You are on page 1of 119

% Mahabharata: Salyaparvan

% Last updated: Mon Mar 3 2008


% Encoding: ASCII
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999
%
09001001 जनमेजय उवाच
09001001a एवं निपातिते कर्णे समरे सव्यसाचिना
09001001c अल्पावशिष्टाः कुरवः किम् अकुर्वत वै द्विज
09001002a उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः
09001002c पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः
09001003a एतद् इच्छाम्य् अहं श्रोतुं तद् आचक्ष्व द्विजोत्तम
09001003c न हि तृप्यामि पूर्वेषां शृण्वानश् चरितं महत्
09001004 वैशंपायन उवाच
09001004a ततः कर्णे हते राजन् धार्तराष्ट्रः सुयोधनः
09001004c भृशं शोकार्णवे मग्नो निराशः सर्वतो ऽभवत्
09001005a हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः
09001005c कृच्छ्रात् स्वशिबिरं प्रायाद् धतशेषैर् नृपैः सह
09001006a स समाश्वास्यमानो ऽपि हेतुभिः शास्त्रनिश्चितैः
09001006c राजभिर् नालभच् छर्म सूतपुत्रवधं स्मरन्
09001007a स दैवं बलवन् मत्वा भवितव्यं च पार्थिवः
09001007c संग्रामे निश्चयं कृत्वा पुनर् युद्धाय निर्ययौ
09001008a शल्यं सेनापतिं कृत्वा विधिवद् राजपुंगवः
09001008c रणाय निर्ययौ राजा हतशेषैर् नृपैः सह
09001009a ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः
09001009c बभूव भरतश्रेष्ठ देवासुररणोपमम्
09001010a ततः शल्यो महाराज कृत्वा कदनम् आहवे
09001010c पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः
09001011a ततो दुर्योधनो राजा हतबन्धू रणाजिरात्
09001011c अपसृत्य ह्रदं घोरं विवेश रिपुजाद् भयात्
09001012a अथापराह्णे तस्याह्नः परिवार्य महारथैः
09001012c ह्रदाद् आहूय योगेन भीमसेनेन पातितः
09001013a तस्मिन् हते महेष्वासे हतशिष्टास् त्रयो रथाः
09001013c संरभान् निशि राजेन्द्र जघ्नुः पाञ्चालसैनिकान्
09001014a ततः पूर्वाह्णसमये शिबिराद् एत्य संजयः
09001014c प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः
09001015a प्रविश्य च पुरं तूर्णं भुजाव् उच्छ्रित्य दुःखितः
09001015c वेपमानस् ततो राज्ञः प्रविवेश निवेशनम्
09001016a रुरोद च नरव्याघ्र हा राजन्न् इति दुःखितः
09001016c अहो बत विविग्नाः स्म निधनेन महात्मनः
09001017a अहो सुबलवान् कालो गतिश् च परमा तथा
09001017c शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः
09001018a दृष्ट्वैव च पुरो राजञ् जनः सर्वः स संजयम्
09001018c प्ररुरोद भृशोद्विग्नो हा राजन्न् इति सस्वरम्
09001019a आकुमारं नरव्याघ्र तत् पुरं वै समन्ततः
09001019c आर्तनादं महच् चक्रे श्रुत्वा विनिहतं नृपम्
09001020a धावतश् चाप्य् अपश्यच् च तत्र त्रीन् पुरुषर्षभान्
09001020c नष्टचित्तान् इवोन्मत्ताञ् शोकेन भृशपीडितान्
09001021a तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम्
09001021c ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषम् ईश्वरम्
09001022a दृष्ट्वा चासीनम् अनघं समन्तात् परिवारितम्
09001022c स्नुषाभिर् भरतश्रेष्ठ गान्धार्या विदुरेण च
09001023a तथान्यैश् च सुहृद्भिश् च ज्ञातिभिश् च हितैषिभिः
09001023c तम् एव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति
09001024a रुदन्न् एवाब्रवीद् वाक्यं राजानं जनमेजय
09001024c नातिहृष्टमनाः सूतो बाष्पसंदिग्धया गिरा
09001025a संजयो ऽहं नरव्याघ्र नमस् ते भरतर्षभ
09001025c मद्राधिपो हतः शल्यः शकुनिः सौबलस् तथा
09001025e उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः
09001026a संशप्तका हताः सर्वे काम्बोजाश् च शकैः सह

09001026c
09001027a
09001027c
09001027e
09001028a
09001028c
09001029a
09001029c
09001030a
09001030c
09001030e
09001031a
09001031c
09001032a
09001032c
09001033a
09001033c
09001034a
09001034c
09001035a
09001035c
09001035e
09001036a
09001036c
09001037a
09001037c
09001038a
09001038c
09001039a
09001039c
09001040a
09001040c
09001041a
09001041c
09001042a
09001042c
09001043a
09001043c
09001043e
09001044a
09001044c
09001045a
09001045c
09001045e
09001046a
09001046c
09001047a
09001047c
09001048a
09001048c
09001049a
09001049c
09001050a
09001050c
09001051a
09001051c
09001052a
09001052c
09002001
09002001a

म्लेच्छाश् च पार्वतीयाश् च यवनाश् च निपातिताः


प्राच्या हता महाराज दाक्षिणात्याश् च सर्वशः
उदीच्या निहताः सर्वे प्रतीच्याश् च नराधिप
राजानो राजपुत्राश् च सर्वतो निहता नृप
दुर्योधनो हतो राजन् यथोक्तं पाण्डवेन च
भग्नसक्थो महाराज शेते पांसुषु रूषितः
धृष्टद्युम्नो हतो राजञ् शिखण्डी चापराजितः
उत्तमौजा युधामन्युस् तथा राजन् प्रभद्रकाः
पाञ्चालाश् च नरव्याघ्राश् चेदयश् च निषूदिताः
तव पुत्रा हताः सर्वे द्रौपदेयाश् च भारत
कर्णपुत्रो हतः शूरो वृषसेनो महाबलः
नरा विनिहताः सर्वे गजाश् च विनिपातिताः
रथिनश् च नरव्याघ्र हयाश् च निहता युधि
किंचिच्छेषं च शिबिरं तावकानां कृतं विभो
पाण्डवानां च शूराणां समासाद्य परस्परम्
प्रायः स्त्रीशेषम् अभवज् जगत् कालेन मोहितम्
सप्त पाण्डवतः शेषा धार्तराष्ट्रास् तथा त्रयः
ते चैव भ्रातरः पञ्च वासुदेवो ऽथ सात्यकिः
कृपश् च कृतवर्मा च द्रौणिश् च जयतां वरः
तवाप्य् एते महाराज रथिनो नृपसत्तम
अक्षौहिणीनां सर्वासां समेतानां जनेश्वर
एते शेषा महाराज सर्वे ऽन्ये निधनं गताः
कालेन निहतं सर्वं जगद् वै भरतर्षभ
दुर्योधनं वै पुरतः कृत्वा वैरस्य भारत
एतच् छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः
निपपात महाराज गतसत्त्वो महीतले
तस्मिन् निपतिते भूमौ विदुरो ऽपि महायशाः
निपपात महाराज राजव्यसनकर्शितः
गान्धारी च नृपश्रेष्ठ सर्वाश् च कुरुयोषितः
पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचश् च ताः
निःसंज्ञं पतितं भूमौ तदासीद् राजमण्डलम्
प्रलापयुक्ता महती कथा न्यस्ता पटे यथा
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः
शनैर् अलभत प्राणान् पुत्रव्यसनकर्शितः
लब्ध्वा तु स नृपः संज्ञां वेपमानः सुदुःखितः
उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यम् अब्रवीत्
विद्वन् क्षत्तर् महाप्राज्ञ त्वं गतिर् भरतर्षभ
ममानाथस्य सुभृशं पुत्रैर् हीनस्य सर्वशः
एवम् उक्त्वा ततो भूयो विसंज्ञो निपपात ह
तं तथा पतितं दृष्ट्वा बान्धवा ये ऽस्य के चन
शीतैस् तु सिषिचुस् तोयैर् विव्यजुर् व्यजनैर् अपि
स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः
तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः
निःश्वसञ् जिह्मग इव कुम्भक्षिप्तो विशां पते
संजयो ऽप्य् अरुदत् तत्र दृष्ट्वा राजानम् आतुरम्
तथा सर्वाः स्त्रियश् चैव गान्धारी च यशस्विनी
ततो दीर्घेण कालेन विदुरं वाक्यम् अब्रवीत्
धृतराष्ट्रो नरव्याघ्रो मुह्यमानो मुहुर् मुहुः
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी
तथेमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम्
एवम् उक्तस् ततः क्षत्ता ताः स्त्रियो भरतर्षभ
विसर्जयाम् आस शनैर् वेपमानः पुनः पुनः
निश्चक्रमुस् ततः सर्वास् ताः स्त्रियो भरतर्षभ
सुहृदश् च ततः सर्वे दृष्ट्वा राजानम् आतुरम्
ततो नरपतिं तत्र लब्धसंज्ञं परंतप
अवेक्ष्य संजयो दीनो रोदमानं भृशातुरम्
प्राञ्जलिर् निःश्वसन्तं च तं नरेन्द्रं मुहुर् मुहुः
समाश्वासयत क्षत्ता वचसा मधुरेण ह
वैशंपायन उवाच
विसृष्टास्व् अथ नारीषु धृतराष्ट्रो ऽम्बिकासुतः

09002001c
09002002a
09002002c
09002003a
09002003c
09002004a
09002004c
09002005a
09002005c
09002006a
09002006c
09002007a
09002007c
09002008a
09002008c
09002009a
09002009c
09002010a
09002010c
09002011a
09002011c
09002012a
09002012c
09002013a
09002013c
09002014a
09002014c
09002015a
09002015c
09002016a
09002016c
09002017a
09002017c
09002018a
09002018c
09002019a
09002019c
09002020a
09002020c
09002021a
09002021c
09002022a
09002022c
09002023a
09002023c
09002024a
09002024c
09002024e
09002025a
09002025c
09002026a
09002026c
09002027a
09002027c
09002028a
09002028c
09002029a
09002029c
09002030a
09002030c

विललाप महाराज दुःखाद् दुःखतरं गतः


सधूमम् इव निःश्वस्य करौ धुन्वन् पुनः पुनः
विचिन्त्य च महाराज ततो वचनम् अब्रवीत्
अहो बत महद् दुःखं यद् अहं पाण्डवान् रणे
क्षेमिणश् चाव्ययांश् चैव त्वत्तः सूत शृणोमि वै
वज्रसारमयं नूनं हृदयं सुदृढं मम
यच् छ्रुत्वा निहतान् पुत्रान् दीर्यते न सहस्रधा
चिन्तयित्वा वचस् तेषां बालक्रीडां च संजय
अद्य श्रुत्वा हतान् पुत्रान् भृशं मे दीर्यते मनः
अन्धत्वाद् यदि तेषां तु न मे रूपनिदर्शनम्
पुत्रस्नेहकृता प्रीतिर् नित्यम् एतेषु धारिता
बालभावम् अतिक्रान्तान् यौवनस्थांश् च तान् अहम्
मध्यप्राप्तांस् तथा श्रुत्वा हृष्ट आसं तथानघ
तान् अद्य निहताञ् श्रुत्वा हृतैश्वर्यान् हृतौजसः
न लभे वै क्व चिच् छान्तिं पुत्राधिभिर् अभिप्लुतः
एह्य् एहि पुत्र राजेन्द्र ममानाथस्य सांप्रतम्
त्वया हीनो महाबाहो कां नु यास्याम्य् अहं गतिम्
गतिर् भूत्वा महाराज ज्ञातीनां सुहृदां तथा
अन्धं वृद्धं च मां वीर विहाय क्व नु गच्छसि
सा कृपा सा च ते प्रीतिः सा च राजन् सुमानिता
कथं विनिहतः पार्थैः संयुगेष्व् अपराजितः
कथं त्वं पृथिवीपालान् भुक्त्वा तात समागतान्
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा
को नु माम् उत्थितं काल्ये तात तातेति वक्ष्यति
महाराजेति सततं लोकनाथेति चासकृत्
परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः
अनुशाधीति कौरव्य तत् साधु वद मे वचः
ननु नामाहम् अश्रौषं वचनं तव पुत्रक
भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा
भगदत्तः कृपः शल्य आवन्त्यो ऽथ जयद्रथः
भूरिश्रवाः सोमदत्तो महाराजो ऽथ बाह्लिकः
अश्वत्थामा च भोजश् च मागधश् च महाबलः
बृहद्बलश् च काशीशः शकुनिश् चापि सौबलः
म्लेच्छाश् च बहुसाहस्राः शकाश् च यवनैः सह
सुदक्षिणश् च काम्बोजस् त्रिगर्ताधिपतिस् तथा
भीष्मः पितामहश् चैव भारद्वाजो ऽथ गौतमः
श्रुतायुश् चाच्युतायुश् च शतायुश् चापि वीर्यवान्
जलसंधो ऽथार्श्यशृङ्गी राक्षसश् चाप्य् अलायुधः
अलंबुसो महाबाहुः सुबाहुश् च महारथः
एते चान्ये च बहवो राजानो राजसत्तम
मदर्थम् उद्यताः सर्वे प्राणांस् त्यक्त्वा रणे प्रभो
येषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः
योधयिष्याम्य् अहं पार्थान् पाञ्चालांश् चैव सर्वशः
चेदींश् च नृपशार्दूल द्रौपदेयांश् च संयुगे
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम्
एको ऽप्य् एषां महाराज समर्थः संनिवारणे
समरे पाण्डवेयानां संक्रुद्धो ह्य् अभिधावताम्
किं पुनः सहिता वीराः कृतवैराश् च पाण्डवैः
अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः
योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान् मृधे
कर्णस् त्व् एको मया सार्धं निहनिष्यति पाण्डवान्
ततो नृपतयो वीराः स्थास्यन्ति मम शासने
यश् च तेषां प्रणेता वै वासुदेवो महाबलः
न स संनह्यते राजन्न् इति माम् अब्रवीद् वचः
तस्याहं वदतः सूत बहुशो मम संनिधौ
युक्तितो ह्य् अनुपश्यामि निहतान् पाण्डवान् मृधे
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः
व्यायच्छमानाः समरे किम् अन्यद् भागधेयतः
भीष्मश् च निहतो यत्र लोकनाथः प्रतापवान्
शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम्

09002031a
09002031c
09002032a
09002032c
09002033a
09002033c
09002034a
09002034c
09002034e
09002035a
09002035c
09002036a
09002036c
09002037a
09002037c
09002038a
09002038c
09002039a
09002039c
09002040a
09002040c
09002041a
09002041c
09002042a
09002042c
09002043a
09002043c
09002044a
09002044c
09002045a
09002045c
09002046a
09002046c
09002047a
09002047c
09002048a
09002048c
09002049a
09002049c
09002050a
09002050c
09002051a
09002051c
09002052a
09002052c
09002053a
09002053c
09002054a
09002054c
09002055a
09002055c
09002056a
09002056c
09002057a
09002057c
09002058a
09002058c
09002059a
09002059c
09002060a

द्रोणश् च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः


निहतः पाण्डवैः संख्ये किम् अन्यद् भागधेयतः
भूरिश्रवा हतो यत्र सोमदत्तश् च संयुगे
बाह्लीकश् च महाराज किम् अन्यद् भागधेयतः
सुदक्षिणो हतो यत्र जलसंधश् च कौरवः
श्रुतायुश् चाच्युतायुश् च किम् अन्यद् भागधेयतः
बृहद्बलो हतो यत्र मागधश् च महाबलः
आवन्त्यो निहतो यत्र त्रिगर्तश् च जनाधिपः
संशप्तकाश् च बहवः किम् अन्यद् भागधेयतः
अलंबुसस् तथा राजन् राक्षसश् चाप्य् अलायुधः
आर्श्यशृङ्गश् च निहतः किम् अन्यद् भागधेयतः
नारायणा हता यत्र गोपाला युद्धदुर्मदाः
म्लेच्छाश् च बहुसाहस्राः किम् अन्यद् भागधेयतः
शकुनिः सौबलो यत्र कैतव्यश् च महाबलः
निहतः सबलो वीरः किम् अन्यद् भागधेयतः
राजानो राजपुत्राश् च शूराः परिघबाहवः
निहता बहवो यत्र किम् अन्यद् भागधेयतः
नानादेशसमावृत्ताः क्षत्रिया यत्र संजय
निहताः समरे सर्वे किम् अन्यद् भागधेयतः
पुत्राश् च मे विनिहताः पौत्राश् चैव महाबलाः
वयस्या भ्रातरश् चैव किम् अन्यद् भागधेयतः
भागधेयसमायुक्तो ध्रुवम् उत्पद्यते नरः
यश् च भाग्यसमायुक्तः स शुभं प्राप्नुयान् नरः
अहं वियुक्तः स्वैर् भाग्यैः पुत्रैश् चैवेह संजय
कथम् अद्य भविष्यामि वृद्धः शत्रुवशं गतः
नान्यद् अत्र परं मन्ये वनवासाद् ऋते प्रभो
सो ऽहं वनं गमिष्यामि निर्बन्धुर् ज्ञातिसंक्षये
न हि मे ऽन्यद् भवेच् छ्रेयो वनाभ्युपगमाद् ऋते
इमाम् अवस्थां प्राप्तस्य लूनपक्षस्य संजय
duryodhano hato yatra zalyaz ca nihato yudhi
दुःशासनो विशस्तश् च विकर्णश् च महाबलः
कथं हि भीमसेनस्य श्रोष्ये ऽहं शब्दम् उत्तमम्
एकेन समरे येन हतं पुत्रशतं मम
असकृद् वदतस् तस्य दुर्योधनवधेन च
दुःखशोकाभिसंतप्तो न श्रोष्ये परुषा गिरः
एवं स शोकसंतप्तः पार्थिवो हतबान्धवः
मुहुर् मुहुर् मुह्यमानः पुत्राधिभिर् अभिप्लुतः
विलप्य सुचिरं कालं धृतराष्ट्रो ऽम्बिकासुतः
दीर्घम् उष्णं च निःश्वस्य चिन्तयित्वा पराभवम्
दुःखेन महता राजा संतप्तो भरतर्षभ
पुनर् गावल्गणिं सूतं पर्यपृच्छद् यथातथम्
भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम्
सेनापतिं प्रणेतारं किम् अकुर्वत मामकाः
यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः
रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना
एवम् एव हतो द्रोणः सर्वेषाम् एव पश्यताम्
एवम् एव हतः कर्णः सूतपुत्रः प्रतापवान्
स राजकानां सर्वेषां पश्यतां वः किरीटिना
पूर्वम् एवाहम् उक्तो वै विदुरेण महात्मना
दुर्योधनापराधेन प्रजेयं विनशिष्यति
के चिन् न सम्यक् पश्यन्ति मूढाः सम्यक् तथापरे
तद् इदं मम मूढस्य तथाभूतं वचः स्म ह
यद् अब्रवीन् मे धर्मात्मा विदुरो दीर्घदर्शिवान्
तत् तथा समनुप्राप्तं वचनं सत्यवादिनः
दैवोपहतचित्तेन यन् मयापकृतं पुरा
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः
को वा मुखम् अनीकानाम् आसीत् कर्णे निपातिते
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी
के ऽरक्षन् दक्षिणं चक्रं मद्रराजस्य संयुगे

09002060c
09002061a
09002061c
09002062a
09002062c
09002063a
09002063c
09002064a
09002064c
09002065a
09002065c
09003001
09003001a
09003001c
09003002a
09003002c
09003003a
09003003c
09003004a
09003004c
09003005a
09003005c
09003006a
09003006c
09003007a
09003007c
09003008a
09003008c
09003009a
09003009c
09003010a
09003010c
09003011a
09003011c
09003012a
09003012c
09003013a
09003013c
09003014a
09003014c
09003015a
09003015c
09003016a
09003016c
09003017a
09003017c
09003018a
09003018c
09003019a
09003019c
09003020a
09003020c
09003021a
09003021c
09003022a
09003022c
09003022e
09003023a
09003023c
09003024a

वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः


कथं च वः समेतानां मद्रराजो महाबलः
निहतः पाण्डवैः संख्ये पुत्रो वा मम संजय
ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम्
यथा च निहतः संख्ये पुत्रो दुर्योधनो मम
पाञ्चालाश् च यथा सर्वे निहताः सपदानुगाः
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः
पाण्डवाश् च यथा मुक्तास् तथोभौ सात्वतौ युधि
कृपश् च कृतवर्मा च भारद्वाजस्य चात्मजः
यद् यथा यादृशं चैव युद्धं वृत्तं च सांप्रतम्
अखिलं श्रोतुम् इच्छामि कुशलो ह्य् असि संजय
संजय उवाच
शृणु राजन्न् अवहितो यथा वृत्तो महान् क्षयः
कुरूणां पाण्डवानां च समासाद्य परस्परम्
निहते सूतपुत्रे तु पाण्डवेन महात्मना
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत्
vimukhe tava putre tu zokopahatacetasi
भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम्
ध्यायमानेषु सैन्येषु दुःखं प्राप्तेषु भारत
बलानां मथ्यमानानां श्रुत्वा निनदम् उत्तमम्
अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे
पतितान् रथनीडांश् च रथांश् चापि महात्मनाम्
रणे विनिहतान् नागान् दृष्ट्वा पत्तींश् च मारिष
आयोधनं चातिघोरं रुद्रस्याक्रीडसंनिभम्
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः
कृपाविष्टः कृपो राजन् वयःशीलसमन्वितः
अब्रवीत् तत्र तेजस्वी सो ऽभिसृत्य जनाधिपम्
दुर्योधनं मन्युवशाद् वचनं वचनक्षमः
दुर्योधन निबोधेदं यत् त्वा वक्ष्यामि कौरव
श्रुत्वा कुरु महाराज यदि ते रोचते ऽनघ
न युद्धधर्माच् छ्रेयान् वै पन्था राजेन्द्र विद्यते
यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ
पुत्रो भ्राता पिता चैव स्वस्रेयो मातुलस् तथा
संबन्धिबान्धवाश् चैव योध्या वै क्षत्रजीविना
वधे चैव परो धर्मस् तथाधर्मः पलायने
ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः
तत्र त्वां प्रतिवक्ष्यामि किं चिद् एव हितं वचः
हते भीष्मे च द्रोणे च कर्णे चैव महारथे
जयद्रथे च निहते तव भ्रातृषु चानघ
लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे
येषु भारं समासज्य राज्ये मतिम् अकुर्महि
ते संत्यज्य तनूर् याताः शूरा ब्रह्मविदां गतिम्
वयं त्व् इह विनाभूता गुणवद्भिर् महारथैः
कृपणं वर्तयिष्याम पातयित्वा नृपान् बहून्
सर्वैर् अपि च जीवद्भिर् बीभत्सुर् अपराजितः
कृष्णनेत्रो महाबाहुर् देवैर् अपि दुरासदः
इन्द्रकार्मुकवज्राभम् इन्द्रकेतुम् इवोच्छ्रितम्
वानरं केतुम् आसाद्य संचचाल महाचमूः
सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च
गाण्डीवस्य च निर्घोषात् संहृष्यन्ति मनांसि नः
चरन्तीव महाविद्युन् मुष्णन्ती नयनप्रभाम्
अलातम् इव चाविद्धं गाण्डीवं समदृश्यत
जाम्बूनदविचित्रं च धूयमानं महद् धनुः
दृश्यते दिक्षु सर्वासु विद्युद् अभ्रघनेष्व् इव
उह्यमानश् च कृष्णेन वायुनेव बलाहकः
तावकं तद् बलं राजन्न् अर्जुनो ऽस्त्रविदां वरः
गहनं शिशिरे कक्षं ददाहाग्निर् इवोत्थितः
गाहमानम् अनीकानि महेन्द्रसदृशप्रभम्
धनंजयम् अपश्याम चतुर्दन्तम् इव द्विपम्
विक्षोभयन्तं सेनां ते त्रासयन्तं च पार्थिवान्

09003024c
09003025a
09003025c
09003026a
09003026c
09003027a
09003027c
09003028a
09003028c
09003029a
09003029c
09003030a
09003030c
09003030e
09003031a
09003031c
09003032a
09003032c
09003033a
09003033c
09003033e
09003034a
09003034c
09003035a
09003035c
09003036a
09003036c
09003037a
09003037c
09003038a
09003038c
09003039a
09003039c
09003040a
09003040c
09003041a
09003041c
09003042a
09003042c
09003043a
09003043c
09003044a
09003044c
09003045a
09003045c
09003046a
09003046c
09003047a
09003047c
09003048a
09003048c
09003049a
09003049c
09003049e
09003050a
09003050c
09004001
09004001a
09004001c
09004002a

धनंजयम् अपश्याम नलिनीम् इव कुञ्जरम्


त्रासयन्तं तथा योधान् धनुर् घोषेण पाण्डवम्
भूय एनम् अपश्याम सिंहं मृगगणा इव
सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम्
आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः
अद्य सप्तदशाहानि वर्तमानस्य भारत
संग्रामस्यातिघोरस्य वध्यतां चाभितो युधि
वायुनेव विधूतानि तवानीकानि सर्वशः
शरदम्भोदजालानि व्यशीर्यन्त समन्ततः
तां नावम् इव पर्यस्तां भ्रान्तवातां महार्णवे
तव सेनां महाराज सव्यसाची व्यकम्पयत्
क्व नु ते सूतपुत्रो ऽभूत् क्व नु द्रोणः सहानुगः
अहं क्व च क्व चात्मा ते हार्दिक्यश् च तथा क्व नु
दुःशासनश् च भ्राता ते भ्रातृभिः सहितः क्व नु
बाणगोचरसंप्राप्तं प्रेक्ष्य चैव जयद्रथम्
संबन्धिनस् ते bhrAtqMz च सहायान् मातुलांस् तथा
सर्वान् विक्रम्य मिषतो लोकांश् चाक्रम्य मूर्धनि
जयद्रथो हतो राजन् किं नु शेषम् उपास्महे
को वेह स पुमान् अस्ति यो विजेष्यति पाण्डवम्
तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः
गाण्डीवस्य च निर्घोषो वीर्याणि हरते हि नः
नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका
नागभग्नद्रुमा शुष्का नदीवाकुलतां गता
ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः
चरिष्यति महाबाहुः कक्षे ऽग्निर् इव संज्वलन्
सात्यकेश् चैव यो वेगो भीमसेनस्य चोभयोः
दारयेत गिरीन् सर्वाञ् शोषयेत च सागरान्
उवाच वाक्यं यद् भीमः सभामध्ये विशां पते
कृतं तत् सकलं तेन भूयश् चैव करिष्यति
प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम्
दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना
युष्माभिस् तानि चीर्णानि यान्य् असाधूनि साधुषु
अकारणकृतान्य् एव तेषां वः फलम् आगतम्
आत्मनो ऽर्थे त्वया लोको यत्नतः सर्व आहृतः
स ते संशयितस् तात आत्मा च भरतर्षभ
रक्ष दुर्योधनात्मानम् आत्मा सर्वस्य भाजनम्
भिन्ने हि भाजने तात दिशो गच्छति तद्गतम्
हीयमानेन वै संधिः पर्येष्टव्यः समेन च
विग्रहो वर्धमानेन नीतिर् एषा बृहस्पतेः
ते वयं पाण्डुपुत्रेभ्यो हीनाः स्वबलशक्तितः
अत्र ते पाण्डवैः सार्धं संधिं मन्ये क्षमं प्रभो
न जानीते हि यः श्रेयः श्रेयसश् चावमन्यते
स क्षिप्रं भ्रश्यते राज्यान् न च श्रेयो ऽनुविन्दति
प्रणिपत्य हि राजानं राज्यं यदि लभेमहि
श्रेयः स्यान् न तु मौढ्येन राजन् गन्तुं पराभवम्
वैचित्रवीर्यवचनात् कृपाशीलो युधिष्ठिरः
विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च
यद् ब्रूयाद् धि हृषीकेशो राजानम् अपराजितम्
अर्जुनं भीमसेनं च सर्वं कुर्युर् असंशयम्
नातिक्रमिष्यते कृष्णो वचनं कौरवस्य ह
धृतराष्ट्रस्य मन्ये ऽहं नापि कृष्णस्य पाण्डवः
एतत् क्षमम् अहं मन्ये तव पार्थैर् अविग्रहम्
न त्वा ब्रवीमि कार्पण्यान् न प्राणपरिरक्षणात्
पथ्यं राजन् ब्रवीमि त्वां तत् परासुः स्मरिष्यसि
इति वृद्धो विलप्यैतत् कृपः शारद्वतो वचः
दीर्घम् उष्णं च निःश्वस्य शुशोच च मुमोह च
संजय उवाच
एवम् उक्तस् ततो राजा गौतमेन यशस्विना
निःश्वस्य दीर्घम् उष्णं च तूष्णीम् आसीद् विशां पते
ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः

09004002c
09004003a
09004003c
09004004a
09004004c
09004005a
09004005c
09004006a
09004006c
09004007a
09004007c
09004007e
09004008a
09004008c
09004008e
09004009a
09004009c
09004010a
09004010c
09004011a
09004011c
09004012a
09004012c
09004013a
09004013c
09004014a
09004014c
09004015a
09004015c
09004016a
09004016c
09004017a
09004017c
09004018a
09004018c
09004018e
09004019a
09004019c
09004020a
09004020c
09004021a
09004021c
09004022a
09004022c
09004023a
09004023c
09004024a
09004024c
09004025a
09004025c
09004026a
09004026c
09004027a
09004027c
09004028a
09004028c
09004029a
09004029c
09004030a
09004030c

कृपं शारद्वतं वाक्यम् इत्य् उवाच परंतपः


यत् किं चित् सुहृदा वाच्यं तत् सर्वं श्रावितो ह्य् अहम्
कृतं च भवता सर्वं प्राणान् संत्यज्य युध्यता
गाहमानम् अनीकानि युध्यमानं महारथैः
पाण्डवैर् अतितेजोभिर् लोकस् त्वाम् अनुदृष्टवान्
सुहृदा यद् इदं वाच्यं भवता श्रावितो ह्य् अहम्
न मां प्रीणाति तत् सर्वं मुमूर्षोर् इव भेषजम्
हेतुकारणसंयुक्तं हितं वचनम् उत्तमम्
उच्यमानं महाबाहो न मे विप्राग्र्य रोचते
राज्याद् विनिकृतो ऽस्माभिः कथं सो ऽस्मासु विश्वसेत्
अक्षद्यूते च नृपतिर् जितो ऽस्माभिर् महाधनः
स कथं मम वाक्यानि श्रद्दध्याद् भूय एव तु
तथा दौत्येन संप्राप्तः कृष्णः पार्थहिते रतः
प्रलब्धश् च हृषीकेशस् तच् च कर्म विरोधितम्
स च मे वचनं ब्रह्मन् कथम् एवाभिमंस्यते
विललाप हि यत् कृष्णा सभामध्ये समेयुषी
न तन् मर्षयते कृष्णो न राज्यहरणं तथा
एकप्राणाव् उभौ कृष्णाव् अन्योन्यं प्रति संहतौ
पुरा यच् छ्रुतम् एवासीद् अद्य पश्यामि तत् प्रभो
स्वस्रीयं च हतं श्रुत्वा दुःखं स्वपिति केशवः
कृतागसो वयं तस्य स मदर्थं कथं क्षमेत्
अभिमन्योर् विनाशेन न शर्म लभते ऽर्जुनः
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः
मध्यमः पाण्डवस् तीक्ष्णो भीमसेनो महाबलः
प्रतिज्ञातं च तेनोग्रं स भज्येत न संनमेत्
उभौ तौ बद्धनिस्त्रिंशाव् उभौ चाबद्धकङ्कटौ
कृतवैराव् उभौ वीरौ यमाव् अपि यमोपमौ
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह
तौ कथं मद्धिते यत्नं प्रकुर्यातां द्विजोत्तम
दुःशासनेन यत् कृष्णा एकवस्त्रा रजस्वला
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः
तथा विवसनां दीनां स्मरन्त्य् अद्यापि पाण्डवाः
न निवारयितुं शक्याः संग्रामात् ते परंतपाः
यदा च द्रौपदी कृष्णा मद्विनाशाय दुःखिता
उग्रं तेपे तपः कृष्णा bhartqNAm अर्थसिद्धये
स्थण्डिले नित्यदा शेते यावद् वैरस्य यातना
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा
कृष्णायाः प्रेष्यवद् भूत्वा शुश्रूषां कुरुते सदा
इति सर्वं समुन्नद्धं न निर्वाति कथं चन
अभिमन्योर् विनाशेन स संधेयः कथं मया
कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम्
पाण्डवानां प्रसादेन भुञ्जीयां राज्यम् अल्पकम्
उपर्य् उपरि राज्ञां वै ज्वलितो भास्करो यथा
युधिष्ठिरं कथं पश्चाद् अनुयास्यामि दासवत्
कथं भुक्त्वा स्वयं भोगान् दत्त्वा दायांश् च पुष्कलान्
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम्
नाभ्यसूयामि ते वाक्यम् उक्तं स्निग्धं हितं त्वया
न तु संधिम् अहं मन्ये प्राप्तकालं कथं चन
सुनीतम् अनुपश्यामि सुयुद्धेन परंतप
नायं क्लीबयितुं कालः संयोद्धुं काल एव नः
इष्टं मे बहुभिर् यज्ञैर् दत्ता विप्रेषु दक्षिणाः
प्राप्ताः क्रमश्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम्
भृत्या मे सुभृतास् तात दीनश् चाभ्युद्धृतो जनः
यातानि परराष्ट्राणि स्वराष्ट्रम् अनुपालितम्
भुक्ताश् च विविधा भोगास् त्रिवर्गः सेवितो मया
pitqNAM गतम् आनृण्यं क्षत्रधर्मस्य चोभयोः
न ध्रुवं सुखम् अस्तीह कुतो राज्यं कुतो यशः
इह कीर्तिर् विधातव्या सा च युद्धेन नान्यथा
गृहे यत् क्षत्रियस्यापि निधनं तद् विगर्हितम्
अधर्मः सुमहान् एष यच् छय्यामरणं गृहे

09004031a
09004031c
09004032a
09004032c
09004033a
09004033c
09004034a
09004034c
09004035a
09004035c
09004036a
09004036c
09004037a
09004037c
09004038a
09004038c
09004039a
09004039c
09004040a
09004040c
09004041a
09004041c
09004042a
09004042c
09004043a
09004043c
09004044a
09004044c
09004045a
09004045c
09004046a
09004046c
09004047a
09004047c
09004048a
09004048c
09004049a
09004049c
09004050a
09004050c
09004050e
09005001
09005001a
09005001c
09005002a
09005002c
09005003a
09005003c
09005004a
09005004c
09005005a
09005005c
09005006a
09005006c
09005007a
09005007c
09005008a
09005008c
09005009a
09005009c

अरण्ये यो विमुञ्चेत संग्रामे वा तनुं नरः


क्रतून् आहृत्य महतो महिमानं स गच्छति
कृपणं विलपन्न् आर्तो जरयाभिपरिप्लुतः
म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः
त्यक्त्वा तु विविधान् भोगान् प्राप्तानां परमां गतिम्
अपीदानीं सुयुद्धेन गच्छेयं सत्सलोकताम्
शूराणाम् आर्यवृत्तानां संग्रामेष्व् अनिवर्तिनाम्
धीमतां सत्यसंधानां सर्वेषां क्रतुयाजिनाम्
शस्त्रावभृथम् आप्तानां ध्रुवं वासस् त्रिविष्टपे
मुदा नूनं प्रपश्यन्ति शुभ्रा ह्य् अप्सरसां गणाः
पश्यन्ति नूनं पितरः पूजिताञ् शक्रसंसदि
अप्सरोभिः परिवृतान् मोदमानांस् त्रिविष्टपे
पन्थानम् अमरैर् यातं शूरैश् चैवानिवर्तिभिः
अपि तैः संगतं मार्गं वयम् अप्य् आरुहेमहि
पितामहेन वृद्धेन तथाचार्येण धीमता
जयद्रथेन कर्णेन तथा दुःशासनेन च
घटमाना मदर्थे ऽस्मिन् हताः शूरा जनाधिपाः
शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः
उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः
त्यक्त्वा प्राणान् यथान्यायम् इन्द्रसद्मसु धिष्ठिताः
तैस् त्व् अयं रचितः पन्था दुर्गमो हि पुनर् भवेत्
संपतद्भिर् महावेगैर् इतो याद्भिश् च सद्गतिम्
ये मदर्थे हताः शूरास् तेषां कृतम् अनुस्मरन्
ऋणं तत् प्रतिमुञ्चानो न राज्ये मन आदधे
पातयित्वा वयस्यांश् च bhrAtqn अथ पितामहान्
जीवितं यदि रक्षेयं लोको मां गर्हयेद् ध्रुवम्
कीदृशं च भवेद् राज्यं मम हीनस्य बन्धुभिः
सखिभिश् च सुहृद्भिश् च प्रणिपत्य च पाण्डवम्
सो ऽहम् एतादृशं कृत्वा जगतो ऽस्य पराभवम्
सुयुद्धेन ततः स्वर्गं प्राप्स्यामि न तद् अन्यथा
एवं दुर्योधनेनोक्तं सर्वे संपूज्य तद् वचः
साधु साध्व् इति राजानं क्षत्रियाः संबभाषिरे
पराजयम् अशोचन्तः कृतचित्ताश् च विक्रमे
सर्वे सुनिश्चिता योद्धुम् उदग्रमनसो ऽभवन्
ततो वाहान् समाश्वास्य सर्वे युद्धाभिनन्दिनः
Une dviyojane gatvA pratyatiSThanta kauravAH
आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे
अरुणां सरस्वतीं प्राप्य पपुः सस्नुश् च तज्जलम्
तव पुत्राः कृतोत्साहाः पर्यवर्तन्त ते ततः
पर्यवस्थाप्य चात्मानम् अन्योन्येन पुनस् तदा
सर्वे राजन् न्यवर्तन्त क्षत्रियाः कालचोदिताः
संजय उवाच
अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः
सर्व एव महाराज योधास् तत्र समागताः
शल्यश् च चित्रसेनश् च शकुनिश् च महारथः
अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः
सुषेणो ऽरिष्टसेनश् च धृतसेनश् च वीर्यवान्
जयत्सेनश् च राजानस् ते रात्रिम् उषितास् ततः
रणे कर्णे हते वीरे त्रासिता जितकाशिभिः
नालभञ् शर्म ते पुत्रा हिमवन्तम् ऋते गिरिम्
ते ऽब्रुवन् सहितास् तत्र राजानं सैन्यसंनिधौ
कृतयत्ना रणे राजन् संपूज्य विधिवत् तदा
कृत्वा सेनाप्रणेतारं परांस् त्वं योद्धुम् अर्हसि
येनाभिगुप्ताः संग्रामे जयेमासुहृदो वयम्
ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम्
सर्वयुद्धविभागज्ञम् अन्तकप्रतिमं युधि
स्वङ्गं प्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम्
व्याकोशपद्माभिमुखं व्याघ्रास्यं मेरुगौरवम्
स्थाणोर् वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः
पुष्टश्लिष्टायतभुजं सुविस्तीर्णघनोरसम्

09005010a
09005010c
09005011a
09005011c
09005012a
09005012c
09005013a
09005013c
09005014a
09005014c
09005015a
09005015c
09005016a
09005016c
09005016e
09005017a
09005017c
09005017e
09005018
09005018a
09005018c
09005019a
09005019c
09005020a
09005020c
09005021a
09005021c
09005021e
09005022a
09005022c
09005023a
09005023c
09005024a
09005024c
09005024e
09005025
09005025a
09005025c
09005026
09005026a
09005026c
09005027a
09005027c
09006001
09006001a
09006001c
09006002a
09006002c
09006002e
09006003a
09006003c
09006003e
09006004a
09006004c
09006004e
09006005a
09006005c
09006005e
09006006a
09006006c

जवे बले च सदृशम् अरुणानुजवातयोः


आदित्यस्य त्विषा तुल्यं बुद्ध्या चोशनसा समम्
कान्तिरूपमुखैश्वर्यैस् त्रिभिश् चन्द्रमसोपमम्
काञ्चनोपलसंघातैः सदृशं श्लिष्टसंधिकम्
सुवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम्
स्मृत्वा स्मृत्वैव च गुणान् धात्रा यत्नाद् विनिर्मितम्
सर्वलक्षणसंपन्नं निपुणं श्रुतिसागरम्
जेतारं तरसारीणाम् अजेयं शत्रुभिर् बलात्
दशाङ्गं यश् चतुष्पादम् इष्वस्त्रं वेद तत्त्वतः
साङ्गांश् च चतुरो वेदान् सम्यग् आख्यानपञ्चमान्
आराध्य त्र्यम्बकं यत्नाद् व्रतैर् उग्रैर् महातपाः
अयोनिजायाम् उत्पन्नो द्रोणेनायोनिजेन यः
तम् अप्रतिमकर्माणं रूपेणासदृशं भुवि
पारगं सर्वविद्यानां गुणार्णवम् अनिन्दितम्
तम् अभ्येत्यात्मजस् तुभ्यम् अश्वत्थामानम् अब्रवीत्
यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान्
गुरुपुत्रो ऽद्य सर्वेषाम् अस्माकं परमा गतिः
भवांस् तस्मान् नियोगात् ते को ऽस्तु सेनापतिर् मम
द्रौणिर् उवाच
अयं कुलेन वीर्येण तेजसा यशसा श्रिया
सर्वैर् गुणैः समुदितः शल्यो नो ऽस्तु चमूपतिः
भागिनेयान् निजांस् त्यक्त्वा कृतज्ञो ऽस्मान् उपागतः
महासेनो महाबाहुर् महासेन इवापरः
एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम
शक्यः प्राप्तुं जयो ऽस्माभिर् देवैः स्कन्दम् इवाजितम्
तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः
परिवार्य स्थिताः शल्यं जयशब्दांश् च चक्रिरे
युद्धाय च मतिं चक्रूर् आवेशं च परं ययुः
ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम्
उवाच प्राञ्जलिर् भूत्वा रामभीष्मसमं रणे
अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल
यत्र मित्रम् अमित्रं वा परीक्षन्ते बुधा जनाः
स भवान् अस्तु नः शूरः प्रणेता वाहिनीमुखे
रणं च याते भवति पाण्डवा मन्दचेतसः
भविष्यन्ति सहामात्याः पाञ्चालाश् च निरुद्यमाः
शल्य उवाच
यत् तु मां मन्यसे राजन् कुरुराज करोमि तत्
त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च
दुर्योधन उवाच
सेनापत्येन वरये त्वाम् अहं मातुलातुलम्
सो ऽस्मान् पाहि युधां श्रेष्ठ स्कन्दो देवान् इवाहवे
अभिषिच्यस्व राजेन्द्र देवानाम् इव पावकिः
जहि शत्रून् रणे वीर महेन्द्रो दानवान् इव
संजय उवाच
एतच् छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान्
दुर्योधनं तदा राजन् वाक्यम् एतद् उवाच ह
दुर्योधन महाबाहो शृणु वाक्यविदां वर
याव् एतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ
न मे तुल्याव् उभाव् एतौ बाहुवीर्ये कथं चन
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम्
योधयेयं रणमुखे संक्रुद्धः किम् उ पाण्डवान्
विजेष्ये च रणे पार्थान् सोमकांश् च समागतान्
अहं सेनाप्रणेता ते भविष्यामि न संशयः
तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे
इति सत्यं ब्रवीम्य् एष दुर्योधन न संशयः
एवम् उक्तस् ततो राजा मद्राधिपतिम् अञ्जसा
अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम
विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते
अभिषिक्ते ततस् तस्मिन् सिंहनादो महान् अभूत्
तव सैन्येष्व् अवाद्यन्त वादित्राणि च भारत

09006007a
09006007c
09006008a
09006008c
09006008e
09006009a
09006009c
09006010a
09006010c
09006011
09006011a
09006011c
09006012a
09006012c
09006013a
09006013c
09006014a
09006014c
09006015a
09006015c
09006016a
09006016c
09006017a
09006017c
09006017e
09006018
09006018a
09006018c
09006019a
09006019c
09006020a
09006020c
09006021a
09006021c
09006022a
09006022c
09006023a
09006023c
09006024a
09006024c
09006025a
09006025c
09006026a
09006026c
09006027a
09006027c
09006028a
09006028c
09006029a
09006029c
09006030a
09006030c
09006031a
09006031c
09006031e
09006032a
09006032c
09006033a
09006033c
09006034a

हृष्टाश् चासंस् तदा योधा मद्रकाश् च महारथाः


तुष्टुवुश् चैव राजानं शल्यम् आहवशोभिनम्
जय राजंश् चिरं जीव जहि शत्रून् समागतान्
तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः
निखिलां पृथिवीं सर्वां प्रशासन्तु हतद्विषः
त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान्
मर्त्यधर्माण इह तु किम् उ सोमकसृञ्जयान्
एवं संस्तूयमानस् तु मद्राणाम् अधिपो बली
हर्षं प्राप तदा वीरो दुरापम् अकृतात्मभिः
शल्य उवाच
अद्यैवाहं रणे सर्वान् पाञ्चालान् सह पाण्डवैः
निहनिष्यामि राजेन्द्र स्वर्गं यास्यामि वा हतः
अद्य पश्यन्तु मां लोका विचरन्तम् अभीतवत्
अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः
पाञ्चालाश् चेदयश् चैव द्रौपदेयाश् च सर्वशः
धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः
विक्रमं मम पश्यन्तु धनुषश् च महद् बलम्
लाघवं चास्त्रवीर्यं च भुजयोश् च बलं युधि
अद्य पश्यन्तु मे पार्थाः सिद्धाश् च सह चारणैः
यादृशं मे बलं बाह्वोः संपद् अस्त्रेषु या च मे
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः
प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः
अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः
द्रोणभीष्माव् अति विभो सूतपुत्रं च संयुगे
विचरिष्ये रणे युध्यन् प्रियार्थं तव कौरव
संजय उवाच
अभिषिक्ते तदा शल्ये तव सैन्येषु मानद
न कर्णव्यसनं किं चिन् मेनिरे तत्र भारत
हृष्टाः सुमनसश् चैव बभूवुस् तत्र सैनिकाः
मेनिरे निहतान् पार्थान् मद्रराजवशं गतान्
प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ
तां रात्रिं सुखिनी सुप्ता स्वस्थचित्तेव साभवत्
सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः
वार्ष्णेयम् अब्रवीद् वाक्यं सर्वक्षत्रस्य शृण्वतः
मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव
सेनापतिर् महेष्वासः सर्वसैन्येषु पूजितः
एतच् छ्रुत्वा यथाभूतं कुरु माधव यत् क्षमम्
भवान् नेता च गोप्ता च विधत्स्व यद् अनन्तरम्
तम् अब्रवीन् महाराज वासुदेवो जनाधिपम्
आर्तायनिम् अहं जाने यथातत्त्वेन भारत
वीर्यवांश् च महातेजा महात्मा च विशेषतः
कृती च चित्रयोधी च संयुक्तो लाघवेन च
यादृग् भीष्मस् तथा द्रोणो यादृक् कर्णश् च संयुगे
तादृशस् तद् विशिष्टो वा मद्रराजो मतो मम
युध्यमानस्य तस्याजौ चिन्तयन्न् एव भारत
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप
शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत
धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे
मद्रराजो महाराज सिंहद्विरदविक्रमः
विचरिष्यत्य् अभीः काले कालः क्रुद्धः प्रजास्व् इव
तस्याद्य न प्रपश्यामि प्रतियोद्धारम् आहवे
त्वाम् ऋते पुरुषव्याघ्र शार्दूलसमविक्रमम्
सदेवलोके कृत्स्ने ऽस्मिन् नान्यस् त्वत्तः पुमान् भवेत्
मद्रराजं रणे क्रुद्धं यो हन्यात् कुरुनन्दन
अहन्य् अहनि युध्यन्तं क्षोभयन्तं बलं तव
तस्माज् जहि रणे शल्यं मघवान् इव शम्बरम्
अतिपश्चाद् असौ वीरो धार्तराष्ट्रेण सत्कृतः
तवैव हि जयो नूनं हते मद्रेश्वरे युधि
तस्मिन् हते हतं सर्वं धार्तराष्ट्रबलं महत्
एतच् छ्रुत्वा महाराज वचनं मम सांप्रतम्

09006034c
09006034e
09006035a
09006035c
09006036a
09006036c
09006037a
09006037c
09006038a
09006038c
09006039a
09006039c
09006039e
09006040a
09006040c
09006041a
09006041c
09006041e
09007001
09007001a
09007001c
09007002a
09007002c
09007003a
09007003c
09007004a
09007004c
09007005a
09007005c
09007006a
09007006c
09007007a
09007007c
09007008a
09007008c
09007009a
09007009c
09007009e
09007010a
09007010c
09007011a
09007011c
09007012a
09007012c
09007013
09007013a
09007013c
09007014a
09007014c
09007015
09007015a
09007015c
09007016a
09007016c
09007016e
09007017a
09007017c
09007017e
09007018a
09007018c

