015c
12301016a
12301016c
12301017a
12301017c
12301018a
12301018c
12301019a
12301019c
12301020a
12301020c
12301021a
12301021c
12301022a
12301022c
12301023a
12301023c
12301023e
12301024a
12301024c
12301025a
12301025c
12301026a
12301026c
12301027a
12301027c
12301027e
12302001
12302001a
12302001c
12302002a
12302002c
12302003a
12302003c
12302004a
12302004c
12302005a
12302005c
12302006a
12302006c
12302007a
12302007c
12302008a
12302008c
12302009a
12302009c
12302010a
12302010c
12302011a
12302011c

स्पर्श एवाधिभूतं तु पवनश् चाधिदैवतम्


मनो ऽध्यात्मम् इति प्राहुर् यथाश्रुतिनिदर्शनम्
मन्तव्यम् अधिभूतं तु चन्द्रमाश् चाधिदैवतम्
अहंकारिकम् अध्यात्मम् आहुस् तत्त्वनिदर्शनम्
अभिमानो ऽधिभूतं तु भवस् तत्राधिदैवतम्
बुद्धिर् अध्यात्मम् इत्य् आहुर् यथावेदनिदर्शनम्
बोद्धव्यम् अधिभूतं तु क्षेत्रज्ञो ऽत्राधिदैवतम्
एषा ते व्यक्ततो राजन् विभूतिर् अनुवर्णिता
आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित्
प्रकृतिर् गुणान् विकुरुते स्वच्छन्देनात्मकाम्यया
क्रीडार्थं तु महाराज शतशो ऽथ सहस्रशः
यथा दीपसहस्राणि दीपान् मर्त्याः प्रकुर्वते
प्रकृतिस् तथा विकुरुते पुरुषस्य गुणान् बहून्
सत्त्वम् आनन्द उद्रेकः प्रीतिः प्राकाश्यम् एव च
सुखं शुद्धित्वम् आरोग्यं संतोषः श्रद्दधानता
अकार्पण्यम् असंरम्भः क्षमा धृतिर् अहिंसता
समता सत्यम् आनृण्यं मार्दवं ह्रीर् अचापलम्
शौचम् आर्जवम् आचारम् अलौल्यं हृद्यसंभ्रमः
इष्टानिष्टवियोगानां कृतानाम् अविकत्थनम्
दानेन चानुग्रहणम् अस्पृहार्थे परार्थता
सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः
रजोगुणानां संघातो रूपम् ऐश्वर्यविग्रहे
अत्याशित्वम् अकारुण्यं सुखदुःखोपसेवनम्
परापवादेषु रतिर् विवादानां च सेवनम्
अहंकारस् त्व् असत्कारश् चिन्ता वैरोपसेवनम्
परितापो ऽपहरणं ह्रीनाशो ऽनार्जवं तथा
भेदः परुषता चैव कामक्रोधौ मदस् तथा
दर्पो द्वेषो ऽतिवादश् च एते प्रोक्ता रजोगुणाः
तामसानां तु संघातं प्रवक्ष्याम्य् उपधार्यताम्
मोहो ऽप्रकाशस् तामिस्रम् अन्धतामिस्रसंज्ञितम्
मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते
तमसो लक्षणानीह भक्षाणाम् अभिरोचनम्
भोजनानाम् अपर्याप्तिस् तथा पेयेष्व् अतृप्तता
गन्धवासो विहारेषु शयनेष्व् आसनेषु च
दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः
नृत्यवादित्रगीतानाम् अज्ञानाच् छ्रद्दधानता
द्वेषो धर्मविशेषाणाम् एते वै तामसा गुणाः
याज्ञवल्क्य उवाच
एते प्रधानस्य गुणास् त्रयः पुरुषसत्तम
कृत्स्नस्य चैव जगतस् तिष्ठन्त्य् अनपगाः सदा
शतधा सहस्रधा चैव तथा शतसहस्रधा
कोटिशश् च करोत्य् एष प्रत्यगात्मानम् आत्मना
सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम्
तामसस्याधमं स्थानं प्राहुर् अध्यात्मचिन्तकाः
केवलेनेह पुण्येन गतिम् ऊर्ध्वाम् अवाप्नुयात्
पुण्यपापेन मानुष्यम् अधर्मेणाप्य् अधोगतिम्
द्वंद्वम् एषां त्रयाणां तु संनिपातं च तत्त्वतः
सत्त्वस्य रजसश् चैव तमसश् च शृणुष्व मे
सत्त्वस्य तु रजो दृष्टं रजसश् च तमस् तथा
तमसश् च तथा सत्त्वं सत्त्वस्याव्यक्तम् एव च
अव्यक्तसत्त्वसंयुक्तो देवलोकम् अवाप्नुयात्
रजःसत्त्वसमायुक्तो मनुष्येषूपपद्यते
रजस्तमोभ्यां संयुक्तस् तिर्यग्योनिषु जायते
रजस्तामससत्त्वैश् च युक्तो मानुष्यम् आप्नुयात्
पुण्यपापवियुक्तानां स्थानम् आहुर् मनीषिणाम्
शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत्
ज्ञानिनां संभवं श्रेष्ठं स्थानम् अव्रणम् अच्युतम्
अतीन्द्रियम् अबीजं च जन्ममृत्युतमोनुदम्
अव्यक्तस्थं परं यत् तत् पृष्टस् ते ऽहं नराधिप
स एष प्रकृतिष्ठो हि तस्थुर् इत्य् अभिधीयते

12302012a
12302012c
12302013
12302013a
12302013c
12302014a
12302014c
12302015a
12302015c
12302016a
12302016c
12302017a
12302017c
12302018a
12302018c
12303001
12303001a
12303001c
12303002a
12303002c
12303003a
12303003c
12303004a
12303004c
12303005a
12303005c
12303006a
12303006c
12303007a
12303007c
12303008a
12303008c
12303009a
12303009c
12303010a
12303010c
12303011a
12303011c
12303012a
12303012c
12303013a
12303013c
12303014a
12303014c
12303015a
12303015c
12303016a
12303016c
12303017a
12303017c
12303018a
12303018c
12303019a
12303019c
12303020a
12303020c
12303021a
12303021c
12304001
12304001a

अचेतनश् चैष मतः प्रकृतिस्थश् च पार्थिव


एतेनाधिष्ठितश् चैव सृजते संहरत्य् अपि
जनक उवाच
अनादिनिधनाव् एताव् उभाव् एव महामुने
अमूर्तिमन्ताव् अचलाव् अप्रकम्प्यौ च निर्व्रणौ
अग्राह्याव् ऋषिशार्दूल कथम् एको ह्य् अचेतनः
चेतनावांस् तथा चैकः क्षेत्रज्ञ इति भाषितः
त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्मम् उपाससे
साकल्यं मोक्षधर्मस्य श्रोतुम् इच्छामि तत्त्वतः
अस्तित्वं केवलत्वं च विनाभावं तथैव च
तथैवोत्क्रमणस्थानं देहिनो ऽपि वियुज्यतः
कालेन यद् धि प्राप्नोति स्थानं तद् ब्रूहि मे द्विज
सांख्यज्ञानं च तत्त्वेन पृथग् योगं तथैव च
अरिष्टानि च तत्त्वेन वक्तुम् अर्हसि सत्तम
विदितं सर्वम् एतत् ते पाणाव् आमलकं यथा
याज्ञवल्क्य उवाच
न शक्यो निर्गुणस् तात गुणीकर्तुं विशां पते
गुणवांश् चाप्य् अगुणवान् यथातत्त्वं निबोध मे
गुणैर् हि गुणवान् एव निर्गुणश् चागुणस् तथा
प्राहुर् एवं महात्मानो मुनयस् तत्त्वदर्शिनः
गुणस्वभावस् त्व् अव्यक्तो गुणान् एवाभिवर्तते
उपयुङ्क्ते च तान् एव स चैवाज्ञः स्वभावतः
अव्यक्तस् तु न जानीते पुरुषो ज्ञः स्वभावतः
न मत्तः परम् अस्तीति नित्यम् एवाभिमन्यते
अनेन कारणेनैतद् अव्यक्तं स्याद् अचेतनम्
नित्यत्वाद् अक्षरत्वाच् च क्षराणां तत्त्वतो ऽन्यथा
यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः
यदात्मानं न जानीते तदाव्यक्तम् इहोच्यते
कर्तृत्वाच् चापि तत्त्वानां तत्त्वधर्मी तथोच्यते
कर्तृत्वाच् चैव योनीनां योनिधर्मा तथोच्यते
कर्तृत्वात् प्रकृतीनां तु तथा प्रकृतिधर्मिता
कर्तृत्वाच् चापि बीजानां बीजधर्मी तथोच्यते
गुणानां प्रसवत्वाच् च तथा प्रसवधर्मवान्
कर्तृत्वात् प्रलयानां च तथा प्रलयधर्मिता
बीजत्वात् प्रकृतित्वाच् च प्रलयत्वात् तथैव च
उपेक्षकत्वाद् अन्यत्वाद् अभिमानाच् च केवलम्
मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः
अनित्यं नित्यम् अव्यक्तम् एवम् एतद् धि शुश्रुम
अव्यक्तैकत्वम् इत्य् आहुर् नानात्वं पुरुषस् तथा
सर्वभूतदयावन्तः केवलं ज्ञानम् आस्थिताः
अन्यः स पुरुषो ऽव्यक्तस् त्व् अध्रुवो ध्रुवसंज्ञकः
यथा मुञ्ज इषीकायास् तथैवैतद् धि जायते
अन्यं च मशकं विद्याद् अन्यच् चोदुम्बरं तथा
न चोदुम्बरसंयोगैर् मशकस् तत्र लिप्यते
अन्य एव तथा मत्स्यस् तथान्यद् उदकं स्मृतम्
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः
अन्यो ह्य् अग्निर् उखाप्य् अन्या नित्यम् एवम् अवैहि भोः
न चोपलिप्यते सो ऽग्निर् उखासंस्पर्शनेन वै
पुष्करं त्व् अन्यद् एवात्र तथान्यद् उदकं स्मृतम्
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम्
एतेषां सह संवासं विवासं चैव नित्यशः
यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः
ये त्व् अन्यथैव पश्यन्ति न सम्यक् तेषु दर्शनम्
ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः
सांख्यदर्शनम् एतत् ते परिसंख्यातम् उत्तमम्
एवं हि परिसंख्याय सांख्याः केवलतां गताः
ये त्व् अन्ये तत्त्वकुशलास् तेषाम् एतन् निदर्शनम्
अतः परं प्रवक्ष्यामि योगानाम् अपि दर्शनम्
याज्ञवल्क्य उवाच
सांख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे

12304001c
12304002a
12304002c
12304003a
12304003c
12304004a
12304004c
12304005a
12304005c
12304006a
12304006c
12304007a
12304007c
12304008a
12304008c
12304009a
12304009c
12304010a
12304010c
12304011a
12304011c
12304012a
12304012c
12304013a
12304013c
12304014a
12304014c
12304015a
12304015c
12304016a
12304016c
12304017a
12304017c
12304018a
12304018c
12304019a
12304019c
12304020a
12304020c
12304021a
12304021c
12304022a
12304022c
12304023a
12304023c
12304024a
12304024c
12304025a
12304025c
12304026a
12304026c
12304027a
12304027c
12305001
12305001a
12305001c
12305002a
12305002c
12305003a
12305003c

यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम


नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बलम्
ताव् उभाव् एकचर्यौ तु उभाव् अनिधनौ स्मृतौ
पृथक् पृथक् तु पश्यन्ति ये ऽल्पबुद्धिरता नराः
वयं तु राजन् पश्याम एकम् एव तु निश्चयात्
यद् एव योगाः पश्यन्ति तत् सांख्यैर् अपि दृश्यते
एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित्
रुद्रप्रधानान् अपरान् विद्धि योगान् परंतप
तेनैव चाथ देहेन विचरन्ति दिशो दश
यावद् धि प्रलयस् तात सूक्ष्मेणाष्टगुणेन वै
योगेन लोकान् विचरन् सुखं संन्यस्य चानघ
वेदेषु चाष्टगुणितं योगम् आहुर् मनीषिणः
सूक्ष्मम् अष्टगुणं प्राहुर् नेतरं नृपसत्तम
द्विगुणं योगकृत्यं तु योगानां प्राहुर् उत्तमम्
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम्
धारणा चैव मनसः प्राणायामश् च पार्थिव
प्राणायामो हि सगुणो निर्गुणं धारणं मनः
यत्र दृश्येत मुञ्चन् वै प्राणान् मैथिलसत्तम
वाताधिक्यं भवत्य् एव तस्माद् धि न समाचरेत्
निशायाः प्रथमे यामे चोदना द्वादश स्मृताः
मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः
तद् एवम् उपशान्तेन दान्तेनैकान्तशीलिना
आत्मारामेण बुद्धेन योक्तव्यो ''त्मा न संशयः
पञ्चानाम् इन्द्रियाणां तु दोषान् आक्षिप्य पञ्चधा
शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च
प्रतिभाम् अपवर्गं च प्रतिसंहृत्य मैथिल
इन्द्रियग्रामम् अखिलं मनस्य् अभिनिवेश्य ह
मनस् तथैवाहंकारे प्रतिष्ठाप्य नराधिप
अहंकारं तथा बुद्धौ बुद्धिं च प्रकृताव् अपि
एवं हि परिसंख्याय ततो ध्यायेत केवलम्
विरजस्कमलं नित्यम् अनन्तं शुद्धम् अव्रणम्
तस्थुषं पुरुषं सत्त्वम् अभेद्यम् अजरामरम्
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम्
युक्तस्य तु महाराज लक्षणान्य् उपधारयेत्
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्
निवाते तु यथा दीपो ज्वलेत् स्नेहसमन्वितः
निश्चलोर्ध्वशिखस् तद्वद् युक्तम् आहुर् मनीषिणः
पाषाण इव मेघोत्थैर् यथा बिन्दुभिर् आहतः
नालं चालयितुं शक्यस् तथा युक्तस्य लक्षणम्
शङ्खदुन्दुभिनिर्घोषैर् विविधैर् गीतवादितैः
क्रियमाणैर् न कम्पेत युक्तस्यैतन् निदर्शनम्
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः
सोपानम् आरुहेद् भीतस् तर्ज्यमानो ऽसिपाणिभिः
संयतात्मा भयात् तेषां न पात्राद् बिन्दुम् उत्सृजेत्
तथैवोत्तरमाणस्य एकाग्रमनसस् तथा
स्थिरत्वाद् इन्द्रियाणां तु निश्चलत्वात् तथैव च
एवं युक्तस्य तु मुनेर् लक्षणान्य् उपधारयेत्
स युक्तः पश्यति ब्रह्म यत् तत् परमम् अव्ययम्
महतस् तमसो मध्ये स्थितं ज्वलनसंनिभम्
एतेन केवलं याति त्यक्त्वा देहम् असाक्षिकम्
कालेन महता राजञ् श्रुतिर् एषा सनातनी
एतद् धि योगं योगानां किम् अन्यद् योगलक्षणम्
विज्ञाय तद् धि मन्यन्ते कृतकृत्या मनीषिणः
याज्ञवल्क्य उवाच
तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप
पद्भ्याम् उत्क्रममाणस्य वैष्णवं स्थानम् उच्यते
जङ्घाभ्यां तु वसून् देवान् आप्नुयाद् इति नः श्रुतम्
जानुभ्यां च महाभागान् देवान् साध्यान् अवाप्नुयात्
पायुनोत्क्रममाणस् तु मैत्रं स्थानम् अवाप्नुयात्
पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम्

12305004a
12305004c
12305005a
12305005c
12305006a
12305006c
12305007a
12305007c
12305008a
12305008c
12305009a
12305009c
12305009e
12305010a
12305010c
12305011a
12305011c
12305012a
12305012c
12305013a
12305013c
12305014a
12305014c
12305015a
12305015c
12305016a
12305016c
12305017a
12305017c
12305018a
12305018c
12305019a
12305019c
12305020a
12305020c
12305021a
12305021c
12306001
12306001a
12306001c
12306002a
12306002c
12306003a
12306003c
12306004a
12306004c
12306005a
12306005c
12306006a
12306006c
12306007a
12306007c
12306008a
12306008c
12306009a
12306009c
12306010a
12306010c
12306011a
12306011c

पार्श्वाभ्यां मरुतो देवान् नासाभ्याम् इन्दुम् एव च


बाहुभ्याम् इन्द्रम् इत्य् आहुर् उरसा रुद्रम् एव च
ग्रीवायास् तम् ऋषिश्रेष्ठं नरम् आप्नोत्य् अनुत्तमम्
विश्वेदेवान् मुखेनाथ दिशः श्रोत्रेण चाप्नुयात्
घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यम् एव च
भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन pitqn अथ
ब्रह्माणम् आप्नोति विभुं मूर्ध्ना देवाग्रजं तथा
एतान्य् उत्क्रमणस्थानान्य् उक्तानि मिथिलेश्वर
अरिष्टानि तु वक्ष्यामि विहितानि मनीषिभिः
संवत्सरवियोगस्य संभवेयुः शरीरिणः
यो ऽरुन्धतीं न पश्येत दृष्टपूर्वां कदा चन
तथैव ध्रुवम् इत्य् आहुः पूर्णेन्दुं दीपम् एव च
खण्डाभासं दक्षिणतस् ते ऽपि संवत्सरायुषः
परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव
आत्मच्छायाकृतीभूतं ते ऽपि संवत्सरायुषः
अतिद्युतिर् अतिप्रज्ञा अप्रज्ञा चाद्युतिस् तथा
प्रकृतेर् विक्रियापत्तिः षण्मासान् मृत्युलक्षणम्
दैवतान्य् अवजानाति ब्राह्मणैश् च विरुध्यते
कृष्णश्यावच्छविच्छायः षण्मासान् मृत्युलक्षणम्
शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति
तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक्
शवगन्धम् उपाघ्राति सुरभिं प्राप्य यो नरः
देवतायतनस्थस् तु षड्रात्रेण स मृत्युभाक्
कर्णनासावनमनं दन्तदृष्टिविरागिता
संज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम्
अकस्माच् च स्रवेद्यस्य वामम् अक्षि नराधिप
मूर्धतश् चोत्पतेद् धूमः सद्योमृत्युनिदर्शनम्
एतावन्ति त्व् अरिष्टानि विदित्वा मानवो ''त्मवान्
निशि चाहनि चात्मानं योजयेत् परमात्मनि
प्रतीक्षमाणस् तत् कालं यत् कालं प्रति तद् भवेत्
अथास्य नेष्टं मरणं स्थातुम् इच्छेद् इमां क्रियाम्
सर्वगन्धान् रसांश् चैव धारयेत समाहितः
तथा हि मृत्युं जयति तत्परेणान्तरात्मना
ससांख्यधारणं चैव विदित्वा मनुजर्षभ
जयेच् च मृत्युं योगेन तत्परेणान्तरात्मना
गच्छेत् प्राप्याक्षयं कृत्स्नम् अजन्म शिवम् अव्ययम्
शाश्वतं स्थानम् अचलं दुष्प्रापम् अकृतात्मभिः
याज्ञवल्क्य उवाच
अव्यक्तस्थं परं यत् तत् पृष्टस् ते ऽहं नराधिप
परं गुह्यम् इमं प्रश्नं शृणुष्वावहितो नृप
यथार्षेणेह विधिना चरतावमतेन ह
मयादित्याद् अवाप्तानि यजूंषि मिथिलाधिप
महता तपसा देवस् तपिष्ठः सेवितो मया
प्रीतेन चाहं विभुना सूर्येणोक्तस् तदानघ
वरं वृणीष्व विप्रर्षे यद् इष्टं ते सुदुर्लभम्
तत् ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः
ततः प्रणम्य शिरसा मयोक्तस् तपतां वरः
यजूंषि नोपयुक्तानि क्षिप्रम् इच्छामि वेदितुम्
ततो मां भगवान् आह वितरिष्यामि ते द्विज
सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति
ततो माम् आह भगवान् आस्यं स्वं विवृतं कुरु
विवृतं च ततो मे ''स्यं प्रविष्टा च सरस्वती
ततो विदह्यमानो ऽहं प्रविष्टो ऽम्भस् तदानघ
अविज्ञानाद् अमर्षाच् च भास्करस्य महात्मनः
ततो विदह्यमानं माम् उवाच भगवान् रविः
मुहूर्तं सह्यतां दाहस् ततः शीतीभविष्यसि
शीतीभूतं च मां दृष्ट्वा भगवान् आह भास्करः
प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज
कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ
तस्यान्ते चापुनर्भावे बुद्धिस् तव भविष्यति

12306012a
12306012c
12306013a
12306013c
12306014a
12306014c
12306015a
12306015c
12306016a
12306016c
12306017a
12306017c
12306018a
12306018c
12306019a
12306019c
12306020a
12306020c
12306021a
12306021c
12306022a
12306022c
12306023a
12306023c
12306024a
12306024c
12306025a
12306025c
12306026a
12306026c
12306027a
12306027c
12306027e
12306028a
12306028c
12306028e
12306029a
12306029c
12306030a
12306030c
12306031a
12306031c
12306032a
12306032c
12306033a
12306033c
12306034a
12306034c
12306035a
12306035c
12306036a
12306036c
12306037a
12306037c
12306038a
12306038c
12306039a
12306039c
12306040a
12306040c

प्राप्स्यसे च यद् इष्टं तत् सांख्ययोगेप्सितं पदम्


एतावद् उक्त्वा भगवान् अस्तम् एवाभ्यवर्तत
ततो ऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ
गृहम् आगत्य संहृष्टो ऽचिन्तयं वै सरस्वतीम्
ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता
ओंकारम् आदितः कृत्वा मम देवी सरस्वती
ततो ऽहम् अर्घ्यं विधिवत् सरस्वत्यै न्यवेदयम्
तपतां च वरिष्ठाय निषण्णस् तत्परायणः
ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम्
चक्रे सपरिशेषं च हर्षेण परमेण ह
कृत्वा चाध्ययनं तेषां शिष्याणां शतम् उत्तमम्
विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः
ततः सशिष्येण मया सूर्येणेव गभस्तिभिः
व्याप्तो यज्ञो महाराज पितुस् तव महात्मनः
मिषतो देवलस्यापि ततो ऽर्धं हृतवान् अहम्
स्ववेददक्षिणायाथ विमर्दे मातुलेन ह
सुमन्तुनाथ पैलेन तथा जैमिनिना च वै
पित्रा ते मुनिभिश् चैव ततो ऽहम् अनुमानितः
दश पञ्च च प्राप्तानि यजूंष्य् अर्कान् मयानघ
तथैव लोमहर्षाच् च पुराणम् अवधारितम्
बीजम् एतत् पुरस्कृत्य देवीं चैव सरस्वतीम्
सूर्यस्य चानुभावेन प्रवृत्तो ऽहं नराधिप
कर्तुं शतपथं वेदम् अपूर्वं कारितं च मे
यथाभिलषितं मार्गं तथा तच् चोपपादितम्
शिष्याणाम् अखिलं कृत्स्नम् अनुज्ञातं ससंग्रहम्
सर्वे च शिष्याः शुचयो गताः परमहर्षिताः
शाखाः पञ्चदशेमास् तु विद्या भास्करदर्शिताः
प्रतिष्ठाप्य यथाकामं वेद्यं तद् अनुचिन्तयम्
किम् अत्र ब्रह्मण्यम् ऋतं किं च वेद्यम् अनुत्तमम्
चिन्तये तत्र चागत्य गन्धर्वो माम् अपृच्छत
विश्वावसुस् ततो राजन् वेदान्तज्ञानकोविदः
चतुर्विंशतिकान् प्रश्नान् पृष्ट्वा वेदस्य पार्थिव
पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा
विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणम् एव च
ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस् तपा अतपास् तथा
सूर्यादः सूर्य इति च विद्याविद्ये तथैव च
वेद्यावेद्यं तथा राजन्न् अचलं चलम् एव च
अपूर्वम् अक्षयं क्षय्यम् एतत् प्रश्नम् अनुत्तमम्
अथोक्तश् च मया राजन् राजा गन्धर्वसत्तमः
पृष्टवान् अनुपूर्वेण प्रश्नम् उत्तमम् अर्थवत्
मुहूर्तं मृष्यतां तावद् यावद् एनं विचिन्तये
बाढम् इत्य् एव कृत्वा स तूष्णीं गन्धर्व आस्थितः
ततो ऽन्वचिन्तयम् अहं भूयो देवीं सरस्वतीम्
मनसा स च मे प्रश्नो दध्नो घृतम् इवोद्धृतम्
तत्रोपनिषदं चैव परिशेषं च पार्थिव
मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम्
चतुर्थी राजशार्दूल विद्यैषा सांपरायिकी
उदीरिता मया तुभ्यं पञ्चविंशे ऽधि धिष्ठिता
अथोक्तस् तु मया राजन् राजा विश्वावसुस् तदा
श्रूयतां यद् भवान् अस्मान् प्रश्नं संपृष्टवान् इह
विश्वाविश्वेति यद् इदं गन्धर्वेन्द्रानुपृच्छसि
विश्वाव्यक्तं परं विद्याद् भूतभव्यभयंकरम्
त्रिगुणं गुणकर्तृत्वाद् अविश्वो निष्कलस् तथा
अश्वस् तथैव मिथुनम् एवम् एवानुदृश्यते
अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम्
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा
ज्ञानं तु प्रकृतिं प्राहुर् ज्ञेयं निष्कलम् एव च
अज्ञश् च ज्ञश् च पुरुषस् तस्मान् निष्कल उच्यते
कस् तपा अतपाः प्रोक्तः को ऽसौ पुरुष उच्यते
तपाः प्रकृतिर् इत्य् आहुर् अतपा निष्कलः स्मृतः

12306041a
12306041c
12306042a
12306042c
12306043a
12306043c
12306044a
12306044c
12306045a
12306045c
12306046a
12306046c
12306047a
12306047c
12306048a
12306048c
12306049a
12306049c
12306050a
12306050c
12306051a
12306051c
12306052a
12306052c
12306053a
12306053c
12306054a
12306054c
12306055a
12306055c
12306056
12306056a
12306056c
12306057a
12306057c
12306058a
12306058c
12306059a
12306059c
12306060a
12306060c
12306061a
12306061c
12306062a
12306062c
12306063a
12306063c
12306064a
12306064c
12306065a
12306065c
12306066a
12306066c
12306067
12306067a
12306067c
12306068a
12306068c
12306069a
12306069c

तथैवावेद्यम् अव्यक्तं वेद्यः पुरुष उच्यते


चलाचलम् इति प्रोक्तं त्वया तद् अपि मे शृणु
चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः
अक्षेपसर्गयोःकर्ता निश्चलः पुरुषः स्मृतः
अजाव् उभाव् अप्रजौ च अक्षयौ चाप्य् उभाव् अपि
अजौ नित्याव् उभौ प्राहुर् अध्यात्मगतिनिश्चयाः
अक्षयत्वात् प्रजनने अजम् अत्राहुर् अव्ययम्
अक्षयं पुरुषं प्राहुः क्षयो ह्य् अस्य न विद्यते
गुणक्षयत्वात् प्रकृतिः कर्तृत्वाद् अक्षयं बुधाः
एषा ते ''न्वीक्षिकी विद्या चतुर्थी सांपरायिकी
विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि
एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः
जायन्ते च म्रियन्ते च यस्मिन्न् एते यतश् च्युताः
वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम
साङ्गोपाङ्गान् अपि यदि पञ्च वेदान् अधीयते
वेदवेद्यं न जानीते वेदभारवहो हि सः
यो घृतार्थी खरीक्षीरं मथेद् गन्धर्वसत्तम
विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम्
तथा वेद्यम् अवेद्यं च वेदविद्यो न विन्दति
स केवलं मूढमतिर् ज्ञानभारवहः स्मृतः
द्रष्टव्यौ नित्यम् एवैतौ तत्परेणान्तरात्मना
यथास्य जन्मनिधने न भवेतां पुनः पुनः
अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीम् इमाम्
परित्यज्य क्षयम् इह अक्षयं धर्मम् आस्थितः
यदा तु पश्यते ऽत्यन्तम् अहन्य् अहनि काश्यप
तदा स केवलीभूतः षड्विंशम् अनुपश्यति
अन्यश् च शश्वद् अव्यक्तस् तथान्यः पञ्चविंशकः
तस्य द्वाव् अनुपश्येत तम् एकम् इति साधवः
तेनैतन् नाभिजानन्ति पञ्चविंशकम् अच्युतम्
जन्ममृत्युभयाद् योगाः सांख्याश् च परमैषिणः
विश्वावसुर् उवाच
पञ्चविंशं यद् एतत् ते प्रोक्तं ब्राह्मणसत्तम
तथा तन् न तथा वेति तद् भवान् वक्तुम् अर्हति
जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम्
पराशरस्य विप्रर्षेर् वार्षगण्यस्य धीमतः
भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च
गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः
नारदस्यासुरेश् चैव पुलस्त्यस्य च धीमतः
सनत्कुमारस्य ततः शुक्रस्य च महात्मनः
कश्यपस्य पितुश् चैव पूर्वम् एव मया श्रुतम्
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः
दैवतेभ्यः पितृभ्यश् च दैत्येभ्यश् च ततस् ततः
प्राप्तम् एतन् मया कृत्स्नं वेद्यं नित्यं वदन्त्य् उत
तस्मात् तद् वै भवद्बुद्ध्या श्रोतुम् इच्छामि ब्राह्मण
भवान् प्रबर्हः शास्त्राणां प्रगल्भश् चातिबुद्धिमान्
न तवाविदितं किं चिद् भवाञ् श्रुतिनिधिः स्मृतः
कथ्यते देवलोके च पितृलोके च ब्राह्मण
ब्रह्मलोकगताश् चैव कथयन्ति महर्षयः
पतिश् च तपतां शश्वद् आदित्यस् तव भाषते
सांख्यज्ञानं त्वया ब्रह्मन्न् अवाप्तं कृत्स्नम् एव च
तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः
निःसंदिग्धं प्रबुद्धस् त्वं बुध्यमानश् चराचरम्
श्रोतुम् इच्छामि तज् ज्ञानं घृतं मण्डमयं यथा
याज्ञवल्क्य उवाच
कृत्स्नधारिणम् एव त्वां मन्ये गन्धर्वसत्तम
जिज्ञाससि च मां राजंस् तन् निबोध यथाश्रुतम्
अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः
न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम्
अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम्
सांख्ययोगाश् च तत्त्वज्ञा यथाश्रुतिनिदर्शनात्

12306070a
12306070c
12306070e
12306071a
12306071c
12306072a
12306072c
12306072e
12306073a
12306073c
12306074a
12306074c
12306075a
12306075c
12306076a
12306076c
12306076e
12306077a
12306077c
12306078a
12306078c
12306079a
12306079c
12306080
12306080a
Avat
12306080c
te
12306081
12306081a
12306081c
12306082a
12306082c
vai
12306083a
12306083c
12306084a
12306084c
12306085a
Nam
12306085c
12306086a
12306086c
astam
12306087a
12306087c
12306088a
12306088c
12306089a
12306089c
द्राः
12306090a
12306090c
नित्यम्
12306091
12306091a
12306091c
12306092a
12306092c
12306093a

पश्यंस् तथैवापश्यंश् च पश्यत्य् अन्यस् तथानघ


षड्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति
न तु पश्यति पश्यंस् तु यश् चैनम् अनुपश्यति
पञ्चविंशो ऽभिमन्येत नान्यो ऽस्ति परमो मम
न चतुर्विंशको ऽग्राह्यो मनुजैर् ज्ञानदर्शिभिः
मत्स्येवोदकम् अन्वेति प्रवर्तति प्रवर्तनात्
यथैव बुध्यते मत्स्यस् तथैषो ऽप्य् अनुबुध्यते
सस्नेहः सहवासाच् च साभिमानश् च नित्यशः
स निमज्जति कालस्य यदैकत्वं न बुध्यते
उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः
यदा तु मन्यते ऽन्यो ऽहम् अन्य एष इति द्विजः
तदा स केवलीभूतः षड्विंशम् अनुपश्यति
अन्यश् च राजन्न् अवरस् तथान्यः पञ्चविंशकः
तत्स्थत्वाद् अनुपश्यन्ति एक एवेति साधवः
तेनैतन् नाभिनन्दन्ति पञ्चविंशकम् अच्युतम्
जन्ममृत्युभयाद् भीता योगाः सांख्याश् च काश्यप
षड्विंशम् अनुपश्यन्ति शुचयस् तत्परायणाः
यदा स केवलीभूतः षड्विंशम् अनुपश्यति
तदा स सर्वविद् विद्वान् न पुनर्जन्म विन्दति
एवम् अप्रतिबुद्धश् च बुध्यमानश् च ते ऽनघ
बुद्धश् चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात्
पश्यापश्यं यो ऽनुपश्येत् क्षेमं तत्त्वं च काश्यप
केवलाकेवलं चाद्यं पञ्चविंशात् परं च यत्
विश्वावसुर् उवाच
तथ्यं शुभं चैतद् उक्तं त्वया भोः; सम्यक् क्षेम्यं देवताद्यं यथ्
स्वस्त्य् अक्षयं भवतश् चास्तु नित्यं; बुद्ध्या सदा बुद्धियुक्तं नमस्
याज्ञवल्क्य उवाच
एवम् उक्त्वा संप्रयातो दिवं स; विभ्राजन् वै श्रीमता दर्शनेन
तुष्टश् च तुष्ट्या परयाभिनन्द्य; प्रदक्षिणं मम कृत्वा महात्मा
ब्रह्मादीनां खेचराणां क्षितौ च; ये चाधस्तात् संवसन्ते नरेन्द्र
तत्रैव तद् दर्शनं दर्शयन् वै; सम्यक् क्षेम्यं ये पथं संश्रिता
सांख्याः सर्वे सांख्यधर्मे रताश् च; तद्वद् योगा योगधर्मे रताश् च
ये चाप्य् अन्ये मोक्षकामा मनुष्यास्; तेषाम् एतद् दर्शनं ज्ञानदृष्टम्
ज्ञानान् मोक्षो जायते पूरुषाणां; नास्त्य् अज्ञानाद् एवम् आहुर् नरेन्द्र
तस्माज् ज्ञानं तत्त्वतो ऽन्वेषितव्यं; येनात्मानं मोक्षयेज् जन्ममृत्योः
प्राप्य ज्ञानं ब्राह्मणात् क्षत्रियाद् वा; वैश्याच् छूद्राद् अपि नीचाद् अभीक्ष्
श्रद्धातव्यं श्रद्दधानेन नित्यं; न श्रद्धिनं जन्ममृत्यू विशेताम्
सर्वे वर्णा ब्राह्मणा ब्रह्मजाश् च; सर्वे नित्यं व्याहरन्ते च ब्रह्म
तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि; सर्वं विश्वं ब्रह्म चैतत् सम्
ब्रह्मास्यतो ब्राह्मणाः संप्रसूता; बाहुभ्यां वै क्षत्रियाः संप्रसूताः
नाभ्यां वैश्याः पादतश् चापि शूद्राः; सर्वे वर्णा नान्यथा वेदितव्याः
अज्ञानतः कर्मयोनिं भजन्ते; तां तां राजंस् ते यथा यान्त्य् अभावम्
तथा वर्णा ज्ञानहीनाः पतन्ते; घोराद् अज्ञानात् प्राकृतं योनिजालम्
तस्माज् ज्ञानं सर्वतो मार्गितव्यं; सर्वत्रस्थं चैतद् उक्तं मया ते
तस्थौ ब्रह्मा तस्थिवांश् चापरो यस्; तस्मै नित्यं मोक्षम् आहुर् द्विजेन्
यत् ते पृष्टं तन् मया चोपदिष्टं; याथातथ्यं तद् विशोको भवस्व
राजन् गच्छस्वैतदर्थस्य पारं; सम्यक् प्रोक्तं स्वस्ति ते ऽस्त्व् अत्र
भीष्म उवाच
स एवम् अनुशास्तस् तु याज्ञवल्क्येन धीमता
प्रीतिमान् अभवद् राजा मिथिलाधिपतिस् तदा
गते मुनिवरे तस्मिन् कृते चापि प्रदक्षिणे
दैवरातिर् नरपतिर् आसीनस् तत्र मोक्षवित्
गोकोटिं स्पर्शयाम् आस हिरण्यस्य तथैव च

12306093c
12306094a
12306094c
12306095a
12306095c
12306096a
12306096c
12306097a
12306097c
12306098a
12306098c
12306098e
12306099a
12306099c
12306099e
12306100a
12306100c
12306101a
12306101c
12306102a
12306102c
12306103a
12306103c
12306104a
12306104c
12306105a
12306105c
12306106a
12306106c
12306107a
12306107c
12306108a
12306108c
12307001
12307001a
12307001c
12307002a
12307002c
12307003
12307003a
12307003c
12307004a
12307004c
12307005a
12307005c
12307006a
12307006c
12307007a
12307007c
12307008a
12307008c
12307008e
12307009a
12307009c
12307009e
12307010a
12307010c
12307011a
12307011c
12307012a

रत्नाञ्जलिम् अथैकं च ब्राह्मणेभ्यो ददौ तदा


विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै
यतिधर्मम् उपासंश् चाप्य् अवसन् मिथिलाधिपः
सांख्यज्ञानम् अधीयानो योगशास्त्रं च कृत्स्नशः
धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन्
अनन्तम् इति कृत्वा स नित्यं केवलम् एव च
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च
जन्ममृत्यू च राजेन्द्र प्राकृतं तद् अचिन्तयत्
ब्रह्माव्यक्तस्य कर्मेदम् इति नित्यं नराधिप
पश्यन्ति योगाः सांख्याश् च स्वशास्त्रकृतलक्षणाः
इष्टानिष्टवियुक्तं हि तस्थौ ब्रह्म परात्परम्
नित्यं तम् आहुर् विद्वांसः शुचिस् तस्माच् छुचिर् भव
दीयते यच् च लभते दत्तं यच् चानुमन्यते
ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच् च ह
ददात्य् अव्यक्तम् एवैतत् प्रतिगृह्णाति तच् च वै
आत्मा ह्य् एवात्मनो ह्य् एकः को ऽन्यस् त्वत्तो ऽधिको भवेत्
एवं मन्यस्व सततम् अन्यथा मा विचिन्तय
यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः
तेन तीर्थानि यज्ञाश् च सेवितव्याविपश्चिता
न स्वाध्यायैस् तपोभिर् वा यज्ञैर् वा कुरुनन्दन
लभते ऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते
तथैव महतः स्थानम् आहंकारिकम् एव च
अहंकारात् परं चापि स्थानानि समवाप्नुयात्
ये त्व् अव्यक्तात् परं नित्यं जानते शास्त्रतत्पराः
जन्ममृत्युवियुक्तं च वियुक्तं सद् असच् च यत्
एतन् मयाप्तं जनकात् पुरस्तात्; तेनापि चाप्तं नृप याज्ञवल्क्यात्
ज्ञानं विशिष्टं न तथा हि यज्ञा; ज्ञानेन दुर्गं तरते न यज्ञैः
दुर्गं जन्म निधनं चापि राजन्; न भूतिकं ज्ञानविदो वदन्ति
यज्ञैस् तपोभिर् नियमैर् व्रतैश् च; दिवं समासाद्य पतन्ति भूमौ
तस्माद् उपासस्व परं महच् छुचि; शिवं विमोक्षं विमलं पवित्रम्
क्षेत्रज्ञवित् पार्थिव ज्ञानयज्ञम्; उपास्य वै तत्त्वम् ऋषिर् भविष्यसि
उपनिषदम् उपाकरोत् तदा वै; जनकनृपस्य पुरा हि याज्ञवल्क्यः
यद् उपगणितशाश्वताव्ययं तच्; छुभम् अमृतत्वम् अशोकम् ऋच्छतीति
युधिष्ठिर उवाच
ऐश्वर्यं वा महत् प्राप्य धनं वा भरतर्षभ
दीर्घम् आयुर् अवाप्याथ कथं मृत्युम् अतिक्रमेत्
तपसा वा सुमहता कर्मणा वा श्रुतेन वा
रसायनप्रयोगैर् वा कैर् नोपैति जरान्तकौ
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च
वैदेहो जनको राजा महर्षिं वेदवित्तमम्
पर्यपृच्छत् पञ्चशिखं छिन्नधर्मार्थसंशयम्
केन वृत्तेन भगवन्न् अतिक्रामेज् जरान्तकौ
तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा
एवम् उक्तः स वैदेहं प्रत्युवाच परोक्षवित्
निवृत्तिर् नैतयोर् अस्ति नानिवृत्तिः कथं चन
न ह्य् अहानि निवर्तन्ते न मासा न पुनः क्षपाः
सो ऽयं प्रपद्यते ऽध्वानं चिराय ध्रुवम् अध्रुवः
सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा
उह्यमानं निमज्जन्तम् अप्लवे कालसागरे
जरामृत्युमहाग्राहे न कश् चिद् अभिपद्यते
नैवास्य भविता कश् चिन् नासौ भवति कस्य चित्
पथि संगतम् एवेदं दारैर् अन्यैश् च बन्धुभिः
नायम् अत्यन्तसंवासो लब्धपूर्वो हि केन चित्
क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः
कालेन जाता जाता हि वायुनेवाभ्रसंचयाः
जरामृत्यू हि भूतानां खादितारौ वृकाव् इव
बलिनां दुर्बलानां च ह्रस्वानां महताम् अपि
एवंभूतेषु भूतेषु नित्यभूताध्रुवेषु च

12307012c
12307013a
12307013c
12307014a
12307014c
12308001
12308001a
12308001c
12308002a
12308002c
12308003
12308003a
12308003c
12308004a
12308004c
12308005a
12308005c
12308006a
12308006c
12308007a
12308007c
12308008a
12308008c
12308009a
12308009c
12308010a
12308010c
12308011a
12308011c
12308012a
12308012c
12308013a
12308013c
12308014a
12308014c
12308015a
12308015c
12308016a
12308016c
12308017a
12308017c
12308018a
12308018c
12308019a
12308019c
12308020a
12308020c
12308021a
12308021c
12308022a
12308022c
12308023a
12308023c
12308024a
12308024c
12308025a
12308025c
12308026a
12308026c
12308027a

कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत्


कुतो ऽहम् आगतः को ऽस्मि क्व गमिष्यामि कस्य वा
कस्मिन् स्थितः क्व भविता कस्मात् किम् अनुशोचसि
द्रष्टा स्वर्गस्य न ह्य् अस्ति तथैव नरकस्य च
आगमांस् त्व् अनतिक्रम्य दद्याच् चैव यजेत च
युधिष्ठिर उवाच
अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम
कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे
संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः
परं मोक्षस्य यच् चापि तन् मे ब्रूहि पितामह
भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
जनकस्य च संवादं सुलभायाश् च भारत
संन्यासफलिकः कश् चिद् बभूव नृपतिः पुरा
मैथिलो जनको नाम धर्मध्वज इति श्रुतः
स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः
इन्द्रियाणि समाधाय शशास वसुधाम् इमाम्
तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम्
लोकेषु स्पृहयन्त्य् अन्ये पुरुषाः पुरुषेश्वर
अथ धर्मयुगे तस्मिन् योगधर्मम् अनुष्ठिता
महीम् अनुचचारैका सुलभा नाम भिक्षुकी
तया जगद् इदं सर्वम् अटन्त्या मिथिलेश्वरः
तत्र तत्र श्रुतो मोक्षे कथ्यमानस् त्रिदण्डिभिः
सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया
दर्शने जातसंकल्पा जनकस्य बभूव ह
ततः सा विप्रहायाथ पूर्वरूपं हि योगतः
अबिभ्रद् अनवद्याङ्गी रूपम् अन्यद् अनुत्तमम्
चक्षुर् निमेषमात्रेण लघ्वस्त्रगतिगामिनी
विदेहानां पुरीं सुभ्रूर् जगाम कमलेक्षणा
सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम्
भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम्
राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस् तथा
केयं कस्य कुतो वेति बभूवागतविस्मयः
ततो ऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम्
पूजितां पादशौचेन वरान्नेनाप्य् अतर्पयत्
अथ भुक्तवती प्रीता राजानं मन्त्रिभिर् वृतम्
सर्वभाष्यविदां मध्ये चोदयाम् आस भिक्षुकी
सुलभा त्व् अस्य धर्मेषु मुक्तो नेति ससंशया
सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते
नेत्राभ्यां नेत्रयोर् अस्य रश्मीन् संयोज्य रश्मिभिः
सा स्म संचोदयिष्यन्तं योगबन्धैर् बबन्ध ह
जनको ऽप्य् उत्स्मयन् राजा भावम् अस्या विशेषयन्
प्रतिजग्राह भावेन भावम् अस्या नृपोत्तमः
तद् एकस्मिन्न् अधिष्ठाने संवादः श्रूयताम् अयम्
छत्रादिषु विमुक्तस्य मुक्तायाश् च त्रिदण्डके
भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि
कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः
श्रुते वयसि जातौ च सद्भावो नाधिगम्यते
एष्व् अर्थेषूत्तरं तस्मात् प्रवेद्यं सत्समागमे
छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः
स त्वां संमन्तुम् इच्छामि मानार्हासि मता हि मे
यस्माच् चैतन् मया प्राप्तं ज्ञानं वैशेषिकं पुरा
यस्य नान्यः प्रवक्तास्ति मोक्षे तम् अपि मे शृणु
पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः
भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः
सांख्यज्ञाने तथा योगे महीपालविधौ तथा
त्रिविधे मोक्षधर्मे ऽस्मिन् गताध्वा छिन्नसंशयः
स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन्
वार्षिकांश् चतुरो मासान् पुरा मयि सुखोषितः
तेनाहं सांख्यमुख्येन सुदृष्टार्थेन तत्त्वतः

12308027c
12308028a
12308028c
12308029a
12308029c
12308030a
12308030c
12308031a
12308031c
12308032a
12308032c
12308033a
12308033c
12308034a
12308034c
12308035a
12308035c
12308036a
12308036c
12308037a
12308037c
12308038a
12308038c
12308039a
12308039c
12308040a
12308040c
12308041a
12308041c
12308042a
12308042c
12308043a
12308043c
12308044a
12308044c
12308045a
12308045c
12308046a
12308046c
12308047a
12308047c
12308048a
12308048c
12308049a
12308049c
12308050a
12308050c
12308051a
12308051c
12308052a
12308052c
12308053a
12308053c
12308054a
12308054c
12308055a
12308055c
12308056a
12308056c
12308057a

श्रावितस् त्रिविधं मोक्षं न च राज्याद् विचालितः


सो ऽहं ताम् अखिलां वृत्तिं त्रिविधां मोक्षसंहिताम्
मुक्तरागश् चराम्य् एकः पदे परमके स्थितः
वैराग्यं पुनर् एतस्य मोक्षस्य परमो विधिः
ज्ञानाद् एव च वैराग्यं जायते येन मुच्यते
ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत्
महद् द्वंद्वप्रमोक्षाय सा सिद्धिर् या वयोतिगा
सेयं परमिका बुद्धिः प्राप्ता निर्द्वंद्वता मया
इहैव गतमोहेन चरता मुक्तसङ्गिना
यथा क्षेत्रं मृदूभूतम् अद्भिर् आप्लावितं तथा
जनयत्य् अङ्कुरं कर्म नृणां तद्वत् पुनर्भवम्
यथा चोत्तापितं बीजं कपाले यत्र तत्र वा
प्राप्याप्य् अङ्कुरहेतुत्वम् अबीजत्वान् न जायते
तद्वद् भगवता तेन शिखाप्रोक्तेन भिक्षुणा
ज्ञानं कृतम् अबीजं मे विषयेषु न जायते
नाभिषज्जति कस्मिंश् चिन् नानर्थे न परिग्रहे
नाभिरज्यति चैतेषु व्यर्थत्वाद् रागदोषयोः
यश् च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत्
सव्यं वास्या च यस् तक्षेत् समाव् एताव् उभौ मम
सुखी सो ऽहम् अवाप्तार्थः समलोष्टाश्मकाञ्चनः
मुक्तसङ्गः स्थितो राज्ये विशिष्टो ऽन्यैस् त्रिदण्डिभिः
मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर् महर्षिभिः
ज्ञानं लोकोत्तरं यच् च सर्वत्यागश् च कर्मणाम्
ज्ञाननिष्ठां वदन्त्य् एके मोक्षशास्त्रविदो जनाः
कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः
प्रहायोभयम् अप्य् एतज् ज्ञानं कर्म च केवलम्
तृतीयेयं समाख्याता निष्ठा तेन महात्मना
यमे च नियमे चैव द्वेषे कामे परिग्रहे
माने दम्भे तथा स्नेहे सदृशास् ते कुटुम्बिभिः
त्रिदण्डादिषु यद्य् अस्ति मोक्षो ज्ञानेन केन चित्
छत्रादिषु कथं न स्यात् तुल्यहेतौ परिग्रहे
येन येन हि यस्यार्थः कारणेनेह कस्य चित्
तत् तद् आलम्बते द्रव्यं सर्वः स्वे स्वे परिग्रहे
दोषदर्शी तु गार्हस्थ्ये यो व्रजत्य् आश्रमान्तरम्
उत्सृजन् परिगृह्णंश् च सो ऽपि सङ्गान् न मुच्यते
आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि
राजर्षिभिक्षुकाचार्या मुच्यन्ते केन हेतुना
अथ सत्याधिपत्ये ऽपि ज्ञानेनैवेह केवलम्
मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः
काषायधारणं मौण्ड्यं त्रिविष्टब्धः कमण्डलुः
लिङ्गान्य् अत्यर्थम् एतानि न मोक्षायेति मे मतिः
यदि सत्य् अपि लिङ्गे ऽस्मिञ् ज्ञानम् एवात्र कारणम्
निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम्
अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः
किं तद् एवार्थसामान्यं छत्रादिषु न लक्ष्यते
आकिंचन्ये न मोक्षो ऽस्ति कइंचन्ये नास्ति बन्धनम्
कइंचन्ये चेतरे चैव जन्तुर् ज्ञानेन मुच्यते
तस्माद् धर्मार्थकामेषु तथा राज्यपरिग्रहे
बन्धनायतनेष्व् एषु विद्ध्य् अबन्धे पदे स्थितम्
राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः
मोक्षाश्मनिशितेनेह छिन्नस् त्यागासिना मया
सो ऽहम् एवंगतो मुक्तो जातास्थस् त्वयि भिक्षुकि
अयथार्थो हि ते वर्णो वक्ष्यामि शृणु तन् मम
सौकुमार्यं तथा रूपं वपुर् अग्र्यं तथा वयः
तवैतानि समस्तानि नियमश् चेति संशयः
यच् चाप्य् अननुरूपं ते लिङ्गस्यास्य विचेष्टितम्
मुक्तो ऽयं स्यान् न वेत्य् अस्माद् धर्षितो मत्परिग्रहः
न च कामसमायुक्ते मुक्ते ऽप्य् अस्ति त्रिदण्डकम्
न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना
मत्पक्षसंश्रयाच् चायं शृणु यस् ते व्यतिक्रमः