प्रत्युद्याहि रणे पार्थ मद्रराजं महाबलम्


जहि चैनं महाबाहो वासवो नमुचिं यथा
न चैवात्र दया कार्या मातुलो ऽयं ममेति वै
क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम्
भीष्मद्रोणार्णवं तीर्त्वा कर्णपातालसंभवम्
मा निमज्जस्व सगणः शल्यम् आसाद्य गोष्पदम्
यच् च ते तपसो वीर्यं यच् च क्षात्रं बलं तव
तद् दर्शय रणे सर्वं जहि चैनं महारथम्
एतावद् उक्त्वा वचनं केशवः परवीरहा
जगाम शिबिरं सायं पूज्यमानो ऽथ पाण्डवैः
केशवे तु तदा याते धर्मराजो युधिष्ठिरः
विसृज्य सर्वान् bhrAtqMz च पाञ्चालान् अथ सोमकान्
सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः
ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास् तथा
कर्णस्य निधने हृष्टाः सुषुपुस् तां निशां तदा
गतज्वरं महेष्वासं तीर्णपारं महारथम्
बभूव पाण्डवेयानां सैन्यं प्रमुदितं निशि
सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष
संजय उवाच
व्यतीतायां रजन्यां तु राजा दुर्योधनस् तदा
अब्रवीत् तावकान् सर्वान् संनह्यन्तां महारथाः
राज्ञस् तु मतम् आज्ञाय समनह्यत सा चमूः
अयोजयन् रथांस् तूर्णं पर्यधावंस् तथापरे
अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः
हयान् आस्तरणोपेतांश् चक्रुर् अन्ये सहस्रशः
वादित्राणां च निनदः प्रादुरासीद् विशां पते
बोधनार्थं हि योधानां सैन्यानां चाप्य् उदीर्यताम्
ततो बलानि सर्वाणि सेनाशिष्टानि भारत
संनद्धान्य् एव ददृशुर् मृत्युं कृत्वा निवर्तनम्
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः
प्रविभज्य बलं सर्वम् अनीकेषु व्यवस्थिताः
ततः सर्वे समागम्य पुत्रेण तव सैनिकाः
कृपश् च कृतवर्मा च द्रौणिः शल्यो ऽथ सौबलः
अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा
न न एकेन योद्धव्यं कथं चिद् अपि पाण्डवैः
यो ह्य् एकः पाण्डवैर् युध्येद् यो वा युध्यन्तम् उत्सृजेत्
स पञ्चभिर् भवेद् युक्तः पातकैः सोपपातकैः
अन्योन्यं परिरक्षद्भिर् योद्धव्यं सहितैश् च नः
एवं ते समयं कृत्वा सर्वे तत्र महारथाः
मद्रराजं पुरस्कृत्य तूर्णम् अभ्यद्रवन् परान्
तथैव पाण्डवा राजन् व्यूह्य सैन्यं महारणे
अभ्ययुः कौरवान् सर्वान् योत्स्यमानाः समन्ततः
तद् बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम्
समुद्धूतार्णवाकारम् उद्धूतरथकुञ्जरम्
धृतराष्ट्र उवाच
द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम्
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे
कथं रणे हतः शल्यो धर्मराजेन संजय
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम
संजय उवाच
क्षयं मनुष्यदेहानां रथनागाश्वसंक्षयम्
शृणु राजन् स्थिरो भूत्वा संग्रामं शंसतो मम
आशा बलवती राजन् पुत्राणां ते ऽभवत् तदा
हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते
शल्यः पार्थान् रणे सर्वान् निहनिष्यति मारिष
ताम् आशां हृदये कृत्वा समाश्वास्य च भारत
मद्रराजं च समरे समाश्रित्य महारथम्
नाथवन्तम् अथात्मानम् अमन्यत सुतस् तव
यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे
तदा राजन् धार्तराष्ट्रान् आविवेश महद् भयम्

09007019a
09007019c
09007020a
09007020c
09007021a
09007021c
09007022a
09007022c
09007023a
09007023c
09007024a
09007024c
09007025a
09007025c
09007026a
09007026c
09007027a
09007027c
09007028a
09007028c
09007029a
09007029c
09007030a
09007030c
09007031a
09007031c
09007032a
09007032c
09007033a
09007033c
09007034
09007034a
09007034c
09007035a
09007035c
09007036
09007036a
09007036c
09007037a
09007037c
09007038a
09007038c
09007039a
09007039c
09007040a
09007040c
09007041a
09007041c
09007042a
09007042c
09007043a
09007043c
09007044a
09007044c
09008001
09008001a
09008001c
09008002a
09008002c
09008003a

तान् समाश्वास्य तु तदा मद्रराजः प्रतापवान्


व्यूह्य व्यूहं महाराज सर्वतोभद्रम् ऋद्धिमत्
प्रत्युद्यातो रणे पार्थान् मद्रराजः प्रतापवान्
विधुन्वन् कार्मुकं चित्रं भारघ्नं वेगवत्तरम्
रथप्रवरम् आस्थाय सैन्धवाश्वं महारथः
तस्य सीता महाराज रथस्थाशोभयद् रथम्
स तेन संवृतो वीरो रथेनामित्रकर्शनः
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत्
प्रयाणे मद्रराजो ऽभून् मुखं व्यूहस्य दंशितः
मद्रकैः सहितो वीरैः कर्णपुत्रैश् च दुर्जयैः
सव्ये ऽभूत् कृतवर्मा च त्रिगर्तैः परिवारितः
गौतमो दक्षिणे पार्श्वे शकैश् च यवनैः सह
अश्वत्थामा पृष्ठतो ऽभूत् काम्बोजैः परिवारितः
दुर्योधनो ऽभवन् मध्ये रक्षितः कुरुपुंगवैः
हयानीकेन महता सौबलश् चापि संवृतः
प्रययौ सर्वसैन्येन कैतव्यश् च महारथः
पाण्डवाश् च महेष्वासा व्यूह्य सैन्यम् अरिंदमाः
त्रिधा भूत्वा महाराज तव सैन्यम् उपाद्रवन्
धृष्टद्युम्नः शिखण्डी च सात्यकिश् च महारथः
शल्यस्य वाहिनीं तूर्णम् अभिदुद्रुवुर् आहवे
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः
शल्यम् एवाभिदुद्राव जिघांसुर् भरतर्षभ
हार्दिक्यं तु महेष्वासम् अर्जुनः शत्रुपूगहा
संशप्तकगणांश् चैव वेगतो ऽभिविदुद्रुवे
गौतमं भीमसेनो वै सोमकाश् च महारथाः
अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान् युधि
माद्रीपुत्रौ तु शकुनिम् उलूकं च महारथौ
ससैन्यौ सहसेनौ ताव् उपतस्थतुर् आहवे
तथैवायुतशो योधास् तावकाः पाण्डवान् रणे
अभ्यद्रवन्त संक्रुद्धा विविधायुधपाणयः
धृतराष्ट्र उवाच
हते भीष्मे महेष्वासे द्रोणे कर्णे महारथे
कुरुष्व् अल्पावशिष्टेषु पाण्डवेषु च संयुगे
सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय
मामकानां परेषां च किं शिष्टम् अभवद् बलम्
संजय उवाच
यथा वयं परे राजन् युद्धाय समवस्थिताः
यावच् चासीद् बलं शिष्टं संग्रामे तन् निबोध मे
एकादश सहस्राणि रथानां भरतर्षभ
दश दन्तिसहस्राणि सप्त चैव शतानि च
पूर्णे शतसहस्रे द्वे हयानां भरतर्षभ
नरकोट्यस् तथा तिस्रो बलम् एतत् तवाभवत्
रथानां षट्सहस्राणि षट्सहस्राश् च कुञ्जराः
दश चाश्वसहस्राणि पत्तिकोटी च भारत
एतद् बलं पाण्डवानाम् अभवच् छेषम् आहवे
एत एव समाजग्मुर् युद्धाय भरतर्षभ
एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः
पाण्डवान् प्रत्युदीयाम जयगृद्धाः प्रमन्यवः
तथैव पाण्डवाः शूराः समरे जितकाशिनः
उपयाता नरव्याघ्राः पाञ्चालाश् च यशस्विनः
एवम् एते बलौघेन परस्परवधैषिणः
उपयाता नरव्याघ्राः पूर्वां संध्यां प्रति प्रभो
ततः प्रववृते युद्धं घोररूपं भयानकम्
तावकानां परेषां च निघ्नताम् इतरेतरम्
संजय उवाच
ततः प्रववृते युद्धं कुरूणां भयवर्धनम्
सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम्
नरा रथा गजौघाश् च सादिनश् च सहस्रशः
वाजिनश् च पराक्रान्ताः समाजग्मुः परस्परम्
नागानां भीमरूपाणां द्रवतां निस्वनो महान्

09008003c
09008004a
09008004c
09008005a
09008005c
09008006a
09008006c
09008007a
09008007c
09008008a
09008008c
09008009a
09008009c
09008010a
09008010c
09008011a
09008011c
09008012a
09008012c
09008013a
09008013c
09008014a
09008014c
09008015a
09008015c
09008016a
09008016c
09008017a
09008017c
09008018a
09008018c
09008019a
09008019c
09008020a
09008020c
09008021a
09008021c
09008022a
09008022c
09008023a
09008023c
09008024a
09008024c
09008025a
09008025c
09008026a
09008026c
09008027a
09008027c
09008028a
09008028c
09008029a
09008029c
09008030a
09008030c
09008031a
09008031c
09008032a
09008032c
09008033a

अश्रूयत यथा काले जलदानां नभस्तले


नागैर् अभ्याहताः के चित् सरथा रथिनो ऽपतन्
व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः
हयौघान् पादरक्षांश् च रथिनस् तत्र शिक्षिताः
शरैः संप्रेषयाम् आसुः परलोकाय भारत
सादिनः शिक्षिता राजन् परिवार्य महारथान्
विचरन्तो रणे ऽभ्यघ्नन् प्रासशक्त्यृष्टिभिस् तथा
धन्विनः पुरुषाः के चित् संनिवार्य महारथान्
एकं बहव आसाद्य प्रेषयेयुर् यमक्षयम्
नागं रथवरांश् चान्ये परिवार्य महारथाः
सोत्तरायुधिनं जघ्नुर् द्रवमाणा महारवम्
तथा च रथिनं क्रुद्धं विकिरन्तं शरान् बहून्
नागा जघ्नुर् महाराज परिवार्य समन्ततः
नागो नागम् अभिद्रुत्य रथी च रथिनं रणे
शक्तितोमरनाराचैर् निजघ्नुस् तत्र तत्र ह
पादातान् अवमृद्नन्तो रथवारणवाजिनः
रणमध्ये व्यदृश्यन्त कुर्वन्तो महद् आकुलम्
हयाश् च पर्यधावन्त चामरैर् उपशोभिताः
हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम्
तेषां तु वाजिनां भूमिः खुरैश् चित्रा विशां पते
अशोभत यथा नारी करजक्षतविक्षता
वाजिनां खुरशब्देन रथनेमिस्वनेन च
पत्तीनां चापि शब्देन नागानां बृंहितेन च
वादित्राणां च घोषेण शङ्खानां निस्वनेन च
अभवन् नादिता भूमिर् निर्घातैर् इव भारत
धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम्
कवचानां प्रभाभिश् च न प्राज्ञायत किं चन
बहवो बाहवश् छिन्ना नागराजकरोपमाः
उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम्
शिरसां च महाराज पततां वसुधातले
च्युतानाम् इव तालेभ्यः फलानां श्रूयते स्वनः
शिरोभिः पतितैर् भाति रुधिरार्द्रैर् वसुंधरा
तपनीयनिभैः काले नलिनैर् इव भारत
उद्वृत्तनयनैस् तैस् तु गतसत्त्वैः सुविक्षतैः
व्यभ्राजत महाराज पुण्डरीकैर् इवावृता
बाहुभिश् चन्दनादिग्धैः सकेयूरैर् महाधनैः
पतितैर् भाति राजेन्द्र मही शक्रध्वजैर् इव
ऊरुभिश् च नरेन्द्राणां विनिकृत्तैर् महाहवे
हस्तिहस्तोपमैर् अन्यैः संवृतं तद् रणाङ्गणम्
कबन्धशतसंकीर्णं छत्रचामरशोभितम्
सेनावनं तच् छुशुभे वनं पुष्पाचितं यथा
तत्र योधा महाराज विचरन्तो ह्य् अभीतवत्
दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः
मातङ्गाश् चाप्य् अदृश्यन्त शरतोमरपीडिताः
पतन्तस् तत्र तत्रैव छिन्नाभ्रसदृशा रणे
गजानीकं महाराज वध्यमानं महात्मभिः
व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव
ते गजा घनसंकाशाः पेतुर् उर्व्यां समन्ततः
वज्ररुग्णा इव बभुः पर्वता युगसंक्षये
हयानां सादिभिः सार्धं पतितानां महीतले
राशयः संप्रदृश्यन्ते गिरिमात्रास् ततस् ततः
संजज्ञे रणभूमौ तु परलोकवहा नदी
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा
भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला
मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा
कवचोष्णीषसंछन्ना पताकारुचिरद्रुमा
चक्रचक्रावलीजुष्टा त्रिवेणूदण्डकावृता
शूराणां हर्षजननी भीरूणां भयवर्धिनी
प्रावर्तत नदी रौद्रा कुरुसृञ्जयसंकुला
तां नदीं पितृलोकाय वहन्तीम् अतिभैरवाम्

09008033c
09008034a
09008034c
09008035a
09008035c
09008036a
09008036c
09008037a
09008037c
09008038a
09008038c
09008039a
09008039c
09008040a
09008040c
09008041a
09008041c
09008042a
09008042c
09008043a
09008043c
09008043e
09008044a
09008044c
09008044e
09008045a
09008045c
09008046a
09008046c
09009001
09009001a
09009001c
09009002a
09009002c
09009003a
09009003c
09009004a
09009004c
09009005a
09009005c
09009006a
09009006c
09009007a
09009007c
09009008a
09009008c
09009008e
09009009a
09009009c
09009010a
09009010c
09009011a
09009011c
09009012a
09009012c
09009013a
09009013c
09009014a
09009014c
09009015a

तेरुर् वाहननौभिस् ते शूराः परिघबाहवः


वर्तमाने तथा युद्धे निर्मर्यादे विशां पते
चतुरङ्गक्षये घोरे पूर्वं देवासुरोपमे
अक्रोशन् बान्धवान् अन्ये तत्र तत्र परंतप
क्रोशद्भिर् बान्धवैश् चान्ये भयार्ता न निवर्तिरे
निर्मर्यादे तथा युद्धे वर्तमाने भयानके
अर्जुनो भीमसेनश् च मोहयां चक्रतुः परान्
सा वध्यमाना महती सेना तव जनाधिप
अमुह्यत् तत्र तत्रैव योषिन् मदवशाद् इव
मोहयित्वा च तां सेनां भीमसेनधनंजयौ
दध्मतुर् वारिजौ तत्र सिंहनादं च नेदतुः
श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ
धर्मराजं पुरस्कृत्य मद्रराजम् अभिद्रुतौ
तत्राश्चर्यम् अपश्याम घोररूपं विशां पते
शल्येन संगताः शूरा यद् अयुध्यन्त भागशः
माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ
अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव
ततो न्यवर्तत बलं तावकं भरतर्षभ
शरैः प्रणुन्नं बहुधा पाण्डवैर् जितकाशिभिः
वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव
भेजे दिशो महाराज प्रणुन्ना दृढधन्विभिः
हाहाकारो महाञ् जज्ञे योधानां तव भारत
तिष्ठ तिष्ठेति वाग् आसीद् द्रावितानां महात्मनाम्
क्षत्रियाणां तदान्योन्यं संयुगे जयम् इच्छताम्
आद्रवन्न् एव भग्नास् ते पाण्डवैस् तव सैनिकाः
त्यक्त्वा युद्धे प्रियान् पुत्रान् bhrAtqn अथ पितामहान्
मातुलान् भागिनेयांश् च तथा संबन्धिबान्धवान्
हयान् द्विपांस् त्वरयन्तो योधा जग्मुः समन्ततः
आत्मत्राणकृतोत्साहास् तावका भरतर्षभ
संजय उवाच
तत् प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान्
उवाच सारथिं तूर्णं चोदयाश्वान् महाजवान्
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता
अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम्
न समर्था हि मे पार्थाः स्थातुम् अद्य पुरो युधि
एवम् उक्तस् ततः प्रायान् मद्रराजस्य सारथिः
यत्र राजा सत्यसंधो धर्मराजो युधिष्ठिरः
आपतन्तं च सहसा पाण्डवानां महद् बलम्
दधारैको रणे शल्यो वेलेवोद्धृतम् अर्णवम्
पाण्डवानां बलौघस् तु शल्यम् आसाद्य मारिष
व्यतिष्ठत तदा युद्धे सिन्धोर् वेग इवाचलम्
मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम्
कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम्
तेषु राजन् निवृत्तेषु व्यूढानीकेषु भागशः
प्रावर्तत महारौद्रः संग्रामः शोणितोदकः
समार्छच् चित्रसेनेन नकुलो युद्धदुर्मदः
तौ परस्परम् आसाद्य चित्रकार्मुकधारिणौ
मेघाव् इव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ
शरतोयैः सिषिचतुस् तौ परस्परम् आहवे
नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा
उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ
चित्रसेनस् तु भल्लेन पीतेन निशितेन च
नकुलस्य महाराज मुष्टिदेशे ऽच्छिनद् धनुः
अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः
त्रिभिः शरैर् असंभ्रान्तो ललाटे वै समर्पयत्
हयांश् चास्य शरैस् तीक्ष्णैः प्रेषयाम् आस मृत्यवे
तथा ध्वजं सारथिं च त्रिभिस् त्रिभिर् अपातयत्
स शत्रुभुजनिर्मुक्तैर् ललाटस्थैस् त्रिभिः शरैः

09009015c
09009016a
09009016c
09009017a
09009017c
09009018a
09009018c
09009019a
09009019c
09009019e
09009020a
09009020c
09009021a
09009021c
09009022a
09009022c
09009023a
09009023c
09009024a
09009024c
09009024e
09009025a
09009025c
09009026a
09009026c
09009027a
09009027c
09009028a
09009028c
09009029a
09009029c
09009030a
09009030c
09009031a
09009031c
09009032a
09009032c
09009033a
09009033c
09009034a
09009034c
09009035a
09009035c
09009036a
09009036c
09009037a
09009037c
09009038a
09009038c
09009039a
09009039c
09009040a
09009040c
09009041a
09009041c
09009042a
09009042c
09009042e
09009043a
09009043c

नकुलः शुशुभे राजंस् त्रिशृङ्ग इव पर्वतः


स छिन्नधन्वा विरथः खड्गम् आदाय चर्म च
रथाद् अवातरद् वीरः शैलाग्राद् इव केसरी
पद्भ्याम् आपततस् तस्य शरवृष्टिम् अवासृजत्
नकुलो ऽप्य् अग्रसत् तां वै चर्मणा लघुविक्रमः
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः
सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम्
चित्रसेनशिरः कायाद् अपाहरत पाण्डवः
स पपात रथोपस्थाद् दिवाकरसमप्रभः
चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः
साधुवादस्वनांश् चक्रुः सिंहनादांश् च पुष्कलान्
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ
सुषेणः सत्यसेनश् च मुञ्चन्तौ निशिताञ् शरान्
ततो ऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम्
जिघांसन्तौ यथा नागं व्याघ्रौ राजन् महावने
ताव् अभ्यधावतां तीक्ष्णौ द्वाव् अप्य् एनं महारथम्
शरौघान् सम्यग् अस्यन्तौ जीमूतौ सलिलं यथा
स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः
अन्यत् कार्मुकम् आदाय रथम् आरुह्य वीर्यवान्
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः
तस्य तौ भ्रातरौ राजञ् शरैः संनतपर्वभिः
रथं विशकलीकर्तुं समारब्धौ विशां पते
ततः प्रहस्य नकुलश् चतुर्भिश् चतुरो रणे
जघान निशितैस् तीक्ष्णैः सत्यसेनस्य वाजिनः
ततः संधाय नाराचं रुक्मपुङ्खं शिलाशितम्
धनुश् चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः
अथान्यं रथम् आस्थाय धनुर् आदाय चापरम्
सत्यसेनः सुषेणश् च पाण्डवं पर्यधावताम्
अविध्यत् ताव् असंभ्रान्तौ माद्रीपुत्रः प्रतापवान्
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि
सुषेणस् तु ततः क्रुद्धः पाण्डवस्य महद् धनुः
चिच्छेद प्रहसन् युद्धे क्षुरप्रेण महारथः
अथान्यद् धनुर् आदाय नकुलः क्रोधमूर्छितः
सुषेणं पञ्चभिर् विद्ध्वा ध्वजम् एकेन चिच्छिदे
सत्यसेनस्य च धनुर् हस्तावापं च मारिष
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर् जनाः
अथान्यद् धनुर् आदाय वेगघ्नं भारसाधनम्
शरैः संछादयाम् आस समन्तात् पाण्डुनन्दनम्
संनिवार्य तु तान् बाणान् नकुलः परवीरहा
सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्याम् अविध्यत
ताव् एनं प्रत्यविध्येतां पृथक् पृथग् अजिह्मगैः
सारथिं चास्य राजेन्द्र शरैर् विव्यधतुः शितैः
सत्यसेनो रथेषां तु नकुलस्य धनुस् तथा
पृथक् शराभ्यां चिच्छेद कृतहस्तः प्रतापवान्
स रथे ऽतिरथस् तिष्ठन् रथशक्तिं परामृशत्
स्वर्णदण्डाम् अकुण्ठाग्रां तैलधौतां सुनिर्मलाम्
लेलिहानाम् इव विभो नागकन्यां महाविषाम्
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे
सा तस्य हृदयं संख्ये बिभेद शतधा नृप
स पपात रथाद् भूमौ गतसत्त्वो ऽल्पचेतनः
भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्छितः
अभ्यवर्षच् छरैस् तूर्णं पदातिं पाण्डुनन्दनम्
नकुलं विरथं दृष्ट्वा द्रौपदेयो महाबलः
सुतसोमो ऽभिदुद्राव परीप्सन् पितरं रणे
ततो ऽधिरुह्य नकुलः सुतसोमस्य तं रथम्
शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी
सो ऽन्यत् कार्मुकम् आदाय सुषेणं समयोधयत्
ताव् उभौ शरवर्षाभ्यां समासाद्य परस्परम्
परस्परवधे यत्नं चक्रतुः सुमहारथौ

09009044a
09009044c
09009045a
09009045c
09009046a
09009046c
09009047a
09009047c
09009048a
09009048c
09009049a
09009049c
09009050a
09009050c
09009051a
09009051c
09009052a
09009052c
09009053a
09009053c
09009054a
09009054c
09009055a
09009055c
09009056a
09009056c
09009057a
09009057c
09009058a
09009058c
09009059a
09009059c
09009060a
09009060c
09009061a
09009061c
09009062a
09009062c
09009062e
09009063a
09009063c
09009064a
09009064c
09009065a
09009065c
09010001
09010001a
09010001c
09010002a
09010002c
09010003a
09010003c
09010004a
09010004c
09010005a
09010005c
09010006a
09010006c
09010007a
09010007c

सुषेणस् तु ततः क्रुद्धः पाण्डवं विशिखैस् त्रिभिः


सुतसोमं च विंशत्या बाह्वोर् उरसि चार्पयत्
ततः क्रुद्धो महाराज नकुलः परवीरहा
शरैस् तस्य दिशः सर्वाश् छादयाम् आस वीर्यवान्
ततो गृहीत्वा तीक्ष्णाग्रम् अर्धचन्द्रं सुतेजनम्
स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे
तस्य तेन शिरः कायाज् जहार नृपसत्तम
पश्यतां सर्वसैन्यानां तद् अद्भुतम् इवाभवत्
स हतः प्रापतद् राजन् नकुलेन महात्मना
नदीवेगाद् इवारुग्णस् तीरजः पादपो महान्
कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम्
प्रदुद्राव भयात् सेना तावकी भरतर्षभ
तां तु सेनां महाराज मद्रराजः प्रतापवान्
अपालयद् रणे शूरः सेनापतिर् अरिंदमः
विभीस् तस्थौ महाराज व्यवस्थाप्य च वाहिनीम्
सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम्
तावकाः समरे राजन् रक्षिता दृढधन्वना
pratyudyayur arAtIMs te samantAd vigatavyathAH
मद्रराजं महेष्वासं परिवार्य समन्ततः
स्थिता राजन् महासेना योद्धुकामाः समन्ततः
सात्यकिर् भीमसेनश् च माद्रीपुत्रौ च पाण्डवौ
युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधम् अरिंदमम्
परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे
बाणशब्दरवांश् चोग्रान् क्ष्वेडांश् च विविधान् दधुः
तथैव तावकाः सर्वे मद्राधिपतिम् अञ्जसा
परिवार्य सुसंरब्धाः पुनर् युद्धम् अरोचयन्
ततः प्रववृते युद्धं भीरूणां भयवर्धनम्
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्
यथा देवासुरं युद्धं पूर्वम् आसीद् विशां पते
अभीतानां तथा राजन् यमराष्ट्रविवर्धनम्
ततः कपिध्वजो राजन् हत्वा संशप्तकान् रणे
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः
तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरोगमाः
अभ्यधावन्त तां सेनां विसृजन्तः शिताञ् शरान्
पाण्डवैर् अवकीर्णानां संमोहः समजायत
न च जज्ञुर् अनीकानि दिशो वा प्रदिशस् तथा
आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः
हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः
कौरव्य् अवध्यत चमूः पाण्डुपुत्रैर् महारथैः
तथैव पाण्डवी सेना शरै राजन् समन्ततः
रणे ऽहन्यत पुत्रैस् ते शतशो ऽथ सहस्रशः
ते सेने भृशसंतप्ते वध्यमाने परस्परम्
व्याकुले समपद्येतां वर्षासु सरिताव् इव
आविवेश ततस् तीव्रं तावकानां महद् भयम्
पाण्डवानां च राजेन्द्र तथाभूते महाहवे
संजय उवाच
तस्मिन् विलुलिते सैन्ये वध्यमाने परस्परम्
द्रवमाणेषु योधेषु निनदत्सु च दन्तिषु
कूजतां स्तनतां चैव पदातीनां महाहवे
विद्रुतेषु महाराज हयेषु बहुधा तदा
प्रक्षये दारुणे जाते संहारे सर्वदेहिनाम्
नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे
हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने
गाहमानेषु योधेषु परस्परवधैषिषु
प्राणादाने महाघोरे वर्तमाने दुरोदरे
संग्रामे घोररूपे तु यमराष्ट्रविवर्धने
पाण्डवास् तावकं सैन्यं व्यधमन् निशितैः शरैः
तथैव तावका योधा जघ्नुः पाण्डवसैनिकान्
तस्मिंस् तथा वर्तमाने युद्धे भीरुभयावहे
पूर्वाह्णे चैव संप्राप्ते भास्करोदयनं प्रति

09010008a
09010008c
09010009a
09010009c
09010010a
09010010c
09010011a
09010011c
09010012a
09010012c
09010013a
09010013c
09010014a
09010014c
09010015a
09010015c
09010016a
09010016c
09010017a
09010017c
09010017e
09010018a
09010018c
09010019a
09010019c
09010020a
09010020c
09010020e
09010021a
09010021c
09010022a
09010022c
09010023a
09010023c
09010024a
09010024c
09010024e
09010025a
09010025c
09010026a
09010026c
09010027a
09010027c
09010028a
09010028c
09010029a
09010029c
09010030a
09010030c
09010031a
09010031c
09010032a
09010032c
09010032e
09010033a
09010033c
09010034a
09010034c
09010035a
09010035c

लब्धलक्षाः परे राजन् रक्षिताश् च महात्मना


अयोधयंस् तव बलं मृत्युं कृत्वा निवर्तनम्
बलिभिः पाण्डवैर् दृप्तैर् लब्धलक्षैः प्रहारिभिः
कौरव्य् असीदत् पृतना मृगीवाग्निसमाकुला
तां दृष्ट्वा सीदतीं सेनां पङ्के गाम् इव दुर्बलाम्
उज्जिहीर्षुस् तदा शल्यः प्रायात् पाण्डुचमूं प्रति
मद्रराजस् तु संक्रुद्धो गृहीत्वा धनुर् उत्तमम्
अभ्यद्रवत संग्रामे पाण्डवान् आततायिनः
पाण्डवाश् च महाराज समरे जितकाशिनः
मद्रराजं समासाद्य विव्यधुर् निशितैः शरैः
ततः शरशतैस् तीक्ष्णैर् मद्रराजो महाबलः
अर्दयाम् आस तां सेनां धर्मराजस्य पश्यतः
प्रादुरासंस् ततो राजन् नानारूपाण्य् अनेकशः
चचाल शब्दं कुर्वाणा मही चापि सपर्वता
सदण्डशूला दीप्ताग्राः शीर्यमाणाः समन्ततः
उल्का भूमिं दिवः पेतुर् आहत्य रविमण्डलम्
मृगाश् च माहिषाश् चापि पक्षिणश् च विशां पते
अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप
ततस् तद् युद्धम् अत्युग्रम् अभवत् संघचारिणाम्
तथा सर्वाण्य् अनीकानि संनिपत्य जनाधिप
अभ्ययुः कौरवा राजन् पाण्डवानाम् अनीकिनीम्
शल्यस् तु शरवर्षेण वर्षन्न् इव सहस्रदृक्
अभ्यवर्षद् अदीनात्मा कुन्तीपुत्रं युधिष्ठिरम्
भीमसेनं शरैश् चापि रुक्मपुङ्खैः शिलाशितः
द्रौपदेयांस् तथा सर्वान् माद्रीपुत्रौ च पाण्डवौ
धृष्टद्युम्नं च शैनेयं शिखण्डिनम् अथापि च
एकैकं दशभिर् बाणैर् विव्याध च महाबलः
ततो ऽसृजद् बाणवर्षं घर्मान्ते मघवान् इव
ततः प्रभद्रका राजन् सोमकाश् च सहस्रशः
पतिताः पात्यमानाश् च दृश्यन्ते शल्यसायकैः
भ्रमराणाम् इव व्राताः शलभानाम् इव व्रजाः
ह्रादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ् शराः
द्विरदास् तुरगाश् चार्ताः पत्तयो रथिनस् तथा
शल्यस्य बाणैर् न्यपतन् बभ्रमुर् व्यनदंस् तथा
आविष्ट इव मद्रेशो मन्युना पौरुषेण च
प्राच्छादयद् अरीन् संख्ये कालसृष्ट इवान्तकः
विनर्दमानो मद्रेशो मेघह्रादो महाबलः
सा वध्यमाना शल्येन पाण्डवानाम् अनीकिनी
अजातशत्रुं कौन्तेयम् अभ्यधावद् युधिष्ठिरम्
तां समर्प्य ततः संख्ये लघुहस्तः शितैः शरैः
शरवर्षेण महता युधिष्ठिरम् अपीडयत्
तम् आपतन्तं पत्त्यश्वैः क्रुद्धो राजा युधिष्ठिरः
अवारयच् छरैस् तीक्ष्णैर् मत्तं द्विपम् इवाङ्कुशैः
तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम्
सो ऽभ्यविध्यन् महात्मानं वेगेनाभ्यपतच् च गाम्
ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः
पञ्चभिः सहदेवस् तु नकुलो दशभिः शरैः
द्रौपदेयाश् च शत्रुघ्नं शूरम् आर्तायनिं शरैः
अभ्यवर्षन् महाभागं मेघा इव महीधरम्
ततो दृष्ट्वा तुद्यमानं शल्यं पार्थैः समन्ततः
कृतवर्मा कृपश् चैव संक्रुद्धाव् अभ्यधावताम्
उलूकश् च पतत्री च शकुनिश् चापि सौबलः
स्मयमानश् च शनकैर् अश्वत्थामा महारथः
तव पुत्राश् च कार्त्स्न्येन जुगुपुः शल्यम् आहवे
भीमसेनं त्रिभिर् विद्ध्वा कृतवर्मा शिलीमुखैः
बाणवर्षेण महता क्रुद्धरूपम् अवारयत्
धृष्टद्युम्नं कृपः क्रुद्धो बाणवर्षैर् अपीडयत्
द्रौपदेयांश् च शकुनिर् यमौ च द्रौणिर् अभ्ययात्
दुर्योधनो युधां श्रेष्ठाव् आहवे केशवार्जुनौ
समभ्ययाद् उग्रतेजाः शरैश् चाभ्यहनद् बली

09010036a
09010036c
09010037a
09010037c
09010037e
09010038a
09010038c
09010039a
09010039c
09010040a
09010040c
09010041a
09010041c
09010042a
09010042c
09010043a
09010043c
09010044a
09010044c
09010045a
09010045c
09010046a
09010046c
09010047a
09010047c
09010048a
09010048c
09010049a
09010049c
09010049e
09010050a
09010050c
09010051a
09010051c
09010052a
09010052c
09010053a
09010053c
09010054a
09010054c
09010055a
09010055c
09010056a
09010056c
09011001
09011001a
09011001c
09011002a
09011002c
09011003a
09011003c
09011004a
09011004c
09011005a
09011005c
09011006a
09011006c
09011007a
09011007c
09011008a

एवं द्वंद्वशतान्य् आसंस् त्वदीयानां परैः सह


घोररूपाणि चित्राणि तत्र तत्र विशां पते
ऋश्यवर्णाञ् जघानाश्वान् भोजो भीमस्य संयुगे
सो ऽवतीर्य रथोपस्थाद् धताश्वः पाण्डुनन्दनः
कालो दण्डम् इवोद्यम्य गदापाणिर् अयुध्यत
प्रमुखे सहदेवस्य जघानाश्वांश् च मद्रराट्
ततः शल्यस्य तनयं सहदेवो ऽसिनावधीत्
गौतमः पुनर् आचार्यो धृष्टद्युम्नम् अयोधयत्
असंभ्रान्तम् असंभ्रान्तो यत्नवान् यत्नवत्तरम्
द्रौपदेयांस् तथा वीरान् एकैकं दशभिः शरैः
अविध्यद् आचार्यसुतो नातिक्रुद्धः स्मयन्न् इव
शल्यो ऽपि राजन् संक्रुद्धो निघ्नन् सोमकपाण्डवान्
पुनर् एव शितैर् बाणैर् युधिष्ठिरम् अपीडयत्
तस्य भीमो रणे क्रुद्धः संदष्टदशनच्छदः
विनाशायाभिसंधाय गदाम् आदत्त वीर्यवान्
यमदण्डप्रतीकाशां कालरात्रिम् इवोद्यताम्
गजवाजिमनुष्याणां प्राणान्तकरणीम् अपि
हेमपट्टपरिक्षिप्ताम् उल्कां प्रज्वलिताम् इव
शैक्यां व्यालीम् इवात्युग्रां वज्रकल्पाम् अयस्मयीम्
चन्दनागुरुपङ्काक्तां प्रमदाम् ईप्सिताम् इव
वसामेदोसृगादिग्धां जिह्वां वैवस्वतीम् इव
पटुघण्टारवशतां वासवीम् अशनीम् इव
निर्मुक्ताशीविषाकारां पृक्तां गजमदैर् अपि
त्रासनीं रिपुसैन्यानां स्वसैन्यपरिहर्षिणीम्
मनुष्यलोके विख्यातां गिरिशृङ्गविदारिणीम्
यया कैलासभवने महेश्वरसखं बली
आह्वयाम् आस कौन्तेयः संक्रुद्धम् अलकाधिपम्
यया मायाविनो दृप्तान् सुबहून् धनदालये
जघान गुह्यकान् क्रुद्धो मन्दारार्थे महाबलः
निवार्यमाणो बहुभिर् द्रौपद्याः प्रियम् आस्थितः
तां वज्रमणिरत्नौघाम् अष्टाश्रिं वज्रगौरवाम्
समुद्यम्य महाबाहुः शल्यम् अभ्यद्रवद् रणे
गदया युद्धकुशलस् तया दारुणनादया
पोथयाम् आस शल्यस्य चतुरो ऽश्वान् महाजवान्
ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम्
निचखान नदन् वीरो वर्म भित्त्वा च सो ऽभ्यगात्
वृकोदरस् त्व् असंभ्रातस् तम् एवोद्धृत्य तोमरम्
यन्तारं मद्रराजस्य निर्बिभेद ततो हृदि
स भिन्नवर्मा रुधिरं वमन् वित्रस्तमानसः
पपाताभिमुखो दीनो मद्रराजस् त्व् अपाक्रमत्
कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः
गदाम् आश्रित्य धीरात्मा प्रत्यमित्रम् अवैक्षत
ततः सुमनसः पार्था भीमसेनम् अपूजयन्
तद् दृष्ट्वा कर्म संग्रामे घोरम् अक्लिष्टकर्मणः
संजय उवाच
पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम्
आदाय तरसा राजंस् तस्थौ गिरिर् इवाचलः
तं दीप्तम् इव कालाग्निं पाशहस्तम् इवान्तकम्
सशृङ्गम् इव कैलासं सवज्रम् इव वासवम्
सशूलम् इव हर्यक्षं वने मत्तम् इव द्विपम्
जवेनाभ्यपतद् भीमः प्रगृह्य महतीं गदाम्
ततः शङ्खप्रणादश् च तूर्याणां च सहस्रशः
सिंहनादश् च संजज्ञे शूराणां हर्षवर्धनः
प्रेक्षन्तः सर्वतस् तौ हि योधा योधमहाद्विपौ
तावकाश् च परे चैव साधु साध्व् इत्य् अथाब्रुवन्
न हि मद्राधिपाद् अन्यो रामाद् वा यदुनन्दनात्
सोढुम् उत्सहते वेगं भीमसेनस्य संयुगे
तथा मद्राधिपस्यापि गदावेगं महात्मनः
सोढुम् उत्सहते नान्यो योधो युधि वृकोदरात्
तौ वृषाव् इव नर्दन्तौ मण्डलानि विचेरतुः

09011008c
09011009a
09011009c
09011010a
09011010c
09011011a
09011011c
09011012a
09011012c
09011013a
09011013c
09011014a
09011014c
09011015a
09011015c
09011016a
09011016c
09011017a
09011017c
09011018a
09011018c
09011019a
09011019c
09011020a
09011020c
09011021a
09011021c
09011022a
09011022c
09011023a
09011023c
09011024a
09011024c
09011025a
09011025c
09011026a
09011026c
09011027a
09011027c
09011028a
09011028c
09011029a
09011029c
09011030a
09011030c
09011031a
09011031c
09011032a
09011032c
09011033a
09011033c
09011034a
09011034c
09011035a
09011035c
09011036a
09011036c
09011037a
09011037c
09011038a

आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ


मण्डलावर्तमार्गेषु गदाविहरणेषु च
निर्विशेषम् अभूद् युद्धं तयोः पुरुषसिंहयोः
तप्तहेममयैः शुभ्रैर् बभूव भयवर्धनी
अग्निज्वालैर् इवाविद्धा पट्टैः शल्यस्य सा गदा
तथैव चरतो मार्गान् मण्डलेषु महात्मनः
विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा
ताडिता मद्रराजेन भीमस्य गदया गदा
दीप्यमानेव वै राजन् ससृजे पावकार्चिषः
तथा भीमेन शल्यस्य ताडिता गदया गदा
अङ्गारवर्षं मुमुचे तद् अद्भुतम् इवाभवत्
दन्तैर् इव महानागौ शृङ्गैर् इव महर्षभौ
तोत्त्रैर् इव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः
तौ गदानिहतैर् गात्रैः क्षणेन रुधिरोक्षितौ
प्रेक्षणीयतराव् आस्तां पुष्पिताव् इव किंशुकौ
गदया मद्रराजेन सव्यदक्षिणम् आहतः
भीमसेनो महाबाहुर् न चचालाचलो यथा
तथा भीमगदावेगैस् ताड्यमानो मुहुर् मुहुः
शल्यो न विव्यथे राजन् दन्तिनेवाहतो गिरिः
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः
गदानिपातसंह्रादो वज्रयोर् इव निस्वनः
निवृत्य तु महावीर्यौ समुच्छ्रितगदाव् उभौ
पुनर् अन्तरमार्गस्थौ मण्डलानि विचेरतुः
अथाभ्येत्य पदान्य् अष्टौ संनिपातो ऽभवत् तयोः
उद्यम्य लोहदण्डाभ्याम् अतिमानुषकर्मणोः
प्रार्थयानौ तदान्यो ऽन्यं मण्डलानि विचेरतुः
क्रियाविशेषं कृतिनौ दर्शयाम् आसतुस् तदा
अथोद्यम्य गदे घोरे सशृङ्गाव् इव पर्वतौ
ताव् आजघ्नतुर् अन्योन्यं यथा भूमिचले ऽचलौ
तौ परस्परवेगाच् च गदाभ्यां च भृशाहतौ
युगपत् पेततुर् वीराव् उभाव् इन्द्रध्वजाव् इव
उभयोः सेनयोर् वीरास् तदा हाहाकृतो ऽभवन्
भृशं मर्मण्य् अभिहताव् उभाव् आस्तां सुविह्वलौ
ततः सगदम् आरोप्य मद्राणाम् ऋषभं रथे
अपोवाह कृपः शल्यं तूर्णम् आयोधनाद् अपि
क्षीबवद् विह्वलत्वात् तु निमेषात् पुनर् उत्थितः
भीमसेनो गदापाणिः समाह्वयत मद्रपम्
ततस् तु तावकाः शूरा नानाशस्त्रसमायुताः
नानावादित्रशब्देन पाण्डुसेनाम् अयोधयन्
भुजाव् उच्छ्रित्य शस्त्रं च शब्देन महता ततः
अभ्यद्रवन् महाराज दुर्योधनपुरोगमाः
तद् अनीकम् अभिप्रेक्ष्य ततस् ते पाण्डुनन्दनाः
प्रययुः सिंहनादेन दुर्योधनवधेप्सया
तेषाम् आपततां तूर्णं पुत्रस् ते भरतर्षभ
प्रासेन चेकितानं वै विव्याध हृदये भृशम्
स पपात रथोपस्थे तव पुत्रेण ताडितः
रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः
चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः
प्रसक्तम् अभ्यवर्षन्त शरवर्षाणि भागशः
तावकानाम् अनीकेषु पाण्डवा जितकाशिनः
व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः
कृपश् च कृतवर्मा च सौबलश् च महाबलः
अयोधयन् धर्मराजं मद्रराजपुरस्कृताः
भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम्
दुर्योधनो महाराज धृष्टद्युम्नम् अयोधयत्
त्रिसाहस्रा रथा राजंस् तव पुत्रेण चोदिताः
अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः
विजये धृतसंकल्पाः समभित्यक्तजीविताः
प्राविशंस् तावका राजन् हंसा इव महत् सरः
ततो युद्धम् अभूद् घोरं परस्परवधैषिणाम्

09011038c
09011039a
09011039c
09011040a
09011040c
09011041a
09011041c
09011042a
09011042c
09011043a
09011043c
09011044a
09011044c
09011045a
09011045c
09011046a
09011046c
09011047a
09011047c
09011048a
09011048c
09011049a
09011049c
09011050a
09011050c
09011051a
09011051c
09011052a
09011052c
09011053a
09011053c
09011054a
09011054c
09011055a
09011055c
09011056a
09011056c
09011057a
09011057c
09011058a
09011058c
09011059a
09011059c
09011060a
09011060c
09011061a
09011061c
09011062a
09011062c
09011063a
09011063c
09012001
09012001a
09012001c
09012001e
09012002a
09012002c
09012002e
09012003a
09012003c

अन्योन्यवधसंयुक्तम् अन्योन्यप्रीतिवर्धनम्
तस्मिन् प्रवृत्ते संग्रामे राजन् वीरवरक्षये
अनिलेनेरितं घोरम् उत्तस्थौ पार्थिवं रजः
श्रवणान् नामधेयानां पाण्डवानां च कीर्तनात्
परस्परं विजानीमो ये चायुध्यन्न् अभीतवत्
तद् रजः पुरुषव्याघ्र शोणितेन प्रशामितम्
दिशश् च विमला जज्ञुस् तस्मिन् रजसि शामिते
तथा प्रवृत्ते संग्रामे घोररूपे भयानके
तावकानां परेषां च नासीत् कश् चित् पराङ्मुखः
ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि
सुयुद्धेन पराक्रान्ता नराः स्वर्गम् अभीप्सवः
भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः
स्वर्गसंसक्तमनसो योधा युयुधिरे तदा
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यम् अभिगर्जन्तः प्रहरन्तः परस्परम्
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत
इति स्म वाचः श्रूयन्ते तव तेषां च वै बले
ततः शल्यो महाराज धर्मराजं युधिष्ठिरम्
विव्याध निशितैर् बाणैर् हन्तुकामो महारथम्
तस्य पार्थो महाराज नाराचान् वै चतुर्दश
मर्माण्य् उद्दिश्य मर्मज्ञो निचखान हसन्न् इव
तं वार्य पाण्डवं बाणैर् हन्तुकामो महायशाः
विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः
अथ भूयो महाराज शरेण नतपर्वणा
युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः
धर्मराजो ऽपि संक्रुद्धो मद्रराजं महायशाः
विव्याध निशितैर् बाणैः कङ्कबर्हिणवाजितैः
चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः
द्रुमसेनं चतुःषष्ट्या निजघान महारथः
चक्ररक्षे हते शल्यः पाण्डवेन महात्मना
निजघान ततो राजंश् चेदीन् वै पञ्चविंशतिम्
सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः
माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः
एवं विचरतस् तस्य संग्रामे राजसत्तम
संप्रेषयच् छितान् पार्थः शरान् आशीविषोपमान्
ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः
प्रमुखे वर्तमानस्य भल्लेनापहरद् रथात्
पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना
निपतन्तम् अपश्याम गिरिशृङ्गम् इवाहतम्
ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम्
संक्रुद्धो मद्रराजो ऽभूच् छरवर्षं मुमोच ह
शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान्
अभ्यवर्षद् अमेयात्मा क्षत्रियं क्षत्रियर्षभः
सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ
एकैकं पञ्चभिर् विद्ध्वा युधिष्ठिरम् अपीडयत्
ततो बाणमयं जालं विततं पाण्डवोरसि
अपश्याम महाराज मेघजालम् इवोद्गतम्
तस्य शल्यो रणे क्रुद्धो बाणैः संनतपर्वभिः
दिशः प्रच्छादयाम् आस प्रदिशश् च महारथः
ततो युधिष्ठिरो राजा बाणजालेन पीडितः
बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा
संजय उवाच
पीडिते धर्मराजे तु मद्रराजेन मारिष
सात्यकिर् भीमसेनश् च माद्रीपुत्रौ च पाण्डवौ
परिवार्य रथैः शल्यं पीडयाम् आसुर् आहवे
तम् एकं बहुभिर् दृष्ट्वा पीड्यमानं महारथैः
साधुवादो महाञ् जज्ञे सिद्धाश् चासन् प्रहर्षिताः
आश्चर्यम् इत्य् अभाषन्त मुनयश् चापि संगताः
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे
एकेन विद्ध्वा बाणेन पुनर् विव्याध सप्तभिः

09012004a
09012004c
09012005a
09012005c
09012006a
09012006c
09012007a
09012007c
09012008a
09012008c
09012009a
09012009c
09012009e
09012010a
09012010c
09012011a
09012011c
09012012a
09012012c
09012013a
09012013c
09012014a
09012014c
09012015a
09012015c
09012016a
09012016c
09012017a
09012017c
09012018a
09012018c
09012019a
09012019c
09012020a
09012020c
09012020e
09012021a
09012021c
09012022a
09012022c
09012023a
09012023c
09012024a
09012024c
09012024e
09012025a
09012025c
09012026a
09012026c
09012027a
09012027c
09012028a
09012028c
09012029a
09012029c
09012030a
09012030c
09012031a
09012031c
09012032a

सात्यकिश् च शतेनैनं धर्मपुत्रपरीप्सया


मद्रेश्वरम् अवाकीर्य सिंहनादम् अथानदत्
नकुलः पञ्चभिश् चैनं सहदेवश् च सप्तभिः
विद्ध्वा तं तु ततस् तूर्णं पुनर् विव्याध सप्तभिः
स तु शूरो रणे यत्तः पीडितस् तैर् महारथैः
विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम्
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष
भीमसेनं त्रिसप्तत्या नकुलं सप्तभिस् तथा
ततः सविशिखं चापं सहदेवस्य धन्विनः
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः
सहदेवस् तु समरे मातुलं भूरिवर्चसम्
सज्यम् अन्यद् धनुः कृत्वा पञ्चभिः समताडयत्
शरैर् आशीविषाकारैर् ज्वलज् ज्वलनसंनिभैः
सारथिं चास्य समरे शरेणानतपर्वणा
विव्याध भृशसंक्रुद्धस् तं च भूयस् त्रिभिः शरैः
भीमसेनस् त्रिसप्तत्या सात्यकिर् नवभिः शरैः
धर्मराजस् तथा षष्ट्या गात्रे शल्यं समर्पयत्
ततः शल्यो महाराज निर्विद्धस् तैर् महारथैः
सुस्राव रुधिरं गात्रैर् गैरिकं पर्वतो यथा
तांश् च सर्वान् महेष्वासान् पञ्चभिः पञ्चभिः शरैः
विव्याध तरसा राजंस् तद् अद्भुतम् इवाभवत्
ततो ऽपरेण भल्लेन धर्मपुत्रस्य मारिष
धनुश् चिच्छेद समरे सज्यं स सुमहारथः
अथान्यद् धनुर् आदाय धर्मपुत्रो महारथः
साश्वसूतध्वजरथं शल्यं प्राच्छादयच् छरैः
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः
युधिष्ठिरम् अथाविध्यद् दशभिर् निशितैः शरैः
सात्यकिस् तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते
मद्राणाम् अधिपं शूरं शरौघैः समवारयत्
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद् धनुः
भीमसेनमुखांस् तांश् च त्रिभिस् त्रिभिर् अताडयत्
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः
तोमरं प्रेषयाम् आस स्वर्णदण्डं महाधनम्
भीमसेनो ऽथ नाराचं ज्वलन्तम् इव पन्नगम्
नकुलः समरे शक्तिं सहदेवो गदां शुभाम्
धर्मराजः शतघ्नीं तु जिघांसुः शल्यम् आहवे
तान् आपतत एवाशु पञ्चानां वै भुजच्युतान्
सात्यकिप्रहितं शल्यो भल्लैश् चिच्छेद तोमरम्
भीमेन प्रहितं चापि शरं कनकभूषणम्
द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान्
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम्
गदां च सहदेवेन शरौघैः समवारयत्
शराभ्यां च शतघ्नीं तां राज्ञश् चिच्छेद भारत
पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च
नामृष्यत् तं तु शैनेयः शत्रोर् विजयम् आहवे
अथान्यद् धनुर् आदाय सात्यकिः क्रोधमूर्छितः
द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः
ततः शल्यो महाराज सर्वांस् तान् दशभिः शरैः
विव्याध सुभृशं क्रुद्धस् तोत्त्रैर् इव महाद्विपान्
ते वार्यमाणाः समरे मद्रराज्ञा महारथाः
न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम्
निहतान् पाण्डवान् मेने पाञ्चालान् अथ सृञ्जयान्
ततो राजन् महाबाहुर् भीमसेनः प्रतापवान्
संत्यज्य मनसा प्राणान् मद्राधिपम् अयोधयत्
नकुलः सहदेवश् च सात्यकिश् च महारथः
परिवार्य तदा शल्यं समन्ताद् व्यकिरञ् शरैः
स चतुर्भिर् महेष्वासैः पाण्डवानां महारथैः
वृतस् तान् योधयाम् आस मद्रराजः प्रतापवान्
तस्य धर्मसुतो राजन् क्षुरप्रेण महाहवे

09012032c
09012033a
09012033c
09012034a
09012034c
09012035a
09012035c
09012036a
09012036c
09012037a
09012037c
09012038a
09012038c
09012039a
09012039c
09012040a
09012040c
09012041a
09012041c
09012042a
09012042c
09012042e
09012043a
09012043c
09012044a
09012044c
09012045a
09012045c
09013001
09013001a
09013001c
09013001e
09013002a
09013002c
09013003a
09013003c
09013004a
09013004c
09013005a
09013005c
09013006a
09013006c
09013007a
09013007c
09013008a
09013008c
09013009a
09013009c
09013010a
09013010c
09013011a
09013011c
09013012a
09013012c
09013013a
09013013c
09013014a
09013014c
09013015a
09013015c

चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव


तस्मिंस् तु निहते शूरे चक्ररक्षे महारथे
मद्रराजो ऽतिबलवान् सैनिकान् आस्तृणोच् छरैः
समाच्छन्नांस् ततस् तांस् तु राजन् वीक्ष्य स सैनिकान्
चिन्तयाम् आस समरे धर्मराजो युधिष्ठिरः
कथं नु न भवेत् सत्यं तन् माधववचो महत्
न हि क्रुद्धो रणे राजा क्षपयेत बलं मम
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज
मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः
नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम्
व्यधमत् समरे राजन् महाभ्राणीव मारुतः
ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम्
शरवृष्टिम् अपश्याम शलभानाम् इवाततिम्
ते शरा मद्रराजेन प्रेषिता रणमूर्धनि
संपतन्तः स्म दृश्यन्ते शलभानां व्रजा इव
मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः
निरन्तरम् इवाकाशं संबभूव जनाधिप
न पाण्डवानां नास्माकं तत्र कश् चिद् व्यदृश्यत
बाणान्धकारे महति कृते तत्र महाभये
मद्रराजेन बलिना लाघवाच् छरवृष्टिभिः
लोड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम्
विस्मयं परमं जग्मुर् देवगन्धर्वदानवाः
स तु तान् सर्वतो यत्ताञ् शरैः संपीड्य मारिष
धर्मराजम् अवच्छाद्य सिंहवद् व्यनदन् मुहुः
ते छन्नाः समरे तेन पाण्डवानां महारथाः
न शेकुस् तं तदा युद्धे प्रत्युद्यातुं महारथम्
धर्मराजपुरोगास् तु भीमसेनमुखा रथाः
न जहुः समरे शूरं शल्यम् आहवशोभिनम्
संजय उवाच
अर्जुनो द्रौणिना विद्धो युद्धे बहुभिर् आयसैः
तस्य चानुचरैः शूरैस् त्रिगर्तानां महारथैः
द्रौणिं विव्याध समरे त्रिभिर् एव शिलीमुखैः
तथेतरान् महेष्वासान् द्वाभ्यां द्वाभ्यां धनंजयः
भूयश् चैव महाबाहुः शरवर्षैर् अवाकिरत्
शरकण्टकितास् ते तु तावका भरतर्षभ
न जहुः समरे पार्थं वध्यमानाः शितैः शरैः
ते ऽर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः
अयोधयन्त समरे परिवार्य महारथाः
तैस् तु क्षिप्ताः शरा राजन् कार्तस्वरविभूषिताः
अर्जुनस्य रथोपस्थं पूरयाम् आसुर् अञ्जसा
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम्
शरैर् वीक्ष्य वितुन्नाङ्गौ प्रहृष्टौ युद्धदुर्मदौ
कूबरं रथचक्राणि ISA योक्त्राणि चाभिभो
युगं चैवानुकर्षं च शरभूतम् अभूत् तदा
नैतादृशं दृष्टपूर्वं राजन् नैव च नः श्रुतम्
यादृशं तत्र पार्थस्य तावकाः संप्रचक्रिरे
स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः
उल्काशतैः संप्रदीप्तं विमानम् इव भूतले
ततो ऽर्जुनो महाराज शरैः संनतपर्वभिः
अवाकिरत् तां पृतनां मेघो वृष्ट्या यथाचलम्
ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः
पार्थभूतम् अमन्यन्त प्रेक्षमाणास् तथाविधम्
ततो ऽद्भुतशरज्वालो धनुःशब्दानिलो महान्
सेनेन्धनं ददाहाशु तावकं पार्थपावकः
चक्राणां पततां चैव युगानां च धरातले
तूणीराणां पताकानां ध्वजानां च रथैः सह
ईषाणाम् अनुकर्षाणां त्रिवेणूनां च भारत
अक्षाणाम् अथ योक्त्राणां प्रतोदानां च सर्वशः
शिरसां पततां चैव कुण्डलोष्णीषधारिणाम्
भुजानां च महाराज स्कन्धानां च समन्ततः

09013016a
09013016c
09013017a
09013017c
09013017e
09013018a
09013018c
09013019a
09013019c
09013020a
09013020c
09013021a
09013021c
09013022a
09013022c
09013023a
09013023c
09013024a
09013024c
09013025a
09013025c
09013026a
09013026c
09013027a
09013027c
09013028a
09013028c
09013029a
09013029c
09013030a
09013030c
09013030e
09013031a
09013031c
09013032a
09013032c
09013033a
09013033c
09013033e
09013034a
09013034c
09013035a
09013035c
09013036a
09013036c
09013037a
09013037c
09013038a
09013038c
09013038e
09013039a
09013039c
09013040a
09013040c
09013041a
09013041c
09013042a
09013042c
09013043a
09013043c

छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः


समदृश्यन्त पार्थस्य रथमार्गेषु भारत
अगम्यरूपा पृथिवी मांसशोणितकर्दमा
बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा
भीरूणां त्रासजननी शूराणां हर्षवर्धनी
हत्वा तु समरे पार्थः सहस्रे द्वे परंतप
रथानां सवरूथानां विधूमो ऽग्निर् इव ज्वलन्
यथा हि भगवान् अग्निर् जगद् दग्ध्वा चराचरम्
विधूमो दृश्यते राजंस् तथा पार्थो महारथः
द्रौणिस् तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम्
रथेनातिपताकेन पाण्डवं प्रत्यवारयत्
ताव् उभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ
समीयतुस् तदा तूर्णं परस्परवधैषिणौ
तयोर् आसीन् महाराज बाणवर्षं सुदारुणम्
जीमूतानां यथा वृष्टिस् तपान्ते भरतर्षभ
अन्योन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः
ततक्षतुर् मृधे ऽन्योन्यं शृङ्गाभ्यां वृषभाव् इव
तयोर् युद्धं महाराज चिरं समम् इवाभवत्
अस्त्राणां संगमश् चैव घोरस् तत्राभवन् महान्
ततो ऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः
वासुदेवं च दशभिर् द्रौणिर् विव्याध भारत
ततः प्रहस्य बीभत्सुर् व्याक्षिपद् गाण्डिवं धनुः
मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे
व्यश्वसूतरथं चक्रे सव्यसाची महारथः
मृदुपूर्वं ततश् चैनं त्रिभिर् विव्याध सायकैः
हताश्वे तु रथे तिष्ठन् द्रोणपुत्रस् त्व् अयस्मयम्
मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम्
तम् आपतन्तं सहसा हेमपट्टविभूषितम्
चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः
स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः
आददे परिघं घोरं नगेन्द्रशिखरोपमम्
चिक्षेप चैव पार्थाय द्रौणिर् युद्धविशारदः
तम् अन्तकम् इव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः
arjunas tvarito jaghne paJcabhiH sAyakottamaiH
स च्छिन्नः पतितो भूमौ पार्थबाणैर् महाहवे
दारयन् पृथिवीन्द्राणां मनः शब्देन भारत
ततो ऽपरैस् त्रिभिर् बाणैर् द्रौणिं विव्याध पाण्डवः
सो ऽतिविद्धो बलवता पार्थेन सुमहाबलः
न संभ्रान्तस् तदा द्रौणिः पौरुषे स्वे व्यवस्थितः
सुधर्मा तु ततो राजन् भारद्वाजं महारथम्
अवाकिरच् छरव्रातैः सर्वक्षत्रस्य पश्यतः
ततस् तु सुरथो ऽप्य् आजौ पाञ्चालानां महारथः
रथेन मेघघोषेण द्रौणिम् एवाभ्यधावत
विकर्षन् वै धनुः श्रेष्ठं सर्वभारसहं दृढम्
ज्वलनाशीविषनिभैः शरैश् चैनम् अवाकिरत्
सुरथं तु ततः क्रुद्धम् आपतन्तं महारथम्
चुकोप समरे द्रौणिर् दण्डाहत इवोरगः
त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिलेलिहन्
उद्वीक्ष्य सुरथं रोषाद् धनुर्ज्याम् अवमृज्य च
मुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम्
स तस्य हृदयं भित्त्वा प्रविवेशातिवेगतः
शक्राशनिर् इवोत्सृष्टा विदार्य धरणीतलम्
ततस् तं पतितं भूमौ नाराचेन समाहतम्
वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम्
तस्मिंस् तु निहते वीरे द्रोणपुत्रः प्रतापवान्
आरुरोह रथं तूर्णं तम् एव रथिनां वरः
ततः सज्जो महाराज द्रौणिर् आहवदुर्मदः
अर्जुनं योधयाम् आस संशप्तकवृतो रणे
तत्र युद्धं महच् चासीद् अर्जुनस्य परैः सह
मध्यंदिनगते सूर्ये यमराष्ट्रविवर्धनम्

09013044a
09013044c
09013045a
09013045c
09014001
09014001a
09014001c
09014002a
09014002c
09014003a
09014003c
09014004a
09014004c
09014005a
09014005c
09014006a
09014006c
09014007a
09014007c
09014008a
09014008c
09014009a
09014009c
09014010a
09014010c
09014011a
09014011c
09014012a
09014012c
09014013a
09014013c
09014014a
09014014c
09014015a
09014015c
09014016a
09014016c
09014017a
09014017c
09014017e
09014018a
09014018c
09014019a
09014019c
09014019e
09014020a
09014020c
09014021a
09014021c
09014022a
09014022c
09014023a
09014023c
09014024a
09014024c
09014025a
09014025c
09014026a
09014026c
09014027a

तत्राश्चर्यम् अपश्याम दृष्ट्वा तेषां पराक्रमम्


यद् एको युगपद् वीरान् समयोधयद् अर्जुनः
विमर्दस् तु महान् आसीद् अर्जुनस्य परैः सह
शतक्रतोर् यथा पूर्वं महत्या दैत्यसेनया
संजय उवाच
दुर्योधनो महाराज धृष्टद्युम्नश् च पार्षतः
चक्रतुः सुमहद् युद्धं शरशक्तिसमाकुलम्
तयोर् आसन् महाराज शरधाराः सहस्रशः
अम्बुदानां यथा काले जलधाराः समन्ततः
राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिर् आयसैः
द्रोणहन्तारम् उग्रेषुः पुनर् विव्याध सप्तभिः
धृष्टद्युम्नस् तु समरे बलवान् दृढविक्रमः
सप्तत्या विशिखानां वै दुर्योधनम् अपीडयत्
पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ
महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम्
स तैः परिवृतः शूरैः सर्वतो ऽतिरथैर् भृशम्
व्यचरत् समरे राजन् दर्शयन् हस्तलाघवम्
शिखण्डी कृतवर्माणं गौतमं च महारथम्
प्रभद्रकैः समायुक्तो योधयाम् आस धन्विनौ
तत्रापि सुमहद् युद्धं घोररूपं विशां पते
प्राणान् संत्यजतां युद्धे प्राणद्यूताभिदेवने
शल्यस् तु शरवर्षाणि विमुञ्चन् सर्वतोदिशम्
पाण्डवान् पीडयाम् आस ससात्यकिवृकोदरान्
तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ
योधयाम् आस राजेन्द्र वीर्येण च बलेन च
शल्यसायकनुन्नानां पाण्डवानां महामृधे
त्रातारं नाध्यगच्छन्त के चित् तत्र महारथाः
ततस् तु नकुलः शूरो धर्मराजे प्रपीडिते
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः
संछाद्य समरे शल्यं नकुलः परवीरहा
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे
सर्वपारशवैर् बाणैः कर्मारपरिमार्जितैः
स्वर्णपुङ्खैः शिलाधौतैर् धनुर्यन्त्रप्रचोदितैः
शल्यस् तु पीडितस् तेन स्वस्रीयेण महात्मना
नकुलं पीडयाम् आस पत्रिभिर् नतपर्वभिः
ततो युधिष्ठिरो राजा भीमसेनो ऽथ सात्यकिः
सहदेवश् च माद्रेयो मद्रराजम् उपाद्रवन्
तान् आपतत एवाशु पूरयानान् रथस्वनैः
दिशश् च प्रदिशश् चैव कम्पयानांश् च मेदिनीम्
प्रतिजग्राह समरे सेनापतिर् अमित्रजित्
युधिष्ठिरं त्रिभिर् विद्ध्वा भीमसेनं च सप्तभिः
सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः
ततस् तु सशरं चापं नकुलस्य महात्मनः
मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष
तद् अशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः
अथान्यद् धनुर् आदाय माद्रीपुत्रो महारथः
मद्रराजरथं तूर्णं पूरयाम् आस पत्रिभिः
युधिष्ठिरस् तु मद्रेशं सहदेवश् च मारिष
दशभिर् दशभिर् बाणैर् उरस्य् एनम् अविध्यताम्
भीमसेनस् ततः षष्ट्या सात्यकिर् नवभिः शरैः
मद्रराजम् अभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः
मद्रराजस् ततः क्रुद्धः सात्यकिं नवभिः शरैः
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम्
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष
हयांश् च चतुरः संख्ये प्रेषयाम् आस मृत्यवे
विरथं सात्यकिं कृत्वा मद्रराजो महाबलः
विशिखानां शतेनैनम् आजघान समन्ततः
माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम्
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः
तत्राद्भुतम् अपश्याम मद्रराजस्य पौरुषम्

09014027c
09014028a
09014028c
09014028e
09014029a
09014029c
09014030a
09014030c
09014030e
09014031a
09014031c
09014032a
09014032c
09014033a
09014033c
09014034a
09014034c
09014035a
09014035c
09014036a
09014036c
09014037a
09014037c
09014038a
09014038c
09014039a
09014039c
09014040a
09014040c
09014041a
09014041c
09015001
09015001a
09015001c
09015002a
09015002c
09015003a
09015003c
09015004a
09015004c
09015005a
09015005c
09015006a
09015006c
09015007a
09015007c
09015008a
09015008c
09015009a
09015009c
09015010a
09015010c
09015011a
09015011c
09015012a
09015012c
09015013a
09015013c
09015014a
09015014c

यद् एनं सहिताः पार्था नाभ्यवर्तन्त संयुगे


अथान्यं रथम् आस्थाय सात्यकिः सत्यविक्रमः
पीडितान् पाण्डवान् दृष्ट्वा मद्रराजवशं गतान्
अभिदुद्राव वेगेन मद्राणाम् अधिपं बली
आपतन्तं रथं तस्य शल्यः समितिशोभनः
pratyudyayau rathenaiva matto mattam iva dvipam
स संनिपातस् तुमुलो बभूवाद्भुतदर्शनः
सात्यकेश् चैव शूरस्य मद्राणाम् अधिपस्य च
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः
सात्यकिः प्रेक्ष्य समरे मद्रराजं व्यवस्थितम्
विव्याध दशभिर् बाणैस् तिष्ठ तिष्ठेति चाब्रवीत्
मद्रराजस् तु सुभृशं विद्धस् तेन महात्मना
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः
ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम्
अभ्यद्रवन् रथैस् तूर्णं मातुलं वधकाम्यया
तत आसीत् परामर्दस् तुमुलः शोणितोदकः
शूराणां युध्यमानानां सिंहानाम् इव नर्दताम्
तेषाम् आसीन् महाराज व्यतिक्षेपः परस्परम्
सिंहानाम् आमिषेप्सूनां कूजताम् इव संयुगे
तेषां बाणसहस्रौघैर् आकीर्णा वसुधाभवत्
अन्तरिक्षं च सहसा बाणभूतम् अभूत् तदा
शरान्धकारं बहुधा कृतं तत्र समन्ततः
अभ्रच्छायेव संजज्ञे शरैर् मुक्तैर् महात्मभिः
तत्र राजञ् शरैर् मुक्तैर् निर्मुक्तैर् इव पन्नगैः
स्वर्णपुङ्खैः प्रकाशद्भिर् व्यरोचन्त दिशस् तथा
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः
यद् एकः समरे शूरो योधयाम् आस वै बहून्
मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः
संपतद्भिः शरैर् घोरैर् अवाकीर्यत मेदिनी
तत्र शल्यरथं राजन् विचरन्तं महाहवे
अपश्याम यथा पूर्वं शक्रस्यासुरसंक्षये
संजय उवाच
ततः सैन्यास् तव विभो मद्रराजपुरस्कृताः
पुनर् अभ्यद्रवन् पार्थान् वेगेन महता रणे
पीडितास् तावकाः सर्वे प्रधावन्तो रणोत्कटाः
क्षणेनैव च पार्थांस् ते बहुत्वात् समलोडयन्
ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे
निवार्यमाणा भीमेन पश्यतोः कृष्णपार्थयोः
ततो धनंजयः क्रुद्धः कृपं सह पदानुगैः
अवाकिरच् छरौघेण कृतवर्माणम् एव च
शकुनिं सहदेवस् तु सहसैन्यम् अवारयत्
नकुलः पार्श्वतः स्थित्वा मद्रराजम् अवैक्षत
द्रौपदेया नरेन्द्रांश् च भूयिष्ठं समवारयन्
द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत्
भीमसेनस् तु राजानं गदापाणिर् अवारयत्
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः
ततः समभवद् युद्धं संसक्तं तत्र तत्र ह
तावकानां परेषां च संग्रामेष्व् अनिवर्तिनाम्
तत्र पश्यामहे कर्म शल्यस्यातिमहद् रणे
यद् एकः सर्वसैन्यानि पाण्डवानाम् अयुध्यत
व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः
रणे चन्द्रमसो ऽभ्याशे शनैश्चर इव ग्रहः
पीडयित्वा तु राजानं शरैर् आशीविषोपमैः
अभ्यधावत् पुनर् भीमं शरवर्षैर् अवाकिरत्
तस्य तल् लाघवं दृष्ट्वा तथैव च कृतास्त्रताम्
अपूजयन्न् अनीकानि परेषां तावकानि च
पीड्यमानास् तु शल्येन पाण्डवा भृशविक्षताः
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे
वध्यमानेष्व् अनीकेषु मद्रराजेन पाण्डवः
अमर्षवशम् आपन्नो धर्मराजो युधिष्ठिरः

09015014e
09015015a
09015015c
09015016a
09015016c
09015017a
09015017c
09015018a
09015018c
09015019a
09015019c
09015020a
09015020c
09015021a
09015021c
09015022a
09015022c
09015023a
09015023c
09015024a
09015024c
09015025a
09015025c
09015026a
09015026c
09015027a
09015027c
09015028a
09015028c
09015029a
09015029c
09015030a
09015030c
09015031a
09015031c
09015032a
09015032c
09015033a
09015033c
09015034a
09015034c
09015035a
09015035c
09015036a
09015036c
09015036e
09015037a
09015037c
09015038a
09015038c
09015039a
09015039c
09015040a
09015040c
09015041a
09015041c
09015042a
09015042c
09015043a
09015043c

ततः पौरुषम् आस्थाय मद्रराजम् अपीडयत्


जयो वास्तु वधो वेति कृतबुद्धिर् महारथः
समाहूयाब्रवीत् सर्वान् bhrAtqn कृष्णं च माधवम्
भीष्मो द्रोणश् च कर्णश् च ये चान्ये पृथिवीक्षितः
कौरवार्थे पराक्रान्ताः संग्रामे निधनं गताः
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः
भागो ऽवशिष्ट एको ऽयं मम शल्यो महारथः
सो ऽहम् अद्य युधा जेतुम् आशंसे मद्रकेश्वरम्
तत्र यन् मानसं मह्यं तत् सर्वं निगदामि वः
चक्ररक्षाव् इमौ शूरौ मम माद्रवतीसुतौ
अजेयौ वासवेनापि समरे वीरसंमतौ
साध्व् इमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ
मदर्थं प्रतियुध्येतां मानार्हौ सत्यसंगरौ
मां वा शल्यो रणे हन्ता तं वाहं भद्रम् अस्तु वः
इति सत्याम् इमां वाणीं लोकवीरा निबोधत
योत्स्ये ऽहं मातुलेनाद्य क्षत्रधर्मेण पार्थिवाः
स्वयं समभिसंधाय विजयायेतराय वा
तस्य मे ऽभ्यधिकं शस्त्रं सर्वोपकरणानि च
संयुञ्जन्तु रणे क्षिप्रं शास्त्रवद् रथयोजकाः
शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस् तथोत्तरम्
पृष्ठगोपो भवत्व् अद्य मम पार्थो धनंजयः
पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः
एवम् अभ्यधिकः शल्याद् भविष्यामि महामृधे
एवम् उक्तास् तथा चक्रुः सर्वे राज्ञः प्रियैषिणः
ततः प्रहर्षः सैन्यानां पुनर् आसीत् तदा नृप
पाञ्चालानां सोमकानां मत्स्यानां च विशेषतः
प्रतिज्ञां तां च संग्रामे धर्मराजस्य पूरयन्
ततः शङ्खांश् च भेरीश् च शतशश् चैव पुष्करान्
अवादयन्त पाञ्चालाः सिंहनादांश् च नेदिरे
ते ऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनः
महता हर्षजेनाथ नादेन कुरुपुंगवाः
ह्रादेन गजघण्टानां शङ्खानां निनदेन च
तूर्यशब्देन महता नादयन्तश् च मेदिनीम्
तान् प्रत्यगृह्णात् पुत्रस् ते मद्रराजश् च वीर्यवान्
महामेघान् इव बहूञ् शैलाव् अस्तोदयाव् उभौ
शल्यस् तु समरश्लाघी धर्मराजम् अरिंदमम्
ववर्ष शरवर्षेण वर्षेण मघवान् इव
तथैव कुरुराजो ऽपि प्रगृह्य रुचिरं धनुः
द्रोणोपदेशान् विविधान् दर्शयानो महामनाः
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च
न चास्य विवरं कश् चिद् ददर्श चरतो रणे
ताव् उभौ विविधैर् बाणैस् ततक्षाते परस्परम्
शार्दूलाव् आमिषप्रेप्सू पराक्रान्ताव् इवाहवे
भीमस् तु तव पुत्रेण रणशौण्डेन संगतः
पाञ्चाल्यः सात्यकिश् चैव माद्रीपुत्रौ च पाण्डवौ
शकुनिप्रमुखान् वीरान् प्रत्यगृह्णन् समन्ततः
तदासीत् तुमुलं युद्धं पुनर् एव जयैषिणाम्
तावकानां परेषां च राजन् दुर्मन्त्रिते तव
दुर्योधनस् तु भीमस्य शरेणानतपर्वणा
चिच्छेदादिश्य संग्रामे ध्वजं हेमविभूषितम्
सकिङ्किणीकजालेन महता चारुदर्शनः
पपात रुचिरः सिंहो भीमसेनस्य नानदन्
पुनश् चास्य धनुश् चित्रं गजराजकरोपमम्
क्षुरेण शितधारेण प्रचकर्त नराधिपः
स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव
bibhedorasi vikramya sa rathopastha Avizat
तस्मिन् मोहम् अनुप्राप्ते पुनर् एव वृकोदरः
यन्तुर् एव शिरः कायात् क्षुरप्रेणाहरत् तदा
हतसूता हयास् तस्य रथम् आदाय भारत
व्यद्रवन्त दिशो राजन् हाहाकारस् तदाभवत्

09015044a
09015044c
09015045a
09015045c
09015046a
09015046c
09015047a
09015047c
09015048a
09015048c
09015049a
09015049c
09015050a
09015050c
09015051a
09015051c
09015052a
09015052c
09015053a
09015053c
09015054a
09015054c
09015055a
09015055c
09015056a
09015056c
09015057a
09015057c
09015058a
09015058c
09015059a
09015059c
09015060a
09015061a
09015061c
09015062a
09015062c
09015063a
09015063c
09015064a
09015064c
09015064e
09015065a
09015065c
09015066a
09015066c
09015067a
09015067c
09016001
09016001a
09016001c
09016002a
09016002c
09016003a
09016003c
09016004a
09016004c
09016004e
09016005a
09016005c

तम् अभ्यधावत् त्राणार्थं द्रोणपुत्रो महारथः


कृपश् च कृतवर्मा च पुत्रं ते ऽभिपरीप्सवः
तस्मिन् विलुलिते सैन्ये त्रस्तास् तस्य पदानुगाः
गाण्डीवधन्वा विस्फार्य धनुस् तान् अहनच् छरैः
युधिष्ठिरस् तु मद्रेशम् अभ्यधावद् अमर्षितः
स्वयं संचोदयन्न् अश्वान् दन्तवर्णान् मनोजवान्
तत्राद्भुतम् अपश्याम कुन्तीपुत्रे युधिष्ठिरे
पुरा भूत्वा मृदुर् दान्तो यत् तदा दारुणो ऽभवत्
विवृताक्षश् च कौन्तेयो वेपमानश् च मन्युना
चिच्छेद योधान् निशितैः शरैः शतसहस्रशः
यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः
शरैर् अपातयद् राजन् गिरीन् वज्रैर् इवोत्तमैः
साश्वसूतध्वजरथान् रथिनः पातयन् बहून्
आक्रीडद् एको बलवान् पवनस् तोयदान् इव
साश्वारोहांश् च तुरगान् पत्तींश् चैव सहस्रशः
व्यपोथयत संग्रामे क्रुद्धो रुद्रः पशून् इव
शून्यम् आयोधनं कृत्वा शरवर्षैः समन्ततः
अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत्
तस्य तच् चरितं दृष्ट्वा संग्रामे भीमकर्मणः
वित्रेसुस् तावकाः सर्वे शल्यस् त्व् एनं समभ्ययात्
ततस् तौ तु सुसंरब्धौ प्रध्माप्य सलिलोद्भवौ
समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः
शल्यस् तु शरवर्षेण युधिष्ठिरम् अवाकिरत्
मद्रराजं च कौन्तेयः शरवर्षैर् अवाकिरत्
व्यदृश्येतां तदा राजन् कङ्कपत्रिभिर् आहवे
उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ
पुष्पिताव् इव रेजाते वने शल्मलिकिंशुकौ
दीप्यमानौ महात्मानौ प्राणयोर् युद्धदुर्मदौ
दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस् तयोर् जयम्
हत्वा मद्राधिपं पार्थो भोक्ष्यते ऽद्य वसुंधराम्
शल्यो वा पाण्डवं हत्वा दद्याद् दुर्योधनाय गाम्
इतीव निश्चयो नाभूद् योधानां तत्र भारत
प्रदक्षिणम् अभूत् सर्वं धर्मराजस्य युध्यतः
ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे
धनुश् चास्य शिताग्रेण बाणेन निरकृन्तत
सो ऽन्यत् कार्मुकम् आदाय शल्यं शरशतैस् त्रिभिः
अविध्यत् कार्मुकं चास्य क्षुरेण निरकृन्तत
अथास्य निजघानाश्वांश् चतुरो नतपर्वभिः
द्वाभ्याम् अथ शिताग्राभ्याम् उभौ च पार्ष्णिसारथी
ततो ऽस्य दीप्यमानेन पीतेन निशितेन च
प्रमुखे वर्तमानस्य भल्लेनापाहरद् ध्वजम्
ततः प्रभग्नं तत् सैन्यं दौर्योधनम् अरिंदम
ततो मद्राधिपं द्रौणिर् अभ्यधावत् तथाकृतम्
आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे
मुहूर्तम् इव तौ गत्वा नर्दमाने युधिष्ठिरे
स्थित्वा ततो मद्रपतिर् अन्यं स्यन्दनम् आस्थितः
विधिवत् कल्पितं शुभ्रं महाम्बुदनिनादिनम्
सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम्
संजय उवाच
अथान्यद् धनुर् आदाय बलवद् वेगवत्तरम्
युधिष्ठिरं मद्रपतिर् विद्ध्वा सिंह इवानदत्
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान्
अभ्यवर्षद् अमेयात्मा क्षत्रियान् क्षत्रियर्षभः
सात्यकिं दशभिर् विद्ध्वा भीमसेनं त्रिभिः शरैः
सहदेवं त्रिभिर् विद्ध्वा युधिष्ठिरम् अपीडयत्
तांस् तान् अन्यान् महेष्वासान् साश्वान् सरथकुञ्जरान्
कुञ्जरान् कुञ्जरारोहान् अश्वान् अश्वप्रयायिनः
रथांश् च रथिभिः सार्धं जघान रथिनां वरः
बाहूंश् चिच्छेद च तथा सायुधान् केतनानि च
चकार च महीं योधैस् तीर्णां वेदीं कुशैर् इव

09016006a
09016006c
09016007a
09016007c
09016008a
09016008c
09016009a
09016009c
09016010a
09016010c
09016011a
09016011c
09016012a
09016012c
09016013a
09016013c
09016014a
09016014c
09016015a
09016015c
09016016a
09016016c
09016017a
09016017c
09016018a
09016018c
09016019a
09016019c
इः
09016020a
09016020c
09016021a
09016021c
09016022a
09016022c
09016023a
09016023c
09016024a
09016024c
09016025a
09016025c
09016026a
09016026c
09016027a
09016027c
09016028a
09016028c
09016029a
09016029c
09016030a
09016030c
09016031a
09016031c
e
09016032a
09016032c
09016033a
09016033c
09016034a
09016034c

तथा तम् अरिसैन्यानि घ्नन्तं मृत्युम् इवान्तकम्


परिवव्रुर् भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः
तं भीमसेनश् च शिनेश् च नप्ता; माद्र्याश् च पुत्रौ पुरुषप्रवीरौ
समागतं भीमबलेन राज्ञा; पर्यापुर् अन्योन्यम् अथाह्वयन्तः
ततस् तु शूराः समरे नरेन्द्रं; मद्रेश्वरं प्राप्य युधां वरिष्ठम्
आवार्य चैनं समरे नृवीरा; जघ्नुः शरैः पत्रिभिर् उग्रवेगैः
संरक्षितो भीमसेनेन राजा; माद्रीसुताभ्याम् अथ माधवेन
मद्राधिपं पत्रिभिर् उग्रवेगैः; स्तनान्तरे धर्मसुतो निजघ्ने
ततो रणे तावकानां रथौघाः; समीक्ष्य मद्राधिपतिं शरार्तम्
पर्यावव्रुः प्रवराः सर्वशश् च; दुर्योधनस्यानुमते समन्तात्
ततो द्रुतं मद्रजनाधिपो रणे; युधिष्ठिरं सप्तभिर् अभ्यविध्यत्
तं चापि पार्थो नवभिः पृषत्कैर्; विव्याध राजंस् तुमुले महात्मा
आकर्णपूर्णायतसंप्रयुक्तैः; शरैस् तदा संयति तैलधौतैः
अन्योन्यम् आच्छादयतां महारथौ; मद्राधिपश् चापि युधिष्ठिरश् च
ततस् तु तूर्णं समरे महारथौ; परस्परस्यान्तरम् ईक्षमाणौ
शरैर् भृशं विव्यधतुर् नृपोत्तमौ; महाबलौ शत्रुभिर् अप्रधृष्यौ
तयोर् धनुर्ज्यातलनिस्वनो महान्; महेन्द्रवज्राशनितुल्यनिस्वनः
परस्परं बाणगणैर् महात्मनोः; प्रवर्षतोर् मद्रपपाण्डुवीरयोः
तौ चेरतुर् व्याघ्रशिशुप्रकाशौ; महावनेष्व् आमिषगृद्धिनाव् इव
विषाणिनौ नागवराव् इवोभौ; ततक्षतुः संयुगजातदर्पौ
ततस् तु मद्राधिपतिर् महात्मा; युधिष्ठिरं भीमबलं प्रसह्य
विव्याध वीरं हृदये ऽतिवेगं; शरेण सूर्याग्निसमप्रभेण
ततो ऽतिविद्धो ऽथ युधिष्ठिरो ऽपि; सुसंप्रयुक्तेन शरेण राजन्
जघान मद्राधिपतिं महात्मा; मुदं च लेभे ऋषभः कुरूणाम्
ततो मुहूर्ताद् इव पार्थिवेन्द्रो; लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः
शतेन पार्थं त्वरितो जघान; सहस्रनेत्रप्रतिमप्रभावः
त्वरंस् ततो धर्मसुतो महात्मा; शल्यस्य क्रुद्धो नवभिः पृषत्कैः
भित्त्वा ह्य् उरस् तपनीयं च वर्म; जघान षड्भिस् त्व् अपरैः पृषत्क
ततस् तु मद्राधिपतिः प्रहृष्टो; धनुर् विकृष्य व्यसृजत् पृषत्कान्
द्वाभ्यां क्षुराभ्यां च तथैव राज्ञश्; चिच्छेद चापं कुरुपुंगवस्य
नवं ततो ऽन्यत् समरे प्रगृह्य; राजा धनुर् घोरतरं महात्मा
शल्यं तु विद्ध्वा निशितैः समन्ताद्; यथा महेन्द्रो नमुचिं शिताग्रैः
ततस् तु शल्यो नवभिः पृषत्कैर्; भीमस्य राज्ञश् च युधिष्ठिरस्य
निकृत्य रौक्मे पटुवर्मणी तयोर्; विदारयाम् आस भुजौ महात्मा
ततो ऽपरेण ज्वलितार्कतेजसा; क्षुरेण राज्ञो धनुर् उन्ममाथ
कृपश् च तस्यैव जघान सूतं; षड्भिः शरैः सो ऽभिमुखं पपात
मद्राधिपश् चापि युधिष्ठिरस्य; शरैश् चतुर्भिर् निजघान वाहान्
वाहांश् च हत्वा व्यकरोन् महात्मा; योधक्षयं धर्मसुतस्य राज्ञः
तथा कृते राजनि भीमसेनो; मद्राधिपस्याशु ततो महात्मा
छित्त्वा धनुर् वेगवता शरेण; द्वाभ्याम् अविध्यत् सुभृशं नरेन्द्रम्
अथापरेणास्य जहार यन्तुः; कायाच् छिरः संनहनीयमध्यात्
जघान चाश्वांश् चतुरः स शीघ्रं; तथा भृशं कुपितो भीमसेनः
तम् अग्रणीः सर्वधनुर्धराणाम्; एकं चरन्तं समरे ऽतिवेगम्
भीमः शतेन व्यकिरच् छराणां; माद्रीपुत्रः सहदेवस् तथैव
तैः सायकैर् मोहितं वीक्ष्य शल्यं; भीमः शरैर् अस्य चकर्त वर्म
स भीमसेनेन निकृत्तवर्मा; मद्राधिपश् चर्म सहस्रतारम्
प्रगृह्य खड्गं च रथान् महात्मा; प्रस्कन्द्य कुन्तीसुतम् अभ्यधावत्
छित्त्वा रथेषां नकुलस्य सो ऽथ; युधिष्ठिरं भीमबलो ऽभ्यधावत्
तं चापि राजानम् अथोत्पतन्तं; क्रुद्धं यथैवान्तकम् आपतन्तम्
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी; शिनेश् च नप्ता सहसा परीयुः
अथास्य चर्माप्रतिमं न्यकृन्तद्; भीमो महात्मा दशभिः पृषत्कः
खड्गं च भल्लैर् निचकर्त मुष्टौ; नदन् प्रहृष्टस् तव सैन्यमध्य्
तत् कर्म भीमस्य समीक्ष्य हृष्टास्; ते पाण्डवानां प्रवरा रथौघाः
नादं च चक्रुर् भृशम् उत्स्मयन्तः; शङ्खांश् च दध्मुः शशिसंनिकाशान्
तेनाथ शब्देन विभीषणेन; तवाभितप्तं बलम् अप्रहृष्टम्
स्वेदाभिभूतं रुधिरोक्षिताङ्गं; विसंज्ञकल्पं च तथा विषण्णम्
स मद्रराजः सहसावकीर्णो; भीमाग्रगैः पाण्डवयोधमुख्यैः
युधिष्ठिरस्याभिमुखं जवेन; सिंहो यथा मृगहेतोः प्रयातः

09016035a
09016035c
09016036a
09016036c
09016037a
09016037c
09016038a
09016038c
09016039a
09016039c
09016040a
09016040c
09016041a
09016041c
09016042a
09016042c
09016043a
09016043c
09016044a
09016044c
09016045a
09016045c
09016046a
09016046c
09016047a
09016047c
09016048a
09016048c
09016049a
09016049c
09016050a
09016050c
09016051a
09016051c
09016052a
09016052c
09016053a
09016053c
09016054a
09016054c
09016054e
09016055a
09016055c
09016056a
09016056c
09016057a
09016057c
09016057e
09016058a
09016058c
09016058e
09016059a
09016059c
09016060a
09016060c
09016061a
09016061c
09016062a
09016062c
09016063a

स धर्मराजो निहताश्वसूतं; क्रोधेन दीप्तज्वलनप्रकाशम्


दृष्ट्वा तु मद्राधिपतिं स तूर्णं; समभ्यधावत् तम् अरिं बलेन
गोविन्दवाक्यं त्वरितं विचिन्त्य; दध्रे मतिं शल्यविनाशनाय
स धर्मराजो निहताश्वसूते; रथे तिष्ठञ् शक्तिम् एवाभिकाङ्क्षन्
तच् चापि शल्यस्य निशम्य कर्म; महात्मनो भागम् अथावशिष्टम्
स्मृत्वा मनः शल्यवधे यतात्मा; यथोक्तम् इन्द्रावरजस्य चक्रे
स धर्मराजो मणिहेमदण्डां; जग्राह शक्तिं कनकप्रकाशाम्
नेत्रे च दीप्ते सहसा विवृत्य; मद्राधिपं क्रुद्धमना निरैक्षत्
निरीक्षितो वै नरदेव राज्ञा; पूतात्मना निर्हृतकल्मषेण
अभून् न यद् भस्मसान् मद्रराजस्; तद् अद्भुतं मे प्रतिभाति राजन्
ततस् तु शक्तिं रुचिरोग्रदण्डां; मणिप्रवालोज्ज्वलितां प्रदीप्ताम्
चिक्षेप वेगात् सुभृशं महात्मा; मद्राधिपाय प्रवरः कुरूणाम्
दीप्ताम् अथैनां महता बलेन; सविस्फुलिङ्गां सहसा पतन्तीम्
प्रैक्षन्त सर्वे कुरवः समेता; यथा युगान्ते महतीम् इवोल्काम्
तां कालरात्रीम् इव पाशहस्तां; यमस्य धात्रीम् इव चोग्ररूपाम्
सब्रह्मदण्डप्रतिमाम् अमोघां; ससर्ज यत्तो युधि धर्मराजः
गन्धस्रगग्र्यासनपानभोजनैर्; अभ्यर्चितां पाण्डुसुतैः प्रयत्नात्
संवर्तकाग्निप्रतिमां ज्वलन्तीं; कृत्याम् अथर्वाङ्गिरसीम् इवोग्राम्
ईशानहेतोः प्रतिनिर्मितां तां; त्वष्ट्रा रिपूणाम् असुदेहभक्षाम्
भूम्यन्तरिक्षादिजलाशयानि; प्रसह्य भूतानि निहन्तुम् ईशाम्
घण्टापताकामणिवज्रभाजं; वैडूर्यचित्रां तपनीयदण्डाम्
त्वष्ट्रा प्रयत्नान् नियमेन क्ळ्प्तां; ब्रह्मद्विषाम् अन्तकरीम् अमोघाम्
बलप्रयत्नाद् अधिरूढवेगां; मन्त्रैश् च घोरैर् अभिमन्त्रयित्वा
ससर्ज मार्गेण च तां परेण; वधाय मद्राधिपतेस् तदानीम्
हतो ऽस्य् असाव् इत्य् अभिगर्जमानो; रुद्रो ऽन्तकायान्तकरं यथेषुम्
प्रसार्य बाहुं सुदृढं सुपाणिं; क्रोधेन नृत्यन्न् इव धर्मराजः
तां सर्वशक्त्या प्रहितां स शक्तिं; युधिष्ठिरेणाप्रतिवार्यवीर्याम्
प्रतिग्रहायाभिननर्द शल्यः; सम्यग् घुताम् अग्निर् इवाज्यधाराम्
सा तस्य मर्माणि विदार्य शुभ्रम्; उरो विशालं च तथैव वर्म
विवेश गां तोयम् इवाप्रसक्ता; यशो विशालं नृपतेर् दहन्ती
नासाक्षिकर्णास्यविनिःसृतेन; प्रस्यन्दता च व्रणसंभवेन
संसिक्तगात्रो रुधिरेण सो ऽभूत्; क्रौञ्चो यथा स्कन्दहतो महाद्रिः
प्रसार्य बाहू स रथाद् गतो गां; संछिन्नवर्मा कुरुनन्दनेन
महेन्द्रवाहप्रतिमो महात्मा; वज्राहतं शृङ्गम् इवाचलस्य
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट्
ततो निपतितो भूमाव् इन्द्रध्वज इवोच्छ्रितः
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुंगवः
प्रियया कान्तया कान्तः पतमान इवोरसि
चिरं भुक्त्वा वसुमतीं प्रियां कान्ताम् इव प्रभुः
सर्वैर् अङ्गैः समाश्लिष्य प्रसुप्त इव सो ऽभवत्
धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना
सम्यग् घुत इव स्विष्टः प्रशान्तो ऽग्निर् इवाध्वरे
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम्
संशान्तम् अपि मद्रेशं लक्ष्मीर् नैव व्यमुञ्चत
ततो युधिष्ठिरश् चापम् आदायेन्द्रधनुष्प्रभम्
व्यधमद् द्विषतः संख्ये खगराड् इव पन्नगान्
देहासून् निशितैर् भल्लै रिपूणां नाशयन् क्षणात्
ततः पार्थस्य बाणौघैर् आवृताः सैनिकास् तव
निमीलिताक्षाः क्षिण्वन्तो भृशम् अन्योन्यम् अर्दिताः
संन्यस्तकवचा देहैर् विपत्रायुधजीविताः
ततः शल्ये निपतिते मद्रराजानुजो युवा
भ्रातुः सर्वैर् गुणैस् तुल्यो रथी पाण्डवम् अभ्ययात्
विव्याध च नरश्रेष्ठो नाराचैर् बहुभिस् त्वरन्
हतस्यापचितिं भ्रातुश् चिकीर्षुर् युद्धदुर्मदः
तं विव्याधाशुगैः षड्भिर् धर्मराजस् त्वरन्न् इव
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजम् एव च
ततो ऽस्य दीप्यमानेन सुदृढेन शितेन च
प्रमुखे वर्तमानस्य भल्लेनापाहरच् छिरः
सकुण्डलं तद् ददृशे पतमानं शिरो रथात्

09016063c
09016064a
09016064c
09016065a
09016065c
09016066a
09016066c
09016067a
09016067c
09016068a
09016068c
09016069a
09016069c
09016070a
09016070c
09016071a
09016071c
09016072a
09016072c
09016073a
09016073c
09016074a
09016074c
09016075a
09016075c
09016076a
09016076c
09016077a
09016077c
09016078a
09016078c
09016079a
09016079c
09016080a
09016080c
09016081a
09016081c
09016082a
09016082c
09016082e
09016083a
09016083c
09016084a
09016084c
09016085a
09016085c
09016086a
09016086c
09016087a
09016087c
09017001
09017001a
09017001c
09017002a
09017002c
09017002e
09017003a
09017003c
09017004a
09017004c

पुण्यक्षयम् इव प्राप्य पतन्तं स्वर्गवासिनम्


तस्यापकृष्टशीर्षं तच् छरीरं पतितं रथात्
रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यम् अभज्यत
विचित्रकवचे तस्मिन् हते मद्रनृपानुजे
हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः
शल्यानुजं हतं दृष्ट्वा तावकास् त्यक्तजीविताः
वित्रेसुः पाण्डवभयाद् रजोध्वस्तास् तथा भृशम्
तांस् तथा भज्यतस् त्रस्तान् कौरवान् भरतर्षभ
ziner नप्ता किरन् बाणैर् अभ्यवर्तत सात्यकिः
तम् आयान्तं महेष्वासम् अप्रसह्यं दुरासदम्
हार्दिक्यस् त्वरितो राजन् प्रत्यगृह्णाद् अभीतवत्
तौ समेतौ महात्मानौ वार्ष्णेयाव् अपराजितौ
हार्दिक्यः सात्यकिश् चैव सिंहाव् इव मदोत्कटौ
इषुभिर् विमलाभासैश् छादयन्तौ परस्परम्
अर्चिर्भिर् इव सूर्यस्य दिवाकरसमप्रभौ
चापमार्गबलोद्धूतान् मार्गणान् वृष्णिसिंहयोः
आकाशे समपश्याम पतंगान् इव शीघ्रगान्
सात्यकिं दशभिर् विद्ध्वा हयांश् चास्य त्रिभिः शरैः
चापम् एकेन चिच्छेद हार्दिक्यो नतपर्वणा
तन् निकृत्तं धनुः श्रेष्ठम् अपास्य शिनिपुंगवः
anyad Adatta vegena vegavattaram Ayudham
तद् आदाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम्
हार्दिक्यं दशभिर् बाणैः प्रत्यविध्यत् स्तनान्तरे
ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः
अश्वांस् तस्यावधीत् तूर्णम् उभौ च पार्ष्णिसारथी
मद्रराजे हते राजन् विरथे कृतवर्मणि
दुर्योधनबलं सर्वं पुनर् आसीत् पराङ्मुखम्
तत् परे नावबुध्यन्त सैन्येन रजसा वृते
बलं तु हतभूयिष्ठं तत् तदासीत् पराङ्मुखम्
ततो मुहूर्तात् ते ऽपश्यन् रजो भौमं समुत्थितम्
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलम् अन्तिकात्
जवेनापततः पार्थान् एकः सर्वान् अवारयत्
पाण्डवान् सरथान् दृष्ट्वा धृष्टद्युम्नं च पार्षतम्
आनर्तं च दुराधर्षं शितैर् बाणैर् अवाकिरत्
तं परे नाभ्यवर्तन्त मर्त्या मृत्युम् इवागतम्
अथान्यं रथम् आस्थाय हार्दिक्यो ऽपि न्यवर्तत
ततो युधिष्ठिरो राजा त्वरमाणो महारथः
चतुर्भिर् निजघानाश्वान् पत्रिभिः कृतवर्मणः
विव्याध गौतमं चापि षड्भिर् भल्लैः सुतेजनैः
अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम्
समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात्
ततः शारद्वतो ऽष्टाभिः प्रत्यविध्यद् युधिष्ठिरम्
विव्याध चाश्वान् निशितैस् तस्याष्टाभिः शिलीमुखैः
एवम् एतन् महाराज युद्धशेषम् अवर्तत
तव दुर्मन्त्रिते राजन् सहपुत्रस्य भारत
तस्मिन् महेष्वासवरे विशस्ते; संग्राममध्ये कुरुपुंगवेन
पार्थाः समेताः परमप्रहृष्टाः; शङ्खान् प्रदध्मुर् हतम् ईक्ष्य शल्यम्
युधिष्ठिरं च प्रशशंसुर् आजौ; पुरा सुरा वृत्रवधे यथेन्द्रम्
चक्रुश् च नानाविधवाद्यशब्दान्; निनादयन्तो वसुधां समन्तात्
संजय उवाच
शल्ये तु निहते राजन् मद्रराजपदानुगाः
रथाः सप्तशता वीरा निर्ययुर् महतो बलात्
दुर्योधनस् तु द्विरदम् आरुह्याचलसंनिभम्
छत्रेण ध्रियमाणेन वीज्यमानश् च चामरैः
न गन्तव्यं न गन्तव्यम् इति मद्रान् अवारयत्
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः
युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन् बलम्
ते तु शूरा महाराज कृतचित्ताः स्म योधने
धनुःशब्दं महत् कृत्वा सहायुध्यन्त पाण्डवैः