12308057c
12308058a
12308058c
12308059a
12308059c
12308060a
12308060c
12308061a
12308061c
12308062a
12308062c
12308063a
12308063c
12308064a
12308064c
12308065a
12308065c
12308066a
12308066c
12308067a
12308067c
12308068a
12308068c
12308069a
12308069c
12308070a
12308070c
12308070e
12308071a
12308071c
12308072a
12308072c
12308073a
12308073c
12308074a
12308074c
12308075a
12308075c
12308076a
12308076c
12308077a
12308077c
12308078a
12308078c
12308079a
12308079c
12308080a
12308080c
12308081a
12308081c
12308082a
12308082c
12308083a
12308083c
12308084a
12308084c
12308085a
12308085c
12308086a
12308086c

आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम्


प्रवेशस् ते कृतः केन मम राष्ट्रे पुरे तथा
कस्य वा संनिसर्गात् त्वं प्रविष्टा हृदयं मम
वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियो ह्य् अहम्
नावयोर् एकयोगो ऽस्ति मा कृथा वर्णसंकरम्
वर्तसे मोक्षधर्मेषु गार्हस्थ्ये त्व् अहम् आश्रमे
अयं चापि सुकष्टस् ते द्वितीयो ''श्रमसंकरः
सगोत्रां वासगोत्रां वा न वेद त्वां न वेत्थ माम्
सगोत्रम् आविशन्त्यास् ते तृतीयो गोत्रसंकरः
अथ जीवति ते भर्ता प्रोषितो ऽप्य् अथ वा क्व चित्
अगम्या परभार्येति चतुर्थो धर्मसंकरः
सा त्वम् एतान्य् अकार्याणि कार्यापेक्षा व्यवस्यसि
अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः
अथ वापि स्वतन्त्रासि स्वदोषेणेह केन चित्
यदि किं चिच् छ्रुतं ते ऽस्ति सर्वं कृतम् अनर्थकम्
इदम् अन्यत् तृतीयं ते भावस्पर्शविघातकम्
दुष्टाया लक्ष्यते लिङ्गं प्रवक्तव्यं प्रकाशितम्
न मय्य् एवाभिसंधिस् ते जयैषिण्या जये कृतः
येयं मत्परिषत् कृत्स्ना जेतुम् इच्छसि ताम् अपि
तथा ह्य् एवं पुनश् च त्वं दृष्टिं स्वां प्रतिमुञ्चसि
मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च
सा स्वेनामर्षजेन त्वम् ऋद्धिमोहेन मोहिता
भूयः सृजसि योगास्त्रं विषामृतम् इवैकधा
इच्छतोर् हि द्वयोर् लाभः स्त्रीपुंसोर् अमृतोपमः
अलाभश् चाप्य् अरक्तस्य सो ऽत्र दोषो विषोपमः
मा स्प्राक्षीः साधु जानीष्व स्वशास्त्रम् अनुपालय
कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम
एतत् सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितुम्
सा यदि त्वं स्वकार्येण यद्य् अन्यस्य महीपतेः
तत्त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गूहितुम्
न राजानं मृषा गच्छेन् न द्विजातिं कथं चन
न स्त्रियं स्त्रीगुणोपेतां हन्युर् ह्य् एते मृषागताः
राज्ञां हि बलम् ऐश्वर्यं ब्रह्म ब्रह्मविदां बलम्
रूपयौवनसौभाग्यं स्त्रीणां बलम् अनुत्तमम्
अत एतैर् बलैर् एते बलिनः स्वार्थम् इच्छता
आर्जवेनाभिगन्तव्या विनाशाय ह्य् अनार्जवम्
सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिम् आत्मनः
कृत्यम् आगमने चैव वक्तुम् अर्हसि तत्त्वतः
इत्य् एतैर् असुखैर् वाक्यैर् अयुक्तैर् असमञ्जसैः
प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत
उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना
ततश् चारुतरं वाक्यं प्रचक्रामाथ भाषितुम्
नवभिर् नवभिश् चैव दोषैर् वाग्बुद्धिदूषणैः
अपेतम् उपपन्नार्थम् अष्टादशगुणान्वितम्
सौक्ष्म्यं संख्याक्रमौ चोभौ निर्णयः सप्रयोजनः
पञ्चैतान्य् अर्थजातानि वाक्यम् इत्य् उच्यते नृप
एषाम् एकैकशो ऽर्थानां सौक्ष्म्यादीनां सुलक्षणम्
शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः
ज्ञानं ज्ञेयेषु भिन्नेषु यथाभेदेन वर्तते
तत्रातिशयिनी बुद्धिस् तत् सौक्ष्म्यम् इति वर्तते
दोषाणां च गुणानां च प्रमाणं प्रविभागशः
कं चिद् अर्थम् अभिप्रेत्य सा संख्येत्य् उपधार्यताम्
इदं पूर्वम् इदं पश्चाद् वक्तव्यं यद् विवक्षितम्
क्रमयोगं तम् अप्य् आहुर् वाक्यं वाक्यविदो जनाः
धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः
इदं तद् इति वाक्यान्ते प्रोच्यते स विनिर्णयः
इच्छाद्वेषभवैर् दुःखैः प्रकर्षो यत्र जायते
तत्र या नृपते वृत्तिस् तत् प्रयोजनम् इष्यते
तान्य् एतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप
एकार्थसमवेतानि वाक्यं मम निशामय

12308087a
12308087c
12308088a
12308088c
12308089a
12308089c
12308090a
12308090c
12308091a
12308091c
12308092a
12308092c
12308093a
12308093c
12308094a
12308094c
12308095a
12308095c
12308096a
12308096c
12308097a
12308097c
12308098a
12308098c
12308099a
12308099c
12308100a
12308100c
12308100e
12308101a
12308101c
12308101e
12308102a
12308102c
12308103a
12308103c
12308104a
12308104c
12308105a
12308105c
12308106a
12308106c
12308107a
12308107c
12308108a
12308108c
12308109a
12308109c
12308110a
12308110c
12308111a
12308111c
12308112a
12308112c
12308113a
12308113c
12308114a
12308114c
12308115a
12308115c

उपेतार्थम् अभिन्नार्थं नापवृत्तं न चाधिकम्


नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव
न गुर्वक्षरसंबद्धं पराङ्मुखमुखं न च
नानृतं न त्रिवर्गेण विरुद्धं नाप्य् असंस्कृतम्
न न्यूनं कष्टशब्दं वा व्युत्क्रमाभिहितं न च
न शेषं नानुकल्पेन निष्कारणम् अहेतुकम्
कामात् क्रोधाद् भयाल् लोभाद् दैन्याद् आनार्यकात् तथा
ह्रीतो ऽनुक्रोशतो मानान् न वक्ष्यामि कथं चन
वक्ता श्रोता च वाक्यं च यदा त्व् अविकलं नृप
समम् एति विवक्षायां तदा सो ऽर्थः प्रकाशते
वक्तव्ये तु यदा वक्ता श्रोतारम् अवमन्यते
स्वार्थम् आह परार्थं वा तदा वाक्यं न रोहति
अथ यः स्वार्थम् उत्सृज्य परार्थं प्राह मानवः
विशङ्का जायते तस्मिन् वाक्यं तद् अपि दोषवत्
यस् तु वक्ता द्वयोर् अर्थम् अविरुद्धं प्रभाषते
श्रोतुश् चैवात्मनश् चैव स वक्ता नेतरो नृप
तद् अर्थवद् इदं वाक्यम् उपेतं वाक्यसंपदा
अविक्षिप्तमना राजन्न् एकाग्रः श्रोतुम् अर्हसि
कासि कस्य कुतो वेति त्वयाहम् अभिचोदिता
तत्रोत्तरम् इदं वाक्यं राजन्न् एकमनाः शृणु
यथा जतु च काष्ठं च पांसवश् चोदबिन्दुभिः
सुश्लिष्टानि तथा राजन् प्राणिनाम् इह संभवः
शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च
पृथगात्मा दशात्मानः संश्लिष्टा जतुकाष्ठवत्
न चैषां चोदना का चिद् अस्तीत्य् एष विनिश्चयः
एकैकस्येह विज्ञानं नास्त्य् आत्मनि तथा परे
न वेद चक्षुश् चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते
तथैव व्यभिचारेण न वर्तन्ते परस्परम्
संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः
बाह्यान् अन्यान् अपेक्षन्ते गुणांस् तान् अपि मे शृणु
रूपं चक्षुः प्रकाशश् च दर्शने हेतवस् त्रयः
यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः
ज्ञानज्ञेयान्तरे तस्मिन् मनो नामापरो गुणः
विचारयति येनायं निश्चये साध्वसाधुनी
द्वादशस् त्व् अपरस् तत्र बुद्धिर् नाम गुणः स्मृतः
येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति
अथ द्वादशके तस्मिन् सत्त्वं नामापरो गुणः
महासत्त्वो ऽल्पसत्त्वो वा जन्तुर् येनानुमीयते
क्षेत्रज्ञ इति चाप्य् अन्यो गुणस् तत्र चतुर्दशः
ममायम् इति येनायं मन्यते न च मन्यते
अथ पञ्चदशो राजन् गुणस् तत्रापरः स्मृतः
पृथक्कलासमूहस्य सामग्र्यं तद् इहोच्यते
गुणस् त्व् एवापरस् तत्र संघात इति षोडशः
आकृतिर् व्यक्तिर् इत्य् एतौ गुणौ यस्मिन् समाश्रितौ
सुखदुःखे जरामृत्यू लाभालाभौ प्रियाप्रिये
इति चैकोनविंशो ऽयं द्वंद्वयोग इति स्मृतः
ऊर्ध्वम् एकोनविंशत्याः कालो नामापरो गुणः
इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम्
विंशकश् चैष संघातो महाभूतानि पञ्च च
सदसद्भावयोगौ च गुणाव् अन्यौ प्रकाशकौ
इत्य् एवं विंशतिश् चैव गुणाः सप्त च ये स्मृताः
विधिः शुक्रं बलं चेति त्रय एते गुणाः परे
एकविंशश् च दश च कलाः संख्यानतः स्मृताः
समग्रा यत्र वर्तन्ते तच् छरीरम् इति स्मृतम्
अव्यक्तं प्रकृतिं त्व् आसां कलानां कश् चिद् इच्छति
व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति
अव्यक्तं यदि वा व्यक्तं द्वयीम् अथ चतुष्टयीम्
प्रकृतिं सर्वभूतानां पश्यन्त्य् अध्यात्मचिन्तकाः
सेयं प्रकृतिर् अव्यक्ता कलाभिर् व्यक्ततां गता
अहं च त्वं च राजेन्द्र ये चाप्य् अन्ये शरीरिणः

12308116a
12308116c
12308117a
12308117c
12308118a
12308118c
12308119a
12308119c
12308120a
12308120c
12308121a
12308121c
12308122a
12308122c
12308123a
12308123c
12308124a
12308124c
12308125a
12308125c
12308126a
12308126c
12308126e
12308127a
12308127c
12308127e
12308128a
12308128c
12308129a
12308129c
12308130a
12308130c
12308131a
12308131c
12308132a
12308132c
12308133a
12308133c
12308134a
12308134c
12308135a
12308135c
12308136a
12308136c
12308137a
12308137c
12308138a
12308138c
12308139a
12308139c
12308140a
12308140c
12308141a
12308141c
12308142a
12308142c
12308143a
12308143c
12308144a
12308144c

बिन्दुन्यासादयो ऽवस्थाः शुक्रशोणितसंभवाः


यासाम् एव निपातेन कललं नाम जायते
कललाद् अर्बुदोत्पत्तिः पेशी चाप्य् अर्बुदोद्भवा
पेश्यास् त्व् अङ्गाभिनिर्वृत्तिर् नखरोमाणि चाङ्गतः
संपूर्णे नवमे मासे जन्तोर् जातस्य मैथिल
जायते नामरूपत्वं स्त्री पुमान् वेति लिङ्गतः
जातमात्रं तु तद् रूपं दृष्ट्वा ताम्रनखाङ्गुलि
कौमाररूपम् आपन्नं रूपतो नोपलभ्यते
कौमाराद् यौवनं चापि स्थाविर्यं चापि यौवनात्
अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते
कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे
वर्तते सर्वभूतेषु सौक्ष्म्यात् तु न विभाव्यते
न चैषाम् अप्ययो राज&l लक्ष्यते प्रभवो न च
अवस्थायाम् अवस्थायां दीपस्येवार्चिषो गतिः
तस्याप्य् एवंप्रभावस्य सदश्वस्येव धावतः
अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः
कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः
संबन्धः को ऽस्ति भूतानां स्वैर् अप्य् अवयवैर् इह
यथादित्यान् मणेश् चैव वीरुद्भ्यश् चैव पावकः
भवत्य् एवं समुदयात् कलानाम् अपि जन्तवः
आत्मन्य् एवात्मनात्मानं यथा त्वम् अनुपश्यसि
एवम् एवात्मनात्मानम् अन्यस्मिन् किं न पश्यसि
यद्य् आत्मनि परस्मिंश् च समताम् अध्यवस्यसि
अथ मां कासि कस्येति किमर्थम् अनुपृच्छसि
इदं मे स्याद् इदं नेति द्वंद्वैर् मुक्तस्य मैथिल
कासि कस्य कुतो वेति वचने किं प्रयोजनम्
रिपौ मित्रे ऽथ मध्यस्थे विजये संधिविग्रहे
कृतवान् यो महीपाल किं तस्मिन् मुक्तलक्षणम्
त्रिवर्गे सप्तधा व्यक्तं यो न वेदेह कर्मसु
सङ्गवान् यस् त्रिवर्गे च किं तस्मिन् मुक्तलक्षणम्
प्रिये चैवाप्रिये चैव दुर्बले बलवत्य् अपि
यस्य नास्ति समं चक्षुः किं तस्मिन् मुक्तलक्षणम्
तद् अमुक्तस्य ते मोक्षे यो ऽभिमानो भवेन् नृप
सुहृद्भिः स निवार्यस् ते विचित्तस्येव भेषजैः
तानि तान्य् अनुसंदृश्य सङ्गस्थानान्य् अरिंदम
आत्मनात्मनि संपश्येत् किं तस्मिन् मुक्तलक्षणम्
इमान्य् अन्यानि सूक्ष्माणि मोक्षम् आश्रित्य कानि चित्
चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु
य इमां पृथिवीं कृत्स्नाम् एकच्छत्रां प्रशास्ति ह
एकम् एव स वै राजा पुरम् अध्यावसत्य् उत
तत्पुरे चैकम् एवास्य गृहं यद् अधितिष्ठति
गृहे शयनम् अप्य् एकं निशायां यत्र लीयते
शय्यार्धं तस्य चाप्य् अत्र स्त्रीपूर्वम् अधितिष्ठति
तद् अनेन प्रसङ्गेन फलेनैवेह युज्यते
एवम् एवोपभोगेषु भोजनाच्छादनेषु च
गुणेषु परिमेयेषु निग्रहानुग्रहौ प्रति
परतन्त्रः सदा राजा स्वल्पे सो ऽपि प्रसज्जते
संधिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता
स्त्रीषु क्रीडाविहारेषु नित्यम् अस्यास्वतन्त्रता
मन्त्रे चामात्यसमितौ कुत एव स्वतन्त्रता
यदा त्व् आज्ञापयत्य् अन्यांस् तदास्योक्ता स्वतन्त्रता
अवशः कार्यते तत्र तस्मिंस् तस्मिन् गुणे स्थितः
स्वप्तुकामो न लभते स्वप्तुं कार्यार्थिभिर् जनैः
शयने चाप्य् अनुज्ञातः सुप्त उत्थाप्यते ऽवशः
स्नाह्य् आलभ पिब प्राश जुहुध्य् अग्नीन् यजेति च
वदस्व शृणु चापीति विवशः कार्यते परैः
अभिगम्याभिगम्यैनं याचन्ते सततं नराः
न चाप्य् उत्सहते दातुं वित्तरक्षी महाजनात्
दाने कोशक्षयो ह्य् अस्य वैरं चाप्य् अप्रयच्छतः
क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः

12308145a
12308145c
12308146a
12308146c
12308147a
12308147c
12308148a
12308148c
12308149a
12308149c
12308150a
12308150c
12308151a
12308151c
12308152a
12308152c
12308153a
12308153c
12308154a
12308154c
12308155a
12308155c
12308156a
12308156c
12308157a
12308157c
12308158a
12308158c
12308159a
12308159c
12308160a
12308160c
12308161a
12308161c
12308162a
12308162c
12308163a
12308163c
12308164a
12308164c
12308165a
12308165c
12308166a
12308166c
12308167a
12308167c
12308168a
12308168c
12308169a
12308169c
12308170a
12308170c
12308171a
12308171c
12308172a
12308172c
12308173a
12308173c
12308174a
12308174c

प्राज्ञाञ् शूरांस् तथैवाढ्यान् एकस्थाने ऽपि शङ्कते


भयम् अप्य् अभये राज्ञो यैश् च नित्यम् उपास्यते
यदा चैते प्रदुष्यन्ति राजन् ये कीर्तिता मया
तदैवास्य भयं तेभ्यो जायते पश्य यादृशम्
सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही
निग्रहानुग्रहौ कुर्वंस् तुल्यो जनक राजभिः
पुत्रा दारास् तथैवात्मा कोशो मित्राणि संचयः
परैः साधारणा ह्य् एते तैस् तैर् एवास्य हेतुभिः
हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः
लोकसाधारणेष्व् एषु मिथ्याज्ञानेन तप्यते
अमुक्तो मानसैर् दुःखैर् इच्छाद्वेषप्रियोद्भवैः
शिरोरोगादिभी रोगैस् तथैव विनिपातिभिः
द्वंद्वैस् तैस् तैर् उपहतः सर्वतः परिशङ्कितः
बहुप्रत्यर्थिकं राज्यम् उपास्ते गणयन् निशाः
तद् अल्पसुखम् अत्यर्थं बहुदुःखम् असारवत्
को राज्यम् अभिपद्येत प्राप्य चोपशमं लभेत्
ममेदम् इति यच् चेदं पुरं राष्ट्रं च मन्यसे
बलं कोशम् अमात्यांश् च कस्यैतानि न वा नृप
मित्रामात्यं पुरं राष्ट्रं दण्डः कोशो महीपतिः
सप्ताङ्गश् चक्रसंघातो राज्यम् इत्य् उच्यते नृप
सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः
अन्योन्यगुणयुक्तस्य कः केन गुणतो ऽधिकः
तेषु तेषु हि कालेषु तत् तद् अङ्गं विशिष्यते
येन यत् सिध्यते कार्यं तत् प्राधान्याय कल्पते
सप्ताङ्गश् चापि संघातस् त्रयश् चान्ये नृपोत्तम
संभूय दशवर्गो ऽयं भुङ्क्ते राज्यं हि राजवत्
यश् च राजा महोत्साहः क्षत्रधर्मरतो भवेत्
स तुष्येद् दशभागेन ततस् त्व् अन्यो दशावरैः
नास्त्य् असाधारणो राजा नास्ति राज्यम् अराजकम्
राज्ये ऽसति कुतो धर्मो धर्मे ऽसति कुतः परम्
यो ऽप्य् अत्र परमो धर्मः पवित्रं राजराज्ययोः
पृथिवी दक्षिणा यस्य सो ऽश्वमेधो न विद्यते
साहम् एतानि कर्माणि राज्यदुःखानि मैथिल
समर्था शतशो वक्तुम् अथ वापि सहस्रशः
स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे
न माम् एवंविधां मुक्ताम् ईदृशं वक्तुम् अर्हसि
ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच् छ्रुतः
सोपायः सोपनिषदः सोपासङ्गः सनिश्चयः
तस्य ते मुक्तसङ्गस्य पाशान् आक्रम्य तिष्ठतः
छत्रादिषु विशेषेषु कथं सङ्गः पुनर् नृप
श्रुतं ते न श्रुतं मन्ये मिथ्या वापि श्रुतं श्रुतम्
अथ वा श्रुतसंकाशं श्रुतम् अन्यच् छ्रुतं त्वया
अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसि
अभिषङ्गावरोधाभ्यां बद्धस् त्वं प्राकृतो मया
सत्त्वेनानुप्रवेशो हि यो ऽयं त्वयि कृतो मया
किं तवापकृतं तत्र यदि मुक्तो ऽसि सर्वतः
नियमो ह्य् एष धर्मेषु यतीनां शून्यवासिता
शून्यम् आवासयन्त्या च मया किं कस्य दूषितम्
न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ
न गात्रावयवैर् अन्यैः स्पृशामि त्वा नराधिप
कुले महति जातेन ह्रीमता दीर्घदर्शिना
नैतत् सदसि वक्तव्यं सद् वासद् वा मिथः कृतम्
ब्राह्मणा गुरवश् चेमे तथामात्या गुरूत्तमाः
त्वं चाथ गुरुर् अप्य् एषाम् एवम् अन्योन्यगौरवम्
तद् एवम् अनुसंदृश्य वाच्यावाच्यं परीक्षता
स्त्रीपुंसोः समवायो ऽयं त्वया वाच्यो न संसदि
यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम्
तिष्ठत्य् अस्पृशती तद्वत् त्वयि वत्स्यामि मैथिल
यदि वाप्य् अस्पृशन्त्या मे स्पर्शं जानासि कं चन
ज्ञानं कृतम् अबीजं ते कथं तेनेह भिक्षुणा

12308175a
12308175c
12308176a
12308176c
12308177a
12308177c
12308178a
12308178c
12308179a
12308179c
12308180a
12308180c
12308181a
12308181c
12308182a
12308182c
12308183a
12308183c
12308184a
12308184c
12308185a
12308185c
12308186a
12308186c
12308187a
12308187c
12308188a
12308188c
12308189a
12308189c
12308190a
12308190c
12308191a
12308191c
12309001
12309001a
12309001c
12309002
12309002a
12309002c
12309003a
12309003c
12309004a
12309004c
12309005a
12309005c
12309006a
12309006c
12309007a
12309007c
12309008a
12309008c
12309009a
12309009c
12309010a
12309010c
12309011a
12309011c
12309012a
12309012c

स गार्हस्थ्याच् च्युतश् च त्वं मोक्षं नावाप्य दुर्विदम्


उभयोर् अन्तराले च वर्तसे मोक्षवातिकः
न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः
भावाभावसमायोगे जायते वर्णसंकरः
वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः
नान्यद् अन्यद् इति ज्ञात्वा नान्यद् अन्यत् प्रवर्तते
पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिकाः
आश्रिताश्रययोगेन पृथक्त्वेनाश्रया वयम्
न तु कुण्डे पयोभावः पयश् चापि न मक्षिकाः
स्वयम् एवाश्रयन्त्य् एते भावा न तु पराश्रयम्
पृथक्त्वाद् आश्रमाणां च वर्णान्यत्वे तथैव च
परस्परपृथक्त्वाच् च कथं ते वर्णसंकरः
नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा
तव राजन् सवर्णास्मि शुद्धयोनिर् अविप्लुता
प्रधानो नाम राजर्षिर् व्यक्तं ते श्रोत्रम् आगतः
कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम्
द्रोणश् च शतशृङ्गश् च वक्रद्वारश् च पर्वतः
मम सत्रेषु पूर्वेषां चिता मघवता सह
साहं तस्मिन् कुले जाता भर्तर्य् असति मद्विधे
विनीता मोक्षधर्मेषु चराम्य् एका मुनिव्रतम्
नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी
न धर्मसंकरकरी स्वधर्मे ऽस्मि धृतव्रता
नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्यप्रवादिनी
नासमीक्ष्यागता चाहं त्वत्सकाशं जनाधिप
मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी
तव मोक्षस्य चाप्य् अस्य जिज्ञासार्थम् इहागता
न वर्गस्था ब्रवीम्य् एतत् स्वपक्षपरपक्षयोः
मुक्तो न मुच्यते यश् च शान्तो यश् च न शाम्यति
यथा शून्ये पुरागारे भिक्षुर् एकां निशां वसेत्
तथा हि त्वच्छरीरे ऽस्मिन्न् इमां वत्स्यामि शर्वरीम्
साहम् आसनदानेन वागातिथ्येन चार्चिता
सुप्ता सुशरणा प्रीता श्वो गमिष्यामि मैथिल
इत्य् एतानि स वाक्यानि हेतुमन्त्य् अर्थवन्ति च
श्रुत्वा नाधिजगौ राजा किं चिद् अन्यद् अतः परम्
युधिष्ठिर उवाच
कथं निर्वेदम् आपन्नः शुको वैयासकिः पुरा
एतद् इच्छामि कौरव्य श्रोतुं कौतूहलं हि मे
भीष्म उवाच
प्राकृतेन सुवृत्तेन चरन्तम् अकुतोभयम्
अध्याप्य कृत्स्नं स्वाध्यायम् अन्वशाद् वै पिता सुतम्
धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ
क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः
सत्यम् आर्जवम् अक्रोधम् अनसूयां दमं तपः
अहिंसां चानृशंस्यं च विधिवत् परिपालय
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वम् अनार्जवम्
देवतातिथिशेषेण यात्रां प्राणस्य संश्रय
फेनपात्रोपमे देहे जीवे शकुनिवत् स्थिते
अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु
अन्तरं लिप्समानेषु बालस् त्वं नावबुध्यसे
गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि
जीविते शिष्यमाणे च किम् उत्थाय न धावसि
ऐहलौकिकम् ईहन्ते मांसशोणितवर्धनम्
पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः
धर्माय ये ऽभ्यसूयन्ति बुद्धिमोहान्विता नराः
अपथा गच्छतां तेषाम् अनुयातापि पीड्यते
ये तु तुष्टाः सुनियताः सत्यागमपरायणाः
धर्म्यं पन्थानम् आरूढास् तान् उपास्स्व च पृच्छ च
उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम्
नियच्छ परया बुद्ध्या चित्तम् उत्पथगामि वै

12309013a अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः


12309013c सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः
12309014a धर्मनिःश्रेणिम् आस्थाय किं चित् किं चित् समारुह
12309014c कोशकारवद् आत्मानं वेष्टयन् नावबुध्यसे
12309015a नास्तिकं भिन्नमर्यादं कूलपातम् इवास्थिरम्
12309015c वामतः कुरु विस्रब्धो नरं वेणुम् इवोद्धतम्
12309016a कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजलां नदीम्
12309016c नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर
12309017a मृत्युनाभ्याहते लोके जरया परिपीडिते
12309017c अमोघासु पतन्तीषु धर्मयानेन संतर
12309018a तिष्ठन्तं च शयानं च मृत्युर् अन्वेषते यदा
12309018c निर्वृतिं लभसे कस्माद् अकस्मान् मृत्युनाशितः
12309019a संचिन्वानकम् एवैनं कामानाम् अवितृप्तकम्
12309019c वृकीवोरणम् आसाद्य मृत्युर् आदाय गच्छति
12309020a क्रमशः संचितशिखो धर्मबुद्धिमयो महान्
12309020c अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम्
12309021a संपतन् देहजालानि कदा चिद् इह मानुषे
12309021c ब्राह्मण्यं लभते जन्तुस् तत् पुत्र परिपालय
12309022a ब्राह्मणस्य हि देहो ऽयं न कामार्थाय जायते
12309022c इह क्लेशाय तपसे प्रेत्य त्व् अनुपमं सुखम्
12309023a ब्राह्मण्यं बहुभिर् अवाप्यते तपोभिस्; तल् लब्ध्वा न परिपणेन हेडित्
अव्यम्
12309023c स्वाध्याये तपसि दमे च नित्ययुक्तः; क्षेमार्थी कुशलपरः सदा यतस्
व
12309024a अव्यक्तप्रकृतिर् अयं कलाशरीरः; सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा
12309024c ऋत्वास्यः समबलशुक्लकृष्णनेत्रो; मांसाङ्गो द्रवति वयोहयो नराणाम्
12309025a तं दृष्ट्वा प्रसृतम् अजस्रम् उग्रवेगं; गच्छन्तं सततम् इहाव्यपेक्षम्
आणम्
12309025c चक्षुस् ते यदि न परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निश
म्य
12309026a ये ऽमी तु प्रचलितधर्मकामवृत्ताः; क्रोशन्तः सततम् अनिष्टसंप्रयोग्
AH
12309026c क्लिश्यन्ते परिगतवेदनाशरीरा; बह्वीभिः सुभृशम् अधर्मवासनाभिः
12309027a राजा धर्मपरः सदा शुभगोप्ता; समीक्ष्य सुकृतिनां दधाति लोकान्
12309027c बहुविधम् अपि चरतः प्रदिशति; सुखम् अनुपगतं निरवद्यम्
12309028a श्वानो भीषणायोमुखानि वयांसि; वडगृध्रकुलपक्षिणां च संघाः
12309028c नरां कदने रुधिरपा guruvacana;nudam उपरतं विशसन्ति
12309029a मर्यादा नियताः स्वयंभुवा य इहेमाः; प्रभिनत्ति दशगुणा मनोनुगत्व्
आत्
12309029c निवसति भृशम् असुखं pitRviSaya;vipinam अवगाह्य स पापः
12309030a यो लुब्धः सुभृशं प्रियानृतश् च मनुष्यः; सततनिकृतिवञ्चनारतिः s
यात्
12309030c उपनिधिभिर् असुखकृत् स परमनिरयगो; भृशम् असुखम् अनुभवति दु
ष्कृतकर्मा
12309031a उष्णां वैतरणीं महानदीम्; अवगाढो ऽसिपत्रवनभिन्नगात्रः
12309031c परशुवनशयो निपतितो; वसति च महानिरये भृशार्तः
12309032a महापदानि कत्थसे न चाप्य् अवेक्षसे परम्
12309032c चिरस्य मृत्युकारिकाम् अनागतां न बुध्यसे
12309033a प्रयास्यतां किम् आस्यते समुत्थितं महद् भयम्
12309033c अतिप्रमाथि दारुणं सुखस्य संविधीयताम्
12309034a पुरा मृतः प्रणीयसे यमस्य मृत्युशासनात्
12309034c तद् अन्तिकाय दारुणैः प्रयत्नम् आर्जवे कुरु
12309035a पुरा समूलबान्धवं प्रभुर् हरत्य् अदुःखवित्
12309035c तवेह जीवितं यमो न चास्ति तस्य वारकः
12309036a पुरा विवाति मारुतो यमस्य यः पुरःसरः
12309036c पुरैक एव नीयसे कुरुष्व सांपरायिकम्
12309037a पुरा सहिक्क एव ते प्रवाति मारुतो ऽन्तकः
12309037c पुरा च विभ्रमन्ति ते दिशो महाभयागमे
12309038a स्मृतिश् च संनिरुध्यते पुरा तवेह पुत्रक
12309038c समाकुलस्य गच्छतः समाधिम् उत्तमं कुरु

12309039a
12309039c
12309040a
12309040c
12309041a
12309041c
12309042a
12309042c
12309043a
12309043c
12309044a
12309044c
12309045a
12309045c
12309046a
12309046c
12309047a
12309047c
12309048a
12309048c
12309049a
12309049c
12309050a
12309050c
12309051a
12309051c
12309052a
12309052c
12309053a
12309053c
12309054a
12309054c
12309055a
12309055c
12309056a
12309056c
12309057a
12309057c
12309058a
12309058c
12309059a
12309059c
12309060a
12309060c
12309061a
12309061c
12309062a
12309062c
12309063a
12309063c
12309064a
12309064c
12309065a
12309065c
12309066a
12309066c
12309067a
12309067c
12309068a
12309068c

कृताकृते शुभाशुभे प्रमादकर्मविप्लुते


स्मरन् पुरा न तप्यसे निधत्स्व केवलं निधिम्
पुरा जरा कलेवरं विजर्जरीकरोति ते
बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम्
पुरा शरीरम् अन्तको भिनत्ति रोगसायकैः
प्रसह्य जीवितक्षये तपो महत् समाचर
पुरा वृका भयंकरा मनुष्यदेहगोचराः
अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने
पुरान्धकारम् एकको ऽनुपश्यसि त्वरस्व वै
पुरा हिरण्मयान् नगान् निरीक्षसे ऽद्रिमूर्धनि
पुरा कुसंगतानि ते सुहृन्मुखाश् च शत्रवः
विचालयन्ति दर्शनाद् घटस्व पुत्र यत् परम्
धनस्य यस्य राजतो भयं न चास्ति चौरतः
मृतं च यन् न मुञ्चति समर्जयस्व तद् धनम्
न तत्र संविभज्यते स्वकर्मभिः परस्परम्
यद् एव यस्य यौतकं तद् एव तत्र सो ऽश्नुते
परत्र येन जीव्यते तद् एव पुत्र दीयताम्
धनं यद् अक्षयं ध्रुवं समर्जयस्व तत् स्वयम्
न यावद् एव पच्यते महाजनस्य यावकम्
अपक्व एव यावके पुरा प्रणीयसे त्वर
न मातृपितृबान्धवा न संस्तुतः प्रियो जनः
अनुव्रजन्ति संकटे व्रजन्तम् एकपातिनम्
यद् एव कर्म केवलं स्वयं कृतं शुभाशुभम्
तद् एव तस्य यौतकं भवत्य् अमुत्र गच्छतः
हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः
न तस्य देहसंक्षये भवन्ति कार्यसाधकाः
परत्रगामिकस्य ते कृताकृतस्य कर्मणः
न साक्षिर् आत्मना समो नृणाम् इहास्ति कश् चन
मनुष्यदेहशून्यकं भवत्य् अमुत्र गच्छतः
प्रपश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वतः
इहाग्निसूर्यवायवः शरीरम् आश्रितास् त्रयः
त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः
यथानिशेषु सर्वतःस्पृशत्सु सर्वदारिषु
प्रकाशगूढवृत्तिषु स्वधर्मम् एव पालय
अनेकपारिपन्थिके विरूपरौद्ररक्षिते
स्वम् एव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति
न तत्र संविभज्यते स्वकर्मणा परस्परम्
यथाकृतं स्वकर्मजं तद् एव भुज्यते फलम्
यथाप्सरोगणाः फलं सुखं महर्षिभिः सह
तथाप्नुवन्ति कर्मतो विमानकामगामिनः
यथेह यत् कृतं शुभं विपाप्मभिः कृतात्मभिः
तद् आप्नुवन्ति मानवास् तथा विशुद्धयोनयः
प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः
व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः
सहस्रशो ऽप्य् अनेकशः प्रवक्तुम् उत्सहामहे
अबुद्धिमोहनं पुनः प्रभुर् विना न यावकम्
गता द्विरष्टवर्षता ध्रुवो ऽसि पञ्चविंशकः
कुरुष्व धर्मसंचयं वयो हि ते ऽतिवर्तते
पुरा करोति सो ऽन्तकः प्रमादगोमुखं दमम्
यथागृहीतम् उत्थितं त्वरस्व धर्मपालने
यदा त्वम् एव पृष्ठतस् त्वम् अग्रतो गमिष्यसि
तथा गतिं गमिष्यतः किम् आत्मना परेण वा
यद् एकपातिनां सतां भवत्य् अमुत्र गच्छताम्
भयेषु सांपरायिकं निधत्स्व तं महानिधिम्
सकूलमूलबान्धवं प्रभुर् हरत्य् असङ्गवान्
न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम्
इदं निदर्शनं मया तवेह पुत्र संमतम्
स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत्
दधाति यः स्वकर्मणा धनानि यस्य कस्य चित्
अबुद्धिमोहजैर् गुणैः शतैक एव युज्यते

12309069a
12309069c
12309070a
12309070c
12309071a
12309071c
12309072a
12309072c
12309073a
12309073c
12309074a
12309074c
12309075a
12309075c
12309076a
12309076c
12309077a
12309077c
12309078a
12309078c
12309079a
12309079c
12309080a
12309080c
12309081a
12309081c
12309082a
12309082c
12309083a
12309083c
12309084a
12309084c
12309085a
12309085c
12309086a
12309086c
12309087a
12309087c
12309088a
12309088c
12309089a
12309089c
12309090a
12309090c
12309091a
12309091c
12309092a
12309092c
12310001
12310001a
12310001c
12310002a
12310002c
12310003a
12310003c
12310004a
12310004c
12310005a
12310005c
12310006

श्रुतं समर्थम् अस्तु ते प्रकुर्वतः शुभाः क्रियाः


तद् एव तत्र दर्शनं कृतज्ञम् अर्थसंहितम्
निबन्धनी रज्जुर् एषा या ग्रामे वसतो रतिः
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः
किं ते धनेन किं बन्धुभिस् ते; किं ते पुत्रैः पुत्रक यो मरिष्यसि
आत्मानम् अन्विच्छ गुहां प्रविष्टं; पितामहास् ते क्व गताश् च सर्वे
श्वःकार्यम् अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्
को हि तद् वेद कस्याद्य मृत्युसेना निवेक्ष्यते
अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः
अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस् तथा
नास्तिकान् निरनुक्रोशान् नरान् पापमतौ स्थितान्
वामतः कुरु विश्रब्धं परं प्रेप्सुर् अतन्द्रितः
एवम् अभ्याहते लोके कालेनोपनिपीडिते
सुमहद् धैर्यम् आलम्ब्य धर्मं सर्वात्मना कुरु
अथेमं दर्शनोपायं सम्यग् यो वेत्ति मानवः
सम्यक् स धर्मं कृत्वेह परत्र सुखम् एधते
न देहभेदे मरणं विजानतां; न च प्रणाशः स्वनुपालिते पथि
धर्मं हि यो वर्धयते स पण्डितो; य एव धर्माच् च्यवते स मुह्यति
प्रयुक्तयोः कर्मपथि स्वकर्मणोः; फलं प्रयोक्ता लभते यथाविधि
निहीनकर्मा निरयं प्रपद्यते; त्रिविष्टपं गच्छति धर्मपारगः
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम्
तथात्मानं समादध्याद् भ्रश्येत न पुनर् यथा
यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी
तम् आहुः पुण्यकर्माणम् अशोच्यं मित्रबान्धवैः
यस्य नोपहता बुद्धिर् निश्चयेष्व् अवलम्बते
स्वर्गे कृतावकाशस्य तस्य नास्ति महद् भयम्
तपोवनेषु ये जातास् तत्रैव निधनं गताः
तेषाम् अल्पतरो धर्मः कामभोगम् अजानताम्
यस् तु भोगान् परित्यज्य शरीरेण तपश् चरेत्
न तेन किं चिन् न प्राप्तं तन् मे बहुमतं फलम्
मातापितृसहस्राणि पुत्रदारशतानि च
अनागतान्य् अतीतानि कस्य ते कस्य वा वयम्
न तेषां भवता कार्यं न कार्यं तव तैर् अपि
स्वकृतैस् तानि यातानि भवांश् चैव गमिष्यति
इह लोके हि धनिनः परो ऽपि स्वजनायते
स्वजनस् तु दरिद्राणां जीवताम् एव नश्यति
संचिनोत्य् अशुभं कर्म कलत्रापेक्षया नरः
ततः क्लेशम् अवाप्नोति परत्रेह तथैव च
पश्य त्वं छिद्रभूतं हि जीवलोकं स्वकर्मणा
तत् कुरुष्व तथा पुत्र कृत्स्नं यत् समुदाहृतम्
तद् एतत् संप्रदृश्यैव कर्मभूमिं प्रविश्य ताम्
शुभान्य् आचरितव्यानि परलोकम् अभीप्सता
मासर्तुसंज्ञापरिवर्तकेन; सूर्याग्निना रात्रिदिवेन्धनेन
स्वकर्मनिष्ठाफलसाक्षिकेण; भूतानि कालः पचति प्रसह्य
धनेन किं यन् न ददाति नाश्नुते; बलेन किं येन रिपून् न बाधते
श्रुतेन किं येन न धर्मम् आचरेत्; किम् आत्मना यो न जितेन्द्रियो वशी
इदं द्वैपायनवचो हितम् उक्तं निशम्य तु
शुको गतः परित्यज्य पितरं मोक्षदेशिकम्
युधिष्ठिर उवाच
कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः
सिद्धिं च परमां प्राप्तस् तन् मे ब्रूहि पितामह
कस्यां चोत्पादयाम् आस शुकं व्यासस् तपोधनः
न ह्य् अस्य जननीं विद्म जन्म चाग्र्यं महात्मनः
कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः
यथा नान्यस्य लोके ऽस्मिन् द्वितीयस्येह कस्य चित्
एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण महाद्युते
न हि मे तृप्तिर् अस्तीह शृण्वतो ऽमृतम् उत्तमम्
माहात्म्यम् आत्मयोगं च विज्ञानं च शुकस्य ह
यथावद् आनुपूर्व्येण तन् मे ब्रूहि पितामह
भीष्म उवाच

12310006a
12310006c
12310007a
12310007c
12310008a
12310008c
12310009a
12310009c
12310010a
12310010c
12310011a
12310011c
12310012a
12310012c
12310013a
12310013c
12310014a
12310014c
12310015a
12310015c
12310016a
12310016c
12310017a
12310017c
12310018a
12310018c
12310019a
12310019c
12310020a
12310020c
12310021a
12310021c
12310022a
12310022c
12310023a
12310023c
12310024a
12310024c
12310025a
12310025c
12310026a
12310026c
12310027a
12310027c
12310028a
12310028c
12310029a
12310029c
12311001
12311001a
12311001c
12311002a
12311002c
12311003a
12311003c
12311004a
12311004c
12311005a
12311005c
12311006a

न हायनैर् न पलितैर् न वित्तेन न बन्धुभिः


ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान्
तपोमूलम् इदं सर्वं यन् मां पृच्छसि पाण्डव
तद् इन्द्रियाणि संयम्य तपो भवति नान्यथा
इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य् असंशयम्
संनियम्य तु तान्य् एव सिद्धिं प्राप्नोति मानवः
अश्वमेधसहस्रस्य वाजपेयशतस्य च
योगस्य कलया तात न तुल्यं विद्यते फलम्
अत्र ते वर्तयिष्यामि जन्मयोगफलं यथा
शुकस्याग्र्यां गतिं चैव दुर्विदाम् अकृतात्मभिः
मेरुशृङ्गे किल पुरा कर्णिकारवनायुते
विजहार महादेवो भीमैर् भूतगणैर् वृतः
शैलराजसुता चैव देवी तत्राभवत् पुरा
तत्र दिव्यं तपस् तेपे कृष्णद्वैपायनः प्रभुः
योगेनात्मानम् आविश्य योगधर्मपरायणः
धारयन् स तपस् तेपे पुत्रार्थं कुरुसत्तम
अग्नेर् भूमेर् अपां वायोर् अन्तरिक्षस्य चाभिभो
वीर्येण संमितः पुत्रो मम भूयाद् इति स्म ह
संकल्पेनाथ सो ऽनेन दुष्प्रापेणाकृतात्मभिः
वरयाम् आस देवेशम् आस्थितस् तप उत्तमम्
अतिष्ठन् मारुताहारः शतं किल समाः प्रभुः
आराधयन् महादेवं बहुरूपम् उमापतिम्
तत्र ब्रह्मर्षयश् चैव सर्वे देवर्षयस् तथा
लोकपालाश् च लोकेशं साध्याश् च वसुभिः सह
आदित्याश् चैव रुद्राश् च दिवाकरनिशाकरौ
मरुतो मारुतश् चैव सागराः सरितस् तथा
अश्विनौ देवगन्धर्वास् तथा नारदपर्वतौ
विश्वावसुश् च गन्धर्वः सिद्धाश् चाप्सरसां गणाः
तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम्
धारयाणः स्रजं भाति ज्योत्स्नाम् इव निशाकरः
तस्मिन् दिव्ये वने रम्ये देवदेवर्षिसंकुले
आस्थितः परमं योगम् ऋषिः पुत्रार्थम् उद्यतः
न चास्य हीयते वर्णो न ग्लानिर् उपजायते
त्रयाणाम् अपि लोकानां तद् अद्भुतम् इवाभवत्
जटाश् च तेजसा तस्य वैश्वानरशिखोपमाः
प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः
मार्कण्डेयो हि भगवान् एतद् आख्यातवान् मम
स देवचरितानीह कथयाम् आस मे सदा
ता एताद्यापि कृष्णस्य तपसा तेन दीपिताः
अग्निवर्णा जटास् तात प्रकाशन्ते महात्मनः
एवंविधेन तपसा तस्य भक्त्या च भारत
महेश्वरः प्रसन्नात्मा चकार मनसा मतिम्
उवाच चैनं भगवांस् त्र्यम्बकः प्रहसन्न् इव
एवंविधस् ते तनयो द्वैपायन भविष्यति
यथा ह्य् अग्निर् यथा वायुर् यथा भूमिर् यथा जलम्
यथा च खं तथा शुद्धो भविष्यति सुतो महान्
तद्भावभावी तद्बुद्धिस् तदात्मा तदपाश्रयः
तेजसावृत्य लोकांस् त्रीन् यशः प्राप्स्यति केवलम्
भीष्म उवाच
स लब्ध्वा परमं देवाद् वरं सत्यवतीसुतः
अरणीं त्व् अथ संगृह्य ममन्थाग्निचिकीर्षया
अथ रूपं परं राजन् बिभ्रतीं स्वेन तेजसा
घृताचीं नामाप्सरसम् अपश्यद् भगवान् ऋषिः
ऋषिर् अप्सरसं दृष्ट्वा सहसा काममोहितः
अभवद् भगवान् व्यासो वने तस्मिन् युधिष्ठिर
सा च कृत्वा तदा व्यासं कामसंविग्नमानसम्
शुकी भूत्वा महाराज घृताची समुपागमत्
स ताम् अप्सरसं दृष्ट्वा रूपेणान्येन संवृताम्
शरीरजेनानुगतः सर्वगात्रातिगेन ह
स तु धैर्येण महता निगृह्णन् हृच्छयं मुनिः

12311006c
12311006e
12311007a
12311007c
12311008a
12311008c
12311009a
12311009c
12311010a
12311010c
12311011a
12311011c
12311012a
12311012c
12311013a
12311013c
12311014a
12311014c
12311015a
12311015c
12311016a
12311016c
12311017a
12311017c
12311018a
12311018c
12311019a
12311019c
12311020a
12311020c
12311021a
12311021c
12311022a
12311022c
12311023a
12311023c
12311024a
12311024c
12311025a
12311025c
12311026a
12311026c
12311027a
12311027c
12312001
12312001a
12312001c
12312002a
12312002c
12312003a
12312003c
12312004a
12312004c
12312005a
12312005c
12312006a
12312006c
12312007a
12312007c
12312008a

न शशाक नियन्तुं तद् व्यासः प्रविसृतं मनः


भावित्वाच् चैव भावस्य घृताच्या वपुषा हृतः
यत्नान् नियच्छतस् तस्य मुनेर् अग्निचिकीर्षया
अरण्याम् एव सहसा तस्य शुक्रम् अवापतत्
सो ऽविशङ्केन मनसा तथैव द्विजसत्तमः
अरणीं ममन्थ ब्रह्मर्षिस् तस्यां जज्ञे शुको नृप
शुक्रे निर्मथ्यमाने तु शुको जज्ञे महातपाः
परमर्षिर् महायोगी अरणीगर्भसंभवः
यथाध्वरे समिद्धो ऽग्निर् भाति हव्यम् उपात्तवान्
तथारूपः शुको जज्ञे प्रज्वलन्न् इव तेजसा
बिभ्रत् पितुश् च कौरव्य रूपवर्णम् अनुत्तमम्
बभौ तदा भावितात्मा विधूमो ऽग्निर् इव ज्वलन्
तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर
स्वरूपिणी तदाभ्येत्य स्नापयाम् आस वारिणा
अन्तरिक्षाच् च कौरव्य दण्डः कृष्णाजिनं च ह
पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः
जेगीयन्ते स्म गन्धर्वा ननृतुश् चाप्सरोगणाः
देवदुन्दुभयश् चैव प्रावाद्यन्त महास्वनाः
विश्वावसुश् च गन्धर्वस् तथा तुम्बुरुनारदौ
हाहाहूहू च गन्धर्वौ तुष्टुवुः शुकसंभवम्
तत्र शक्रपुरोगाश् च लोकपालाः समागताः
देवा देवर्षयश् चैव तथा ब्रह्मर्षयो ऽपि च
दिव्यानि सर्वपुष्पाणि प्रववर्षात्र मारुतः
जङ्गमं स्थावरं चैव प्रहृष्टम् अभवज् जगत्
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः
जातमात्रं मुनेः पुत्रं विधिनोपानयत् तदा
तस्य देवेश्वरः शक्रो दिव्यम् अद्भुतदर्शनम्
ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो
हंसाश् च शतपत्राश् च सारसाश् च सहस्रशः
प्रदक्षिणम् अवर्तन्त शुकाश् चाषाश् च भारत
आरणेयस् तथा दिव्यं प्राप्य जन्म महाद्युतिः
तत्रैवोवास मेधावी व्रतचारी समाहितः
उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः
उपतस्थुर् महाराज यथास्य पितरं तथा
बृहस्पतिं तु वव्रे स वेदवेदाङ्गभाष्यवित्
उपाध्यायं महाराज धर्मम् एवानुचिन्तयन्
सो ऽधीत्य वेदान् अखिलान् सरहस्यान् ससंग्रहान्
इतिहासं च कार्त्स्न्येन राजशास्त्राणि चाभिभो
गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः
उग्रं तपः समारेभे ब्रह्मचारी समाहितः
देवतानाम् RSINAM च बाल्ये ऽपि स महातपाः
संमन्त्रणीयो मान्यश् च ज्ञानेन तपसा तथा
न त्व् अस्य रमते बुद्धिर् आश्रमेषु नराधिप
त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः
भीष्म उवाच
स मोक्षम् अनुचिन्त्यैव शुकः पितरम् अभ्यगात्
प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः
मोक्षधर्मेषु कुशलो भगवान् प्रब्रवीतु मे
यथा मे मनसः शान्तिः परमा संभवेत् प्रभो
श्रुत्वा पुत्रस्य वचनं परमर्षिर् उवाच तम्
अधीष्व पुत्र मोक्षं वै धर्मांश् च विविधान् अपि
पितुर् नियोगाज् जग्राह शुको ब्रह्मविदां वरः
योगशास्त्रं च निखिलं कापिलं चैव भारत
स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम्
मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम्
उवाच गच्छेति तदा जनकं मिथिलेश्वरम्
स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः
पितुर् नियोगाद् अगमन् मैथिलं जनकं नृपम्
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम्
उक्तश् च मानुषेण त्वं पथा गच्छेत्य् अविस्मितः

12312008c
12312009a
12312009c
12312010a
12312010c
12312011a
12312011c
12312012a
12312012c
12312013a
12312013c
12312014a
12312014c
12312015a
12312015c
12312016a
12312016c
12312017a
12312017c
12312018a
12312018c
12312019a
12312019c
12312020a
12312020c
12312021a
12312021c
12312022a
12312022c
12312023a
12312023c
12312024a
12312024c
12312025a
12312025c
12312026a
12312026c
12312027a
12312027c
12312028a
12312028c
12312029a
12312029c
12312030a
12312030c
12312031a
12312031c
12312032a
12312032c
12312033a
12312033c
12312034a
12312034c
12312035a
12312035c
12312036a
12312036c
12312037a
12312037c
12312038a

न प्रभावेण गन्तव्यम् अन्तरिक्षचरेण वै


आर्जवेणैव गन्तव्यं न सुखान्वेषिणा पथा
नान्वेष्टव्या विशेषास् तु विशेषा हि प्रसङ्गिनः
अहंकारो न कर्तव्यो याज्ये तस्मिन् नराधिपे
स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम्
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः
याज्यो मम स यद् ब्रूयात् तत् कार्यम् अविशङ्कया
एवम् उक्तः स धर्मात्मा जगाम मिथिलां मुनिः
पद्भ्यां शक्तो ऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम्
स गिरींश् चाप्य् अतिक्रम्य नदीस् तीर्त्वा सरांसि च
बहुव्यालमृगाकीर्णा विविधाश् चाटवीस् तथा
meror harez ca dve वर्षे वर्षं हैमवतं तथा
क्रमेणैव व्यतिक्रम्य भारतं वर्षम् आसदत्
स देशान् विविधान् पश्यंश् चीनहूणनिषेवितान्
आर्यावर्तम् इमं देशम् आजगाम महामुनिः
पितुर् वचनम् आज्ञाय तम् एवार्थं विचिन्तयन्
अध्वानं सो ऽतिचक्राम खे ऽचरः खे चरन्न् इव
पत्तनानि च रम्याणि स्फीतानि नगराणि च
रत्नानि च विचित्राणि शुकः पश्यन् न पश्यति
उद्यानानि च रम्याणि तथैवायतनानि च
पुण्यानि चैव तीर्थानि सो ऽतिक्रम्य तथाध्वनः
सो ऽचिरेणैव कालेन विदेहान् आससाद ह
रक्षितान् धर्मराजेन जनकेन महात्मना
तत्र ग्रामान् बहून् पश्यन् बह्वन्नरसभोजनान्
पल्लीघोषान् समृद्धांश् च बहुगोकुलसंकुलान्
स्फीतांश् च शालियवसैर् हंससारससेवितान्
पद्मिनीभिश् च शतशः श्रीमतीभिर् अलंकृतान्
स विदेहान् अतिक्रम्य समृद्धजनसेवितान्
मिथिलोपवनं रम्यम् आससाद महर्द्धिमत्
हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम्
पश्यन्न् अपश्यन्न् इव तत् समतिक्रामद् अच्युतः
मनसा तं वहन् भारं तम् एवार्थं विचिन्तयन्
आत्मारामः प्रसन्नात्मा मिथिलाम् आससाद ह
तस्या द्वारं समासाद्य द्वारपालैर् निवारितः
स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह
स राजमार्गम् आसाद्य समृद्धजनसंकुलम्
पार्थिवक्षयम् आसाद्य निःशङ्कः प्रविवेश ह
तत्रापि द्वारपालास् तम् उग्रवाचो न्यषेधयन्
तथैव च शुकस् तत्र निर्मन्युः समतिष्ठत
न चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः
प्रताम्यति ग्लायति वा नापैति च तथातपात्
तेषां तु द्वारपालानाम् एकः शोकसमन्वितः
मध्यंगतम् इवादित्यं दृष्ट्वा शुकम् अवस्थितम्
पूजयित्वा यथान्यायम् अभिवाद्य कृताञ्जलिः
प्रावेशयत् ततः कक्ष्यां द्वितीयां राजवेश्मनः
तत्रासीनः शुकस् तात मोक्षम् एवानुचिन्तयन्
छायायाम् आतपे चैव समदर्शी महाद्युतिः
तं मुहूर्ताद् इवागम्य राज्ञो मन्त्री कृताञ्जलिः
प्रावेशयत् ततः कक्ष्यां तृतीयां राजवेश्मनः
तत्रान्तःपुरसंबद्धं महच् चैत्ररथोपमम्
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम्
तद् दर्शयित्वा स शुकं मन्त्री काननम् उत्तमम्
अर्हम् आसनम् आदिश्य निश्चक्राम ततः पुनः
तं चारुवेषाः सुश्रोण्यस् तरुण्यः प्रियदर्शनाः
सूक्ष्मरक्ताम्बरधरास् तप्तकाञ्चनभूषणाः
संलापोल्लापकुशला नृत्तगीतविशारदाः
स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः
कामोपचारकुशला भावज्ञाः सर्वकोविदाः
परं पञ्चाशतो नार्यो वारमुख्याः समाद्रवन्
पाद्यादीनि प्रतिग्राह्य पूजया परयार्च्य च

12312038c
12312039a
12312039c
12312040a
12312040c
12312041a
12312041c
12312042a
12312042c
12312043a
12312043c
12312044a
12312044c
12312045a
12312045c
12312046a
12312046c
12313001
12313001a
12313001c
12313002a
12313002c
12313003a
12313003c
12313004a
12313004c
12313005a
12313005c
12313005e
12313006a
12313006c
12313007a
12313007c
12313008a
12313008c
12313009a
12313009c
12313010
12313010a
12313010c
12313011a
12313011c
12313012a
12313012c
12313013a
12313013c
12313014
12313014a
12313014c
12313015a
12313015c
12313016a
12313016c
12313017a
12313017c
12313018a
12313018c
12313019a
12313019c
12313020

देशकालोपपन्नेन साध्वन्नेनाप्य् अतर्पयन्


तस्य भुक्तवतस् तात तद् अन्तःपुरकाननम्
सुरम्यं दर्शयाम् आसुर् एकैकश्येन भारत
क्रीडन्त्यश् च हसन्त्यश् च गायन्त्यश् चैव ताः शुकम्
उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस् तदा
आरणेयस् तु शुद्धात्मा त्रिसंदेहस् त्रिकर्मकृत्
वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति
तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम्
स्पर्ध्यास्तरणसंस्तीर्णं ददुस् ताः परमस्त्रियः
पादशौचं तु कृत्वैव शुकः संध्याम् उपास्य च
निषसादासने पुण्ये तम् एवार्थं विचिन्तयन्
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः
मध्यरात्रे यथान्यायं निद्राम् आहारयत् प्रभुः
ततो मुहूर्ताद् उत्थाय कृत्वा शौचम् अनन्तरम्
स्त्रीभिः परिवृतो धीमान् ध्यानम् एवान्वपद्यत
अनेन विधिना कार्ष्णिस् तद् अहःशेषम् अच्युतः
तां च रात्रिं नृपकुले वर्तयाम् आस भारत
भीष्म उवाच
ततः स राजा जनको मन्त्रिभिः सह भारत
पुरः पुरोहितं कृत्वा सर्वाण्य् अन्तःपुराणि च
आसनं च पुरस्कृत्य रत्नानि विविधानि च
शिरसा चार्घ्यम् आदाय गुरुपुत्रं समभ्यगात्
स तद् आसनम् आदाय बहुरत्नविभूषितम्
स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रम् ऋद्धिमत्
पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः
प्रददौ गुरुपुत्राय शुकाय परमार्चितम्
तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजयत्
पाद्यं निवेद्य प्रथमम् अर्घ्यं गां च न्यवेदयत्
स च तां मन्त्रवत् पूजां प्रत्यगृह्णाद् यथाविधि
प्रतिगृह्य च तां पूजां जनकाद् द्विजसत्तमः
गां चैव समनुज्ञाय राजानम् अनुमान्य च
पर्यपृच्छन् महातेजा राज्ञः कुशलम् अव्ययम्
अनामयं च राजेन्द्र शुकः सानुचरस्य ह
अनुज्ञातः स तेनाथ निषसाद सहानुगः
उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः
किम् आगमनम् इत्य् एव पर्यपृच्छत पार्थिवः
शुक उवाच
पित्राहम् उक्तो भद्रं ते मोक्षधर्मार्थकोविदः
विदेहराजो याज्यो मे जनको नाम विश्रुतः
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः
प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम्
सो ऽहं पितुर् नियोगात् त्वाम् उपप्रष्टुम् इहागतः
तन् मे धर्मभृतां श्रेष्ठ यथावद् वक्तुम् अर्हसि
किं कार्यं ब्राह्मणेनेह मोक्षार्थश् च किमात्मकः
कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा
जनक उवाच
यत् कार्यं ब्राह्मणेनेह जन्मप्रभृति तच् छृणु
कृतोपनयनस् तात भवेद् वेदपरायणः
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो
देवतानां pitqNAM चाप्य् अनृणश् चानसूयकः
वेदान् अधीत्य नियतो दक्षिणाम् अपवर्ज्य च
अभ्यनुज्ञाम् अथ प्राप्य समावर्तेत वै द्विजः
समावृत्तस् तु गार्हस्थ्ये सदारो नियतो वसेत्
अनसूयुर् यथान्यायम् आहिताग्निस् तथैव च
उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत्
तान् एवाग्नीन् यथाशास्त्रम् अर्चयन्न् अतिथिप्रियः
स वने ऽग्नीन् यथान्यायम् आत्मन्य् आरोप्य धर्मवित्
निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत्
शुक उवाच

12313020a
12313020c
12313021a
12313021c
12313022
12313022a
12313022c
12313023a
12313023c
12313024a
12313024c
12313025a
12313025c
12313026a
12313026c
12313027a
12313027c
12313028a
12313028c
12313029a
12313029c
12313030a
12313030c
12313031a
12313031c
12313032a
12313032c
12313033a
12313033c
12313034a
12313034c
12313035a
12313035c
12313036a
12313036c
12313037a
12313037c
12313038a
12313038c
12313039a
12313039c
12313040a
12313040c
12313041a
12313041c
12313042a
12313042c
12313043a
12313043c
12313044a
12313044c
12313045a
12313045c
12313046a
12313046c
12313047a
12313047c
12313048a
12313048c
12313049a

उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते


किम् अवश्यं निवस्तव्यम् आश्रमेषु वनेषु च
एतद् भवन्तं पृच्छामि तद् भवान् वक्तुम् अर्हति
यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप
जनक उवाच
न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत्
न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः
आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते
विज्ञाय कृतकृत्यस् तु तीर्णस् तद् उभयं त्यजेत्
अनुच्छेदाय लोकानाम् अनुच्छेदाय कर्मणाम्
पूर्वैर् आचरितो धर्मश् चातुराश्रम्यसंकथः
अनेन क्रमयोगेन बहुजातिषु कर्मणा
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते
भावितैः कारणैश् चायं बहुसंसारयोनिषु
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे
तम् आसाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः
त्रिष्व् आश्रमेषु को न्व् अर्थो भवेत् परम् अभीप्सतः
राजसांस् तामसांश् चैव नित्यं दोषान् विवर्जयेत्
सात्त्विकं मार्गम् आस्थाय पश्येद् आत्मानम् आत्मना
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
संपश्यन् नोपलिप्येत जले वारिचरो यथा
पक्षीव प्लवनाद् ऊर्ध्वम् अमुत्रानन्त्यम् अश्नुते
विहाय देहं निर्मुक्तो निर्द्वंद्वः प्रशमं गतः
अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना
धार्यन्ते या द्विजैस् तात मोक्षशास्त्रविशारदैः
ज्योतिर् आत्मनि नान्यत्र रतं तत्रैव चैव तत्
स्वयं च शक्यं तद् द्रष्टुं सुसमाहितचेतसा
न बिभेति परो यस्मान् न बिभेति पराच् च यः
यश् च नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा
यदा भावं न कुरुते सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
संयोज्य तपसात्मानम् ईर्ष्याम् उत्सृज्य मोहिनीम्
त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वम् अश्नुते
यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम्
समो भवति निर्द्वंद्वो ब्रह्म संपद्यते तदा
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति
काञ्चनं चायसं चैव सुखदुःखे तथैव च
शीतम् उष्णं तथैवार्थम् अनर्थं प्रियम् अप्रियम्
जीवितं मरणं चैव ब्रह्म संपद्यते तदा
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः
तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा
तमःपरिगतं वेश्म यथा दीपेन दृश्यते
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम्
एतत् सर्वं प्रपश्यामि त्वयि बुद्धिमतां वर
यच् चान्यद् अपि वेत्तव्यं तत्त्वतो वेद तद् भवान्
ब्रह्मर्षे विदितश् चासि विषयान्तम् उपागतः
गुरोस् तव प्रसादेन तव चैवोपशिक्षया
तस्यैव च प्रसादेन प्रादुर्भूतं महामुने
ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम
अधिकं तव विज्ञानम् अधिका च गतिस् तव
अधिकं च तवैश्वर्यं तच् च त्वं नावबुध्यसे
बाल्याद् वा संशयाद् वापि भयाद् वाप्य् अविमोक्षजात्
उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम्
व्यवसायेन शुद्धेन मद्विधैश् छिन्नसंशयः
विमुच्य हृदयग्रन्थीन् आसादयति तां गतिम्
भवांश् चोत्पन्नविज्ञानः स्थिरबुद्धिर् अलोलुपः
व्यवसायाद् ऋते ब्रह्मन्न् आसादयति तत्परम्
नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा
नौत्सुक्यं नृत्तगीतेषु न राग उपजायते
न बन्धुषु निबन्धस् ते न भयेष्व् अस्ति ते भयम्

12313049c
12313050a
12313050c
12313051a
12313051c
12314001
12314001a
12314001c
12314002a
12314002c
12314003a
12314003c
12314004a
12314004c
12314005a
12314005c
12314005e
12314006a
12314006c
12314006e
12314007a
12314007c
12314008a
12314008c
12314009a
12314009c
12314010a
12314010c
12314011a
12314011c
12314011e
12314012a
12314012c
12314012e
12314013a
12314013c
12314014a
12314014c
12314015a
12314015c
12314016a
12314016c
12314017a
12314017c
12314018a
12314018c
12314019a
12314019c
12314020a
12314020c
12314021a
12314021c
12314022a
12314022c
12314023a
12314023c
12314023e
12314024a
12314024c
12314025a

पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम्


अहं च त्वानुपश्यामि ये चाप्य् अन्ये मनीषिणः
आस्थितं परमं मार्गम् अक्षयं तम् अनामयम्
यत् फलं ब्राह्मणस्येह मोक्षार्थश् च यदात्मकः
तस्मिन् वै वर्तसे विप्र किम् अन्यत् परिपृच्छसि
भीष्म उवाच
एतच् छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः
आत्मनात्मानम् आस्थाय दृष्ट्वा चात्मानम् आत्मना
कृतकार्यः सुखी शान्तस् तूष्णीं प्रायाद् उदङ्मुखः
शैशिरं गिरिम् उद्दिश्य सधर्मा मातरिश्वनः
एतस्मिन्न् एव काले तु देवर्षिर् नारदस् तदा
हिमवन्तम् इयाद् द्रष्टुं सिद्धचारणसेवितम्
तम् अप्सरोगणाकीर्णं गीतस्वननिनादितम्
किंनराणां समूहैश् च भृङ्गराजैस् तथैव च
मद्गुभिः खञ्जरीटैश् च विचित्रैर् जीवजीवकैः
चित्रवर्णैर् मयूरैश् च केकाशतविराजितैः
राजहंससमूहैश् च हृष्टैः परभृतैस् तथा
पक्षिराजो गरुत्मांश् च यं नित्यम् अधिगच्छति
चत्वारो लोकपालाश् च देवाः सर्षिगणास् तथा
यत्र नित्यं समायान्ति लोकस्य हितकाम्यया
विष्णुना यत्र पुत्रार्थे तपस् तप्तं महात्मना
यत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः
शक्तिर् न्यस्ता क्षितितले त्रैलोक्यम् अवमन्य वै
यत्रोवाच जगत्स्कन्दः क्षिपन् वाक्यम् इदं तदा
यो ऽन्यो ऽस्ति मत्तो ऽभ्यधिको विप्रा यस्याधिकं प्रियाः
यो ब्रह्मण्यो द्वितीयो ऽस्ति त्रिषु लोकेषु वीर्यवान्
सो ऽभ्युद्धरत्व् इमां शक्तिम् अथ वा कम्पयत्व् इति
तच् छ्रुत्वा व्यथिता लोकाः क इमाम् उद्धरेद् इति
अथ देवगणं सर्वं संभ्रान्तेन्द्रियमानसम्
अपश्यद् भगवान् विष्णुः क्षिप्तं सासुरराक्षसम्
किं न्व् अत्र सुकृतं कार्यं भवेद् इति विचिन्तयन्
स नामृष्यत तं क्षेपम् अवैक्षत च पावकिम्
स प्रहस्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा
कम्पयाम् आस सव्येन पाणिना पुरुषोत्तमः
शक्त्यां तु कम्पमानायां विष्णुना बलिना तदा
मेदिनी कम्पिता सर्वा सशैलवनकानना
शक्तेनापि समुद्धर्तुं कम्पिता सा न तूद्धृता
रक्षता स्कन्दराजस्य धर्षणां प्रभविष्णुना
तां कम्पयित्वा भगवान् प्रह्रादम् इदम् अब्रवीत्
पश्य वीर्यं कुमारस्य नैतद् अन्यः करिष्यति
सो ऽमृष्यमाणस् तद् वाक्यं समुद्धरणनिश्चितः
जग्राह तां तस्य शक्तिं न चैनाम् अप्य् अकम्पयत्
नादं महान्तं मुक्त्वा स मूर्छितो गिरिमूर्धनि
विह्वलः प्रापतद् भूमौ हिरण्यकशिपोः सुतः
यत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः
तपो ऽतप्यत दुर्धर्षस् तात नित्यं वृषध्वजः
पावकेन परिक्षिप्तो दीप्यता तस्य चाश्रमः
आदित्यबन्धनं नाम दुर्धर्षम् अकृतात्मभिः
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः
दशयोजनविस्तारम् अग्निज्वालासमावृतम्
भगवान् पावकस् तत्र स्वयं तिष्ठति वीर्यवान्
सर्वविघ्नान् प्रशमयन् महादेवस्य धीमतः
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः
देवान् संतापयंस् तत्र महादेवो धृतव्रतः
ऐन्द्रीं तु दिशम् आस्थाय शैलराजस्य धीमतः
विविक्ते पर्वततटे पाराशर्यो महातपाः
वेदान् अध्यापयाम् आस व्यासः शिष्यान् महातपाः
सुमन्तुं च महाभागं वैशंपायनम् एव च
जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम्
एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः

12314025c
12314025e
12314026a
12314026c
12314027a
12314027c
12314028a
12314028c
12314029a
12314029c
12314030a
12314030c
12314031a
12314031c
12314032a
12314032c
12314033a
12314033c
12314034a
12314034c
12314035a
12314035c
12314036a
12314036c
12314037a
12314037c
12314038a
12314038c
12314039a
12314039c
12314039e
12314040a
12314040c
12314041a
12314041c
12314042a
12314042c
12314043a
12314043c
12314044a
12314044c
12314045a
12314045c
12314046a
12314046c
12314047a
12314047c
12314048a
12314048c
12314049a
12314049c
12315001
12315001a
12315001c
12315002a
12315002c
12315003a
12315003c
12315004a
12315004c

तत्राश्रमपदं पुण्यं ददर्श पितुर् उत्तमम्


आरणेयो विशुद्धात्मा नभसीव दिवाकरः
अथ व्यासः परिक्षिप्तं ज्वलन्तम् इव पावकम्
ददर्श सुतम् आयान्तं दिवाकरसमप्रभम्
असज्जमानं वृक्षेषु शैलेषु विषमेषु च
योगयुक्तं महात्मानं यथा बाणं गुणच्युतम्
सो ऽभिगम्य पितुः पादाव् अगृह्णाद् अरणीसुतः
यथोपजोषं तैश् चापि समागच्छन् महामुनिः
ततो निवेदयाम् आस पित्रे सर्वम् अशेषतः
शुको जनकराजेन संवादं प्रीतमानसः
एवम् अध्यापयञ् शिष्यान् व्यासः पुत्रं च वीर्यवान्
उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः
ततः कदा चिच् छिष्यास् तं परिवार्यावतस्थिरे
वेदाध्ययनसंपन्नाः शान्तात्मानो जितेन्द्रियाः
वेदेषु निष्ठां संप्राप्य साङ्गेष्व् अतितपस्विनः
अथोचुस् ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम्
महता श्रेयसा युक्ता यशसा च स्म वर्धिताः
एकं त्व् इदानीम् इच्छामो गुरुणानुग्रहं कृतम्
इति तेषां वचः श्रुत्वा ब्रह्मर्षिस् तान् उवाच ह
उच्यताम् इति तद् वत्सा यद् वः कार्यं प्रियं मया
एतद् वाक्यं गुरोः श्रुत्वा शिष्यास् ते हृष्टमानसाः
पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम्
ऊचुस् ते सहिता राजन्न् इदं वचनम् उत्तमम्
यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम
काङ्क्षामस् तु वयं सर्वे वरं दत्तं महर्षिणा
षष्ठः शिष्यो न ते ख्यातिं गच्छेद् अत्र प्रसीद नः
चत्वारस् ते वयं शिष्या गुरुपुत्रश् च पञ्चमः
इह वेदाः प्रतिष्ठेरन्न् एष नः काङ्क्षितो वरः
शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित्
पराशरात्मजो धीमान् परलोकार्थचिन्तकः
उवाच शिष्यान् धर्मात्मा धर्म्यं नैःश्रेयसं वचः
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे भवेत्
ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षति
भवन्तो बहुलाः सन्तु वेदो विस्तार्यताम् अयम्
नाशिष्ये संप्रदातव्यो नाव्रते नाकृतात्मनि
एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः
नापरीक्षितचारित्रे विद्या देया कथं चन
यथा हि कनकं शुद्धं तापच्छेदनिघर्षणैः
परीक्षेत तथा शिष्यान् ईक्षेत् कुलगुणादिभिः
न नियोज्याश् च वः शिष्या अनियोगे महाभये
यथामति यथापाठं तथा विद्या फलिष्यति
सर्वस् तरतु दुर्गाणि सर्वो भद्राणि पश्यतु
श्रावयेच् चतुरो वर्णान् कृत्वा ब्राह्मणम् अग्रतः
वेदस्याध्ययनं हीदं तच् च कार्यं महत् स्मृतम्
स्तुत्यर्थम् इह देवानां वेदाः सृष्टाः स्वयंभुवा
यो निर्वदेत संमोहाद् ब्राह्मणं वेदपारगम्
सो ऽपध्यानाद् ब्राह्मणस्य पराभूयाद् असंशयम्
यश् चाधर्मेण विब्रूयाद् यश् चाधर्मेण पृच्छति
तयोर् अन्यतरः प्रइति विद्वेषं वाधिगच्छति
एतद् वः सर्वम् आख्यातं स्वाध्यायस्य विधिं प्रति
उपकुर्याच् च शिष्याणाम् एतच् च हृदि वो भवेत्
भीष्म उवाच
एतच् छ्रुत्वा गुरोर् वाक्यं व्यासशिष्या महौजसः
अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा
उक्ताः स्मो यद् भगवता तदात्वायतिसंहितम्
तन् नो मनसि संरूढं करिष्यामस् तथा च तत्
अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः
विज्ञापयन्ति स्म गुरुं पुनर् वाक्यविशारदाः
शैलाद् अस्मान् महीं गन्तुं काङ्क्षितं नो महामुने
वेदान् अनेकधा कर्तुं यदि ते रुचितं विभो

12315005a
12315005c
12315006a
12315006c
12315007a
12315007c
12315008a
12315008c
12315009a
12315009c
12315010a
12315010c
12315011a
12315011c
12315012a
12315012c
12315013a
12315013c
12315014a
12315014c
12315015a
12315015c
12315016a
12315016c
12315017a
12315017c
12315018a
12315018c
12315019a
12315019c
12315020
12315020a
12315020c
12315021a
12315021c
12315022
12315022a
12315022c
12315023a
12315023c
12315024a
12315024c
12315025a
12315025c
12315026a
12315026c
12315027a
12315027c
12315028a
12315028c
12315029a
12315029c
12315030a
12315030c
12315031a
12315031c
12315032a
12315032c
12315033a
12315033c

शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः


प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम्
क्षितिं वा देवलोकं वा गम्यतां यदि रोचते
अप्रमादश् च वः कार्यो ब्रह्म हि प्रचुरच्छलम्
ते ऽनुज्ञातास् ततः सर्वे गुरुणा सत्यवादिना
जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च
अवतीर्य महीं ते ऽथ चातुर्होत्रम् अकल्पयन्
संयाजयन्तो विप्रांश् च राजन्यांश् च विशस् तथा
पूज्यमाना द्विजैर् नित्यं मोदमाना गृहे रताः
याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः
अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान्
तूष्णीं ध्यानपरो धीमान् एकान्ते समुपाविशत्
तं ददर्शाश्रमपदे नारदः सुमहातपाः
अथैनम् अब्रवीत् काले मधुराक्षरया गिरा
भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते
एको ध्यानपरस् तूष्णीं किम् आस्से चिन्तयन्न् इव
ब्रह्मघोषैर् विरहितः पर्वतो ऽयं न शोभते
रजसा तमसा चैव सोमः सोपप्लवो यथा
न भ्राजते यथापूर्वं निषादानाम् इवालयः
देवर्षिगणजुष्टो ऽपि वेदध्वनिनिराकृतः
ऋषयश् च हि देवाश् च गन्धर्वाश् च महौजसः
विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा
नारदस्य वचः श्रुत्वा कृष्णद्वैपायनो ऽब्रवीत्
महर्षे यत् त्वया प्रोक्तं वेदवादविचक्षण
एतन् मनोनुकूलं मे भवान् अर्हति भाषितुम्
सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली
त्रिषु लोकेषु यद् वृत्तं सर्वं तव मते स्थितम्
तद् आज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते
यन् मया समनुष्ठेयं ब्रह्मर्षे तद् उदाहर
वियुक्तस्येह शिष्यैर् मे नातिहृष्टम् इदं मनः
नारद उवाच
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्
मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम्
अधीयतां भवान् वेदान् सार्धं पुत्रेण धीमता
विधुन्वन् ब्रह्मघोषेण रक्षोभयकृतं तमः
भीष्म उवाच
नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित्
तथेत्य् उवाच संहृष्टो वेदाभ्यासे दृढव्रतः
शुकेन सह पुत्रेण वेदाभ्यासम् अथाकरोत्
स्वरेणोच्चैः स शैक्षेण लोकान् आपूरयन्न् इव
तयोर् अभ्यसतोर् एवं नानाधर्मप्रवादिनोः
वातो ऽतिमात्रं प्रववौ समुद्रानिलवेजितः
ततो ऽनध्याय इति तं व्यासः पुत्रम् अवारयत्
शुको वारितमात्रस् तु कौतूहलसमन्वितः
अपृच्छत् पितरं ब्रह्मन् कुतो वायुर् अभूद् अयम्
आख्यातुम् अर्हति भवान् वायोः सर्वं विचेष्टितम्
शुकस्यैतद् वचः श्रुत्वा व्यासः परमविस्मितः
अनध्यायनिमित्ते ऽस्मिन्न् इदं वचनम् अब्रवीत्
दिव्यं ते चक्षुर् उत्पन्नं स्वस्थं ते निर्मलं मनः
तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः
आदर्शे स्वाम् इव छायां पश्यस्य् आत्मानम् आत्मना
न्यस्यात्मनि स्वयं वेदान् बुद्ध्या समनुचिन्तय
देवयानचरो विष्णोः पितृयानश् च तामसः
द्वाव् एतौ प्रेत्य पन्थानौ दिवं चाधश् च गच्छतः
पृथिव्याम् अन्तरिक्षे च यत्र संवान्ति वायवः
सप्तैते वायुमार्गा वै तान् निबोधानुपूर्वशः
तत्र देवगणाः साध्याः समभूवन् महाबलाः
तेषाम् अप्य् अभवत् पुत्रः समानो नाम दुर्जयः
उदानस् तस्य पुत्रो ऽभूद् व्यानस् तस्याभवत् सुतः
अपानश् च ततो ज्ञेयः प्राणश् चापि ततः परम्

12315034a
12315034c
12315035a
12315035c
12315036a
12315036c
12315037a
12315037c
12315038a
12315038c
12315039a
12315039c
12315040a
12315040c
12315041a
12315041c
12315042a
12315042c
12315043a
12315043c
12315044a
12315044c
12315045a
12315045c
12315046a
12315046c
12315047a
12315047c
12315048a
12315048c
12315049a
12315049c
12315050a
12315050c
12315051a
12315051c
12315052a
12315052c
12315053a
12315053c
12315054a
12315054c
12315055a
12315055c
12315056a
12315056c
12315057a
12315057c
12316001
12316001a
12316001c
12316002a
12316002c
12316003a
12316003c
12316004a
12316004c
12316005
12316005a
12316005c

अनपत्यो ऽभवत् प्राणो दुर्धर्षः शत्रुतापनः


पृथक् कर्माणि तेषां तु प्रवक्ष्यामि यथातथम्
प्राणिनां सर्वतो वायुश् चेष्टा वर्तयते पृथक्
प्राणनाच् चैव भूतानां प्राण इत्य् अभिधीयते
प्रेरयत्य् अभ्रसंघातान् धूमजांश् चोष्मजांश् च यः
प्रथमः प्रथमे मार्गे प्रवहो नाम सो ऽनिलः
अम्बरे स्नेहम् अभ्रेभ्यस् तडिद्भ्यश् चोत्तमद्युतिः
आवहो नाम संवाति द्वितीयः श्वसनो नदन्
उदयं ज्योतिषां शश्वत् सोमादीनां करोति यः
अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः
यश् चतुर्भ्यः समुद्रेभ्यो वायुर् धारयते जलम्
उद्धृत्याददते चापो जीमूतेभ्यो ऽम्बरे ऽनिलः
यो ऽद्भिः संयोज्य जीमूतान् पर्जन्याय प्रयच्छति
उद्वहो नाम वर्षिष्ठस् त्रितीयः स सदागतिः
समुह्यमाना बहुधा येन नीलाः पृथग् घनाः
वर्षमोक्षकृतारम्भास् ते भवन्ति घनाघनाः
संहता येन चाविद्धा भवन्ति नदतां नदाः
रक्षणार्थाय संभूता मेघत्वम् उपयान्ति च
यो ऽसौ वहति देवानां विमानानि विहायसा
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः
येन वेगवता रुग्णा रूक्षेणारुजता रसान्
वायुना विहता मेघा न भवन्ति बलाहकाः
दारुणोत्पातसंचारो नभसः स्तनयित्नुमान्
पञ्चमः स महावेगो विवहो नाम मारुतः
यस्मिन् पारिप्लवे दिव्या वहन्त्य् आपो विहायसा
पुण्यं चाकाशगङ्गायास् तोयं विष्टभ्य तिष्ठति
दूरात् प्रतिहतो यस्मिन्न् एकरश्मिर् दिवाकरः
योनिर् अंशुसहस्रस्य येन भाति वसुंधरा
यस्माद् आप्यायते सोमो निधिर् दिव्यो ऽमृतस्य च
षष्ठः परिवहो नाम स वायुर् जवतां वरः
सर्वप्राणभृतां प्राणान् यो ऽन्तकाले निरस्यति
यस्य वर्त्मानुवर्तेते मृत्युवैवस्वताव् उभौ
सम्यग् अन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया
ध्यानाभ्यासाभिरामाणां यो ऽमृतत्वाय कल्पते
यं समासाद्य वेगेन दिशाम् अन्तं प्रपेदिरे
दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः
येन सृष्टः पराभूतो यात्य् एव न निवर्तते
परावहो नाम परो वायुः स दुरतिक्रमः
एवम् एते ऽदितेः पुत्रा मारुताः परमाद्भुताः
अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः
एतत् तु महद् आश्चर्यं यद् अयं पर्वतोत्तमः
कम्पितः सहसा तेन वायुनाभिप्रवायता
विष्णोर् निःश्वासवातो ऽयं यदा वेगसमीरितः
सहसोदीर्यते तात जगत् प्रव्यथते तदा
तस्माद् ब्रह्मविदो ब्रह्म नाधीयन्ते ऽतिवायति
वायोर् वायुभयं ह्य् उक्तं ब्रह्म तत्पीडितं भवेत्
एतावद् उक्त्वा वचनं पराशरसुतः प्रभुः
उक्त्वा पुत्रम् अधीष्वेति व्योमगङ्गाम् अयात् तदा
भीष्म उवाच
एतस्मिन्न् अन्तरे शून्ये नारदः समुपागमत्
शुकं स्वाध्यायनिरतं वेदार्थान् वक्तुम् ईप्सितान्
देवर्षिं तु शुको दृष्ट्वा नारदं समुपस्थितम्
अर्घ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत्
नारदो ऽथाब्रवीत् प्रीतो ब्रूहि ब्रह्मविदां वर
केन त्वां श्रेयसा तात योजयामीति हृष्टवत्
नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत
अस्मि&l लोके हितं यत् स्यात् तेन मां योक्तुम् अर्हसि
नारद उवाच
तत्त्वं जिज्ञासतां पूर्वम् RSINAM भावितात्मनाम्
सनत्कुमारो भगवान् इदं वचनम् अब्रवीत्

12316006a
12316006c
12316007a
12316007c
12316008a
12316008c
12316009a
12316009c
12316010a
12316010c
12316011a
12316011c
12316012a
12316012c
12316013a
12316013c
12316014a
12316014c
12316015a
12316015c
12316016a
12316016c
12316017a
12316017c
12316018a
12316018c
12316019a
12316019c
12316020a
12316020c
12316021a
12316021c
12316022a
12316022c
12316023a
12316023c
12316024a
12316024c
12316025a
12316025c
12316026a
12316026c
12316027a
12316027c
12316028a
12316028c
12316029a
12316029c
12316030a
12316030c
12316031a
12316031c
12316032a
12316032c
12316033a
12316033c
12316034a
12316034c
12316035a
12316035c

नास्ति विद्यासमं चक्षुर् नास्ति विद्यासमं तपः


नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्
निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता
सद्वृत्तिः समुदाचारः श्रेय एतद् अनुत्तमम्
मानुष्यम् असुखं प्राप्य यः सज्जति स मुह्यति
नालं स दुःखमोक्षाय सङ्गो वै दुःखलक्षणम्
सक्तस्य बुद्धिश् चलति मोहजालविवर्धिनी
मोहजालावृतो दुःखम् इह चामुत्र चाश्नुते
सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थम् उद्यतौ
नित्यं क्रोधात् तपो रक्षेच् छ्रियं रक्षेत मत्सरात्
विद्यां मानावमानाभ्याम् आत्मानं तु प्रमादतः
आनृशंस्यं परो धर्मः क्षमा च परमं बलम्
आत्मज्ञानं परं ज्ञानं न सत्याद् विद्यते परम्
सत्यस्य वचनं श्रेयः सत्याद् अपि हितं भवेत्
यद् भूतहितम् अत्यन्तम् एतत् सत्यं मतं मम
सर्वारम्भफलत्यागी निराशीर् निष्परिग्रहः
येन सर्वं परित्यक्तं स विद्वान् स च पण्डितः
इन्द्रियैर् इन्द्रियार्थेभ्यश् चरत्य् आत्मवशैर् इह
असज्जमानः शान्तात्मा निर्विकारः समाहितः
आत्मभूतैर् अतद्भूतः सह चैव विनैव च
स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति
अदर्शनम् असंस्पर्शस् तथासंभाषणं सदा
यस्य भूतैः सह मुने स श्रेयो विन्दते परम्
न हिंस्यात् सर्वभूतानि मैत्रायणगतश् चरेत्
नेदं जन्म समासाद्य वैरं कुर्वीत केन चित्
आकिंचन्यं सुसंतोषो निराशीष्ट्वम् अचापलम्
एतद् आहुः परं श्रेय आत्मज्ञस्य जितात्मनः
परिग्रहं परित्यज्य भव तात जितेन्द्रियः
अशोकं स्थानम् आतिष्ठ इह चामुत्र चाभयम्
निरामिषा न शोचन्ति त्यजेहामिषम् आत्मनः
परित्यज्यामिषं सौम्य दुःखतापाद् विमोक्ष्यसे
तपोनित्येन दान्तेन मुनिना संयतात्मना
अजितं जेतुकामेन भाव्यं सङ्गेष्व् असङ्गिना
गुणसङ्गेष्व् अनासक्त एकचर्यारतः सदा
ब्राह्मणे नचिराद् एव सुखम् आयात्य् अनुत्तमम्
द्वंद्वारामेषु भूतेषु य एको रमते मुनिः
विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति
शुभैर् लभति देवत्वं व्यामिश्रैर् जन्म मानुषम्
अशुभैश् चाप्य् अधोजन्म कर्मभिर् लभते ऽवशः
तत्र मृत्युजरादुःखैः सततं समभिद्रुतः
संसारे पच्यते जन्तुस् तत् कथं नावबुध्यसे
अहिते हितसंज्ञस् त्वम् अध्रुवे ध्रुवसंज्ञकः
अनर्थे चार्थसंज्ञस् त्वं किमर्थं नावबुध्यसे
संवेष्ट्यमानं बहुभिर् मोहतन्तुभिर् आत्मजैः
कोशकारवद् आत्मानं वेष्टयन् नावबुध्यसे
अलं परिग्रहेणेह दोषवान् हि परिग्रहः
कृमिर् हि कोशकारस् तु बध्यते स्वपरिग्रहात्
पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव
महाजालसमाकृष्टान् स्थले मत्स्यान् इवोद्धृतान्
स्नेहजालसमाकृष्टान् पश्य जन्तून् सुदुःखितान्
कुटुम्बं पुत्रदारं च शरीरं द्रव्यसंचयाः
पारक्यम् अध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम्
यदा सर्वं परित्यज्य गन्तव्यम् अवशेन ते
अनर्थे किं प्रसक्तस् त्वं स्वम् अर्थं नानुतिष्ठसि
अविश्रान्तम् अनालम्बम् अपाथेयम् अदैशिकम्
तमःकान्तारम् अध्वानं कथम् एको गमिष्यसि
न हि त्वा प्रस्थितं कश् चित् पृष्ठतो ऽनुगमिष्यति
सुकृतं दुष्कृतं च त्वा यास्यन्तम् अनुयास्यति

12316036a
12316036c
12316037a
12316037c
12316038a
12316038c
12316039a
12316039c
12316040a
12316040c
12316041a
12316041c
12316042a
12316042c
12316043a
12316043c
12316044a
12316044c
12316045a
12316045c
12316046a
12316046c
12316047a
12316047c
12316048a
12316048c
12316049a
12316049c
12316050a
12316050c
12316051a
12316051c
12316052a
12316052c
12316052e
12316053a
12316053c
12316054a
12316054c
12316055a
12316055c
12316056a
12316056c
12316057a
12316057c
12316058a
12316058c
12316059a
12316059c
12317001
12317001a
12317001c
12317002a
12317002c
12317003a
12317003c
12317004a
12317004c
12317005a
12317005c

विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम्


अर्थार्थम् अनुसार्यन्ते सिद्धार्थस् तु विमुच्यते
निबन्धनी रज्जुर् एषा या ग्रामे वसतो रतिः
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः
रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम्
गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम्
क्षमारित्रां सत्यमयीं धर्मस्थैर्यवटाकराम्
त्यागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत्
त्यज धर्मम् अधर्मं च उभे सत्यानृते त्यज
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज
त्यज धर्मम् असंकल्पाद् अधर्मं चाप्य् अहिंसया
उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात्
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम्
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः
जराशोकसमाविष्टं रोगायतनम् आतुरम्
रजस्वलम् अनित्यं च भूतावासं समुत्सृज
इदं विश्वं जगत् सर्वम् अजगच् चापि यद् भवेत्
महाभूतात्मकं सर्वं महद् यत् परमाणु यत्
इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस् तथा
इत्य् एष सप्तदशको राशिर् अव्यक्तसंज्ञकः
सर्वैर् इहेन्द्रियार्थैश् च व्यक्ताव्यक्तैर् हि संहितः
पञ्चविंशक इत्य् एष व्यक्ताव्यक्तमयो गुणः
एतैः सर्वैः समायुक्तः पुमान् इत्य् अभिधीयते
त्रिवर्गो ऽत्र सुखं दुःखं जीवितं मरणं तथा
य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ
पाराशर्येह बोद्धव्यं ज्ञानानां यच् च किं चन
इन्द्रियैर् गृह्यते यद् यत् तत् तद् व्यक्तम् इति स्थितिः
अव्यक्तम् इति विज्ञेयं लिङ्गग्राह्यम् अतीन्द्रियम्
इन्द्रियैर् नियतैर् देही धाराभिर् इव तर्प्यते
लोके विततम् आत्मानं लोकं चात्मनि पश्यति
परावरदृशः शक्तिर् ज्ञानवेलां न पश्यति
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते
ज्ञानेन विविधान् क्लेशान् अतिवृत्तस्य मोहजान्
लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते
अनादिनिधनं जन्तुम् आत्मनि स्थितम् अव्ययम्
अकर्तारम् अमूर्तं च भगवान् आह तीर्थवित्
यो जन्तुः स्वकृतैस् तैस् तैः कर्मभिर् नित्यदुःखितः
स दुःखप्रतिघातार्थं हन्ति जन्तून् अनेकधा
ततः कर्म समादत्ते पुनर् अन्यन् नवं बहु
तप्यते ऽथ पुनस् तेन भुक्त्वापथ्यम् इवातुरः
अजस्रम् एव मोहार्तो दुःखेषु सुखसंज्ञितः
बध्यते मथ्यते चैव कर्मभिर् मन्थवत् सदा
ततो निवृत्तो बन्धात् स्वात् कर्मणाम् उदयाद् इह
परिभ्रमति संसारं चक्रवद् बहुवेदनः
स त्वं निवृत्तबन्धस् तु निवृत्तश् चापि कर्मतः
सर्ववित् सर्वजित् सिद्धो भव भावविवर्जितः
संयमेन नवं बन्धं निवर्त्य तपसो बलात्
संप्राप्ता बहवः सिद्धिम् अप्य् अबाधां सुखोदयाम्
नारद उवाच
अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम्
निशम्य लभते बुद्धिं तां लब्ध्वा सुखम् एधते
शोकस्थानसहस्राणि भयस्थानशतानि च
दिवसे दिवसे मूढम् आविशन्ति न पण्डितम्
तस्माद् अनिष्टनाशार्थम् इतिहासं निबोध मे
तिष्ठते चेद् वशे बुद्धिर् लभते शोकनाशनम्
अनिष्टसंप्रयोगाच् च विप्रयोगात् प्रियस्य च
मनुष्या मानसैर् दुःखैर् युज्यन्ते अल्पबुद्धयः
द्रव्येषु समतीतेषु ये गुणास् तान् न चिन्तयेत्
तान् अनाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते

12317006a
12317006c
12317007a
12317007c
12317008a
12317008c
12317009a
12317009c
12317010a
12317010c
12317011a
12317011c
12317012a
12317012c
12317013a
12317013c
12317014a
12317014c
12317015a
12317015c
12317016a
12317016c
12317017a
12317017c
12317018a
12317018c
12317019a
12317019c
12317020a
12317020c
12317021a
12317021c
12317022a
12317022c
12317023a
12317023c
12317024a
12317024c
12317025a
12317025c
12317026a
12317026c
12317027a
12317027c
12317028a
12317028c
12317029a
12317029c
12317030a
12317030c
12318001
12318001a
12318001c
12318002a
12318002c
12318003a
12318003c
12318004a
12318004c
12318005a

दोषदर्शी भवेत् तत्र यत्र रागः प्रवर्तते


अनिष्टवद् धितं पश्येत् तथा क्षिप्रं विरज्यते
नार्थो न धर्मो न यशो यो ऽतीतम् अनुशोचति
अप्य् अभावेन युज्येत तच् चास्य न निवर्तते
गुणैर् भूतानि युज्यन्ते वियुज्यन्ते तथैव च
सर्वाणि नैतद् एकस्य शोकस्थानं हि विद्यते
मृतं वा यदि वा नष्टं यो ऽतीतम् अनुशोचति
दुःखेन लभते दुःखं द्वाव् अनर्थौ प्रपद्यते
नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु संततिम्
सम्यक् प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते
दुःखोपघाते शारीरे मानसे वाप्य् उपस्थिते
यस्मिन् न शक्यते कर्तुं यत्नस् तन् नानुचिन्तयेत्
भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत्
चिन्त्यमानं हि न व्येति भूयश् चापि प्रवर्धते
प्रज्ञया मानसं दुःखं हन्याच् छारीरम् औषधैः
एतद् विज्ञानसामर्थ्यं न बालैः समताम् इयात्
अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः
आरोग्यं प्रियसंवासो गृध्येत् तत्र न पण्डितः
न जानपदिकं दुःखम् एकः शोचितुम् अर्हति
अशोचन् प्रतिकुर्वीत यदि पश्येद् उपक्रमम्
सुखाद् बहुतरं दुःखं जीविते नात्र संशयः
स्निग्धत्वं चेन्द्रियार्थेषु मोहान् मरणम् अप्रियम्
परित्यजति यो दुःखं सुखं वाप्य् उभयं नरः
अभ्येति ब्रह्म सो ऽत्यन्तं न तं शोचन्ति पण्डिताः
दुःखम् अर्था हि त्यज्यन्ते पालने न च ते सुखाः
दुःखेन चाधिगम्यन्ते नाशम् एषां न चिन्तयेत्
अन्याम् अन्यां धनावस्थां प्राप्य वैशेषिकीं नराः
अतृप्ता यान्ति विध्वंसं संतोषं यान्ति पण्डिताः
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्
अन्तो नास्ति पिपासायास् तुष्टिस् तु परमं सुखम्
तस्मात् संतोषम् एवेह धनं पश्यन्ति पण्डिताः
निमेषमात्रम् अपि हि वयो गच्छन् न तिष्ठति
स्वशरीरेष्व् अनित्येषु नित्यं किम् अनुचिन्तयेत्
भूतेष्व् अभावं संचिन्त्य ये बुद्ध्वा तमसः परम्
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम्
संचिन्वानकम् एवैनं कामानाम् अवितृप्तकम्
व्याघ्रः पशुम् इवासाद्य मृत्युर् आदाय गच्छति
अथाप्य् उपायं संपश्येद् दुःखस्य परिमोक्षणे
अशोचन्न् आरभेतैव युक्तश् चाव्यसनी भवेत्
शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च
नोपभोगात् परं किं चिद् धनिनो वाधनस्य वा
प्राक् संप्रयोगाद् भूतानां नास्ति दुःखम् अनामयम्
विप्रयोगात् तु सर्वस्य न शोचेत् प्रकृतिस्थितः
धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा
चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया
प्रणयं प्रतिसंहृत्य संस्तुतेष्व् इतरेषु च
vicared असमुन्नद्धः स सुखी स च पण्डितः
अध्यात्मरतिर् आसीनो निरपेक्षो निरामिषः
आत्मनैव सहायेन यश् चरेत् स सुखी भवेत्
नारद उवाच
सुखदुःखविपर्यासो यदा समुपपद्यते
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम्
स्वभावाद् यत्नम् आतिष्ठेद् यत्नवान् नावसीदति
जरामरणरोगेभ्यः प्रियम् आत्मानम् उद्धरेत्
रुजन्ति हि शरीराणि रोगाः शारीरमानसाः
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः
व्याधितस्य विवित्साभिस् त्रस्यतो जीवितैषिणः
अवशस्य विनाशाय शरीरम् अपकृष्यते
स्रवन्ति न निवर्तन्ते स्रोतांसि सरिताम् इव

12318005c
12318006a
12318006c
12318007a
12318007c
12318008a
12318008c
12318009a
12318009c
12318010a
12318010c
12318011a
12318011c
12318012a
12318012c
12318013a
12318013c
12318014a
12318014c
12318015a
12318015c
12318016a
12318016c
12318017a
12318017c
12318018a
12318018c
12318019a
12318019c
12318020a
12318020c
12318021a
12318021c
12318022a
12318022c
12318023a
12318023c
12318024a
12318024c
12318025a
12318025c
12318026a
12318026c
12318027a
12318027c
12318028a
12318028c
12318029a
12318029c
12318030a
12318030c
12318031a
12318031c
12318032a
12318032c
12318033a
12318033c
12318034a
12318034c
12318035a