09017005a
09017005c
09017006a
09017006c
09017007a
09017007c
09017008a
09017008c
09017009a
09017009c
09017010a
09017010c
09017011a
09017011c
09017012a
09017012c
09017013a
09017013c
09017014a
09017014c
09017015a
09017015c
09017016a
09017016c
09017017a
09017017c
09017018a
09017018c
09017019a
09017019c
09017020a
09017020c
09017021
09017021a
09017021c
09017022
09017022a
09017022c
09017023a
09017023c
09017024a
09017024c
09017025
09017025a
09017025c
09017026a
09017026c
09017027a
09017027c
09017028a
09017028c
09017029a
09017029c
09017030a
09017030c
09017031a
09017031c
09017032a
09017032c
09017033a

श्रुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम्


मद्रराजप्रिये युक्तैर् मद्रकाणां महारथैः
आजगाम ततः पार्थो गाण्डीवं विक्षिपन् धनुः
पूरयन् रथघोषेण दिशः सर्वा महारथः
ततो ऽर्जुनश् च भीमश् च माद्रीपुत्रौ च पाण्डवौ
सात्यकिश् च नरव्याघ्रो द्रौपदेयाश् च सर्वशः
धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः
युधिष्ठिरं परीप्सन्तः समन्तात् पर्यवारयन्
ते समन्तात् परिवृताः पाण्डवैः पुरुषर्षभाः
क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा
पुरोवातेन गङ्गेव क्षोभ्यमाना महानदी
अक्षोभ्यत तदा राजन् पाण्डूनां ध्वजिनी पुनः
प्रस्कन्द्य सेनां महतीं त्यक्तात्मानो महारथाः
वृक्षान् इव महावाताः कम्पयन्ति स्म तावकाः
बहवश् चुक्रुशुस् तत्र क्व स राजा युधिष्ठिरः
भ्रातरो वास्य ते शूरा दृश्यन्ते नेह के चन
पाञ्चालानां महावीर्याः शिखण्डी च महारथः
धृष्टद्युम्नो ऽथ शैनेयो द्रौपदेयाश् च सर्वशः
एवं तान् वादिनः शूरान् द्रौपदेया महारथाः
अभ्यघ्नन् युयुधानश् च मद्रराजपदानुगान्
चक्रैर् विमथितैः के चित् के चिच् छिन्नैर् महाध्वजैः
प्रत्यदृश्यन्त समरे तावका निहताः परैः
आलोक्य पाण्डवान् युद्धे योधा राजन् समन्ततः
वार्यमाणा ययुर् वेगात् तव पुत्रेण भारत
दुर्योधनस् तु तान् वीरान् वारयाम् आस सान्त्वयन्
न चास्य शासनं कश् चित् तत्र चक्रे महारथः
ततो गान्धारराजस्य पुत्रः शकुनिर् अब्रवीत्
दुर्योधनं महाराज वचनं वचनक्षमः
किं नः संप्रेक्षमाणानां मद्राणां हन्यते बलम्
न युक्तम् एतत् समरे त्वयि तिष्ठति भारत
सहितैर् नाम योद्धव्यम् इत्य् एष समयः कृतः
अथ कस्मात् परान् एव घ्नतो मर्षयसे नृप
दुर्योधन उवाच
वार्यमाणा मया पूर्वं नैते चक्रुर् वचो मम
एते हि निहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम्
शकुनिर् उवाच
न भर्तुः शासनं वीरा रणे कुर्वन्त्य् अमर्षिताः
अलं क्रोद्धुं तथैतेषां नायं काल उपेक्षितुम्
यामः सर्वे ऽत्र संभूय सवाजिरथकुञ्जराः
परित्रातुं महेष्वासान् मद्रराजपदानुगान्
अन्योन्यं परिरक्षामो यत्नेन महता नृप
एवं सर्वे ऽनुसंचिन्त्य प्रययुर् यत्र सैनिकाः
संजय उवाच
एवम् उक्तस् ततो राजा बलेन महता वृतः
प्रययौ सिंहनादेन कम्पयन् वै वसुंधराम्
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत
इत्य् आसीत् तुमुलः शब्दस् तव सैन्यस्य भारत
पाण्डवास् तु रणे दृष्ट्वा मद्रराजपदानुगान्
सहितान् अभ्यवर्तन्त गुल्मम् आस्थाय मध्यमम्
ते मुहूर्ताद् रणे वीरा हस्ताहस्तं विशां पते
निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः
ततो नः संप्रयातानां हतामित्रास् तरस्विनः
हृष्टाः किलकिलाशब्दम् अकुर्वन् सहिताः परे
अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः
पपात महती चोल्का मध्येनादित्यमण्डलम्
रथैर् भग्नैर् युगाक्षैश् च निहतैश् च महारथैः
अश्वैर् निपतितैश् चैव संछन्नाभूद् वसुंधरा
वातायमानैस् तुरगैर् युगासक्तैस् तुरंगमैः
अदृश्यन्त महाराज योधास् तत्र रणाजिरे
भग्नचक्रान् रथान् के चिद् अवहंस् तुरगा रणे

09017033c
09017033e
09017034a
09017034c
09017035a
09017035c
09017036a
09017036c
09017037a
09017037c
09017038a
09017038c
09017038e
09017039a
09017039c
09018001
09018001a
09018001c
09018002a
09018002c
09018003a
09018003c
09018004a
09018004c
09018005a
09018005c
09018006a
09018006c
09018006e
09018007a
09018007c
09018007e
09018008a
09018008c
09018009a
09018009c
09018010a
09018010c
09018011a
09018011c
09018012a
09018012c
09018013a
09018013c
09018014a
09018014c
09018015a
09018015c
09018016a
09018016c
09018016e
09018017a
09018017c
09018018a
09018018c
09018019a
09018019c
09018020a
09018020c
09018020e

रथार्धं के चिद् आदाय दिशो दश विबभ्रमुः


तत्र तत्र च दृश्यन्ते योक्त्रैः श्लिष्टाः स्म वाजिनः
रथिनः पतमानाश् च व्यदृश्यन्त नरोत्तम
गगनात् प्रच्युताः सिद्धाः पुण्यानाम् इव संक्षये
निहतेषु च शूरेषु मद्रराजानुगेषु च
अस्मान् आपततश् चापि दृष्ट्वा पार्था महारथाः
अभ्यवर्तन्त वेगेन जयगृध्राः प्रहारिणः
बाणशब्दरवान् कृत्वा विमिश्राञ् शङ्खनिस्वनैः
अस्मांस् तु पुनर् आसाद्य लब्धलक्षाः प्रहारिणः
शरासनानि धुन्वानाः सिंहनादान् प्रचुक्रुशुः
ततो हतम् अभिप्रेक्ष्य मद्रराजबलं महत्
मद्रराजं च समरे दृष्ट्वा शूरं निपातितम्
दुर्योधनबलं सर्वं पुनर् आसीत् पराङ्मुखम्
वध्यमानं महाराज पाण्डवैर् जितकाशिभिः
दिशो भेजे ऽथ संभ्रान्तं त्रासितं दृढधन्विभिः
संजय उवाच
पातिते युधि दुर्धर्षे मद्रराजे महारथे
तावकास् तव पुत्राश् च प्रायशो विमुखाभवन्
वणिजो नावि भिन्नायां यथागाधे ऽप्लवे ऽर्णवे
अपारे पारम् इच्छन्तो हते शूरे महात्मनि
मद्रराजे महाराज वित्रस्ताः शरविक्षताः
अनाथा नाथम् इच्छन्तो मृगाः सिंहार्दिता इव
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव
मध्याह्ने प्रत्यपायाम निर्जिता धर्मसूनुना
न संधातुम् अनीकानि न च राजन् पराक्रमे
आसीद् बुद्धिर् हते शल्ये तव योधस्य कस्य चित्
भीष्मे द्रोणे च निहते सूतपुत्रे च भारत
यद् दुःखं तव योधानां भयं चासीद् विशां पते
तद् भयं स च नः शोको भूय एवाभ्यवर्तत
निराशाश् च जये तस्मिन् हते शल्ये महारथे
हतप्रवीरा विध्वस्ता विकृत्ताश् च शितैः शरैः
मद्रराजे हते राजन् योधास् ते प्राद्रवन् भयात्
अश्वान् अन्ये गजान् अन्ये रथान् अन्ये महारथाः
आरुह्य जवसंपन्नाः पादाताः प्राद्रवन् भयात्
द्विसाहस्राश् च मातङ्गा गिरिरूपाः प्रहारिणः
संप्राद्रवन् हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः
ते रणाद् भरतश्रेष्ठ तावकाः प्राद्रवन् दिशः
धावन्तश् चाप्य् अदृश्यन्त श्वसमानाः शरातुराः
तान् प्रभग्नान् द्रुतान् दृष्ट्वा हतोत्साहान् पराजितान्
अभ्यद्रवन्त पाञ्चालाः पाण्डवाश् च जयैषिणः
बाणशब्दरवश् चापि सिंहनादश् च पुष्कलः
शङ्खशब्दश् च शूराणां दारुणः समपद्यत
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम्
अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह
अद्य राजा सत्यधृतिर् जितामित्रो युधिष्ठिरः
अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः
निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम्
अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम्
अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत्
अद्य क्षत्तुर् वचः सत्यं स्मरतां ब्रुवतो हितम्
अद्यप्रभृति पार्थांश् च प्रेष्यभूत उपाचरन्
विजानातु नृपो दुःखं यत् प्राप्तं पाण्डुनन्दनैः
अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः
अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे
अस्त्राणां च बलं सर्वं बाह्वोश् च बलम् आहवे
अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः
हते दुर्योधने युद्धे शक्रेणेवासुरे मये
यत् कृतं भीमसेनेन दुःशासनवधे तदा
नान्यः कर्तास्ति लोके तद् ऋते भीमं महाबलम्

09018021a
09018021c
09018022a
09018022c
09018023a
09018023c
09018024a
09018024c
09018025a
09018025c
09018026a
09018026c
09018027a
09018027c
09018028a
09018028c
09018029a
09018029c
09018030a
09018030c
09018031a
09018031c
09018032a
09018032c
09018033a
09018033c
09018034a
09018034c
09018035a
09018035c
09018036a
09018036c
09018037a
09018037c
09018038a
09018038c
09018039a
09018039c
09018040a
09018040c
09018041a
09018041c
09018042a
09018042c
09018042e
09018043a
09018043c
09018044a
09018044c
09018045a
09018045c
09018046a
09018046c
09018047a
09018047c
09018048a
09018048c
09018049a
09018049c
09018050a

जानीताम् अद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम्


मद्रराजं हतं श्रुत्वा देवैर् अपि सुदुःसहम्
अद्य ज्ञास्यति संग्रामे माद्रीपुत्रौ महाबलौ
निहते सौबले शूरे गान्धारेषु च सर्वशः
कथं तेषां जयो न स्याद् येषां योद्धा धनंजयः
सात्यकिर् भीमसेनश् च धृष्टद्युम्नश् च पार्षतः
द्रौपद्यास् तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ
शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः
येषां च जगतां नाथो नाथः कृष्णो जनार्दनः
कथं तेषां जयो न स्याद् येषां धर्मो व्यपाश्रयः
भीष्मं द्रोणं च कर्णं च मद्रराजानम् एव च
तथान्यान् नृपतीन् वीराञ् शतशो ऽथ सहस्रशः
को ऽन्यः शक्तो रणे जेतुम् ऋते पार्थं युधिष्ठिरम्
यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः
इत्य् एवं वदमानास् ते हर्षेण महता युताः
प्रभग्नांस् तावकान् राजन् सृञ्जयाः पृष्ठतो ऽन्वयुः
धनंजयो रथानीकम् अभ्यवर्तत वीर्यवान्
माद्रीपुत्रौ च शकुनिं सात्यकिश् च महारथः
तान् प्रेक्ष्य द्रवतः सर्वान् भीमसेनभयार्दितान्
दुर्योधनस् तदा सूतम् अब्रवीद् उत्स्मयन्न् इव
न मातिक्रमते पार्थो धनुष्पाणिम् अवस्थितम्
जघने सर्वसैन्यानां ममाश्वान् प्रतिपादय
जघने युध्यमानं हि कौन्तेयो मां धनंजयः
नोत्सहेताभ्यतिक्रान्तुं वेलाम् इव महोदधिः
पश्य सैन्यं महत् सूत पाण्डवैः समभिद्रुतम्
सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः
सिंहनादांश् च बहुशः शृणु घोरान् भयानकान्
तस्माद् याहि शनैः सूत जघनं परिपालय
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु
पुनर् आवर्तते तूर्णं मामकं बलम् ओजसा
तच् छ्रुत्वा तव पुत्रस्य शूराग्र्यसदृशं वचः
सारथिर् हेमसंछन्नाञ् शनैर् अश्वान् अचोदयत्
गजाश्वरथिभिर् हीनास् त्यक्तात्मानः पदातयः
एकविंशतिसाहस्राः संयुगायावतस्थिरे
नानादेशसमुद्भूता नानारञ्जितवाससः
अवस्थितास् तदा योधाः प्रार्थयन्तो महद् यशः
तेषाम् आपततां तत्र संहृष्टानां परस्परम्
संमर्दः सुमहाञ् जज्ञे घोररूपो भयानकः
भीमसेनं तदा राजन् धृष्टद्युम्नं च पार्षतम्
बलेन चतुरङ्गेण नानादेश्या न्यवारयन्
भीमम् एवाभ्यवर्तन्त रणे ऽन्ये तु पदातयः
प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः
धार्तराष्ट्रा विनेदुर् हि नान्यां चाकथयन् कथाम्
परिवार्य रणे भीमं निजघ्नुस् ते समन्ततः
स वध्यमानः समरे पदातिगणसंवृतः
न चचाल रथोपस्थे मैनाक इव पर्वतः
ते तु क्रुद्धा महाराज पाण्डवस्य महारथम्
निग्रहीतुं प्रचक्रुर् हि योधांश् चान्यान् अवारयन्
अक्रुध्यत रणे भीमस् तैस् तदा पर्यवस्थितैः
सो ऽवतीर्य रथात् तूर्णं पदातिः समवस्थितः
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम्
अवधीत् तावकान् योधान् दण्डपाणिर् इवान्तकः
रथाश्वद्विपहीनांस् तु तान् भीमो गदया बली
एकविंशतिसाहस्रान् पदातीन् अवपोथयत्
हत्वा तत् पुरुषानीकं भीमः सत्यपराक्रमः
धृष्टद्युम्नं पुरस्कृत्य नचिरात् प्रत्यदृश्यत
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः
संभग्ना इव वातेन कर्णिकाराः सुपुष्पिताः
नानापुष्पस्रजोपेता नानाकुण्डलधारिणः

09018050c
09018051a
09018051c
09018052a
09018052c
09018053a
09018053c
09018054a
09018054c
09018055a
09018055c
09018056a
09018056c
09018057a
09018057c
09018058a
09018058c
09018059a
09018059c
09018059e
09018060a
09018060c
09018060e
09018061a
09018061c
09018062a
09018062c
09018063a
09018063c
09018064a
09018064c
09018065a
09018065c
09019001
09019001a
09019001c
09019002a
09019002c
09019003a
09019003c
09019004a
09019004c
09019004e
09019005a
09019005c
09019006a
09019006c
09019007a
09019007c
09019008a
09019008c
09019009a
09019009c
09019010a
09019010c
09019011a
09019011c
09019012a
09019012c
09019013a

नानाजात्या हतास् तत्र नानादेशसमागताः


पताकाध्वजसंछन्नं पदातीनां महद् बलम्
निकृत्तं विबभौ तत्र घोररूपं भयानकम्
युधिष्ठिरपुरोगास् तु सर्वसैन्यमहारथाः
अभ्यधावन् महात्मानं पुत्रं दुर्योधनं तव
ते सर्वे तावकान् दृष्ट्वा महेष्वासान् पराङ्मुखान्
नाभ्यवर्तन्त ते पुत्रं वेलेव मकरालयम्
तद् अद्भुतम् अपश्याम तव पुत्रस्य पौरुषम्
यद् एकं सहिताः पार्था न शेकुर् अतिवर्तितुम्
नातिदूरापयातं तु कृतबुद्धिं पलायने
दुर्योधनः स्वकं सैन्यम् अब्रवीद् भृशविक्षतम्
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु वा
यत्र यातान् न वो हन्युः पाण्डवाः किं सृतेन वः
अल्पं च बलम् एतेषां कृष्णौ च भृशविक्षतौ
यदि सर्वे ऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत्
विप्रयातांस् तु वो भिन्नान् पाण्डवाः कृतकिल्बिषान्
अनुसृत्य हनिष्यन्ति श्रेयो नः समरे स्थितम्
शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः
यदा शूरं च भीरुं च मारयत्य् अन्तकः सदा
को नु मूढो न युध्येत पुरुषः क्षत्रियब्रुवः
श्रेयो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितम्
सुखः सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम्
जित्वेह सुखम् आप्नोति हतः प्रेत्य महत् फलम्
न युद्धधर्माच् छ्रेयान् वै पन्थाः स्वर्गस्य कौरवाः
अचिरेण जिता&l लोकान् हतो युद्धे समश्नुते
श्रुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाः
पुनर् एवान्ववर्तन्त पाण्डवान् आततायिनः
तान् आपतत एवाशु व्यूढानीकाः प्रहारिणः
प्रत्युद्ययुस् तदा पार्था जयगृध्राः प्रहारिणः
धनंजयो रथेनाजाव् अभ्यवर्तत वीर्यवान्
विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन् धनुः
माद्रीपुत्रौ च शकुनिं सात्यकिश् च महाबलः
जवेनाभ्यपतन् हृष्टा यतो वै तावकं बलम्
संजय उवाच
संनिवृत्ते बलौघे तु शाल्वो म्लेच्छगणाधिपः
अभ्यवर्तत संक्रुद्धः पाण्डूनां सुमहद् बलम्
आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम्
दृप्तम् ऐरावतप्रख्यम् अमित्रगणमर्दनम्
यो ऽसौ महाभद्रकुलप्रसूतः; सुपूजितो धार्तराष्ट्रेण नित्यम्
सुकल्पितः शास्त्रविनिश्चयज्ञैः; सदोपवाह्यः समरेषु राजन्
तम् आस्थितो राजवरो बभूव; यथोदयस्थः सविता क्षपान्ते
स तेन नागप्रवरेण राजन्न्; अभ्युद्ययौ पाण्डुसुतान् समन्तात्
शितैः पृषत्कैर् विददार चापि; महेन्द्रवज्रप्रतिमैः सुघोरैः
ततः शरान् वै सृजतो महारणे; योधांश् च राजन् नयतो यमाय
नास्यान्तरं ददृशुः स्वे परे वा; यथा पुरा वज्रधरस्य दैत्याः
ते पाण्डवाः सोमकाः सृञ्जयाश् च; तम् एव नागं ददृशुः समन्तात्
सहस्रशो वै विचरन्तम् एकं; यथा महेन्द्रस्य गजं समीपे
संद्राव्यमाणं तु बलं परेषां; परीतकल्पं विबभौ समन्तात्
नैवावतस्थे समरे भृशं भयाद्; विमर्दमानं तु परस्परं तदा
ततः प्रभग्ना सहसा महाचमूः; सा पाण्डवी तेन नराधिपेन
दिशश् चतस्रः सहसा प्रधाविता; गजेन्द्रवेगं तम् अपारयन्ती
दृष्ट्वा च तां वेगवता प्रभग्नां; सर्वे त्वदीया युधि योधमुख्याः
अपूजयंस् तत्र नराधिपं तं; दध्मुश् च शङ्खाञ् शशिसंनिकाशान्
श्रुत्वा निनादं त्व् अथ कौरवाणां; हर्षाद् विमुक्तं सह शङ्खशब्दैः
सेनापतिः पाण्डवसृञ्जयानां; पाञ्चालपुत्रो न ममर्ष रोषात्
ततस् तु तं वै द्विरदं महात्मा; प्रत्युद्ययौ त्वरमाणो जयाय
जम्भो यथा शक्रसमागमे वै; नागेन्द्रम् ऐरावणम् इन्द्रवाह्यम्
तम् आपतन्तं सहसा तु दृष्ट्वा; पाञ्चालराजं युधि राजसिंहः
तं वै द्विपं प्रेषयाम् आस तूर्णं; वधाय राजन् द्रुपदात्मजस्य
स तं द्विपं सहसाभ्यापतन्तम्; अविध्यद् अर्कप्रतिमैः पृषत्कैः

09019013c
09019014a
09019014c
09019015a
09019015c
09019016a
09019016c
09019017a
09019017c
09019018a
09019018c
09019019a
09019019c
09019020a
09019020c
09019021a
09019021c
09019022a
09019022c
09019023a
09019023c
09019024a
09019024c
09019025a
09019025c
09019026a
09019026c
09020001
09020001a
09020001c
09020002a
09020002c
09020003a
09020003c
09020004a
09020004c
09020005a
09020005c
09020006a
09020006c
09020007a
09020007c
09020008a
09020008c
09020009a
09020009c
09020010a
09020010c
09020011a
09020011c
09020012a
09020012c
09020013a
09020013c
09020014a
09020014c
09020015a
09020015c
09020016a
09020016c

कर्मारधौतैर् निशितैर् ज्वलद्भिर्; नाराचमुख्यैस् त्रिभिर् उग्रवेगैः


ततो ऽपरान् पञ्च शितान् महात्मा; नाराचमुख्यान् विससर्ज कुम्भे
स तैस् तु विद्धः परमद्विपो रणे; तदा परावृत्य भृशं प्रदुद्रुवे
तं नागराजं सहसा प्रणुन्नं; विद्राव्यमाणं च निगृह्य शाल्वः
तोत्त्राङ्कुशैः प्रेषयाम् आस तूर्णं; पाञ्चालराजस्य रथं प्रदिश्य
दृष्ट्वापतन्तं सहसा तु नागं; धृष्टद्युम्नः स्वरथाच् छीघ्रम् एव
गदां प्रगृह्याशु जवेन वीरो; भूमिं प्रपन्नो भयविह्वलाङ्गः
स तं रथं हेमविभूषिताङ्गं; साश्वं ससूतं सहसा विमृद्य
उत्क्षिप्य हस्तेन तदा महाद्विपो; विपोथयाम् आस वसुंधरातले
पाञ्चालराजस्य सुतं स दृष्ट्वा; तदार्दितं नागवरेण तेन
तम् अभ्यधावत् सहसा जवेन; भीमः शिखण्डी च शिनेश् च नप्ता
शरैश् च वेगं सहसा निगृह्य; तस्याभितो ऽभ्यापततो गजस्य
स संगृहीतो रथिभिर् गजो वै; चचाल तैर् वार्यमाणश् च संख्ये
ततः पृषत्कान् प्रववर्ष राजा; सूर्यो यथा रश्मिजालं समन्तात्
तेनाशुगैर् वध्यमाना रथौघाः; प्रदुद्रुवुस् तत्र ततस् तु सर्वे
तत् कर्म शाल्वस्य समीक्ष्य सर्वे; पाञ्चालमत्स्या नृप सृञ्जयाश् च
हाहाकारैर् नादयन्तः स्म युद्धे; द्विपं समन्ताद् रुरुधुर् नराग्र्याः
पाञ्चालराजस् त्वरितस् तु शूरो; गदां प्रगृह्याचलशृङ्गकल्पाम्
असंभ्रमं भारत शत्रुघाती; जवेन वीरो ऽनुससार नागम्
ततो ऽथ नागं धरणीधराभं; मदं स्रवन्तं जलदप्रकाशम्
गदां समाविध्य भृशं जघान; पाञ्चालराजस्य सुतस् तरस्वी
स भिन्नकुम्भः सहसा विनद्य; मुखात् प्रभूतं क्षतजं विमुञ्चन्
पपात नागो धरणीधराभः; क्षितिप्रकम्पाच् चलितो यथाद्रिः
निपात्यमाने तु तदा गजेन्द्रे; हाहाकृते तव पुत्रस्य सैन्ये
स शाल्वराजस्य शिनिप्रवीरो; जहार भल्लेन शिरः शितेन
हृतोत्तमाङ्गो युधि सात्वतेन; पपात भूमौ सह नागराज्ञा
यथाद्रिशृङ्गं सुमहत् प्रणुन्नं; वज्रेण देवाधिपचोदितेन
संजय उवाच
तस्मिंस् तु निहते शूरे शाल्वे समितिशोभने
तवाभज्यद् बलं वेगाद् वातेनेव महाद्रुमः
तत् प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः
दधार समरे शूरः शत्रुसैन्यं महाबलः
संनिवृत्तास् तु ते शूरा दृष्ट्वा सात्वतम् आहवे
शैलोपमं स्थितं राजन् कीर्यमाणं शरैर् युधि
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम्
तत्राश्चर्यम् अभूद् युद्धं सात्वतस्य परैः सह
यद् एको वारयाम् आस पाण्डुसेनां दुरासदाम्
तेषाम् अन्योन्यसुहृदां कृते कर्मणि दुष्करे
सिंहनादः प्रहृष्टानां दिवःस्पृक् सुमहान् अभूत्
तेन शब्देन वित्रस्तान् पाञ्चालान् भरतर्षभ
ziner नप्ता महाबाहुर् अन्वपद्यत सात्यकिः
स समासाद्य राजानं क्षेमधूर्तिं महाबलम्
सप्तभिर् निशितैर् बाणैर् अनयद् यमसादनम्
तम् आयान्तं महाबाहुं प्रवपन्तं शिताञ् शरान्
जवेनाभ्यपतद् धीमान् हार्दिक्यः शिनिपुंगवम्
तौ सिंहाव् इव नर्दन्तौ धन्विनौ रथिनां वरौ
अन्योन्यम् अभ्यधावेतां शस्त्रप्रवरधारिणौ
पाण्डवाः सह पाञ्चालैर् योधाश् चान्ये नृपोत्तमाः
प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः
नाराचैर् वत्सदन्तैश् च वृष्ण्यन्धकमहारथौ
अभिजघ्नतुर् अन्योन्यं प्रहृष्टाव् इव कुञ्जरौ
चरन्तौ विविधान् मार्गान् हार्दिक्यशिनिपुंगवौ
मुहुर् अन्तर्दधाते तौ बाणवृष्ट्या परस्परम्
चापवेगबलोद्धूतान् मार्गणान् वृष्णिसिंहयोः
आकाशे समपश्याम पतंगान् इव शीघ्रगान्
तम् एकं सत्यकर्माणम् आसाद्य हृदिकात्मजः
अविध्यन् निशितैर् बाणैश् चतुर्भिश् चतुरो हयान्
स दीर्घबाहुः संक्रुद्धस् तोत्त्रार्दित इव द्विपः
अष्टाभिः कृतवर्माणम् अविध्यत् परमेषुभिः

09020017a
09020017c
09020018a
09020018c
09020019a
09020019c
09020020a
09020020c
09020021a
09020021c
09020022a
09020022c
09020023a
09020023c
09020024a
09020024c
09020024e
09020025a
09020025c
09020026a
09020026c
09020027a
09020027c
09020028a
09020028c
09020029a
09020029c
09020030a
09020030c
09020031a
09020031c
09020032a
09020032c
09020033a
09020033c
09020034a
09020034c
09020035a
09020035c
09020036a
09020036c
09021001
09021001a
09021001c
09021002a
09021002c
09021003a
09021003c
09021004a
09021004c
09021005a
09021005c
09021006a
09021006c
09021007a
09021007c
09021008a
09021008c
09021009a
09021009c

ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः


सात्यकिं त्रिभिर् आहत्य धनुर् एकेन चिच्छिदे
निकृत्तं तद् धनुःश्रेष्ठम् अपास्य शिनिपुंगवः
अन्यद् आदत्त वेगेन शैनेयः सशरं धनुः
तद् आदाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम्
आरोप्य च महावीर्यो महाबुद्धिर् महाबलः
अमृष्यमाणो धनुषश् छेदनं कृतवर्मणा
कुपितो ऽतिरथः शीघ्रं कृतवर्माणम् अभ्ययात्
ततः सुनिशितैर् बाणैर् दशभिः शिनिपुंगवः
जघान सूतम् अश्वांश् च ध्वजं च कृतवर्मणः
ततो राजन् महेष्वासः कृतवर्मा महारथः
हताश्वसूतं संप्रेक्ष्य रथं हेमपरिष्कृतम्
रोषेण महताविष्टः शूलम् उद्यम्य मारिष
चिक्षेप भुजवेगेन जिघांसुः शिनिपुंगवम्
तच् छूलं सात्वतो ह्य् आजौ निर्भिद्य निशितैः शरैः
चूर्णितं पातयाम् आस मोहयन्न् इव माधवम्
ततो ऽपरेण भल्लेन हृद्य् एनं समताडयत्
स युद्धे युयुधानेन हताश्वो हतसारथिः
कृतवर्मा कृतास्त्रेण धरणीम् अन्वपद्यत
तस्मिन् सात्यकिना वीरे द्वैरथे विरथीकृते
समपद्यत सर्वेषां सैन्यानां सुमहद् भयम्
पुत्रस्य तव चात्यर्थं विषादः समपद्यत
हतसूते हताश्वे च विरथे कृतवर्मणि
हताश्वं च समालक्ष्य हतसूतम् अरिंदमम्
अभ्यधावत् कृपो राजञ् जिघांसुः शिनिपुंगवम्
तम् आरोप्य रथोपस्थे मिषतां सर्वधन्विनाम्
अपोवाह महाबाहुस् तूर्णम् आयोधनाद् अपि
शैनेये ऽधिष्ठिते राजन् विरथे कृतवर्मणि
दुर्योधनबलं सर्वं पुनर् आसीत् पराङ्मुखम्
तत् परे नावबुध्यन्त सैन्येन रजसावृते
तावकाः प्रद्रुता राजन् दुर्योधनम् ऋते नृपम्
दुर्योधनस् तु संप्रेक्ष्य भग्नं स्वबलम् अन्तिकात्
जवेनाभ्यपतत् तूर्णं सर्वांश् चैको न्यवारयत्
पाण्डूंश् च सर्वान् संक्रुद्धो धृष्टद्युम्नं च पार्षतम्
शिखण्डिनं द्रौपदेयान् पाञ्चालानां च ये गणाः
केकयान् सोमकांश् चैव पाञ्चालांश् चैव मारिष
असंभ्रमं दुराधर्षः शितैर् अस्त्रैर् अवारयत्
अतिष्ठद् आहवे यत्तः पुत्रस् तव महाबलः
यथा यज्ञे महान् अग्निर् मन्त्रपूतः प्रकाशयन्
तं परे नाभ्यवर्तन्त मर्त्या मृत्युम् इवाहवे
अथान्यं रथम् आस्थाय हार्दिक्यः समपद्यत
संजय उवाच
पुत्रस् तु ते महाराज रथस्थो रथिनां वरः
दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान्
तस्य बाणसहस्रैस् तु प्रच्छन्ना ह्य् अभवन् मही
परांश् च सिषिचे बाणैर् धाराभिर् इव पर्वतान्
न च सो ऽस्ति पुमान् कश् चित् पाण्डवानां महाहवे
हयो गजो रथो वापि यो ऽस्य बाणैर् अविक्षतः
यं यं हि समरे योधं प्रपश्यामि विशां पते
स स बाणैश् चितो ऽभूद् वै पुत्रेण तव भारत
यथा सैन्येन रजसा समुद्धूतेन वाहिनी
प्रत्यदृश्यत संछन्ना तथा बाणैर् महात्मनः
बाणभूताम् अपश्याम पृथिवीं पृथिवीपते
दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना
तेषु योधसहस्रेषु तावकेषु परेषु च
एको दुर्योधनो ह्य् आसीत् पुमान् इति मतिर् मम
तत्राद्भुतम् अपश्याम तव पुत्रस्य विक्रमम्
यद् एकं सहिताः पार्था नात्यवर्तन्त भारत
युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ
भीमसेनं च सप्तत्या सहदेवं च सप्तभिः

09021010a
09021010c
09021010e
09021011a
09021011c
09021011e
09021012a
09021012c
09021013a
09021013c
09021013e
09021014a
09021014c
09021015a
09021015c
09021016a
09021016c
09021017a
09021017c
09021018a
09021018c
09021019a
09021019c
09021019e
09021020a
09021020c
09021020e
09021021a
09021021c
09021021e
09021022a
09021022c
09021023a
09021023c
09021023e
09021024a
09021024c
09021025a
09021025c
09021026a
09021026c
09021027a
09021027c
09021028a
09021028c
09021029a
09021029c
09021030a
09021030c
09021031a
09021031c
09021032a
09021032c
09021033a
09021033c
09021034a
09021034c
09021035a
09021035c
09021036a

नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः


सप्तभिर् द्रौपदेयांश् च त्रिभिर् विव्याध सात्यकिम्
धनुश् चिच्छेद भल्लेन सहदेवस्य मारिष
तद् अपास्य धनुश् छिन्नं माद्रीपुत्रः प्रतापवान्
अभ्यधावत राजानं प्रगृह्यान्यन् महद् धनुः
ततो दुर्योधनं संख्ये विव्याध दशभिः शरैः
नकुलश् च ततो वीरो राजानं नवभिः शरैः
घोररूपैर् महेष्वासो विव्याध च ननाद च
सात्यकिश् चापि राजानं शरेणानतपर्वणा
द्रौपदेयास् त्रिसप्तत्या धर्मराजश् च सप्तभिः
अशीत्या भीमसेनश् च शरै राजानम् आर्दयत्
समन्तात् कीर्यमाणस् तु बाणसंघैर् महात्मभिः
न चचाल महाराज सर्वसैन्यस्य पश्यतः
लाघवं सौष्ठवं चापि वीर्यं चैव महात्मनः
अति सर्वाणि भूतानि ददृशुः सर्वमानवाः
धार्तराष्ट्रास् तु राजेन्द्र यात्वा तु स्वल्पम् अन्तरम्
अपश्यमाना राजानं पर्यवर्तन्त दंशिताः
तेषाम् आपततां घोरस् तुमुलः समजायत
क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि
समासाद्य रणे ते तु राजानम् अपराजितम्
प्रत्युद्ययुर् महेष्वासाः पाण्डवान् आततायिनः
भीमसेनं रणे क्रुद्धं द्रोणपुत्रो न्यवारयत्
ततो बाणैर् महाराज प्रमुक्तैः सर्वतोदिशम्
नाज्ञायन्त रणे वीरा न दिशः प्रदिशस् तथा
ताव् उभौ क्रूरकर्माणाव् उभौ भारत दुःसहौ
घोररूपम् अयुध्येतां कृतप्रतिकृतैषिणौ
त्रासयन्तौ जगत् सर्वं ज्याक्षेपविहतत्वचौ
शकुनिस् तु रणे वीरो युधिष्ठिरम् अपीडयत्
तस्याश्वांश् चतुरो हत्वा सुबलस्य सुतो विभुः
नादं चकार बलवान् सर्वसैन्यानि कम्पयन्
एतस्मिन्न् अन्तरे वीरं राजानम् अपराजितम्
अपोवाह रथेनाजौ सहदेवः प्रतापवान्
अथान्यं रथम् आस्थाय धर्मराजो युधिष्ठिरः
शकुनिं नवभिर् विद्ध्वा पुनर् विव्याध पञ्चभिः
ननाद च महानादं प्रवरः सर्वधन्विनाम्
तद् युद्धम् अभवच् चित्रं घोररूपं च मारिष
ईक्षितृप्रीतिजननं सिद्धचारणसेवितम्
उलूकस् तु महेष्वासं नकुलं युद्धदुर्मदम्
अभ्यद्रवद् अमेयात्मा शरवर्षैः समन्ततः
तथैव नकुलः शूरः सौबलस्य सुतं रणे
शरवर्षेण महता समन्तात् पर्यवारयत्
तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ
योधयन्ताव् अपश्येतां परस्परकृतागसौ
तथैव कृतवर्मा तु शैनेयं शत्रुतापनम्
योधयञ् शुशुभे राजन् बलं शक्र इवाहवे
दुर्योधनो धनुश् छित्त्वा धृष्टद्युम्नस्य संयुगे
अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः
धृष्टद्युम्नो ऽपि समरे प्रगृह्य परमायुधम्
राजानं योधयाम् आस पश्यतां सर्वधन्विनाम्
तयोर् युद्धं महच् चासीत् संग्रामे भरतर्षभ
प्रभिन्नयोर् यथा सक्तं मत्तयोर् वरहस्तिनोः
गौतमस् तु रणे क्रुद्धो द्रौपदेयान् महाबलान्
विव्याध बहुभिः शूरः शरैः संनतपर्वभिः
तस्य तैर् अभवद् युद्धम् इन्द्रियैर् इव देहिनः
घोररूपम् असंवार्यं निर्मर्यादम् अतीव च
ते च तं पीडयाम् आसुर् इन्द्रियाणीव बालिशम्
स च तान् प्रतिसंरब्धः प्रत्ययोधयद् आहवे
एवं चित्रम् अभूद् युद्धं तस्य तैः सह भारत
उत्थायोत्थाय हि यथा देहिनाम् इन्द्रियैर् विभो
नराश् चैव नरैः सार्धं दन्तिनो दन्तिभिस् तथा

09021036c
09021036e
09021037a
09021037c
09021038a
09021038c
09021039a
09021039c
09021040a
09021040c
09021041a
09021041c
09021042a
09021042c
09021042e
09021043a
09021043c
09021043e
09021044a
09021044c
09022001
09022001a
09022001c
09022002a
09022002c
09022003a
09022003c
09022004a
09022004c
09022005a
09022005c
09022006a
09022006c
09022007a
09022007c
09022008a
09022008c
09022009a
09022009c
09022010a
09022010c
09022011a
09022011c
09022012a
09022012c
09022012e
09022013a
09022013c
09022014a
09022014c
09022015a
09022015c
09022016a
09022016c
09022017a
09022017c
09022018a
09022018c
09022019a
09022019c

हया हयैः समासक्ता रथिनो रथिभिस् तथा


संकुलं चाभवद् भूयो घोररूपं विशां पते
इदं चित्रम् इदं घोरम् इदं रौद्रम् इति प्रभो
युद्धान्य् आसन् महाराज घोराणि च बहूनि च
ते समासाद्य समरे परस्परम् अरिंदमाः
विव्यधुश् चैव जघ्नुश् च समासाद्य महाहवे
तेषां शस्त्रसमुद्भूतं रजस् तीव्रम् अदृश्यत
प्रवातेनोद्धतं राजन् धावद्भिश् चाश्वसादिभिः
रथनेमिसमुद्भूतं निःश्वासैश् चापि दन्तिनाम्
रजः संध्याभ्रकपिलं दिवाकरपथं ययौ
रजसा तेन संपृक्ते भास्करे निष्प्रभीकृते
संछादिताभवद् भूमिस् ते च शूरा महारथाः
मुहूर्ताद् इव संवृत्तं नीरजस्कं समन्ततः
वीरशोणितसिक्तायां भूमौ भरतसत्तम
उपाशाम्यत् ततस् तीव्रं तद् रजो घोरदर्शनम्
ततो ऽपश्यं महाराज द्वंद्वयुद्धानि भारत
यथाप्राग्र्यं यथाज्येष्ठं मध्याह्ने वै सुदारुणे
वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः
शब्दः सुतुमुलः संख्ये शराणां पतताम् अभूत्
महावेणुवनस्येव दह्यमानस्य सर्वतः
संजय उवाच
वर्तमाने तथा युद्धे घोररूपे भयानके
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः
तांस् तु यत्नेन महता संनिवार्य महारथान्
पुत्रस् ते योधयाम् आस पाण्डवानाम् अनीकिनीम्
निवृत्ताः सहसा योधास् तव पुत्रप्रियैषिणः
संनिवृत्तेषु तेष्व् एवं युद्धम् आसीत् सुदारुणम्
तावकानां परेषां च देवासुररणोपमम्
परेषां तव सैन्ये च नासीत् कश् चित् पराङ्मुखः
अनुमानेन युध्यन्ते संज्ञाभिश् च परस्परम्
तेषां क्षयो महान् आसीद् युध्यताम् इतरेतरम्
ततो युधिष्ठिरो राजा क्रोधेन महता युतः
जिगीषमाणः संग्रामे धार्तराष्ट्रान् सराजकान्
त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः
चतुर्भिर् निजघानाश्वान् कल्याणान् कृतवर्मणः
अश्वत्थामा तु हार्दिक्यम् अपोवाह यशस्विनम्
अथ शारद्वतो ऽष्टाभिः प्रत्यविध्यद् युधिष्ठिरम्
ततो दुर्योधनो राजा रथान् सप्तशतान् रणे
प्रेषयद् यत्र राजासौ धर्मपुत्रो युधिष्ठिरः
ते रथा रथिभिर् युक्ता मनोमारुतरंहसः
अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथं प्रति
ते समन्तान् महाराज परिवार्य युधिष्ठिरम्
अदृश्यं सायकैश् चक्रुर् मेघा इव दिवाकरम्
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः
रथैर् अग्र्यजवैर् युक्तैः किङ्किणीजालसंवृतैः
आजग्मुर् अभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम्
ततः प्रववृते रौद्रः संग्रामः शोणितोदकः
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः
रथान् सप्तशतान् हत्वा कुरूणाम् आततायिनाम्
पाण्डवाः सह पाञ्चालैः पुनर् एवाभ्यवारयन्
तत्र युद्धं महच् चासीत् तव पुत्रस्य पाण्डवैः
न च नस् तादृशं दृष्टं नैव चापि परिश्रुतम्
वर्तमाने तथा युद्धे निर्मर्यादे समन्ततः
वध्यमानेषु योधेषु तावकेष्व् इतरेषु च
निनदत्सु च योधेषु शङ्खवर्यैश् च पूरितैः
उत्कृष्टैः सिंहनादैश् च गर्जितेन च धन्विनाम्
अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु
धावमानेषु योधेषु जयगृद्धिषु मारिष
संहारे सर्वतो जाते पृथिव्यां शोकसंभवे
बह्वीनाम् उत्तमस्त्रीणां सीमन्तोद्धरणे तथा

09022020a
09022020c
09022020e
09022021a
09022021c
09022022a
09022022c
09022023a
09022023c
09022023e
09022024a
09022024c
09022025a
09022025c
09022026a
09022026c
09022027a
09022027c
09022028a
09022028c
09022029a
09022029c
09022030a
09022030c
09022031a
09022031c
09022032a
09022032c
09022033a
09022033c
09022034a
09022034c
09022035a
09022035c
09022036a
09022036c
09022037a
09022037c
09022038a
09022038c
09022039a
09022039c
09022040a
09022040c
09022041a
09022041c
09022042a
09022042c
09022043a
09022043c
09022044a
09022044c
09022045a
09022045c
09022046a
09022046c
09022047a
09022047c
09022048a
09022048c

निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे


प्रादुरासन् विनाशाय तदोत्पाताः सुदारुणाः
चचाल शब्दं कुर्वाणा सपर्वतवना मही
सदण्डाः सोल्मुका राजञ् शीर्यमाणाः समन्ततः
उल्काः पेतुर् दिवो भूमाव् आहत्य रविमण्डलम्
विष्वग्वाताः प्रादुरासन् नीचैः शर्करवर्षिणः
अश्रूणि मुमुचुर् नागा वेपथुश् चास्पृशद् भृशम्
एतान् घोरान् अनादृत्य समुत्पातान् सुदारुणान्
पुनर् युद्धाय संमन्त्र्य क्षत्रियास् तस्थुर् अव्यथाः
रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः
ततो गान्धारराजस्य पुत्रः शकुनिर् अब्रवीत्
युध्यध्वम् अग्रतो यावत् पृष्ठतो हन्मि पाण्डवान्
ततो नः संप्रयातानां मद्रयोधास् तरस्विनः
हृष्टाः किलकिलाशब्दम् अकुर्वन्तापरे तथा
अस्मांस् तु पुनर् आसाद्य लब्धलक्षा दुरासदाः
शरासनानि धुन्वन्तः शरवर्षैर् अवाकिरन्
ततो हतं परैस् तत्र मद्रराजबलं तदा
दुर्योधनबलं दृष्ट्वा पुनर् आसीत् पराङ्मुखम्
गान्धारराजस् तु पुनर् वाक्यम् आह ततो बली
निवर्तध्वम् अधर्मज्ञा युध्यध्वं किं सृतेन वः
अनीकं दशसाहस्रम् अश्वानां भरतर्षभ
आसीद् गान्धारराजस्य विमलप्रासयोधिनाम्
बलेन तेन विक्रम्य वर्तमाने जनक्षये
पृष्ठतः पाण्डवानीकम् अभ्यघ्नन् निशितैः शरैः
तद् अभ्रम् इव वातेन क्षिप्यमाणं समन्ततः
अभज्यत महाराज पाण्डूनां सुमहद् बलम्
ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलम् अन्तिकात्
अभ्यचोदयद् अव्यग्रः सहदेवं महाबलम्
असौ सुबलपुत्रो नो जघनं पीड्य दंशितः
सेनां निसूदयन्त्य् एष पश्य पाण्डव दुर्मतिम्
गच्छ त्वं द्रौपदेयाश् च शकुनिं सौबलं जहि
रथानीकम् अहं रक्ष्ये पाञ्चालसहितो ऽनघ
गच्छन्तु कुञ्जराः सर्वे वाजिनश् च सह त्वया
पादाताश् च त्रिसाहस्राः शकुनिं सौबलं जहि
ततो गजाः सप्तशताश् चापपाणिभिर् आस्थिताः
पञ्च चाश्वसहस्राणि सहदेवश् च वीर्यवान्
पादाताश् च त्रिसाहस्रा द्रौपदेयाश् च सर्वशः
रणे ह्य् अभ्यद्रवंस् ते तु शकुनिं युद्धदुर्मदम्
ततस् तु सौबलो राजन्न् अभ्यतिक्रम्य पाण्डवान्
जघान पृष्ठतः सेनां जयगृध्रः प्रतापवान्
अश्वारोहास् तु संरब्धाः पाण्डवानां तरस्विनाम्
प्राविशन् सौबलानीकम् अभ्यतिक्रम्य तान् रथान्
ते तत्र सादिनः शूराः सौबलस्य महद् बलम्
गजमध्ये ऽवतिष्ठन्तः शरवर्षैर् अवाकिरन्
तद् उद्यतगदाप्रासम् अकापुरुषसेवितम्
प्रावर्तत महद् युद्धं राजन् दुर्मन्त्रिते तव
उपारमन्त ज्याशब्दाः प्रेक्षका रथिनो ऽभवन्
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत
शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ
ज्योतिषाम् इव संपातम् अपश्यन् कुरुपाण्डवाः
ऋष्टिभिर् विमलाभिश् च तत्र तत्र विशां पते
संपतन्तीभिर् आकाशम् आवृतं बह्व् अशोभत
प्रासानां पततां राजन् रूपम् आसीत् समन्ततः
शलभानाम् इवाकाशे तदा भरतसत्तम
रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर् नियन्तृभिः
हयाः परिपतन्ति स्म शतशो ऽथ सहस्रशः
अन्योन्यपरिपिष्टाश् च समासाद्य परस्परम्
अविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः
ततो ऽभवत् तमो घोरं सैन्येन रजसा वृते
तान् अपाक्रमतो ऽद्राक्षं तस्माद् देशाद् अरिंदमान्

09022048e
09022049a
09022049c
09022050a
09022050c
09022050e
09022051a
09022051c
09022052a
09022052c
09022053a
09022053c
09022054a
09022054c
09022054e
09022055a
09022055c
09022056a
09022056c
09022057a
09022057c
09022058a
09022058c
09022059a
09022059c
09022060a
09022060c
09022061a
09022061c
09022062a
09022062c
09022063a
09022063c
09022064a
09022064c
09022065a
09022065c
09022066a
09022066c
09022066e
09022067a
09022067c
09022068a
09022068c
09022069a
09022069c
09022070a
09022070c
09022071a
09022071c
09022072a
09022072c
09022073a
09022073c
09022074a
09022074c
09022075a
09022075c
09022076a
09022076c