आयुर् आदाय मर्त्यानां रात्र्यहानि पुनः पुनः


व्यत्ययो ह्य् अयम् अत्यन्तं पक्षयोः शुक्लकृष्णयोः
जातं मर्त्यं जरयति निमेषं नावतिष्ठते
सुखदुःखानि भूतानाम् अजरो जरयन्न् असौ
आदित्यो ह्य् अस्तम् अभ्येति पुनः पुनर् उदेति च
अदृष्टपूर्वान् आदाय भावान् अपरिशङ्कितान्
इष्टानिष्टान् मनुष्याणाम् अस्तं गच्छन्ति रात्रयः
यो यम् इच्छेद् यथाकामं कामानां तत् तद् आप्नुयात्
यदि स्यान् न पराधीनं पुरुषस्य क्रियाफलम्
संयताश् च हि दक्षाश् च मतिमन्तश् च मानवाः
दृश्यन्ते निष्फलाः सन्तः प्रहीणाश् च स्वकर्मभिः
अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः
आशीर्भिर् अप्य् असंयुक्ता दृश्यन्ते सर्वकामिनः
भूतानाम् अपरः कश् चिद् धिंसायां सततोत्थितः
वञ्चनायां च लोकस्य स सुखेष्व् एव जीर्यते
अचेष्टमानम् आसीनं श्रीः कं चिद् उपतिष्ठति
कश् चित् कर्मानुसृत्यान्यो न प्राप्यम् अधिगच्छति
अपराधं समाचक्ष्व पुरुषस्य स्वभावतः
शुक्रम् अन्यत्र संभूतं पुनर् अन्यत्र गच्छति
tasya yonau prasaktasya garbho bhavati vA na vA
आम्रपुष्पोपमा यस्य निवृत्तिर् उपलभ्यते
केषां चित् पुत्रकामानाम् अनुसंतानम् इच्छताम्
सिद्धौ प्रयतमानानां नैवाण्डम् उपजायते
गर्भाच् चोद्विजमानानां क्रुद्धाद् आशीविषाद् इव
आयुष्माञ् जायते पुत्रः कथं प्रेतः पितैव सः
देवान् इष्ट्वा तपस् तप्त्वा कृपणैः पुत्रगृद्धिभिः
दश मासान् परिधृता जायन्ते कुलपांसनाः
अपरे धनधान्यानि भोगांश् च पितृसंचितान्
विपुलान् अभिजायन्ते लब्धास् तैर् एव मङ्गलैः
अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे
उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते
शीर्णं परशरीरेण निच्छवीकं शरीरिणम्
प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम्
निर्दग्धं परदेहेन परदेहं चलाचलम्
विनश्यन्तं विनाशान्ते नावि नावम् इवाहितम्
संगत्या जठरे न्यस्तं रेतोबिन्दुम् अचेतनम्
केन यत्नेन जीवन्तं गर्भं त्वम् इह पश्यसि
अन्नपानानि जीर्यन्ते यत्र भक्षाश् च भक्षिताः
तस्मिन्न् एवोदरे गर्भः किं नान्नम् इव जीर्यते
गर्भमूत्रपुरीषाणां स्वभावनियता गतिः
धारणे वा विसर्गे वा न कर्तुर् विद्यते वशः
स्रवन्ति ह्य् उदराद् गर्भा जायमानास् तथापरे
आगमेन सहान्येषां विनाश उपपद्यते
एतस्माद् योनिसंबन्धाद् यो जीवन् परिमुच्यते
प्रजां च लभते कां चित् पुनर् द्वंद्वेषु मज्जति
शतस्य सहजातस्य सप्तमीं दशमीं दशाम्
प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः
नाभ्युत्थाने मनुष्याणां योगाः स्युर् नात्र संशयः
व्याधिभिश् च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव
व्याधिभिर् भक्ष्यमाणानां त्यजतां विपुलं धनम्
वेदनां नापकर्षन्ति यतमानाश् चिकित्सकाः
ते चापि निपुणा वैद्याः कुशलाः संभृतौषधाः
व्याधिभिः परिकृष्यन्ते मृगा व्याधैर् इवार्दिताः
ते पिबन्तः कषायांश् च सर्पींषि विविधानि च
दृश्यन्ते जरया भग्ना नागा नागैर् इवोत्तमैः
के वा भुवि चिकित्सन्ते रोगार्तान् मृगपक्षिणः
श्वापदानि दरिद्रांश् च प्रायो नार्ता भवन्ति ते
घोरान् अपि दुराधर्षान् नृपतीन् उग्रतेजसः
आक्रम्य रोग आदत्ते पशून् पशुपचो यथा
इति लोकम् अनाक्रन्दं मोहशोकपरिप्लुतम्

12318035c
12318036a
12318036c
12318037a
12318037c
12318038a
12318038c
12318039a
12318039c
12318040a
12318040c
12318041a
12318041c
12318042a
12318042c
12318043a
12318043c
12318044a
12318044c
12318045a
12318045c
12318046
12318046a
12318046c
12318047a
12318047c
12318048a
12318048c
12318049a
12318049c
12318050a
12318050c
12318051a
12318051c
12318052a
12318052c
12318053a
12318053c
12318054a
12318054c
12318054e
12318055a
12318055c
12318056a
12318056c
12318057a
12318057c
12318058a
12318058c
12318059a
12318059c
12318060a
12318060c
12318061a
12318061c
12318062a
12318062c
12318063a
12318063c
12318063e

स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा


न धनेन न राज्येन नोग्रेण तपसा तथा
स्वभावा व्यतिवर्तन्ते ये नियुक्ताः शरीरिषु
न म्रियेरन् न जीर्येरन् सर्वे स्युः सर्वकामिकाः
नाप्रियं प्रतिपश्येयुर् उत्थानस्य फलं प्रति
upary upari lokasya sarvo bhavitum icchati
यतते च यथाशक्ति न च तद् वर्तते तथा
ऐश्वर्यमदमत्तांश् च मत्तान् मद्यमदेन च
अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते
क्लेशाः प्रतिनिवर्तन्ते केषां चिद् असमीक्षिताः
स्वं स्वं च पुनर् अन्येषां न किं चिद् अभिगम्यते
महच् च फलवैषम्यं दृश्यते कर्मसंधिषु
वहन्ति शिबिकाम् अन्ये यान्त्य् अन्ये शिबिकागताः
सर्वेषाम् ऋद्धिकामानाम् अन्ये रथपुरःसराः
मनुजाश् च शतस्त्रीकाः शतशो विधवाः स्त्रियः
द्वंद्वारामेषु भूतेषु गच्छन्त्य् एकैकशो नराः
इदम् अन्यत् परं पश्य मात्र मोहं करिष्यसि
त्यज धर्मम् अधर्मं च उभे सत्यानृते त्यज
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज
एतत् ते परमं गुह्यम् आख्यातम् ऋषिसत्तम
येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः
भीष्म उवाच
नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान्
संचिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत
पुत्रदारैर् महान् क्लेशो विद्याम्नाये महाञ् श्रमः
किं नु स्याच् छाश्वतं स्थानम् अल्पक्लेशं महोदयम्
ततो मुहूर्तं संचिन्त्य निश्चितां गतिम् आत्मनः
परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम्
कथं त्व् अहम् असंक्लिष्टो गच्छेयं परमां गतिम्
नावर्तेयं यथा भूयो योनिसंसारसागरे
परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः
सर्वसङ्गान् परित्यज्य निश्चितां मनसो गतिम्
तत्र यास्यामि यत्रात्मा शमं मे ऽधिगमिष्यति
अक्षयश् चाव्ययश् चैव यत्र स्थास्यामि शाश्वतः
न तु योगम् ऋते शक्या प्राप्तुं सा परमा गतिः
avabandho hi muktasya karmabhir nopapadyate
तस्माद् योगं समास्थाय त्यक्त्वा गृहकलेवरम्
वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम्
न ह्य् एष क्षयम् आप्नोति सोमः सुरगणैर् यथा
कम्पितः पतते भूमिं पुनश् चैवाधिरोहति
क्षीयते हि सदा सोमः पुनश् चैवाभिपूर्यते
रविस् तु संतापयति लोकान् रश्मिभिर् उल्बणैः
सर्वतस् तेज आदत्ते नित्यम् अक्षयमण्डलः
अतो मे रोचते गन्तुम् आदित्यं दीप्ततेजसम्
अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना
सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम्
ऋषिभिः सह यास्यामि सौरं तेजो ऽतिदुःसहम्
आपृच्छामि नगान् नागान् गिरीन् उर्वीं दिशो दिवम्
देवदानवगन्धर्वान् पिशाचोरगराक्षसान्
लोकेषु सर्वभूतानि प्रवेक्ष्यामि नसंशयः
पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः
अथानुज्ञाप्य तम् ऋषिं नारदं लोकविश्रुतम्
तस्माद् अनुज्ञां संप्राप्य जगाम पितरं प्रति
सो ऽभिवाद्य महात्मानम् ऋषिं द्वैपायनं मुनिम्
शुकः प्रदक्षिणीकृत्य कृष्णम् आपृष्टवान् मुनिः
श्रुत्वा ऋषिस् तद् वचनं शुकस्य; प्रीतो महात्मा पुनर् आह चैनम्
भो भोः पुत्र स्थीयतां तावद् अद्य; यावच् चक्षुः प्रीणयामि त्वदर्थम्
निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः
मोक्षम् एवानुसंचिन्त्य गमनाय मनो दधे
पितरं संपरित्यज्य जगाम द्विजसत्तमः

12319001
12319001a
12319001c
12319002a
12319002c
12319003a
12319003c
12319004a
12319004c
12319005a
12319005c
12319006a
12319006c
12319007a
12319007c
12319008a
12319008c
12319009a
12319009c
12319010a
12319010c
12319011a
12319011c
12319012a
12319012c
12319013a
12319013c
12319014a
12319014c
12319015a
12319015c
12319016a
12319016c
12319017a
12319017c
12319017e
12319018a
12319018c
12319018e
12319019a
12319019c
12319020a
12319020c
12319020e
12319021a
12319021c
12319021e
12319022a
12319022c
12319023a
12319023c
12319024a
12319024c
12319025a
12319025c
12319026a
12319026c
12319027a
12319027c
12319028a

भीष्म उवाच
गिरिपृष्ठं समारुह्य सुतो व्यासस्य भारत
समे देशे विविक्ते च निःशलाक उपाविशत्
धारयाम् आस चात्मानं यथाशास्त्रं महामुनिः
पादात् प्रभृतिगात्रेषु क्रमेण क्रमयोगवित्
ततः स प्राङ्मुखो विद्वान् आदित्ये नचिरोदिते
पाणिपादं समाधाय विनीतवद् उपाविशत्
न तत्र पक्षिसंघातो न शब्दो नापि दर्शनम्
यत्र वैयासकिर् धीमान् योक्तुं समुपचक्रमे
स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम्
प्रजहास ततो हासं शुकः संप्रेक्ष्य भास्करम्
स पुनर् योगम् आस्थाय मोक्षमार्गोपलब्धये
महायोगीश्वरो भूत्वा सो ऽत्यक्रामद् विहायसम्
ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा
निवेदयाम् आस तदा स्वं योगं परमर्षये
दृष्टो मार्गः प्रवृत्तो ऽस्मि स्वस्ति ते ऽस्तु तपोधन
त्वत्प्रसादाद् गमिष्यामि गतिम् इष्टां महाद्युते
नारदेनाभ्यनुज्ञातस् ततो द्वैपायनात्मजः
अभिवाद्य पुनर् योगम् आस्थायाकाशम् आविशत्
कैलासपृष्ठाद् उत्पत्य स पपात दिवं तदा
अन्तरिक्षचरः श्रीमान् व्यासपुत्रः सुनिश्चितः
तम् उद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम्
ददृशुः सर्वभूतानि मनोमारुतरंहसम्
व्यवसायेन लोकांस् त्रीन् सर्वान् सो ऽथ विचिन्तयन्
आस्थितो दिव्यम् अध्वानं पावकार्कसमप्रभः
तम् एकमनसं यान्तम् अव्यग्रम् अकुतोभयम्
ददृशुः सर्वभूतानि जङ्गमानीतराणि च
यथाशक्ति यथान्यायं पूजयां चक्रिरे तदा
पुष्पवर्षैश् च दिव्यैस् तम् अवचक्रुर् दिवौकसः
तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः
ऋषयश् चैव संसिद्धाः परं विस्मयम् आगताः
अन्तरिक्षचरः को ऽयं तपसा सिद्धिम् आगतः
अधःकायोर्ध्ववक्त्रश् च नेत्रैः समभिवाह्यते
ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः
भास्करं समुदीक्षन् स प्राङ्मुखो वाग्यतो ऽगमत्
शब्देनाकाशम् अखिलं पूरयन्न् इव सर्वतः
तम् आपतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः
संभ्रान्तमनसो राजन्न् आसन् परमविस्मिताः
पञ्चचूडाप्रभृतयो भृशम् उत्फुल्ललोचनाः
दैवतं कतमं ह्य् एतद् उत्तमां गतिम् आस्थितम्
सुनिश्चितम् इहायाति विमुक्तम् इव निःस्पृहम्
ततः समतिचक्राम मलयं नाम पर्वतम्
उर्वशी पूर्वचित्तिश् च यं नित्यम् उपसेवते
ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम्
अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे
अचिरेणैव कालेन नभश् चरति चन्द्रवत्
पितृशुश्रूषया सिद्धिं संप्राप्तो ऽयम् अनुत्तमाम्
पितृभक्तो दृढतपाः पितुः सुदयितः सुतः
अनन्यमनसा तेन कथं पित्रा विवर्जितः
उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित्
उदैक्षत दिशः सर्वा वचने गतमानसः
सो ऽन्तरिक्षं महीं चैव सशैलवनकाननाम्
आलोकयाम् आस तदा सरांसि सरितस् तथा
ततो द्वैपायनसुतं बहुमानपुरःसरम्
कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः
अब्रवीत् तास् तदा वाक्यं शुकः परमधर्मवित्
पिता यद्य् अनुगच्छेन् मां क्रोशमानः शुकेति वै
ततः प्रतिवचो देयं सर्वैर् एव समाहितैः
एतन् मे स्नेहतः सर्वे वचनं कर्तुम् अर्हथ
शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः

12319028c
12319029a
12319029c
12320001
12320001a
12320001c
12320002a
12320002c
12320003a
12320003c
12320004a
12320004c
12320005a
12320005c
12320006a
12320006c
12320007a
12320007c
12320008a
12320008c
12320009a
12320009c
12320010a
12320010c
12320010e
12320011a
12320011c
12320012a
12320012c
12320013a
12320013c
12320014a
12320014c
12320015a
12320015c
12320016a
12320016c
12320017a
12320017c
12320018a
12320018c
12320019a
12320019c
12320020a
12320020c
12320021a
12320021c
12320022a
12320022c
12320023a
12320023c
12320024a
12320024c
12320025a
12320025c
12320026a
12320026c
12320027a
12320027c
12320028a

समुद्राः सरितः शैलाः प्रत्यूचुस् तं समन्ततः


यथाज्ञापयसे विप्र बाढम् एवं भविष्यति
ऋषेर् व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम्
भीष्म उवाच
इत्य् एवम् उक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः
प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश् चतुर्विधान्
तमो ह्य् अष्टविधं हित्वा जहौ पञ्चविधं रजः
ततः सत्त्वं जहौ धीमांस् तद् अद्भुतम् इवाभवत्
ततस् तस्मिन् पदे नित्ये निर्गुणे लिङ्गवर्जिते
ब्रह्मणि प्रत्यतिष्ठत् स विधूमो ऽग्निर् इव ज्वलन्
उल्कापाता दिशां दाहा भूमिकम्पास् तथैव च
प्रादुर्भूताः क्षणे तस्मिंस् तद् अद्भुतम् इवाभवत्
द्रुमाः शाखाश् च मुमुचुः शिखराणि च पर्वताः
निर्घातशब्दैश् च गिरिर् हिमवान् दीर्यतीव ह
न बभासे सहस्रांशुर् न जज्वाल च पावकः
ह्रदाश् च सरितश् चैव चुक्षुभुः सागरास् तथा
ववर्ष वासवस् तोयं रसवच् च सुगन्धि च
ववौ समीरणश् चापि दिव्यगन्धवहः शुचिः
स शृङ्गे ऽप्रतिमे दिव्ये हिमवन्मेरुसंभवे
संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे
शतयोजनविस्तारे तिर्यग् ऊर्ध्वं च भारत
उदीचीं दिशम् आश्रित्य रुचिरे संददर्श ह
सो ऽविशङ्केन मनसा तथैवाभ्यपतच् छुकः
ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते
अदृश्येतां महाराज तद् अद्भुतम् इवाभवत्
ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः
ततो महान् अभूच् छब्दो दिवि सर्वदिवौकसाम्
गन्धर्वाणाम् RSINAM च ये च शैलनिवासिनः
दृष्ट्वा शुकम् अतिक्रान्तं पर्वतं च द्विधाकृतम्
साधु साध्व् इति तत्रासीन् नादः सर्वत्र भारत
स पूज्यमानो देवैश् च गन्धर्वैर् ऋषिभिस् तथा
यक्षराक्षससंघैश् च विद्याधरगणैस् तथा
दिव्यैः पुष्पैः समाकीर्णम् अन्तरिक्षं समन्ततः
आसीत् किल महाराज शुकाभिपतने तदा
ततो मन्दाकिनीं रम्याम् उपरिष्टाद् अभिव्रजन्
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम्
तस्यां क्रीडन्त्य् अभिरताः स्नान्ति चैवाप्सरोगणाः
शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः
तं प्रक्रमन्तम् आज्ञाय पिता स्नेहसमन्वितः
उत्तमां गतिम् आस्थाय पृष्ठतो ऽनुससार ह
शुकस् तु मारुताद् ऊर्ध्वं गतिं कृत्वान्तरिक्षगाम्
दर्शयित्वा प्रभावं स्वं सर्वभूतो ऽभवत् तदा
महायोगगतिं त्व् अग्र्यां व्यासोत्थाय महातपाः
निमेषान्तरमात्रेण शुकाभिपतनं ययौ
स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम्
शशंसुर् ऋषयस् तस्मै कर्म पुत्रस्य तत् तदा
ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस् तदा
स्वयं पित्रा स्वरेणोच्चैस् त्री&l लोकान् अनुनाद्य वै
शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः
प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन्
तत एकाक्षरं नादं भो इत्य् एव समीरयन्
प्रत्याहरज् जगत् सर्वम् उच्चैः स्थावरजङ्गमम्
ततः प्रभृति चाद्यापि शब्दान् उच्चारितान् पृथक्
गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति
अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस् तदा
गुणान् संत्यज्य शब्दादीन् पदम् अध्यगमत् परम्
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः
निषसाद गिरिप्रस्थे पुत्रम् एवानुचिन्तयन्
ततो मन्दाकिनीतीरे क्रीडन्तो ऽप्सरसां गणाः

12320028c
12320029a
12320029c
12320030a
12320030c
12320031a
12320031c
12320032a
12320032c
12320033a
12320033c
12320034a
12320034c
12320035a
12320035c
12320036a
12320036c
12320037a
12320037c
12320038a
12320038c
12320039a
12320039c
12320040a
12320040c
12320041a
12320041c
12321001
12321001a
12321001c
12321002a
12321002c
12321003a
12321003c
12321004a
12321004c
12321005
12321005a
12321005c
12321006a
12321006c
12321007a
12321007c
12321008a
12321008c
12321009a
12321009c
12321010a
12321010c
12321011a
12321011c
12321012a
12321012c
12321013a
12321013c
12321014a
12321014c
12321015a
12321015c
12321016a

आसाद्य तम् ऋषिं सर्वाः संभ्रान्ता गतचेतसः


जले निलिल्यिरे काश् चित् काश् चिद् गुल्मान् प्रपेदिरे
वसनान्य् आददुः काश् चिद् दृष्ट्वा तं मुनिसत्तमम्
तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा
सक्तताम् आत्मनश् चैव प्रीतो ऽभूद् व्रीडितश् च ह
तं देवगन्धर्ववृतो महर्षिगणपूजितः
पिनाकहस्तो भगवान् अभ्यागच्छत शंकरः
तम् उवाच महादेवः सान्त्वपूर्वम् इदं वचः
पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा
अग्नेर् भूमेर् अपां वायोर् अन्तरिक्षस्य चैव ह
वीर्येण सदृशः पुत्रस् त्वया मत्तः पुरा वृतः
स तथालक्षणो जातस् तपसा तव संभृतः
मम चैव प्रभावेन ब्रह्मतेजोमयः शुचिः
स गतिं परमां प्राप्तो दुष्प्रापाम् अजितेन्द्रियैः
दैवतैर् अपि विप्रर्षे तं त्वं किम् अनुशोचसि
यावत् स्थास्यन्ति गिरयो यावत् स्थास्यन्ति सागराः
तावत् तवाक्षया कीर्तिः सपुत्रस्य भविष्यति
छायां स्वपुत्रसदृशीं सर्वतो ऽनपगां सदा
द्रक्ष्यसे त्वं च लोके ऽस्मिन् मत्प्रसादान् महामुने
सो ऽनुनीतो भगवता स्वयं रुद्रेण भारत
छायां पश्यन् समावृत्तः स मुनिः परया मुदा
इति जन्म गतिश् चैव शुकस्य भरतर्षभ
विस्तरेण मयाख्यातं यन् मां त्वं परिपृच्छसि
एतद् आचष्ट मे राजन् देवर्षिर् नारदः पुरा
व्यासश् चैव महायोगी संजल्पेषु पदे पदे
इतिहासम् इमं पुण्यं मोक्षधर्मार्थसंहितम्
धारयेद् यः शमपरः स गच्छेत् परमां गतिम्
युधिष्ठिर उवाच
गृहस्थो ब्रह्मचारी वा वानप्रस्थो ऽथ भिक्षुकः
य इच्छेत् सिद्धिम् आस्थातुं देवतां कां यजेत सः
कुतो ह्य् अस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम्
विधिना केन जुहुयाद् दैवं पित्र्यं तथैव च
मुक्तश् च कां गतिं गच्छेन् मोक्षश् चैव किमात्मकः
स्वर्गतश् चैव किं कुर्याद् येन न च्यवते दिवः
देवतानां च को देवः pitqNAM च तथा पिता
तस्मात् परतरं यच् च तन् मे ब्रूहि पितामह
भीष्म उवाच
गूढं मां प्रश्नवित् प्रश्नं पृच्छसे त्वम् इहानघ
न ह्य् एष तर्कया शक्यो वक्तुं वर्षशतैर् अपि
ऋते देवप्रसादाद् वा राजञ् ज्ञानागमेन वा
गहनं ह्य् एतद् आख्यानं व्याख्यातव्यं तवारिहन्
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
नारदस्य च संवादम् ऋषेर् नारायणस्य च
नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः
धर्मात्मजः संबभूव पितैवं मे ऽभ्यभाषत
कृते युगे महाराज पुरा स्वायंभुवे ऽन्तरे
नरो नारायणश् चैव हरिः कृष्णस् तथैव च
तेभ्यो नारायणनरौ तपस् तेपतुर् अव्ययौ
बदर्याश्रमम् आसाद्य शकटे कनकामये
अष्टचक्रं हि तद् यानं भूतयुक्तं मनोरमम्
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ
तपसा तेजसा चैव दुर्निरीक्षौ सुरैर् अपि
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुम् अर्हति
नूनं तयोर् अनुमते हृदि हृच्छयचोदितः
महामेरोर् गिरेः शृङ्गात् प्रच्युतो गन्धमादनम्
नारदः सुमहद् भूतं लोकान् सर्वान् अचीचरत्
तं देशम् अगमद् राजन् बदर्याश्रमम् आशुगः
तयोर् आह्निकवेलायां तस्य कौतूहलं त्व् अभूत्
इदं तद् आस्पदं कृत्स्नं यस्मि&l लोकाः प्रतिष्ठिताः
सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः

12321016c
12321017a
12321017c
12321017e
12321018a
12321018c
12321019a
12321019c
12321019e
12321020a
12321020c
12321021a
12321021c
12321022a
12321022c
12321023a
12321023c
12321024a
12321024c
12321024e
12321025a
12321025c
12321026a
12321026c
12321027
12321027a
12321027c
12321028a
12321028c
12321029a
12321029c
12321029e
12321030a
12321030c
12321030e
12321031a
12321031c
12321032a
12321032c
12321033a
12321033c
12321034a
12321034c
12321035a
12321035c
12321036a
12321036c
12321037a
12321037c
12321038a
12321038c
12321039a
12321039c
12321040a
12321040c
12321041a
12321041c
12321042a
12321042c
12321043a

एका मूर्तिर् इयं पूर्वं जाता भूयश् चतुर्विधा


धर्मस्य कुलसंतानो महान् एभिर् विवर्धितः
अहो ह्य् अनुगृहीतो ऽद्य धर्म एभिः सुरैर् इह
नरनारायणाभ्यां च कृष्णेन हरिणा तथा
तत्र कृष्णो हरिश् चैव कस्मिंश् चित् कारणान्तरे
स्थितौ धर्मोत्तरौ ह्य् एतौ तथा तपसि धिष्ठितौ
एतौ हि परमं धाम कानयोर् आह्निकक्रिया
पितरौ सर्वभूतानां दैवतं च यशस्विनौ
कां देवतां नु यजतः pitqn वा कान् महामती
इति संचिन्त्य मनसा भक्त्या नारायणस्य ह
सहसा प्रादुरभवत् समीपे देवयोस् तदा
कृते दैवे च पित्र्ये च ततस् ताभ्यां निरीक्षितः
पूजितश् चैव विधिना यथाप्रोक्तेन शास्त्रतः
तं दृष्ट्वा महद् आश्चर्यम् अपूर्वं विधिविस्तरम्
उपोपविष्टः सुप्रीतो नारदो भगवान् ऋषिः
नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना
नमस्कृत्वा महादेवम् इदं वचनम् अब्रवीत्
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे
त्वम् अजः शाश्वतो धाता मतो ऽमृतम् अनुत्तमम्
प्रतिष्ठितं भूतभव्यं त्वयि सर्वम् इदं जगत्
चत्वारो ह्य् आश्रमा देव सर्वे गार्हस्थ्यमूलकाः
यजन्ते त्वाम् अहरहर् नानामूर्तिसमास्थितम्
पिता माता च सर्वस्य जगतः शाश्वतो गुरुः
कं त्व् अद्य यजसे देवं पितरं कं न विद्महे
श्रीभगवान् उवाच
अवाच्यम् एतद् वक्तव्यम् आत्मगुह्यं सनातनम्
तव भक्तिमतो ब्रह्मन् वक्ष्यामि तु यथातथम्
यत् तत् सूक्ष्मम् अविज्ञेयम् अव्यक्तम् अचलं ध्रुवम्
इन्द्रियैर् इन्द्रियार्थैश् च सर्वभूतैश् च वर्जितम्
स ह्य् अन्तरात्मा भूतानां क्षेत्रज्ञश् चेति कथ्यते
त्रिगुणव्यतिरिक्तो ऽसौ पुरुषश् चेति कल्पितः
तस्माद् अव्यक्तम् उत्पन्नं त्रिगुणं द्विजसत्तम
अव्यक्ता व्यक्तभावस्था या सा प्रकृतिर् अव्यया
तां योनिम् आवयोर् विद्धि यो ऽसौ सदसदात्मकः
आवाभ्यां पूज्यते ऽसौ हि दैवे पित्र्ये च कल्पिते
नास्ति तस्मात् परो ऽन्यो हि पिता देवो ऽथ वा द्विजः
आत्मा हि नौ स विज्ञेयस् ततस् तं पूजयावहे
तेनैषा प्रथिता ब्रह्मन् मर्यादा लोकभाविनी
दैवं पित्र्यं च कर्तव्यम् इति तस्यानुशासनम्
ब्रह्मा स्थाणुर् मनुर् दक्षो भृगुर् धर्मस् तपो दमः
मरीचिर् अङ्गिरात्रिश् च पुलस्त्यः पुलहः क्रतुः
वसिष्ठः परमेष्ठी च विवस्वान् सोम एव च
कर्दमश् चापि यः प्रोक्तः क्रोधो विक्रीत एव च
एकविंशतिर् उत्पन्नास् ते प्रजापतयः स्मृताः
तस्य देवस्य मर्यादां पूजयन्ति सनातनीम्
दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः
आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः
स्वर्गस्था अपि ये के चित् तं नमस्यन्ति देहिनः
ते तत्प्रसादाद् गच्छन्ति तेनादिष्टफलां गतिम्
ये हीनाः सप्तदशभिर् गुणैः कर्मभिर् एव च
कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः
मुक्तानां तु गतिर् ब्रह्मन् क्षेत्रज्ञ इति कल्पितः
स हि सर्वगतश् चैव निर्गुणश् चैव कथ्यते
दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः
एवं ज्ञात्वा तम् आत्मानं पूजयावः सनातनम्
तं वेदाश् चाश्रमाश् चैव नानातनुसमास्थिताः
भक्त्या संपूजयन्त्य् आद्यं गतिं चैषां ददाति सः
ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः
एतद् अभ्यधिकं तेषां यत् ते तं प्रविशन्त्य् उत
इति गुह्यसमुद्देशस् तव नारद कीर्तितः

12321043c
12322001
12322001a
12322001c
12322002a
12322002c
12322003a
12322003c
12322004a
12322004c
12322004e
12322005a
12322005c
12322006a
12322006c
12322007a
12322007c
12322008a
12322008c
12322009a
12322009c
12322010a
12322010c
12322011a
12322011c
12322012a
12322012c
12322013
12322013a
12322013c
12322014a
12322014c
12322015a
12322015c
12322016
12322016a
12322016c
12322017a
12322017c
12322018a
12322018c
12322019a
12322019c
12322020a
12322020c
12322020e
12322021a
12322021c
12322022a
12322022c
12322023a
12322023c
12322024a
12322024c
12322025a
12322025c
12322025e
12322026a
12322026c
12322027a

भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः


भीष्म उवाच
स एवम् उक्तो द्विपदां वरिष्ठो; नारायणेनोत्तमपूरुषेण
जगाद वाक्यं द्विपदां वरिष्ठं; नारायणं लोकहिताधिवासम्
यदर्थम् आत्मप्रभवेह जन्म; तवोत्तमं धर्मगृहे चतुर्धा
तत् साध्यतां लोकहितार्थम् अद्य; गच्छामि द्रष्टुं प्रकृतिं तवाद्याम्
वेदाः स्वधीता मम लोकनाथ; तप्तं तपो नानृतम् उक्तपूर्वम्
पूजां गुरूणां सततं करोमि; परस्य गुह्यं न च भिन्नपूर्वम्
गुप्तानि चत्वारि यथागमं मे; शत्रौ च मित्रे च समो ऽस्मि नित्यम्
तं चादिदेवं सततं प्रपन्न; एकान्तभावेन वृणोम्य् अजस्रम्
एभिर् विशेषैः परिशुद्धसत्त्वः; कस्मान् न पश्येयम् अनन्तम् ईशम्
तत् पारमेष्ठ्यस्य वचो निशम्य; नारायणः सात्वतधर्मगोप्ता
गच्छेति तं नारदम् उक्तवान् स; संपूजयित्वात्मविधिक्रियाभिः
ततो विसृष्टः परमेष्ठिपुत्रः; सो ऽभ्यर्चयित्वा तम् ऋषिं पुराणम्
खम् उत्पपातोत्तमवेगयुक्तस्; ततो ऽधिमेरौ सहसा निलिल्ये
तत्रावतस्थे च मुनिर् मुहूर्तम्; एकान्तम् आसाद्य गिरेः स शृङ्गे
आलोकयन्न् उत्तरपश्चिमेन; ददर्श चात्यद्भुतरूपयुक्तम्
क्षीरोदधेर् उत्तरतो हि द्वीपः; श्वेतः स नाम्ना प्रथितो विशालः
मेरोः सहस्रैः स हि योजनानां; द्वात्रिंशतोर्ध्वं कविभिर् निरुक्तः
अतीन्द्रियाश् चानशनाश् च तत्र; निष्पन्दहीनाः सुसुगन्धिनश् च
श्वेताः पुमांसो गतसर्वपापाश्; चक्षुर्मुषः पापकृतां नराणाम्
वज्रास्थिकायाः सममानोन्माना; दिव्यान्वयरूपाः शुभसारोपेताः
छत्राकृतिशीर्षा मेघौघनिनादाः; सत्पुष्करचतुष्का राजीवशतपादाः
षष्ट्या दन्तैर् युक्ताः शुक्लैर्; अष्टाभिर् दंष्ट्राभिर् ये
जिह्वाभिर् ये विष्वग्वक्त्रं; लेलिह्यन्ते सूर्यप्रख्यम्
भक्त्या देवं विश्वोत्पन्नं; यस्मात् सर्वे लोकाः सूताः
वेदा धर्मा मुनयः शान्ता; देवाः सर्वे तस्य विसर्गाः
युधिष्ठिर उवाच
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः
कथं ते पुरुषा जाताः का तेषां गतिर् उत्तमा
ये विमुक्ता भवन्तीह नरा भरतसत्तम
तेषां लक्षणम् एतद् धि यच् छ्वेतद्वीपवासिनाम्
तस्मान् मे संशयं छिन्धि परं कौतूहलं हि मे
त्वं हि सर्वकथारामस् त्वां चैवोपाश्रिता वयम्
भीष्म उवाच
विस्तीर्णैषा कथा राजञ् श्रुता मे पितृसंनिधौ
सैषा तव हि वक्तव्या कथासारो हि स स्मृतः
राजोपरिचरो नाम बभूवाधिपतिर् भुवः
आखण्डलसखः ख्यातो भक्तो नारायणं हरिम्
धार्मिको नित्यभक्तश् च pitqn नित्यम् अतन्द्रितः
साम्राज्यं तेन संप्राप्तं नारायणवरात् पुरा
सात्वतं विधिम् आस्थाय प्राक् सूर्यमुखनिःसृतम्
पूजयाम् आस देवेशं तच्छेषेण पितामहान्
पितृशेषेण विप्रांश् च संविभज्याश्रितांश् च सः
शेषान्नभुक् सत्यपरः सर्वभूतेष्व् अहिंसकः
सर्वभावेन भक्तः स देवदेवं जनार्दनम्
तस्य नारायणे भक्तिं वहतो ऽमित्रकर्शन
एकशय्यासनं शक्रो दत्तवान् देवराट् स्वयम्
आत्मा राज्यं धनं चैव कलत्रं वाहनानि च
एतद् भगवते सर्वम् इति तत् प्रेक्षितं सदा
काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः
सर्वाः सात्वतम् आस्थाय विधिं चक्रे समाहितः
पञ्चरात्रविदो मुख्यास् तस्य गेहे महात्मनः
प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम्
तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः
नानृता वाक् समभवन् मनो दुष्टं न चाभवत्
न च कायेन कृतवान् स पापं परम् अण्व् अपि
ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः
तैर् एकमतिभिर् भूत्वा यत् प्रोक्तं शास्त्रम् उत्तमम्
मरीचिर् अत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः

12322027c
12322028a
12322028c
12322029a
12322029c
12322029e
12322030a
12322030c
12322031a
12322031c
12322032a
12322032c
12322033a
12322033c
12322034a
12322034c
12322035a
12322035c
12322036a
12322036c
12322037a
12322037c
12322038a
12322038c
12322039a
12322039c
12322040a
12322040c
12322041a
12322041c
12322042a
12322042c
12322043a
12322043c
12322044a
12322044c
12322045a
12322045c
12322046a
12322046c
12322047a
12322047c
12322048a
12322048c
12322049a
12322049c
12322050a
12322050c
12322051a
12322051c
12322052a
12322052c
12323001
12323001a
12323001c
12323002a
12323002c
12323003a
12323003c
12323004a

वसिष्ठश् च महातेजा एते चित्रशिखण्डिनः


सप्त प्रकृतयो ह्य् एतास् तथा स्वायंभुवो ऽष्टमः
एताभिर् धार्यते लोकस् ताभ्यः शास्त्रं विनिःसृतम्
एकाग्रमनसो दान्ता मुनयः संयमे रताः
इदं श्रेय इदं ब्रह्म इदं हितम् अनुत्तमम्
लोकान् संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे
तत्र धर्मार्थकामा हि मोक्षः पश्चाच् च कीर्तितः
मर्यादा विविधाश् चैव दिवि भूमौ च संस्थिताः
आराध्य तपसा देवं हरिं नारायणं प्रभुम्
दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह
नारायणानुशास्ता हि तदा देवी सरस्वती
विवेश तान् ऋषीन् सर्वा&l लोकानां हितकाम्यया
ततः प्रवर्तिता सम्यक् तपोविद्भिर् द्विजातिभिः
शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा
आदाव् एव हि तच् छास्त्रम् ओंकारस्वरभूषितम्
ऋषिभिर् भावितं तत्र यत्र कारुणिको ह्य् असौ
ततः प्रसन्नो भगवान् अनिर्दिष्टशरीरगः
ऋषीन् उवाच तान् सर्वान् अदृश्यः पुरुषोत्तमः
कृतं शतसहस्रं हि श्लोकानाम् इदम् उत्तमम्
लोकतन्त्रस्य कृत्स्नस्य यस्माद् धर्मः प्रवर्तते
प्रवृत्तौ च निवृत्तौ च योनिर् एतद् भविष्यति
ऋग्यजुःसामभिर् जुष्टम् अथर्वाङ्गिरसैस् तथा
तथा प्रमाणं हि मया कृतो ब्रह्मा प्रसादजः
रुद्रश् च क्रोधजो विप्रा यूयं प्रकृतयस् तथा
सूर्याचन्द्रमसौ वायुर् भूमिर् आपो ऽग्निर् एव च
सर्वे च नक्षत्रगणा यच् च भूताभिशब्दितम्
अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः
सर्वे प्रमाणं हि यथा तथैतच् छास्त्रम् उत्तमम्
भविष्यति प्रमाणं वै एतन् मदनुशासनम्
अस्मात् प्रवक्ष्यते धर्मान् मनुः स्वायंभुवः स्वयम्
उशना बृहस्पतिश् चैव यदोत्पन्नौ भविष्यतः
तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिर् उद्धृतम्
स्वायंभुवेषु धर्मेषु शास्त्रे चोशनसा कृते
बृहस्पतिमते चैव लोकेषु प्रविचारिते
युष्मत्कृतम् इदं शास्त्रं प्रजापालो वसुस् ततः
बृहस्पतिसकाशाद् वै प्राप्स्यते द्विजसत्तमाः
स हि मद्भावितो राजा मद्भक्तश् च भविष्यति
तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति
एतद् धि सर्वशास्त्राणां शास्त्रम् उत्तमसंज्ञितम्
एतद् अर्थ्यं च धर्म्यं च यशस्यं चैतद् उत्तमम्
अस्य प्रवर्तनाच् चैव प्रजावन्तो भविष्यथ
स च राजा श्रिया युक्तो भविष्यति महान् वसुः
संस्थिते तु नृपे तस्मिञ् शास्त्रम् एतत् सनातनम्
अन्तर्धास्यति तत् सत्यम् एतद् वः कथितं मया
एतावद् उक्त्वा वचनम् अदृश्यः पुरुषोत्तमः
विसृज्य तान् ऋषीन् सर्वान् काम् अपि प्रस्थितो दिशम्
ततस् ते लोकपितरः सर्वलोकार्थचिन्तकाः
प्रावर्तयन्त तच् छास्त्रं धर्मयोनिं सनातनम्
utpanne ''Ggirase caiva yuge prathamakalpite
साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ
जग्मुर् यथेप्सितं देशं तपसे कृतनिश्चयाः
धारणात् सर्वलोकानां सर्वधर्मप्रवर्तकाः
भीष्म उवाच
ततो ऽतीते महाकल्पे उत्पन्ने ऽङ्गिरसः सुते
बभूवुर् निर्वृता देवा जाते देवपुरोहिते
बृहद् ब्रह्म महच् चेति शब्दाः पर्यायवाचकाः
एभिः समन्वितो राजन् गुणैर् विद्वान् बृहस्पतिः
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः
अधीतवांस् तदा शास्त्रं सम्यक् चित्रशिखण्डिजम्
स राजा भावितः पूर्वं दैवेन विधिना वसुः

12323004c
12323005a
12323005c
12323006a
12323006c
12323007a
12323007c
12323008a
12323008c
12323009a
12323009c
12323009e
12323010a
12323010c
12323010e
12323011a
12323011c
12323012a
12323012c
12323013a
12323013c
12323014a
12323014c
12323015a
12323015c
12323016a
12323016c
12323017a
12323017c
12323018a
12323018c
12323018e
12323019
12323019a
12323019c
12323020a
12323020c
12323021a
12323021c
12323021e
12323022a
12323022c
12323023a
12323023c
12323024a
12323024c
12323025a
12323025c
12323026a
12323026c
12323027a
12323027c
12323028a
12323028c
12323029a
12323029c
12323030a
12323030c
12323031a
12323031c

पालयाम् आस पृथिवीं दिवम् आखण्डलो यथा


तस्य यज्ञो महान् आसीद् अश्वमेधो महात्मनः
बृहस्पतिर् उपाध्यायस् तत्र होता बभूव ह
प्रजापतिसुताश् चात्र सदस्यास् त्व् अभवंस् त्रयः
एकतश् च द्वितश् चैव त्रितश् चैव महर्षयः
धनुषाक्षो ऽथ रैभ्यश् च अर्वावसुपरावसू
ऋषिर् मेधातिथिश् चैव ताण्ड्यश् चैव महान् ऋषिः
ऋषिः शक्तिर् महाभागस् तथा वेदशिराश् च यः
कपिलश् च ऋषिश्रेष्ठः शालिहोत्रपितामहः
आद्यः कठस् तैत्तिरिश् च वैशंपायनपूर्वजः
कण्वो ऽथ देवहोत्रश् च एते षोडश कीर्तिताः
संभृताः सर्वसंभारास् तस्मिन् राजन् महाक्रतौ
न तत्र पशुघातो ऽभूत् स राजैवं स्थितो ऽभवत्
अहिंस्रः शुचिर् अक्षुद्रो निराशीः कर्मसंस्तुतः
आरण्यकपदोद्गीता भागास् तत्रोपकल्पिताः
प्रीतस् ततो ऽस्य भगवान् देवदेवः पुरातनः
साक्षात् तं दर्शयाम् आस सो ऽदृश्यो ऽन्येन केन चित्
स्वयं भागम् उपाघ्राय पुरोडाशं गृहीतवान्
अदृश्येन हृतो भागो देवेन हरिमेधसा
बृहस्पतिस् ततः क्रुद्धः स्रुवम् उद्यम्य वेगितः
आकाशं घ्नन् स्रुवः पातै रोषाद् अश्रूण्य् अवर्तयत्
उवाच चोपरिचरं मया भागो ऽयम् उद्यतः
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः
उद्यता यज्ञभागा हि साक्षात् प्राप्ताः सुरैर् इह
किमर्थम् इह न प्राप्तो दर्शनं स हरिर् विभुः
ततः स तं समुद्धूतं भूमिपालो महान् वसुः
प्रसादयाम् आस मुनिं सदस्यास् ते च सर्वशः
ऊचुश् चैनम् असंभ्रान्ता न रोषं कर्तुम् अर्हसि
नैष धर्मः कृतयुगे यस् त्वं रोषम् अचीकृथाः
अरोषणो ह्य् असौ देवो यस्य भागो ऽयम् उद्यतः
न स शक्यस् त्वया द्रष्टुम् अस्माभिर् वा बृहस्पते
यस्य प्रसादं कुरुते स वै तं द्रष्टुम् अर्हति
एकतद्वितत्रिता ऊचुः
वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः
गता निःश्रेयसार्थं हि कदा चिद् दिशम् उत्तराम्
तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम्
एकपादस्थिताः सम्यक् काष्ठभूताः समाहिताः
मेरोर् उत्तरभागे तु क्षीरोदस्यानुकूलतः
स देशो यत्र नस् तप्तं तपः परमदारुणम्
कथं पश्येमहि वयं देवं नारायणं त्व् इति
ततो व्रतस्यावभृथे वाग् उवाचाशरीरिणी
सुतप्तं वस् तपो विप्राः प्रसन्नेनान्तरात्मना
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम्
क्षीरोदधेर् उत्तरतः श्वेतद्वीपो महाप्रभः
तत्र नारायणपरा मानवाश् चन्द्रवर्चसः
एकान्तभावोपगतास् ते भक्ताः पुरुषोत्तमम्
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम्
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः
एकान्तिनस् ते पुरुषाः श्वेतद्वीपनिवासिनः
गच्छध्वं तत्र मुनयस् तत्रात्मा मे प्रकाशितः
अथ श्रुत्वा वयं सर्वे वाचं ताम् अशरीरिणीम्
यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे
प्राप्य श्वेतं महाद्वीपं तच्चित्तास् तद्दिदृक्षवः
ततो नो दृष्टिविषयस् तदा प्रतिहतो ऽभवत्
न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः
ततो नः प्रादुरभवद् विज्ञानं देवयोगजम्
न किलातप्ततपसा शक्यते द्रष्टुम् अञ्जसा
ततः पुनर् वर्षशतं तप्त्वा तात्कालिकं महत्
व्रतावसाने सुशुभान् नरान् ददृशिरे वयम्
श्वेतांश् चन्द्रप्रतीकाशान् सर्वलक्षणलक्षितान्

12323032a
12323032c
12323032e
12323033a
12323033c
12323034a
12323034c
12323035a
12323035c
12323036a
12323036c
12323037a
12323037c
12323038a
12323038c
12323039a
12323039c
12323040a
12323040c
12323041a
12323041c
12323042a
12323042c
12323042e
12323043a
12323043c
12323044a
12323044c
12323045a
12323045c
12323046a
12323046c
12323047a
12323047c
12323048a
12323048c
12323049a
12323049c
12323050a
12323050c
12323051a
12323051c
12323052a
12323052c
12323053a
12323053c
12323053e
12323054
12323054a
12323054c
12323054e
12323055a
12323055c
12323056a
12323056c
12323057a
12323057c
12323057e
12324001
12324001a

नित्याञ्जलिकृतान् ब्रह्म जपतः प्रागुदङ्मुखान्


मानसो नाम स जपो जप्यते तैर् महात्मभिः
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः
या भवेन् मुनिशार्दूल भाः सूर्यस्य युगक्षये
एकैकस्य प्रभा तादृक् साभवन् मानवस्य ह
तेजोनिवासः स द्वीप इति वै मेनिरे वयम्
न तत्राभ्यधिकः कश् चित् सर्वे ते समतेजसः
अथ सूर्यसहस्रस्य प्रभां युगपद् उत्थिताम्
सहसा दृष्टवन्तः स्म पुनर् एव बृहस्पते
सहिताश् चाभ्यधावन्त ततस् ते मानवा द्रुतम्
कृताञ्जलिपुटा हृष्टा नम इत्य् एव वादिनः
ततो ऽभिवदतां तेषाम् अश्रौष्म विपुलं ध्वनिम्
बलिः किलोपह्रियते तस्य देवस्य तैर् नरैः
वयं तु तेजसा तस्य सहसा हृतचेतसः
न किं चिद् अपि पश्यामो हृतदृष्टिबलेन्द्रियाः
एकस् तु शब्दो ऽविरतः श्रुतो ऽस्माभिर् उदीरितः
जितं ते पुण्डरीकाक्ष नमस् ते विश्वभावन
नमस् ते ऽस्तु हृषीकेश महापुरुषपूर्वज
इति शब्दः श्रुतो ऽस्माभिः शिक्षाक्षरसमीरितः
एतस्मिन्न् अन्तरे वायुः सर्वगन्धवहः शुचिः
दिव्यान्य् उवाह पुष्पाणि कर्मण्याश् चौषधीस् तथा
तैर् इष्टः पञ्चकालज्ञैर् हरिर् एकान्तिभिर् नरैः
नूनं तत्रागतो देवो यथा तैर् वाग् उदीरिता
वयं त्व् एनं न पश्यामो मोहितास् तस्य मायया
मारुते संनिवृत्ते च बलौ च प्रतिपादिते
चिन्ताव्याकुलितात्मानो जाताः स्मो ऽङ्गिरसां वर
मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु
अस्मान् न कश् चिन् मनसा चक्षुषा वाप्य् अपूजयत्
ते ऽपि स्वस्था मुनिगणा एकभावम् अनुव्रताः
नास्मासु दधिरे भावं ब्रह्मभावम् अनुष्ठिताः
ततो ऽस्मान् सुपरिश्रान्तांस् तपसा चापि कर्शितान्
उवाच खस्थं किम् अपि भूतं तत्राशरीरकम्
दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः
दृष्टो भवति देवेश एभिर् दृष्टैर् द्विजोत्तमाः
गच्छध्वं मुनयः सर्वे यथागतम् इतो ऽचिरात्
न स शक्यो अभक्तेन द्रष्टुं देवः कथं चन
कामं कालेन महता एकान्तित्वं समागतैः
शक्यो द्रष्टुं स भगवान् प्रभामण्डलदुर्दृशः
महत् कार्यं तु कर्तव्यं युष्माभिर् द्विजसत्तमाः
इतः कृतयुगे ऽतीते विपर्यासं गते ऽपि च
वैवस्वते ऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः
सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ
ततस् तद् अद्भुतं वाक्यं निशम्यैवं स्म सोमप
तस्य प्रसादात् प्राप्ताः स्मो देशम् ईप्सितम् अञ्जसा
एवं सुतपसा चैव हव्यकव्यैस् तथैव च
देवो ऽस्माभिर् न दृष्टः स कथं त्वं द्रष्टुम् अर्हसि
नारायणो महद् भूतं विश्वसृग् घव्यकव्यभुक्
भीष्म उवाच
एवम् एकतवाक्येन द्वितत्रितमतेन च
अनुनीतः सदस्यैश् च बृहस्पतिर् उदारधीः
समानीय ततो यज्ञं दैवतं समपूजयत्
समाप्तयज्ञो राजापि प्रजाः पालितवान् वसुः
ब्रह्मशापाद् दिवो भ्रष्टः प्रविवेश महीं ततः
अन्तर्भूमिगतश् चैव सततं धर्मवत्सलः
नारायणपरो भूत्वा नारायणपदं जगौ
तस्यैव च प्रसादेन पुनर् एवोत्थितस् तु सः
महीतलाद् गतः स्थानं ब्रह्मणः समनन्तरम्
परां गतिम् अनुप्राप्त इति नैष्ठिकम् अञ्जसा
युधिष्ठिर उवाच
यदा भक्तो भगवत आसीद् राजा महावसुः

12324001c
12324002
12324002a
12324002c
12324003a
12324003c
12324004
12324004a
12324004c
12324005a
12324005c
12324006
12324006a
12324006c
12324006e
12324007a
12324007c
12324008a
12324008c
12324009a
12324009c
12324010a
12324010c
12324011a
12324011c
12324012
12324012a
12324012c
12324013
12324013a
12324013c
12324014a
12324014c
12324015a
12324015c
12324015e
12324016a
12324016c
12324016e
12324017a
12324017c
12324018a
12324018c
12324019a
12324019c
12324020a
12324020c
12324021a
12324021c
12324022a
12324022c
12324023a
12324023c
12324023e
12324024a
12324024c
12324025a
12324025c
12324026a
12324026c

किमर्थं स परिभ्रष्टो विवेश विवरं भुवः


भीष्म उवाच
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
RSINAM चैव संवादं त्रिदशानां च भारत
अजेन यष्टव्यम् इति देवाः प्राहुर् द्विजोत्तमान्
स च छागो ह्य् अजो ज्ञेयो नान्यः पशुर् इति स्थितिः
ऋषय ऊचुः
बीजैर् यज्ञेषु यष्टव्यम् इति वै वैदिकी श्रुतिः
अजसंज्ञानि बीजानि छागं न घ्नन्तुम् अर्हथ
नैष धर्मः सतां देवा यत्र वध्येत वै पशुः
इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः
भीष्म उवाच
तेषां संवदताम् एवम् RSINAM विबुधैः सह
मार्गागतो नृपश्रेष्ठस् तं देशं प्राप्तवान् वसुः
अन्तरिक्षचरः श्रीमान् समग्रबलवाहनः
तं दृष्ट्वा सहसायान्तं वसुं ते त्व् अन्तरिक्षगम्
ऊचुर् द्विजातयो देवान् एष छेत्स्यति संशयम्
यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः
कथं स्विद् अन्यथा ब्रूयाद् वाक्यम् एष महान् वसुः
एवं ते संविदं कृत्वा विबुधा ऋषयस् तथा
अपृच्छन् सहसाभ्येत्य वसुं राजानम् अन्तिकात्
भो राजन् केन यष्टव्यम् अजेनाहोस्विद् औषधैः
एतन् नः संशयं छिन्धि प्रमाणं नो भवान् मतः
स तान् कृताञ्जलिर् भूत्वा परिपप्रच्छ वै वसुः
कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः
ऋषय ऊचुः
धान्यैर् यष्टव्यम् इत्य् एष पक्षो ऽस्माकं नराधिप
देवानां तु पशुः पक्षो मतो राजन् वदस्व नः
भीष्म उवाच
देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात्
छागेनाजेन यष्टव्यम् एवम् उक्तं वचस् तदा
कुपितास् ते ततः सर्वे मुनयः सूर्यवर्चसः
ऊचुर् वसुं विमानस्थं देवपक्षार्थवादिनम्
सुरपक्षो गृहीतस् ते यस्मात् तस्माद् दिवः पत
अद्य प्रभृति ते राजन्न् आकाशे विहता गतिः
अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि
ततस् तस्मिन् मुहूर्ते ऽथ राजोपरिचरस् तदा
अधो वै संबभूवाशु भूमेर् विवरगो नृपः
स्मृतिस् त्व् एनं न प्रजहौ तदा नारायणाज्ञया
देवास् तु सहिताः सर्वे वसोः शापविमोक्षणम्
चिन्तयाम् आसुर् अव्यग्राः सुकृतं हि नृपस्य तत्
अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना
अस्य प्रतिप्रियं कार्यं सहितैर् नो दिवौकसः
इति बुद्ध्या व्यवस्याशु गत्वा निश्चयम् ईश्वराः
ऊचुस् तं हृष्टमनसो राजोपरिचरं तदा
ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम्
कामं स तव तुष्टात्मा कुर्याच् छापविमोक्षणम्
मानना तु द्विजातीनां कर्तव्या वै महात्मनाम्
अवश्यं तपसा तेषां फलितव्यं नृपोत्तम
यतस् त्वं सहसा भ्रष्ट आकाशान् मेदिनीतलम्
एकं त्व् अनुग्रहं तुभ्यं दद्मो वै नृपसत्तम
यावत् त्वं शापदोषेण कालम् आसिष्यसे ऽनघ
भूमेर् विवरगो भूत्वा तावन्तं कालम् आप्स्यसि
यज्ञेषु सुहुतां विप्रैर् वसोर् धारां महात्मभिः
प्राप्स्यसे ऽस्मदनुध्यानान् मा च त्वां ग्लानिर् आस्पृशेत्
न क्षुत्पिपासे राजेन्द्र भूमेश् छिद्रे भविष्यतः
वसोर् धारानुपीतत्वात् तेजसाप्यायितेन च
स देवो ऽस्मद्वरात् प्रीतो ब्रह्मलोकं हि नेष्यति
एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः
गताः स्वभवनं देवा ऋषयश् च तपोधनाः

12324027a चक्रे च सततं पूजां विष्वक्सेनाय भारत


12324027c जप्यं जगौ च सततं नारायणमुखोद्गतम्
12324028a तत्रापि पञ्चभिर् यज्ञैः पञ्चकालान् अरिंदम
12324028c अयजद् धरिं सुरपतिं भूमेर् विवरगो ऽपि सन्
12324029a ततो ऽस्य तुष्टो भगवान् भक्त्या नारायणो हरिः
12324029c अनन्यभक्तस्य सतस् तत्परस्य जितात्मनः
12324030a वरदो भगवान् विष्णुः समीपस्थं द्विजोत्तमम्
12324030c गरुत्मन्तं महावेगम् आबभाषे स्मयन्न् इव
12324031a द्विजोत्तम महाभाग गम्यतां वचनान् मम
12324031c सम्राड् राजा वसुर् नाम धर्मात्मा मां समाश्रितः
12324032a ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम्
12324032c मानितास् ते तु विप्रेन्द्रास् त्वं तु गच्छ द्विजोत्तम
12324033a भूमेर् विवरसंगुप्तं गरुडेह ममाज्ञया
12324033c अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम्
12324034a गरुत्मान् अथ विक्षिप्य पक्षौ मारुतवेगवान्
12324034c विवेश विवरं भूमेर् यत्रास्ते वाग्यतो वसुः
12324035a तत एनं समुत्क्षिप्य सहसा विनतासुतः
12324035c उत्पपात नभस् तूर्णं तत्र चैनम् अमुञ्चत
12324036a तस्मिन् मुहूर्ते संजज्ञे राजोपरिचरः पुनः
12324036c सशरीरो गतश् चैव ब्रह्मलोकं नृपोत्तमः
12324037a एवं तेनापि कौन्तेय वाग्दोषाद् देवताज्ञया
12324037c प्राप्ता गतिर् अयज्वार्हा द्विजशापान् महात्मना
12324038a केवलं पुरुषस् तेन सेवितो हरिर् ईश्वरः
12324038c ततः शीघ्रं जहौ शापं ब्रह्मलोकम् अवाप च
12324039a एतत् ते सर्वम् आख्यातं ते भूता मानवा यथा
12324039c नारदो ऽपि यथा श्वेतं द्वीपं स गतवान् ऋषिः
12324039e तत् ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप
12325001 भीष्म उवाच
12325001a प्राप्य श्वेतं महाद्वीपं नारदो भगवान् ऋषिः
12325001c ददर्श तान् एव नराञ् श्वेतांश् चन्द्रप्रभाञ् शुभान्
12325002a पूजयाम् आस शिरसा मनसा तैश् च पूजितः
12325002c दिदृक्षुर् जप्यपरमः सर्वकृच्छ्रधरः स्थितः
12325003a भूत्वैकाग्रमना विप्र ऊर्ध्वबाहुर् महामुनिः
12325003c स्तोत्रं जगौ स विश्वाय निर्गुणाय महात्मने
12325004 नारद उवाच
12325004A नमस् ते देवदेव [1] निष्क्रिय [2] निर्गुण [3] लोकसाक्षिन् [4] क्षेत्रज्ञ्
a [5] अनन्त [6=116] पुरुष [7] महापुरुष [8] त्रिगुण [9] प्रधान [10]
12325004B अमृत [11] व्योम [12] सनातन [13] सदसद्व्यक्ताव्यक्त [14] ऋतधामन्
[15] पूर्वादिदेव [16] वसुप्रद [17] प्रजापते [18] सुप्रजापते [19] वनस्पते
[20]
12325004C महाप्रजापते [21] ऊर्जस्पते [22] वाचस्पते [23] मनस्पते [24] जगत्प्
अते [25] दिवस्पते [26] मरुत्पते [27] सलिलपते [28] पृथिवीपते [29] दिक्पते
[30]
12325004D पूर्वनिवास [31] ब्रह्मपुरोहित [32] ब्रह्मकायिक [33] महाकायिक [34]
महाराजिक [35] चतुर्महाराजिक [36] आभासुर [37] महाभासुर [38] सप्तमहाभ्
आसुर [39] याम्य [40]
12325004E महायाम्य [41] संज्ञासंज्ञ [42] तुषित [43] महातुषित [44] प्रतर्दन्
a [45] परिनिर्मित [46] वशवर्तिन् [47] अपरिनिर्मित [48] यज्ञ [49] महायज्ञ [
50]
12325004F यज्ञसंभव [51] यज्ञयोने [52] यज्ञगर्भ [53] यज्ञहृदय [54] य
ज्ञस्तुत [55] यज्ञभागहर [56] पञ्चयज्ञधर [57] पञ्चकालकर्तृगते [58] p
अञ्चरात्रिक [59] वैकुण्ठ [60]
12325004G अपराजित [61] मानसिक [62] परमस्वामिन् [63] सुस्नात [64] हंस [65]
परमहंस [66] परमयाज्ञिक [67] सांख्ययोग [68] अमृतेशय [69] हिरण्येशय
[70]
12325004H vedezaya [71] kuzezaya [72] brahmezaya [73] padmezaya [74] vizvezvara
[75] त्वं जगदन्वयः [76] त्वं जगत्प्रकृतिः [77] तवाग्निर् आस्यम् [78] वडवामु
खो ऽग्निः [79] त्वम् आहुतिः [80]
12325004I त्वं सारथिः [81] त्वं वषट्कारः [82] त्वम् ओंकारः [83] त्वं मनः [
84] त्वं चन्द्रमाः [85] त्वं चक्षुर् आद्यम् [86] त्वं सूर्यः [87] त्वं दिशां गजः

[88] दिग्भानो [89] हयशिरः [90]


12325004J प्रथमत्रिसौपर्ण [91] पञ्चाग्ने [92] त्रिणाचिकेत [93] षडङ्गविधान
[94] प्राग्ज्योतिष [95] ज्येष्ठसामग [96] सामिकव्रतधर [97] अथर्वशिरः [98
] पञ्चमहाकल्प [99] फेनपाचार्य [100]
12325004K वालखिल्य [101] वैखानस [102] अभग्नयोग [103] अभग्नपरिसंख्या
न [104] युगादे [105] युगमध्य [106] युगनिधन [107] आखण्डल [108] प्राचीन
गर्भ [109] कौशिक [110]
12325004L पुरुष्टुत [111] पुरुहूत [112] विश्वरूप [113] अनन्तगते [114] अनन्त
भोग [115] अनन्त [116=6] अनादे [117] अमध्य [118] अव्यक्तमध्य [119] अव्यक्त
निधन [120]
12325004M व्रतावास [121] समुद्राधिवास [122] यशोवास [123] तपोवास [124] लक्
ष्म्यावास [125] विद्यावास [126] कीर्त्यावास [127] श्रीवास [128] सर्वावास [129] वा
सुदेव [130]
12325004N सर्वच्छन्दक [131] हरिहय [132] हरिमेध [133] महायज्ञभागहर
[134] वरप्रद [135=157] यमनियममहानियमकृच्छ्रातिकृच्छ्रमहाकृच्छ्रसर्वक्
ऋच्छ्रनियमधर [136] निवृत्तधर्मप्रवचनगते [137] प्रवृत्तवेदक्रिय [138]
अज [139] सर्वगते [140]
12325004O सर्वदर्शिन् [141] अग्राह्य [142] अचल [143] महाविभूते [144] माहात्म्य
शरीर [145] पवित्र [146] महापवित्र [147] हिरण्मय [148] बृहत् [149] अप्रतर्
क्य [150]
12325004P अविज्ञेय [151] ब्रह्माग्र्य [152] प्रजासर्गकर [153] प्रजानिधनकर
[154] महामायाधर [155] चित्रशिखण्डिन् [156] वरप्रद [157=135] पुरोडाशभाग
हर [158] गताध्वन् [159] छिन्नतृष्ण [160]
12325004Q छिन्नसंशय [161] सर्वतोनिवृत्त [162] ब्राह्मणरूप [163] ब्राह्मणप्र्
इय [164] विश्वमूर्ते [165] महामूर्ते [166] बान्धव [167] bhaktavatsala [168] br
अह्मण्यदेव [169] भक्तो ऽहं त्वां दिदृक्षुः [170] एकान्तदर्शनाय नमो नमः [17
1]
12326001 भीष्म उवाच
12326001a एवं स्तुतः स भगवान् गुह्यैस् तथ्यैश् च नामभिः
12326001c तं मुनिं दर्शयाम् आस नारदं विश्वरूपधृक्
12326002a किं चिच् चन्द्रविशुद्धात्मा किं चिच् चन्द्राद् विशेषवान्
12326002c कृशानुवर्णः किं चिच् च किं चिद् धिष्ण्याकृतिः प्रभुः
12326003a शुकपत्रवर्णः किं चिच् च किं चित् स्फटिकसप्रभः
12326003c नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्व चित्
12326004a प्रवालाङ्कुरवर्णश् च श्वेतवर्णः क्व चिद् बभौ
12326004c क्व चित् सुवर्णवर्णाभो वैडूर्यसदृशः क्व चित्
12326005a नीलवैडूर्यसदृश इन्द्रनीलनिभः क्व चित्
12326005c मयूरग्रीववर्णाभो मुक्ताहारनिभः क्व चित्
12326006a एतान् वर्णान् बहुविधान् रूपे बिभ्रत् सनातनः
12326006c सहस्रनयनः श्रीमाञ् शतशीर्षः सहस्रपात्
12326007a सहस्रोदरबाहुश् च अव्यक्त इति च क्व चित्
12326007c ओंकारम् उद्गिरन् वक्त्रात् सावित्रीं च तदन्वयाम्
12326008a शेषेभ्यश् चैव वक्त्रेभ्यश् चतुर्वेदोद्गतं वसु
12326008c आरण्यकं जगौ देवो हरिर् नारायणो वशी
12326009a वेदीं कमण्डलुं दर्भान् मणिरूपान् अथोपलान्
12326009c अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम्
12326009e धारयाम् आस देवेशो हस्तैर् यज्ञपतिस् तदा
12326010a तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः
12326010c वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम्
12326010e तम् उवाच नतं मूर्ध्ना देवानाम् आदिर् अव्ययः
12326011a एकतश् च द्वितश् चैव त्रितश् चैव महर्षयः
12326011c इमं देशम् अनुप्राप्ता मम दर्शनलालसाः
12326012a न च मां ते ददृशिरे न च द्रक्ष्यति कश् चन
12326012c ऋते ह्य् एकान्तिकश्रेष्ठात् त्वं चैवैकान्तिको मतः
12326013a ममैतास् तनवः श्रेष्ठा जाता धर्मगृहे द्विज
12326013c तास् त्वं भजस्व सततं साधयस्व यथागतम्
12326014a वृणीष्व च वरं विप्र मत्तस् त्वं यम् इहेच्छसि
12326014c प्रसन्नो ऽहं तवाद्येह विश्वमूर्तिर् इहाव्ययः
12326015 नारद उवाच
12326015a adya me tapaso deva yamasya niyamasya ca

12326015c
12326016a
12326016c
12326017
12326017a
12326017c
12326018a
12326018c
12326019a
12326019c
12326020a
12326020c
12326021a
12326021c
12326022a
12326022c
12326023a
12326023c
12326024a
12326024c
12326025a
12326025c
12326026a
12326026c
12326027a
12326027c
12326028a
12326028c
12326029a
12326029c
12326030a
12326030c
12326031a
12326031c
12326031e
12326032a
12326032c
12326033a
12326033c
12326034a
12326034c
12326035a
12326035c
12326036a
12326036c
12326037a
12326037c
12326037e
12326038a
12326038c
12326039a
12326039c
12326040a
12326040c
12326041a
12326041c
12326042a
12326042c
12326042e
12326043a

सद्यः फलम् अवाप्तं वै दृष्टो यद् भगवान् मया


वर एष ममात्यन्तं दृष्टस् त्वं यत् सनातनः
भगवान् विश्वदृक् सिंहः सर्वमूर्तिर् महाप्रभुः
भीष्म उवाच
एवं संदर्शयित्वा तु नारदं परमेष्ठिजम्
उवाच वचनं भूयो गच्छ नारद माचिरम्
इमे ह्य् अनिन्द्रियाहारा मद्भक्ताश् चन्द्रवर्चसः
एकाग्राश् चिन्तयेयुर् मां नैषां विघ्नो भवेद् इति
सिद्धाश् चैते महाभागाः पुरा ह्य् एकान्तिनो ऽभवन्
तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्य् असंशयम्
न दृश्यश् चक्षुषा यो ऽसौ न स्पृश्यः स्पर्शनेन च
न घ्रेयश् चैव गन्धेन रसेन च विवर्जितः
सत्त्वं रजस् तमश् चैव न गुणास् तं भजन्ति वै
यश् च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते
भूतग्रामशरीरेषु नश्यत्सु न विनश्यति
अजो नित्यः शाश्वतश् च निर्गुणो निष्कलस् तथा
द्विर्द्वादशेभ्यस् तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः
पुरुषो निष्क्रियश् चैव ज्ञानदृश्यश् च कथ्यते
यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम
स वासुदेवो विज्ञेयः परमात्मा सनातनः
पश्य देवस्य माहात्म्यं महिमानं च नारद
शुभाशुभैः कर्मभिर् यो न लिप्यति कदा चन
सत्त्वं रजस् तमश् चैव गुणान् एतान् प्रचक्षते
एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च
एतान् गुणांस् तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते
निर्गुणो गुणभुक् चैव गुणस्रष्टा गुणाधिकः
जगत्प्रतिष्ठा देवर्षे पृथिव्य् अप्सु प्रलीयते
ज्योतिष्य् आपः प्रलीयन्ते ज्योतिर् वायौ प्रलीयते
खे वायुः प्रलयं याति मनस्य् आकाशम् एव च
मनो हि परमं भूतं तद् अव्यक्ते प्रलीयते
अव्यक्तं पुरुषे ब्रह्मन् निष्क्रिये संप्रलीयते
नास्ति तस्मात् परतरं पुरुषाद् वै सनातनात्
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्
ऋते तम् एकं पुरुषं वासुदेवं सनातनम्
सर्वभूतात्मभूतो हि वासुदेवो महाबलः
पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्
ते समेता महात्मानः शरीरम् इति संज्ञितम्
तदाविशति यो ब्रह्मन्न् अदृश्यो लघुविक्रमः
उत्पन्न एव भवति शरीरं चेष्टयन् प्रभुः
न विना धातुसंघातं शरीरं भवति क्व चित्
न च जीवं विना ब्रह्मन् धातवश् चेष्टयन्त्य् उत
स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः
तस्मात् सनत्कुमारत्वं यो लभेत स्वकर्मणा
यस्मिंश् च सर्वभूतानि प्रलयं यान्ति संक्षये
स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते
तस्मात् प्रसूतो यः कर्ता कार्यं कारणम् एव च
यस्मात् सर्वं प्रभवति जगत् स्थावरजङ्गमम्
सो ऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु
यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुणात्मकः
ज्ञेयः स एव भगवाञ् जीवः संकर्षणः प्रभुः
संकर्षणाच् च प्रद्युम्नो मनोभूतः स उच्यते
प्रद्युम्नाद् यो ऽनिरुद्धस् तु सो ऽहंकारो महेश्वरः
मत्तः सर्वं संभवति जगत् स्थावरजङ्गमम्
अक्षरं च क्षरं चैव सच् चासच् चैव नारद
मां प्रविश्य भवन्तीह मुक्ता भक्तास् तु ये मम
अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः
निर्गुणो निष्कलश् चैव निर्द्वंद्वो निष्परिग्रहः
एतत् त्वया न विज्ञेयं रूपवान् इति दृश्यते
इच्छन् मुहूर्तान् नश्येयम् ईशो ऽहं जगतो गुरुः
माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद

12326043c
12326043e
12326044a
12326044c
12326045a
12326045c
12326045e
12326046a
12326046c
12326047a
12326047c
12326048a
12326048c
12326049a
12326049c
12326050a
12326050c
12326051a
12326051c
12326052a
12326052c
12326053a
12326053c
12326054a
12326054c
12326055a
12326055c
12326056a
12326056c
12326057a
12326057c
12326058a
12326058c
12326059a
12326059c
12326060a
12326060c
12326060e
12326061a
12326061c
12326062a
12326062c
12326063a
12326063c
12326064a
12326064c
12326065a
12326065c
12326066a
12326066c
12326066e
12326067a
12326067c
12326068a
12326068c
12326069a
12326069c
12326070a
12326070c
12326071a

सर्वभूतगुणैर् युक्तं नैवं त्वं ज्ञातुम् अर्हसि


मयैतत् कथितं सम्यक् तव मूर्तिचतुष्टयम्
सिद्धा ह्य् एते महाभागा नरा ह्य् एकान्तिनो ऽभवन्
तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने
अहं कर्ता च कार्यं च कारणं चापि नारद
अहं हि जीवसंज्ञो वै मयि जीवः समाहितः
मैवं ते बुद्धिर् अत्राभूद् दृष्टो जीवो मयेति च
अहं सर्वत्रगो ब्रह्मन् भूतग्रामान्तरात्मकः
भूतग्रामशरीरेषु नश्यत्सु न नशाम्य् अहम्
हिरण्यगर्भो लोकादिश् चतुर्वक्त्रो निरुक्तगः
ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः
पश्यैकादश मे रुद्रान् दक्षिणं पार्श्वम् आस्थितान्
द्वादशैव तथादित्यान् वामं पार्श्वं समास्थितान्
अग्रतश् चैव मे पश्य वसून् अष्टौ सुरोत्तमान्
नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः
सर्वान् प्रजापतीन् पश्य पश्य सप्त ऋषीन् अपि
वेदान् यज्ञांश् च शतशः पश्यामृतम् अथौषधीः
तपांसि नियमांश् चैव यमान् अपि पृथग्विधान्
तथाष्टगुणम् ऐश्वर्यम् एकस्थं पश्य मूर्तिमत्
श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम्
वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम्
ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम्
अम्भोधरान् समुद्रांश् च सरांसि सरितस् तथा
मूर्तिमन्तः पितृगणांश् चतुरः पश्य सत्तम
त्रींश् चैवेमान् गुणान् पश्य मत्स्थान् मूर्तिविवर्जितान्
देवकार्याद् अपि मुने पितृकार्यं विशिष्यते
देवानां च pitqNAM च पिता ह्य् एको ऽहम् आदितः
अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे
पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम्
मया सृष्टः पुरा ब्रह्मा मद्यज्ञम् अयजत् स्वयम्
ततस् तस्मै वरान् प्रीतो ददाव् अहम् अनुत्तमान्
मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वम् एव च
अहंकारकृतं चैव नाम पर्यायवाचकम्
त्वया कृतां च मर्यादां नातिक्राम्यति कश् चन
त्वं चैव वरदो ब्रह्मन् वरेप्सूनां भविष्यसि
सुरासुरगणानां च RSINAM च तपोधन
pitqNAM च महाभाग सततं संशितव्रत
विविधानां च भूतानां त्वम् उपास्यो भविष्यसि
प्रादुर्भावगतश् चाहं सुरकार्येषु नित्यदा
अनुशास्यस् त्वया ब्रह्मन् नियोज्यश् च सुतो यथा
एतांश् चान्यांश् च रुचिरान् ब्रह्मणे ऽमिततेजसे
अहं दत्त्वा वरान् प्रीतो निवृत्तिपरमो ऽभवम्
निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता
तस्मान् निवृत्तिम् आपन्नश् चरेत् सर्वाङ्गनिर्वृतः
विद्यासहायवन्तं माम् आदित्यस्थं सनातनम्
कपिलं प्राहुर् आचार्याः सांख्यनिश्चितनिश्चयाः
हिरण्यगर्भो भगवान् एष छन्दसि सुष्टुतः
सो ऽहं योगगतिर् ब्रह्मन् योगशास्त्रेषु शब्दितः
एषो ऽहं व्यक्तिम् आगम्य तिष्ठामि दिवि शाश्वतः
ततो युगसहस्रान्ते संहरिष्ये जगत् पुनः
कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च
एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम
ततो भूयो जगत् सर्वं करिष्यामीह विद्यया
अस्मन्मूर्तिश् चतुर्थी या सासृजच् छेषम् अव्ययम्
स हि संकर्षणः प्रोक्तः प्रद्युम्नं सो ऽप्य् अजीजनत्
प्रद्युम्नाद् अनिरुद्धो ऽहं सर्गो मम पुनः पुनः
अनिरुद्धात् तथा ब्रह्मा तत्रादिकमलोद्भवः
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च
एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः
यथा सूर्यस्य गगनाद् उदयास्तमयाव् इह

12326071c
12326071e
12326072a
12326072c
12326073a
12326073c
12326073e
12326074a
12326074c
12326075a
12326075c
12326076a
12326076c
12326076e
12326077a
12326077c
12326078a
12326078c
12326079a
12326079c
12326080a
12326080c
12326081a
12326081c
12326082a
12326082c
12326083a
12326083c
12326084a
12326084c
12326085a
12326085c
12326086a
12326086c
12326087a
12326087c
12326088a
12326088c
12326089a
12326089c
12326089e
12326090a
12326090c
12326091a
12326091c
12326092a
12326092c
12326092e
12326093a
12326093c
12326094a
12326094c
12326094e
12326095a
12326095c
12326095e
12326096a
12326096c
12326097a
12326097c

नष्टौ पुनर् बलात् काल आनयत्य् अमितद्युतिः


तथा बलाद् अहं पृथ्वीं सर्वभूतहिताय वै
सत्त्वैर् आक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम्
आनयिष्यामि स्वं स्थानं वाराहं रूपम् आस्थितः
हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम्
नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम्
विरोचनस्य बलवान् बलिः पुत्रो महासुरः
भविष्यति स शक्रं च स्वराज्याच् च्यावयिष्यति
त्रैलोक्ये ऽपहृते तेन विमुखे च शचीपतौ
अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात्
ततो राज्यं प्रदास्यामि शक्रायामिततेजसे
देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद
बलिं चैव करिष्यामि पातालतलवासिनम्
त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः
क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम्
संधौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च
रामो दाशरथिर् भूत्वा भविष्यामि जगत्पतिः
त्रितोपघाताद् वैरूप्यम् एकतो ऽथ द्वितस् तथा
प्राप्स्यतो वानरत्वं हि प्रजापतिसुताव् RSI
तयोर् ये त्व् अन्वये जाता भविष्यन्ति वनौकसः
ते सहाया भविष्यन्ति सुरकार्ये मम द्विज
ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम्
हनिष्ये रावणं संख्ये सगणं लोककण्टकम्
द्वापरस्य कलेश् चैव संधौ पर्यवसानिके
प्रादुर्भावः कंसहेतोर् मथुरायां भविष्यति
तत्राहं दानवान् हत्वा सुबहून् देवकण्टकान्
कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम्
वसानस् तत्र वै पुर्याम् अदितेर् विप्रियंकरम्
हनिष्ये नरकं भौमं मुरं पीठं च दानवम्
प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम्
कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान्
शंकरं च महासेनं बाणप्रियहितैषिणम्
पराजेष्याम्य् अथोद्युक्तौ देवलोकनमस्कृतौ
ततः सुतं बलेर् जित्वा बाणं बाहुसहस्रिणम्
विनाशयिष्यामि ततः सर्वान् सौभनिवासिनः
यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः
भविष्यति वधस् तस्य मत्त एव द्विजोत्तम
जरासंधश् च बलवान् सर्वराजविरोधकः
भविष्यत्य् असुरः स्फीतो भूमिपालो गिरिव्रजे
मम बुद्धिपरिस्पन्दाद् वधस् तस्य भविष्यति
समागतेषु बलिषु पृथिव्यां सर्वराजसु
वासविः सुसहायो वै मम ह्य् एको भविष्यति
एवं लोका वदिष्यन्ति नरनारायणाव् RSI
उद्युक्तौ दहतः क्षत्रं लोककार्यार्थम् ईश्वरौ
कृत्वा भारावतरणं वसुधाया यथेप्सितम्
सर्वसात्वतमुख्यानां द्वारकायाश् च सत्तम
करिष्ये प्रलयं घोरम् आत्मज्ञातिविनाशनम्
कर्माण्य् अपरिमेयानि चतुर्मूर्तिधरो ह्य् अहम्
कृत्वा लोकान् गमिष्यामि स्वान् अहं ब्रह्मसत्कृतान्
हंसो हयशिराश् चैव प्रादुर्भावा द्विजोत्तम
यदा वेदश्रुतिर् नष्टा मया प्रत्याहृता तदा
सवेदाः सश्रुतीकाश् च कृताः पूर्वं कृते युगे
अतिक्रान्ताः पुराणेषु श्रुतास् ते यदि वा क्व चित्
अतिक्रान्ताश् च बहवः प्रादुर्भावा ममोत्तमाः
लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः
न ह्य् एतद् ब्रह्मणा प्राप्तम् ईदृशं मम दर्शनम्
यत् त्वया प्राप्तम् अद्येह एकान्तगतबुद्धिना
एतत् ते सर्वम् आख्यातं ब्रह्मन् भक्तिमतो मया
पुराणं च भविष्यं च सरहस्यं च सत्तम

12326098a
12326098c
12326099a
12326099c
12326100a
12326100c
12326101a
12326101c
12326102
12326102a
12326102c
12326103a
12326103c
12326104
12326104a
12326104c
12326105a
12326105c
12326105e
12326106a
12326106c
12326107a
12326107c
12326108a
12326108c
12326108e
12326109a
12326109c
12326110a
12326110c
12326111a
12326111c
12326112a
12326112c
12326113a
12326113c
12326114a
12326114c
12326115a
12326115c
12326116a
12326116c
12326117a
12326117c
12326118a
12326118c
12326119a
12326119c
12326120a
12326120c
12326121
12326121a
12326121c
12326122a
12326122c
12326123a
12326123c
12326124a
12326124c
12327001

एवं स भगवान् देवो विश्वमूर्तिधरो ऽव्ययः


एतावद् उक्त्वा वचनं तत्रैवान्तरधीयत
नारदो ऽपि महातेजाः प्राप्यानुग्रहम् ईप्सितम्
नरनारायणौ द्रष्टुं प्राद्रवद् बदराश्रमम्
इदं महोपनिषदं चतुर्वेदसमन्वितम्
सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम्
नारायणमुखोद्गीतं नारदो ऽश्रावयत् पुनः
ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम्
युधिष्ठिर उवाच
एतद् आश्चर्यभूतं हि माहात्म्यं तस्य धीमतः
किं ब्रह्मा न विजानीते यतः शुश्राव नारदात्
पितामहो हि भगवांस् तस्माद् देवाद् अनन्तरः
कथं स न विजानीयात् प्रभावम् अमितौजसः
भीष्म उवाच
महाकल्पसहस्राणि महाकल्पशतानि च
समतीतानि राजेन्द्र सर्गाश् च प्रलयाश् च ह
सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः
जानाति देवप्रवरं भूयश् चातो ऽधिकं नृप
परमात्मानम् ईशानम् आत्मनः प्रभवं तथा
ये त्व् अन्ये ब्रह्मसदने सिद्धसंघाः समागताः
तेभ्यस् तच् छ्रावयाम् आस पुराणं वेदसंमितम्
तेषां सकाशात् सूर्यश् च श्रुत्वा वै भावितात्मनाम्
आत्मानुगामिनां ब्रह्म श्रावयाम् आस भारत
षट्षष्टिर् हि सहस्राणि RSINAM भावितात्मनाम्
सूर्यस्य तपतो लोकान् निर्मिता ये पुरःसराः
तेषाम् अकथयत् सूर्यः सर्वेषां भावितात्मनाम्
सूर्यानुगामिभिस् तात ऋषिभिस् तैर् महात्मभिः
मेरौ समागता देवाः श्राविताश् चेदम् उत्तमम्
देवानां तु सकाशाद् वै ततः श्रुत्वासितो द्विजः
श्रावयाम् आस राजेन्द्र pitqNAM मुनिसत्तमः
मम चापि पिता तात कथयाम् आस शंतनुः
ततो मयैतच् छ्रुत्वा च कीर्तितं तव भारत
सुरैर् वा मुनिभिर् वापि पुराणं यैर् इदं श्रुतम्
सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः
इदम् आख्यानम् आर्षेयं पारंपर्यागतं नृप
नावासुदेवभक्ताय त्वया देयं कथं चन
मत्तो ऽन्यानि च ते राजन्न् उपाख्यानशतानि वै
यानि श्रुतानि धर्म्याणि तेषां सारो ऽयम् उद्धृतः
सुरासुरैर् यथा राजन् निर्मथ्यामृतम् उद्धृतम्
एवम् एतत् पुरा विप्रैः कथामृतम् इहोद्धृतम्
यश् चेदं पठते नित्यं यश् चेदं शृणुयान् नरः
एकान्तभावोपगत एकान्ते सुसमाहितः
प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः
स सहस्रार्चिषं देवं प्रविशेन् नात्र संशयः
मुच्येद् आर्तस् तथा रोगाच् छ्रुत्वेमाम् आदितः कथाम्
जिज्ञासुर् लभते कामान् भक्तो भक्तगतिं व्रजेत्
त्वयापि सततं राजन्न् अभ्यर्च्यः पुरुषोत्तमः
स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः
ब्रह्मण्यदेवो भगवान् प्रीयतां ते सनातनः
युधिष्ठिर महाबाहो महाबाहुर् जनार्दनः
वैशंपायन उवाच
श्रुत्वैतद् आख्यानवरं धर्मराड् जनमेजय
भ्रातरश् चास्य ते सर्वे नारायणपराभवन्
जितं भगवता तेन पुरुषेणेति भारत
नित्यं जप्यपरा भूत्वा सरस्वतीम् उदीरयन्
यो ह्य् अस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः
स जगौ परमं जप्यं नारायणम् उदीरयन्
गत्वान्तरिक्षात् सततं क्षीरोदम् अमृताशयम्
पूजयित्वा च देवेशं पुनर् आयात् स्वम् आश्रमम्
जनमेजय उवाच

12327001a
12327001c
12327002a
12327002c
12327003a
12327003c
12327004a
12327004c
12327005a
12327005c
12327005e
12327006a
12327006c
12327007a
12327007c
12327008a
12327008c
12327008e
12327009a
12327009c
12327010a
12327010c
12327011a
12327011c
12327012a
12327012c
12327013a
12327013c
12327014
12327014a
12327014c
12327014e
12327015a
12327015c
12327016a
12327016c
12327017a
12327017c
12327018a
12327018c
12327019a
12327019c
12327019e
12327020a
12327020c
12327021a
12327021c
12327022a
12327022c
12327023a
12327023c
12327023e
12327024a
12327024c
12327025a
12327025c
12327026a
12327026c
12327026e
12327027a

कथं स भगवान् देवो यज्ञेष्व् अग्रहरः प्रभुः


यज्ञधारी च सततं वेदवेदाङ्गवित् तथा
निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः
प्रवृत्तिधर्मान् विदधे स एव भगवान् प्रभुः
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः
कथं निवृत्तिधर्माश् च कृता व्यावृत्तबुद्धयः
एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम्
त्वया नारायणकथा श्रुता वै धर्मसंहिता
इमे सब्रह्मका लोकाः ससुरासुरमानवाः
क्रियास्व् अभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः
मोक्षश् चोक्तस् त्वया ब्रह्मन् निर्वाणं परमं सुखम्
ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः
ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः
अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः
यं हित्वा देवताः सर्वा हव्यकव्यभुजो ऽभवन्
किं नु ब्रह्मा च रुद्रश् च शक्रश् च बलभित् प्रभुः
सूर्यस् ताराधिपो वायुर् अग्निर् वरुण एव च
आकाशं जगती चैव ये च शेषा दिवौकसः
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम्
ततस् ते नास्थिता मार्गं ध्रुवम् अक्षयम् अव्ययम्
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः
दोषः कालपरीमाणे महान् एष क्रियावताम्
एतन् मे संशयं विप्र हृदि शल्यम् इवार्पितम्
छिन्धीतिहासकथनात् परं कौतूहलं हि मे
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज
किमर्थं चाध्वरे ब्रह्मन्न् इज्यन्ते त्रिदिवौकसः
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम
ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै
वैशंपायन उवाच
अहो गूढतमः प्रश्नस् त्वया पृष्टो जनेश्वर
नातप्ततपसा ह्य् एष नावेदविदुषा तथा
नापुराणविदा चापि शक्यो व्याहर्तुम् अञ्जसा
हन्त ते कथयिष्यामि यन् मे पृष्टः पुरा गुरुः
कृष्णद्वैपायनो व्यासो वेदव्यासो महान् ऋषिः
सुमन्तुर् जैमिनिश् चैव पैलश् च सुदृढव्रतः
अहं चतुर्थः शिष्यो वै पञ्चमश् च शुकः स्मृतः
एतान् समागतान् सर्वान् पञ्च शिष्यान् दमान्वितान्
शौचाचारसमायुक्ताञ् जितक्रोधाञ् जितेन्द्रियान्
वेदान् अध्यापयाम् आस महाभारतपञ्चमान्
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते
तेषाम् अभ्यस्यतां वेदान् कदा चित् संशयो ऽभवत्
एष वै यस् त्वया पृष्टस् तेन तेषां प्रकीर्तितः
ततः श्रुतो मया चापि तवाख्येयो ऽद्य भारत
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः
पराशरसुतः श्रीमान् व्यासो वाक्यम् उवाच ह
मया हि सुमहत् तप्तं तपः परमदारुणम्
भूतं भव्यं भविष्यच् च जानीयाम् इति सत्तमाः
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च
नारायणप्रसादेन क्षीरोदस्यानुकूलतः
त्रैकालिकम् इदं ज्ञानं प्रादुर्भूतं यथेप्सितम्
तच् छृणुध्वं यथाज्ञानं वक्ष्ये संशयम् उत्तमम्
यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा
परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः
महापुरुषसंज्ञां स लभते स्वेन कर्मणा
तस्मात् प्रसूतम् अव्यक्तं प्रधानं तद् विदुर् बुधाः
अव्यक्ताद् व्यक्तम् उत्पन्नं लोकसृष्ट्यर्थम् ईश्वरात्
अनिरुद्धो हि लोकेषु महान् आत्मेति कथ्यते
यो ऽसौ व्यक्तत्वम् आपन्नो निर्ममे च पितामहम्
सो ऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः
पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्

12327027c
12327028a
12327028c
12327029a
12327029c
12327029e
12327030a
12327030c
12327030e
12327031a
12327031c
12327032a
12327032c
12327033a
12327033c
12327034a
12327034c
12327035a
12327035c
12327036a
12327036c
12327037a
12327037c
12327038a
12327038c
12327039a
12327039c
12327040a
12327040c
12327041a
12327041c
12327042a
12327042c
12327043a
12327043c
12327044a
12327044c
12327045a
12327045c
12327046a
12327046c
12327047a
12327047c
12327048a
12327048c
12327049a
12327049c
12327049e
12327050a
12327050c
12327050e
12327051a
12327051c
12327052a
12327052c
12327053a
12327053c
12327053e
12327054a
12327054c

अहंकारप्रसूतानि महाभूतानि भारत


महाभूतानि सृष्ट्वाथ तद्गुणान् निर्ममे पुनः
भूतेभ्यश् चैव निष्पन्ना मूर्तिमन्तो ऽष्ट ताञ् शृणु
मरीचिर् अङ्गिराश् चात्रिः पुलस्त्यः पुलहः क्रतुः
वसिष्ठश् च महात्मा वै मनुः स्वायंभुवस् तथा
ज्ञेयाः प्रकृतयो ऽष्टौ ता यासु लोकाः प्रतिष्ठिताः
वेदान् वेदाङ्गसंयुक्तान् यज्ञान् यज्ञाङ्गसंयुतान्
निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः
अष्टाभ्यः प्रकृतिभ्यश् च जातं विश्वम् इदं जगत्
रुद्रो रोषात्मको जातो दशान्यान् सो ऽसृजत् स्वयम्
एकादशैते रुद्रास् तु विकाराः पुरुषाः स्मृताः
ते रुद्राः प्रकृतिश् चैव सर्वे चैव सुरर्षयः
उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः
वयं हि सृष्टा भगवंस् त्वया वै प्रभविष्णुना
येन यस्मिन्न् अधीकारे वर्तितव्यं पितामह
यो ऽसौ त्वया विनिर्दिष्टो अधिकारो ऽर्थचिन्तकः
परिपाल्यः कथं तेन सो ऽधिकारो ऽधिकारिणा
प्रदिशस्व बलं तस्य यो ऽधिकारार्थचिन्तकः
एवम् उक्तो महादेवो देवांस् तान् इदम् अब्रवीत्
साध्व् अहं ज्ञापितो देवा युष्माभिर् भद्रम् अस्तु वः
ममाप्य् एषा समुत्पन्ना चिन्ता या भवतां मता
लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः
कथं बलक्षयो न स्याद् युष्माकं ह्य् आत्मनश् च मे
इतः सर्वे ऽपि गच्छामः शरणं लोकसाक्षिणम्
महापुरुषम् अव्यक्तं स नो वक्ष्यति यद् धितम्
ततस् ते ब्रह्मणा सार्धम् ऋषयो विबुधास् तथा
क्षीरोदस्योत्तरं कूलं जग्मुर् लोकहितार्थिनः
ते तपः समुपातिष्ठन् ब्रह्मोक्तं वेदकल्पितम्
स महानियमो नाम तपश्चर्या सुदारुणा
ऊर्ध्वं दृष्टिर् बाहवश् च एकाग्रं च मनो ऽभवत्
एकपादस्थिताः सम्यक् काष्ठभूताः समाहिताः
दिव्यं वर्षसहस्रं ते तपस् तप्त्वा तद् उत्तमम्
शुश्रुवुर् मधुरां वाणीं वेदवेदाङ्गभूषिताम्
भो भोः सब्रह्मका देवा ऋषयश् च तपोधनाः
स्वागतेनार्च्य वः सर्वाञ् श्रावये वाक्यम् उत्तमम्
विज्ञातं वो मया कार्यं तच् च लोकहितं महत्
प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम्
सुतप्तं वस् तपो देवा ममाराधनकाम्यया
भोक्ष्यथास्य महासत्त्वास् तपसः फलम् उत्तमम्
एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः
यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः
सर्वे भागान् कल्पयध्वं यज्ञेषु मम नित्यशः
तथा श्रेयो विधास्यामि यथाधीकारम् ईश्वराः
श्रुत्वैतद् देवदेवस्य वाक्यं हृष्टतनूरुहाः
ततस् ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः
वेददृष्टेन विधिना वैष्णवं क्रतुम् आहरन्
तस्मिन् सत्रे तदा ब्रह्मा स्वयं भागम् अकल्पयत्
देवा देवर्षयश् चैव सर्वे भागान् अकल्पयन्
ते कार्तयुगधर्माणो भागाः परमसत्कृताः
प्रापुर् आदित्यवर्णं तं पुरुषं तमसः परम्
बृहन्तं सर्वगं देवम् ईशानं वरदं प्रभुम्
ततो ऽथ वरदो देवस् तान् सर्वान् अमरान् स्थितान्
अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः
येन यः कल्पितो भागः स तथा समुपागतः
प्रीतो ऽहं प्रदिशाम्य् अद्य फलम् आवृत्तिलक्षणम्
एतद् वो लक्षणं देवा मत्प्रसादसमुद्भवम्
यूयं यज्ञैर् इज्यमानाः समाप्तवरदक्षिणैः
युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः
यज्ञैर् ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः
कल्पयिष्यन्ति वो भागांस् ते नरा वेदकल्पितान्

12327055a
12327055c
12327056a
12327056c
12327057a
12327057c
12327058a
12327058c
12327059a
12327059c
12327060a
12327060c
12327060e
12327061a
12327061c
12327062a
12327062c
12327063a
12327063c
12327064a
12327064c
12327065a
12327065c
12327066a
12327066c
12327067a
12327067c
12327067e
12327068a
12327068c
12327069a
12327069c
12327069e
12327070a
12327070c
12327071a
12327071c
12327072a
12327072c
12327073a
12327073c
12327073e
12327074a
12327074c
12327074e
12327075a
12327075c
12327076a
12327076c
12327077
12327077a
12327077c
12327078
12327078a
12327078c
12327078e
12327079
12327079a
12327079c
12327080a

यो मे यथा कल्पितवान् भागम् अस्मिन् महाक्रतौ


स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः
यूयं लोकान् धारयध्वं यज्ञभागफलोदिताः
सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः
याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः
ताभिर् आप्यायितबला लोकान् वै धारयिष्यथ
यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः
मां ततो भावयिष्यध्वम् एषा वो भावना मम
इत्यर्थं निर्मिता वेदा यज्ञाश् चौषधिभिः सह
एभिः सम्यक् प्रयुक्तैर् हि प्रीयन्ते देवताः क्षितौ
निर्माणम् एतद् युष्माकं प्रवृत्तिगुणकल्पितम्
मया कृतं सुरश्रेष्ठा यावत् कल्पक्षयाद् इति
चिन्तयध्वं लोकहितं यथाधीकारम् ईश्वराः
मरीचिर् अङ्गिराश् चात्रिः पुलस्त्यः पुलहः क्रतुः
वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै
एते वेदविदो मुख्या वेदाचार्याश् च कल्पिताः
प्रवृत्तिधर्मिणश् चैव प्राजापत्येन कल्पिताः
अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः
अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः
सनः सनत्सुजातश् च सनकः ससनन्दनः
सनत्कुमारः कपिलः सप्तमश् च सनातनः
सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः
स्वयमागतविज्ञाना निवृत्तं धर्मम् आस्थिताः
एते योगविदो मुख्याः सांख्यधर्मविदस् तथा
आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः
यतो ऽहं प्रसृतः पूर्वम् अव्यक्तात् त्रिगुणो महान्
तस्मात् परतरो यो ऽसौ क्षेत्रज्ञ इति कल्पितः
सो ऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः
यो यथा निर्मितो जन्तुर् यस्मिन् यस्मिंश् च कर्मणि
प्रवृत्तौ वा निवृत्तौ वा तत्फलं सो ऽश्नुते ऽवशः
एष लोकगुरुर् ब्रह्मा जगदादिकरः प्रभुः
एष माता पिता चैव युष्माकं च पितामहः
मयानुशिष्टो भविता सर्वभूतवरप्रदः
अस्य चैवानुजो रुद्रो ललाटाद् यः समुत्थितः
ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः
गच्छध्वं स्वान् अधीकारांश् चिन्तयध्वं यथाविधि
प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम्
प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस् तथा
परिनिर्मितकालानि आयूंषि च सुरोत्तमाः
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते
अहिंस्या यज्ञपशवो युगे ऽस्मिन् नैतद् अन्यथा
चतुष्पात् सकलो धर्मो भविष्यत्य् अत्र वै सुराः
ततस् त्रेतायुगं नाम त्रयी यत्र भविष्यति
प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे
तत्र पादचतुर्थो वै धर्मस्य न भविष्यति
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति
द्विपादहीनो धर्मश् च युगे तस्मिन् भविष्यति
ततस् तिष्ये ऽथ संप्राप्ते युगे कलिपुरस्कृते
एकपादस्थितो धर्मो यत्र तत्र भविष्यति
देवा ऊचुः
एकपादस्थिते धर्मे यत्रक्वचनगामिनि
कथं कर्तव्यम् अस्माभिर् भगवंस् तद् वदस्व नः
श्रीभगवान् उवाच
यत्र वेदाश् च यज्ञाश् च तपः सत्यं दमस् तथा
अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः
स वै देशः सेवितव्यो मा वो ऽधर्मः पदा स्पृशेत्
व्यास उवाच
ते ऽनुशिष्टा भगवता देवाः सर्षिगणास् तथा
नमस्कृत्वा भगवते जग्मुर् देशान् यथेप्सितान्
गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः

12327080c
12327081a
12327081c
12327082a
12327082c
12327083a
12327083c
12327084a
12327084c
12327084e
12327085a
12327085c
12327086a
12327086c
12327087a
12327087c
12327088a
12327088c
12327089a
कार्यम्
12327089c
अर्ज
12327090a
12327090c
12327091a
12327091c
12327092a
12327092c
12327093a
12327093c
12327094a
12327094c
12327095a
12327095c
12327096a
12327096c
12327097a
12327097c
12327098a
12327098c
12327099
12327099a
12327099c
12327100a
12327100c
12327101a
12327101c
12327102a
12327102c
12327103a
12327103c
12327104a
12327104c
12327104e
12327105a
12327105c
12327105e
12327106a
12327106c
12327107a