अश्वान् राजन् मनुष्यांश् च रजसा संवृते सति


भूमौ निपतिताश् चान्ये वमन्तो रुधिरं बहु
केशाकेशिसमालग्ना न शेकुश् चेष्टितुं जनाः
अन्योन्यम् अश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः
मल्ला इव समासाद्य निजघ्नुर् इतरेतरम्
अश्वैश् च व्यपकृष्यन्त बहवो ऽत्र गतासवः
भूमौ निपतिताश् चान्ये बहवो विजयैषिणः
तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः
रक्तोक्षितैश् छिन्नभुजैर् अपकृष्टशिरोरुहैः
व्यदृश्यत मही कीर्णा शतशो ऽथ सहस्रशः
दूरं न शक्यं तत्रासीद् गन्तुम् अश्वेन केन चित्
साश्वारोहैर् हतैर् अश्वैर् आवृते वसुधातले
रुधिरोक्षितसंनाहैर् आत्तशस्त्रैर् उदायुधैः
नानाप्रहरणैर् घोरैः परस्परवधैषिभिः
सुसंनिकृष्टैः संग्रामे हतभूयिष्ठसैनिकैः
स मुहूर्तं ततो युद्ध्वा सौबलो ऽथ विशां पते
षट्सहस्रैर् हयैः शिष्टैर् अपायाच् छकुनिस् ततः
तथैव पाण्डवानीकं रुधिरेण समुक्षितम्
षट्सहस्रैर् हयैः शिष्टैर् अपायाच् छ्रान्तवाहनम्
अश्वारोहास् तु पाण्डूनाम् अब्रुवन् रुधिरोक्षिताः
सुसंनिकृष्टाः संग्रामे भूयिष्ठं त्यक्तजीविताः
नेह शक्यं रथैर् योद्धुं कुत एव महागजैः
रथान् एव रथा यान्तु कुञ्जराः कुञ्जरान् अपि
प्रतियातो हि शकुनिः स्वम् अनीकम् अवस्थितः
न पुनः सौबलो राजा युद्धम् अभ्यागमिष्यति
ततस् तु द्रौपदेयाश् च ते च मत्ता महाद्विपाः
प्रययुर् यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः
sahadevo 'pi kauravya rajomeghe samutthite
एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः
ततस् तेषु प्रयातेषु शकुनिः सौबलः पुनः
पार्श्वतो ऽभ्यहनत् क्रुद्धो धृष्टद्युम्नस्य वाहिनीम्
तत् पुनस् तुमुलं युद्धं प्राणांस् त्यक्त्वाभ्यवर्तत
तावकानां परेषां च परस्परवधैषिणाम्
ते ह्य् अन्योन्यम् अवेक्षन्त तस्मिन् वीरसमागमे
योधाः पर्यपतन् राजञ् शतशो ऽथ सहस्रशः
असिभिश् छिद्यमानानां शिरसां लोकसंक्षये
प्रादुरासीन् महाशब्दस् तालानां पतताम् इव
विमुक्तानां शरीराणां भिन्नानां पततां भुवि
सायुधानां च बाहूनाम् उरूणां च विशां पते
आसीत् कटकटाशब्दः सुमहान् रोमहर्षणः
निघ्नन्तो निशितैः शस्त्रैर् bhrAtqn पुत्रान् सखीन् अपि
योधाः परिपतन्ति स्म यथामिषकृते खगाः
अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम्
अहं पूर्वम् अहं पूर्वम् इति न्यघ्नन् सहस्रशः
संघातैर् आसनभ्रष्टैर् अश्वारोहैर् गतासुभिः
हयाः परिपतन्ति स्म शतशो ऽथ सहस्रशः
स्फुरतां प्रतिपिष्टानाम् अश्वानां शीघ्रसारिणाम्
स्तनतां च मनुष्याणां संनद्धानां विशां पते
शक्त्यृष्टिप्रासशब्दश् च तुमुलः समजायत
भिन्दतां परमर्माणि राजन् दुर्मन्त्रिते तव
श्रमाभिभूताः संरब्धाः श्रान्तवाहाः पिपासिताः
विक्षताश् च शितैः शस्त्रैर् अभ्यवर्तन्त तावकाः
मत्ता रुधिरगन्धेन बहवो ऽत्र विचेतसः
जघ्नुः परान् स्वकांश् चैव प्राप्तान् प्राप्तान् अनन्तरान्
बहवश् च गतप्राणाः क्षत्रिया जयगृद्धिनः
भूमाव् अभ्यपतन् राजञ् शरवृष्टिभिर् आवृताः
वृकगृध्रशृगालानां तुमुले मोदने ऽहनि
आसीद् बलक्षयो घोरस् तव पुत्रस्य पश्यतः
नराश्वकायसंछन्ना भूमिर् आसीद् विशां पते
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी

09022077a
09022077c
09022078a
09022078c
09022079a
09022079c
09022080a
09022080c
09022081a
09022081c
09022082a
09022082c
09022083a
09022083c
09022084a
09022084c
09022085a
09022085c
09022086a
09022086c
09022087a
09022087c
09022088a
09022088c
09023001
09023001a
09023001c
09023002a
09023002c
09023002e
09023003a
09023003c
09023004a
09023004c
09023005a
09023005c
09023006a
09023006c
09023006e
09023007a
09023007c
09023008a
09023008c
09023009a
09023009c
09023010a
09023010c
09023011a
09023011c
09023012a
09023012c
09023013a
09023013c
09023014a
09023014c
09023015a
09023015c
09023016a
09023016c
09023017a

असिभिः पट्टिशैः शूलैस् तक्षमाणाः पुनः पुनः


तावकाः पाण्डवाश् चैव नाभ्यवर्तन्त भारत
प्रहरन्तो यथाशक्ति यावत् प्राणस्य धारणम्
योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः
शिरो गृहीत्वा केशेषु कबन्धः समदृश्यत
उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम्
अथोत्थितेषु बहुषु कबन्धेषु जनाधिप
तथा रुधिरगन्धेन योधाः कश्मलम् आविशन्
मन्दीभूते ततः शब्दे पाण्डवानां महद् बलम्
अल्पावशिष्टैस् तुरगैर् अभ्यवर्तत सौबलः
ततो ऽभ्यधावंस् त्वरिताः पाण्डवा जयगृद्धिनः
पदातयश् च नागाश् च सादिनश् चोद्यतायुधाः
कोष्टकीकृत्य चाप्य् एनं परिक्षिप्य च सर्वशः
शस्त्रैर् नानाविधैर् जघ्नुर् युद्धपारं तितीर्षवः
त्वदीयास् तांस् तु संप्रेक्ष्य सर्वतः समभिद्रुतान्
साश्वपत्तिद्विपरथाः पाण्डवान् अभिदुद्रुवुः
के चित् पदातयः पद्भिर् मुष्टिभिश् च परस्परम्
निजघ्नुः समरे शूराः क्षीणशस्त्रास् ततो ऽपतन्
रथेभ्यो रथिनः पेतुर् द्विपेभ्यो हस्तिसादिनः
विमानेभ्य इव भ्रष्टाः सिद्धाः पुण्यक्षयाद् यथा
एवम् अन्योन्यम् आयस्ता योधा जघ्नुर् महामृधे
pitqn bhrAtqn वयस्यांश् च पुत्रान् अपि तथापरे
एवम् आसीद् अमर्यादं युद्धं भरतसत्तम
प्रासासिबाणकलिले वर्तमाने सुदारुणे
संजय उवाच
तस्मिञ् शब्दे मृदौ जाते पाण्डवैर् निहते बले
अश्वैः सप्तशतैः शिष्टैर् उपावर्तत सौबलः
स यात्वा वाहिनीं तूर्णम् अब्रवीत् त्वरयन् युधि
युध्यध्वम् इति संहृष्टाः पुनः पुनर् अरिंदमः
अपृच्छत् क्षत्रियांस् तत्र क्व नु राजा महारथः
शकुनेस् तु वचः श्रुत्वा त ऊचुर् भरतर्षभ
असौ तिष्ठति कौरव्यो रणमध्ये महारथः
यत्रैतत् सुमहच् छत्रं पूर्णचन्द्रसमप्रभम्
यत्रैते सतलत्राणा रथास् तिष्ठन्ति दंशिताः
यत्रैष शब्दस् तुमुलः पर्जन्यनिनदोपमः
तत्र गच्छ द्रुतं राजंस् ततो द्रक्ष्यसि कौरवम्
एवम् उक्तस् तु तैः शूरैः शकुनिः सौबलस् तदा
प्रययौ तत्र यत्रासौ पुत्रस् तव नराधिप
सर्वतः संवृतो वीरैः समरेष्व् अनिवर्तिभिः
ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम्
सरथांस् तावकान् सर्वान् हर्षयञ् शकुनिस् ततः
दुर्योधनम् इदं वाक्यं हृष्टरूपो विशां पते
कृतकार्यम् इवात्मानं मन्यमानो ऽब्रवीन् नृपम्
जहि राजन् रथानीकम् अश्वाः सर्वे जिता मया
नात्यक्त्वा जीवितं संख्ये शक्यो जेतुं युधिष्ठिरः
हते तस्मिन् रथानीके पाण्डवेनाभिपालिते
गजान् एतान् हनिष्यामः पदातींश् चेतरांस् तथा
श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः
जवेनाभ्यपतन् हृष्टाः पाण्डवानाम् अनीकिनीम्
सर्वे विवृततूणीराः प्रगृहीतशरासनाः
शरासनानि धुन्वानाः सिंहनादं प्रचक्रिरे
ततो ज्यातलनिर्घोषः पुनर् आसीद् विशां पते
प्रादुरासीच् छराणां च सुमुक्तानां सुदारुणः
तान् समीपगतान् दृष्ट्वा जवेनोद्यतकार्मुकान्
उवाच देवकीपुत्रं कुन्तीपुत्रो धनंजयः
चोदयाश्वान् असंभ्रान्तः प्रविशैतद् बलार्णवम्
अन्तम् अद्य गमिष्यामि शत्रूणां निशितैः शरैः
अष्टादश दिनान्य् अद्य युद्धस्यास्य जनार्दन
वर्तमानस्य महतः समासाद्य परस्परम्
अनन्तकल्पा ध्वजिनी भूत्वा ह्य् एषां महात्मनाम्

09023017c
09023018a
09023018c
09023019a
09023019c
09023020a
09023020c
09023021a
09023021c
09023022a
09023022c
09023023a
09023023c
09023024a
09023024c
09023025a
09023025c
09023026a
09023026c
09023027a
09023027c
09023028a
09023028c
09023029a
09023029c
09023030a
09023030c
09023031a
09023031c
09023032a
09023032c
09023033a
09023033c
09023034a
09023034c
09023035a
09023035c
09023035e
09023036a
09023036c
09023036e
09023037a
09023037c
09023038a
09023038c
09023039a
09023039c
09023040a
09023040c
09023041a
09023041c
09023042a
09023042c
09023043a
09023043c
09023044a
09023044c
09023045a
09023045c
09023046a

क्षयम् अद्य गता युद्धे पश्य दैवं यथाविधम्


समुद्रकल्पं तु बलं धार्तराष्ट्रस्य माधव
अस्मान् आसाद्य संजातं गोष्पदोपमम् अच्युत
हते भीष्मे च संदध्याच् छिवं स्याद् इह माधव
न च तत् कृतवान् मूढो धार्तराष्ट्रः सुबालिशः
उक्तं भीष्मेण यद् वाक्यं हितं पथ्यं च माधव
तच् चापि नासौ कृतवान् वीतबुद्धिः सुयोधनः
तस्मिंस् तु पतिते भीष्मे प्रच्युते पृथिवीतले
न जाने कारणं किं नु येन युद्धम् अवर्तत
मूढांस् तु सर्वथा मन्ये धार्तराष्ट्रान् सुबालिशान्
पतिते शंतनोः पुत्रे ये ऽकार्षुः संयुगं पुनः
अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे
राधेये च विकर्णे च नैवाशाम्यत वैशसम्
अल्पावशिष्टे सैन्ये ऽस्मिन् सूतपुत्रे च पातिते
सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम्
श्रुतायुषि हते शूरे जलसंधे च पौरवे
श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम्
भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन
आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम्
जयद्रथे च निहते राक्षसे चाप्य् अलायुधे
बाह्लिके सोमदत्ते च नैवाशाम्यत वैशसम्
भगदत्ते हते शूरे काम्बोजे च सुदक्षिणे
दुःशासने च निहते नैवाशाम्यत वैशसम्
दृष्ट्वा च निहताञ् शूरान् पृथङ्माण्डलिकान् नृपान्
बलिनश् च रणे कृष्ण नैवाशाम्यत वैशसम्
अक्षौहिणीपतीन् दृष्ट्वा भीमसेनेन पातितान्
मोहाद् वा यदि वा लोभान् नैवाशाम्यत वैशसम्
को नु राजकुले जातः कौरवेयो विशेषतः
निरर्थकं महद् वैरं कुर्याद् अन्यः सुयोधनात्
गुणतो ऽभ्यधिकं ज्ञात्वा बलतः शौर्यतो ऽपि वा
अमूढः को नु युध्येत जानन् प्राज्ञो हिताहितम्
यन् न तस्य मनो ह्य् आसीत् त्वयोक्तस्य हितं वचः
प्रशमे पाण्डवैः सार्धं सो ऽन्यस्य शृणुयात् कथम्
येन शांतनवो भीष्मो द्रोणो विदुर एव च
प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम्
मौर्ख्याद् येन पिता वृद्धः प्रत्याख्यातो जनार्दन
तथा माता हितं वाक्यं भाषमाणा हितैषिणी
प्रत्याख्याता ह्य् असत्कृत्य स कस्मै रोचयेद् वचः
कुलान्तकरणो व्यक्तं जात एष जनार्दन
तथास्य दृश्यते चेष्टा नीतिश् चैव विशां पते
नैष दास्यति नो राज्यम् इति मे मतिर् अच्युत
उक्तो ऽहं बहुशस् तात विदुरेण महात्मना
न जीवन् दास्यते भागं धार्तराष्ट्रः कथं चन
यावत् प्राणा धमिष्यन्ति धार्तराष्ट्रस्य मानद
तावद् युष्मास्व् अपापेषु प्रचरिष्यति पातकम्
न स युक्तो ऽन्यथा जेतुम् ऋते युद्धेन माधव
इत्य् अब्रवीत् सदा मां हि विदुरः सत्यदर्शनः
तत् सर्वम् अद्य जानामि व्यवसायं दुरात्मनः
यद् उक्तं वचनं तेन विदुरेण महात्मना
यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद् यथातथम्
अवामन्यत दुर्बुद्धिर् ध्रुवं नाशमुखे स्थितः
उक्तं हि बहुभिः सिद्धैर् जातमात्रे सुयोधने
एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति
तद् इदं वचनं तेषां निरुक्तं वै जनार्दन
क्षयं याता हि राजानो दुर्योधनकृते भृशम्
सो ऽद्य सर्वान् रणे योधान् निहनिष्यामि माधव
क्षत्रियेषु हतेष्व् आशु शून्ये च शिबिरे कृते
वधाय चात्मनो ऽस्माभिः संयुगं रोचयिष्यति
तद् अन्तं हि भवेद् वैरम् अनुमानेन माधव
एवं पश्यामि वार्ष्णेय चिन्तयन् प्रज्ञया स्वया

09023046c
09023047a
09023047c
09023048a
09023048c
09023049
09023049a
09023049c
09023050a
09023050c
09023051a
09023051c
09023052a
09023052c
09023053a
09023053c
09023054a
09023054c
09023055a
09023055c
09023056a
09023056c
09023057a
09023057c
09023058a
09023058c
09023059a
09023059c
09023060a
09023060c
09023061a
09023061c
09023062a
09023062c
09023063a
09023063c
09023064a
09023064c
09024001
09024001a
09024001c
09024002a
09024002c
09024003a
09024003c
09024004a
09024004c
09024005a
09024005c
09024006a
09024006c
09024007a
09024007c
09024008a
09024008c
09024009a
09024009c
09024010a
09024010c
09024011a

विदुरस्य च वाक्येन चेष्टया च दुरात्मनः


संयाहि भारतीं वीर यावद् धन्मि शितैः शरैः
दुर्योधनं दुरात्मानं वाहिनीं चास्य संयुगे
क्षेमम् अद्य करिष्यामि धर्मराजस्य माधव
हत्वैतद् दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः
संजय उवाच
अभीशुहस्तो दाशार्हस् तथोक्तः सव्यसाचिना
तद् बलौघम् अमित्राणाम् अभीतः प्राविशद् रणे
शरासनवरं घोरं शक्तिकण्टकसंवृतम्
गदापरिघपन्थानं रथनागमहाद्रुमम्
हयपत्तिलताकीर्णं गाहमानो महायशाः
व्यचरत् तत्र गोविन्दो रथेनातिपताकिना
ते हयाः पाण्डुरा राजन् वहन्तो ऽर्जुनम् आहवे
दिक्षु सर्वास्व् अदृश्यन्त दाशार्हेण प्रचोदिताः
ततः प्रायाद् रथेनाजौ सव्यसाची परंतपः
किरञ् शरशतांस् तीक्ष्णान् वारिधारा इवाम्बुदः
प्रादुरासीन् महाञ् शब्दः शराणां नतपर्वणाम्
इषुभिश् छाद्यमानानां समरे सव्यसाचिना
असज्जन्तस् तनुत्रेषु शरौघाः प्रापतन् भुवि
इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः
नरान् नागान् समाहत्य हयांश् चापि विशां पते
अपतन्त रणे बाणाः पतंगा इव घोषिणः
आसीत् सर्वम् अवच्छन्नं गाण्डीवप्रेषितैः शरैः
न प्राज्ञायन्त समरे दिशो वा प्रदिशो ऽपि वा
सर्वम् आसीज् जगत् पूर्णं पार्थनामाङ्कितैः शरैः
रुक्मपुङ्खैस् तैलधौतैः कर्मारपरिमार्जितैः
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः
समासीदन्त कौरव्या वध्यमानाः शितैः शरैः
शरचापधरः पार्थः प्रज्वलन्न् इव भारत
ददाह समरे योधान् कक्षम् अग्निर् इव ज्वलन्
यथा वनान्ते वनपैर् विसृष्टः; कक्षं दहेत् कृष्णगतिः सघोषः
भूरिद्रुमं शुष्कलतावितानं; भृशं समृद्धो ज्वलनः प्रतापी
एवं स नाराचगणप्रतापी; शरार्चिर् उच्चावचतिग्मतेजाः
ददाह सर्वां तव पुत्रसेनाम्; अमृष्यमाणस् तरसा तरस्वी
तस्येषवः प्राणहराः सुमुक्ता; नासज्जन् वै वर्मसु रुक्मपुङ्खाः
न च द्वितीयं प्रमुमोच बाणं; नरे हये वा परमद्विपे वा
अनेकरूपाकृतिभिर् हि बाणैर्; महारथानीकम् अनुप्रविश्य
स एव एकस् तव पुत्रसेनां; जघान दैत्यान् इव वज्रपाणिः
संजय उवाच
अस्यतां यतमानानां शूराणाम् अनिवर्तिनाम्
संकल्पम् अकरोन् मोघं गाण्डीवेन धनंजयः
इन्द्राशनिसमस्पर्शान् अविषह्यान् महौजसः
विसृजन् दृश्यते बाणान् धारा मुञ्चन्न् इवाम्बुदः
तत् सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना
संप्रदुद्राव संग्रामात् तव पुत्रस्य पश्यतः
हतधुर्या रथाः के चिद् धतसूतास् तथापरे
भग्नाक्षयुगचक्रेषाः के चिद् आसन् विशां पते
अन्येषां सायकाः क्षीणास् तथान्ये शरपीडिताः
अक्षता युगपत् के चित् प्राद्रवन् भयपीडिताः
के चित् पुत्रान् उपादाय हतभूयिष्ठवाहनाः
विचुक्रुशुः pitqn अन्ये सहायान् अपरे पुनः
बान्धवांश् च नरव्याघ्र bhrAtqn संबन्धिनस् तथा
दुद्रुवुः के चिद् उत्सृज्य तत्र तत्र विशां पते
बहवो ऽत्र भृशं विद्धा मुह्यमाना महारथाः
निष्टनन्तः स्म दृश्यन्ते पार्थबाणहता नराः
तान् अन्ये रथम् आरोप्य समाश्वास्य मुहूर्तकम्
विश्रान्ताश् च वितृष्णाश् च पुनर् युद्धाय जग्मिरे
तान् अपास्य गताः के चित् पुनर् एव युयुत्सवः
कुर्वन्तस् तव पुत्रस्य शासनं युद्धदुर्मदाः
पानीयम् अपरे पीत्वा पर्याश्वास्य च वाहनम्

09024011c
09024012a
09024012c
09024013a
09024013c
09024014a
09024014c
09024015a
09024015c
09024016a
09024016c
09024017a
09024017c
09024018a
09024018c
09024019a
09024019c
09024020a
09024020c
09024020e
09024021a
09024021c
09024022a
09024022c
09024023a
09024023c
09024024a
09024024c
09024025a
09024025c
09024026a
09024026c
09024027a
09024027c
09024028a
09024028c
09024028e
09024029a
09024029c
09024029e
09024030a
09024030c
09024031a
09024031c
09024032a
09024032c
09024033a
09024033c
09024034a
09024034c
09024035a
09024035c
09024035e
09024036a
09024036c
09024036e
09024037a
09024037c
09024037e
09024038a

वर्माणि च समारोप्य के चिद् भरतसत्तम


समाश्वास्यापरे bhrAtqn निक्षिप्य शिबिरे ऽपि च
पुत्रान् अन्ये pitqn अन्ये पुनर् युद्धम् अरोचयन्
सज्जयित्वा रथान् के चिद् यथामुख्यं विशां पते
आप्लुत्य पाण्डवानीकं पुनर् युद्धम् अरोचयन्
ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे
त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः
आगम्य सहसा के चिद् रथैः स्वर्णविभूषितैः
पाण्डवानाम् अनीकेषु धृष्टद्युम्नम् अयोधयन्
धृष्टद्युम्नो ऽपि पाञ्चाल्यः शिखण्डी च महारथः
नाकुलिश् च शतानीको रथानीकम् अयोधयन्
पाञ्चाल्यस् तु ततः क्रुद्धः सैन्येन महता वृतः
अभ्यद्रवत् सुसंरब्धस् तावकान् हन्तुम् उद्यतः
ततस् त्व् आपततस् तस्य तव पुत्रो जनाधिप
बाणसंघान् अनेकान् वै प्रेषयाम् आस भारत
धृष्टद्युम्नस् ततो राजंस् तव पुत्रेण धन्विना
नाराचैर् बहुभिः क्षिप्रं बाह्वोर् उरसि चार्पितः
सो ऽतिविद्धो महेष्वासस् तोत्त्रार्दित इव द्विपः
तस्याश्वांश् चतुरो बाणैः प्रेषयाम् आस मृत्यवे
सारथेश् चास्य भल्लेन शिरः कायाद् अपाहरत्
ततो दुर्योधनो राजा पृष्ठम् आरुह्य वाजिनः
अपाक्रामद् धतरथो नातिदूरम् अरिंदमः
दृष्ट्वा तु हतविक्रान्तं स्वम् अनीकं महाबलः
तव पुत्रो महाराज प्रययौ यत्र सौबलः
ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः
पाण्डवान् रथिनः पञ्च समन्तात् पर्यवारयन्
ते वृताः समरे पञ्च गजानीकेन भारत
अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैर् इव
ततो ऽर्जुनो महाराज लब्धलक्षो महाभुजः
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः
तैः समन्तात् परिवृतः कुञ्जरैः पर्वतोपमैः
नाराचैर् विमलैस् तीक्ष्णैर् गजानीकम् अपोथयत्
तत्रैकबाणनिहतान् अपश्याम महागजान्
पतितान् पात्यमानांश् च विभिन्नान् सव्यसाचिना
भीमसेनस् तु तान् दृष्ट्वा नागान् मत्तगजोपमः
करेण गृह्य महतीं गदाम् अभ्यपतद् बली
अवप्लुत्य रथात् तूर्णं दण्डपाणिर् इवान्तकः
तम् उद्यतगदं दृष्ट्वा पाण्डवानां महारथम्
वित्रेसुस् तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः
आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे
गदया भीमसेनेन भिन्नकुम्भान् रजस्वलान्
धावमानान् अपश्याम कुञ्जरान् पर्वतोपमान्
प्रधाव्य कुञ्जरास् ते तु भीमसेनगदाहताः
पेतुर् आर्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः
तान् भिन्नकुम्भान् सुबहून् द्रवमाणान् इतस् ततः
पतमानांश् च संप्रेक्ष्य वित्रेसुस् तव सैनिकाः
युधिष्ठिरो ऽपि संक्रुद्धो माद्रीपुत्रौ च पाण्डवौ
गृध्रपक्षैः शितैर् बाणैर् जघ्नुर् वै गजयोधिनः
धृष्टद्युम्नस् तु समरे पराजित्य नराधिपम्
अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते
दृष्ट्वा च पाण्डवान् सर्वान् कुञ्जरैः परिवारितान्
धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः
पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान् ययौ
अदृष्ट्वा तु रथानीके दुर्योधनम् अरिंदमम्
अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः
अपृच्छन् क्षत्रियांस् तत्र क्व नु दुर्योधनो गतः
अपश्यमाना राजानं वर्तमाने जनक्षये
मन्वाना निहतं तत्र तव पुत्रं महारथाः
विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम्
आहुः के चिद् धते सूते प्रयातो यत्र सौबलः

09024038c
09024039a
09024039c
09024040a
09024040c
09024041a
09024041c
09024042a
09024042c
09024043a
09024043c
09024044a
09024044c
09024045a
09024045c
09024045e
09024046a
09024046c
09024047a
09024047c
09024048a
09024048c
09024048e
09024049a
09024049c
09024050a
09024050c
09024050e
09024051a
09024051c
09024052a
09024052c
09024053a
09024053c
09024054a
09024054c
09024055a
09024055c
09024055e
09024056a
09024056c
09025001
09025001a
09025001c
09025002a
09025002c
09025003a
09025003c
09025003e
09025004a
09025004c
09025004e
09025005a
09025005c
09025006a
09025006c
09025007a
09025007c
09025008a
09025008c

अपरे त्व् अब्रुवंस् तत्र क्षत्रिया भृशविक्षताः


दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति
युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति
ते क्षत्रियाः क्षतैर् गात्रैर् हतभूयिष्ठवाहनाः
शरैः संपीड्यमानाश् च नातिव्यक्तम् इवाब्रुवन्
इदं सर्वं बलं हन्मो येन स्म परिवारिताः
एते सर्वे गजान् हत्वा उपयान्ति स्म पाण्डवाः
श्रुत्वा तु वचनं तेषाम् अश्वत्थामा महाबलः
हित्वा पाञ्चालराजस्य तद् अनीकं दुरुत्सहम्
कृपश् च कृतवर्मा च प्रययुर् यत्र सौबलः
रथानीकं परित्यज्य शूराः सुदृढधन्विनः
ततस् तेषु प्रयातेषु धृष्टद्युम्नपुरोगमाः
आययुः पाण्डवा राजन् विनिघ्नन्तः स्म तावकान्
दृष्ट्वा तु तान् आपततः संप्रहृष्टान् महारथान्
पराक्रान्तांस् ततो वीरान् निराशाञ् जीविते तदा
विवर्णमुखभूयिष्ठम् अभवत् तावकं बलम्
परिक्षीणायुधान् दृष्ट्वा तान् अहं परिवारितान्
राजन् बलेन द्व्यङ्गेन त्यक्त्वा जीवितम् आत्मनः
आत्मनापञ्चमो ऽयुध्यं पाञ्चालस्य बलेन ह
तस्मिन् देशे व्यवस्थाप्य यत्र शारद्वतः स्थितः
संप्रयुद्धा वयं पञ्च किरीटिशरपीडिताः
धृष्टद्युम्नं महानीकं तत्र नो ऽभूद् रणो महान्
जितास् तेन वयं सर्वे व्यपयाम रणात् ततः
अथापश्यं सात्यकिं तम् उपायान्तं महारथम्
रथैश् चतुःशतैर् वीरो मां चाभ्यद्रवद् आहवे
धृष्टद्युम्नाद् अहं मुक्तः कथं चिच् छ्रान्तवाहनः
पतितो माधवानीकं दुष्कृती नरकं यथा
तत्र युद्धम् अभूद् घोरं मुहूर्तम् अतिदारुणम्
सात्यकिस् तु महाबाहुर् मम हत्वा परिच्छदम्
जीवग्राहम् अगृह्णान् मां मूर्छितं पतितं भुवि
ततो मुहूर्ताद् इव तद् गजानीकम् अवध्यत
गदया भीमसेनेन नाराचैर् अर्जुनेन च
प्रतिपिष्टैर् महानागैः समन्तात् पर्वतोपमैः
नातिप्रसिद्धेव गतिः पाण्डवानाम् अजायत
रथमार्गांस् ततश् चक्रे भीमसेनो महाबलः
पाण्डवानां महाराज व्यपकर्षन् महागजान्
अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः
अपश्यन्तो रथानीके दुर्योधनम् अरिंदमम्
राजानं मृगयाम् आसुस् तव पुत्रं महारथम्
परित्यज्य च पाञ्चालं प्रयाता यत्र सौबलः
राज्ञो ऽदर्शनसंविग्ना वर्तमाने जनक्षये
संजय उवाच
गजानीके हते तस्मिन् पाण्डुपुत्रेण भारत
वध्यमाने बले चैव भीमसेनेन संयुगे
चरन्तं च तथा दृष्ट्वा भीमसेनम् अरिंदमम्
दण्डहस्तं यथा क्रुद्धम् अन्तकं प्राणहारिणम्
समेत्य समरे राजन् हतशेषाः सुतास् तव
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव
सोदर्याः सहिता भूत्वा भीमसेनम् उपाद्रवन्
दुर्मर्षणो महाराज जैत्रो भूरिबलो रविः
इत्य् एते सहिता भूत्वा तव पुत्राः समन्ततः
भीमसेनम् अभिद्रुत्य रुरुधुः सर्वतोदिशम्
ततो भीमो महाराज स्वरथं पुनर् आस्थितः
मुमोच निशितान् बाणान् पुत्राणां तव मर्मसु
ते कीर्यमाणा भीमेन पुत्रास् तव महारणे
भीमसेनम् अपासेधन् प्रवणाद् इव कुञ्जरम्
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह
क्षुरप्रेण प्रमथ्याशु पातयाम् आस भूतले
ततो ऽपरेण भल्लेन सर्वावरणभेदिना
श्रुतान्तम् अवधीद् भीमस् तव पुत्रं महारथः

09025009a
09025009c
09025009e
09025010a
09025010c
09025011a
09025011c
09025012a
09025012c
09025013a
09025013c
09025014a
09025014c
09025015a
09025015c
09025015e
09025016a
09025016c
09025016e
09025017a
09025017c
09025018a
09025018c
09025019a
09025019c
09025020a
09025020c
09025021a
09025021c
09025022a
09025022c
09025023a
09025023c
09025024a
09025024c
09025025a
09025025c
09025026a
09025026c
09025027a
09025027c
09025027e
09025028a
09025028c
09025029a
09025029c
09025030a
09025030c
09025030e
09025031a
09025031c
09025032a
09025032c
09025033a
09025033c
09025034a
09025034c
09025035a
09025035c
09025036a

जयत्सेनं ततो विद्ध्वा नाराचेन हसन्न् इव


पातयाम् आस कौरव्यं रथोपस्थाद् अरिंदमः
स पपात रथाद् राजन् भूमौ तूर्णं ममार च
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष
शतेन गृध्रवाजानां शराणां नतपर्वणाम्
ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम्
trIn etAMs tribhir Anarchad viSAgnipratimaiH zaraiH
ते हता न्यपतन् भूमौ स्यन्दनेभ्यो महारथाः
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः
ततो ऽपरेण तीक्ष्णेन नाराचेन परंतपः
दुर्विमोचनम् आहत्य प्रेषयाम् आस मृत्यवे
स हतः प्रापतद् भूमौ स्वरथाद् रथिनां वरः
गिरेस् तु कूटजो भग्नो मारुतेनेव पादपः
दुष्प्रधर्षं ततश् चैव सुजातं च सुतौ तव
एकैकं न्यवधीत् संख्ये द्वाभ्यां द्वाभ्यां चमूमुखे
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ
ततो यतन्तम् अपरम् अभिवीक्ष्य सुतं तव
भल्लेन युधि विव्याध भीमो दुर्विषहं रणे
स पपात हतो वाहात् पश्यतां सर्वधन्विनाम्
दृष्ट्वा तु निहतान् bhrAtqn बहून् एकेन संयुगे
अमर्षवशम् आपन्नः श्रुतर्वा भीमम् अभ्ययात्
विक्षिपन् सुमहच् चापं कार्तस्वरविभूषितम्
विसृजन् सायकांश् चैव विषाग्निप्रतिमान् बहून्
स तु राजन् धनुश् छित्त्वा पाण्डवस्य महामृधे
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत्
ततो ऽन्यद् धनुर् आदाय भीमसेनो महारथः
अवाकिरत् तव सुतं तिष्ठ तिष्ठेति चाब्रवीत्
महद् आसीत् तयोर् युद्धं चित्ररूपं भयानकम्
यादृशं समरे पूर्वं जम्भवासवयोर् अभूत्
तयोस् तत्र शरैर् मुक्तैर् यमदण्डनिभैः शुभैः
समाच्छन्ना धरा सर्वा खं च सर्वा दिशस् तथा
ततः श्रुतर्वा संक्रुद्धो धनुर् आयम्य सायकैः
भीमसेनं रणे राजन् बाह्वोर् उरसि चार्पयत्
सो ऽतिविद्धो महाराज तव पुत्रेण धन्विना
भीमः संचुक्षुभे क्रुद्धः पर्वणीव महोदधिः
ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष
सारथिं चतुरश् चाश्वान् बाणैर् निन्ये यमक्षयम्
विरथं तं समालक्ष्य विशिखैर् लोमवाहिभिः
अवाकिरद् अमेयात्मा दर्शयन् पाणिलाघवम्
श्रुतर्वा विरथो राजन्न् आददे खड्गचर्मणी
अथास्याददतः खड्गं शतचन्द्रं च भानुमत्
क्षुरप्रेण शिरः कायात् पातयाम् आस पाण्डवः
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः
पपात कायः स रथाद् वसुधाम् अनुनादयन्
तस्मिन् निपतिते वीरे तावका भयमोहिताः
अभ्यद्रवन्त संग्रामे भीमसेनं युयुत्सवः
तान् आपतत एवाशु हतशेषाद् बलार्णवात्
दंशितः प्रतिजग्राह भीमसेनः प्रतापवान्
ते तु तं वै समासाद्य परिवव्रुः समन्ततः
ततस् तु संवृतो भीमस् तावकैर् निशितैः शरैः
पीडयाम् आस तान् सर्वान् सहस्राक्ष इवासुरान्
ततः पञ्चशतान् हत्वा सवरूथान् महारथान्
जघान कुञ्जरानीकं पुनः सप्तशतं युधि
हत्वा दश सहस्राणि पत्तीनां परमेषुभिः
वाजिनां च शतान्य् अष्टौ पाण्डवः स्म विराजते
भीमसेनस् तु कौन्तेयो हत्वा युद्धे सुतांस् तव
मेने कृतार्थम् आत्मानं सफलं जन्म च प्रभो
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान्
ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत
विद्राव्य तु कुरून् सर्वांस् तांश् च हत्वा पदानुगान्

09025036c
09025037a
09025037c
09026001
09026001a
09026001c
09026002a
09026002c
09026003a
09026003c
09026004a
09026004c
09026005a
09026005c
09026006a
09026006c
09026007a
09026007c
09026008a
09026008c
09026009a
09026009c
09026010a
09026010c
09026011a
09026011c
09026012a
09026012c
09026013a
09026013c
09026013e
09026014a
09026014c
09026015a
09026015c
09026015e
09026016a
09026016c
09026017a
09026017c
09026018a
09026018c
09026019a
09026019c
09026019e
09026020a
09026020c
09026021a
09026021c
09026022a
09026022c
09026023a
09026023c
09026024a
09026024c
09026025a
09026025c
09026026a
09026026c
09026027a

दोर्भ्यां शब्दं ततश् चक्रे त्रासयानो महाद्विपान्


हतभूयिष्ठयोधा तु तव सेना विशां पते
किंचिच्छेषा महाराज कृपणा समपद्यत
संजय उवाच
दुर्योधनो महाराज सुदर्शश् चापि ते सुतः
हतशेषौ तदा संख्ये वाजिमध्ये व्यवस्थितौ
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम्
उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम्
शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः
गृहीत्वा संजयं चासौ निवृत्तः शिनिपुंगवः
परिश्रान्तश् च नकुलः सहदेवश् च भारत
योधयित्वा रणे पापान् धार्तराष्ट्रपदानुगान्
सुयोधनम् अभित्यज्य त्रय एते व्यवस्थिताः
कृपश् च कृतवर्मा च द्रौणिश् चैव महारथः
असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः
छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर् मुहुः
प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः
एनं हत्वा शितैर् बाणैः कृतकृत्यो भविष्यसि
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तम् अरिंदम
यावन् न विद्रवन्त्य् एते तावज् जहि सुयोधनम्
यातु कश् चित् तु पाञ्चाल्यं क्षिप्रम् आगम्यताम् इति
परिश्रान्तबलस् तात नैष मुच्येत किल्बिषी
तव हत्वा बलं सर्वं संग्रामे धृतराष्ट्रजः
जितान् पाण्डुसुतान् मत्वा रूपं धारयते महत्
निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः
ध्रुवम् एष्यति संग्रामे वधायैवात्मनो नृपः
एवम् उक्तः फल्गुनस् तु कृष्णं वचनम् अब्रवीत्
धृतराष्ट्रसुताः सर्वे हता भीमेन मानद
याव् एताव् आस्थितौ कृष्ण ताव् अद्य न भविष्यतः
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः
मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च
रथानां तु शते शिष्टे द्वे एव तु जनार्दन
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः
अश्वत्थामा कृपश् चैव त्रिगर्ताधिपतिस् तथा
उलूकः शकुनिश् चैव कृतवर्मा च सात्वतः
एतद् बलम् अभूच् छेषं धार्तराष्ट्रस्य माधव
मोक्षो न नूनं कालाद् धि विद्यते भुवि कस्य चित्
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम्
अद्याह्ना हि महाराजो हतामित्रो भविष्यति
न हि मे मोक्ष्यते कश् चित् परेषाम् इति चिन्तये
ये त्व् अद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः
तान् वै सर्वान् हनिष्यामि यद्य् अपि स्युर् अमानुषाः
अद्य युद्धे सुसंक्रुद्धो दीर्घं राज्ञः प्रजागरम्
अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः
निकृत्या वै दुराचारो यानि रत्नानि सौबलः
सभायाम् अहरद् द्यूते पुनस् तान्य् आहराम्य् अहम्
अद्य ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः
श्रुत्वा पतींश् च पुत्रांश् च पाण्डवैर् निहतान् युधि
समाप्तम् अद्य वै कर्म सर्वं कृष्ण भविष्यति
अद्य दुर्योधनो दीप्तां श्रियं प्राणांश् च त्यक्ष्यति
नापयाति भयात् कृष्ण संग्रामाद् यदि चेन् मम
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम्
मम ह्य् एतद् अशक्तं वै वाजिवृन्दम् अरिंदम
सोढुं ज्यातलनिर्घोषं याहि यावन् निहन्म्य् अहम्
एवम् उक्तस् तु दाशार्हः पाण्डवेन यशस्विना
अचोदयद् धयान् राजन् दुर्योधनबलं प्रति
तद् अनीकम् अभिप्रेक्ष्य त्रयः सज्जा महारथाः

09026027c
09026027e
09026028a
09026028c
09026029a
09026029c
09026029e
09026030a
09026030c
09026031a
09026031c
09026032a
09026032c
09026033a
09026033c
09026034a
09026034c
09026035a
09026035c
09026036a
09026036c
09026037a
09026037c
09026038a
09026038c
09026039a
09026039c
09026040a
09026040c
09026041a
09026041c
09026042a
09026042c
09026043a
09026043c
09026044a
09026044c
09026045a
09026045c
09026046a
09026046c
09026047a
09026047c
09026048a
09026048c
09026049a
09026049c
09026050a
09026050c
09026050e
09026051a
09026051c
09026051e
09026052a
09026052c
09026053a
09026053c
09026054a
09026054c
09027001

भीमसेनो ऽर्जुनश् चैव सहदेवश् च मारिष


प्रययुः सिंहनादेन दुर्योधनजिघांसया
तान् प्रेक्ष्य सहितान् सर्वाञ् जवेनोद्यतकार्मुकान्
सौबलो ऽभ्यद्रवद् युद्धे पाण्डवान् आततायिनः
सुदर्शनस् तव सुतो भीमसेनं समभ्ययात्
सुशर्मा शकुनिश् चैव युयुधाते किरीटिना
सहदेवं तव सुतो हयपृष्ठगतो ऽभ्ययात्
ततो ह्य् अयत्नतः क्षिप्रं तव पुत्रो जनाधिप
प्रासेन सहदेवस्य शिरसि प्राहरद् भृशम्
सोपाविशद् रथोपस्थे तव पुत्रेण ताडितः
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन्
प्रतिलभ्य ततः संज्ञां सहदेवो विशां पते
दुर्योधनं शरैस् तीक्ष्णैः संक्रुद्धः समवाकिरत्
पार्थो ऽपि युधि विक्रम्य कुन्तीपुत्रो धनंजयः
शूराणाम् अश्वपृष्ठेभ्यः शिरांसि निचकर्त ह
तद् अनीकं तदा पार्थो व्यधमद् बहुभिः शरैः
पातयित्वा हयान् सर्वांस् त्रिगर्तानां रथान् ययौ
ततस् ते सहिता भूत्वा त्रिगर्तानां महारथाः
अर्जुनं वासुदेवं च शरवर्षैर् अवाकिरन्
सत्यकर्माणम् आक्षिप्य क्षुरप्रेण महायशाः
ततो ऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः
शिलाशितेन च विभो क्षुरप्रेण महायशाः
शिरश् चिच्छेद प्रहसंस् तप्तकुण्डलभूषणम्
सत्येषुम् अथ चादत्त योधानां मिषतां ततः
यथा सिंहो वने राजन् मृगं परिबुभुक्षितः
तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः
विद्ध्वा तान् अहनत् सर्वान् रथान् रुक्मविभूषितान्
ततस् तु प्रत्वरन् पार्थो दीर्घकालं सुसंभृतम्
मुञ्चन् क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति
तम् अर्जुनः पृषत्कानां शतेन भरतर्षभ
पूरयित्वा ततो वाहान् न्यहनत् तस्य धन्विनः
ततः शरं समादाय यमदण्डोपमं शितम्
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्न् इव
स शरः प्रेषितस् तेन क्रोधदीप्तेन धन्विना
सुशर्माणं समासाद्य बिभेद हृदयं रणे
स गतासुर् महाराज पपात धरणीतले
नन्दयन् पाण्डवान् सर्वान् व्यथयंश् चापि तावकान्
सुशर्माणं रणे हत्वा पुत्रान् अस्य महारथान्
सप्त चाष्टौ च त्रिंशच् च सायकैर् अनयत् क्षयम्
ततो ऽस्य निशितैर् बाणैः सर्वान् हत्वा पदानुगान्
अभ्यगाद् भारतीं सेनां हतशेषां महारथः
भीमस् तु समरे क्रुद्धः पुत्रं तव जनाधिप
सुदर्शनम् अदृश्यं तं शरैश् चक्रे हसन्न् इव
ततो ऽस्य प्रहसन् क्रुद्धः शिरः कायाद् अपाहरत्
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद् भुवि
तस्मिंस् तु निहते वीरे ततस् तस्य पदानुगाः
परिवव्रू रणे भीमं किरन्तो विशिखाञ् शितान्
ततस् तु निशितैर् बाणैस् तद् अनीकं वृकोदरः
इन्द्राशनिसमस्पर्शैः समन्तात् पर्यवाकिरत्
ततः क्षणेन तद् भीमो न्यहनद् भरतर्षभ
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः
भीमसेनं समासाद्य ततो ऽयुध्यन्त भारत
तांस् तु सर्वाञ् शरैर् घोरैर् अवाकिरत पाण्डवः
तथैव तावका राजन् पाण्डवेयान् महारथान्
शरवर्षेण महता समन्तात् पर्यवारयन्
व्याकुलं तद् अभूत् सर्वं पाण्डवानां परैः सह
तावकानां च समरे पाण्डवेयैर् युयुत्सताम्
तत्र योधास् तदा पेतुः परस्परसमाहताः
उभयोः सेनयो राजन् संशोचन्तः स्म बान्धवान्
संजय उवाच

09027001a
09027001c
09027002a
09027002c
09027002e
09027003a
09027003c
09027004a
09027004c
09027004e
09027005a
09027005c
09027006a
09027006c
09027007a
09027007c
09027008a
09027008c
09027009a
09027009c
09027009e
09027010a
09027010c
09027011a
09027011c
09027012a
09027012c
09027013a
09027013c
09027014a
09027014c
09027015a
09027015c
09027015e
09027016a
09027016c
09027017a
09027017c
09027018a
09027018c
09027019a
09027019c
09027020a
09027020c
09027021a
09027021c
09027022a
09027022c
09027023a
09027023c
09027024a
09027024c
09027024e
09027025a
09027025c
09027026a
09027026c
09027027a
09027027c
09027028a

तस्मिन् प्रवृत्ते संग्रामे नरवाजिगजक्षये


शकुनिः सौबलो राजन् सहदेवं समभ्ययात्
ततो ऽस्यापततस् तूर्णं सहदेवः प्रतापवान्
शरौघान् प्रेषयाम् आस पतंगान् इव शीघ्रगान्
उलूकश् च रणे भीमं विव्याध दशभिः शरैः
शकुनिस् तु महाराज भीमं विद्ध्वा त्रिभिः शरैः
सायकानां नवत्या वै सहदेवम् अवाकिरत्
ते शूराः समरे राजन् समासाद्य परस्परम्
विव्यधुर् निशितैर् बाणैः कङ्कबर्हिणवाजितैः
स्वर्णपुङ्खैः शिलाधौतैर् आ कर्णात् प्रहितैः शरैः
तेषां चापभुजोत्सृष्टा शरवृष्टिर् विशां पते
आच्छादयद् दिशः सर्वा धाराभिर् इव तोयदः
ततः क्रुद्धो रणे भीमः सहदेवश् च भारत
चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ
ताभ्यां शरशतैश् छन्नं तद् बलं तव भारत
अन्धकारम् इवाकाशम् अभवत् तत्र तत्र ह
अश्वैर् विपरिधावद्भिः शरच्छन्नैर् विशां पते
तत्र तत्र कृतो मार्गो विकर्षद्भिर् हतान् बहून्
निहतानां हयानां च सहैव हययोधिभिः
वर्मभिर् विनिकृत्तैश् च प्रासैश् छिन्नैश् च मारिष
संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव
योधास् तत्र महाराज समासाद्य परस्परम्
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम्
उद्वृत्तनयनै रोषात् संदष्टौष्ठपुटैर् मुखैः
सकुण्डलैर् मही छन्ना पद्मकिञ्जल्कसंनिभैः
भुजैश् छिन्नैर् महाराज नागराजकरोपमैः
साङ्गदैः सतनुत्रैश् च सासिप्रासपरश्वधैः
कबन्धैर् उत्थितैश् छिन्नैर् नृत्यद्भिश् चापरैर् युधि
क्रव्यादगणसंकीर्णा घोराभूत् पृथिवी विभो
अल्पावशिष्टे सैन्ये तु कौरवेयान् महाहवे
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम्
एतस्मिन्न् अन्तरे शूरः सौबलेयः प्रतापवान्
प्रासेन सहदेवस्य शिरसि प्राहरद् भृशम्
स विह्वलो महाराज रथोपस्थ उपाविशत्
सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान्
सर्वसैन्यानि संक्रुद्धो वारयाम् आस भारत
निर्बिभेद च नाराचैः शतशो ऽथ सहस्रशः
विनिर्भिद्याकरोच् चैव सिंहनादम् अरिंदम
तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः
प्राद्रवन् सहसा भीताः शकुनेश् च पदानुगाः
प्रभग्नान् अथ तान् दृष्ट्वा राजा दुर्योधनो ऽब्रवीत्
निवर्तध्वम् अधर्मज्ञा युध्यध्वं किं सृतेन वः
इह कीर्तिं समाधाय प्रेत्य लोकान् समश्नुते
प्राणाञ् जहाति यो वीरो युधि पृष्ठम् अदर्शयन्
एवम् उक्तास् तु ते राज्ञा सौबलस्य पदानुगाः
पाण्डवान् अभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम्
द्रवद्भिस् तत्र राजेन्द्र कृतः शब्दो ऽतिदारुणः
क्षुब्धसागरसंकाशः क्षुभितः सर्वतो ऽभवत्
तांस् तदापततो दृष्ट्वा सौबलस्य पदानुगान्
प्रत्युद्ययुर् महाराज पाण्डवा विजये वृताः
प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशां पते
शकुनिं दशभिर् विद्ध्वा हयांश् चास्य त्रिभिः शरैः
धनुश् चिच्छेद च शरैः सौबलस्य हसन्न् इव
अथान्यद् धनुर् आदाय शकुनिर् युद्धदुर्मदः
विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः
उलूको ऽपि महाराज भीमं विव्याध सप्तभिः
सहदेवं च सप्तत्या परीप्सन् पितरं रणे
तं भीमसेनः समरे विव्याध निशितैः शरैः
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश् च त्रिभिस् त्रिभिः
ते हन्यमाना भीमेन नाराचैस् तैलपायितैः

09027028c
09027028e
09027029a
09027029c
09027030a
09027030c
09027031a
09027031c
09027032a
09027032c
09027033a
09027033c
09027034a
09027034c
09027035a
09027035c
09027036a
09027036c
09027037a
09027037c
09027038a
09027038c
09027039a
09027039c
09027040a
09027040c
09027041a
09027041c
09027042a
09027042c
09027043a
09027043c
09027044a
09027044c
09027044e
09027045a
09027045c
09027046a
09027046c
09027047a
09027047c
09027048a
09027048c
09027049a
09027049c
09027050a
09027050c
09027051a
09027051c
09027052a
09027052c
09027053a
09027053c
09027054a
09027054c
09027055a
09027055c
09027056a
09027056c
09027057a