दिदृक्षुर् भगवन्तं तम् अनिरुद्धतनौ स्थितम्


तं देवो दर्शयाम् आस कृत्वा हयशिरो महत्
साङ्गान् आवर्तयन् वेदान् कमण्डलुगणित्रधृक्
ततो ऽश्वशिरसं दृष्ट्वा तं देवम् अमितौजसम्
लोककर्ता प्रभुर् ब्रह्मा लोकानां हितकाम्यया
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिर् अग्रतः
स परिष्वज्य देवेन वचनं श्रावितस् तदा
लोककार्यगतीः सर्वास् त्वं चिन्तय यथाविधि
धाता त्वं सर्वभूतानां त्वं प्रभुर् जगतो गुरुः
त्वय्य् आवेशितभारो ऽहं धृतिं प्राप्स्याम्य् अथाञ्जसा
यदा च सुरकार्यं ते अविषह्यं भविष्यति
प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः
एवम् उक्त्वा हयशिरास् तत्रैवान्तरधीयत
तेनानुशिष्टो ब्रह्मापि स्वं लोकम् अचिराद् गतः
एवम् एष महाभागः पद्मनाभः सनातनः
यज्ञेष्व् अग्रहरः प्रोक्तो यज्ञधारी च नित्यदा
निवृत्तिं चास्थितो धर्मं गतिम् अक्षयधर्मिणाम्
प्रवृत्तिधर्मान् विदधे कृत्वा लोकस्य चित्रताम्
स आदिः स मध्यः स चान्तः प्रजानां; स धाता स धेयः स कर्ता स
युगान्ते स सुप्तः सुसंक्षिप्य लोकान्; युगादौ प्रबुद्धो जगद् ध्य् उत्सस्
तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने
अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम्
महाभूताधिपतये रुद्राणां पतये तथा
आदित्यपतये चैव वसूनां पतये तथा
अश्विभ्यां पतये चैव मरुतां पतये तथा
वेदयज्ञाधिपतये वेदाङ्गपतये ऽपि च
समुद्रवासिने नित्यं हरये मुञ्जकेशिने
शान्तये सर्वभूतानां मोक्षधर्मानुभाषिणे
तपसां तेजसां चैव पतये यशसो ऽपि च
वाचश् च पतये नित्यं सरितां पतये तथा
कपर्दिने वराहाय एकशृङ्गाय धीमते
विवस्वते ऽश्वशिरसे चतुर्मूर्तिधृते सदा
गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च
एष देवः संचरति सर्वत्रगतिर् अव्ययः
एवम् एतत् पुरा दृष्टं मया वै ज्ञानचक्षुषा
कथितं तच् च वः सर्वं मया पृष्टेन तत्त्वतः
क्रियतां मद्वचः शिष्याः सेव्यतां हरिर् ईश्वरः
गीयतां वेदशब्दैश् च पूज्यतां च यथाविधि
वैशंपायन उवाच
इत्य् उक्तास् तु वयं तेन वेदव्यासेन धीमता
सर्वे शिष्याः सुतश् चास्य शुकः परमधर्मवित्
स चास्माकम् उपाध्यायः सहास्माभिर् विशां पते
चतुर्वेदोद्गताभिश् च ऋग्भिस् तम् अभितुष्टुवे
एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि
एवं मे ऽकथयद् राजन् पुरा द्वैपायनो गुरुः
यश् चेदं शृणुयान् नित्यं यश् चेदं परिकीर्तयेत्
नमो भगवते कृत्वा समाहितमना नरः
भवत्य् अरोगो द्युतिमान् बलरूपसमन्वितः
आतुरो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात्
कामकामी लभेत् कामं दीर्घम् आयुर् अवाप्नुयात्
ब्राह्मणः सर्ववेदी स्यात् क्षत्रियो विजयी भवेत्
वैश्यो विपुललाभः स्याच् छूद्रः सुखम् अवाप्नुयात्
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम्
लग्नगर्भा विमुच्येत गर्भिणी जनयेत् सुतम्
वन्ध्या प्रसवम् आप्नोति पुत्रपौत्रसमृद्धिमत्
क्षेमेण गच्छेद् अध्वानम् इदं यः पठते पथि
यो यं कामं कामयते स तम् आप्नोति च ध्रुवम्
इदं महर्षेर् वचनं विनिश्चितं; महात्मनः पुरुषवरस्य कीर्तनम्

12327107c
12328001
12328001a
12328001c
12328002a
12328002c
12328003
12328003a
12328003c
12328004a
12328004c
12328005
12328005a
12328005c
12328006a
12328006c
12328007a
12328007c
12328008
12328008a
12328008c
12328009a
12328009c
12328010a
12328010c
12328010e
12328011a
12328011c
12328012a
12328012c
12328013a
12328013c
12328013e
12328014a
12328014c
12328014e
12328015a
12328015c
12328015e
12328016a
12328016c
12328017a
12328017c
12328017e
12328018a
12328018c
12328019a
12328019c
12328020a
12328020c
12328021a
12328021c
12328022a
12328022c
12328022e
12328023a
12328023c
12328024a
12328024c
12328025a

समागमं चर्षिदिवौकसाम् इमं; निशम्य भक्ताः सुसुखं लभन्ते


जनमेजय उवाच
अस्तौषीद् यैर् इमं व्यासः सशिष्यो मधुसूदनम्
नामभिर् विविधैर् एषां निरुक्तं भगवन् मम
वक्तुम् अर्हसि शुश्रूषोः प्रजापतिपतेर् हरेः
श्रुत्वा भवेयं यत् पूतः शरच्चन्द्र इवामलः
वैशंपायन उवाच
शृणु राजन् यथाचष्ट फल्गुनस्य हरिर् विभुः
प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम्
नामभिः कीर्तितैस् तस्य केशवस्य महात्मनः
पृष्टवान् केशवं राजन् फल्गुनः परवीरहा
अर्जुन उवाच
भगवन् भूतभव्येश सर्वभूतसृग् अव्यय
लोकधाम जगन्नाथ लोकानाम् अभयप्रद
यानि नामानि ते देव कीर्तितानि महर्षिभिः
वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः
तेषां निरुक्तं त्वत्तो ऽहं श्रोतुम् इच्छामि केशव
न ह्य् अन्यो वर्तयेन् नाम्नां निरुक्तं त्वाम् ऋते प्रभो
श्रीभगवान् उवाच
ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु
पुराणे सोपनिषदे तथैव ज्योतिषे ऽर्जुन
सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च
बहूनि मम नामानि कीर्तितानि महर्षिभिः
गौणानि तत्र नामानि कर्मजानि च कानि चित्
निरुक्तं कर्मजानां च शृणुष्व प्रयतो ऽनघ
कथ्यमानं मया तात त्वं हि मे ऽर्धं स्मृतः पुरा
नमो ऽतियशसे तस्मै देहिनां परमात्मने
नारायणाय विश्वाय निर्गुणाय गुणात्मने
यस्य प्रसादजो ब्रह्मा रुद्रश् च क्रोधसंभवः
यो ऽसौ योनिर् हि सर्वस्य स्थावरस्य चरस्य च
अष्टादशगुणं यत् तत् सत्त्वं सत्त्ववतां वर
प्रकृतिः सा परा मह्यं रोदसी योगधारिणी
ऋता सत्यामराजय्या लोकानाम् आत्मसंज्ञिता
तस्मात् सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः
ततो यज्ञश् च यष्टा च पुराणः पुरुषो विराट्
अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्य् अमिततेजसः
प्रसादात् प्रादुरभवत् पद्मं पद्मनिभेक्षण
तत्र ब्रह्मा समभवत् स तस्यैव प्रसादजः
अह्नः क्षये ललाटाच् च सुतो देवस्य वै तथा
क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ
तदादेशितपन्थानौ सृष्टिसंहारकारकौ
निमित्तमात्रं ताव् अत्र सर्वप्राणिवरप्रदौ
कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः
उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः
दक्षक्रतुहरश् चैव भगनेत्रहरस् तथा
नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे
तस्मिन् हि पूज्यमाने वै देवदेवे महेश्वरे
संपूजितो भवेत् पार्थ देवो नारायणः प्रभुः
अहम् आत्मा हि लोकानां विश्वानां पाण्डुनन्दन
तस्माद् आत्मानम् एवाग्रे रुद्रं संपूजयाम्य् अहम्
यद्य् अहं नार्चयेयं वै ईशानं वरदं शिवम्
आत्मानं नार्चयेत् कश् चिद् इति मे भावितं मनः
मया प्रमाणं हि कृतं लोकः समनुवर्तते
प्रमाणानि हि पूज्यानि ततस् तं पूजयाम्य् अहम्
यस् तं वेत्ति स मां वेत्ति यो ऽनु तं स हि माम् अनु
रुद्रो नारायणश् चैव सत्त्वम् एकं द्विधाकृतम्
लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु
न हि मे केन चिद् देयो वरः पाण्डवनन्दन

12328025c
12328025e
12328026a
12328026c
12328027a
12328027c
12328028a
12328028c
12328029a
12328029c
12328030a
12328030c
12328030e
12328031a
12328031c
12328032a
12328032c
12328032e
12328033a
12328033c
12328034a
12328034c
12328035a
12328035c
12328035e
12328036a
12328036c
12328037a
12328037c
12328038a
12328038c
12328039a
12328039c
12328040a
12328040c
12328041a
12328041c
12328042a
12328042c
12328043a
12328043c
12328043e
12328044a
12328044c
12328044e
12328045a
12328045c
12328046a
12328046c
12328047a
12328047c
12328048a
12328048c
12328049a
12328049c
12328050a
12328050c
12328051a
12328051c
12328052a

इति संचिन्त्य मनसा पुराणं विश्वम् ईश्वरम्


पुत्रार्थम् आराधितवान् आत्मानम् अहम् आत्मना
न हि विष्णुः प्रणमति कस्मै चिद् विबुधाय तु
ऋत आत्मानम् एवेति ततो रुद्रं भजाम्य् अहम्
सब्रह्मकाः सरुद्राश् च सेन्द्रा देवाः सहर्षिभिः
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम्
भविष्यतां वर्ततां च भूतानां चैव भारत
सर्वेषाम् अग्रणीर् विष्णुः सेव्यः पूज्यश् च नित्यशः
नमस्व हव्यदं विष्णुं तथा शरणदं नम
वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम
चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम्
तेषाम् एकान्तिनः श्रेष्ठास् ते चैवानन्यदेवताः
अहम् एव गतिस् तेषां निराशीःकर्मकारिणाम्
ये च शिष्टास् त्रयो भक्ताः फलकामा हि ते मताः
सर्वे च्यवनधर्माणः प्रतिबुद्धस् तु श्रेष्ठभाक्
ब्रह्माणं शितिकण्ठं च याश् चान्या देवताः स्मृताः
प्रबुद्धवर्याः सेवन्ते माम् एवैष्यन्ति यत् परम्
भक्तं प्रति विशेषस् ते एष पार्थानुकीर्तितः
त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ
भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम्
जानाम्य् अध्यात्मयोगांश् च यो ऽहं यस्माच् च भारत
निवृत्तिलक्षणो धर्मस् तथाभ्युदयिको ऽपि च
नराणाम् अयनं ख्यातम् अहम् एकः सनातनः
आपो नारा इति प्रोक्ता आपो वै नरसूनवः
अयनं मम तत् पूर्वम् अतो नारायणो ह्य् अहम्
छादयामि जगद् विश्वं भूत्वा सूर्य इवांशुभिः
सर्वभूताधिवासश् च वासुदेवस् ततो ह्य् अहम्
गतिश् च सर्वभूतानां प्रजानां चापि भारत
व्याप्ता मे रोदसी पार्थ कान्तिश् चाभ्यधिका मम
अधिभूतानि चान्ते ऽहं तद् इच्छंश् चास्मि भारत
क्रमणाच् चाप्य् अहं पार्थ विष्णुर् इत्य् अभिसंज्ञितः
दमात् सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि
दिवं चोर्वीं च मध्यं च तस्माद् दामोदरो ह्य् अहम्
पृश्निर् इत्य् उच्यते चान्नं वेदा आपो ऽमृतं तथा
ममैतानि सदा गर्भे पृश्निगर्भस् ततो ह्य् अहम्
ऋषयः प्राहुर् एवं मां त्रितकूपाभिपातितम्
पृश्निगर्भ त्रितं पाहीत्य् एकतद्वितपातितम्
ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस् त्रितः
उत्ततारोदपानाद् वै पृश्निगर्भानुकीर्तनात्
सूर्यस्य तपतो लोकान् अग्नेः सोमस्य चाप्य् उत
अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः
सर्वज्ञाः केशवं तस्मान् माम् आहुर् द्विजसत्तमाः
स्वपत्न्याम् आहितो गर्भ उतथ्येन महात्मना
उतथ्ये ऽन्तर्हिते चैव कदा चिद् देवमायया
बृहस्पतिर् अथाविन्दत् तां पत्नीं तस्य भारत
ततो वै तम् ऋषिश्रेष्ठं मैथुनोपगतं तथा
उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः
पूर्वागतो ऽहं वरद नार्हस्य् अम्बां प्रबाधितुम्
एतद् बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च
मैथुनोपगतो यस्मात् त्वयाहं विनिवारितः
तस्माद् अन्धो जास्यसि त्वं मच्छापान् नात्र संशयः
स शापाद् ऋषिमुख्यस्य दीर्घं तम उपेयिवान्
स हि दीर्घतमा नाम नाम्ना ह्य् आसीद् ऋषिः पुरा
वेदान् अवाप्य चतुरः साङ्गोपाङ्गान् सनातनान्
प्रयोजयाम् आस तदा नाम गुह्यम् इदं मम
आनुपूर्व्येण विधिना केशवेति पुनः पुनः
स चक्षुष्मान् समभवद् गौतमश् चाभवत् पुनः
एवं हि वरदं नाम केशवेति ममार्जुन
देवानाम् अथ सर्वेषाम् RSINAM च महात्मनाम्
अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम्

12328052c अग्नीषोमात्मकं तस्माज् जगत् कृत्स्नं चराचरम्


12328053A अपि हि पुराणे भवति
12328053B एकयोन्यात्मकाव् अग्नीषोमौ
12328053C देवाश् चाग्निमुखा इति
12328053D एकयोनित्वाच् च परस्परं महयन्तो लोकान् धारयत इति
12329001 अर्जुन उवाच
12329001a अग्नीषोमौ कथं पूर्वम् एकयोनी प्रवर्तितौ
12329001c एष मे संशयो जातस् तं छिन्धि मधुसूदन
12329002 श्रीभगवान् उवाच
12329002a हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन
12329002c आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम
12329003A संप्रक्षालनकाले ऽतिक्रान्ते चतुर्थे युगसहस्रान्ते
12329003B अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे
12329003C ज्योतिर्धरणिवायुरहिते ऽन्धे तमसि जलैकार्णवे लोके
12329003D तम इत्य् एवाभिभूते ऽसंज्ञके ऽद्वितीये प्रतिष्ठिते
12329003E नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते
12329003F एतस्याम् अवस्थायां नारायणगुणाश्रयाद् अक्षयाद् अजराद् अनिन्द्रियाद् अग्राह्य्
आद् असंभवात् सत्याद् अहिंस्राल् ललामाद् विविधप्रवृत्तिविशेषात्
12329003G अक्षयाद् अजरामराद् अमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात् तमस
H पुरुषः प्रादुर्भूतो हरिर् अव्ययः
12329004A nidarzanam api hy atra bhavati
12329004B नासीद् अहो न रात्रिर् आसीत्
12329004C न सद् आसीन् नासद् आसीत्
12329004D तम एव पुरस्ताद् अभवद् विश्वरूपम्
12329004E सा विश्वस्य जननीत्य् एवम् अस्यार्थो ऽनुभाष्यते
12329005A तस्येदानीं तमःसंभवस्य पुरुषस्य पद्मयोनेर् ब्रह्मणः प्रादुर्भावे
स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्याम् अग्नीषोमौ ससर्ज
12329005B ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद् ब्रह्मक्षत्रम् उपातिष्ठत्
12329005C यः सोमस् तद् ब्रह्म यद् ब्रह्म ते ब्राह्मणाः
12329005D यो ऽग्निस् तत् क्षत्रं क्षत्राद् ब्रह्म बलवत्तरम्
12329005E कस्माद् इति लोकप्रत्यक्षगुणम् एतत् तद् यथा
12329005F ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम्
12329005G दीप्यमाने ऽग्नौ जुहोतीति कृत्वा ब्रवीमि
12329005H भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत
इति
12329006A मन्त्रवादो ऽपि हि भवति
12329006B त्वम् अग्ने यज्ञानां होता विश्वेषाम्
12329006C हितो देवेभिर् मानुषे जने इति
12329006D निदर्शनं चात्र भवति
12329006E विश्वेषाम् अग्ने यज्ञानां होतेति
12329006F हितो देवैर् मानुषैर् जगत इति
12329006G अग्निर् हि यज्ञानां होता कर्ता
12329006H स चाग्निर् ब्रह्म
12329007A न ह्य् ऋते मन्त्राद् धवनम् अस्ति
12329007B न विना पुरुषं तपः संभवति
12329007C हविर् मन्त्राणां संपूजा विद्यते देवमनुष्याणाम् अनेन त्वं होतेति नियुक्
तः
12329007D ये च मानुषा होत्राधिकारास् ते च
12329007E ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर् द्विजात्योः
12329007F तस्माद् ब्राह्मणा ह्य् अग्निभूता यज्ञान् उद्वहन्ति
12329007G यज्ञा देवांस् तर्पयन्ति देवाः पृथिवीं भावयन्ति
12329008A शतपथे हि ब्राह्मणं भवति
12329008B अग्नौ समिद्धे स जुहोति यो विद्वान् ब्राह्मणमुखे दानाहुतिं जुहोति
12329008C एवम् अप्य् अग्निभूता ब्राह्मणा विद्वांसो ऽग्निं भावयन्ति
12329008D अग्निर् विष्णुः सर्वभूतान्य् अनुप्रविश्य प्राणान् धारयति
12329008E अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति
12329009a विश्वं ब्रह्मासृजत् पूर्वं सर्वादिर् निरवस्करम्
12329009c ब्रह्मघोषैर् दिवं तिष्ठन्त्य् अमरा ब्रह्मयोनयः
12329010a ब्राह्मणानां मतिर् वाक्यं कर्म श्रद्धा तपांसि च
12329010c धारयन्ति महीं द्यां च शैत्याद् वार्य् अमृतं यथा

12329011a नास्ति सत्यात् परो धर्मो नास्ति मातृसमो गुरुः


12329011c ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये
12329012a नैषाम् उक्षा वर्धते नोत वाहा; न गर्गरो मथ्यते संप्रदाने
12329012c अपध्वस्ता दस्युभूता भवन्ति; येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः
12329013A वेदपुराणेतिहासप्रामाण्यान् नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तार
H सर्वभावनाश् च ब्राह्मणाः
12329013B वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्ब्
हूता ब्राह्मणेभ्यश् च शेषा वर्णाः प्रादुर्भूताः
12329013C इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयम्
एवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश् च
12329014A अहल्याधर्षणनिमित्तं हि गौतमाद् धरिश्मश्रुताम् इन्द्रः प्राप्तः
12329014B कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप
12329014C अश्विनोर् ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो
बाहुः
12329014D क्रतुवधप्राप्तमन्युना च दक्षेण भूयस् तपसा चात्मानं संयोज्य नेत्
राकृतिर् अन्या ललाटे रुद्रस्योत्पादिता
12329015A त्रिपुरवधार्थं दीक्षाम् अभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्क्
ऋत्य प्रयुक्ताः
12329015B ततः प्रादुर्भूता भुजगाः
12329015C तैर् अस्य भुजगैः पीड्यमानः कण्ठो नीलताम् उपनीतः
12329015D पूर्वे च मन्वन्तरे स्वायंभुवे नारायणहस्तबन्धग्रहणान् नीलकण्ठ
त्वम् एव वा
12329016A अमृतोत्पादने पुरश्चरणताम् उपगतस्याङ्गिरसो बृहस्पतेर् उपस्पृशतो न
प्रसादं गतवत्यः किलापः
12329016B अथ बृहस्पतिर् अपां चुक्रोध
12329016C यस्मान् ममोपस्पृशतः कलुषीभूता न प्रसादम् उपगतास् तस्माद् अद्यप्रब्
हृति झषमकरमत्स्यकच्छपजन्तुसंकीर्णाः कलुषीभवतेति
12329016D तदाप्रभृत्य् आपो यादोभिः संकीर्णाः संवृत्ताः
12329017A विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानाम् आसीत् स्वस्रीयो ऽसुराणाम्
12329017B स प्रत्यक्षं देवेभ्यो भागम् अददत् परोक्षम् असुरेभ्यः
12329018A अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारम् असुरा वरम् a
याचन्त
12329018B हे स्वसर् अयं ते पुत्रस् त्वाष्ट्रो विश्वरूपस् त्रिशिरा देवानां पुरोहितः
प्रत्यक्षं देवेभ्यो भागम् अददत् परोक्षम् अस्माकम्
12329018C ततो देवा वर्धन्ते वयं क्षीयामः
12329018D तद् एनं त्वं वारयितुम् अर्हसि तथा यथास्मान् भजेद् इति
12329019A अथ विश्वरूपं नन्दनवनम् उपगतं मातोवाच
12329019B पुत्र किं परपक्षवर्धनस् त्वं मातुलपक्षं नाशयसि
12329019C नार्हस्य् एवं कर्तुम् इति
12329019D स विश्वरूपो मातुर् वाक्यम् अनतिक्रमणीयम् इति मत्वा संपूज्य हिरण्यक
शिपुम् अगात्
12329020A हैरण्यगर्भाच् च वसिष्ठाद् धिरण्यकशिपुः शापं प्राप्तवान्
12329020B यस्मात् त्वयान्यो वृतो होता तस्माद् असमाप्तयज्ञस् त्वम् अपूर्वात् सत्त्वजात्
आद् वधं प्राप्स्यसीति
12329020C तच्छापदानाद् धिरण्यकशिपुः प्राप्तवान् वधम्
12329021A विश्वरूपो मातृपक्षवर्धनो ऽत्यर्थं तपस्य् अभवत्
12329021B तस्य व्रतभङ्गार्थम् इन्द्रो बह्वीः श्रीमत्यो ऽप्सरसो नियुयोज
12329021C ताश् च दृष्ट्वा मनः क्षुभितं तस्याभवत् तासु चाप्सरःसु नचिराद् एव
सक्तो ऽभवत्
12329021D सक्तं चैनं ज्ञात्वाप्सरस ऊचुर् गच्छामहे वयं यथागतम् इति
12329022A तास् त्वाष्ट्र उवाच
12329022B क्व गमिष्यथ आस्यतां तावन् मया सह श्रेयो भविष्यतीति
12329022C तास् तम् अब्रुवन्
12329022D वयं देवस्त्रियो ऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इत्
i
12329023A अथ ता विश्वरूपो ऽब्रवीद् अद्यैव सेन्द्रा देवा न भविष्यन्तीति
12329023B ततो मन्त्राञ् जजाप
12329023C तैर् मन्त्रैः प्रावर्धत त्रिशिराः
12329023D एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर् यज्ञेषु सुहुतं सोमं पपा
v एकेनाप एकेन सेन्द्रान् देवान्

12329023E अथेन्द्रस् तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्ताम् A


पेदे
12329024A देवाश् च ते सहेन्द्रेण ब्रह्माणम् अभिजग्मुर् ऊचुश् च
12329024B विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते
12329024C वयम् अभागाः संवृत्ताः
12329024D असुरपक्षो वर्धते वयं क्षीयामः
12329024E तद् अर्हसि नो विधातुं श्रेयो यद् अनन्तरम् इति
12329025A तान् ब्रह्मोवाच ऋषिर् भार्गवस् तपस् तप्यते दधीचः
12329025B स याच्यतां वरं यथा कलेवरं जह्यात्
12329025C तस्यास्थिभिर् वज्रं क्रियताम् इति
12329026A देवास् तत्रागच्छन् यत्र दधीचो भगवान् ऋषिस् तपस् तेपे
12329026B सेन्द्रा देवास् तम् अभिगम्योचुर् भगवंस् तपसः कुशलम् अविघ्नं चेति
12329026C तान् दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम्
12329026D यद् वक्ष्यथ तत् करिष्यामीति
12329026E ते तम् अब्रुवञ् शरीरपरित्यागं लोकहितार्थं भगवान् कर्तुम् अर्हतीति
12329026F अथ दधीचस् तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधा
य शरीरपरित्यागं चकार
12329027A तस्य परमात्मन्य् अवसृते तान्य् अस्थीनि धाता संगृह्य वज्रम् अकरोत्
12329027B तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्
रो विश्वरूपं जघान
12329027C शिरसां चास्य छेदनम् अकरोत्
12329027D तस्माद् अनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितम् एवारिं
वृत्रम् इन्द्रो जघान
12329028A तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयाद् इन्द्रो देवराज्यं परित्य
ज्य अप्सु संभवां शीतलां मानससरोगतां नलिनीं प्रपेदे
12329028B तत्र चैश्वर्ययोगाद् अणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश
12329029A अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगद् अनीश्वर
M बभूव
12329029B देवान् रजस् तमश् चाविवेश
12329029C मन्त्रा न प्रावर्तन्त महर्षीणाम्
12329029D रक्षांसि प्रादुरभवन्
12329029E ब्रह्म चोत्सादनं जगाम
12329029F अनिन्द्राश् चाबला लोकाः सुप्रधृष्या बभूवुः
12329030A अथ देवा ऋषयश् चायुषः पुत्रं नहुषं नाम देवराजत्वे ऽभिषिषिचुः
12329030B नहुषः पञ्चभिः शतैर् ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस् त्र्
इविष्टपं पालयां बभूव
12329030C अथ लोकाः प्रकृतिम् आपेदिरे स्वस्थाश् च बभूवुः
12329031A अथोवाच नहुषः
12329031B सर्वं मां शक्रोपभुक्तम् उपस्थितम् ऋते शचीम् इति
12329031C स एवम् उक्त्वा शचीसमीपम् अगमद् उवाच चैनाम्
12329031D सुभगे ऽहम् इन्द्रो देवानां भजस्व माम् इति
12329031E तं शची प्रत्युवाच
12329031F प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश् च
12329031G नार्हसि परपत्नीधर्षणं कर्तुम् इति
12329032A ताम् अथोवाच नहुषः
12329032B ऐन्द्रं पदम् अध्यास्यते मया
12329032C अहम् इन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश् चित् त्वम् इन्द्रभुक्तेति
12329032D सा तम् उवाच
12329032E अस्ति मम किं चिद् व्रतम् अपर्यवसितम्
12329032F तस्यावभृथे त्वाम् उपगमिष्यामि कैश् चिद् एवाहोभिर् इति
12329032G स शच्यैवम् अभिहितो नहुषो जगाम
12329033A अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पत्
इम् उपागच्छत्
12329033B स च ताम् अभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञा
त्वा बृहस्पतिर् उवाच
12329033C अनेनैव व्रतेन तपसा चान्विता देवीं वरदाम् उपश्रुतिम् आह्वय
12329033D सा तवेन्द्रं दर्शयिष्यतीति
12329034A साथ महानियमम् आस्थिता देवीं वरदाम् उपश्रुतिं मन्त्रैर् आह्वयत्
12329034B सोपश्रुतिः शचीसमीपम् अगात्
12329034C उवाच चैनाम् इयम् अस्मि त्वयोपहूतोपस्थिता

12329034D किं ते प्रियं करवाणीति


12329034E तां मूर्ध्ना प्रणम्योवाच शची भगवत्य् अर्हसि मे भर्तारं दर्शयितुं
त्वं सत्या मता चेति
12329034F सैनां मानसं सरो ऽनयत्
12329034G तत्रेन्द्रं बिसग्रन्थिगतम् अदर्शयत्
12329035A ताम् इन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव
12329035B अहो मम महद् दुःखम् इदम् अद्योपगतम्
12329035C नष्टं हि माम् इयम् अन्विष्योपागमद् दुःखार्तेति
12329035D ताम् इन्द्र उवाच कथं वर्तयसीति
12329035E सा तम् उवाच
12329035F नहुषो माम् आह्वयति
12329035G कालश् चास्य मया कृत इति
12329036A ताम् इन्द्र उवाच
12329036B गच्छ
12329036C नहुषस् त्वया वाच्यो ऽपूर्वेण माम् ऋषियुक्तेन यानेन त्वम् अधिरूढ उद्व
हस्व
12329036D इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्य् अधिरूढानि मया
12329036E त्वम् अन्येनोपयातुम् अर्हसीति
12329036F सैवम् उक्ता हृष्टा जगाम
12329036G इन्द्रो ऽपि बिसग्रन्थिम् एवाविवेश भूयः
12329037A अथेन्द्राणीम् अभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति
12329037B taM zacy abravIc chakreNa yathoktam
12329037C स महर्षियुक्तं वाहनम् अधिरूढः शचीसमीपम् उपागच्छत्
12329038A अथ मैत्रावरुणिः कुम्भयोनिर् अगस्त्यो महर्षीन् विक्रियमाणांस् तान् नहु
षेणापश्यत्
12329038B पद्भ्यां च तेनास्पृश्यत
12329038C ततः स नहुषम् अब्रवीद् अकार्यप्रवृत्त पाप पतस्व महीम्
12329038D सर्पो भव यावद् भूमिर् गिरयश् च तिष्ठेयुस् तावद् इति
12329038E स महर्षिवाक्यसमकालम् एव तस्माद् यानाद् अवापतत्
12329039A अथानिन्द्रं पुनस् त्रैलोक्यम् अभवत्
12329039B ततो देवा ऋषयश् च भगवन्तं विष्णुं शरणम् इन्द्रार्थे ऽभिजग्मुः
12329039C ऊचुश् चैनं भगवन्न् इन्द्रं ब्रह्मवध्याभिभूतं त्रातुम् अर्हसीति
12329039D ततः स वरदस् तान् अब्रवीद् अश्वमेधं यज्ञं वैष्णवं शक्रो ऽभियज्
अतु
12329039E ततः स्वं स्थानं प्राप्स्यतीति
12329040A ततो देवा ऋषयश् चेन्द्रं नापश्यन् यदा तदा शचीम् ऊचुर् गच्छ सुभगे
इन्द्रम् आनयस्वेति
12329040B सा पुनस् तत् सरः समभ्यगच्छत्
12329040C इन्द्रश् च तस्मात् सरसः समुत्थाय बृहस्पतिम् अभिजगाम
12329040D बृहस्पतिश् चाश्वमेधं महाक्रतुं शक्रायाहरत्
12329040E ततः कृष्णसारङ्गं मेध्यम् अश्वम् उत्सृज्य वाहनं तम् एव कृत्वा इन्द्रं
मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयाम् आस
12329041A ततः स देवराड् देवैर् ऋषिभिः स्तूयमानस् त्रिविष्टपस्थो निष्कल्मषो b
अभूव
12329041B ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत्
12329041C एवम् इन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वस्थानं
प्रापितः
12329042A आकाशगङ्गागतश् च पुरा भरद्वाजो महर्षिर् उपास्पृशंस् त्रीन् क्रमान् क्र
मता विष्णुनाभ्यासादितः
12329042B स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्त
H
12329043A भृगुणा महर्षिणा शप्तो ऽग्निः सर्वभक्षत्वम् उपनीतः
12329044A अदितिर् वै देवानाम् अन्नम् अपचद् एतद् भुक्त्वासुरान् हनिष्यन्तीति
12329044B तत्र बुधो व्रतचर्यासमाप्ताव् आगच्छत्
12329044C अदितिं चावोचद् भिक्षां देहीति
12329044D तत्र देवैः पूर्वम् एतत् प्राश्यं नान्येनेत्य् अदितिर् भिक्षां नादात्
12329044E अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीय्
e जन्मन्य् अण्डसंज्ञितस्याण्डं मारितम् अदित्याः
12329044F स मार्तण्डो विवस्वान् अभवच् छ्राद्धदेवः
12329045A दक्षस्य वै दुहितरः षष्टिर् आसन्

12329045B ताभ्यः कश्यपाय त्रयोदश प्रादाद् दश धर्माय दश मनवे सप्तविंश्
atim indave
12329045C तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्याम् अभ्यधिकां प्रीतिम् अक
रोत्
12329045D ततस् ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेमम् अर्थं शशं
सुः
12329045E भगवन्न् अस्मासु तुल्यप्रभावासु सोमो रोहिणीम् अधिकं भजतीति
12329045F सो ऽब्रवीद् यक्ष्मैनम् आवेक्ष्यतीति
12329046A दक्षशापात् सोमं राजानं यक्ष्माविवेश
12329046B स यक्ष्मणाविष्टो दक्षम् अगमत्
12329046C दक्षश् चैनम् अब्रवीन् न समं वर्तस इति
12329046D तत्रर्षयः सोमम् अब्रुवन् क्षीयसे यक्ष्मणा
12329046E पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम्
12329046F तत्र गत्वात्मानम् अभिषेचयस्वेति
12329046G अथागच्छत् सोमस् तत्र हिरण्यसरस्तीर्थम्
12329046H गत्वा चात्मनः स्नपनम् अकरोत्
12329046I स्नात्वा चात्मानं पाप्मनो मोक्षयाम् आस
12329046J तत्र चावभासितस् तीर्थे यदा सोमस् तदाप्रभृति तीर्थं तत् प्रभास
m इति नाम्ना ख्यातं बभूव
12329046K तच्छापाद् अद्यापि क्षीयते सोमो ऽमावास्यान्तरस्थः
12329046L पौर्णमासीमात्रे ऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर् दर्शयति
12329046M मेघसदृशं वर्णम् अगमत् तद् अस्य शशलक्ष्म विमलम् अभवत्
12329047A स्थूलशिरा महर्षिर् मेरोः प्रागुत्तरे दिग्भागे तपस् तेपे
12329047B तस्य तपस् तप्यमानस्य सर्वगन्धवहः शुचिर् वायुर् विवायमानः शरी
रम् अस्पृशत्
12329047C स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषम् अगमत्
12329047D तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां n
a दर्शितवन्त इति स एताञ् शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति
12329048A नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत्
12329048B तस्य मेरौ तपस् तप्यतः समुद्र आहूतो नागतः
12329048C तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः
12329048D स्वेदप्रस्यन्दनसदृशश् चास्य लवणभावो जनितः
12329048E उक्तश् चापेयो भविष्यसि
12329048F एतच् च ते तोयं वडवामुखसंज्ञितेन पीयमानं मधुरं भविष्यति
12329048G तद् एतद् अद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते
12329049A हिमवतो गिरेर् दुहितरम् उमां रुद्रश् चकमे
12329049B भृगुर् अपि च महर्षिर् हिमवन्तम् आगम्याब्रवीत् कन्याम् उमां मे देहीति
12329049C तम् अब्रवीद् धिमवान् अभिलषितो वरो रुद्र इति
12329049D तम् अब्रवीद् भृगुर् यस्मात् त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्
तस्मान् न रत्नानां भवान् भाजनं भविष्यतीति
12329049E अद्यप्रभृत्य् एतद् अवस्थितम् ऋषिवचनम्
12329050A तद् एवंविधं माहात्म्यं ब्राह्मणानाम्
12329050B क्षत्रम् अपि शाश्वतीम् अव्ययां पृथिवीं पत्नीम् अभिगम्य बुभुजे
12329050C तद् एतद् ब्रह्माग्नीषोमीयम्
12329050D तेन जगद् धार्यते
12330001 श्रीभगवान् उवाच
12330001a सूर्याचन्द्रमसौ शश्वत् केशैर् मे अंशुसंज्ञितैः
12330001c बोधयंस् तापयंश् चैव जगद् उत्तिष्ठतः पृथक्
12330002a बोधनात् तापनाच् चैव जगतो हर्षणं भवेत्
12330002c अग्नीषोमकृतैर् एभिः कर्मभिः पाण्डुनन्दन
12330002e हृषीकेशो ऽहम् ईशानो वरदो लोकभावनः
12330003a इडोपहूतयोगेन हरे भागं क्रतुष्व् अहम्
12330003c वर्णश् च मे हरिश्रेष्ठस् तस्माद् धरिर् अहं स्मृतः
12330004a धाम सारो हि लोकानाम् ऋतं चैव विचारितम्
12330004c ऋतधामा ततो विप्रैः सत्यश् चाहं प्रकीर्तितः
12330005a नष्टां च धरणीं पूर्वम् अविन्दं वै गुहागताम्
12330005c गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः
12330006a शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत्
12330006c तेनाविष्टं हि यत् किं चिच् छिपिविष्टं हि तत् स्मृतम्
12330007a यास्को माम् ऋषिर् अव्यग्रो नैकयज्ञेषु गीतवान्

12330007c
12330008a
12330008c
12330009a
12330009c
12330010a
12330010c
12330011a
12330011c
12330012a
12330012c
12330013a
12330013c
12330014a
12330014c
12330015a
12330015c
12330016a
12330016c
12330017a
12330017c
12330018a
12330018c
12330019a
12330019c
12330020a
12330020c
12330021a
12330021c
12330022a
12330022c
12330023a
12330023c
12330024a
12330024c
12330025a
च
12330025c
SI
12330026a
12330026c
12330027a
12330027c
12330028a
12330028c
12330029a
12330029c
12330030a
12330030c
12330031a
12330031c
12330032a
12330032c
12330032e
12330033a
12330033c
12330034a
12330034c
12330035a
12330035c

शिपिविष्ट इति ह्य् अस्माद् गुह्यनामधरो ह्य् अहम्


स्तुत्वा मां शिपिविष्टेति यास्को ऋषिर् उदारधीः
मत्प्रसादाद् अधो नष्टं निरुक्तम् अभिजग्मिवान्
न हि जातो न जाये ऽहं न जनिष्ये कदा चन
क्षेत्रज्ञः सर्वभूतानां तस्माद् अहम् अजः स्मृतः
नोक्तपूर्वं मया क्षुद्रम् अश्लीलं वा कदा चन
ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती
सच् चासच् चैव कौन्तेय मयावेशितम् आत्मनि
पौष्करे ब्रह्मसदने सत्यं माम् ऋषयो विदुः
सत्त्वान् न च्युतपूर्वो ऽहं सत्त्वं वै विद्धि मत्कृतम्
जन्मनीहाभवत् सत्त्वं पौर्विकं मे धनंजय
निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय
सात्वतज्ञानदृष्टो ऽहं सात्वतः सात्वतां पतिः
कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान्
कृष्णो वर्णश् च मे यस्मात् तस्मात् कृष्णो ऽहम् अर्जुन
मया संश्लेषिता भूमिर् अद्भिर् व्योम च वायुना
वायुश् च तेजसा सार्धं वैकुण्ठत्वं ततो मम
निर्वाणं परमं सौख्यं धर्मो ऽसौ पर उच्यते
तस्मान् न च्युतपूर्वो ऽहम् अच्युतस् तेन कर्मणा
पृथिवीनभसी चोभे विश्रुते विश्वलौकिके
तयोः संधारणार्थं हि माम् अधोक्षजम् अञ्जसा
निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः
ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः
शब्द एकमतैर् एष व्याहृतः परमर्षिभिः
नान्यो ह्य् अधोक्षजो लोके ऋते नारायणं प्रभुम्
घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम्
घृतार्चिर् अहम् अव्यग्रैर् वेदज्ञैः परिकीर्तितः
त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः
पित्तं श्लेष्मा च वायुश् च एष संघात उच्यते
एतैश् च धार्यते जन्तुर् एतैः क्षीणैश् च क्षीयते
आयुर्वेदविदस् तस्मात् त्रिधातुं मां प्रचक्षते
वृषो हि भगवान् धर्मः ख्यातो लोकेषु भारत
नैघण्टुकपदाख्यातं विद्धि मां वृषम् उत्तमम्
कपिर् वराहः श्रेष्ठश् च धर्मश् च वृष उच्यते
तस्माद् वृषाकपिं प्राह कश्यपो मां प्रजापतिः
न चादिं न मध्यं तथा नैव चान्तं; कदा चिद् विदन्ते सुराश् चासुराश्
अनाद्यो ह्य् अमध्यस् तथा चाप्य् अनन्तः; प्रगीतो ऽहम् ईशो विभुर् लोकसाक्
शुचीनि श्रवणीयानि शृणोमीह धनंजय
न च पापानि गृह्णामि ततो ऽहं वै शुचिश्रवाः
एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः
इमाम् उद्धृतवान् भूमिम् एकशृङ्गस् ततो ह्य् अहम्
तथैवासं त्रिककुदो वाराहं रूपम् आस्थितः
त्रिककुत् तेन विख्यातः शरीरस्य तु मापनात्
विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः
स प्रजापतिर् एवाहं चेतनात् सर्वलोककृत्
विद्यासहायवन्तं माम् आदित्यस्थं सनातनम्
कपिलं प्राहुर् आचार्याः सांख्या निश्चितनिश्चयाः
हिरण्यगर्भो द्युतिमान् एष यश् छन्दसि स्तुतः
योगैः संपूज्यते नित्यं स एवाहं विभुः स्मृतः
एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते
सहस्रशाखं यत् साम ये वै वेदविदो जनाः
गायन्त्य् आरण्यके विप्रा मद्भक्तास् ते ऽपि दुर्लभाः
षट्पञ्चाशतम् अष्टौ च सप्तत्रिंशतम् इत्य् उत
यस्मिञ् शाखा यजुर्वेदे सो ऽहम् आध्वर्यवे स्मृतः
पञ्चकल्पम् अथर्वाणं कृत्याभिः परिबृंहितम्
कल्पयन्ति हि मां विप्रा अथर्वाणविदस् तथा
शाखाभेदाश् च ये के चिद् याश् च शाखासु गीतयः
स्वरवर्णसमुच्चाराः सर्वांस् तान् विद्धि मत्कृतान्

12330036a
12330036c
12330037a
12330037c
12330037e
12330038a
12330038c
12330039a
12330039c
12330039e
12330040a
12330040c
12330041a
12330041c
12330042a
12330042c
12330043a
12330043c
12330044a
12330044c
12330044e
12330045a
12330045c
12330046a
12330046c
12330047a
12330047c
12330047e
12330048a
12330048c
12330049a
12330049c
12330050
12330050a
12330050c
12330051
12330051a
12330051c
12330052a
12330052c
12330053a
12330053c
12330054a
12330054c
12330055a
12330055c
12330055e
12330056a
12330056c
12330056e
12330057a
12330057c
12330058a
12330058c
12330059a
12330059c
12330059e
12330060a
12330060c
12330061a

यत् तद् धयशिरः पार्थ समुदेति वरप्रदम्


सो ऽहम् एवोत्तरे भागे क्रमाक्षरविभागवित्
रामादेशितमार्गेण मत्प्रसादान् महात्मना
पाञ्चालेन क्रमः प्राप्तस् तस्माद् भूतात् सनातनात्
बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः
नारायणाद् वरं लब्ध्वा प्राप्य योगम् अनुत्तमम्
क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः
कण्डरीको ऽथ राजा च ब्रह्मदत्तः प्रतापवान्
जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः
सप्तजातिषु मुख्यत्वाद् योगानां संपदं गतः
पुराहम् आत्मजः पार्थ प्रथितः कारणान्तरे
धर्मस्य कुरुशार्दूल ततो ऽहं धर्मजः स्मृतः
नरनारायणौ पूर्वं तपस् तेपतुर् अव्ययम्
धर्मयानं समारूढौ पर्वते गन्धमादने
तत्कालसमयं चैव दक्षयज्ञो बभूव ह
न चैवाकल्पयद् भागं दक्षो रुद्रस्य भारत
ततो दधीचिवचनाद् दक्षयज्ञम् अपाहरत्
ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर् मुहुः
तच् छूलं भस्मसात् कृत्वा दक्षयज्ञं सविस्तरम्
आवयोः सहसागच्छद् बदर्याश्रमम् अन्तिकात्
वेगेन महता पार्थ पतन् नारायणोरसि
ततः स्वतेजसाविष्टाः केशा नारायणस्य ह
बभूवुर् मुञ्जवर्णास् तु ततो ऽहं मुञ्जकेशवान्
तच् च शूलं विनिर्धूतं हुंकारेण महात्मना
जगाम शंकरकरं नारायणसमाहतम्
अथ रुद्र उपाधावत् ताव् RSI तपसान्वितौ
तत एनं समुद्धूतं कण्ठे जग्राह पाणिना
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता
अथ रुद्रविघातार्थम् इषीकां जगृहे नरः
मन्त्रैश् च संयुयोजाशु सो ऽभवत् परशुर् महान्
क्षिप्तश् च सहसा रुद्रे खण्डनं प्राप्तवांस् तदा
ततो ऽहं खण्डपरशुः स्मृतः परशुखण्डनात्
अर्जुन उवाच
अस्मिन् युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा
जयं कः प्राप्तवांस् तत्र शंसैतन् मे जनार्दन
श्रीभगवान् उवाच
तयोः संलग्नयोर् युद्धे रुद्रनारायणात्मनोः
उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वे ऽभवंस् तदा
नागृह्णात् पावकः शुभ्रं मखेषु सुहुतं हविः
वेदा न प्रतिभान्ति स्म RSINAM भावितात्मनाम्
देवान् रजस् तमश् चैव समाविविशतुस् तदा
वसुधा संचकम्पे ऽथ नभश् च विपफाल ह
निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच् च्युतः
अगाच् छोषं समुद्रश् च हिमवांश् च व्यशीर्यत
तस्मिन्न् एवं समुत्पन्ने निमित्ते पाण्डुनन्दन
ब्रह्मा वृतो देवगणैर् ऋषिभिश् च महात्मभिः
आजगामाशु तं देशं यत्र युद्धम् अवर्तत
साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः
उवाच वचनं रुद्रं लोकानाम् अस्तु वै शिवम्
न्यस्यायुधानि विश्वेश जगतो हितकाम्यया
यद् अक्षरम् अथाव्यक्तम् ईशं लोकस्य भावनम्
कूटस्थं कर्तृनिर्द्वंद्वम् अकर्तेति च यं विदुः
व्यक्तिभावगतस्यास्य एका मूर्तिर् इयं शिवा
नरो नारायणश् चैव जातौ धर्मकुलोद्वहौ
तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ
अहं प्रसादजस् तस्य कस्मिंश् चित् कारणान्तरे
त्वं चैव क्रोधजस् तात पूर्वसर्गे सनातनः
मया च सार्धं वरदं विबुधैश् च महर्षिभिः
प्रसादयाशु लोकानां शान्तिर् भवतु माचिरम्
ब्रह्मणा त्व् एवम् उक्तस् तु रुद्रः क्रोधाग्निम् उत्सृजन्

12330061c
12330061e
12330062a
12330062c
12330063a
12330063c
12330064a
12330064c
12330065a
12330065c
12330066a
12330066c
12330066e
12330067a
12330067c
12330067e
12330068a
12330068c
12330068e
12330069a
12330069c
12330070a
12330070c
12330071a
12330071c
12331001
12331001a
12331001c
12331002a
12331002c
12331003a
12331003c
12331004a
12331004c
12331005a
12331005c
12331006a
12331006c
12331006e
12331007a
12331007c
12331008a
12331008c
12331009a
12331009c
12331010a
12331010c
12331011a
12331011c
12331012a
12331012c
12331013a
12331013c
12331013e
12331014a
12331014c
12331015a
12331015c
12331016a
12331016c

प्रसादयाम् आस ततो देवं नारायणं प्रभुम्


शरणं च जगामाद्यं वरेण्यं वरदं हरिम्
ततो ऽथ वरदो देवो जितक्रोधो जितेन्द्रियः
प्रीतिमान् अभवत् तत्र रुद्रेण सह संगतः
ऋषिभिर् ब्रह्मणा चैव विबुधैश् च सुपूजितः
उवाच देवम् ईशानम् ईशः स जगतो हरिः
यस् त्वां वेत्ति स मां वेत्ति यस् त्वाम् अनु स माम् अनु
नावयोर् अन्तरं किं चिन् मा ते भूद् बुद्धिर् अन्यथा
अद्य प्रभृति श्रीवत्सः शूलाङ्को ऽयं भवत्व् अयम्
मम पाण्यङ्कितश् चापि श्रीकण्ठस् त्वं भविष्यसि
एवं लक्षणम् उत्पाद्य परस्परकृतं तदा
सख्यं चैवातुलं कृत्वा रुद्रेण सहिताव् RSI
तपस् तेपतुर् अव्यग्रौ विसृज्य त्रिदिवौकसः
एष ते कथितः पार्थ नारायणजयो मृधे
नामानि चैव गुह्यानि निरुक्तानि च भारत
ऋषिभिः कथितानीह यानि संकीर्तितानि ते
एवं बहुविधै रूपैश् चरामीह वसुंधराम्
ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम्
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ् जयम्
यस् तु ते सो ऽग्रतो याति युद्धे संप्रत्य् उपस्थिते
तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम्
कालः स एव कथितः क्रोधजेति मया तव
निहतांस् तेन वै पूर्वं हतवान् असि वै रिपून्
अप्रमेयप्रभावं तं देवदेवम् उमापतिम्
नमस्व देवं प्रयतो विश्वेशं हरम् अव्ययम्
जनमेजय उवाच
ब्रह्मन् सुमहद् आख्यानं भवता परिकीर्तितम्
यच् छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः
इदं शतसहस्राद् धि भारताख्यानविस्तरात्
आमथ्य मतिमन्थेन ज्ञानोदधिम् अनुत्तमम्
नवनीतं यथा दध्नो मलयाच् चन्दनं यथा
आरण्यकं च वेदेभ्य ओषधिभ्यो ऽमृतं यथा
समुद्धृतम् इदं ब्रह्मन् कथामृतम् अनुत्तमम्
तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम्
स हीशो भगवान् देवः सर्वभूतात्मभावनः
अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम
यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः
ऋषयश् च सगन्धर्वा यच् च किं चिच् चराचरम्
न ततो ऽस्ति परं मन्ये पावनं दिवि चेह च
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्
न तथा फलदं चापि नारायणकथा यथा
सर्वथा पाविताः स्मेह श्रुत्वेमाम् आदितः कथाम्
हरेर् विश्वेश्वरस्येह सर्वपापप्रणाशनीम्
न चित्रं कृतवांस् तत्र यद् आर्यो मे धनंजयः
वासुदेवसहायो यः प्राप्तवाञ् जयम् उत्तमम्
न चास्य किं चिद् अप्राप्यं मन्ये लोकेष्व् अपि त्रिषु
त्रैलोक्यनाथो विष्णुः स यस्यासीत् साह्यकृत् सखा
धन्याश् च सर्व एवासन् ब्रह्मंस् ते मम पूर्वकाः
हिताय श्रेयसे चैव येषाम् आसीज् जनार्दनः
तपसापि न दृश्यो हि भगवा&l लोकपूजितः
यं दृष्टवन्तस् ते साक्षाच् छ्रीवत्साङ्कविभूषणम्
तेभ्यो धन्यतरश् चैव नारदः परमेष्ठिजः
न चाल्पतेजसम् ऋषिं वेद्मि नारदम् अव्ययम्
श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः
देवप्रसादानुगतं व्यक्तं तत् तस्य दर्शनम्
यद् दृष्टवांस् तदा देवम् अनिरुद्धतनौ स्थितम्
बदरीम् आश्रमं यत् तु नारदः प्राद्रवत् पुनः
नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने
श्वेतद्वीपान् निवृत्तश् च नारदः परमेष्ठिजः
बदरीम् आश्रमं प्राप्य समागम्य च ताव् RSI

12331017a
12331017c
12331018a
12331018c
12331019
12331019a
12331019c
12331020a
12331020c
12331020e
12331021a
12331021c
12331022a
12331022c
12331023a
12331023c
12331024a
12331024c
12331025a
12331025c
12331026a
12331026c
12331027a
12331027c
12331028a
12331028c
12331029a
12331029c
12331030a
12331030c
12331030e
12331031a
12331031c
12331032a
12331032c
12331033a
12331033c
12331034a
12331034c
12331035a
12331035c
12331036
12331036a
12331036c
12331036e
12331037a
12331037c
12331038a
12331038c
12331039a
12331039c
12331040a
12331040c
12331041a
12331041c
12331042a
12331042c
12331043a
12331043c
12331043e

कियन्तं कालम् अवसत् काः कथाः पृष्टवांश् च सः


श्वेतद्वीपाद् उपावृत्ते तस्मिन् वा सुमहात्मनि
किम् अब्रूतां महात्मानौ नरनारायणाव् RSI
तद् एतन् मे यथातत्त्वं सर्वम् आख्यातुम् अर्हसि
वैशंपायन उवाच
नमो भगवते तस्मै व्यासायामिततेजसे
यस्य प्रसादाद् वक्ष्यामि नारायणकथाम् इमाम्
प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिम् अव्ययम्
निवृत्तो नारदो राजंस् तरसा मेरुम् आगमत्
हृदयेनोद्वहन् भारं यद् उक्तं परमात्मना
पश्चाद् अस्याभवद् राजन्न् आत्मनः साध्वसं महत्
यद् गत्वा दूरम् अध्वानं क्षेमी पुनर् इहागतः
ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम्
निपपात च खात् तूर्णं विशालां बदरीम् अनु
ततः स ददृशे देवौ पुराणाव् ऋषिसत्तमौ
तपश् चरन्तौ सुमहद् आत्मनिष्ठौ महाव्रतौ
तेजसाभ्यधिकौ सूर्यात् सर्वलोकविरोचनात्
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ
जालपादभुजौ तौ तु पादयोश् चक्रलक्षणौ
व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ
षष्टिदन्ताव् अष्टदंष्ट्रौ मेघौघसदृशस्वनौ
स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ
आतपत्रेण सदृशे शिरसी देवयोस् तयोः
एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ
तौ दृष्ट्वा नारदो हृष्टस् ताभ्यां च प्रतिपूजितः
स्वागतेनाभिभाष्याथ पृष्टश् चानामयं तदा
बभूवान्तर्गतमतिर् निरीक्ष्य पुरुषोत्तमौ
सदोगतास् तत्र ये वै सर्वभूतनमस्कृताः
श्वेतद्वीपे मया दृष्टास् तादृशाव् ऋषिसत्तमौ
इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम्
उपोपविविशे तत्र पीठे कुशमये शुभे
ततस् तौ तपसां वासौ यशसां तेजसाम् अपि
RSI शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम्
पश्चान् नारदम् अव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च
पीठयोश् चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप
तेषु तत्रोपविष्टेषु स देशो ऽभिव्यराजत
आज्याहुतिमहाज्वालैर् यज्ञवाटो ऽग्निभिर् यथा
अथ नारायणस् तत्र नारदं वाक्यम् अब्रवीत्
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम्
अपीदानीं स भगवान् परमात्मा सनातनः
श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा
नारद उवाच
दृष्टो मे पुरुषः श्रीमान् विश्वरूपधरो ऽव्ययः
सर्वे हि लोकास् तत्रस्थास् तथा देवाः सहर्षिभिः
अद्यापि चैनं पश्यामि युवां पश्यन् सनातनौ
यैर् लक्षणैर् उपेतः स हरिर् अव्यक्तरूपधृक्
तैर् लक्षणैर् उपेतौ हि व्यक्तरूपधरौ युवाम्
दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः
इह चैवागतो ऽस्म्य् अद्य विसृष्टः परमात्मना
को हि नाम भवेत् तस्य तेजसा यशसा श्रिया
सदृशस् त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम्
तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसंज्ञितम्
प्रादुर्भावाश् च कथिता भविष्यन्ति हि ये यथा
तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः
प्रतिबुद्धाश् च ते सर्वे भक्ताश् च पुरुषोत्तमम्
ते ऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः
प्रियभक्तो हि भगवान् परमात्मा द्विजप्रियः
रमते सो ऽर्च्यमानो हि सदा भागवतप्रियः
विश्वभुक् सर्वगो देवो बान्धवो भक्तवत्सलः
स कर्ता कारणं चैव कार्यं चातिबलद्युतिः

12331044a
12331044c
12331045a
12331045c
12331046a
12331046c
12331047a
12331047c
12331047e
12331048a
12331048c
12331049a
12331049c
12331049e
12331050a
12331050c
12331051a
12331051c
12331051e
12331052a
12331052c
12332001
12332001a
12332001c
12332002a
12332002c
12332003a
12332003c
12332004a
12332004c
12332005a
12332005c
12332006a
12332006c
12332007a
12332007c
12332008a
12332008c
12332009a
12332009c
12332010a
12332010c
12332011a
12332011c
12332012a
12332012c
12332013a
12332013c
12332013e
12332014a
12332014c
12332015a
12332015c
12332016a
12332016c
12332017a
12332017c
12332017e
12332018a
12332018c

तपसा योज्य सो ''त्मानं श्वेतद्वीपात् परं हि यत्


तेज इत्य् अभिविख्यातं स्वयंभासावभासितम्
शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम्
एतया शुभया बुद्ध्या नैष्ठिकं व्रतम् आस्थितः
न तत्र सूर्यस् तपति न सोमो ऽभिविराजते
न वायुर् वाति देवेशे तपश् चरति दुश्चरम्
वेदीम् अष्टतलोत्सेधां भूमाव् आस्थाय विश्वभुक्
एकपादस्थितो देव ऊर्ध्वबाहुर् उदङ्मुखः
साङ्गान् आवर्तयन् वेदांस् तपस् तेपे सुदुश्चरम्
यद् ब्रह्मा ऋषयश् चैव स्वयं पशुपतिश् च यत्
शेषाश् च विबुधश्रेष्ठा दैत्यदानवराक्षसाः
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश् च ये
हव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जते
कृत्स्नं तत् तस्य देवस्य चरणाव् उपतिष्ठति
याः क्रियाः संप्रयुक्तास् तु एकान्तगतबुद्धिभिः
ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्
न तस्यान्यः प्रियतरः प्रतिबुद्धैर् महात्मभिः
विद्यते त्रिषु लोकेषु ततो ऽस्म्य् ऐकान्तिकं गतः
इह चैवागतस् तेन विसृष्टः परमात्मना
एवं मे भगवान् देवः स्वयम् आख्यातवान् हरिः
आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः
नरनारायणाव् ऊचतुः
धन्यो ऽस्य् अनुगृहीतो ऽसि यत् ते दृष्टः स्वयं प्रभुः
न हि तं दृष्टवान् कश् चित् पद्मयोनिर् अपि स्वयम्
अव्यक्तयोनिर् भगवान् दुर्दर्शः पुरुषोत्तमः
नारदैतद् धि ते सत्यं वचनं समुदाहृतम्
नास्य भक्तैः प्रियतरो लोके कश् चन विद्यते
ततः स्वयं दर्शितवान् स्वम् आत्मानं द्विजोत्तम
तपो हि तप्यतस् तस्य यत् स्थानं परमात्मनः
न तत् संप्राप्नुते कश् चिद् ऋते ह्य् आवां द्विजोत्तम
या हि सूर्यसहस्रस्य समस्तस्य भवेद् द्युतिः
स्थानस्य सा भवेत् तस्य स्वयं तेन विराजता
तस्माद् उत्तिष्ठते विप्र देवाद् विश्वभुवः पतेः
क्षमा क्षमावतां श्रेष्ठ यया भूमिस् तु युज्यते
तस्माच् चोत्तिष्ठते देवात् सर्वभूतहितो रसः
आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च
तस्माद् एव समुद्भूतं तेजो रूपगुणात्मकम्
येन स्म युज्यते सूर्यस् ततो लोकान् विराजते
तस्माद् देवात् समुद्भूतः स्पर्शस् तु पुरुषोत्तमात्
येन स्म युज्यते वायुस् ततो लोकान् विवात्य् असौ
तस्माच् चोत्तिष्ठते शब्दः सर्वलोकेश्वरात् प्रभोः
आकाशं युज्यते येन ततस् तिष्ठत्य् असंवृतम्
तस्माच् चोत्तिष्ठते देवात् सर्वभूतगतं मनः
चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः
षड्भूतोत्पादकं नाम तत् स्थानं वेदसंज्ञितम्
विद्यासहायो यत्रास्ते भगवान् हव्यकव्यभुक्
ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः
तेषां वै क्षेमम् अध्वानं गच्छतां द्विजसत्तम
सर्वलोकतमोहन्ता आदित्यो द्वारम् उच्यते
आदित्यदग्धसर्वाङ्गा अदृश्याः केन चित् क्व चित्
परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्य् उत
तस्माद् अपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः
मनोभूतास् ततो भूयः प्रद्युम्नं प्रविशन्त्य् उत
प्रद्युम्नाच् चापि निर्मुक्ता जीवं संकर्षणं तथा
विशन्ति विप्रप्रवराः सांख्या भागवतैः सह
ततस् त्रैगुण्यहीनास् ते परमात्मानम् अञ्जसा
प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम्
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः
समाहितमनस्काश् च नियताः संयतेन्द्रियाः
एकान्तभावोपगता वासुदेवं विशन्ति ते

12332019a
12332019c
12332020a
12332020c
12332021a
12332021c
12332022a
12332022c
12332023a
12332023c
12332024
12332024a
12332024c
12332025a
12332025c
12332026a
12332026c
12333001
12333001a
12333001c
12333002a
12333002c
12333003a
12333003c
12333004
12333004a
12333004c
12333005a
12333005c
12333006a
12333006c
12333007a
12333007c
12333007e
12333008a
12333008c
12333008e
12333009a
12333009c
12333010a
12333010c
12333011
12333011a
12333011c
12333012a
12333012c
12333013a
12333013c
12333013e
12333014a
12333014c
12333015a
12333015c
12333016a
12333016c
12333017a
12333017c
12333017e
12333018a
12333018c

आवाम् अपि च धर्मस्य गृहे जातौ द्विजोत्तम


रम्यां विशालाम् आश्रित्य तप उग्रं समास्थितौ
ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः
भविष्यन्ति त्रिलोकस्थास् तेषां स्वस्तीत्य् अतो द्विज
विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम
आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक् तद् उत्तमम्
आवाभ्याम् अपि दृष्टस् त्वं श्वेतद्वीपे तपोधन
समागतो भगवता संजल्पं कृतवान् यथा
सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे
यद् भविष्यति वृत्तं वा वर्तते वा शुभाशुभम्
वैशंपायन उवाच
एतच् छ्रुत्वा तयोर् वाक्यं तपस्य् उग्रे ऽभ्यवर्तत
नारदः प्राञ्जलिर् भूत्वा नारायणपरायणः
जजाप विधिवन् मन्त्रान् नारायणगतान् बहून्
दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे
अवसत् स महातेजा नारदो भगवान् ऋषिः
तम् एवाभ्यर्चयन् देवं नरनारायणौ च तौ
वैशंपायन उवाच
कस्य चित् त्व् अथ कालस्य नारदः परमेष्ठिजः
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम्
ततस् तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः
क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते
त्वया मतिमतां श्रेष्ठ तन् मे शंस यथागमम्
किम् एतत् क्रियते कर्म फलं चास्य किम् इष्यते
नारद उवाच
त्वयैतत् कथितं पूर्वं दैवं कर्तव्यम् इत्य् अपि
दैवतं च परो यज्ञः परमात्मा सनातनः
ततस् तद्भावितो नित्यं यजे वैकुण्ठम् अव्ययम्
तस्माच् च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः
मम वै पितरं प्रीतः परमेष्ठ्य् अप्य् अजीजनत्
अहं संकल्पजस् तस्य पुत्रः प्रथमकल्पितः
यजाम्य् अहं pitqn साधो नारायणविधौ कृते
एवं स एव भगवान् पिता माता पितामहः
इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः
श्रुतिश् चाप्य् अपरा देव पुत्रान् हि पितरो ऽयजन्
वेदश्रुतिः प्रणष्टा च पुनर् अध्यापिता सुतैः
ततस् ते मन्त्रदाः पुत्राः पितृत्वम् उपपेदिरे
नूनं पुरैतद् विदितं युवयोर् भावितात्मनोः
पुत्राश् च पितरश् चैव परस्परम् अपूजयन्
त्रीन् पिण्डान् न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशान् इति
कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा
नरनारायणाव् ऊचतुः
इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम्
गोविन्द उज्जहाराशु वाराहं रूपम् आश्रितः
स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः
जलकर्दमलिप्ताङ्गो लोककार्यार्थम् उद्यतः
प्राप्ते चाह्निककाले स मध्यंदिनगते रवौ
दंष्ट्राविलग्नान् मृत्पिण्डान् विधूय सहसा प्रभुः
स्थापयाम् आस वै पृथ्व्यां कुशान् आस्तीर्य नारद
स तेष्व् आत्मानम् उद्दिश्य पित्र्यं चक्रे यथाविधि
संकल्पयित्वा त्रीन् पिण्डान् स्वेनैव विधिना प्रभुः
आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस् तिलैर् अपि
प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान् स्वयम्
मर्यादास्थापनार्थं च ततो वचनम् उक्तवान्
अहं हि पितरः स्रष्टुम् उद्यतो लोककृत् स्वयम्
तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम्
दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम्
आश्रिता धरणीं पिण्डास् तस्मात् पितर एव ते
त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास् त्व् इमे
भवन्तु पितरो लोके मया सृष्टाः सनातनाः

12333019a
12333019c
12333020a
12333020c
12333021a
12333021c
12333022a
12333022c
12333023a
12333023c
12333024a
12333024c
12333024e
12333025a
12333025c
12333025e
12334001
12334001a
12334001c
12334002a
12334002c
12334002e
12334003a
12334003c
12334004a
12334004c
12334005a
12334005c
12334006a
12334006c
12334007a
12334007c
12334008a
12334008c
12334008e
12334009a
12334009c
12334009e
12334010a
12334010c
12334011a
12334011c
12334012a
12334012c
12334012e
12334013a
12334013c
H
12334014a
12334014c
12334015a
12334015c
12334016a
12334016c
12334017a
12334017c
12335001
12335001a
12335001c
12335001e

पिता पितामहश् चैव तथैव प्रपितामहः


अहम् एवात्र विज्ञेयस् त्रिषु पिण्डेषु संस्थितः
नास्ति मत्तो ऽधिकः कश् चित् को वाभ्यर्च्यो मया स्वयम्
को वा मम पिता लोके अहम् एव पितामहः
पितामहपिता चैव अहम् एवात्र कारणम्
इत्य् एवम् उक्त्वा वचनं देवदेवो वृषाकपिः
वराहपर्वते विप्र दत्त्वा पिण्डान् सविस्तरान्
आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः
एतदर्थं शुभमते पितरः पिण्डसंज्ञिताः
लभन्ते सततं पूजां वृषाकपिवचो यथा
ये यजन्ति pitqn देवान् गुरूंश् चैवातिथींस् तथा
गाश् चैव द्विजमुख्यांश् च पृथिवीं मातरं तथा
कर्मणा मनसा वाचा विष्णुम् एव यजन्ति ते
अन्तर्गतः स भगवान् सर्वसत्त्वशरीरगः
समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः
महान् महात्मा सर्वात्मा नारायण इति श्रुतः
वैशंपायन उवाच
श्रुत्वैतन् नारदो वाक्यं नरनारायणेरितम्
अत्यन्तभक्तिमान् देवे एकान्तित्वम् उपेयिवान्
प्रोष्य वर्षसहस्रं तु नरनारायणाश्रमे
श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिम् अव्ययम्
हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः
ताव् अपि ख्याततपसौ नरनारायणाव् RSI
तस्मिन्न् एवाश्रमे रम्ये तेपतुस् तप उत्तमम्
त्वम् अप्य् अमितविक्रान्तः पाण्डवानां कुलोद्वहः
पावितात्माद्य संवृत्तः श्रुत्वेमाम् आदितः कथाम्
नैव तस्य परो लोको नायं पार्थिवसत्तम
कर्मणा मनसा वाचा यो द्विष्याद् विष्णुम् अव्ययम्
मज्जन्ति पितरस् तस्य नरके शाश्वतीः समाः
यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं हरिम्
कथं नाम भवेद् द्वेष्य आत्मा लोकस्य कस्य चित्
आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुर् इति स्थितिः
य एष गुरुर् अस्माकम् ऋषिर् गन्धवतीसुतः
तेनैतत् कथितं तात माहात्म्यं परमात्मनः
तस्माच् छ्रुतं मया चेदं कथितं च तवानघ
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्
को ह्य् अन्यः पुरुषव्याघ्र महाभारतकृद् भवेत्
धर्मान् नानाविधांश् चैव को ब्रूयात् तम् ऋते प्रभुम्
वर्ततां ते महायज्ञो यथा संकल्पितस् त्वया
संकल्पिताश्वमेधस् त्वं श्रुतधर्मश् च तत्त्वतः
एतत् तु महद् आख्यानं श्रुत्वा पारिक्षितो नृपः
ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत्
नारायणीयम् आख्यानम् एतत् ते कथितं मया
नारदेन पुरा राजन् गुरवे मे निवेदितम्
RSINAM पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः
स हि परमगुरुर् भुवनपतिर्; धरणिधरः शमनियमनिधिः
zrutivinayanidhir dvijaparamahitas; tava bhavatu gatir harir amarahita
तपसां निधिः सुमहतां महतो; यशसश् च भाजनम् अरिष्टकहा
एकान्तिनां शरणदो ऽभयदो; गतिदो ऽस्तु वः स मखभागहरः
त्रिगुणातिगश् चतुष्पञ्चधरः; पूर्तेष्टयोश् च फलभागहरः
विदधाति नित्यम् अजितो ऽतिबलो; गतिम् आत्मगां सुकृतिनाम् ऋषिणाम्
तं लोकसाक्षिणम् अजं पुरुषं; रविवर्णम् ईश्वरगतिं बहुशः
प्रणमध्वम् एकमतयो यतयः; सलिलोद्भवो ऽपि तम् ऋषिं प्रणतः
स हि लोकयोनिर् अमृतस्य पदं; सूक्ष्मं पुराणम् अचलं परमम्
तत् सांख्ययोगिभिर् उदारधृतं; बुद्ध्या यतात्मभिर् विदितं सततम्
जनमेजय उवाच
श्रुतं भगवतस् तस्य माहात्म्यं परमात्मनः
जन्म धर्मगृहे चैव नरनारायणात्मकम्
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी

12335002a
12335002c
12335003a
12335003c
12335003e
12335004a
12335004c
12335005a
12335005c
12335006a
12335006c
12335006e
12335007
12335007a
12335007c
12335008a
12335008c
12335009
12335009a
12335009c
12335010
12335010a
12335010c
12335011a
12335011c
12335011e
12335012a
12335012c
12335013a
12335013c
12335014a
12335014c
12335015a
12335015c
12335016a
12335016c
12335017a
12335017c
12335017e
12335018a
12335018c
12335018e
12335019a
12335019c
12335020a
12335020c
12335021a
12335021c
12335022a
12335022c
12335023a
12335023c
12335024a
12335024c
12335025a
12335025c
12335026a
12335026c
12335027a
12335027c

प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः


स तथा नः श्रुतो ब्रह्मन् कथ्यमानस् त्वयानघ
यच् च तत् कथितं पूर्वं त्वया हयशिरो महत्
हव्यकव्यभुजो विष्णोर् उदक्पूर्वे महोदधौ
तच् च दृष्टं भगवता ब्रह्मणा परमेष्ठिना
किं तद् उत्पादितं पूर्वं हरिणा लोकधारिणा
रूपं प्रभावमहताम् अपूर्वं धीमतां वर
दृष्ट्वा हि विबुधश्रेष्ठम् अपूर्वम् अमितौजसम्
तद् अश्वशिरसं पुण्यं ब्रह्मा किम् अकरोन् मुने
एतन् नः संशयं ब्रह्मन् पुराणज्ञानसंभवम्
कथयस्वोत्तममते महापुरुषनिर्मितम्
पाविताः स्म त्वया ब्रह्मन् पुण्यां कथयता कथाम्
वैशंपायन उवाच
कथयिष्यामि ते सर्वं पुराणं वेदसंमितम्
जगौ यद् भगवान् व्यासो राज्ञो धर्मसुतस्य वै
श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः
उत्पन्नसंशयो राजा तम् एव समचोदयत्
युधिष्ठिर उवाच
यत् तद् दर्शितवान् ब्रह्मा देवं हयशिरोधरम्
किमर्थं तत् समभवद् वपुर् देवोपकल्पितम्
व्यास उवाच
यत् किं चिद् इह लोके वै देहबद्धं विशां पते
सर्वं पञ्चभिर् आविष्टं भूतैर् ईश्वरबुद्धिजैः
ईश्वरो हि जगत्स्रष्टा प्रभुर् नारायणो विराट्
भूतान्तरात्मा वरदः सगुणो निर्गुणो ऽपि च
भूतप्रलयम् अव्यक्तं शृणुष्व नृपसत्तम
धरण्याम् अथ लीनायाम् अप्सु चैकार्णवे पुरा
ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले
वायौ चाकाशसंलीने आकाशे च मनोनुगे
व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते
अव्यक्ते पुरुषं याते पुंसि सर्वगते ऽपि च
तम एवाभवत् सर्वं न प्राज्ञायत किं चन
तमसो ब्रह्म संभूतं तमोमूलम् ऋतात्मकम्
तद् विश्वभावसंज्ञान्तं पौरुषीं तनुम् आस्थितम्
सो ऽनिरुद्ध इति प्रोक्तस् तत् प्रधानं प्रचक्षते
तद् अव्यक्तम् इति ज्ञेयं त्रिगुणं नृपसत्तम
विद्यासहायवान् देवो विष्वक्सेनो हरिः प्रभुः
अप्स्व् एव शयनं चक्रे निद्रायोगम् उपागतः
जगतश् चिन्तयन् सृष्टिं चित्रां बहुगुणोद्भवाम्
तस्य चिन्तयतः सृष्टिं महान् आत्मगुणः स्मृतः
अहंकारस् ततो जातो ब्रह्मा शुभचतुर्मुखः
हिरण्यगर्भो भगवान् सर्वलोकपितामहः
पद्मे ऽनिरुद्धात् संभूतस् तदा पद्मनिभेक्षणः
सहस्रपत्रे द्युतिमान् उपविष्टः सनातनः
ददृशे ऽद्भुतसंकाशे लोकान् आपोमयान् प्रभुः
सत्त्वस्थः परमेष्ठी स ततो भूतगणान् सृजत्
पूर्वम् एव च पद्मस्य पत्रे सूर्यांशुसप्रभे
नारायणकृतौ बिन्दू अपाम् आस्तां गुणोत्तरौ
ताव् अपश्यत् स भगवान् अनादिनिधनो ऽच्युतः
एकस् तत्राभवद् बिन्दुर् मध्वाभो रुचिरप्रभः
स तामसो मधुर् जातस् तदा नारायणाज्ञया
कठिनस् त्व् अपरो बिन्दुः कैटभो राजसस् तु सः
ताव् अभ्यधावतां श्रेष्ठौ तमोरजगुणान्वितौ
बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ
ददृशाते ऽरविन्दस्थं ब्रह्माणम् अमितप्रभम्
सृजन्तं प्रथमं वेदांश् चतुरश् चारुविग्रहान्
ततो विग्रहवन्तौ तौ वेदान् दृष्ट्वासुरोत्तमौ
सहसा जगृहतुर् वेदान् ब्रह्मणः पश्यतस् तदा
अथ तौ दानवश्रेष्ठौ वेदान् गृह्य सनातनान्
रसां विविशतुस् तूर्णम् उदक्पूर्वे महोदधौ

12335028a
12335028c
12335029a
12335029c
12335030a
12335030c
12335030e
12335031a
12335031c
12335032a
12335032c
12335033a
12335033c
12335033e
12335034a
12335034c
12335035a
12335035c
12335036a
12335036c
12335037a
12335037c
12335038a
12335038c
12335039a
12335039c
12335040a
12335040c
12335041a
12335041c
12335042a
12335042c
12335043a
12335043c
12335043e
12335044a
12335044c
12335045a
12335045c
12335046a
12335046c
12335047a
12335047c
12335048a
12335048c
12335048e
12335049a
12335049c
12335050a
12335050c
12335051a
12335051c
12335052a
12335052c
12335053a
12335053c
12335053e
12335054a
12335054c
12335055a

ततो हृतेषु वेदेषु ब्रह्मा कश्मलम् आविशत्


ततो वचनम् ईशानं प्राह वेदैर् विनाकृतः
वेदा मे परमं चक्षुर् वेदा मे परमं बलम्
वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम्
मम वेदा हृताः सर्वे दानवाभ्यां बलाद् इतः
अन्धकारा हि मे लोका जाता वेदैर् विनाकृताः
वेदान् ऋते हि किं कुर्यां लोकान् वै स्रष्टुम् उद्यतः
अहो बत महद् दुःखं वेदनाशनजं मम
प्राप्तं दुनोति हृदयं तीव्रशोकाय रन्धयन्
को हि शोकार्णवे मग्नं माम् इतो ऽद्य समुद्धरेत्
वेदांस् तान् आनयेन् नष्टान् कस्य चाहं प्रियो भवे
इत्य् एवं भाषमाणस्य ब्रह्मणो नृपसत्तम
हरेः स्तोत्रार्थम् उद्भूता बुद्धिर् बुद्धिमतां वर
ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः
नमस् ते ब्रह्महृदय नमस् ते मम पूर्वज
लोकाद्य भुवनश्रेष्ठ सांख्ययोगनिधे विभो
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानम् आस्थित
विश्वभुक् सर्वभूतानाम् अन्तरात्मन्न् अयोनिज
अहं प्रसादजस् तुभ्यं लोकधाम्ने स्वयंभुवे
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम्
चाक्षुषं वै द्वितीयं मे जन्म चासीत् पुरातनम्
त्वत्प्रसादाच् च मे जन्म तृतीयं वाचिकं महत्
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो
नासिक्यं चापि मे जन्म त्वत्तः पञ्चमम् उच्यते
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम्
इदं च सप्तमं जन्म पद्मजं मे ऽमितप्रभ
सर्गे सर्गे ह्य् अहं पुत्रस् तव त्रिगुणवर्जितः
प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः
त्वम् ईश्वरस्वभावश् च स्वयंभूः पुरुषोत्तमः
त्वया विनिर्मितो ऽहं वै वेदचक्षुर् वयोतिगः
ते मे वेदा हृताश् चक्षुर् अन्धो जातो ऽस्मि जागृहि
ददस्व चक्षुषी मह्यं प्रियो ऽहं ते प्रियो ऽसि मे
एवं स्तुतः स भगवान् पुरुषः सर्वतोमुखः
जहौ निद्राम् अथ तदा वेदकार्यार्थम् उद्यतः
ऐश्वरेण प्रयोगेण द्वितीयां तनुम् आस्थितः
सुनासिकेन कायेन भूत्वा चन्द्रप्रभस् तदा
कृत्वा हयशिरः शुभ्रं वेदानाम् आलयं प्रभुः
तस्य मूर्धा समभवद् द्यौः सनक्षत्रतारका
केशाश् चास्याभवन् दीर्घा रवेर् अंशुसमप्रभाः
कर्णाव् आकाशपाताले ललाटं भूतधारिणी
गङ्गा सरस्वती पुण्या भ्रुवाव् आस्तां महानदी
चक्षुषी सोमसूर्यौ ते नासा संध्या पुनः स्मृता
ओंकारस् त्व् अथ संस्कारो विद्युज् जिह्वा च निर्मिता
दन्ताश् च पितरो राजन् सोमपा इति विश्रुताः
गोलोको ब्रह्मलोकश् च ओष्ठाव् आस्तां महात्मनः
ग्रीवा चास्याभवद् राजन् कालरात्रिर् गुणोत्तरा
एतद् धयशिरः कृत्वा नानामूर्तिभिर् आवृतम्
अन्तर्दधे स विश्वेशो विवेश च रसां प्रभुः
रसां पुनः प्रविष्टश् च योगं परमम् आस्थितः
शैक्षं स्वरं समास्थाय ओम् इति प्रासृजत् स्वरम्
स स्वरः सानुनादी च सर्वगः स्निग्ध एव च
बभूवान्तर्महीभूतः सर्वभूतगुणोदितः
ततस् ताव् असुरौ कृत्वा वेदान् समयबन्धनान्
रसातले विनिक्षिप्य यतः शब्दस् ततो द्रुतौ
एतस्मिन्न् अन्तरे राजन् देवो हयशिरोधरः
जग्राह वेदान् अखिलान् रसातलगतान् हरिः
प्रादाच् च ब्रह्मणे भूयस् ततः स्वां प्रकृतिं गतः
स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ
वेदानाम् आलयश् चापि बभूवाश्वशिरास् ततः
अथ किं चिद् अपश्यन्तौ दानवौ मधुकैटभौ

12335055c
12335055e
12335056a
12335056c
12335056e
12335057a
12335057c
12335058a
12335058c
12335059a
12335059c
12335060a
12335060c
12335061a
12335061c
12335062a
12335062c
12335063a
12335063c
12335064a
12335064c
12335065a
12335065c
12335066a
12335066c
12335067a
12335067c
12335068a
12335068c
12335069a
12335069c
12335070a
12335070c
12335071a
12335071c
12335072a
12335072c
12335073a
12335073c
12335074a
12335074c
12335075a
12335075c
12335076a
12335076c
12335077a
12335077c
12335078a
12335078c
12335079a
12335079c
12335080a
12335080c
12335081a
12335081c
12335082a
12335082c
12335083a
12335083c
12335084a

पुनर् आजग्मतुस् तत्र वेगितौ पश्यतां च तौ


यत्र वेदा विनिक्षिप्तास् तत् स्थानं शून्यम् एव च
तत उत्तमम् आस्थाय वेगं बलवतां वरौ
पुनर् उत्तस्थतुः शीघ्रं रसानाम् आलयात् तदा
ददृशाते च पुरुषं तम् एवादिकरं प्रभुम्
श्वेतं चन्द्रविशुद्धाभम् अनिरुद्धतनौ स्थितम्
भूयो ऽप्य् अमितविक्रान्तं निद्रायोगम् उपागतम्
आत्मप्रमाणरचिते अपाम् उपरि कल्पिते
शयने नागभोगाढ्ये ज्वालामालासमावृते
निष्कल्मषेण सत्त्वेन संपन्नं रुचिरप्रभम्
तं दृष्ट्वा दानवेन्द्रौ तौ महाहासम् अमुञ्चताम्
ऊचतुश् च समाविष्टौ रजसा तमसा च तौ
अयं स पुरुषः श्वेतः शेते निद्राम् उपागतः
अनेन नूनं वेदानां कृतम् आहरणं रसात्
कस्यैष को नु खल्व् एष किं च स्वपिति भोगवान्
इत्य् उच्चारितवाक्यौ तौ बोधयाम् आसतुर् हरिम्
युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे
अथ युद्धं समभवत् तयोर् नारायणस्य च
रजस्तमोविष्टतनू ताव् उभौ मधुकैटभौ
ब्रह्मणोपचितिं कुर्वञ् जघान मधुसूदनः
ततस् तयोर् वधेनाशु वेदापहरणेन च
शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः
ततः परिवृतो ब्रह्मा हतारिर् वेदसत्कृतः
निर्ममे स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान्
दत्त्वा पितामहायाग्र्यां बुद्धिं लोकविसर्गिकीम्
तत्रैवान्तर्दधे देवो यत एवागतो हरिः
तौ दानवौ हरिर् हत्वा कृत्वा हयशिरस् तनुम्
पुनः प्रवृत्तिधर्मार्थं ताम् एव विदधे तनुम्
एवम् एष महाभागो बभूवाश्वशिरा हरिः
पौराणम् एतद् आख्यातं रूपं वरदम् ऐश्वरम्
यो ह्य् एतद् ब्राह्मणो नित्यं शृणुयाद् धारयेत वा
न तस्याध्ययनं नाशम् उपगच्छेत् कदा चन
आराध्य तपसोग्रेण देवं हयशिरोधरम्
पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते
एतद् धयशिरो राजन्न् आख्यानं तव कीर्तितम्
पुराणं वेदसमितं यन् मां त्वं परिपृच्छसि
यां याम् इच्छेत् तनुं देवः कर्तुं कार्यविधौ क्व चित्
तां तां कुर्याद् विकुर्वाणः स्वयम् आत्मानम् आत्मना
एष वेदनिधिः श्रीमान् एष वै तपसो निधिः
एष योगश् च सांख्यं च ब्रह्म चाग्र्यं हरिर् विभुः
नारायणपरा वेदा यज्ञा नारायणात्मकाः
तपो नारायणपरं नारायणपरा गतिः
नारायणपरं सत्यम् ऋतं नारायणात्मकम्
नारायणपरो धर्मः पुनरावृत्तिदुर्लभः
प्रवृत्तिलक्षणश् चैव धर्मो नारायणात्मकः
नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः
अपां चैव गुणो राजन् रसो नारायणात्मकः
ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम्
नारायणात्मकश् चापि स्पर्शो वायुगुणः स्मृतः
नारायणात्मकश् चापि शब्द आकाशसंभवः
मनश् चापि ततो भूतम् अव्यक्तगुणलक्षणम्
नारायणपरः कालो ज्योतिषाम् अयनं च यत्
नारायणपरा कीर्तिः श्रीश् च लक्ष्मीश् च देवताः
नारायणपरं सांख्यं योगो नारायणात्मकः
कारणं पुरुषो येषां प्रधानं चापि कारणम्
स्वभावश् चैव कर्माणि दैवं येषां च कारणम्
पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः
तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः
तत्त्वम् एको महायोगी हरिर् नारायणः प्रभुः

12335084c
12335085a
12335085c
12335086a
12335086c
12335087a
12335087c
12335088a
12335088c
12335089a
12335089c
12336001
12336001a
12336001c
12336002a
12336002c
12336003a
12336003c
12336004a
12336004c
12336005a
12336005c
12336006a
12336006c
12336007a
12336007c
12336008
12336008a
12336008c
12336009a
12336009c
12336010a
12336010c
12336011a
12336011c
12336012a
12336012c
12336013a
12336013c
12336013e
12336014a
12336014c
12336014e
12336015a
12336015c
12336015e
12336016a
12336016c
12336016e
12336017a
12336017c
12336018a
12336018c
12336019a
12336019c
12336020a
12336020c
12336021a
12336021c
12336022a

सब्रह्मकानां लोकानाम् RSINAM च महात्मनाम्


सांख्यानां योगिनां चापि यतीनाम् आत्मवेदिनाम्
मनीषितं विजानाति केशवो न तु तस्य ते
ये के चित् सर्वलोकेषु दैवं पित्र्यं च कुर्वते
दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत्
सर्वेषाम् आश्रयो विष्णुर् ऐश्वरं विधिम् आस्थितः
सर्वभूतकृतावासो वासुदेवेति चोच्यते
अयं हि नित्यः परमो महर्षिर्; महाविभूतिर् गुणवान् निर्गुणाख्यः
गुणैश् च संयोगम् उपैति शीघ्रं; कालो यथर्ताव् ऋतुसंप्रयुक्तः
नैवास्य विन्दन्ति गतिं महात्मनो; न चागतिं कश् चिद् इहानुपश्यति
ज्ञानात्मकाः संयमिनो महर्षयः; पश्यन्ति नित्यं पुरुषं गुणाधिकम्
जनमेजय उवाच
अहो ह्य् एकान्तिनः सर्वान् प्रीणाति भगवान् हरिः
विधिप्रयुक्तां पूजां च गृह्णाति भगवान् स्वयम्
ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः
तेषां त्वयाभिनिर्दिष्टा पारंपर्यागता गतिः
चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम्
एकान्तिनस् तु पुरुषा गच्छन्ति परमं पदम्
नूनम् एकान्तधर्मो ऽयं श्रेष्ठो नारायणप्रियः
अगत्वा गतयस् तिस्रो यद् गच्छन्त्य् अव्ययं हरिम्
सहोपनिषदान् वेदान् ये विप्राः सम्यग् आस्थिताः
पठन्ति विधिम् आस्थाय ये चापि यतिधर्मिणः
तेभ्यो विशिष्टां जानामि गतिम् एकान्तिनां नृणाम्
केनैष धर्मः कथितो देवेन ऋषिणापि वा
एकान्तिनां च का चर्या कदा चोत्पादिता विभो
एतन् मे संशयं छिन्धि परं कौतूहलं हि मे
वैशंपायन उवाच
समुपोढेष्व् अनीकेषु कुरुपाण्डवयोर् मृधे
अर्जुने विमनस्के च गीता भगवता स्वयम्
आगतिश् च गतिश् चैव पूर्वं ते कथिता मया
गहनो ह्य् एष धर्मो वै दुर्विज्ञेयो ऽकृतात्मभिः
संमितः सामवेदेन पुरैवादियुगे कृतः
धार्यते स्वयम् ईशेन राजन् नारायणेन ह
एतम् अर्थं महाराज पृष्टः पार्थेन नारदः
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः
गुरुणा च ममाप्य् एष कथितो नृपसत्तम
यथा तु कथितस् तत्र नारदेन तथा शृणु
यदासीन् मानसं जन्म नारायणमुखोद्गतम्
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम्
तेन धर्मेण कृतवान् दैवं पित्र्यं च भारत
फेनपा ऋषयश् चैव तं धर्मं प्रतिपेदिरे
वैखानसाः फेनपेभ्यो धर्मम् एतं प्रपेदिरे
वैखानसेभ्यः सोमस् तु ततः सो ऽन्तर्दधे पुनः
यदासीच् चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप
तदा पितामहात् सोमाद् एतं धर्मम् अजानत
नारायणात्मकं राजन् रुद्राय प्रददौ च सः
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप
वालखिल्यान् ऋषीन् सर्वान् धर्मम् एतम् अपाठयत्
अन्तर्दधे ततो भूयस् तस्य देवस्य मायया
तृतीयं ब्रह्मणो जन्म यदासीद् वाचिकं महत्
तत्रैष धर्मः संभूतः स्वयं नारायणान् नृप
सुपर्णो नाम तम् ऋषिः प्राप्तवान् पुरुषोत्तमात्
तपसा वै सुतप्तेन दमेन नियमेन च
त्रिः परिक्रान्तवान् एतत् सुपर्णो धर्मम् उत्तमम्
यस्मात् तस्माद् व्रतं ह्य् एतत् त्रिसौपर्णम् इहोच्यते
ऋग्वेदपाठपठितं व्रतम् एतद् धि दुश्चरम्
सुपर्णाच् चाप्य् अधिगतो धर्म एष सनातनः
वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा
वायोः सकाशात् प्राप्तश् च ऋषिभिर् विघसाशिभिः
तेभ्यो महोदधिश् चैनं प्राप्तवान् धर्मम् उत्तमम्

12336022c
12336023a
12336023c
12336024a
12336024c
12336025a
12336025c
12336026a
12336026c
12336027a
12336027c
12336028a
12336028c
12336028e
12336029a
12336029c
12336029e
12336030a
12336030c
12336031a
12336031c
12336032a
12336032c
12336033a
12336033c
12336034a
12336034c
12336035a
12336035c
12336035e
12336036a
12336036c
12336036e
12336037a
12336037c
12336037e
12336038a
12336038c
12336039a
12336039c
12336040a
12336040c
12336041a
12336041c
12336042a
12336042c
12336043a
12336043c
12336044a
12336044c
12336045a
12336045c
12336046a
12336046c
12336047a
12336047c
12336048a
12336048c
12336049a
12336049c

ततः सो ऽन्तर्दधे भूयो नारायणसमाहितः


यदा भूयः श्रवणजा सृष्टिर् आसीन् महात्मनः
ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु
जगत् स्रष्टुमना देवो हरिर् नारायणः स्वयम्
चिन्तयाम् आस पुरुषं जगत्सर्गकरं प्रभुः
अथ चिन्तयतस् तस्य कर्णाभ्यां पुरुषः सृतः
प्रजासर्गकरो ब्रह्मा तम् उवाच जगत्पतिः
सृज प्रजाः पुत्र सर्वा मुखतः पादतस् तथा
श्रेयस् तव विधास्यामि बलं तेजश् च सुव्रत
धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः
तेन सर्वं कृतयुगं स्थापयस्व यथाविधि
ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे
धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम्
आरण्यकेन सहितं नारायणमुखोद्गतम्
उपदिश्य ततो धर्मं ब्रह्मणे ऽमिततेजसे
तं कार्तयुगधर्माणं निराशीःकर्मसंज्ञितम्
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम्
ततो ऽथ वरदो देवो ब्रह्मलोकपितामहः
असृजत् स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान्
ततः प्रावर्तत तदा आदौ कृतयुगं शुभम्
ततो हि सात्वतो धर्मो व्याप्य लोकान् अवस्थितः
तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत्
पूजयाम् आस देवेशं हरिं नारायणं प्रभुम्
धर्मप्रतिष्ठाहेतोश् च मनुं स्वारोचिषं ततः
अध्यापयाम् आस तदा लोकानां हितकाम्यया
ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप
अध्यापयत् पुराव्यग्रः सर्वलोकपतिर् विभुः
ततः शङ्खपदश् चापि पुत्रम् आत्मजम् औरसम्
दिशापालं सुधर्माणम् अध्यापयत भारत
ततः सो ऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः
नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम
धर्मम् एतं स्वयं देवो हरिर् नारायणः प्रभुः
उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस् तदा
सनत्कुमारो भगवांस् ततः प्राधीतवान् नृप
सनत्कुमाराद् अपि च वीरणो वै प्रजापतिः
कृतादौ कुरुशार्दूल धर्मम् एतम् अधीतवान्
वीरणश् चाप्य् अधीत्यैनं रौच्याय मनवे ददौ
रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे
कुक्षिनाम्ने ऽथ प्रददौ दिशां पालाय धर्मिणे
ततः सो ऽन्तर्दधे भूयो नारायणमुखोद्गतः
अण्डजे जन्मनि पुनर् ब्रह्मणे हरियोनये
एष धर्मः समुद्भूतो नारायणमुखात् पुनः
गृहीतो ब्रह्मणा राजन् प्रयुक्तश् च यथाविधि
अध्यापिताश् च मुनयो नाम्ना बर्हिषदो नृप
बर्हिषद्भ्यश् च संक्रान्तः सामवेदान्तगं द्विजम्
ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः
ज्येष्ठाच् चाप्य् अनुसंक्रान्तो राजानम् अविकम्पनम्
अन्तर्दधे ततो राजन्न् एष धर्मः प्रभोर् हरेः
यद् इदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप
तत्रैष धर्मः कथितः स्वयं नारायणेन हि
पितामहाय शुद्धाय युगादौ लोकधारिणे
पितामहश् च दक्षाय धर्मम् एतं पुरा ददौ
ततो ज्येष्ठे तु दौहित्रे प्रादाद् दक्षो नृपोत्तम
आदित्ये सवितुर् ज्येष्ठे विवस्वाञ् जगृहे ततः
त्रेतायुगादौ च पुनर् विवस्वान् मनवे ददौ
मनुश् च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ
इक्ष्वाकुणा च कथितो व्याप्य लोकान् अवस्थितः
गमिष्यति क्षयान्ते च पुनर् नारायणं नृप
व्रतिनां चापि यो धर्मः स ते पूर्वं नृपोत्तम
कथितो हरिगीतासु समासविधिकल्पितः

12336050a
12336050c
12336051a
12336051c
12336052a
12336052c
12336053a
12336053c
12336054a
12336054c
12336055a
12336055c
12336056a
12336056c
12336057a
12336057c
12336057e
12336058a
12336058c
12336058e
12336059a
12336059c
12336060a
12336060c
12336061a
12336061c
12336062
12336062a
12336062c
12336063
12336063a
12336063c
12336064a
12336064c
12336065a
12336065c
12336066a
12336066c
12336067a
12336067c
12336068a
12336068c
12336069a
12336069c
12336070a
12336070c
12336071a
12336071c
12336071e
12336072a
12336072c
12336073a
12336073c
12336074
12336074a
12336075
12336075a
12336075c
12336076a
12336076c

नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः


एष धर्मो जगन्नाथात् साक्षान् नारायणान् नृप
एवम् एष महान् धर्म आद्यो राजन् सनातनः
दुर्विज्ञेयो दुष्करश् च सात्वतैर् धार्यते सदा
धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा
अहिंसाधर्मयुक्तेन प्रीयते हरिर् ईश्वरः
एकव्यूहविभागो वा क्व चिद् द्विव्यूहसंज्ञितः
त्रिव्यूहश् चापि संख्यातश् चतुर्व्यूहश् च दृश्यते
हरिर् एव हि क्षेत्रज्ञो निर्ममो निष्कलस् तथा
जीवश् च सर्वभूतेषु पञ्चभूतगुणातिगः
मनश् च प्रथितं राजन् पञ्चेन्द्रियसमीरणम्
एष लोकनिधिर् धीमान् एष लोकविसर्गकृत्
अकर्ता चैव कर्ता च कार्यं कारणम् एव च
यथेच्छति तथा राजन् क्रीडते पुरुषो ऽव्ययः
एष एकान्तिधर्मस् ते कीर्तितो नृपसत्तम
मया गुरुप्रसादेन दुर्विज्ञेयो ऽकृतात्मभिः
एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप
यद्य् एकान्तिभिर् आकीर्णं जगत् स्यात् कुरुनन्दन
अहिंसकैर् आत्मविद्भिः सर्वभूतहिते रतैः
भवेत् कृतयुगप्राप्तिर् आशीःकर्मविवर्जितैः
एवं स भगवान् व्यासो गुरुर् मम विशां पते
कथयाम् आस धर्मज्ञो धर्मराज्ञे द्विजोत्तमः
RSINAM संनिधौ राजञ् शृण्वतोः कृष्णभीष्मयोः
तस्याप्य् अकथयत् पूर्वं नारदः सुमहातपाः
देवं परमकं ब्रह्म श्वेतं चन्द्राभम् अच्युतम्
यत्र चैकान्तिनो यान्ति नारायणपरायणाः
जनमेजय उवाच
एवं बहुविधं धर्मं प्रतिबुद्धैर् निषेवितम्
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः
वैशंपायन उवाच
तिस्रः प्रकृतयो राजन् देहबन्धेषु निर्मिताः
सात्त्विकी राजसी चैव तामसी चेति भारत
देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह
सात्त्विकः पुरुषव्याघ्र भवेन् मोक्षार्थनिश्चितः
अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम्
नारायणपरो मोक्षस् ततो वै सात्त्विकः स्मृतः
मनीषितं च प्राप्नोति चिन्तयन् पुरुषोत्तमम्
एकान्तभक्तिः सततं नारायणपरायणः
मनीषिणो हि ये के चिद् यतयो मोक्षकाङ्क्षिणः
तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः
जायमानं हि पुरुषं यं पश्येन् मधुसूदनः
सात्त्विकस् तु स विज्ञेयो भवेन् मोक्षे च निश्चितः
सांख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः
नारायणात्मके मोक्षे ततो यान्ति परां गतिम्
नारायणेन दृष्टश् च प्रतिबुद्धो भवेत् पुमान्
एवम् आत्मेच्छया राजन् प्रतिबुद्धो न जायते
राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते
तदात्मकं हि पुरुषं जायमानं विशां पते
प्रवृत्तिलक्षणैर् युक्तं नावेक्षति हरिः स्वयम्
पश्यत्य् एनं जायमानं ब्रह्मा लोकपितामहः
रजसा तमसा चैव मानुषं समभिप्लुतम्
कामं देवाश् च ऋषयः सत्त्वस्था नृपसत्तम
हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः
जनमेजय उवाच
कथं वैकारिको गच्छेत् पुरुषः पुरुषोत्तमम्
वैशंपायन उवाच
सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिर् अक्षरैः
पुरुषः पुरुषं गच्छेन् निष्क्रियः पञ्चविंशकम्
एवम् एकं सांख्ययोगं वेदारण्यकम् एव च
परस्पराङ्गान्य् एतानि पञ्चरात्रं च कथ्यते

12336076e
12336077a
12336077c
12336078a
12336078c
12336079a
12336079c
12336080a
12336080c
12336081a
12336081c
12336082a
12336082c
12337001
12337001a
12337001c
12337002a
12337002c
12337003
12337003a
12337003c
12337004a
12337004c
12337005a
12337005c
12337006
12337006a
12337006c
12337007a
12337007c
12337008a
12337008c
12337009
12337009a
12337009c
12337010a
12337010c
12337011a
12337011c
12337012a
12337012c
12337013a
12337013c
12337014a
12337014c
12337015a
12337015c
12337016a
12337016c
12337017a
12337017c
12337018a
12337018c
12337019a
12337019c
12337020a
12337020c
12337021a
12337021c
12337022a