सहदेवं रणे क्रुद्धाश् छादयञ् शरवृष्टिभिः


पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः
ततो ऽस्यापततः शूरः सहदेवः प्रतापवान्
उलूकस्य महाराज भल्लेनापाहरच् छिरः
स जगाम रथाद् भूमिं सहदेवेन पातितः
रुधिराप्लुतसर्वाङ्गो नन्दयन् पाण्डवान् युधि
पुत्रं तु निहतं दृष्ट्वा शकुनिस् तत्र भारत
साश्रुकण्ठो विनिःश्वस्य क्षत्तुर् वाक्यम् अनुस्मरन्
चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन्
सहदेवं समासाद्य त्रिभिर् विव्याध सायकैः
तान् अपास्य शरान् मुक्ताञ् शरसंघैः प्रतापवान्
सहदेवो महाराज धनुश् चिच्छेद संयुगे
छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस् तदा
प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत्
तम् आपतन्तं सहसा घोररूपं विशां पते
द्विधा चिच्छेद समरे सौबलस्य हसन्न् इव
असिं दृष्ट्वा द्विधा छिन्नं प्रगृह्य महतीं गदाम्
प्राहिणोत् सहदेवाय सा मोघा न्यपतद् भुवि
ततः शक्तिं महाघोरां कालरात्रिम् इवोद्यताम्
प्रेषयाम् आस संक्रुद्धः पाण्डवं प्रति सौबलः
ताम् आपतन्तीं सहसा शरैः काञ्चनभूषणैः
त्रिधा चिच्छेद समरे सहदेवो हसन्न् इव
सा पपात त्रिधा छिन्ना भूमौ कनकभूषणा
शीर्यमाणा यथा दीप्ता गगनाद् वै शतह्रदा
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम्
दुद्रुवुस् तावकाः सर्वे भये जाते ससौबलाः
अथोत्क्रुष्टं महद् ध्य् आसीत् पाण्डवैर् जितकाशिभिः
धार्तराष्ट्रास् ततः सर्वे प्रायशो विमुखाभवन्
तान् वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान्
शरैर् अनेकसाहस्रैर् वारयाम् आस संयुगे
ततो गान्धारकैर् गुप्तं पृष्ठैर् अश्वैर् जये धृतम्
आससाद रणे यान्तं सहदेवो ऽथ सौबलम्
स्वम् अंशम् अवशिष्टं स संस्मृत्य शकुनिं नृप
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात्
अधिज्यं बलवत् कृत्वा व्याक्षिपन् सुमहद् धनुः
स सौबलम् अभिद्रुत्य गृध्रपत्रैः शिलाशितैः
भृशम् अभ्यहनत् क्रुद्धस् तोत्त्रैर् इव महाद्विपम्
उवाच चैनं मेधावी निगृह्य स्मारयन्न् इव
क्षत्रधर्मे स्थितो भूत्वा युध्यस्व पुरुषो भव
यत् तदा हृष्यसे मूढ ग्लहन्न् अक्षैः सभातले
फलम् अद्य प्रपद्यस्व कर्मणस् तस्य दुर्मते
निहतास् ते दुरात्मानो ये ऽस्मान् अवहसन् पुरा
दुर्योधनः कुलाङ्गारः शिष्टस् त्वं तस्य मातुलः
अद्य ते विहनिष्यामि क्षुरेणोन्मथितं शिरः
वृक्षात् फलम् इवोद्धृत्य लगुडेन प्रमाथिना
एवम् उक्त्वा महाराज सहदेवो महाबलः
संक्रुद्धो नरशार्दूलो वेगेनाभिजगाम ह
अभिगम्य तु दुर्धर्षः सहदेवो युधां पतिः
विकृष्य बलवच् चापं क्रोधेन प्रहसन्न् इव
शकुनिं दशभिर् विद्ध्वा चतुर्भिश् चास्य वाजिनः
छत्रं ध्वजं धनुश् चास्य छित्त्वा सिंह इवानदत्
छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः
ततो विद्धश् च बहुभिः सर्वमर्मसु सायकैः
ततो भूयो महाराज सहदेवः प्रतापवान्
शकुनेः प्रेषयाम् आस शरवृष्टिं दुरासदाम्
ततस् तु क्रुद्धः सुबलस्य पुत्रो; माद्रीसुतं सहदेवं विमर्दे
प्रासेन जाम्बूनदभूषणेन; जिघांसुर् एको ऽभिपपात शीघ्रम्
माद्रीसुतस् तस्य समुद्यतं तं; प्रासं सुवृत्तौ च भुजौ रणाग्रे
भल्लैस् त्रिभिर् युगपत् संचकर्त; ननाद चोच्चैस् तरसाजिमध्ये
तस्याशुकारी सुसमाहितेन; सुवर्णपुङ्खेन दृढायसेन

09027057c
09027058a
09027058c
09027059a
09027059c
09027060a
09027060c
09027061a
09027061c
09027062a
09027062c
09027063a
09027063c
09028001
09028001a
09028001c
09028002a
09028002c
09028003a
09028003c
09028004a
09028004c
09028005a
09028005c
09028006a
09028006c
09028007a
09028007c
09028008a
09028008c
09028009a
09028009c
09028010a
09028010c
09028011a
09028011c
09028011e
09028012a
09028012c
09028013a
09028013c
09028013e
09028014a
09028014c
09028015a
09028015c
09028016a
09028016c
09028017a
09028017c
09028018a
09028018c
09028019
09028019a
09028019c
09028019e
09028020a
09028020c
09028021
09028021a

भल्लेन सर्वावरणातिगेन; शिरः शरीरात् प्रममाथ भूयः


शरेण कार्तस्वरभूषितेन; दिवाकराभेन सुसंशितेन
हृतोत्तमाङ्गो युधि पाण्डवेन; पपात भूमौ सुबलस्य पुत्रः
स तच्छिरो वेगवता शरेण; सुवर्णपुङ्खेन शिलाशितेन
प्रावेरयत् कुपितः पाण्डुपुत्रो; यत् तत् कुरूणाम् अनयस्य मूलम्
हृतोत्तमाङ्गं शकुनिं समीक्ष्य; भूमौ शयानं रुधिरार्द्रगात्रम्
योधास् त्वदीया भयनष्टसत्त्वा; दिशः प्रजग्मुः प्रगृहीतशस्त्राः
विप्रद्रुताः शुष्कमुखा विसंज्ञा; गाण्डीवघोषेण समाहताश् च
भयार्दिता भग्नरथाश्वनागाः; पदातयश् चैव सधार्तराष्ट्राः
ततो रथाच् छकुनिं पातयित्वा; मुदान्विता भारत पाण्डवेयाः
शङ्खान् प्रदध्मुः समरे प्रहृष्टाः; सकेशवाः सैनिकान् हर्षयन्तः
तं चापि सर्वे प्रतिपूजयन्तो; हृष्टा ब्रुवाणाः सहदेवम् आजौ
दिष्ट्या हतो नैकृतिको दुरात्मा; सहात्मजो वीर रणे त्वयेति
संजय उवाच
ततः क्रुद्धा महाराज सौबलस्य पदानुगाः
त्यक्त्वा जीवितम् आक्रन्दे पाण्डवान् पर्यवारयन्
तान् अर्जुनः प्रत्यगृह्णात् सहदेवजये धृतः
भीमसेनश् च तेजस्वी क्रुद्धाशीविषदर्शनः
शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम्
संकल्पम् अकरोन् मोघं गाण्डीवेन धनंजयः
प्रगृहीतायुधान् बाहून् योधानाम् अभिधावताम्
भल्लैश् चिच्छेद बीभत्सुः शिरांस्य् अपि हयान् अपि
ते हताः प्रत्यपद्यन्त वसुधां विगतासवः
त्वरिता लोकवीरेण प्रहताः सव्यसाचिना
ततो दुर्योधनो राजा दृष्ट्वा स्वबलसंक्षयम्
हतशेषान् समानीय क्रुद्धो रथशतान् विभो
कुञ्जरांश् च हयांश् चैव पादातांश् च परंतप
उवाच सहितान् सर्वान् धार्तराष्ट्र इदं वचः
समासाद्य रणे सर्वान् पाण्डवान् ससुहृद्गणान्
पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत
तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः
प्रत्युद्ययू रणे पार्थांस् तव पुत्रस्य शासनात्
तान् अभ्यापततः शीघ्रं हतशेषान् महारणे
शरैर् आशीविषाकारैः पाण्डवाः समवाकिरन्
तत् सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः
अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत
प्रतिष्ठमानं तु भयान् नावतिष्ठत दंशितम्
अश्वैर् विपरिधावद्भिः सैन्येन रजसा वृते
न प्राज्ञायन्त समरे दिशश् च प्रदिशस् तथा
ततस् तु पाण्डवानीकान् निःसृत्य बहवो जनाः
अभ्यघ्नंस् तावकान् युद्धे मुहूर्ताद् इव भारत
ततो निःशेषम् अभवत् तत् सैन्यं तव भारत
अक्षौहिण्यः समेतास् तु तव पुत्रस्य भारत
एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः
तेषु राजसहस्रेषु तावकेषु महात्मसु
एको दुर्योधनो राजन्न् अदृश्यत भृशं क्षतः
ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम्
विहीनः सर्वयोधैश् च पाण्डवान् वीक्ष्य संयुगे
मुदितान् सर्वसिद्धार्थान् नर्दमानान् समन्ततः
बाणशब्दरवांश् चैव श्रुत्वा तेषां महात्मनाम्
दुर्योधनो महाराज कश्मलेनाभिसंवृतः
अपयाने मनश् चक्रे विहीनबलवाहनः
धृतराष्ट्र उवाच
निहते मामके सैन्ये निःशेषे शिबिरे कृते
पाण्डवानां बलं सूत किं नु शेषम् अभूत् तदा
एतन् मे पृच्छतो ब्रूहि कुशलो ह्य् असि संजय
यच् च दुर्योधनो मन्दः कृतवांस् तनयो मम
बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः
संजय उवाच
रथानां द्वे सहस्रे तु सप्त नागशतानि च

09028021c
09028022a
09028022c
09028023a
09028023c
09028024a
09028024c
09028025a
09028025c
09028026a
09028026c
09028027a
09028027c
09028028a
09028028c
09028029a
09028029c
09028030a
09028030c
09028031a
09028031c
09028032a
09028032c
09028033a
09028033c
09028034a
09028034c
09028035a
09028035c
09028036a
09028036c
09028037a
09028037c
09028038a
09028038c
09028039a
09028039c
09028040a
09028040c
09028041a
09028041c
09028042a
09028042c
09028043a
09028043c
09028044a
09028044c
09028045a
09028045c
09028046a
09028046c
09028047a
09028047c
09028048a
09028048c
09028049a
09028049c
09028050a
09028050c
09028051a

पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः


एतच् छेषम् अभूद् राजन् पाण्डवानां महद् बलम्
परिगृह्य हि यद् युद्धे धृष्टद्युम्नो व्यवस्थितः
एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः
नापश्यत् समरे कं चित् सहायं रथिनां वरः
नर्दमानान् परांश् चैव स्वबलस्य च संक्षयम्
हतं स्वहयम् उत्सृज्य प्राङ्मुखः प्राद्रवद् भयात्
एकादशचमूभर्ता पुत्रो दुर्योधनस् तव
गदाम् आदाय तेजस्वी पदातिः प्रस्थितो ह्रदम्
नातिदूरं ततो गत्वा पद्भ्याम् एव नराधिपः
सस्मार वचनं क्षत्तुर् धर्मशीलस्य धीमतः
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान् पुरा
महद् वैशसम् अस्माकं क्षत्रियाणां च संयुगे
एवं विचिन्तयानस् तु प्रविविक्षुर् ह्रदं नृपः
दुःखसंतप्तहृदयो दृष्ट्वा राजन् बलक्षयम्
पाण्डवाश् च महाराज धृष्टद्युम्नपुरोगमाः
अभ्यधावन्त संक्रुद्धास् तव राजन् बलं प्रति
शक्त्यृष्टिप्रासहस्तानां बलानाम् अभिगर्जताम्
संकल्पम् अकरोन् मोघं गाण्डीवेन धनंजयः
तान् हत्वा निशितैर् बाणैः सामात्यान् सह बन्धुभिः
रथे श्वेतहये तिष्ठन्न् अर्जुनो बह्व् अशोभत
सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे
महावनम् इव छिन्नम् अभवत् तावकं बलम्
अनेकशतसाहस्रे बले दुर्योधनस्य ह
नान्यो महारथो राजञ् जीवमानो व्यदृश्यत
द्रोणपुत्राद् ऋते वीरात् तथैव कृतवर्मणः
कृपाच् च गौतमाद् राजन् पार्थिवाच् च तवात्मजात्
धृष्टद्युम्नस् तु मां दृष्ट्वा हसन् सात्यकिम् अब्रवीत्
किम् अनेन गृहीतेन नानेनार्थो ऽस्ति जीवता
धृष्टद्युम्नवचः श्रुत्वा शिनेर् नप्ता महारथः
उद्यम्य निशितं खड्गं हन्तुं माम् उद्यतस् तदा
तम् आगम्य महाप्राज्ञः कृष्णद्वैपायनो ऽब्रवीत्
मुच्यतां संजयो जीवन् न हन्तव्यः कथं चन
द्वैपायनवचः श्रुत्वा शिनेर् नप्ता कृताञ्जलिः
ततो माम् अब्रवीन् मुक्त्वा स्वस्ति संजय साधय
अनुज्ञातस् त्व् अहं तेन न्यस्तवर्मा निरायुधः
प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः
क्रोशमात्रम् अपक्रान्तं गदापाणिम् अवस्थितम्
एकं दुर्योधनं राजन्न् अपश्यं भृशविक्षतम्
स तु माम् अश्रुपूर्णाक्षो नाशक्नोद् अभिवीक्षितुम्
उपप्रैक्षत मां दृष्ट्वा तदा दीनम् अवस्थितम्
तं चाहम् अपि शोचन्तं दृष्ट्वैकाकिनम् आहवे
मुहूर्तं नाशकं वक्तुं किं चिद् दुःखपरिप्लुतः
ततो ऽस्मै तद् अहं सर्वम् उक्तवान् ग्रहणं तदा
द्वैपायनप्रसादाच् च जीवतो मोक्षम् आहवे
मुहूर्तम् इव च ध्यात्वा प्रतिलभ्य च चेतनाम्
bhrAtqMz च सर्वसैन्यानि पर्यपृच्छत मां ततः
तस्मै तद् अहम् आचक्षं सर्वं प्रत्यक्षदर्शिवान्
bhrAtqMz च निहतान् सर्वान् सैन्यं च विनिपातितम्
त्रयः किल रथाः शिष्टास् तावकानां नराधिप
इति प्रस्थानकाले मां कृष्णद्वैपायनो ऽब्रवीत्
स दीर्घम् इव निःश्वस्य विप्रेक्ष्य च पुनः पुनः
अंसे मां पाणिना स्पृष्ट्वा पुत्रस् ते पर्यभाषत
त्वद् अन्यो नेह संग्रामे कश् चिज् जीवति संजय
द्वितीयं नेह पश्यामि ससहायाश् च पाण्डवाः
ब्रूयाः संजय राजानं प्रज्ञाचक्षुषम् ईश्वरम्
दुर्योधनस् तव सुतः प्रविष्टो ह्रदम् इत्य् उत
सुहृद्भिस् तादृशैर् हीनः पुत्रैर् भ्रातृभिर् एव च
पाण्डवैश् च हृते राज्ये को नु जीवति मादृशः
आचक्षेथाः सर्वम् इदं मां च मुक्तं महाहवात्

09028051c
09028052a
09028052c
09028053a
09028053c
09028054a
09028054c
09028055a
09028055c
09028056a
09028056c
09028057a
09028057c
09028057e
09028058a
09028058c
09028059a
09028059c
09028060a
09028060c
09028061a
09028061c
09028062a
09028062c
09028063a
09028063c
09028064a
09028064c
09028065a
09028065c
09028066a
09028066c
09028067a
09028067c
09028068a
09028068c
09028069a
09028069c
09028069e
09028070a
09028070c
09028071a
09028071c
09028072a
09028072c
09028073a
09028073c
09028074a
09028074c
09028075a
09028075c
09028076a
09028076c
09028076e
09028077a
09028077c
09028078a
09028078c
09028079a
09028079c

अस्मिंस् तोयह्रदे सुप्तं जीवन्तं भृशविक्षतम्


एवम् उक्त्वा महाराज प्राविशत् तं ह्रदं नृपः
अस्तम्भयत तोयं च मायया मनुजाधिपः
तस्मिन् ह्रदं प्रविष्टे तु त्रीन् रथाञ् श्रान्तवाहनान्
अपश्यं सहितान् एकस् तं देशं समुपेयुषः
कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम्
भोजं च कृतवर्माणं सहिताञ् शरविक्षतान्
ते सर्वे माम् अभिप्रेक्ष्य तूर्णम् अश्वान् अचोदयन्
उपयाय च माम् ऊचुर् दिष्ट्या जीवसि संजय
अपृच्छंश् चैव मां सर्वे पुत्रं तव जनाधिपम्
कच्चिद् दुर्योधनो राजा स नो जीवति संजय
आख्यातवान् अहं तेभ्यस् तदा कुशलिनं नृपम्
तच् चैव सर्वम् आचक्षं यन् मां दुर्योधनो ऽब्रवीत्
ह्रदं चैवाहम् आचष्ट यं प्रविष्टो नराधिपः
अश्वत्थामा तु तद् राजन् निशम्य वचनं मम
तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत्
अहो धिङ् न स जानाति जीवतो ऽस्मान् नराधिपः
पर्याप्ता हि वयं तेन सह योधयितुं परान्
ते तु तत्र चिरं कालं विलप्य च महारथाः
प्राद्रवन् रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान् रणे
ते तु मां रथम् आरोप्य कृपस्य सुपरिष्कृतम्
सेनानिवेशम् आजग्मुर् हतशेषास् त्रयो रथाः
तत्र गुल्माः परित्रस्ताः सूर्ये चास्तम् इते सति
सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम्
ततो वृद्धा महाराज योषितां रक्षणो नराः
राजदारान् उपादाय प्रययुर् नगरं प्रति
तत्र विक्रोशतीनां च रुदतीनां च सर्वशः
प्रादुरासीन् महाञ् शब्दः श्रुत्वा तद् बलसंक्षयम्
ततस् ता योषितो राजन् क्रन्दन्त्यो वै मुहुर् मुहुः
कुरर्य इव शब्देन नादयन्त्यो महीतलम्
आजघ्नुः करजैश् चापि पाणिभिश् च शिरांस्य् उत
लुलुवुश् च तदा केशान् क्रोशन्त्यस् तत्र तत्र ह
हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च
क्रोशन्त्यस् तत्र रुरुदुः क्रन्दमाना विशां पते
ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः
राजदारान् उपादाय प्रययुर् नगरं प्रति
वेत्रजर्झरहस्ताश् च द्वाराध्यक्षा विशां पते
शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च
समादाय ययुस् तूर्णं नगरं दाररक्षिणः
आस्थायाश्वतरीयुक्तान् स्यन्दनान् अपरे जनाः
स्वान् स्वान् दारान् उपादाय प्रययुर् नगरं प्रति
अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु
ददृशुस् ता महाराज जना यान्तीः पुरं प्रति
ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः
प्रययुर् नगरं तूर्णं हतस्वजनबान्धवाः
A गोपालाविपालेभ्यो द्रवन्तो नगरं प्रति
ययुर् मनुष्याः संभ्रान्ता भीमसेनभयार्दिताः
अपि चैषां भयं तीव्रं पार्थेभ्यो ऽभूत् सुदारुणम्
प्रेक्षमाणास् तदान्योन्यम् आधावन् नगरं प्रति
तस्मिंस् तदा वर्तमाने विद्रवे भृशदारुणे
युयुत्सुः शोकसंमूढः प्राप्तकालम् अचिन्तयत्
जितो दुर्योधनः संख्ये पाण्डवैर् भीमविक्रमैः
एकादशचमूभर्ता भ्रातरश् चास्य सूदिताः
हताश् च कुरवः सर्वे भीष्मद्रोणपुरःसराः
अहम् एको विमुक्तस् तु भाग्ययोगाद् यदृच्छया
विद्रुतानि च सर्वाणि शिबिराणि समन्ततः
दुर्योधनस्य सचिवा ये के चिद् अवशेषिताः
राजदारान् उपादाय व्यधावन् नगरं प्रति
प्राप्तकालम् अहं मन्ये प्रवेशं तैः सहाभिभो
युधिष्ठिरम् अनुज्ञाप्य भीमसेनं तथैव च

09028080a
09028080c
09028080e
09028081a
09028081c
09028082a
09028082c
09028083a
09028083c
09028084a
09028084c
09028085a
09028085c
09028086
09028086a
09028086c
09028086e
09028087a
09028087c
09028088a
09028088c
09028089a
09028089c
09028090a
09028090c
09028090e
09028091a
09028091c
09028092a
09028092c
09028092e
09029001
09029001a
09029001c
09029002a
09029002c
09029003
09029003a
09029003c
09029004a
09029004c
09029004e
09029005a
09029005c
09029006a
09029006c
09029007a
09029007c
09029008a
09029008c
09029009a
09029009c
09029010a
09029010c
09029011a
09029011c
09029012a
09029012c
09029013a
09029013c

एतम् अर्थं महाबाहुर् उभयोः स न्यवेदयत्


तस्य प्रीतो ऽभवद् राजा नित्यं करुणवेदिता
परिष्वज्य महाबाहुर् वैश्यापुत्रं व्यसर्जयत्
ततः स रथम् आस्थाय द्रुतम् अश्वान् अचोदयत्
असंभावितवांश् चापि राजदारान् पुरं प्रति
तैश् चैव सहितः क्षिप्रम् अस्तं गच्छति भास्करे
प्रविष्टो हास्तिनपुरं बाष्पकण्ठो ऽश्रुलोचनः
अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम्
राज्ञः समीपान् निष्क्रान्तं शोकोपहतचेतसम्
तम् अब्रवीत् सत्यधृतिः प्रणतं त्व् अग्रतः स्थितम्
अस्मिन् कुरुक्षये वृत्ते दिष्ट्या त्वं पुत्र जीवसि
विना राज्ञः प्रवेशाद् वै किम् असि त्वम् इहागतः
एतन् मे कारणं सर्वं विस्तरेण निवेदय
युयुत्सुर् उवाच
निहते शकुनौ तात सज्ञातिसुतबान्धवे
हतशेषपरीवारो राजा दुर्योधनस् ततः
स्वकं स हयम् उत्सृज्य प्राङ्मुखः प्राद्रवद् भयात्
अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात्
भयव्याकुलितं सर्वं प्राद्रवन् नगरं प्रति
ततो राज्ञः कलत्राणि bhrAtqNAM चास्य सर्वशः
वाहनेषु समारोप्य स्त्र्यध्यक्षाः प्राद्रवन् भयात्
ततो ऽहं समनुज्ञाप्य राजानं सहकेशवम्
प्रविष्टो हास्तिनपुरं रक्ष&l लोकाद् धि वाच्यताम्
एतच् छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम्
प्राप्तकालम् इति ज्ञात्वा विदुरः सर्वधर्मवित्
अपूजयद् अमेयात्मा युयुत्सुं वाक्यकोविदम्
प्राप्तकालम् इदं सर्वं भवतो भरतक्षये
अद्य त्वम् इह विश्रान्तः श्वो ऽभिगन्ता युधिष्ठिरम्
एतावद् उक्त्वा वचनं विदुरः सर्वधर्मवित्
युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम्
युयुत्सुर् अपि तां रात्रिं स्वगृहे न्यवसत् तदा
धृतराष्ट्र उवाच
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे
मम सैन्यावशिष्टास् ते किम् अकुर्वत संजय
कृतवर्मा कृपश् चैव द्रोणपुत्रश् च वीर्यवान्
दुर्योधनश् च मन्दात्मा राजा किम् अकरोत् तदा
संजय उवाच
संप्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम्
विद्रुते शिबिरे शून्ये भृशोद्विग्नास् त्रयो रथाः
निशम्य पाण्डुपुत्राणां तदा विजयिनां स्वनम्
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः
स्थानं नारोचयंस् तत्र ततस् ते ह्रदम् अभ्ययुः
युधिष्ठिरो ऽपि धर्मात्मा भ्रातृभिः सहितो रणे
हृष्टः पर्यपतद् राजन् दुर्योधनवधेप्सया
मार्गमाणास् तु संक्रुद्धास् तव पुत्रं जयैषिणः
यत्नतो ऽन्वेषमाणास् तु नैवापश्यञ् जनाधिपम्
स हि तीव्रेण वेगेन गदापाणिर् अपाक्रमत्
तं ह्रदं प्राविशच् चापि विष्टभ्यापः स्वमायया
यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः
ततः स्वशिबिरं प्राप्य व्यतिष्ठन् सहसैनिकाः
ततः कृपश् च द्रौणिश् च कृतवर्मा च सात्वतः
संनिविष्टेषु पार्थेषु प्रयातास् तं ह्रदं शनैः
ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तम् अम्भसि
राजन्न् उत्तिष्ठ युध्यस्व सहास्माभिर् युधिष्ठिरम्
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गम् आप्नुहि
तेषाम् अपि बलं सर्वं हतं दुर्योधन त्वया
प्रतिरब्धाश् च भूयिष्ठं ये शिष्टास् तत्र सैनिकाः
न ते वेगं विषहितुं शक्तास् तव विशां पते
अस्माभिर् अभिगुप्तस्य तस्माद् उत्तिष्ठ भारत

09029014
09029014a
09029014c
09029015a
09029015c
09029015e
09029016a
09029016c
09029017a
09029017c
09029018
09029018a
09029018c
09029019a
09029019c
09029020a
09029020c
09029021a
09029021c
09029022a
09029022c
09029023a
09029023c
09029024a
09029024c
09029025a
09029025c
09029026a
09029026c
09029027a
09029027c
09029028a
09029028c
09029029a
09029029c
09029030a
09029030c
09029031a
09029031c
09029032a
09029032c
09029033a
09029033c
09029034a
09029034c
09029035a
09029035c
09029036a
09029036c
09029037a
09029037c
09029038a
09029038c
09029039a
09029039c
09029040a
09029040c
09029041a
09029041c
09029042a

दुर्योधन उवाच
दिष्ट्या पश्यामि वो मुक्तान् ईदृशात् पुरुषक्षयात्
पाण्डुकौरवसंमर्दाज् जीवमानान् नरर्षभान्
विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः
भवन्तश् च परिश्रान्ता वयं च भृशविक्षताः
उदीर्णं च बलं तेषां तेन युद्धं न रोचये
न त्व् एतद् अद्भुतं वीरा यद् वो महद् इदं मनः
अस्मासु च परा भक्तिर् न तु कालः पराक्रमे
विश्रम्यैकां निशाम् अद्य भवद्भिः सहितो रणे
प्रतियोत्स्याम्य् अहं शत्रूञ् श्वो न मे ऽस्त्य् अत्र संशयः
संजय उवाच
एवम् उक्तो ऽब्रवीद् द्रौणी राजानं युद्धदुर्मदम्
उत्तिष्ठ राजन् भद्रं ते विजेष्यामो रणे परान्
इष्टापूर्तेन दानेन सत्येन च जपेन च
शपे राजन् यथा ह्य् अद्य निहनिष्यामि सोमकान्
मा स्म यज्ञकृतां प्रीतिं प्राप्नुयां सज्जनोचिताम्
यदीमां रजनीं व्युष्टां न निहन्मि परान् रणे
नाहत्वा सर्वपाञ्चालान् विमोक्ष्ये कवचं विभो
इति सत्यं ब्रवीम्य् एतत् तन् मे शृणु जनाधिप
तेषु संभाषमाणेषु व्याधास् तं देशम् आययुः
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया
ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः
मांसभारान् उपाजह्रुर् भक्त्या परमया विभो
ते तत्र विष्ठितास् तेषां सर्वं तद् वचनं रहः
दुर्योधनवचश् चैव शुश्रुवुः संगता मिथः
ते ऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे
निर्बन्धं परमं चक्रुस् तदा वै युद्धकाङ्क्षिणः
तांस् तथा समुदीक्ष्याथ कौरवाणां महारथान्
अयुद्धमनसं चैव राजानं स्थितम् अम्भसि
तेषां श्रुत्वा च संवादं राज्ञश् च सलिले सतः
व्याधाभ्यजानन् राजेन्द्र सलिलस्थं सुयोधनम्
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्य् आसन् सुतं तव
यदृच्छोपगतास् तत्र राजानं परिमार्गिताः
ततस् ते पाण्डुपुत्रस्य स्मृत्वा तद् भाषितं तदा
अन्योन्यम् अब्रुवन् राजन् मृगव्याधाः शनैर् इदम्
दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः
सुव्यक्तम् इति नः ख्यातो ह्रदे दुर्योधनो नृपः
तस्माद् गच्छामहे सर्वे यत्र राजा युधिष्ठिरः
आख्यातुं सलिले सुप्तं दुर्योधनम् अमर्षणम्
धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते
शयानं सलिले सर्वे कथयामो धनुर्भृते
स नो दास्यति सुप्रीतो धनानि बहुलान्य् उत
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा
एवम् उक्त्वा ततो व्याधाः संप्रहृष्टा धनार्थिनः
मांसभारान् उपादाय प्रययुः शिबिरं प्रति
पाण्डवाश् च महाराज लब्धलक्षाः प्रहारिणः
अपश्यमानाः समरे दुर्योधनम् अवस्थितम्
निकृतेस् तस्य पापस्य ते पारं गमनेप्सवः
चारान् संप्रेषयाम् आसुः समन्तात् तद् रणाजिरम्
आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम्
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः
तेषां तद् वचनं श्रुत्वा चाराणां भरतर्षभ
चिन्ताम् अभ्यगमत् तीव्रां निशश्वास च पार्थिवः
अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ
तस्माद् देशाद् अपक्रम्य त्वरिता लुब्धका विभो
आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम्
वार्यमाणाः प्रविष्टाश् च भीमसेनस्य पश्यतः
ते तु पाण्डवम् आसाद्य भीमसेनं महाबलम्
तस्मै तत् सर्वम् आचख्युर् यद् वृत्तं यच् च वै श्रुतम्
ततो वृकोदरो राजन् दत्त्वा तेषां धनं बहु

09029042c
09029043a
09029043c
09029044a
09029044c
09029045a
09029045c
09029046a
09029046c
09029047a
09029047c
09029048a
09029048c
09029049a
09029049c
09029050a
09029050c
09029051a
09029051c
09029052a
09029052c
09029052e
09029053a
09029053c
09029054a
09029054c
09029055a
09029055c
09029055e
09029056a
09029056c
09029057a
09029057c
09029058a
09029058c
09029059a
09029059c
09029060a
09029060c
09029061a
09029061c
09029062a
09029062c
09029063a
09029063c
09029064a
09029064c
09029065a
09029065c
09029066a
09029066c
09030001
09030001a
09030001c
09030002a
09030002c
09030002e
09030003a
09030003c
09030004a

धर्मराजाय तत् सर्वम् आचचक्षे परंतपः


असौ दुर्योधनो राजन् विज्ञातो मम लुब्धकैः
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे
तद् वचो भीमसेनस्य प्रियं श्रुत्वा विशां पते
अजातशत्रुः कौन्तेयो हृष्टो ऽभूत् सह सोदरैः
तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलह्रदम्
क्षिप्रम् एव ततो ऽगच्छत् पुरस्कृत्य जनार्दनम्
ततः किलकिलाशब्दः प्रादुरासीद् विशां पते
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः
सिंहनादांस् ततश् चक्रुः क्ष्वेडांश् च भरतर्षभ
त्वरिताः क्षत्रिया राजञ् जग्मुर् द्वैपायनं ह्रदम्
ज्ञातः पापो धार्तराष्ट्रो दृष्टश् चेत्य् असकृद् रणे
प्राक्रोशन् सोमकास् तत्र हृष्टरूपाः समन्ततः
तेषाम् आशु प्रयातानां रथानां तत्र वेगिनाम्
बभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते
दुर्योधनं परीप्सन्तस् तत्र तत्र युधिष्ठिरम्
अन्वयुस् त्वरितास् ते वै राजानं श्रान्तवाहनाः
अर्जुनो भीमसेनश् च माद्रीपुत्रौ च पाण्डवौ
धृष्टद्युम्नश् च पाञ्चाल्यः शिखण्डी चापराजितः
उत्तमौजा युधामन्युः सात्यकिश् चापराजितः
पाञ्चालानां च ये शिष्टा द्रौपदेयाश् च भारत
हयाश् च सर्वे नागाश् च शतशश् च पदातयः
ततः प्राप्तो महाराज धर्मपुत्रो युधिष्ठिरः
द्वैपायनह्रदं ख्यातं यत्र दुर्योधनो ऽभवत्
शीतामलजलं हृद्यं द्वितीयम् इव सागरम्
मायया सलिलं स्तभ्य यत्राभूत् ते सुतः स्थितः
अत्यद्भुतेन विधिना दैवयोगेन भारत
सलिलान्तर्गतः शेते दुर्दर्शः कस्य चित् प्रभो
मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः
ततो दुर्योधनो राजा सलितान्तर्गतो वसन्
शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम्
युधिष्ठिरस् तु राजेन्द्र ह्रदं तं सह सोदरैः
आजगाम महाराज तव पुत्रवधाय वै
महता शङ्खनादेन रथनेमिस्वनेन च
उद्धुन्वंश् च महारेणुं कम्पयंश् चापि मेदिनीम्
यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः
कृतवर्मा कृपो द्रौणी राजानम् इदम् अब्रुवन्
इमे ह्य् आयान्ति संहृष्टाः पाण्डवा जितकाशिनः
अपयास्यामहे तावद् अनुजानातु नो भवान्
दुर्योधनस् तु तच् छ्रुत्वा तेषां तत्र यशस्विनाम्
तथेत्य् उक्त्वा ह्रदं तं वै माययास्तम्भयत् प्रभो
ते त्व् अनुज्ञाप्य राजानं भृशं शोकपरायणाः
जग्मुर् दूरं महाराज कृपप्रभृतयो रथाः
ते गत्वा दूरम् अध्वानं न्यग्रोधं प्रेक्ष्य मारिष
न्यविशन्त भृशं श्रान्ताश् चिन्तयन्तो नृपं प्रति
विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः
पाण्डवाश् चापि संप्राप्तास् तं देशं युद्धम् ईप्सवः
कथं नु युद्धं भविता कथं राजा भविष्यति
कथं नु पाण्डवा राजन् प्रतिपत्स्यन्ति कौरवम्
इत्य् एवं चिन्तयन्तस् ते रथेभ्यो ऽश्वान् विमुच्य ह
तत्रासां चक्रिरे राजन् कृपप्रभृतयो रथाः
संजय उवाच
ततस् तेष्व् अपयातेषु रथेषु त्रिषु पाण्डवाः
तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनो ऽभवत्
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनह्रदम्
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम्
वासुदेवम् इदं वाक्यम् अब्रवीत् कुरुनन्दनः
पश्येमां धार्तराष्ट्रेण मायाम् अप्सु प्रयोजिताम्
विष्टभ्य सलिलं शेते नास्य मानुषतो भयम्
दैवीं मायाम् इमां कृत्वा सलिलान्तर्गतो ह्य् अयम्

09030004c
09030005a
09030005c
09030006
09030006a
09030006c
09030007a
09030007c
09030008a
09030008c
09030009a
09030009c
09030009e
09030010a
09030010c
09030010e
09030011a
09030011c
09030012a
09030012c
09030013a
09030013c
09030014a
09030014c
09030015
09030015a
09030015c
09030015e
09030016a
09030016c
09030017a
09030017c
09030018a
09030018c
09030019a
09030019c
09030020a
09030020c
09030021a
09030021c
09030022a
09030022c
09030023a
09030023c
09030024a
09030024c
09030025a
09030025c
09030026a
09030026c
09030027a
09030027c
09030028a
09030028c
09030029a
09030029c
09030030a
09030030c
09030031a
09030031c

निकृत्या निकृतिप्रज्ञो न मे जीवन् विमोक्ष्यते


यद्य् अस्य समरे साह्यं कुरुते वज्रभृत् स्वयम्
तथाप्य् एनं हतं युद्धे लोको द्रक्ष्यति माधव
श्रीवासुदेव उवाच
मायाविन इमां मायां मायया जहि भारत
मायावी मायया वध्यः सत्यम् एतद् युधिष्ठिर
क्रियाभ्युपायैर् बहुलैर् मायाम् अप्सु प्रयोज्य ह
जहि त्वं भरतश्रेष्ठ पापात्मानं सुयोधनम्
क्रियाभ्युपायैर् इन्द्रेण निहता दैत्यदानवाः
क्रियाभ्युपायैर् बहुभिर् बलिर् बद्धो महात्मना
क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरः
हिरण्यकशिपुश् चैव क्रिययैव निषूदितौ
वृत्रश् च निहतो राजन् क्रिययैव न संशयः
तथा पौलस्त्यतनयो रावणो नाम राक्षसः
रामेण निहतो राजन् सानुबन्धः सहानुगः
क्रियया योगम् आस्थाय तथा त्वम् अपि विक्रम
क्रियाभ्युपायैर् निहतो मया राजन् पुरातने
तारकश् च महादैत्यो विप्रचित्तिश् च वीर्यवान्
वातापिर् इल्वलश् चैव त्रिशिराश् च तथा विभो
सुन्दोपसुन्दाव् असुरौ क्रिययैव निषूदितौ
क्रियाभ्युपायैर् इन्द्रेण त्रिदिवं भुज्यते विभो
क्रिया बलवती राजन् नान्यत् किं चिद् युधिष्ठिर
दैत्याश् च दानवाश् चैव राक्षसाः पार्थिवास् तथा
क्रियाभ्युपायैर् निहताः क्रियां तस्मात् समाचर
संजय उवाच
इत्य् उक्तो वासुदेवेन पाण्डवः संशितव्रतः
जलस्थं तं महाराज तव पुत्रं महाबलम्
अभ्यभाषत कौन्तेयः प्रहसन्न् इव भारत
सुयोधन किमर्थो ऽयम् आरम्भो ऽप्सु कृतस् त्वया
सर्वं क्षत्रं घातयित्वा स्वकुलं च विशां पते
जलाशयं प्रविष्टो ऽद्य वाञ्छञ् जीवितम् आत्मनः
उत्तिष्ठ राजन् युध्यस्व सहास्माभिः सुयोधन
स च दर्पो नरश्रेष्ठ स च मानः क्व ते गतः
यस् त्वं संस्तभ्य सलिलं भीतो राजन् व्यवस्थितः
सर्वे त्वां शूर इत्य् एव जना जल्पन्ति संसदि
व्यर्थं तद् भवतो मन्ये शौर्यं सलिलशायिनः
उत्तिष्ठ राजन् युध्यस्व क्षत्रियो ऽसि कुलोद्भवः
कौरवेयो विशेषेण कुले जन्म च संस्मर
स कथं कौरवे वंशे प्रशंसञ् जन्म चात्मनः
युद्धाद् भीतस् ततस् तोयं प्रविश्य प्रतितिष्ठसि
अयुद्धम् अव्यवस्थानं नैष धर्मः सनातनः
अनार्यजुष्टम् अस्वर्ग्यं रणे राजन् पलायनम्
कथं पारम् अगत्वा हि युद्धे त्वं वै जिजीविषुः
इमान् निपतितान् दृष्ट्वा पुत्रान् bhrAtqn pitqMs तथा
संबन्धिनो वयस्यांश् च मातुलान् बान्धवांस् तथा
घातयित्वा कथं तात ह्रदे तिष्ठसि सांप्रतम्
शूरमानी न शूरस् त्वं मिथ्या वदसि भारत
शूरो ऽहम् इति दुर्बुद्धे सर्वलोकस्य शृण्वतः
न हि शूराः पलायन्ते शत्रून् दृष्ट्वा कथं चन
ब्रूहि वा त्वं यया धृत्या शूर त्यजसि संगरम्
स त्वम् उत्तिष्ठ युध्यस्व विनीय भयम् आत्मनः
घातयित्वा सर्वसैन्यं bhrAtqMz चैव सुयोधन
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया
क्षत्रधर्मम् अपाश्रित्य त्वद्विधेन सुयोधन
यत् तत् कर्णम् उपाश्रित्य शकुनिं चापि सौबलम्
अमर्त्य इव संमोहात् त्वम् आत्मानं न बुद्धवान्
तत् पापं सुमहत् कृत्वा प्रतियुध्यस्व भारत
कथं हि त्वद्विधो मोहाद् रोचयेत पलायनम्
क्व ते तत् पौरुषं यातं क्व च मानः सुयोधन
क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत्

09030032a
09030032c
09030033a
09030033c
09030034a
09030034c
09030035
09030035a
09030035c
09030036a
09030036c
09030037a
09030037c
09030038a
09030038c
09030039
09030039a
09030039c
09030040a
09030040c
09030041
09030041a
09030041c
09030042a
09030042c
09030043a
09030043c
09030044a
09030044c
09030045a
09030045c
09030046a
09030046c
09030047a
09030047c
09030048a
09030048c
09030049a
09030049c
09030050a
09030050c
09030051
09030051a
09030051c
09030052a
09030052c
09030053a
09030053c
09030054a
09030054c
09030055a
09030055c
09030056a
09030056c
09030057a
09030057c
09030058a
09030058c
09030058e
09030059a

क्व ते कृतास्त्रता याता किं च शेषे जलाशये


स त्वम् उत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत
अस्मान् वा त्वं पराजित्य प्रशाधि पृथिवीम् इमाम्
अथ वा निहतो ऽस्माभिर् भूमौ स्वप्स्यसि भारत
एष ते प्रथमो धर्मः सृष्टो धात्रा महात्मना
तं कुरुष्व यथातथ्यं राजा भव महारथ
दुर्योधन उवाच
नैतच् चित्रं महाराज यद् भीः प्राणिनम् आविशेत्
न च प्राणभयाद् भीतो व्यपयातो ऽस्मि भारत
अरथश् चानिषङ्गी च निहतः पार्ष्णिसारथिः
एकश् चाप्य् अगणः संख्ये प्रत्याश्वासम् अरोचयम्
न प्राणहेतोर् न भयान् न विषादाद् विशां पते
इदम् अम्भः प्रविष्टो ऽस्मि श्रमात् त्व् इदम् अनुष्ठितम्
त्वं चाश्वसिहि कौन्तेय ये चाप्य् अनुगतास् तव
अहम् उत्थाय वः सर्वान् प्रतियोत्स्यामि संयुगे
युधिष्ठिर उवाच
आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे
तद् इदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन
हत्वा वा समरे पार्थान् स्फीतं राज्यम् अवाप्नुहि
निहतो वा रणे ऽस्माभिर् वीरलोकम् अवाप्स्यसि
दुर्योधन उवाच
यदर्थं राज्यम् इच्छामि कुरूणां कुरुनन्दन
त इमे निहताः सर्वे भ्रातरो मे जनेश्वर
क्षीणरत्नां च पृथिवीं हतक्षत्रियपुंगवाम्
नाभ्युत्सहाम्य् अहं भोक्तुं विधवाम् इव योषितम्
अद्यापि त्व् अहम् आशंसे त्वां विजेतुं युधिष्ठिर
भङ्क्त्वा पाञ्चालपाण्डूनाम् उत्साहं भरतर्षभ
न त्व् इदानीम् अहं मन्ये कार्यं युद्धेन कर्हि चित्
द्रोणे कर्णे च संशान्ते निहते च पितामहे
अस्त्व् इदानीम् इयं राजन् केवला पृथिवी तव
असहायो हि को राजा राज्यम् इच्छेत् प्रशासितुम्
सुहृदस् तादृशान् हित्वा पुत्रान् bhrAtqn pitqn अपि
भवद्भिश् च हृते राज्ये को नु जीवेत मादृशः
अहं वनं गमिष्यामि ह्य् अजिनैः प्रतिवासितः
रतिर् हि नास्ति मे राज्ये हतपक्षस्य भारत
हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा
एषा ते पृथिवी राजन् भुङ्क्ष्वैनां विगतज्वरः
वनम् एव गमिष्यामि वसानो मृगचर्मणी
न हि मे निर्जितस्यास्ति जीविते ऽद्य स्पृहा विभो
गच्छ त्वं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम्
हतयोधां नष्टरत्नां क्षीणवप्रां यथासुखम्
युधिष्ठिर उवाच
आर्तप्रलापान् मा तात सलिलस्थः प्रभाषथाः
नैतन् मनसि मे राजन् वाशितं शकुनेर् इव
यदि चापि समर्थः स्यास् त्वं दानाय सुयोधन
नाहम् इच्छेयम् अवनिं त्वया दत्तां प्रशासितुम्
अधर्मेण न गृह्णीयां त्वया दत्तां महीम् इमाम्
न हि धर्मः स्मृतो राजन् क्षत्रियस्य प्रतिग्रहः
त्वया दत्तां न चेच्छेयं पृथिवीम् अखिलाम् अहम्
त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधाम् इमाम्
अनीश्वरश् च पृथिवीं कथं त्वं दातुम् इच्छसि
त्वयेयं पृथिवी राजन् किं न दत्ता तदैव हि
धर्मतो याचमानानां शमार्थं च कुलस्य नः
वार्ष्णेयं प्रथमं राजन् प्रत्याख्याय महाबलम्
किम् इदानीं ददासि त्वं को हि ते चित्तविभ्रमः
अभियुक्तस् तु को राजा दातुम् इच्छेद् धि मेदिनीम्
न त्वम् अद्य महीं दातुम् ईशः कौरवनन्दन
आच्छेत्तुं वा बलाद् राजन् स कथं दातुम् इच्छसि
मां तु निर्जित्य संग्रामे पालयेमां वसुंधराम्
सूच्यग्रेणापि यद् भूमेर् अपि ध्रीयेत भारत

09030059c
09030060a
09030060c
09030061a
09030061c
09030062a
09030062c
09030063a
09030063c
09030064a
09030064c
09030065a
09030065c
09030066a
09030066c
09030066e
09030067a
09030067c
09030068
09030068a
09030068c
09031001
09031001a
09031001c
09031002a
09031002c
09031003a
09031003c
09031004a
09031004c
09031005a
09031005c
09031006
09031006a
09031006c
09031007a
09031007c
09031008a
09031008c
09031009a
09031009c
09031010a
09031010c
09031011a
09031011c
09031012a
09031012c
09031013a
09031013c
09031014a
09031014c
09031015a
09031015c
09031016a
09031016c
09031017a
09031017c
09031017e
09031018a
09031018c

तन्मात्रम् अपि नो मह्यं न ददाति पुरा भवान्


स कथं पृथिवीम् एतां प्रददासि विशां पते
सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम्
एवम् ऐश्वर्यम् आसाद्य प्रशास्य पृथिवीम् इमाम्
को हि मूढो व्यवस्येत शत्रोर् दातुं वसुंधराम्
त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे
पृथिवीं दातुकामो ऽपि जीवितेनाद्य मोक्ष्यसे
अस्मान् वा त्वं पराजित्य प्रशाधि पृथिवीम् इमाम्
अथ वा निहतो ऽस्माभिर् व्रज लोकान् अनुत्तमान्
आवयोर् जीवतो राजन् मयि च त्वयि च ध्रुवम्
संशयः सर्वभूतानां विजये नो भविष्यति
जीवितं तव दुष्प्रज्ञ मयि संप्रति वर्तते
जीवयेयं त्व् अहं कामं न तु त्वं जीवितुं क्षमः
दहने हि कृतो यत्नस् त्वयास्मासु विशेषतः
आशीविषैर् विषैश् चापि जले चापि प्रवेशनैः
त्वया विनिकृता राजन् राज्यस्य हरणेन च
एतस्मात् कारणात् पाप जीवितं ते न विद्यते
उत्तिष्ठोत्तिष्ठ युध्यस्व तत् ते श्रेयो भविष्यति
संजय उवाच
एवं तु विविधा वाचो जययुक्ताः पुनः पुनः
कीर्तयन्ति स्म ते वीरास् तत्र तत्र जनाधिप
धृतराष्ट्र उवाच
एवं संतर्ज्यमानस् तु मम पुत्रो महीपतिः
प्रकृत्या मन्युमान् वीरः कथम् आसीत् परंतपः
न हि संतर्जना तेन श्रुतपूर्वा कदा चन
राजभावेन मान्यश् च सर्वलोकस्य सो ऽभवत्
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्
प्रसादाद् ध्रियते यस्य प्रत्यक्षं तव संजय
स तथा तर्ज्यमानस् तु पाण्डुपुत्रैर् विशेषतः
विहीनश् च स्वकैर् भृत्यैर् निर्जने चावृतो भृशम्
श्रुत्वा स कटुका वाचो जययुक्ताः पुनः पुनः
किम् अब्रवीत् पाण्डवेयांस् तन् ममाचक्ष्व संजय
संजय उवाच
तर्ज्यमानस् तदा राजन्न् उदकस्थस् तवात्मजः
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह
श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपः
दीर्घम् उष्णं च निःश्वस्य सलिलस्थः पुनः पुनः
सलिलान्तर्गतो राजा धुन्वन् हस्तौ पुनः पुनः
मनश् चकार युद्धाय राजानं चाभ्यभाषत
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः
अहम् एकः परिद्यूनो विरथो हतवाहनः
आत्तशस्त्रै रथगतैर् बहुभिः परिवारितः
कथम् एकः पदातिः सन्न् अशस्त्रो योद्धुम् उत्सहे
एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर
न ह्य् एको बहुभिर् वीरैर् न्याय्यं योधयितुं युधि
विशेषतो विकवचः श्रान्तश् चापः समाश्रितः
भृशं विक्षतगात्रश् च श्रान्तवाहनसैनिकः
न मे त्वत्तो भयं राजन् न च पार्थाद् वृकोदरात्
फल्गुनाद् वासुदेवाद् वा पाञ्चालेभ्यो ऽथ वा पुनः
यमाभ्यां युयुधानाद् वा ये चान्ये तव सैनिकाः
एकः सर्वान् अहं क्रुद्धो न तान् योद्धुम् इहोत्सहे
धर्ममूला सतां कीर्तिर् मनुष्याणां जनाधिप
धर्मं चैवेह कीर्तिं च पालयन् प्रब्रवीम्य् अहम्
अहम् उत्थाय वः सर्वान् प्रतियोत्स्यामि संयुगे
अन्वंशाभ्यागतान् सर्वान् ऋतून् संवत्सरो यथा
अद्य वः सरथान् साश्वान् अशस्त्रो विरथो ऽपि सन्
नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये
तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम्
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः

09031019a
09031019c
09031020a
09031020c
09031021a
09031021c
09031022
09031022a
09031022c
09031023a
09031023c
09031024a
09031024c
09031025a
09031025c
09031026
09031026a
09031026c
09031027a
09031027c
09031028a
09031028c
09031029a
09031029c
09031030a
09031030c
09031031
09031031a
09031031c
09031032a
09031032c
09031033
09031033a
09031033c
09031034a
09031034c
09031035a
09031035c
09031035e
09031036a
09031036c
09031037a
09031037c
09031038a
09031038c
09031038e
09031039a
09031039c
09031040a
09031040c
09031041a
09031041c
09031042a
09031042c
09031043a
09031043c
09031044a
09031044c
09031045a
09031045c

जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः


मद्रराजस्य शल्यस्य भूरिश्रवस एव च
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च
मित्राणां सुहृदां चैव बान्धवानां तथैव च
आनृण्यम् अद्य गच्छामि हत्वा त्वां भ्रातृभिः सह
एतावद् उक्त्वा वचनं विरराम जनाधिपः
युधिष्ठिर उवाच
दिष्ट्या त्वम् अपि जानीषे क्षत्रधर्मं सुयोधन
दिष्ट्या ते वर्तते बुद्धिर् युद्धायैव महाभुज
दिष्ट्या शूरो ऽसि कौरव्य दिष्ट्या जानासि संगरम्
यस् त्वम् एको हि नः सर्वान् संयुगे योद्धुम् इच्छसि
एक एकेन संगम्य यत् ते संमतम् आयुधम्
तत् त्वम् आदाय युध्यस्व प्रेक्षकास् ते वयं स्थिताः
अयम् इष्टं च ते कामं वीर भूयो ददाम्य् अहम्
हत्वैकं भवतो राज्यं हतो वा स्वर्गम् आप्नुहि
दुर्योधन उवाच
एकश् चेद् योद्धुम् आक्रन्दे वरो ऽद्य मम दीयते
आयुधानाम् इयं चापि वृता त्वत्संमते गदा
bhrAtqNAM भवताम् एकः शक्यं मां यो ऽभिमन्यते
पदातिर् गदया संख्ये स युध्यतु मया सह
वृत्तानि रथयुद्धानि विचित्राणि पदे पदे
इदम् एकं गदायुद्धं भवत्व् अद्याद्भुतं महत्
अन्नानाम् अपि पर्यायं कर्तुम् इच्छन्ति मानवाः
युद्धानाम् अपि पर्यायो भवत्व् अनुमते तव
गदया त्वां महाबाहो विजेष्यामि सहानुजम्
पाञ्चालान् सृञ्जयांश् चैव ये चान्ये तव सैनिकाः
युधिष्ठिर उवाच
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन
एक एकेन संगम्य संयुगे गदया बली
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः
अद्य ते जीवितं नास्ति यद्य् अपि त्वं मनोजवः
संजय उवाच
एतत् स नरशार्दूलो नामृष्यत तवात्मजः
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन्
तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः
वाचं न ममृषे धीमान् उत्तमाश्वः कशाम् इव
संक्षोभ्य सलिलं वेगाद् गदाम् आदाय वीर्यवान्
अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम्
अन्तर्जलात् समुत्तस्थौ नागेन्द्र इव निःश्वसन्
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम्
उदतिष्ठत पुत्रस् ते प्रतपन् रश्मिमान् इव
ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम्
गदां परामृशद् धीमान् धार्तराष्ट्रो महाबलः
गदाहस्तं तु तं दृष्ट्वा सशृङ्गम् इव पर्वतम्
प्रजानाम् इव संक्रुद्धं शूलपाणिम् अवस्थितम्
सगदो भारतो भाति प्रतपन् भास्करो यथा
तम् उत्तीर्णं महाबाहुं गदाहस्तम् अरिंदमम्
मेनिरे सर्वभूतानि दण्डहस्तम् इवान्तकम्
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम्
ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप
तम् उत्तीर्णं तु संप्रेक्ष्य समहृष्यन्त सर्वशः
पाञ्चालाः पाण्डवेयाश् च ते ऽन्योन्यस्य तलान् ददुः
अवहासं तु तं मत्वा पुत्रो दुर्योधनस् तव
उद्वृत्य नयने क्रुद्धो दिधक्षुर् इव पाण्डवान्
त्रिशिखां भ्रुकुटीं कृत्वा संदष्टदशनच्छदः
प्रत्युवाच ततस् तान् वै पाण्डवान् सहकेशवान्
अवहासस्य वो ऽस्याद्य प्रतिवक्तास्मि पाण्डवाः
गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम्
उत्थितस् तु जलात् तस्मात् पुत्रो दुर्योधनस् तव
अतिष्ठत गदापाणी रुधिरेण समुक्षितः

09031046a
09031046c
09031047a
09031047c
09031048a
09031048c
09031049
09031049a
09031049c
09031050a
09031050c
09031051
09031051a
09031051c
09031052a
09031052c
09031052e
09031053a
09031053c
09031053e
09031054
09031054a
09031054c
09031055a
09031055c
09031056a
09031056c
09031057a
09031057c
09031058a
09031058c
09031059a
09031059c
09031060a
09031060c
09031060e
09032001
09032001a
09032001c
09032002a
09032002c
09032003a
09032003c
09032004a
09032004c
09032005a
09032005c
09032006a
09032006c
09032007a
09032007c
09032008a
09032008c
09032009a
09032009c
09032010a
09032010c
09032011a
09032011c
09032012a

तस्य शोणितदिग्धस्य सलिलेन समुक्षितम्


शरीरं स्म तदा भाति स्रवन्न् इव महीधरः
तम् उद्यतगदं वीरं मेनिरे तत्र पाण्डवाः
वैवस्वतम् इव क्रुद्धं किंकरोद्यतपाणिनम्
स मेघनिनदो हर्षान् नदन्न् इव च गोवृषः
आजुहाव ततः पार्थान् गदया युधि वीर्यवान्
दुर्योधन उवाच
एकैकेन च मां यूयम् आसीदत युधिष्ठिर
न ह्य् एको बहुभिर् न्याय्यो वीर योधयितुं युधि
न्यस्तवर्मा विशेषेण श्रान्तश् चाप्सु परिप्लुतः
भृशं विक्षतगात्रश् च हतवाहनसैनिकः
युधिष्ठिर उवाच
नाभूद् इयं तव प्रज्ञा कथम् एवं सुयोधन
यदाभिमन्युं बहवो जघ्नुर् युधि महारथाः
आमुञ्च कवचं वीर मूर्धजान् यमयस्व च
यच् चान्यद् अपि ते नास्ति तद् अप्य् आदत्स्व भारत
इमम् एकं च ते कामं वीर भूयो ददाम्य् अहम्
पञ्चानां पाण्डवेयानां येन योद्धुम् इहेच्छसि
तं हत्वा वै भवान् राजा हतो वा स्वर्गम् आप्नुहि
ऋते च जीविताद् वीर युद्धे किं कुर्म ते प्रियम्
संजय उवाच
ततस् तव सुतो राजन् वर्म जग्राह काञ्चनम्
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम्
सो ऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत्
रराज राजन् पुत्रस् ते काञ्चनः शैलराड् इव
संनद्धः स गदी राजन् सज्जः संग्राममूर्धनि
अब्रवीत् पाण्डवान् सर्वान् पुत्रो दुर्योधनस् तव
bhrAtqNAM भवताम् एको युध्यतां गदया मया
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा
अथ वा फल्गुनेनाद्य त्वया वा भरतर्षभ
योत्स्ये ऽहं संगरं प्राप्य विजेष्ये च रणाजिरे
अहम् अद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम्
गदया पुरुषव्याघ्र हेमपट्टविनद्धया
गदायुद्धे न मे कश् चित् सदृशो ऽस्तीति चिन्तय
गदया वो हनिष्यामि सर्वान् एव समागतान्
गृह्णातु स गदां यो वै युध्यते ऽद्य मया सह
संजय उवाच
एवं दुर्योधने राजन् गर्जमाने मुहुर् मुहुः
युधिष्ठिरस्य संक्रुद्धो वासुदेवो ऽब्रवीद् इदम्
यदि नाम ह्य् अयं युद्धे वरयेत् त्वां युधिष्ठिर
अर्जुनं नकुलं वापि सहदेवम् अथापि वा
किम् इदं साहसं राजंस् त्वया व्याहृतम् ईदृशम्
एकम् एव निहत्याजौ भव राजा कुरुष्व् इति
एतेन हि कृता योग्या वर्षाणीह त्रयोदश
आयसे पुरुषे राजन् भीमसेनजिघांसया
कथं नाम भवेत् कार्यम् अस्माभिर् भरतर्षभ
साहसं कृतवांस् त्वं तु ह्य् अनुक्रोशान् नृपोत्तम
नान्यम् अस्यानुपश्यामि प्रतियोद्धारम् आहवे
ऋते वृकोदरात् पार्थात् स च नातिकृतश्रमः
तद् इदं द्यूतम् आरब्धं पुनर् एव यथा पुरा
विषमं शकुनेश् चैव तव चैव विशां पते
बली भीमः समर्थश् च कृती राजा सुयोधनः
बलवान् वा कृती वेति कृती राजन् विशिष्यते
सो ऽयं राजंस् त्वया शत्रुः समे पथि निवेशितः
न्यस्तश् चात्मा सुविषमे कृच्छ्रम् आपादिता वयम्
को नु सर्वान् विनिर्जित्य शत्रून् एकेन वैरिणा
पणित्वा चैकपाणेन रोचयेद् एवम् आहवम्
न हि पश्यामि तं लोके गदाहस्तं नरोत्तमम्
युध्येद् दुर्योधनं संख्ये कृतित्वाद् धि विशेषयेत्
फल्गुनं वा भवन्तं वा माद्रीपुत्राव् अथापि वा

09032012c
09032013a
09032013c
09032014a
09032014c
09032015
09032015a
09032015c
09032016a
09032016c
09032017a
09032017c
09032018a
09032018c
09032019
09032019a
09032019c
09032020a
09032020c
09032021a
09032021c
09032022a
09032022c
09032023a
09032023c
09032024a
09032024c
09032025a
09032025c
09032026a
09032026c
09032027a
09032027c
09032028a
09032028c
09032029a
09032029c
09032030a
09032030c
09032031a
09032031c
09032032a
09032032c
09032033a
09032033c
09032034a
09032034c
09032035a
09032035c
09032036a
09032036c
09032037a
09032037c
09032038a
09032038c
09032039a
09032039c
09032040a
09032040c
09032041a

न समर्थान् अहं मन्ये गदाहस्तस्य संयुगे


स कथं वदसे शत्रुं युध्यस्व गदयेति ह
एकं च नो निहत्याजौ भव राजेति भारत
वृकोदरं समासाद्य संशयो विजये हि नः
न्यायतो युध्यमानानां कृती ह्य् एष महाबलः
भीम उवाच
मधुसूदन मा कार्षीर् विषादं यदुनन्दन
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम्
अहं सुयोधनं संख्ये हनिष्यामि न संशयः
विजयो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते
अध्यर्धेन गुणेनेयं गदा गुरुतरी मम
न तथा धार्तराष्ट्रस्य मा कार्षीर् माधव व्यथाम्
सामरान् अपि लोकांस् त्रीन् नानाशस्त्रधरान् युधि
योधयेयं रणे हृष्टः किम् उताद्य सुयोधनम्
संजय उवाच
तथा संभाषमाणं तु वासुदेवो वृकोदरम्
हृष्टः संपूजयाम् आस वचनं चेदम् अब्रवीत्
त्वाम् आश्रित्य महाबाहो धर्मराजो युधिष्ठिरः
निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः
त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे
राजानो राजपुत्राश् च नागाश् च विनिपातिताः
कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस् तथा
त्वाम् आसाद्य महायुद्धे निहताः पाण्डुनन्दन
हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम्
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः
त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति
त्वम् अस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारयिष्यसि
यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः
कृती च बलवांश् चैव युद्धशौण्डश् च नित्यदा
ततस् तु सात्यकी राजन् पूजयाम् आस पाण्डवम्
विविधाभिश् च तां वाग्भिः पूजयाम् आस माधवः
पाञ्चालाः पाण्डवेयाश् च धर्मराजपुरोगमाः
तद् वचो भीमसेनस्य सर्व एवाभ्यपूजयन्
ततो भीमबलो भीमो युधिष्ठिरम् अथाब्रवीत्
सृञ्जयैः सह तिष्ठन्तं तपन्तम् इव भास्करम्
अहम् एतेन संगम्य संयुगे योद्धुम् उत्सहे
न हि शक्तो रणे जेतुं माम् एष पुरुषाधमः
अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम्
सुयोधने धार्तराष्ट्रे खाण्डवे ऽग्निम् इवार्जुनः
शल्यम् अद्योद्धरिष्यामि तव पाण्डव हृच्छयम्
निहत्य गदया पापम् अद्य राजन् सुखी भव
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्ये तवानघ
प्राणाञ् श्रियं च राज्यं च मोक्ष्यते ऽद्य सुयोधनः
राजा च धृतराष्ट्रो ऽद्य श्रुत्वा पुत्रं मया हतम्
स्मरिष्यत्य् अशुभं कर्म यत् तच् छकुनिबुद्धिजम्
इत्य् उक्त्वा भरतश्रेष्ठो गदाम् उद्यम्य वीर्यवान्
उदतिष्ठत युद्धाय शक्रो वृत्रम् इवाह्वयन्
तम् एकाकिनम् आसाद्य धार्तराष्ट्रं महाबलम्
निर्यूथम् इव मातङ्गं समहृष्यन्त पाण्डवाः
तम् उद्यतगदं दृष्ट्वा कैलासम् इव शृङ्गिणम्
भीमसेनस् तदा राजन् दुर्योधनम् अथाब्रवीत्
राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत् कृतम्
स्मर तद् दुष्कृतं कर्म यद् वृत्तं वारणावते
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला
द्यूते यद् विजितो राजा शकुनेर् बुद्धिनिश्चयात्
यानि चान्यानि दुष्टात्मन् पापानि कृतवान् असि
अनागःसु च पार्थेषु तस्य पश्य महत् फलम्
त्वत्कृते निहतः शेते शरतल्पे महायशाः
गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः
हतो द्रोणश् च कर्णश् च हतः शल्यः प्रतापवान्

09032041c
09032042a
09032042c
09032043a
09032043c
09032044a
09032044c
09032045a
09032045c
09032046
09032046a
09032046c
09032047a
09032047c
09032048a
09032048c
09032049a
09032049c
09032050a
09032050c
09032051a
09032051c
09032052a
09032052c
09033001
09033001a
09033001c
09033002a
09033002c
09033003a
09033003c
09033004a
09033004c
09033005a
09033005c
09033005e
09033006a
09033006c
09033007a
09033007c
09033008a
09033008c
09033009a
09033009c
09033010a
09033010c
09033010e
09033011a
09033011c
09033011e
09033012a
09033012c
09033013a
09033013c
09033014a
09033014c
09033015a
09033015c
09033016a
09033016c

वैरस्य चादिकर्तासौ शकुनिर् निहतो युधि


भ्रातरस् ते हताः शूराः पुत्राश् च सहसैनिकाः
राजानश् च हताः शूराः समरेष्व् अनिवर्तिनः
एते चान्ये च निहता बहवः क्षत्रियर्षभाः
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद् धतः
अवशिष्टस् त्वम् एवैकः कुलघ्नो ऽधमपूरुषः
त्वाम् अप्य् अद्य हनिष्यामि गदया नात्र संशयः
अद्य ते ऽहं रणे दर्पं सर्वं नाशयिता नृप
राज्याशां विपुलां राजन् पाण्डवेषु च दुष्कृतम्
दुर्योधन उवाच
किं कत्थितेन बहुधा युध्यस्वाद्य मया सह
अद्य ते ऽहं विनेष्यामि युद्धश्रद्धां वृकोदर
किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम्
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम्
गदिनं को ऽद्य मां पाप जेतुम् उत्सहते रिपुः
न्यायतो युध्यमानस्य देवेष्व् अपि पुरंदरः
मा वृथा गर्ज कौन्तेय शारदाभ्रम् इवाजलम्
दर्शयस्व बलं युद्धे यावत् तत् ते ऽद्य विद्यते
तस्य तद् वचनं श्रुत्वा पाञ्चालाः सहसृञ्जयाः
सर्वे संपूजयाम् आसुस् तद् वचो विजिगीषवः
तं मत्तम् इव मातङ्गं तलशब्देन मानवाः
भूयः संहर्षयाम् आसू राजन् दुर्योधनं नृपम्
बृंहन्ति कुञ्जरास् तत्र हया हेषन्ति चासकृत्
शस्त्राणि संप्रदीप्यन्ते पाण्डवानां जयैषिणाम्
संजय उवाच
तस्मिन् युद्धे महाराज संप्रवृत्ते सुदारुणे
उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु
ततस् तालध्वजो रामस् तयोर् युद्ध उपस्थिते
श्रुत्वा तच् छिष्ययो राजन्न् आजगाम हलायुधः
तं दृष्ट्वा परमप्रीताः पूजयित्वा नराधिपाः
शिष्ययोः कौशलं युद्धे पश्य रामेति चाब्रुवन्
अब्रवीच् च तदा रामो दृष्ट्वा कृष्णं च पाण्डवम्
दुर्योधनं च कौरव्यं गदापाणिम् अवस्थितम्
चत्वारिंशद् अहान्य् अद्य द्वे च मे निःसृतस्य वै
पुष्येण संप्रयातो ऽस्मि श्रवणे पुनरागतः
शिष्ययोर् वै गदायुद्धं द्रष्टुकामो ऽस्मि माधव
ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम्
स्वागतं कुशलं चास्मै पर्यपृच्छद् यथातथम्
कृष्णौ चापि महेष्वासाव् अभिवाद्य हलायुधम्
सस्वजाते परिप्रीतौ प्रियमाणौ यशस्विनौ
माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः
अभिवाद्य स्थिता राजन् रौहिणेयं महाबलम्
भीमसेनो ऽथ बलवान् पुत्रस् तव जनाधिप
तथैव चोद्यतगदौ पूजयाम् आसतुर् बलम्
स्वागतेन च ते तत्र प्रतिपूज्य पुनः पुनः
पश्य युद्धं महाबाहो इति ते रामम् अब्रुवन्
एवम् ऊचुर् महात्मानं रौहिणेयं नराधिपाः
परिष्वज्य तदा रामः पाण्डवान् सृञ्जयान् अपि
अपृच्छत् कुशलं सर्वान् पाण्डवांश् चामितौजसः
तथैव ते समासाद्य पप्रच्छुस् तम् अनामयम्
प्रत्यभ्यर्च्य हली सर्वान् क्षत्रियांश् च महामनाः
कृत्वा कुशलसंयुक्तां संविदं च यथावयः
जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे
मूर्ध्नि चैताव् उपाघ्राय कुशलं पर्यपृच्छत
तौ चैनं विधिवद् राजन् पूजयाम् आसतुर् गुरुम्
ब्रह्माणम् इव देवेशम् इन्द्रोपेन्द्रौ मुदा युतौ
ततो ऽब्रवीद् धर्मसुतो रौहिणेयम् अरिंदमम्
इदं भ्रात्रोर् महायुद्धं पश्य रामेति भारत
तेषां मध्ये महाबाहुः श्रीमान् केशवपूर्वजः
न्यविशत् परमप्रीतः पूज्यमानो महारथैः

09033017a
09033017c
09033018a
09033018c
09034001
09034001a
09034001c
09034002a
09034002c
09034003a
09034003c
09034004a
09034004c
09034005
09034005a
09034005c
09034005e
09034006a
09034006c
09034006e
09034007a
09034007c
09034008a
09034008c
09034009a
09034009c
09034010a
09034010c
09034011a
09034011c
09034012a
09034012c
09034012e
09034013a
09034013c
09034014a
09034014c
09034015a
09034015c
09034015e
09034016a
09034016c
09034016e
09034017a
09034017c
09034018a
09034018c
09034018e
09034019a
09034019c
09034019e
09034020a
09034020c
09034020e
09034021a
09034021c
09034022a
09034022c
09034023a
09034023c

स बभौ राजमध्यस्थो नीलवासाः सितप्रभः


दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः
ततस् तयोः संनिपातस् तुमुलो रोमहर्षणः
आसीद् अन्तकरो राजन् वैरस्य तव पुत्रयोः
जनमेजय उवाच
पूर्वम् एव यदा रामस् तस्मिन् युद्ध उपस्थिते
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः
साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम्
एवम् उक्त्वा तदा रामो यातः शत्रुनिबर्हणः
तस्य चागमनं भूयो ब्रह्मञ् शंसितुम् अर्हसि
आख्याहि मे विस्तरतः कथं राम उपस्थितः
कथं च दृष्टवान् युद्धं कुशलो ह्य् असि सत्तम
वैशंपायन उवाच
उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च
उक्तवान् वचनं तथ्यं हितं चैव विशेषतः
न च तत् कृतवान् राजा यथाख्यातं हि ते पुरा
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः
आगच्छत महाबाहुर् उपप्लव्यं जनाधिप
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः
अक्रियायां नरव्याघ्र पाण्डवान् इदम् अब्रवीत्
न कुर्वन्ति वचो मह्यं कुरवः कालचोदिताः
निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया
ततो विभज्यमानेषु बलेषु बलिनां वरः
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः
तेषाम् अपि महाबाहो साहाय्यं मधुसूदन
क्रियताम् इति तत् कृष्णो नास्य चक्रे वचस् तदा
ततो मन्युपरीतात्मा जगाम यदुनन्दनः
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः
मैत्रे नक्षत्रयोगे स्म सहितः सर्वयादवैः
आश्रयाम् आस भोजस् तु दुर्योधनम् अरिंदमः
युयुधानेन सहितो वासुदेवस् तु पाण्डवान्
रौहिणेये गते शूरे पुष्येण मधुसूदनः
पाण्डवेयान् पुरस्कृत्य ययाव् अभिमुखः कुरून्
गच्छन्न् एव पथिस्थस् तु रामः प्रेष्यान् उवाच ह
संभारांस् तीर्थयात्रायां सर्वोपकरणानि च
आनयध्वं द्वारकाया अग्नीन् वै याजकांस् तथा
सुवर्णं रजतं चैव धेनूर् वासांसि वाजिनः
कुञ्जरांश् च रथांश् चैव खरोष्ट्रं वाहनानि च
क्षिप्रम् आनीयतां सर्वं तीर्थहेतोः परिच्छदम्
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः
ऋत्विजश् चानयध्वं वै शतशश् च द्विजर्षभान्
एवं संदिश्य तु प्रेष्यान् बलदेवो महाबलः
तीर्थयात्रां ययौ राजन् कुरूणां वैशसे तदा
सरस्वतीं प्रतिस्रोतः समुद्राद् अभिजग्मिवान्
ऋत्विग्भिश् च सुहृद्भिश् च तथान्यैर् द्विजसत्तमैः
रथैर् गजैस् तथाश्वैश् च प्रेष्यैश् च भरतर्षभ
गोखरोष्ट्रप्रयुक्तैश् च यानैश् च बहुभिर् वृतः
श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम्
तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत
बुभुक्षितानाम् अर्थाय क्ळ्प्तम् अन्नं समन्ततः
यो यो यत्र द्विजो भोक्तुं कामं कामयते तदा
तस्य तस्य तु तत्रैवम् उपजह्रुस् तदा नृप
तत्र स्थिता नरा राजन् रौहिणेयस्य शासनात्
भक्ष्यपेयस्य कुर्वन्ति राशींस् तत्र समन्ततः
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च
पूजार्थं तत्र क्ळ्प्तानि विप्राणां सुखम् इच्छताम्

09034024a
09034024c
09034025a
09034025c
09034026a
09034026c
09034027a
09034027c
09034028a
09034028c
09034028e
09034029a
09034029c
09034030a
09034030c
09034031a
09034031c
09034032a
09034032c
09034033
09034033a
09034033c
09034034a
09034034c
09034035
09034035a
09034035c
09034036a
09034036c
09034037a
09034037c
09034038
09034038a
09034038c
09034039a
09034039c
09034040
09034040a
09034040c
09034041a
09034041c
09034042a
09034042c
09034043a
09034043c
09034044a
09034044c
09034045a
09034045c
09034046a
09034046c
09034047a
09034047c
09034048a
09034048c
09034049a
09034049c
09034049e
09034050a
09034050c

यत्र यः स्वपते विप्रः क्षत्रियो वापि भारत


तत्र तत्र तु तस्यैव सर्वं क्ळ्प्तम् अदृश्यत
यथासुखं जनः सर्वस् तिष्ठते याति वा तदा
यातुकामस्य यानानि पानानि तृषितस्य च
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ
उपजह्रुर् नरास् तत्र वस्त्राण्य् आभरणानि च
स पन्थाः प्रबभौ राजन् सर्वस्यैव सुखावहः
स्वर्गोपमस् तदा वीर नराणां तत्र गच्छताम्
नित्यप्रमुदितोपेतः स्वादुभक्षः शुभान्वितः
विपण्यापणपण्यानां नानाजनशतैर् वृतः
नानाद्रुमलतोपेतो नानारत्नविभूषितः
ततो महात्मा नियमे स्थितात्मा; पुण्येषु तीर्थेषु वसूनि राजन्
ददौ द्विजेभ्यः क्रतुदक्षिणाश् च; यदुप्रवीरो हलभृत् प्रतीतः
दोग्ध्रीश् च धेनूश् च सहस्रशो वै; सुवाससः काञ्चनबद्धशृङ्गीः
हयांश् च नानाविधदेशजातान्; यानानि दासीश् च तथा द्विजेभ्यः
रत्नानि मुक्तामणिविद्रुमं च; शृङ्गीसुवर्णं रजतं च शुभ्रम्
अयस्मयं ताम्रमयं च भाण्डं; ददौ द्विजातिप्रवरेषु रामः
एवं स वित्तं प्रददौ महात्मा; सरस्वतीतीर्थवरेषु भूरि
ययौ क्रमेणाप्रतिमप्रभावस्; ततः कुरुक्षेत्रम् उदारवृत्तः
जनमेजय उवाच
सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे
फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिम् एव च
यथाक्रमं च भगवंस् तीर्थानाम् अनुपूर्वशः
ब्रह्मन् ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे
वैशंपायन उवाच
तीर्थानां विस्तरं राजन् गुणोत्पत्तिं च सर्वशः
मयोच्यमानां शृणु वै पुण्यां राजेन्द्र कृत्स्नशः
पूर्वं महाराज यदुप्रवीर; ऋत्विक्सुहृद्विप्रगणैश् च सार्धम्
पुण्यं प्रभासं समुपाजगाम; यत्रोडुराड् यक्ष्मणा क्लिश्यमानः
विमुक्तशापः पुनर् आप्य तेजः; सर्वं जगद् भासयते नरेन्द्र
एवं तु तीर्थप्रवरं पृथिव्यां; प्रभासनात् तस्य ततः प्रभासः
जनमेजय उवाच
किमर्थं भगवान् सोमो यक्ष्मणा समगृह्यत
कथं च तीर्थप्रवरे तस्मिंश् चन्द्रो न्यमज्जत
कथम् आप्लुत्य तस्मिंस् तु पुनर् आप्यायितः शशी
एतन् मे सर्वम् आचक्ष्व विस्तरेण महामुने
वैशंपायन उवाच
दक्षस्य तनया यास् ताः प्रादुरासन् विशां पते
स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ
नक्षत्रयोगनिरताः संख्यानार्थं च भारत
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभलक्षणाः
तास् तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि
अत्यरिच्यत तासां तु रोहिणी रूपसंपदा
ततस् तस्यां स भगवान् प्रीतिं चक्रे निशाकरः
सास्य हृद्या बभूवाथ तस्मात् तां बुभुजे सदा
पुरा हि सोमो राजेन्द्र रोहिण्याम् अवसच् चिरम्
ततो ऽस्य कुपितान्य् आसन् नक्षत्राणि महात्मनः
ता गत्वा पितरं प्राहुः प्रजापतिम् अतन्द्रिताः
सोमो वसति नास्मासु रोहिणीं भजते सदा
ता वयं सहिताः सर्वास् त्वत्सकाशे प्रजेश्वर
वत्स्यामो नियताहारास् तपश्चरणतत्पराः
श्रुत्वा तासां तु वचनं दक्षः सोमम् अथाब्रवीत्
समं वर्तस्व भार्यासु मा त्वाधर्मो महान् स्पृशेत्
ताश् च सर्वाब्रवीद् दक्षो गच्छध्वं सोमम् अन्तिकात्
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात्
विसृष्टास् तास् तदा जग्मुः शीतांशुभवनं तदा
तथापि सोमो भगवान् पुनर् एव महीपते
रोहिणीं निवसत्य् एव प्रीयमाणो मुहुर् मुहुः
ततस् ताः सहिताः सर्वा भूयः पितरम् अब्रुवन्
तव शुश्रूषणे युक्ता वत्स्यामो हि तवाश्रमे

09034050e
09034051a
09034051c
09034052a
09034052c
09034053a
09034053c
09034054a
09034054c
09034055a
09034055c
09034056a
09034056c
09034057a
09034057c
09034058a
09034058c
09034059a
09034059c
09034060a
09034060c
09034061a
09034061c
09034062a
09034062c
09034063a
09034063c
09034064a
09034064c
09034065a
09034065c
09034066a
09034066c
09034066e
09034067a
09034067c
09034067e
09034068a
09034068c
09034069a
09034069c
09034070a
09034070c
09034071a
09034071c
09034072a
09034072c
09034073a
09034073c
09034074a
09034074c
09034075a
09034075c
09034076a
09034076c
09034077a
09034077c
09034078a
09034078c
09034079a

सोमो वसति नास्मासु नाकरोद् वचनं तव


तासां तद् वचनं श्रुत्वा दक्षः सोमम् अथाब्रवीत्
समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन
अनादृत्य तु तद् वाक्यं दक्षस्य भगवाञ् शशी
रोहिण्या सार्धम् अवसत् ततस् ताः कुपिताः पुनः
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा
सोमो वसति नास्मासु तस्मान् नः शरणं भव
रोहिण्याम् एव भगवन् सदा वसति चन्द्रमाः
तस्मान् नस् त्राहि सर्वा वै यथा नः सोम आविशेत्
तच् छ्रुत्वा भगवान् क्रुद्धो यक्ष्माणं पृथिवीपते
ससर्ज रोषात् सोमाय स चोडुपतिम् आविशत्
स यक्ष्मणाभिभूतात्माक्षीयताहरहः शशी
यत्नं चाप्य् अकरोद् राजन् मोक्षार्थं तस्य यक्ष्मणः
इष्ट्वेष्टिभिर् महाराज विविधाभिर् निशाकरः
न चामुच्यत शापाद् वै क्षयं चैवाभ्यगच्छत
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे
निरास्वादरसाः सर्वा हतवीर्याश् च सर्वशः
ओषधीनां क्षये जाते प्राणिनाम् अपि संक्षयः
कृशाश् चासन् प्रजाः सर्वाः क्षीयमाणे निशाकरे
ततो देवाः समागम्य सोमम् ऊचुर् महीपते
किम् इदं भवतो रूपम् ईदृशं न प्रकाशते
कारणं ब्रूहि नः सर्वं येनेदं ते महद् भयम्
श्रुत्वा तु वचनं त्वत्तो विधास्यामस् ततो वयम्
एवम् उक्तः प्रत्युवाच सर्वांस् ताञ् शशलक्षणः
शापं च कारणं चैव यक्ष्माणं च तथात्मनः
देवास् तस्य वचः श्रुत्वा गत्वा दक्षम् अथाब्रुवन्
प्रसीद भगवन् सोमे शापश् चैष निवर्त्यताम्
असौ हि चन्द्रमाः क्षीणः किंचिच्छेषो हि लक्ष्यते
क्षयाच् चैवास्य देवेश प्रजाश् चापि गताः क्षयम्
वीरुदोषधयश् चैव बीजानि विविधानि च
तथा वयं लोकगुरो प्रसादं कर्तुम् अर्हसि
एवम् उक्तस् तदा चिन्त्य प्राह वाक्यं प्रजापतिः
नैतच् छक्यं मम वचो व्यावर्तयितुम् अन्यथा
हेतुना तु महाभागा निवर्तिष्यति केन चित्
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः
सरस्वत्या वरे तीर्थे उन्मज्जञ् शशलक्षणः
पुनर् वर्धिष्यते देवास् तद् वै सत्यं वचो मम
मासार्धं च क्षयं सोमो नित्यम् एव गमिष्यति
मासार्धं च सदा वृद्धिं सत्यम् एतद् वचो मम
सरस्वतीं ततः सोमो जगाम ऋषिशासनात्
प्रभासं परमं तीर्थं सरस्वत्या जगाम ह
अमावास्यां महातेजास् तत्रोन्मज्जन् महाद्युतिः
लोकान् प्रभासयाम् आस शीतांशुत्वम् अवाप च
देवाश् च सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम्
सोमेन सहिता भूत्वा दक्षस्य प्रमुखे ऽभवन्
ततः प्रजापतिः सर्वा विससर्जाथ देवताः
सोमं च भगवान् प्रीतो भूयो वचनम् अब्रवीत्
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान् कदा चन
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम
स विसृष्टो महाराज जगामाथ स्वम् आलयम्
प्रजाश् च मुदिता भूत्वा भोजने च यथा पुरा
एतत् ते सर्वम् आख्यातं यथा शप्तो निशाकरः
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं ह्य् अभूत्
अमावास्यां महाराज नित्यशः शशलक्षणः
स्नात्वा ह्य् आप्यायते श्रीमान् प्रभासे तीर्थ उत्तमे
अतश् चैनं प्रजानन्ति प्रभासम् इति भूमिप
प्रभां हि परमां लेभे तस्मिन्न् उन्मज्ज्य चन्द्रमाः
ततस् तु चमसोद्भेदम् अच्युतस् त्व् अगमद् बली
चमसोद्भेद इत्य् एवं यं जनाः कथयन्त्य् उत
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः

09034079c
09034080a
09034080c
09034081a
09034081c
09035001
09035001a
09035001c
09035002a
09035002c
09035003a
09035003c
09035004a
09035004c
09035005
09035005a
09035005c
09035006a
09035006c
09035007
09035007a
09035007c
09035008a
09035008c
09035009a
09035009c
09035010a
09035010c
09035011a
09035011c
09035012a
09035012c
09035013a
09035013c
09035014a
09035014c
09035015a
09035015c
09035016a
09035016c
09035017a
09035017c
09035018a
09035018c
09035019a
09035019c
09035020a
09035020c
09035021a
09035021c
09035022a
09035022c
09035023a
09035023c
09035024a
09035024c
09035025a
09035025c
09035025e
09035026a

उषित्वा रजनीम् एकां स्नात्वा च विधिवत् तदा


उदपानम् अथागच्छत् त्वरावान् केशवाग्रजः
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महत् फलम्
स्निग्धत्वाद् ओषधीनां च भूमेश् च जनमेजय
जानन्ति सिद्धा राजेन्द्र नष्टाम् अपि सरस्वतीम्
वैशंपायन उवाच
तस्मान् नदीगतं चापि उदपानं यशस्विनः
त्रितस्य च महाराज जगामाथ हलायुधः
तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान्
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः
तत्र धर्मपरो ह्य् आसीत् त्रितः स सुमहातपाः
कूपे च वसता तेन सोमः पीतो महात्मना
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर् गृहान्
ततस् तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः
जनमेजय उवाच
उदपानं कथं ब्रह्मन् कथं च सुमहातपाः
पतितः किं च संत्यक्तो भ्रातृभ्यां द्विजसत्तमः
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर् गृहान्
एतद् आचक्ष्व मे ब्रह्मन् यदि श्राव्यं हि मन्यसे
वैशंपायन उवाच
आसन् पूर्वयुगे राजन् मुनयो भ्रातरस् त्रयः
एकतश् च द्वितश् चैव त्रितश् चादित्यसंनिभाः
सर्वे प्रजापतिसमाः प्रजावन्तस् तथैव च
ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः
तेषां तु तपसा प्रीतो नियमेन दमेन च
अभवद् गौतमो नित्यं पिता धर्मरतः सदा
स तु दीर्घेण कालेन तेषां प्रीतिम् अवाप्य च
जगाम भगवान् स्थानम् अनुरूपम् इवात्मनः
राजानस् तस्य ये पूर्वे याज्या ह्य् आसन् महात्मनः
ते सर्वे स्वर्गते तस्मिंस् तस्य पुत्रान् अपूजयन्
तेषां तु कर्मणा राजंस् तथैवाध्ययनेन च
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा
तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः
अपूजयन् महाभागं तथा विद्वत्तयैव तु
कदा चिद् धि ततो राजन् भ्रातराव् एकतद्वितौ
यज्ञार्थं चक्रतुश् चित्तं धनार्थं च विशेषतः
तयोश् चिन्ता समभवत् त्रितं गृह्य परंतप
याज्यान् सर्वान् उपादाय प्रतिगृह्य पशूंस् ततः
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम्
चक्रुश् चैव महाराज भ्रातरस् त्रय एव ह
तथा तु ते परिक्रम्य याज्यान् सर्वान् पशून् प्रति
याजयित्वा ततो याज्या&l लब्ध्वा च सुबहून् पशून्
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः
प्राचीं दिशं महात्मान आजग्मुस् ते महर्षयः
त्रितस् तेषां महाराज पुरस्ताद् याति हृष्टवत्
एकतश् च द्वितश् चैव पृष्ठतः कालयन् पशून्
तयोश् चिन्ता समभवद् दृष्ट्वा पशुगणं महत्
कथं न स्युर् इमा गाव आवाभ्यां वै विना त्रितम्
ताव् अन्योन्यं समाभाष्य एकतश् च द्वितश् च ह
यद् ऊचतुर् मिथः पापौ तन् निबोध जनेश्वर
त्रितो यज्ञेषु कुशलस् त्रितो वेदेषु निष्ठितः
अन्यास् त्रितो बहुतरा गावः समुपलप्स्यते
तद् आवां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे
त्रितो ऽपि गच्छतां कामम् आवाभ्यां वै विनाकृतः
तेषाम् आगच्छतां रात्रौ पथिस्थाने वृको ऽभवत्
तथा कूपो ऽविदूरे ऽभूत् सरस्वत्यास् तटे महान्
अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तम् अग्रतः
तद्भयाद् अपसर्पन् वै तस्मिन् कूपे पपात ह
अगाधे सुमहाघोरे सर्वभूतभयंकरे
त्रितस् ततो महाभागः कूपस्थो मुनिसत्तमः

09035026c
09035027a
09035027c
09035028a
09035028c
09035029a
09035029c
09035030a
09035030c
09035031a
09035031c
09035032a
09035032c
09035033a
09035033c
09035033e
09035034a
09035034c
09035035a
09035035c
09035036a
09035036c
09035037a
09035037c
09035038a
09035038c
09035039a
09035039c
09035040a
09035040c
09035041a
09035041c
09035042a
09035042c
09035043a
09035043c
09035044a
09035044c
09035045a
09035045c
09035046a
09035046c
09035047a
09035047c
09035048a
09035048c
09035049a
09035049c
09035050a
09035050c
09035051a
09035051c
09035052a
09035052c
09035053a
09035053c
09036001
09036001a
09036001c
09036002a

आर्तनादं ततश् चक्रे तौ तु शुश्रुवतुर् मुनी


तं ज्ञात्वा पतितं कूपे भ्रातराव् एकतद्वितौ
वृकत्रासाच् च लोभाच् च समुत्सृज्य प्रजग्मतुः
भ्रातृभ्यां पशुलुब्धाभ्याम् उत्सृष्टः स महातपाः
उदपाने महाराज निर्जले पांसुसंवृते
त्रित आत्मानम् आलक्ष्य कूपे वीरुत्तृणावृते
निमग्नं भरतश्रेष्ठ पापकृन् नरके यथा
बुद्ध्या ह्य् अगणयत् प्राज्ञो मृत्योर् भीतो ह्य् असोमपः
सोमः कथं नु पातव्य इहस्थेन मया भवेत्
स एवम् अनुसंचिन्त्य तस्मिन् कूपे महातपाः
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया
पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः
अग्नीन् संकल्पयाम् आस होत्रे चात्मानम् एव च
ततस् तां वीरुधं सोमं संकल्प्य सुमहातपाः
ऋचो यजूंषि सामानि मनसा चिन्तयन् मुनिः
ग्रावाणः शर्कराः कृत्वा प्रचक्रे ऽभिषवं नृप
आज्यं च सलिलं चक्रे भागांश् च त्रिदिवौकसाम्
सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम्
स चाविशद् दिवं राजन् स्वरः शैक्षस् त्रितस्य वै
समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः
वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः
आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः
श्रुत्वा चैवाब्रवीद् देवान् सर्वान् देवपुरोहितः
त्रितस्य वर्तते यज्ञस् तत्र गच्छामहे सुराः
स हि क्रुद्धः सृजेद् अन्यान् देवान् अपि महातपाः
तच् छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः
प्रययुस् तत्र यत्रासौ त्रितयज्ञः प्रवर्तते
ते तत्र गत्वा विबुधास् तं कूपं यत्र स त्रितः
ददृशुस् तं महात्मानं दीक्षितं यज्ञकर्मसु
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम्
ऊचुश् चाथ महाभागं प्राप्ता भागार्थिनो वयम्
अथाब्रवीद् ऋषिर् देवान् पश्यध्वं मां दिवौकसः
अस्मिन् प्रतिभये कूपे निमग्नं नष्टचेतसम्
ततस् त्रितो महाराज भागांस् तेषां यथाविधि
मन्त्रयुक्तान् समददात् ते च प्रीतास् तदाभवन्
ततो यथाविधि प्राप्तान् भागान् प्राप्य दिवौकसः
प्रीतात्मानो ददुस् तस्मै वरान् यान् मनसेच्छति
स तु वव्रे वरं देवांस् त्रातुम् अर्हथ माम् इतः
यश् चेहोपस्पृशेत् कूपे स सोमपगतिं लभेत्
तत्र चोर्मिमती राजन्न् उत्पपात सरस्वती
तयोत्क्षिप्तस् त्रितस् तस्थौ पूजयंस् त्रिदिवौकसः
तथेति चोक्त्वा विबुधा जग्मू राजन् यथागतम्
त्रितश् चाप्य् अगमत् प्रीतः स्वम् एव निलयं तदा
क्रुद्धः स तु समासाद्य ताव् RSI भ्रातरौ तदा
उवाच परुषं वाक्यं शशाप च महातपाः
पशुलुब्धौ युवां यस्मान् माम् उत्सृज्य प्रधावितौ
तस्माद् रूपेण तेषां वै दंष्ट्रिणाम् अभितश्चरौ
भवितारौ मया शप्तौ पापेनानेन कर्मणा
प्रसवश् चैव युवयोर् गोलाङ्गूलर्क्षवानराः
इत्य् उक्ते तु तदा तेन क्षणाद् एव विशां पते
तथाभूताव् अदृश्येतां वचनात् सत्यवादिनः
तत्राप्य् अमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः
दत्त्वा च विविधान् दायान् पूजयित्वा च वै द्विजान्
उदपानं च तं दृष्ट्वा प्रशस्य च पुनः पुनः
नदीगतम् अदीनात्मा प्राप्तो विनशनं तदा
वैशंपायन उवाच
ततो विनशनं राजन्न् आजगाम हलायुधः
शूद्राभीरान् प्रति द्वेषाद् यत्र नष्टा सरस्वती
यस्मात् सा भरतश्रेष्ठ द्वेषान् नष्टा सरस्वती

09036002c
09036003a
09036003c
09036004a
09036004c
09036005a
09036005c
09036006a
09036006c
09036007a
09036007c
09036008a
09036008c
09036009a
09036009c
09036010a
09036010c
09036011a
09036011c
09036012a
09036012c
09036013a
09036013c
09036014a
09036014c
09036015a
09036015c
09036016a
09036016c
09036016e
09036017a
09036017c
09036018a
09036018c
09036019a
09036019c
09036020a
09036020c
09036020e
09036021a
09036021c
09036022a
09036022c
09036023a
09036023c
09036024a
09036024c
09036025a
09036025c
09036026a
09036026c
09036027a
09036027c
09036028a
09036028c
09036029a
09036029c
09036030a
09036030c
09036030e

तस्मात् तद् ऋषयो नित्यं प्राहुर् विनशनेति ह


तच् चाप्य् उपस्पृश्य बलः सरस्वत्यां महाबलः
सुभूमिकं ततो ऽगच्छत् सरस्वत्यास् तटे वरे
तत्र चाप्सरसः शुभ्रा नित्यकालम् अतन्द्रिताः
क्रीडाभिर् विमलाभिश् च क्रीडन्ति विमलाननाः
तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर
अभिगच्छन्ति तत् तीर्थं पुण्यं ब्राह्मणसेवितम्
तत्रादृश्यन्त गन्धर्वास् तथैवाप्सरसां गणाः
समेत्य सहिता राजन् यथाप्राप्तं यथासुखम्
तत्र मोदन्ति देवाश् च पितरश् च सवीरुधः
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः
आक्रीडभूमिः सा राजंस् तासाम् अप्सरसां शुभा
सुभूमिकेति विख्याता सरस्वत्यास् तटे वरे
तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः
श्रुत्वा गीतं च तद् दिव्यं वादित्राणां च निःस्वनम्
छायाश् च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम्
गन्धर्वाणां ततस् तीर्थम् आगच्छद् रोहिणीसुतः
विश्वावसुमुखास् तत्र गन्धर्वास् तपसान्विताः
नृत्तवादित्रगीतं च कुर्वन्ति सुमनोरमम्
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा
भोजयित्वा द्विजान् कामैः संतर्प्य च महाधनैः
प्रययौ सहितो विप्रैः स्तूयमानश् च माधवः
तस्माद् गन्धर्वतीर्थाच् च महाबाहुर् अरिंदमः
गर्गस्रोतो महातीर्थम् आजगामैककुण्डली
यत्र गर्गेण वृद्धेन तपसा भावितात्मना
कालज्ञानगतिश् चैव ज्योतिषां च व्यतिक्रमः
उत्पाता दारुणाश् चैव शुभाश् च जनमेजय
सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना
तस्य नाम्ना च तत् तीर्थं गर्गस्रोत इति स्मृतम्
तत्र गर्गं महाभागम् ऋषयः सुव्रता नृप
उपासां चक्रिरे नित्यं कालज्ञानं प्रति प्रभो
तत्र गत्वा महाराज बलः श्वेतानुलेपनः
विधिवद् धि धनं दत्त्वा मुनीनां भावितात्मनाम्
उच्चावचांस् तथा भक्ष्यान् द्विजेभ्यो विप्रदाय सः
नीलवासास् ततो ऽगच्छच् छङ्खतीर्थं महायशाः
तत्रापश्यन् महाशङ्खं महामेरुम् इवोच्छ्रितम्
श्वेतपर्वतसंकाशम् ऋषिसंघैर् निषेवितम्
सरस्वत्यास् तटे जातं नगं तालध्वजो बली
यक्षा विद्याधराश् चैव राक्षसाश् चामितौजसः
पिशाचाश् चामितबला यत्र सिद्धाः सहस्रशः
ते सर्वे ह्य् अशनं त्यक्त्वा फलं तस्य वनस्पतेः
व्रतैश् च नियमैश् चैव काले काले स्म भुञ्जते
प्राप्तैश् च नियमैस् तैस् तैर् विचरन्तः पृथक् पृथक्
अदृश्यमाना मनुजैर् व्यचरन् पुरुषर्षभ
एवं ख्यातो नरपते लोके ऽस्मिन् स वनस्पतिः
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम्
तस्मिंश् च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम्
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च
पूजयित्वा द्विजांश् चैव पूजितश् च तपोधनैः
पुण्यं द्वैतवनं राजन्न् आजगाम हलायुधः
तत्र गत्वा मुनीन् दृष्ट्वा नानावेषधरान् बलः
आप्लुत्य सलिले चापि पूजयाम् आस वै द्विजान्
तथैव दत्त्वा विप्रेभ्यः परिभोगान् सुपुष्कलान्
ततः प्रायाद् बलो राजन् दक्षिणेन सरस्वतीम्
गत्वा चैव महाबाहुर् नातिदूरं महायशाः
धर्मात्मा नागधन्वानं तीर्थम् आगमद् अच्युतः
यत्र पन्नगराजस्य वासुकेः संनिवेशनम्
महाद्युतेर् महाराज बहुभिः पन्नगैर् वृतम्
यत्रासन्न् ऋषयः सिद्धाः सहस्राणि चतुर्दश