एष एकान्तिनां धर्मो नारायणपरात्मकः


यथा समुद्रात् प्रसृता जलौघास्; तम् एव राजन् पुनर् आविशन्ति
इमे तथा ज्ञानमहाजलौघा; नारायणं वै पुनर् आविशन्ति
एष ते कथितो धर्मः सात्वतो यदुबान्धव
कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत
एवं हि सुमहाभागो नारदो गुरवे मम
श्वेतानां यतिनाम् आह एकान्तगतिम् अव्ययाम्
व्यासश् चाकथयत् प्रीत्या धर्मपुत्राय धीमते
स एवायं मया तुभ्यम् आख्यातः प्रसृतो गुरोः
इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम
यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः
कृष्ण एव हि लोकानां भावनो मोहनस् तथा
संहारकारकश् चैव कारणं च विशां पते
जनमेजय उवाच
सांख्यं योगं पञ्चरात्रं वेदारण्यकम् एव च
ज्ञानान्य् एतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह
किम् एतान्य् एकनिष्ठानि पृथङ्निष्ठानि वा मुने
प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम्
वैशंपायन उवाच
जज्ञे बहुज्ञं परम् अत्युदारं; यं द्वीपमध्ये सुतम् आत्मवन्तम्
पराशराद् गन्धवती महर्षिं; तस्मै नमो ऽज्ञानतमोनुदाय
पितामहाद्यं प्रवदन्ति षष्ठं; महर्षिम् आर्षेयविभूतियुक्तम्
नारायणस्यांशजम् एकपुत्रं; द्वैपायनं वेदमहानिधानम्
तम् आदिकालेषु महाविभूतिर्; नारायणो ब्रह्ममहानिधानम्
ससर्ज पुत्रार्थम् उदारतेजा; व्यासं महात्मानम् अजः पुराणः
जनमेजय उवाच
त्वयैव कथितः पूर्वं संभवो द्विजसत्तम
वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः
पराशरस्य दायादः कृष्णद्वैपायनो मुनिः
भूयो नारायणसुतं त्वम् एवैनं प्रभाषसे
किम् अतः पूर्वजं जन्म व्यासस्यामिततेजसः
कथयस्वोत्तममते जन्म नारायणोद्भवम्
वैशंपायन उवाच
वेदार्थान् वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः
गुरोर् मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः
कृत्वा भारतम् आख्यानं तपःश्रान्तस्य धीमतः
शुश्रूषां तत्परा राजन् कृतवन्तो वयं तदा
सुमन्तुर् जैमिनिश् चैव पैलश् च सुदृढव्रतः
अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस् तथा
एभिः परिवृतो व्यासः शिष्यैः पञ्चभिर् उत्तमैः
शुशुभे हिमवत्पादे भूतैर् भूतपतिर् यथा
वेदान् आवर्तयन् साङ्गान् भारतार्थांश् च सर्वशः
तम् एकमनसं दान्तं युक्ता वयम् उपास्महे
कथान्तरे ऽथ कस्मिंश् चित् पृष्टो ऽस्माभिर् द्विजोत्तमः
वेदार्थान् भारतार्थांश् च जन्म नारायणात् तथा
स पूर्वम् उक्त्वा वेदार्थान् भारतार्थांश् च तत्त्ववित्
नारायणाद् इदं जन्म व्याहर्तुम् उपचक्रमे
शृणुध्वम् आख्यानवरम् एतद् आर्षेयम् उत्तमम्
आदिकालोद्भवं विप्रास् तपसाधिगतं मया
प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसंभवे
नारायणो महायोगी शुभाशुभविवर्जितः
ससृजे नाभितः पुत्रं ब्रह्माणम् अमितप्रभम्
ततः स प्रादुरभवद् अथैनं वाक्यम् अब्रवीत्
मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः
सृज प्रजास् त्वं विविधा ब्रह्मन् सजडपण्डिताः
स एवम् उक्तो विमुखश् चिन्ताव्याकुलमानसः
प्रणम्य वरदं देवम् उवाच हरिम् ईश्वरम्
का शक्तिर् मम देवेश प्रजाः स्रष्टुं नमो ऽस्तु ते
अप्रज्ञावान् अहं देव विधत्स्व यद् अनन्तरम्
स एवम् उक्तो भगवान् भूत्वाथान्तर्हितस् ततः

12337022c
12337023a
12337023c
12337024a
12337024c
12337025a
12337025c
12337026a
12337026c
12337027a
12337027c
12337028a
12337028c
12337029a
12337029c
12337029e
12337030a
12337030c
12337031a
12337031c
12337031e
12337032a
12337032c
12337033a
12337033c
12337034a
12337034c
12337035a
12337035c
12337036a
12337036c
12337037a
12337037c
12337038a
12337038c
12337039a
12337039c
12337039e
12337040a
12337040c
12337040e
12337041
12337041a
12337041c
12337042a
12337042c
12337043a
12337043c
12337044a
12337044c
12337045a
12337045c
12337046a
12337046c
12337047a
12337047c
12337048a
12337048c
12337048e
12337049a

चिन्तयाम् आस देवेशो बुद्धिं बुद्धिमतां वरः


स्वरूपिणी ततो बुद्धिर् उपतस्थे हरिं प्रभुम्
योगेन चैनां निर्योगः स्वयं नियुयुजे तदा
स ताम् ऐश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम्
उवाच वचनं देवो बुद्धिं वै प्रभुर् अव्ययः
ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये
ततस् तम् ईश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा
अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः
भूयश् चैनं वचः प्राह सृजेमा विविधाः प्रजाः
एवम् उक्त्वा स भगवांस् तत्रैवान्तरधीयत
प्राप चैव मुहूर्तेन स्वस्थानं देवसंज्ञितम्
तां चैव प्रकृतिं प्राप्य एकीभावगतो ऽभवत्
अथास्य बुद्धिर् अभवत् पुनर् अन्या तदा किल
सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना
दैत्यदानवगन्धर्वरक्षोगणसमाकुलाः
जाता हीयं वसुमती भाराक्रान्ता तपस्विनी
बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः
भविष्यन्ति तपोयुक्ता वरान् प्राप्स्यन्ति चोत्तमान्
अवश्यम् एव तैः सर्वैर् वरदानेन दर्पितैः
बाधितव्याः सुरगणा ऋषयश् च तपोधनाः
तत्र न्याय्यम् इदं कर्तुं भारावतरणं मया
अथ नानासमुद्भूतैर् वसुधायां यथाक्रमम्
निग्रहेण च पापानां साधूनां प्रग्रहेण च
इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम्
मया ह्य् एषा हि ध्रियते पातालस्थेन भोगिना
मया धृता धारयति जगद् धि सचराचरम्
तस्मात् पृथ्व्याः परित्राणं करिष्ये संभवं गतः
एवं स चिन्तयित्वा तु भगवान् मधुसूदनः
रूपाण्य् अनेकान्य् असृजत् प्रादुर्भावभवाय सः
वाराहं नारसिंहं च वामनं मानुषं तथा
एभिर् मया निहन्तव्या दुर्विनीताः सुरारयः
अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन्
सरस्वतीम् उच्चचार तत्र सारस्वतो ऽभवत्
अपान्तरतमा नाम सुतो वाक्संभवो विभोः
भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः
तम् उवाच नतं मूर्ध्ना देवानाम् आदिर् अव्ययः
वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर
तस्मात् कुरु यथाज्ञप्तं मयैतद् वचनं मुने
तेन भिन्नास् तदा वेदा मनोः स्वायंभुवे ऽन्तरे
ततस् तुतोष भगवान् हरिस् तेनास्य कर्मणा
तपसा च सुतप्तेन यमेन नियमेन च
श्रीभगवान् उवाच
मन्वन्तरेषु पुत्र त्वम् एवं लोकप्रवर्तकः
भविष्यस्य् अचलो ब्रह्मन्न् अप्रधृष्यश् च नित्यशः
पुनस् तिष्ये च संप्राप्ते कुरवो नाम भारताः
भविष्यन्ति महात्मानो राजानः प्रथिता भुवि
तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति
परस्परविनाशार्थं त्वाम् ऋते द्विजसत्तम
तत्राप्य् अनेकधा वेदान् भेत्स्यसे तपसान्वितः
कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि
धर्माणां विविधानां च कर्ता ज्ञानकरस् तथा
भविष्यसि तपोयुक्तो न च रागाद् विमोक्ष्यसे
वीतरागश् च पुत्रस् ते परमात्मा भविष्यति
महेश्वरप्रसादेन नैतद् वचनम् अन्यथा
यं मानसं वै प्रवदन्ति पुत्रं; पितामहस्योत्तमबुद्धियुक्तम्
वसिष्ठम् अग्र्यं तपसो निधानं; यश् चापि सूर्यं व्यतिरिच्य भाति
तस्यान्वये चापि ततो महर्षिः; पराशरो नाम महाप्रभावः
पिता स ते वेदनिधिर् वरिष्ठो; महातपा वै तपसो निवासः
कानीनगर्भः पितृकन्यकायां; तस्माद् ऋषेस् त्वं भविता च पुत्रः
भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः

12337049c
12337050a
12337050c
12337051a
12337051c
12337052a
12337052c
12337052e
12337053
12337053a
12337053c
12337054a
12337054c
12337054e
12337055a
12337055c
12337056a
12337056c
12337057a
12337057c
12337058
12337058a
12337058c
12337059a
12337059c
12337060a
12337060c
12337061a
12337061c
12337062a
12337062c
12337063a
12337063c
12337064a
12337064c
12337065a
12337065c
12337066a
12337066c
12337067a
12337067c
12337068a
12337068c
12337069a
12337069c
12338001
12338001a
12338001c
12338002
12338002a
12338002c
12338003a
12338003c
12338004a
12338004c
12338005a
12338005c
12338006a
12338006c
12338007a

ये ह्य् अतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः


तांश् च सर्वान् मयोद्दिष्टान् द्रक्ष्यसे तपसान्वितः
पुनर् द्रक्ष्यसि चानेकसहस्रयुगपर्ययान्
अनादिनिधनं लोके चक्रहस्तं च मां मुने
अनुध्यानान् मम मुने नैतद् वचनम् अन्यथा
शनैश्चरः सूर्यपुत्रो भविष्यति मनुर् महान्
तस्मिन् मन्वन्तरे चैव सप्तर्षिगणपूर्वकः
त्वम् एव भविता वत्स मत्प्रसादान् न संशयः
व्यास उवाच
एवं सारस्वतम् ऋषिम् अपान्तरतमं तदा
उक्त्वा वचनम् ईशानः साधयस्वेत्य् अथाब्रवीत्
सो ऽहं तस्य प्रसादेन देवस्य हरिमेधसः
अपान्तरतमा नाम ततो जातो ''ज्ञया हरेः
पुनश् च जातो विख्यातो वसिष्ठकुलनन्दनः
तद् एतत् कथितं जन्म मया पूर्वकम् आत्मनः
नारायणप्रसादेन तथा नारायणांशजम्
मया हि सुमहत् तप्तं तपः परमदारुणम्
पुरा मतिमतां श्रेष्ठाः परमेण समाधिना
एतद् वः कथितं सर्वं यन् मां पृच्छथ पुत्रकाः
पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया
वैशंपायन उवाच
एष ते कथितः पूर्वं संभवो ऽस्मद्गुरोर् नृप
व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु
सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा
ज्ञानान्य् एतानि राजर्षे विद्धि नानामतानि वै
सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः
अपान्तरतमाश् चैव वेदाचार्यः स उच्यते
प्राचीनगर्भं तम् ऋषिं प्रवदन्तीह के चन
उमापतिर् भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः
उक्तवान् इदम् अव्यग्रो ज्ञानं पाशुपतं शिवः
पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान् स्वयम्
सर्वेषु च नृपश्रेष्ठ ज्ञानेष्व् एतेषु दृश्यते
यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः
न चैनम् एवं जानन्ति तमोभूता विशां पते
तम् एव शास्त्रकर्तारं प्रवदन्ति मनीषिणः
निष्ठां नारायणम् ऋषिं नान्यो ऽस्तीति च वादिनः
निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः
ससंशयान् हेतुबलान् नाध्यावसति माधवः
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप
एकान्तभावोपगतास् ते हरिं प्रविशन्ति वै
सांख्यं च योगं च सनातने द्वे; वेदाश् च सर्वे निखिलेन राजन्
सर्वैः समस्तैर् ऋषिभिर् निरुक्तो; नारायणो विश्वम् इदं पुराणम्
शुभाशुभं कर्म समीरितं यत्; प्रवर्तते सर्वलोकेषु किं चित्
तस्माद् ऋषेस् तद् भवतीति विद्याद्; दिव्य् अन्तरिक्षे भुवि चाप्सु चापि
जनमेजय उवाच
बहवः पुरुषा ब्रह्मन्न् उताहो एक एव तु
को ह्य् अत्र पुरुषः श्रेष्ठः को वा योनिर् इहोच्यते
वैशंपायन उवाच
बहवः पुरुषा लोके सांख्ययोगविचारिणाम्
नैतद् इच्छन्ति पुरुषम् एकं कुरुकुलोद्वह
बहूनां पुरुषाणां च यथैका योनिर् उच्यते
तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम्
नमस्कृत्वा तु गुरवे व्यासायामिततेजसे
तपोयुक्ताय दान्ताय वन्द्याय परमर्षये
इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव
ऋतं सत्यं च विख्यातम् ऋषिसिंहेन चिन्तितम्
उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः
अध्यात्मचिन्ताम् आश्रित्य शास्त्राण्य् उक्तानि भारत
समासतस् तु यद् व्यासः पुरुषैकत्वम् उक्तवान्

12338007c
12338008a
12338008c
12338009a
12338009c
12338010a
12338010c
12338011a
12338011c
12338011e
12338012a
12338012c
12338013a
12338013c
12338014a
12338014c
12338015a
12338015c
12338016
12338016a
12338016c
12338017a
12338017c
12338018a
12338018c
12338019a
12338019c
12338020a
12338020c
12338021
12338021a
12338021c
12338022
12338022a
12338022c
12338023a
12338023c
12338024
12338024a
12338024c
12338024e
12338025a
12338025c
12338025e
12339001
12339001a
12339001c
12339002a
12339002c
12339003a
12339003c
12339004a
12339004c
12339005a
12339005c
12339006a
12339006c
12339007a
12339007c
12339008a

तत् ते ऽहं संप्रवक्ष्यामि प्रसादाद् अमितौजसः


अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते
क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः
वैजयन्त इति ख्यातः पर्वतप्रवरो नृप
तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन्
वैराजसदने नित्यं वैजयन्तं निषेवते
अथ तत्रासतस् तस्य चतुर्वक्त्रस्य धीमतः
ललाटप्रभवः पुत्रः शिव आगाद् यदृच्छया
आकाशेनैव योगीशः पुरा त्रिनयनः प्रभुः
ततः खान् निपपाताशु धरणीधरमूर्धनि
अग्रतश् चाभवत् प्रीतो ववन्दे चापि पादयोः
तं पादयोर् निपतितं दृष्ट्वा सव्येन पाणिना
उत्थापयाम् आस तदा प्रभुर् एकः प्रजापतिः
उवाच चैनं भगवांश् चिरस्यागतम् आत्मजम्
स्वागतं ते महाबाहो दिष्ट्या प्राप्तो ऽसि मे ऽन्तिकम्
कच्चित् ते कुशलं पुत्र स्वाध्यायतपसोः सदा
नित्यम् उग्रतपास् त्वं हि ततः पृच्छामि ते पुनः
रुद्र उवाच
त्वत्प्रसादेन भगवन् स्वाध्यायतपसोर् मम
कुशलं चाव्ययं चैव सर्वस्य जगतस् तथा
चिरदृष्टो हि भगवान् वैराजसदने मया
ततो ऽहं पर्वतं प्राप्तस् त्व् इमं त्वत्पादसेवितम्
कौतूहलं चापि हि मे एकान्तगमनेन ते
नैतत् कारणम् अल्पं हि भविष्यति पितामह
किं नु तत् सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम्
सुरासुरैर् अध्युषितम् ऋषिभिश् चामितप्रभैः
गन्धर्वैर् अप्सरोभिश् च सततं संनिषेवितम्
उत्सृज्येमं गिरिवरम् एकाकी प्राप्तवान् असि
ब्रह्मोवाच
वैजयन्तो गिरिवरः सततं सेव्यते मया
अत्रैकाग्रेण मनसा पुरुषश् चिन्त्यते विराट्
रुद्र उवाच
बहवः पुरुषा ब्रह्मंस् त्वया सृष्टाः स्वयंभुवा
सृज्यन्ते चापरे ब्रह्मन् स चैकः पुरुषो विराट्
को ह्य् असौ चिन्त्यते ब्रह्मंस् त्वया वै पुरुषोत्तमः
एतन् मे संशयं ब्रूहि महत् कौतूहलं हि मे
ब्रह्मोवाच
बहवः पुरुषाः पुत्र ये त्वया समुदाहृताः
एवम् एतद् अतिक्रान्तं द्रष्टव्यं नैवम् इत्य् अपि
आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते
बहूनां पुरुषाणां स यथैका योनिर् उच्यते
तथा तं पुरुषं विश्वं परमं सुमहत्तमम्
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम्
ब्रह्मोवाच
शृणु पुत्र यथा ह्य् एष पुरुषः शाश्वतो ऽव्ययः
अक्षयश् चाप्रमेयश् च सर्वगश् च निरुच्यते
न स शक्यस् त्वया द्रष्टुं मयान्यैर् वापि सत्तम
सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्य् असौ स्मृतः
अशरीरः शरीरेषु सर्वेषु निवसत्य् असौ
वसन्न् अपि शरीरेषु न स लिप्यति कर्मभिः
ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः
सर्वेषां साक्षिभूतो ऽसौ न ग्राह्यः केन चित् क्व चित्
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः
एकश् चरति क्षेत्रेषु स्वैरचारी यथासुखम्
क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते
नागतिर् न गतिस् तस्य ज्ञेया भूतेन केन चित्
सांख्येन विधिना चैव योगेन च यथाक्रमम्
चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम्

12339008c
12339009a
12339009c
12339010a
12339010c
12339010e
12339011a
12339011c
12339012a
12339012c
12339013a
12339013c
12339014a
12339014c
12339014e
12339015a
12339015c
12339015e
12339016a
12339016c
am
12339017a
12339017c
ca
12339018a
am
12339018c
12339019a
12339019c
12339019e
12339020a
12339020c
12339021a
12339021c
12340001
12340001a
12340001c
12340002
12340002a
12340002c
12340003a
12340003c
12340004a
12340004c
12340005a
12340005c
12340006a
12340006c
12340007a
12340007c
12340008a
12340008c
12340009a
12340009c
12340010a
12340010c
12340011a
12340011c
12341001
12341001a

यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम्


तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः
महापुरुषशब्दं स बिभर्त्य् एकः सनातनः
एको हुताशो बहुधा समिध्यते; एकः सूर्यस् तपसां योनिर् एका
एको वायुर् बहुधा वाति लोके; महोदधिश् चाम्भसां योनिर् एकः
पुरुषश् चैको निर्गुणो विश्वरूपस्; तं निर्गुणं पुरुषं चाविशन्ति
हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम्
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः
अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम्
vicared yo yatir यत्तः स गच्छेत् पुरुषं प्रभुम्
एवं हि परमात्मानं के चिद् इच्छन्ति पण्डिताः
एकात्मानं तथात्मानम् अपरे ऽध्यात्मचिन्तकाः
तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः
स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः
न लिप्यते फलैश् चापि पद्मपत्रम् इवाम्भसा
कर्मात्मा त्व् अपरो यो ऽसौ मोक्षबन्धैः स युज्यते
ससप्तदशकेनापि राशिना युज्यते हि सः
एवं बहुविधः प्रोक्तः पुरुषस् ते यथाक्रमम्
यत् तत् कृत्स्नं लोकतन्त्रस्य धाम; वेद्यं परं बोधनीयं सबोद्धृ
मन्ता मन्तव्यं प्राशिता प्राशितव्यं; घ्राता घ्रेयं स्पर्शिता स्पर्शनीय्
द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं; ज्ञाता ज्ञेयं सगुणं निर्गुणं च
यद् वै प्रोक्तं गुणसाम्यं प्रधानं; नित्यं चैतच् छाश्वतं चाव्ययं
यद् वै सूते धातुर् आद्यं निधानं; तद् वै विप्राः प्रवदन्ते ऽनिरुद्ध्
यद् वै लोके वैदिकं कर्म साधु; आशीर्युक्तं तद् धि तस्योपभोज्यम्
देवाः सर्वे मुनयः साधु दान्तास्; तं प्राग् यज्ञैर् यज्ञभागं यजन्ते
अहं ब्रह्मा आद्य ईशः प्रजानां; तस्माज् जातस् त्वं च मत्तः प्रसूतः
मत्तो जगज् जङ्गमं स्थावरं च; सर्वे वेदाः सरहस्या हि पुत्र
चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति
एवं स एव भगवाञ् ज्ञानेन प्रतिबोधितः
एतत् ते कथितं पुत्र यथावद् अनुपृच्छतः
सांख्यज्ञाने तथा योगे यथावद् अनुवर्णितम्
युधिष्ठिर उवाच
धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः
धर्मम् आश्रमिणां श्रेष्ठं वक्तुम् अर्हति मे भवान्
भीष्म उवाच
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया
यस्मिन् यस्मिंस् तु विषये यो यो याति विनिश्चयम्
स तम् एवाभिजानाति नान्यं भरतसत्तम
अपि च त्वं नरव्याघ्र श्रोतुम् अर्हसि मे कथाम्
पुरा शक्रस्य कथितां नारदेन सुरर्षिणा
सुरर्षिर् नारदो राजन् सिद्धस् त्रैलोक्यसंमतः
पर्येति क्रमशो लोकान् वायुर् अव्याहतो यथा
स कदा चिन् महेष्वास देवराजालयं गतः
सत्कृतश् च महेन्द्रेण प्रत्यासन्नगतो ऽभवत्
तं कृतक्षणम् आसीनं पर्यपृच्छच् छचीपतिः
ब्रह्मर्षे किं चिद् आश्चर्यम् अस्ति दृष्टं त्वयानघ
यथा त्वम् अपि विप्रर्षे त्रैलोक्यं सचराचरम्
जातकौतूहलो नित्यं सिद्धश् चरसि साक्षिवत्
न ह्य् अस्त्य् अविदितं लोके देवर्षे तव किं चन
श्रुतं वाप्य् अनुभूतं वा दृष्टं वा कथयस्व मे
तस्मै राजन् सुरेन्द्राय नारदो वदतां वरः
आसीनायोपपन्नाय प्रोक्तवान् विपुलां कथाम्
यथा येन च कल्पेन स तस्मै द्विजसत्तमः
कथां कथितवान् पृष्टस् तथा त्वम् अपि मे शृणु
भीष्म उवाच
आसीत् किल कुरुश्रेष्ठ महापद्मे पुरोत्तमे

12341001c
12341002a
12341002c
12341003a
12341003c
12341004a
12341004c
12341005a
12341005c
12341006a
12341006c
12341007a
12341007c
12341008a
12341008c
12341009a
12341009c
12342001
12342001a
12342001c
12342002a
12342002c
12342003a
12342003c
12342004a
12342004c
12342005a
12342005c
12342006a
12342006c
12342007a
12342007c
12342008
12342008a
12342008c
12342009a
12342009c
12342010a
12342010c
12342011a
12342011c
12342012a
12342012c
12342013a
12342013c
12342014a
12342014c
12342015a
12342015c
12342016a
12342016c
12343001
12343001a
12343001c
12343002a
12343002c
12343003a
12343003c
12343004a
12343004c

गङ्गाया दक्षिणे तीरे कश् चिद् विप्रः समाहितः


सौम्यः सोमान्वये वेदे गताध्वा छिन्नसंशयः
धर्मनित्यो जितक्रोधो नित्यतृप्तो जितेन्द्रियः
अहिंसानिरतो नित्यं सत्यः सज्जनसंमतः
न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः
ज्ञातिसंबन्धिविपुले मित्रापाश्रयसंमते
कुले महति विख्याते विशिष्टां वृत्तिम् आस्थितः
स पुत्रान् बहुलान् दृष्ट्वा विपुले कर्मणि स्थितः
कुलधर्माश्रितो राजन् धर्मचर्यापरो ऽभवत्
ततः स धर्मं वेदोक्तं यथाशास्त्रोक्तम् एव च
शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा
किं नु मे स्याच् छुभं कृत्वा किं क्षमं किं परायणम्
इत्य् एवं खिद्यते नित्यं न च याति विनिश्चयम्
तस्यैवं खिद्यमानस्य धर्मं परमम् आस्थितः
कदा चिद् अतिथिः प्राप्तो ब्राह्मणः सुसमाहितः
स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना
विश्रान्तं चैनम् आसीनम् इदं वचनम् अब्रवीत्
ब्राह्मण उवाच
समुत्पन्नाभिधानो ऽस्मि वाङ्माधुर्येण ते ऽनघ
मित्रताम् अभिपन्नस् त्वां किं चिद् वक्ष्यामि तच् छृणु
गृहस्थधर्मं विप्रेन्द्र कृत्वा पुत्रगतं त्व् अहम्
धर्मं परमकं कुर्यां को हि मार्गो भवेद् द्विज
अहम् आत्मानम् आत्मस्थम् एक एवात्मनि स्थितः
कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर् गुणैः
यावद् एवानतीतं मे वयः पुत्रफलाश्रितम्
तावद् इच्छामि पाथेयम् आदातुं पारलौकिकम्
अस्मिन् हि लोकसंताने परं पारम् अभीप्सतः
उत्पन्ना मे मतिर् इयं कुतो धर्ममयः प्लवः
समुह्यमानानि निशम्य लोके; निर्यात्यमानानि च सात्त्विकानि
दृष्ट्वा च धर्मध्वजकेतुमालां; प्रकीर्यमाणाम् उपरि प्रजानाम्
न मे मनो रज्यति भोगकाले; दृष्ट्वा यतीन् प्रार्थयतः परत्र
तेनातिथे बुद्धिबलाश्रयेण; धर्मार्थतत्त्वे विनियुङ्क्ष्व मां त्वम्
भीष्म उवाच
सो ऽतिथिर् वचनं तस्य श्रुत्वा धर्माभिलाषिणः
प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा
अहम् अप्य् अत्र मुह्यामि ममाप्य् एष मनोरथः
न च संनिश्चयं यामि बहुद्वारे त्रिविष्टपे
के चिन् मोक्षं प्रशंसन्ति के चिद् यज्ञफलं द्विजाः
वानप्रस्थाश्रमं के चिद् गार्हस्थ्यं के चिद् आश्रिताः
राजधर्माश्रयं के चित् के चिद् आत्मफलाश्रयम्
गुरुचर्याश्रयं के चित् के चिद् वाक्यं यम् आश्रयम्
मातरं पितरं के चिच् छुश्रूषन्तो दिवं गताः
अहिंसया परे स्वर्गं सत्येन च तथा परे
आहवे ऽभिमुखाः के चिन् निहताः स्विद् दिवं गताः
के चिद् उञ्छव्रतैः सिद्धाः स्वर्गमार्गसमाश्रिताः
के चिद् अध्ययने युक्ता वेदव्रतपराः शुभाः
बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः
आर्जवेनापरे युक्ता निहतानार्जवैर् जनैः
ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः
एवं बहुविधैर् लोके धर्मद्वारैर् अनावृतैः
ममापि मतिर् आविग्ना मेघलेखेव वायुना
अतिथिर् उवाच
उपदेशं तु ते विप्र करिष्ये ऽहं यथागमम्
गुरुणा मे यथाख्यातम् अर्थतस् तच् च मे शृणु
यत्र पूर्वाभिसर्गेण धर्मचक्रं प्रवर्तितम्
नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम्
समग्रैस् त्रिदशैस् तत्र इष्टम् आसीद् द्विजर्षभ
यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः
कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान्
पद्मनाभो महाभागः पद्म इत्य् एव विश्रुतः

12343005a
12343005c
12343006a
12343006c
12343007a
12343007c
12343008a
12343008c
12343009a
12343009c
12343010a
12343010c
12343011a
12343011c
12344001
12344001a
12344001c
12344002a
12344002c
12344003a
12344003c
12344004a
12344004c
12344005a
12344005c
12344005e
12344006a
12344006c
12344006e
12344007
12344007a
12344007c
12344008a
12344008c
12344009a
12344009c
12344010a
12344010c
12345001
12345001a
12345001c
12345002a
12345002c
12345003a
12345003c
12345004a
12345004c
12345005a
12345005c
12345006
12345006a
12345006c
12345007a
12345007c
12345008
12345008a
12345008c
12345009a
12345009c
12345010

स वाचा कर्मणा चैव मनसा च द्विजर्षभ


प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः
साम्ना दानेन भेदेन दण्डेनेति चतुर्विधम्
विषमस्थं जनं स्वं च चक्षुर्ध्यानेन रक्षति
तम् अभिक्रम्य विधिना प्रष्टुम् अर्हसि काङ्क्षितम्
स ते परमकं धर्मं नमिथ्या दर्शयिष्यति
स हि सर्वातिथिर् नागो बुद्धिशास्त्रविशारदः
गुणैर् अनवमैर् युक्तः समस्तैर् आभिकामिकैः
प्रकृत्या नित्यसलिलो नित्यम् अध्ययने रतः
तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च
यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः
सत्यवाग् अनसूयुश् च शीलवान् अभिसंश्रितः
शेषान्नभोक्ता वचनानुकूलो; हितार्जवोत्कृष्टकृताकृतज्ञः
अवैरकृद् भूतहिते नियुक्तो; गङ्गाह्रदाम्भो ऽभिजनोपपन्नः
ब्राह्मण उवाच
अतिभारोद्यतस्यैव भारापनयनं महत्
पराश्वासकरं वाक्यम् इदं मे भवतः श्रुतम्
अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम्
तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम्
ईप्सितस्येव संप्राप्तिर् अन्नस्य समये ऽतिथेः
एषितस्यात्मनः काले वृद्धस्येव सुतो यथा
मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम्
प्रह्रादयति मां वाक्यं भवता यद् उदीरितम्
दत्तचक्षुर् इवाकाशे पश्यामि विमृशामि च
प्रज्ञानवचनाद् यो ऽयम् उपदेशो हि मे कृतः
बाढम् एवं करिष्यामि यथा मां भाषते भवान्
इहेमां रजनीं साधो निवसस्व मया सह
प्रभाते यास्यति भवान् पर्याश्वस्तः सुखोषितः
असौ हि भगवान् सूर्यो मन्दरश्मिर् अवाङ्मुखः
भीष्म उवाच
ततस् तेन कृतातिथ्यः सो ऽतिथिः शत्रुसूदन
उवास किल तां रात्रिं सह तेन द्विजेन वै
तत् तच् च धर्मसंयुक्तं तयोः कथयतोस् तदा
व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा
ततः प्रभातसमये सो ऽतिथिस् तेन पूजितः
ब्राह्मणेन यथाशक्त्या स्वकार्यम् अभिकाङ्क्षता
ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः स्वजनेन धर्मवित्
यथोपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैकनिश्चयः
भीष्म उवाच
स वनानि विचित्राणि तीर्थानि च सरांसि च
अभिगच्छन् क्रमेण स्म कं चिन् मुनिम् उपस्थितः
तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः
पर्यपृच्छद् यथान्यायं श्रुत्वैव च जगाम सः
सो ऽभिगम्य यथाख्यातं नागायतनम् अर्थवित्
प्रोक्तवान् अहम् अस्मीति भोःशब्दालंकृतं वचः
ततस् तस्य वचः श्रुत्वा रूपिणी धर्मवत्सला
दर्शयाम् आस तं विप्रं नागपत्नी पतिव्रता
सा तस्मै विधिवत् पूजां चक्रे धर्मपरायणा
स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत्
ब्राह्मण उवाच
विश्रान्तो ऽभ्यर्चितश् चास्मि भवत्या श्लक्ष्णया गिरा
द्रष्टुम् इच्छामि भवति तं देवं नागम् उत्तमम्
एतद् धि परमं कार्यम् एतन् मे फलम् ईप्सितम्
अनेनार्थेन चास्म्य् अद्य संप्राप्तः पन्नगालयम्
नागभार्योवाच
आर्य सूर्यरथं वोढुं गतो ऽसौ मासचारिकः
सप्ताष्टभिर् दिनैर् विप्र दर्शयिष्यत्य् असंशयम्
एतद् विदितम् आर्यस्य विवासकरणं मम
भर्तुर् भवतु किं चान्यत् क्रियतां तद् वदस्व मे
ब्राह्मण उवाच

12345010a
12345010c
12345011a
12345011c
12345012a
12345012c
12345013
12345013a
12345013c
12346001
12346001a
12346001c
12346002a
12346002c
12346003a
12346003c
12346004a
12346004c
12346005a
12346005c
12346006a
12346006c
12346007a
12346007c
12346008a
12346008c
12346009a
12346009c
12346010
12346010a
12346010c
12346011a
12346011c
12346012a
12346012c
12346013
12346013a
12346013c
12347001
12347001a
12347001c
12347002a
12347002c
12347003a
12347003c
12347004a
12347004c
12347005
12347005a
12347005c
12347006a
12347006c
12347007a
12347007c
12347008a
12347008c
12347009a
12347009c
12347010a
12347010c

अनेन निश्चयेनाहं साध्वि संप्राप्तवान् इह


प्रतीक्षन्न् आगमं देवि वत्स्याम्य् अस्मिन् महावने
संप्राप्तस्यैव चाव्यग्रम् आवेद्यो ऽहम् इहागतः
ममाभिगमनं प्राप्तो वाच्यश् च वचनं त्वया
अहम् अप्य् अत्र वत्स्यामि गोमत्याः पुलिने शुभे
कालं परिमिताहारो यथोक्तं परिपालयन्
भीष्म उवाच
ततः स विप्रस् तां नागीं समाधाय पुनः पुनः
तद् एव पुलिनं नद्याः प्रययौ ब्राह्मणर्षभः
भीष्म उवाच
अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना
निराहारेण वसता दुःखितास् ते भुजंगमाः
सर्वे संभूय सहितास् तस्य नागस्य बान्धवाः
भ्रातरस् तनया भार्या ययुस् तं ब्राह्मणं प्रति
ते ऽपश्यन् पुलिने तं वै विविक्ते नियतव्रतम्
समासीनं निराहारं द्विजं जप्यपरायणम्
ते सर्वे समभिक्रम्य विप्रम् अभ्यर्च्य चासकृत्
ऊचुर् वाक्यम् असंदिग्धम् आतिथेयस्य बान्धवाः
षष्ठो हि दिवसस् ते ऽद्य प्राप्तस्येह तपोधन
न चाभिलषसे किं चिद् आहारं धर्मवत्सल
अस्मान् अभिगतश् चासि वयं च त्वाम् उपस्थिताः
कार्यं चातिथ्यम् अस्माभिर् वयं सर्वे कुटुम्बिनः
मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम
आहारहेतोर् अन्नं वा भोक्तुम् अर्हसि ब्राह्मण
त्यक्ताहारेण भवता वने निवसता सता
बालवृद्धम् इदं सर्वं पीड्यते धर्मसंकटात्
न हि नो भ्रूणहा कश् चिद् राजापथ्यो ऽनृतो ऽपि वा
पूर्वाशी वा कुले ह्य् अस्मिन् देवतातिथिबन्धुषु
ब्राह्मण उवाच
उपदेशेन युष्माकम् आहारो ऽयं मया वृतः
द्विरूनं दशरात्रं वै नागस्यागमनं प्रति
यद्य् अष्टरात्रे निर्याते नागमिष्यति पन्नगः
तदाहारं करिष्यामि तन्निमित्तम् इदं व्रतम्
कर्तव्यो न च संतापो गम्यतां च यथागतम्
तन्निमित्तं व्रतं मह्यं नैतद् भेत्तुम् इहार्हथ
भीष्म उवाच
तेन ते समनुज्ञाता ब्राह्मणेन भुजंगमाः
स्वम् एव भवनं जग्मुर् अकृतार्था नरर्षभ
भीष्म उवाच
अथ काले बहुतिथे पूर्णे प्राप्तो भुजंगमः
दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वतः
तं भार्या समभिक्रामत् पादशौचादिभिर् गुणैः
उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत
अपि त्वम् असि कल्याणि देवतातिथिपूजने
पूर्वम् उक्तेन विधिना युक्ता युक्तेन मत्समम्
न खल्व् अस्य् अकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता
मद्वियोगेन सुश्रोणि वियुक्ता धर्मसेतुना
नागभार्योवाच
शिष्याणां गुरुशुश्रूषा विप्राणां वेदपारणम्
भृत्यानां स्वामिवचनं राज्ञां लोकानुपालनम्
सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते
वैश्यानां यज्ञसंवृत्तिर् आतिथेयसमन्विता
विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत्
गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता
नियताहारता नित्यं व्रतचर्या यथाक्रमम्
धर्मो हि धर्मसंबन्धाद् इन्द्रियाणां विशेषणम्
अहं कस्य कुतो वाहं कः को मे ह भवेद् इति
प्रयोजनमतिर् नित्यम् एवं मोक्षाश्रमी भवेत्
पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते
तवोपदेशान् नागेन्द्र तच् च तत्त्वेन वेद्मि वै

12347011a
12347011c
12347012a
12347012c
12347013a
12347013c
12347014a
12347014c
12347015a
12347015c
12347016a
12347016c
12348001
12348001a
12348001c
12348002a
12348002c
12348003a
12348003c
12348004a
12348004c
12348005
12348005a
12348005c
12348006a
12348006c
12348007a
12348007c
12348008a
12348008c
12348009a
12348009c
12348010a
12348010c
12348011a
12348011c
12348012a
12348012c
12348013
12348013a
12348013c
12348014a
12348014c
12348015a
12348015c
12348016a
12348016c
12348017a
12348017c
12348018a
12348018c
12348019a
12348019c
12348020a
12348020c
12349001
12349001a
12349001c
12349002a
12349002c

साहं धर्मं विजानन्ती धर्मनित्ये त्वयि स्थिते


सत्पथं कथम् उत्सृज्य यास्यामि विषमे पथि
देवतानां महाभाग धर्मचर्या न हीयते
अतिथीनां च सत्कारे नित्ययुक्तास्म्य् अतन्द्रिता
सप्ताष्टदिवसास् त्व् अद्य विप्रस्येहागतस्य वै
स च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति
गोमत्यास् त्व् एष पुलिने त्वद्दर्शनसमुत्सुकः
आसीनो ''वर्तयन् ब्रह्म ब्राह्मणः संशितव्रतः
अहं त्व् अनेन नागेन्द्र सामपूर्वं समाहिता
प्रस्थाप्यो मत्सकाशं स संप्राप्तो भुजगोत्तमः
एतच् छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वम् अर्हसि
दातुम् अर्हसि वा तस्य दर्शनं दर्शनश्रवः
नाग उवाच
अथ ब्राह्मणरूपेण कं तं समनुपश्यसि
मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते
को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि
संदर्शनरुचिर् वाक्यम् आज्ञापूर्वं वदिष्यति
सुरासुरगणानां च देवर्षीणां च भामिनि
ननु नागा महावीर्याः सौरसेयास् तरस्विनः
वन्दनीयाश् च वरदा वयम् अप्य् अनुयायिनः
मनुष्याणां विशेषेण धनाध्यक्षा इति श्रुतिः
नागभार्योवाच
आर्जवेनाभिजानामि नासौ देवो ऽनिलाशन
एकं त्व् अस्य विजानामि भक्तिमान् अतिरोषणः
स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा
वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति
न हि त्वा दैवतं किं चिद् विविग्नं प्रतिपालयेत्
तुल्ये ह्य् अभिजने जातो न कश् चित् पर्युपासते
तद् रोषं सहजं त्यक्त्वा त्वम् एनं द्रष्टुम् अर्हसि
आशाछेदेन तस्याद्य नात्मानं दग्धुम् अर्हसि
आशया त्व् अभिपन्नानाम् अकृत्वाश्रुप्रमार्जनम्
राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते
मौनाज् ज्ञानफलावाप्तिर् दानेन च यशो महत्
वाग्मित्वं सत्यवाक्येन परत्र च महीयते
भूमिप्रदानेन गतिं लभत्य् आश्रमसंमिताम्
नष्टस्यार्थस्य संप्राप्तिं कृत्वा फलम् उपाश्नुते
अभिप्रेताम् असंक्लिष्टां कृत्वाकामवतीं क्रियाम्
न याति निरयं कश् चिद् इति धर्मविदो विदुः
नाग उवाच
अभिमानेन मानो मे जातिदोषेण वै महान्
रोषः संकल्पजः साध्वि दग्धो वाचाग्निना त्वया
न च रोषाद् अहं साध्वि पश्येयम् अधिकं तमः
यस्य वक्तव्यतां यान्ति विशेषेण भुजंगमाः
दोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान्
तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे
अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम्
धर्षणाद् रोषसंविग्नाः कार्तवीर्यसुता हताः
जामदग्न्येन रामेण सहस्रनयनोपमः
संयुगे निहतो रोषात् कार्तवीर्यो महाबलः
तद् एष तपसां शत्रुः श्रेयसश् च निपातनः
निगृहीतो मया रोषः श्रुत्वैव वचनं तव
आत्मानं च विशेषेण प्रशंसाम्य् अनपायिनि
यस्य मे त्वं विशालाक्षि भार्या सर्वगुणान्विता
एष तत्रैव गच्छामि यत्र तिष्ठत्य् असौ द्विजः
सर्वथा चोक्तवान् वाक्यं नाकृतार्थः प्रयास्यति
भीष्म उवाच
स पन्नगपतिस् तत्र प्रययौ ब्राह्मणं प्रति
तम् एव मनसा ध्यायन् कार्यवत्तां विचारयन्
तम् अभिक्रम्य नागेन्द्रो मतिमान् स नरेश्वर
प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः

12349003a
12349003c
12349004a
12349004c
12349005
12349005a
12349005c
12349006a
12349006c
12349007a
12349007c
12349008
12349008a
12349008c
12349009a
12349009c
12349010a
12349010c
12349011a
12349011c
12349012a
12349012c
12349013
12349013a
12349013c
12349014a
12349014c
12349015a
12349015c
12349016a
12349016c
12350001
12350001a
12350001c
12350002
12350002a
12350002c
12350003a
12350003c
12350004a
12350004c
12350005a
12350005c
12350006a
12350006c
12350007a
12350007c
12350008a
12350008c
12350009a
12350009c
12350010a
12350010c
12350011a
12350011c
12350012a
12350012c
12350013a
12350013c
12350014a

भो भो क्षाम्याभिभाषे त्वां न रोषं कर्तुम् अर्हसि


इह त्वम् अभिसंप्राप्तः कस्यार्थे किं प्रयोजनम्
आभिमुख्याद् अभिक्रम्य स्नेहात् पृच्छामि ते द्विज
विविक्ते गोमतीतीरे किं वा त्वं पर्युपाससे
ब्राह्मण उवाच
धर्मारण्यं हि मां विद्धि नागं द्रष्टुम् इहागतम्
पद्मनाभं द्विजश्रेष्ठं तत्र मे कार्यम् आहितम्
तस्य चाहम् असांनिध्यं श्रुतवान् अस्मि तं गतम्
स्वजनं तं प्रतीक्षामि पर्जन्यम् इव कर्षकः
तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम्
वर्तयाम्य् अयुतं ब्रह्म योगयुक्तो निरामयः
नाग उवाच
अहो कल्याणवृत्तस् त्वं साधु सज्जनवत्सलः
श्रवाढ्यस् त्वं महाभाग परं स्नेहेन पश्यसि
अहं स नागो विप्रर्षे यथा मां विन्दते भवान्
आज्ञापय यथा स्वैरं किं करोमि प्रियं तव
भवन्तं स्वजनाद् अस्मि संप्राप्तं श्रुतवान् इह
अतस् त्वां स्वयम् एवाहं द्रष्टुम् अभ्यागतो द्विज
संप्राप्तश् च भवान् अद्य कृतार्थः प्रतियास्यति
विस्रब्धो मां द्विजश्रेष्ठ विषये योक्तुम् अर्हसि
वयं हि भवता सर्वे गुणक्रीता विशेषतः
यस् त्वम् आत्महितं त्यक्त्वा माम् एवेहानुरुध्यसे
ब्राह्मण उवाच
आगतो ऽहं महाभाग तव दर्शनलालसः
कं चिद् अर्थम् अनर्थज्ञः प्रष्टुकामो भुजंगम
अहम् आत्मानम् आत्मस्थो मार्गमाणो ''त्मनो हितम्
वासार्थिनं महाप्राज्ञ बलवन्तम् उपास्मि ह
प्रकाशितस् त्वं स्वगुणैर् यशोगर्भगभस्तिभिः
शशाङ्ककरसंस्पर्शैर् हृद्यैर् आत्मप्रकाशितैः
तस्य मे प्रश्नम् उत्पन्नं छिन्धि त्वम् अनिलाशन
पश्चात् कार्यं वदिष्यामि श्रोतुम् अर्हति मे भवान्
ब्राह्मण उवाच
विवस्वतो गच्छति पर्ययेण; वोढुं भवांस् तं रथम् एकचक्रम्
आश्चर्यभूतं यदि तत्र किं चिद्; दृष्टं त्वया शंसितुम् अर्हसि त्वम्
नाग उवाच
यस्य रश्मिसहस्रेषु शाखास्व् इव विहंगमाः
वसन्त्य् आश्रित्य मुनयः संसिद्धा दैवतैः सह
यतो वायुर् विनिःसृत्य सूर्यरश्म्याश्रितो महान्
विजृम्भत्य् अम्बरे विप्र किम् आश्चर्यतरं ततः
शुक्रो नामासितः पादो यस्य वारिधरो ऽम्बरे
तोयं सृजति वर्षासु किम् आश्चर्यम् अतः परम्
यो ऽष्टमासांस् तु शुचिना किरणेनोज्झितं पयः
पर्यादत्ते पुनः काले किम् आश्चर्यम् अतः परम्
यस्य तेजोविशेषेषु नित्यम् आत्मा प्रतिष्ठितः
यतो बीजं मही चेयं धार्यते सचराचरम्
यत्र देवो महाबाहुः शाश्वतः परमो ऽक्षरः
अनादिनिधनो विप्र किम् आश्चर्यम् अतः परम्
आश्चर्याणाम् इवाश्चर्यम् इदम् एकं तु मे शृणु
विमले यन् मया दृष्टम् अम्बरे सूर्यसंश्रयात्
पुरा मध्याह्नसमये लोकांस् तपति भास्करे
प्रत्यादित्यप्रतीकाशः सर्वतः प्रत्यदृश्यत
स लोकांस् तेजसा सर्वान् स्वभासा निर्विभासयन्
आदित्याभिमुखो ऽभ्येति गगनं पाटयन्न् इव
हुताहुतिर् इव ज्योतिर् व्याप्य तेजोमरीचिभिः
अनिर्देश्येन रूपेण द्वितीय इव भास्करः
तस्याभिगमनप्राप्तौ हस्तो दत्तो विवस्वता
तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चनार्थिना
ततो भित्त्वैव गगनं प्रविष्टो रविमण्डलम्
एकीभूतं च तत् तेजः क्षणेनादित्यतां गतम्
तत्र नः संशयो जातस् तयोस् तेजःसमागमे

12350014c
12350015a
12350015c
12351001
12351001a
12351001c
12351002a
12351002c
12351003a
12351003c
12351004a
12351004c
12351005a
12351005c
12351006
12351006a
12351006c
12351006e
12352001
12352001a
12352001c
12352002a
12352002c
12352003
12352003a
12352003c
12352004a
12352004c
12352005a
12352005c
12352006a
12352006c
12352007
12352007a
12352007c
12352008a
12352008c
12352009a
12352009c
12352010a
12352010c
12353001
12353001a
12353001c
12353002a
12353002c
12353003a
12353003c
12353004a
12353004c
12353005a
12353005c
12353006a
12353006c
12353007a
12353007c
12353008a
12353008c
12353009a
12353009c

अनयोः को भवेत् सूर्यो रथस्थो यो ऽयम् आगतः


ते वयं जातसंदेहाः पर्यपृच्छामहे रविम्
क एष दिवम् आक्रम्य गतः सूर्य इवापरः
सूर्य उवाच
नैष देवो ऽनिलसखो नासुरो न च पन्नगः
उञ्छवृत्तिव्रते सिद्धो मुनिर् एष दिवं गतः
एष मूलफलाहारः शीर्णपर्णाशनस् तथा
अब्भक्षो वायुभक्षश् च आसीद् विप्रः समाहितः
ऋचश् चानेन विप्रेण संहितान्तरभिष्टुताः
स्वर्गद्वारकृतोद्योगो येनासौ त्रिदिवं गतः
असन्नधीर् अनाकाङ्क्षी नित्यम् उञ्छशिलाशनः
सर्वभूतहिते युक्त एष विप्रो भुजंगम
न हि देवा न गन्धर्वा नासुरा न च पन्नगाः
प्रभवन्तीह भूतानां प्राप्तानां परमां गतिम्
नाग उवाच
एतद् एवंविधं दृष्टम् आश्चर्यं तत्र मे द्विज
संसिद्धो मानुषः कायो यो ऽसौ सिद्धगतिं गतः
सूर्येण सहितो ब्रह्मन् पृथिवीं परिवर्तते
ब्राह्मण उवाच
आश्चर्यं नात्र संदेहः सुप्रीतो ऽस्मि भुजंगम
अन्वर्थोपगतैर् वाक्यैः पन्थानं चास्मि दर्शितः
स्वस्ति ते ऽस्तु गमिष्यामि साधो भुजगसत्तम
स्मरणीयो ऽस्मि भवता संप्रेषणनियोजनैः
नाग उवाच
अनुक्त्वा मद्गतं कार्यं क्वेदानीं प्रस्थितो भवान्
उच्यतां द्विज यत् कार्यं यदर्थं त्वम् इहागतः
उक्तानुक्ते कृते कार्ये माम् आमन्त्र्य द्विजर्षभ
मया प्रत्यभ्यनुज्ञातस् ततो यास्यसि ब्राह्मण
न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवान् इह
गन्तुम् अर्हसि विप्रर्षे वृक्षमूलगतो यथा
त्वयि चाहं द्विजश्रेष्ठ भवान् मयि न संशयः
लोको ऽयं भवतः सर्वः का चिन्ता मयि ते ऽनघ
ब्राह्मण उवाच
एवम् एतन् महाप्राज्ञ विज्ञातार्थ भुजंगम
नातिरिक्तास् त्वया देवाः सर्वथैव यथातथम्
य एवाहं स एव त्वम् एवम् एतद् भुजंगम
अहं भवांश् च भूतानि सर्वे सर्वत्रगाः सदा
आसीत् तु मे भोगपते संशयः पुण्यसंचये
सो ऽहम् उञ्छव्रतं साधो चरिष्याम्य् अर्थदर्शनम्
एष मे निश्चयः साधो कृतः कारणवत्तरः
आमन्त्रयामि भद्रं ते कृतार्थो ऽस्मि भुजंगम
भीष्म उवाच
स चामन्त्र्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः
दीक्षाकाङ्क्षी तदा राजंश् च्यवनं भार्गवं श्रितः
स तेन कृतसंस्कारो धर्मम् एवोपतस्थिवान्
तथैव च कथाम् एतां राजन् कथितवांस् तदा
भार्गवेणापि राजेन्द्र जनकस्य निवेशने
कथैषा कथिता पुण्या नारदाय महात्मने
नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने
कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा
देवराजेन च पुरा कथैषा कथिता शुभा
समस्तेभ्यः प्रशस्तेभ्यो वसुभ्यो वसुधाधिप
यदा च मम रामेण युद्धम् आसीत् सुदारुणम्
वसुभिश् च तदा राजन् कथेयं कथिता मम
पृच्छमानाय तत्त्वेन मया तुभ्यं विशां पते
कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर
तद् एष परमो धर्मो यन् मां पृच्छसि भारत
असन्नधीर् अनाकाङ्क्षी धर्मार्थकरणे नृप
स च किल कृतनिश्चयो द्विजाग्र्यो; भुजगपतिप्रतिदेशितार्थकृत्यः
यमनियमसमाहितो वनान्तं; परिगणितोञ्छशिलाशनः प्रविष्टः

You might also like