09036031a
09036031c
09036031e
09036032a
09036032c
09036033a
09036033c
09036034a
09036034c
09036035a
09036035c
09036036a
09036036c
09036037
09036037a
09036037c
09036038a
09036038c
09036039
09036039a
09036039c
09036039e
09036040a
09036040c
09036040e
09036041a
09036041c
09036042a
09036042c
09036043a
09036043c
09036044a
09036044c
09036045a
09036045c
09036046a
09036046c
09036047a
09036047c
09036048a
09036048c
09036049a
09036049c
09036050a
09036050c
09036051a
09036051c
09036052a
09036052c
09036053a
09036053c
09036054a
09036054c
09036055a
09036055c
09036056a
09036056c
09036056e
09036057a
09036057c

यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम्


सर्वपन्नगराजानम् अभ्यषिञ्चन् यथाविधि
पन्नगेभ्यो भयं तत्र विद्यते न स्म कौरव
तत्रापि विधिवद् दत्त्वा विप्रेभ्यो रत्नसंचयान्
प्रायात् प्राचीं दिशं राजन् दीप्यमानः स्वतेजसा
आप्लुत्य बहुशो हृष्टस् तेषु तीर्थेषु लाङ्गली
दत्त्वा वसु द्विजातिभ्यो जगामाति तपस्विनः
तत्रस्थान् ऋषिसंघांस् तान् अभिवाद्य हलायुधः
ततो रामो ऽगमत् तीर्थम् ऋषिभिः सेवितं महत्
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती
RSINAM नैमिषेयाणाम् अवेक्षार्थं महात्मनाम्
निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली
बभूव विस्मितो राजन् बलः श्वेतानुलेपनः
जनमेजय उवाच
कस्मात् सरस्वती ब्रह्मन् निवृत्ता प्राङ्मुखी ततः
व्याख्यातुम् एतद् इच्छामि सर्वम् अध्वर्युसत्तम
कस्मिंश् च कारणे तत्र विस्मितो यदुनन्दनः
विनिवृत्ता सरिच्छ्रेष्ठा कथम् एतद् द्विजोत्तम
वैशंपायन उवाच
पूर्वं कृतयुगे राजन् नैमिषेयास् तपस्विनः
वर्तमाने सुबहुले सत्रे द्वादशवार्षिके
ऋषयो बहवो राजंस् तत्र संप्रतिपेदिरे
उषित्वा च महाभागास् तस्मिन् सत्रे यथाविधि
निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके
आजग्मुर् ऋषयस् तत्र बहवस् तीर्थकारणात्
RSINAM बहुलत्वात् तु सरस्वत्या विशां पते
तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा
समन्तपञ्चकं यावत् तावत् ते द्विजसत्तमाः
तीर्थलोभान् नरव्याघ्र नद्यास् तीरं समाश्रिताः
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम्
स्वाध्यायेनापि महता बभूवुः पूरिता दिशः
अग्निहोत्रैस् ततस् तेषां हूयमानैर् महात्मनाम्
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः
वालखिल्या महाराज अश्मकुट्टाश् च तापसाः
दन्तोलूखलिनश् चान्ये संप्रक्षालास् तथापरे
वायुभक्षा जलाहाराः पर्णभक्षाश् च तापसाः
नानानियमयुक्ताश् च तथा स्थण्डिलशायिनः
आसन् वै मुनयस् तत्र सरस्वत्याः समीपतः
शोभयन्तः सरिच्छ्रेष्ठां गङ्गाम् इव दिवौकसः
ततः पश्चात् समापेतुर् ऋषयः सत्रयाजिनः
ते ऽवकाशं न ददृशुः कुरुक्षेत्रे महाव्रताः
ततो यज्ञोपवीतैस् ते तत् तीर्थं निर्मिमाय वै
जुहुवुश् चाग्निहोत्राणि चक्रुश् च विविधाः क्रियाः
ततस् तम् ऋषिसंघातं निराशं चिन्तयान्वितम्
दर्शयाम् आस राजेन्द्र तेषाम् अर्थे सरस्वती
ततः कुञ्जान् बहून् कृत्वा संनिवृत्ता सरिद्वरा
RSINAM पुण्यतपसां कारुण्याज् जनमेजय
ततो निवृत्य राजेन्द्र तेषाम् अर्थे सरस्वती
भूयः प्रतीच्यभिमुखी सुस्राव सरितां वरा
अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्य् अहम्
इत्य् अद्भुतं महच् चक्रे ततो राजन् महानदी
एवं स कुञ्जो राजेन्द्र नैमिषेय इति स्मृतः
कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः क्रियाः
तत्र कुञ्जान् बहून् दृष्ट्वा संनिवृत्तां च तां नदीम्
बभूव विस्मयस् तत्र रामस्याथ महात्मनः
उपस्पृश्य तु तत्रापि विधिवद् यदुनन्दनः
दत्त्वा दायान् द्विजातिभ्यो भाण्डानि विविधानि च
भक्ष्यं पेयं च विविधं ब्राह्मणान् प्रत्यपादयत्
ततः प्रायाद् बलो राजन् पूज्यमानो द्विजातिभिः
सरस्वतीतीर्थवरं नानाद्विजगणायुतम्

09036058a
09036058c
09036059a
09036059c
09036060a
09036060c
09036061a
09036061c
09036062a
09036062c
09036063a
09036063c
09037001
09037001a
09037001c
09037002a
09037002c
09037003
09037003a
09037003c
09037004a
09037004c
09037005a
09037005c
09037006a
09037006c
09037007a
09037007c
09037008a
09037008c
09037009a
09037009c
09037010a
09037010c
09037011a
09037011c
09037011e
09037012a
09037012c
09037012e
09037013a
09037013c
09037014a
09037014c
09037015a
09037015c
09037016a
09037016c
09037017a
09037017c
09037017e
09037018a
09037018c
09037019a
09037019c
09037020a
09037020c
09037021a
09037021c
09037022a

बदरेङ्गुदकाश्मर्यप्लक्षाश्वत्थविभीतकैः
पनसैश् च पलाशैश् च करीरैः पीलुभिस् तथा
सरस्वतीतीररुहैर् बन्धनैः स्यन्दनैस् तथा
परूषकवनैश् चैव बिल्वैर् आम्रातकैस् तथा
अतिमुक्तकषण्डैश् च पारिजातैश् च शोभितम्
कदलीवनभूयिष्ठम् इष्टं कान्तं मनोरमम्
वाय्वम्बुफलपर्णादैर् दन्तोलूखलिकैर् अपि
तथाश्मकुट्टैर् वानेयैर् मुनिभिर् बहुभिर् वृतम्
स्वाध्यायघोषसंघुष्टं मृगयूथशताकुलम्
अहिंस्रैर् धर्मपरमैर् नृभिर् अत्यन्तसेवितम्
सप्तसारस्वतं तीर्थम् आजगाम हलायुधः
यत्र मङ्कणकः सिद्धस् तपस् तेपे महामुनिः
जनमेजय उवाच
सप्तसारस्वतं कस्मात् कश् च मङ्कणको मुनिः
कथं सिद्धश् च भगवान् कश् चास्य नियमो ऽभवत्
कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम
एतद् इच्छाम्य् अहं श्रोतुं विधिवद् द्विजसत्तम
वैशंपायन उवाच
राजन् सप्त सरस्वत्यो याभिर् व्याप्तम् इदं जगत्
आहूता बलवद्भिर् हि तत्र तत्र सरस्वती
सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा
सरस्वती ओघवती सुवेणुर् विमलोदका
पितामहस्य महतो वर्तमाने महीतले
वितते यज्ञवाटे वै समेतेषु द्विजातिषु
पुण्याहघोषैर् विमलैर् वेदानां निनदैस् तथा
देवेषु चैव व्यग्रेषु तस्मिन् यज्ञविधौ तदा
तत्र चैव महाराज दीक्षिते प्रपितामहे
यजतस् तत्र सत्रेण सर्वकामसमृद्धिना
मनसा चिन्तिता ह्य् अर्था धर्मार्थकुशलैस् तदा
उपतिष्ठन्ति राजेन्द्र द्विजातींस् तत्र तत्र ह
जगुश् च तत्र गन्धर्वा ननृतुश् चाप्सरोगणाः
वादित्राणि च दिव्यानि वादयाम् आसुर् अञ्जसा
तस्य यज्ञस्य संपत्त्या तुतुषुर् देवता अपि
विस्मयं परमं जग्मुः किम् उ मानुषयोनयः
वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे
अब्रुवन्न् ऋषयो राजन् नायं यज्ञो महाफलः
न दृश्यते सरिच्छ्रेष्ठा यस्माद् इह सरस्वती
तच् छ्रुत्वा भगवान् प्रीतः सस्माराथ सरस्वतीम्
पितामहेन यजता आहूता पुष्करेषु वै
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती
तां दृष्ट्वा मुनयस् तुष्टा वेगयुक्तां सरस्वतीम्
पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे
एवम् एषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती
पितामहार्थं संभूता तुष्ट्यर्थं च मनीषिणाम्
नैमिषे मुनयो राजन् समागम्य समासते
तत्र चित्राः कथा ह्य् आसन् वेदं प्रति जनेश्वर
तत्र ते मुनयो ह्य् आसन् नानास्वाध्यायवेदिनः
ते समागम्य मुनयः सस्मरुर् वै सरस्वतीम्
सा तु ध्याता महाराज ऋषिभिः सत्रयाजिभिः
समागतानां राजेन्द्र सहायार्थं महात्मनाम्
आजगाम महाभागा तत्र पुण्या सरस्वती
नैमिषे काञ्चनाक्षी तु मुनीनां सत्रयाजिनाम्
आगता सरितां श्रेष्ठा तत्र भारत पूजिता
गयस्य यजमानस्य गयेष्व् एव महाक्रतुम्
आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती
विशालां तु गयेष्व् आहुर् ऋषयः संशितव्रताः
सरित् सा हिमवत्पार्श्वात् प्रसूता शीघ्रगामिनी
औद्दालकेस् तथा यज्ञे यजतस् तत्र भारत
समेते सर्वतः स्फीते मुनीनां मण्डले तदा
उत्तरे कोसलाभागे पुण्ये राजन् महात्मनः

09037022c
09037023a
09037023c
09037023e
09037024a
09037024c
09037024e
09037025a
09037025c
09037026a
09037026c
09037026e
09037027a
09037027c
09037028a
09037028c
09037029a
09037029c
09037030a
09037030c
09037030e
09037031a
09037031c
09037031e
09037032a
09037032c
09037032e
09037033a
09037033c
09037034a
09037034c
09037034e
09037035a
09037035c
09037036a
09037036c
09037036e
09037037a
09037037c
09037038a
09037038c
09037038e
09037039
09037039a
09037039c
09037040a
09037040c
09037041a
09037041c
09037042a
09037042c
09037043
09037043a
09037043c
09037044a
09037044c
09037045a
09037045c
09037046a
09037046c

औद्दालकेन यजता पूर्वं ध्याता सरस्वती


आजगाम सरिच्छ्रेष्ठा तं देशम् ऋषिकारणात्
पूज्यमाना मुनिगणैर् वल्कलाजिनसंवृतैः
मनोह्रदेति विख्याता सा हि तैर् मनसा हृता
सुवेणुर् ऋषभद्वीपे पुण्ये राजर्षिसेविते
कुरोश् च यजमानस्य कुरुक्षेत्रे महात्मनः
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती
ओघवत्य् अपि राजेन्द्र वसिष्ठेन महात्मना
समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती
दक्षेण यजता चापि गङ्गाद्वारे सरस्वती
विमलोदा भगवती ब्रह्मणा यजता पुनः
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ
एकीभूतास् ततस् तास् तु तस्मिंस् तीर्थे समागताः
सप्तसारस्वतं तीर्थं ततस् तत् प्रथितं भुवि
इति सप्त सरस्वत्यो नामतः परिकीर्तिताः
सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम्
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः
आपगाम् अवगाढस्य राजन् प्रक्रीडितं महत्
दृष्ट्वा यदृच्छया तत्र स्त्रियम् अम्भसि भारत
स्नायन्तीं रुचिरापाङ्गीं दिग्वाससम् अनिन्दिताम्
सरस्वत्यां महाराज चस्कन्दे वीर्यम् अम्भसि
तद् रेतः स तु जग्राह कलशे वै महातपाः
सप्तधा प्रविभागं तु कलशस्थं जगाम ह
तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः
वायुवेगो वायुबलो वायुहा वायुमण्डलः
वायुज्वालो वायुरेता वायुचक्रश् च वीर्यवान्
एवम् एते समुत्पन्ना मरुतां जनयिष्णवः
इदम् अन्यच् च राजेन्द्र शृण्व् आश्चर्यतरं भुवि
महर्षेश् चरितं यादृक् त्रिषु लोकेषु विश्रुतम्
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम्
क्षतः किल करे राजंस् तस्य शाकरसो ऽस्रवत्
स वि शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्
ततस् तस्मिन् प्रनृत्ते वै स्थावरं जङ्गमं च यत्
प्रनृत्तम् उभयं वीर तेजसा तस्य मोहितम्
ब्रह्मादिभिः सुरै राजन्न् ऋषिभिश् च तपोधनैः
विज्ञप्तो वै महादेव ऋषेर् अर्थे नराधिप
नायं नृत्येद् यथा देव तथा त्वं कर्तुम् अर्हसि
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टम् अतीव ह
सुराणां हितकामार्थं महादेवो ऽभ्यभाषत
भो भो ब्राह्मण धर्मज्ञ किमर्थं नरिनर्त्सि वै
हर्षस्थानं किमर्थं वै तवेदं मुनिसत्तम
tapasvino dharmapathe sthitasya dvijasattama
ऋषिर् उवाच
किं न पश्यसि मे ब्रह्मन् कराच् छाकरसं स्रुतम्
यं दृष्ट्वा वै प्रनृत्तो ऽहं हर्षेण महता विभो
तं प्रहस्याब्रवीद् देवो मुनिं रागेण मोहितम्
अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम्
एवम् उक्त्वा मुनिश्रेष्ठं महादेवेन धीमता
अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस् ताडितो ऽभवत्
ततो भस्म क्षताद् राजन् निर्गतं हिमसंनिभम्
तद् दृष्ट्वा व्रीडितो राजन् स मुनिः पादयोर् गतः
ऋषिर् उवाच
नान्यं देवाद् अहं मन्ये रुद्रात् परतरं महत्
सुरासुरस्य जगतो गतिस् त्वम् असि शूलधृक्
त्वया सृष्टम् इदं विश्वं वदन्तीह मनीषिणः
त्वाम् एव सर्वं विशति पुनर् एव युगक्षये
देवैर् अपि न शक्यस् त्वं परिज्ञातुं कुतो मया
त्वयि सर्वे स्म दृश्यन्ते सुरा ब्रह्मादयो ऽनघ
सर्वस् त्वम् असि देवानां कर्ता कारयिता च ह
त्वत्प्रसादात् सुराः सर्वे मोदन्तीहाकुतोभयाः

09037047a
09037047c
09037048a
09037048c
09037048e
09037049a
09037049c
09037049e
09037050a
09037050c
09038001
09038001a
09038001c
09038002a
09038002c
09038003a
09038003c
09038004a
09038004c
09038005a
09038005c
09038006a
09038006c
09038006e
09038007a
09038007c
09038008
09038008a
09038008c
09038009
09038009a
09038009c
09038010a
09038010c
09038011a
09038011c
09038012a
09038012c
09038013a
09038013c
09038014a
09038014c
09038015a
09038015c
09038016a
09038016c
09038017a
09038017c
09038017e
09038018a
09038018c
09038019a
09038019c
09038020a
09038020c
09038021a
09038021c
09038022a
09038022c
09038023a

एवं स्तुत्वा महादेवं स ऋषिः प्रणतो ऽब्रवीत्


भगवंस् त्वत्प्रसादाद् वै तपो मे न क्षरेद् इति
ततो देवः प्रीतमनास् तम् ऋषिं पुनर् अब्रवीत्
तपस् ते वर्धतां विप्र मत्प्रसादात् सहस्रधा
आश्रमे चेह वत्स्यामि त्वया सार्धम् अहं सदा
सप्तसारस्वते चास्मिन् यो माम् अर्चिष्यते नरः
न तस्य दुर्लभं किं चिद् भवितेह परत्र च
सारस्वतं च लोकं ते गमिष्यन्ति न संशयः
एतन् मङ्कणकस्यापि चरितं भूरितेजसः
स हि पुत्रः सजन्यायाम् उत्पन्नो मातरिश्वना
वैशंपायन उवाच
उषित्वा तत्र रामस् तु संपूज्याश्रमवासिनः
तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः
दत्त्वा दानं द्विजातिभ्यो रजनीं ताम् उपोष्य च
पूजितो मुनिसंघैश् च प्रातर् उत्थाय लाङ्गली
अनुज्ञाप्य मुनीन् सर्वान् स्पृष्ट्वा तोयं च भारत
प्रययौ त्वरितो रामस् तीर्थहेतोर् महाबलः
तत औशनसं तीर्थम् आजगाम हलायुधः
कपालमोचनं नाम यत्र मुक्तो महामुनिः
महता शिरसा राजन् ग्रस्तजङ्घो महोदरः
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा
तत्र पूर्वं तपस् तप्तं काव्येन सुमहात्मना
यत्रास्य नीतिर् अखिला प्रादुर्भूता महात्मनः
तत्रस्थश् चिन्तयाम् आस दैत्यदानवविग्रहम्
तत् प्राप्य च बलो राजंस् तीर्थप्रवरम् उत्तमम्
विधिवद् धि ददौ वित्तं ब्राह्मणानां महात्मनाम्
जनमेजय उवाच
कपालमोचनं ब्रह्मन् कथं यत्र महामुनिः
मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना
वैशंपायन उवाच
पुरा वै दण्डकारण्ये राघवेण महात्मना
वसता राजशार्दूल राक्षसास् तत्र हिंसिताः
जनस्थाने शिरश् छिन्नं राक्षसस्य दुरात्मनः
क्षुरेण शितधारेण तत् पपात महावने
महोदरस्य तल् लग्नं जङ्घायां वै यदृच्छया
वने विचरतो राजन्न् अस्थि भित्त्वास्फुरत् तदा
स तेन लग्नेन तदा द्विजातिर् न शशाक ह
अभिगन्तुं महाप्राज्ञस् तीर्थान्य् आयतनानि च
स पूतिना विस्रवता वेदनार्तो महामुनिः
जगाम सर्वतीर्थानि पृथिव्याम् इति नः श्रुतम्
स गत्वा सरितः सर्वाः समुद्रांश् च महातपाः
कथयाम् आस तत् सर्वम् RSINAM भावितात्मनाम्
आप्लुतः सर्वतीर्थेषु न च मोक्षम् अवाप्तवान्
स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत्
सरस्वत्यास् तीर्थवरं ख्यातम् औशनसं तदा
सर्वपापप्रशमनं सिद्धक्षेत्रम् अनुत्तमम्
स तु गत्वा ततस् तत्र तीर्थम् औशनसं द्विजः
तत औशनसे तीर्थे तस्योपस्पृशतस् तदा
तच् छिरश् चरणं मुक्त्वा पपातान्तर्जले तदा
ततः स विरुजो राजन् पूतात्मा वीतकल्मषः
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः
सो ऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाः
कथयाम् आस तत् सर्वम् RSINAM भावितात्मनाम्
ते श्रुत्वा वचनं तस्य ततस् तीर्थस्य मानद
कपालमोचनम् इति नाम चक्रुः समागताः
तत्र दत्त्वा बहून् दायान् विप्रान् संपूज्य माधवः
जगाम वृष्णिप्रवरो रुषङ्गोर् आश्रमं तदा
यत्र तप्तं तपो घोरम् आर्ष्टिषेणेन भारत
ब्राह्मण्यं लब्धवांस् तत्र विश्वामित्रो महामुनिः
ततो हलधरः श्रीमान् ब्राह्मणैः परिवारितः

09038023c
09038024a
09038024c
09038025a
09038025c
09038026a
09038026c
09038027a
09038027c
09038028a
09038028c
09038028e
09038029a
09038029c
09038030a
09038030c
09038031a
09038031c
09038031e
09038032a
09038032c
09038032e
09038033a
09039001
09039001a
09039001c
09039002a
09039002c
09039003
09039003a
09039003c
09039004a
09039004c
09039005a
09039005c
09039006a
09039006c
09039007a
09039007c
09039008a
09039008c
09039009a
09039009c
09039010a
09039010c
09039011a
09039011c
09039012a
09039012c
09039013a
09039013c
09039014a
09039014c
09039015a
09039015c
09039016a
09039016c
09039016e
09039017a
09039017c

जगाम यत्र राजेन्द्र रुषङ्गुस् तनुम् अत्यजत्


रुषङ्गुर् ब्राह्मणो वृद्धस् तपोनित्यश् च भारत
देहन्यासे कृतमना विचिन्त्य बहुधा बहु
ततः सर्वान् उपादाय तनयान् वै महातपाः
रुषङ्गुर् अब्रवीत् तत्र नयध्वं मा पृथूदकम्
विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः
तं वै तीर्थम् उपानिन्युः सरस्वत्यास् तपोधनम्
स तैः पुत्रैस् तदा धीमान् आनीतो वै सरस्वतीम्
पुण्यां तीर्थशतोपेतां विप्रसंघैर् निषेविताम्
स तत्र विधिना राजन्न् आप्लुतः सुमहातपाः
ज्ञात्वा तीर्थगुणांश् चैव प्राहेदम् ऋषिसत्तमः
सुप्रीतः पुरुषव्याघ्र सर्वान् पुत्रान् उपासतः
सरस्वत्युत्तरे तीरे यस् त्यजेद् आत्मनस् तनुम्
पृथूदके जप्यपरो नैनं श्वोमरणं तपेत्
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः
दत्त्वा चैव बहून् दायान् विप्राणां विप्रवत्सलः
ससर्ज यत्र भगवा&l लोका&l लोकपितामहः
यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः
तपसा महता राजन् प्राप्तवान् ऋषिसत्तमः
सिन्धुद्वीपश् च राजर्षिर् देवापिश् च महातपाः
ब्राह्मण्यं लब्धवान् यत्र विश्वामित्रो महामुनिः
महातपस्वी भगवान् उग्रतेजा महातपाः
तत्राजगाम बलवान् बलभद्रः प्रतापवान्
जनमेजय उवाच
कथम् आर्ष्टिषेणो भगवान् विपुलं तप्तवांस् तपः
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस् तदा
देवापिश् च कथं ब्रह्मन् विश्वामित्रश् च सत्तम
तन् ममाचक्ष्व भगवन् परं कौतूहलं हि मे
वैशंपायन उवाच
पुरा कृतयुगे राजन्न् आर्ष्टिषेणो द्विजोत्तमः
वसन् गुरुकुले नित्यं नित्यम् अध्ययने रतः
तस्य राजन् गुरुकुले वसतो नित्यम् एव ह
समाप्तिं नागमद् विद्या नापि वेदा विशां पते
स निर्विण्णस् ततो राजंस् तपस् तेपे महातपाः
ततो वै तपसा तेन प्राप्य वेदान् अनुत्तमान्
स विद्वान् वेदयुक्तश् च सिद्धश् चाप्य् ऋषिसत्तमः
तत्र तीर्थे वरान् प्रादात् त्रीन् एव सुमहातपाः
अस्मिंस् तीर्थे महानद्या अद्यप्रभृति मानवः
आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम्
अद्यप्रभृति नैवात्र भयं व्यालाद् भविष्यति
अपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम्
एवम् उक्त्वा महातेजा जगाम त्रिदिवं मुनिः
एवं सिद्धः स भगवान् आर्ष्टिषेणः प्रतापवान्
तस्मिन्न् एव तदा तीर्थे सिन्धुद्वीपः प्रतापवान्
देवापिश् च महाराज ब्राह्मण्यं प्रापतुर् महत्
तथा च कौशिकस् तात तपोनित्यो जितेन्द्रियः
तपसा वै सुतप्तेन ब्राह्मणत्वम् अवाप्तवान्
गाधिर् नाम महान् आसीत् क्षत्रियः प्रथितो भुवि
तस्य पुत्रो ऽभवद् राजन् विश्वामित्रः प्रतापवान्
स राजा कौशिकस् तात महायोग्य् अभवत् किल
स पुत्रम् अभिषिच्याथ विश्वामित्रं महातपाः
देहन्यासे मनश् चक्रे तम् ऊचुः प्रणताः प्रजाः
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान् महाभयात्
एवम् उक्तः प्रत्युवाच ततो गाधिः प्रजास् तदा
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम
इत्य् उक्त्वा तु ततो गाधिर् विश्वामित्रं निवेश्य च
जगाम त्रिदिवं राजन् विश्वामित्रो ऽभवन् नृपः
न च शक्नोति पृथिवीं यत्नवान् अपि रक्षितुम्
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम्
निर्ययौ नगराच् चापि चतुरङ्गबलान्वितः

09039018a
09039018c
09039019a
09039019c
09039020a
09039020c
09039021a
09039021c
09039022a
09039022c
09039023a
09039023c
09039024a
09039024c
09039025a
09039025c
09039026a
09039026c
09039027a
09039027c
09039028a
09039028c
09039029a
09039029c
09039030a
09039030c
09039031a
09039031c
09039032a
09039032c
09040001
09040001a
09040001c
09040001e
09040002a
09040002c
09040003a
09040003c
09040004a
09040004c
09040005a
09040005c
09040006a
09040006c
09040007a
09040007c
09040008a
09040008c
09040009a
09040009c
09040010a
09040010c
09040011a
09040011c
09040012a
09040012c
09040012e
09040013a
09040013c
09040014a

स गत्वा दूरम् अध्वानं वसिष्ठाश्रमम् अभ्ययात्


तस्य ते सैनिका राजंश् चक्रुस् तत्रानयान् बहून्
ततस् तु भगवान् विप्रो वसिष्ठो ''श्रमम् अभ्ययात्
ददृशे च ततः सर्वं भज्यमानं महावनम्
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः
सृजस्व शबरान् घोरान् इति स्वां गाम् उवाच ह
तथोक्ता सासृजद् धेनुः पुरुषान् घोरदर्शनान्
ते च तद् बलम् आसाद्य बभञ्जुः सर्वतोदिशम्
तद् दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस् तु गाधिजः
तपः परं मन्यमानस् तपस्य् एव मनो दधे
सो ऽस्मिंस् तीर्थवरे राजन् सरस्वत्याः समाहितः
नियमैश् चोपवासैश् च कर्शयन् देहम् आत्मनः
जलाहारो वायुभक्षः पर्णाहारश् च सो ऽभवत्
तथा स्थण्डिलशायी च ये चान्ये नियमाः पृथक्
असकृत् तस्य देवास् तु व्रतविघ्नं प्रचक्रिरे
न चास्य नियमाद् बुद्धिर् अपयाति महात्मनः
ततः परेण यत्नेन तप्त्वा बहुविधं तपः
तेजसा भास्कराकारो गाधिजः समपद्यत
तपसा तु तथा युक्तं विश्वामित्रं पितामहः
अमन्यत महातेजा वरदो वरम् अस्य तत्
स तु वव्रे वरं राजन् स्याम् अहं ब्राह्मणस् त्व् इति
तथेति चाब्रवीद् ब्रह्मा सर्वलोकपितामहः
स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः
विचचार महीं कृत्स्नां कृतकामः सुरोपमः
तस्मिंस् तीर्थवरे रामः प्रदाय विविधं वसु
पयस्विनीस् तथा धेनूर् यानानि शयनानि च
तथा वस्त्राण्य् अलंकारं भक्ष्यं पेयं च शोभनम्
अददान् मुदितो राजन् पूजयित्वा द्विजोत्तमान्
ययौ राजंस् ततो रामो बकस्याश्रमम् अन्तिकात्
यत्र तेपे तपस् तीव्रं दाल्भ्यो बक इति श्रुतिः
वैशंपायन उवाच
ब्रह्मयोनिभिर् आकीर्णं जगाम यदुनन्दनः
यत्र दाल्भ्यो बको राजन् पश्वर्थं सुमहातपाः
जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः
तपसा घोररूपेण कर्शयन् देहम् आत्मनः
क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान्
पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके
वृत्ते विश्वजितो ऽन्ते वै पाञ्चालान् ऋषयो ऽगमन्
तत्रेश्वरम् अयाचन्त दक्षिणार्थं मनीषिणः
बलान्वितान् वत्सतरान् निर्व्याधीन् एकविंशतिम्
तान् अब्रवीद् बको वृद्धो विभजध्वं पशून् इति
पशून् एतान् अहं त्यक्त्वा भिक्षिष्ये राजसत्तमम्
एवम् उक्त्वा ततो राजन्न् ऋषीन् सर्वान् प्रतापवान्
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः
स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम्
अयाचत पशून् दाल्भ्यः स चैनं रुषितो ऽब्रवीत्
यदृच्छया मृता दृष्ट्वा गास् तदा नृपसत्तम
एतान् पशून् नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि
ऋषिस् त्व् अथ वचः श्रुत्वा चिन्तयाम् आस धर्मवित्
अहो बत नृशंसं वै वाक्यम् उक्तो ऽस्मि संसदि
चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः
स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा
अवकीर्णे सरस्वत्यास् तीर्थे प्रज्वाल्य पावकम्
बको दाल्भ्यो महाराज नियमं परम् आस्थितः
स तैर् एव जुहावास्य राष्ट्रं मांसैर् महातपाः
तस्मिंस् तु विधिवत् सत्रे संप्रवृत्ते सुदारुणे
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव
छिद्यमानं यथानन्तं वनं परशुना विभो

09040014c
09040015a
09040015c
09040016a
09040016c
09040017a
09040017c
09040018a
09040018c
09040019a
09040019c
09040019e
09040020a
09040020c
09040021a
09040021c
09040021e
09040022a
09040022c
09040023a
09040023c
09040024a
09040024c
09040025a
09040025c
09040026a
09040026c
09040027a
09040027c
09040028a
09040028c
09040029a
09040029c
09040030a
09040030c
09040031a
09040031c
09040032a
09040032c
09040033a
09040033c
09040034a
09040034c
09040035a
09040035c
09041001
09041001a
09041001c
09041002a
09041002c
09041003
09041003a
09041003c
09041004a
09041004c
09041005a
09041005c
09041006a
09041006c
09041007a

बभूवापहतं तच् चाप्य् अवकीर्णम् अचेतनम्


दृष्ट्वा तद् अवकीर्णं तु राष्ट्रं स मनुजाधिपः
बभूव दुर्मना राजंश् चिन्तयाम् आस च प्रभुः
मोक्षार्थम् अकरोद् यत्नं ब्राह्मणैः सहितः पुरा
अथासौ पार्थिवः खिन्नस् ते च विप्रास् तदा नृप
यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप
अथ वैप्राश्निकांस् तत्र पप्रच्छ जनमेजय
ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस् त्वया
मांसैर् अभिजुहोतीति तव राष्ट्रं मुनिर् बकः
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान्
तस्यैतत् तपसः कर्म येन ते ह्य् अनयो महान्
अपां कुञ्जे सरस्वत्यास् तं प्रसादय पार्थिव
सरस्वतीं ततो गत्वा स राजा बकम् अब्रवीत्
निपत्य शिरसा भूमौ प्राञ्जलिर् भरतर्षभ
प्रसादये त्वा भगवन्न् अपराधं क्षमस्व मे
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः
त्वं गतिस् त्वं च मे नाथः प्रसादं कर्तुम् अर्हसि
तं तथा विलपन्तं तु शोकोपहतचेतसम्
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच् च व्यमोचयत्
ऋषिः प्रसन्नस् तस्याभूत् संरम्भं च विहाय सः
मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनर् आहुतिम्
मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून् बहून्
हृष्टात्मा नैमिषारण्यं जगाम पुनर् एव हि
धृतराष्ट्रो ऽपि धर्मात्मा स्वस्थचेता महामनाः
स्वम् एव नगरं राजा प्रतिपेदे महर्द्धिमत्
तत्र तीर्थे महाराज बृहस्पतिर् उदारधीः
असुराणाम् अभावाय भावाय च दिवौकसाम्
मांसैर् अपि जुहावेष्टिम् अक्षीयन्त ततो ऽसुराः
दैवतैर् अपि संभग्ना जितकाशिभिर् आहवे
तत्रापि विधिवद् दत्त्वा ब्राह्मणेभ्यो महायशाः
वाजिनः कुञ्जरांश् चैव रथांश् चाश्वतरीयुतान्
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम्
ययौ तीर्थं महाबाहुर् यायातं पृथिवीपते
यत्र यज्ञे ययातेस् तु महाराज सरस्वती
सर्पिः पयश् च सुस्राव नाहुषस्य महात्मनः
तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः
आक्रामद् ऊर्ध्वं मुदितो लेभे लोकांश् च पुष्कलान्
ययातेर् यजमानस्य यत्र राजन् सरस्वती
प्रसृता प्रददौ कामान् ब्राह्मणानां महात्मनाम्
यत्र यत्र हि यो विप्रो यान् यान् कामान् अभीप्सति
तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून् रसान्
तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य संपदा
विस्मिता मानुषाश् चासन् दृष्ट्वा तां यज्ञसंपदम्
ततस् तालकेतुर् महाधर्मसेतुर्; महात्मा कृतात्मा महादाननित्यः
वसिष्ठापवाहं महाभीमवेगं; धृतात्मा जितात्मा समभ्याजगाम
जनमेजय उवाच
वसिष्ठस्यापवाहो वै भीमवेगः कथं नु सः
किमर्थं च सरिच्छ्रेष्ठा तम् ऋषिं प्रत्यवाहयत्
केन चास्याभवद् वैरं कारणं किं च तत् प्रभो
शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यताम्
वैशंपायन उवाच
विश्वामित्रस्य चैवर्षेर् वसिष्ठस्य च भारत
भृशं वैरम् अभूद् राजंस् तपःस्पर्धाकृतं महत्
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थे ऽभवन् महान्
पूर्वतः पश्चिमश् चासीद् विश्वामित्रस्य धीमतः
यत्र स्थाणुर् महाराज तप्तवान् सुमहत् तपः
यत्रास्य कर्म तद् घोरं प्रवदन्ति मनीषिणः
यत्रेष्ट्वा भगवान् स्थाणुः पूजयित्वा सरस्वतीम्
स्थापयाम् आस तत् तीर्थं स्थाणुतीर्थम् इति प्रभो
तत्र सर्वे सुराः स्कन्दम् अभ्यषिञ्चन् नराधिप

09041007c
09041008a
09041008c
09041009a
09041009c
09041010a
09041010c
09041010e
09041011a
09041011c
09041011e
09041012a
09041012c
09041013a
09041013c
09041014a
09041014c
09041015a
09041015c
09041016a
09041016c
09041017a
09041017c
09041018a
09041018c
09041019a
09041019c
09041020a
09041020c
09041021a
09041021c
09041022a
09041022c
09041023a
09041023c
09041024a
09041024c
09041025a
09041025c
09041026a
09041026c
09041027a
09041027c
09041028a
09041028c
09041029a
09041029c
09041030a
09041030c
09041031a
09041031c
09041031e
09041032a
09041032c
09041032e
09041033a
09041033c
09041034a
09041034c
09041034e

सेनापत्येन महता सुरारिविनिबर्हणम्


तस्मिन् सरस्वतीतीर्थे विश्वामित्रो महामुनिः
वसिष्ठं चालयाम् आस तपसोग्रेण तच् छृणु
विश्वामित्रवसिष्ठौ ताव् अहन्य् अहनि भारत
स्पर्धां तपःकृतां तीव्रां चक्रतुस् तौ तपोधनौ
तत्राप्य् अधिकसंतापो विश्वामित्रो महामुनिः
दृष्ट्वा तेजो वसिष्ठस्य चिन्ताम् अभिजगाम ह
तस्य बुद्धिर् इयं ह्य् आसीद् धर्मनित्यस्य भारत
इयं सरस्वती तूर्णं मत्समीपं तपोधनम्
आनयिष्यति वेगेन वसिष्ठं जपतां वरम्
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः
एवं निश्चित्य भगवान् विश्वामित्रो महामुनिः
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः
सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह
जज्ञे चैनं महावीर्यं महाकोपं च भामिनी
तत एनं वेपमाना विवर्णा प्राञ्जलिस् तदा
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती
हतवीरा यथा नारी साभवद् दुःखिता भृशम्
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम्
ताम् उवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रम् आनय
यावद् एनं निहन्म्य् अद्य तच् छ्रुत्वा व्यथिता नदी
साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा
विव्यथे सुविरूढेव लता वायुसमीरिता
तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम्
विश्वामित्रो ऽब्रवीत् क्रुद्धो वसिष्ठं शीघ्रम् आनय
ततो भीता सरिच्छ्रेष्ठा चिन्तयाम् आस भारत
उभयोः शापयोर् भीता कथम् एतद् भविष्यति
साभिगम्य वसिष्ठं तु इमम् अर्थम् अचोदयत्
यद् उक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता
उभयोः शापयोर् भीता वेपमाना पुनः पुनः
चिन्तयित्वा महाशापम् ऋषिवित्रासिता भृशम्
तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम्
उवाच राजन् धर्मात्मा वसिष्ठो द्विपदां वरः
त्राह्य् आत्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी
विश्वामित्रः शपेद् धि त्वां मा कृथास् त्वं विचारणाम्
तस्य तद् वचनं श्रुत्वा कृपाशीलस्य सा सरित्
चिन्तयाम् आस कौरव्य किं कृतं सुकृतं भवेत्
तस्याश् चिन्ता समुत्पन्ना वसिष्ठो मय्य् अतीव हि
कृतवान् हि दयां नित्यं तस्य कार्यं हितं मया
अथ कूले स्वके राजञ् जपन्तम् ऋषिसत्तमम्
जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्य् अभ्यचिन्तयत्
इदम् अन्तरम् इत्य् एव ततः सा सरितां वरा
कूलापहारम् अकरोत् स्वेन वेगेन सा सरित्
तेन कूलापहारेण मैत्रावरुणिर् औह्यत
उह्यमानश् च तुष्टाव तदा राजन् सरस्वतीम्
पितामहस्य सरसः प्रवृत्तासि सरस्वति
व्याप्तं चेदं जगत् सर्वं तवैवाम्भोभिर् उत्तमैः
त्वम् एवाकाशगा देवि मेघेषूत्सृजसे पयः
सर्वाश् चापस् त्वम् एवेति त्वत्तो वयम् अधीमहे
पुष्टिर् द्युतिस् तथा कीर्तिः सिद्धिर् वृद्धिर् उमा तथा
त्वम् एव वाणी स्वाहा त्वं त्वय्य् आयत्तम् इदं जगत्
त्वम् एव सर्वभूतेषु वससीह चतुर्विधा
एवं सरस्वती राजन् स्तूयमाना महर्षिणा
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति
न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम्
तम् आनीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः
अथान्वेषत् प्रहरणं वसिष्ठान्तकरं तदा
तं तु क्रुद्धम् अभिप्रेक्ष्य ब्रह्महत्याभयान् नदी
अपोवाह वसिष्ठं तु प्राचीं दिशम् अतन्द्रिता
उभयोः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम्

09041035a
09041035c
09041036a
09041036c
09041037a
09041037c
09041038a
09041038c
09041039a
09041039c
09042001
09042001a
09042001c
09042002a
09042002c
09042003a
09042003c
09042004a
09042004c
09042005a
09042005c
09042005e
09042006a
09042006c
09042006e
09042007a
09042007c
09042008a
09042008c
09042009a
09042009c
09042010a
09042010c
09042011a
09042011c
09042012a
09042012c
09042013a
09042013c
09042013e
09042014a
09042014c
09042014e
09042015a
09042015c
09042016a
09042016c
09042017a
09042017c
09042018a
09042018c
09042018e
09042019a
09042019c
09042020a
09042020c
09042021a
09042021c
09042021e
09042022a

ततो ऽपवाहितं दृष्ट्वा वसिष्ठम् ऋषिसत्तमम्


अब्रवीद् अथ संक्रुद्धो विश्वामित्रो ह्य् अमर्षणः
यस्मान् मा त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर् गता
शोणितं वह कल्याणि रक्षोग्रामणिसंमतम्
ततः सरस्वती शप्ता विश्वामित्रेण धीमता
अवहच् छोणितोन्मिश्रं तोयं संवत्सरं तदा
अथर्षयश् च देवाश् च गन्धर्वाप्सरसस् तथा
सरस्वतीं तथा दृष्ट्वा बभूवुर् भृशदुःखिताः
एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप
आगच्छच् च पुनर् मार्गं स्वम् एव सरितां वरा
वैशंपायन उवाच
सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता
तस्मिंस् तीर्थवरे शुभ्रे शोणितं समुपावहत्
अथाजग्मुस् ततो राजन् राक्षसास् तत्र भारत
तत्र ते शोणितं सर्वे पिबन्तः सुखम् आसते
तृप्ताश् च सुभृशं तेन सुखिता विगतज्वराः
नृत्यन्तश् च हसन्तश् च यथा स्वर्गजितस् तथा
कस्य चित् त्व् अथ कालस्य ऋषयः सतपोधनाः
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते
तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुंगवाः
प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः
प्रययुर् हि ततो राजन् येन तीर्थं हि तत् तथा
अथागम्य महाभागास् तत् तीर्थं दारुणं तदा
दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम्
पीयमानं च रक्षोभिर् बहुभिर् नृपसत्तम
तान् दृष्ट्वा राक्षसान् राजन् मुनयः संशितव्रताः
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे
ते तु सर्वे महाभागाः समागम्य महाव्रताः
आहूय सरितां श्रेष्ठाम् इदं वचनम् अब्रुवन्
कारणं ब्रूहि कल्याणि किमर्थं ते ह्रदो ह्य् अयम्
एवम् आकुलतां यातः श्रुत्वा पास्यामहे वयम्
ततः सा सर्वम् आचष्ट यथावृत्तं प्रवेपती
दुःखिताम् अथ तां दृष्ट्वा त ऊचुर् वै तपोधनाः
कारणं श्रुतम् अस्माभिः शापश् चैव श्रुतो ऽनघे
करिष्यन्ति तु यत् प्राप्तं सर्व एव तपोधनाः
एवम् उक्त्वा सरिच्छ्रेष्ठाम् ऊचुस् ते ऽथ परस्परम्
विमोचयामहे सर्वे शापाद् एतां सरस्वतीम्
तेषां तु वचनाद् एव प्रकृतिस्था सरस्वती
प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि
विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा
दृष्ट्वा तोयं सरस्वत्या मुनिभिस् तैस् तथा कृतम्
कृताञ्जलीस् ततो राजन् राक्षसाः क्षुधयार्दिताः
ऊचुस् तान् वै मुनीन् सर्वान् कृपायुक्तान् पुनः पुनः
वयं हि क्षुधिताश् चैव धर्माद् धीनाश् च शाश्वतात्
न च नः कामकारो ऽयं यद् वयं पापकारिणः
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा
पक्षो ऽयं वर्धते ऽस्माकं यतः स्म ब्रह्मराक्षसाः
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च
ये ब्राह्मणान् प्रद्विषन्ति ते भवन्तीह राक्षसाः
आचार्यम् ऋत्विजं चैव गुरुं वृद्धजनं तथा
प्राणिनो ये ऽवमन्यन्ते ते भवन्तीह राक्षसाः
योषितां चैव पापानां योनिदोषेण वर्धते
तत् कुरुध्वम् इहास्माकं कारुण्यं द्विजसत्तमाः
शक्ता भवन्तः सर्वेषां लोकानाम् अपि तारणे
तेषां ते मुनयः श्रुत्वा तुष्टुवुस् तां महानदीम्
मोक्षार्थं रक्षसां तेषाम् ऊचुः प्रयतमानसाः
क्षुतकीटावपन्नं च यच् चोच्छिष्टाशितं भवेत्
केशावपन्नम् आधूतम् आरुग्णम् अपि यद् भवेत्
श्वभिः संस्पृष्टम् अन्नं च भागो ऽसौ रक्षसाम् इह
तस्माज् ज्ञात्वा सदा विद्वान् एतान्य् अन्नानि वर्जयेत्

09042022c
09042023a
09042023c
09042024a
09042024c
09042025a
09042025c
09042026a
09042026c
09042027
09042027a
09042027c
09042028
09042028a
09042028c
09042029a
09042029c
09042030a
09042030c
09042031a
09042031c
09042032a
09042032c
09042033a
09042033c
09042034a
09042034c
09042035a
09042035c
09042036a
09042036c
09042037a
09042037c
09042038a
09042038c
09042039a
09042039c
09042040a
09042040c
09042041a
09042041c
09043001
09043001a
09043001c
09043002a
09043002c
09043003a
09043003c
09043004
09043004a
09043004c
09043005a
09043005c
09043006a
09043006c
09043007a
09043007c
09043008a
09043008c
09043009a

राक्षसान्नम् असौ भुङ्क्ते यो भुङ्क्ते ह्य् अन्नम् ईदृशम्


शोधयित्वा ततस् तीर्थम् ऋषयस् ते तपोधनाः
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन्
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा
अरुणाम् आनयाम् आस स्वां तनुं पुरुषर्षभ
तस्यां ते राक्षसाः स्नात्वा तनूस् त्यक्त्वा दिवं गताः
अरुणायां महाराज ब्रह्महत्यापहा हि सा
एतम् अर्थम् अभिज्ञाय देवराजः शतक्रतुः
तस्मिंस् तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल
जनमेजय उवाच
किमर्थं भगवाञ् शक्रो ब्रह्महत्याम् अवाप्तवान्
कथम् अस्मिंश् च तीर्थे वै आप्लुत्याकल्मषो ऽभवत्
वैशंपायन उवाच
शृणुष्वैतद् उपाख्यानं यथावृत्तं जनेश्वर
यथा बिभेद समयं नमुचेर् वासवः पुरा
नमुचिर् वासवाद् भीतः सूर्यरश्मिं समाविशत्
तेनेन्द्रः सख्यम् अकरोत् समयं चेदम् अब्रवीत्
नार्द्रेण त्वा न शुष्केण न रात्रौ नापि वाहनि
वधिष्याम्य् असुरश्रेष्ठ सखे सत्येन ते शपे
एवं स कृत्वा समयं सृष्ट्वा नीहारम् ईश्वरः
चिच्छेदास्य शिरो राजन्न् अपां फेनेन वासवः
तच् छिरो नमुचेश् छिन्नं पृष्ठतः शक्रम् अन्वयात्
हे मित्रहन् पाप इति ब्रुवाणं शक्रम् अन्तिकात्
एवं स शिरसा तेन चोद्यमानः पुनः पुनः
पितामहाय संतप्त एवम् अर्थं न्यवेदयत्
तम् अब्रवील् लोकगुरुर् अरुणायां यथाविधि
इष्ट्वोपस्पृश देवेन्द्र ब्रह्महत्यापहा हि सा
इत्य् उक्तः स सरस्वत्याः कुञ्जे वै जनमेजय
इष्ट्वा यथावद् बलभिद् अरुणायाम् उपास्पृशत्
स मुक्तः पाप्मना तेन ब्रह्महत्याकृतेन ह
जगाम संहृष्टमनास् त्रिदिवं त्रिदशेश्वरः
शिरस् तच् चापि नमुचेस् तत्रैवाप्लुत्य भारत
लोकान् कामदुघान् प्राप्तम् अक्षयान् राजसत्तम
तत्राप्य् उपस्पृश्य बलो महात्मा; दत्त्वा च दानानि पृथग्विधानि
अवाप्य धर्मं परम् आर्यकर्मा; जगाम सोमस्य महत् स तीर्थम्
यत्रायजद् राजसूयेन सोमः; साक्षात् पुरा विधिवत् पार्थिवेन्द्र
अत्रिर् धीमान् विप्रमुख्यो बभूव; होता यस्मिन् क्रतुमुख्ये महात्मा
यस्यान्ते ऽभूत् सुमहान् दानवानां; दैतेयानां राक्षसानां च देवैः
स संग्रामस् तारकाख्यः सुतीव्रो; यत्र स्कन्दस् तारकाख्यं जघान
सेनापत्यं लब्धवान् देवतानां; महासेनो यत्र दैत्यान्तकर्ता
साक्षाच् चात्र न्यवसत् कार्त्तिकेयः; सदा कुमारो यत्र स प्लक्षराजः
जनमेजय उवाच
सरस्वत्याः प्रभावो ऽयम् उक्तस् ते द्विजसत्तम
कुमारस्याभिषेकं तु ब्रह्मन् व्याख्यातुम् अर्हसि
यस्मिन् काले च देशे च यथा च वदतां वर
यैश् चाभिषिक्तो भगवान् विधिना येन च प्रभुः
स्कन्दो यथा च दैत्यानाम् अकरोत् कदनं महत्
तथा मे सर्वम् आचक्ष्व परं कौतूहलं हि मे
वैशंपायन उवाच
कुरुवंशस्य सदृशम् इदं कौतूहलं तव
हर्षम् उत्पादयत्य् एतद् वचो मे जनमेजय
हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप
अभिषेकं कुमारस्य प्रभावं च महात्मनः
तेजो माहेश्वरं स्कन्नम् अग्नौ प्रपतितं पुरा
तत् सर्वभक्षो भगवान् नाशकद् दग्धुम् अक्षयम्
तेनासीदति तेजस्वी दीप्तिमान् हव्यवाहनः
न चैव धारयाम् आस गर्भं तेजोमयं तदा
स गङ्गाम् अभिसंगम्य नियोगाद् ब्रह्मणः प्रभुः
गर्भम् आहितवान् दिव्यं भास्करोपमतेजसम्
अथ गङ्गापि तं गर्भम् असहन्ती विधारणे

09043009c
09043010a
09043010c
09043011a
09043011c
09043012a
09043012c
09043013a
09043013c
09043014a
09043014c
09043015a
09043015c
09043016a
09043016c
09043017a
09043017c
09043018a
09043018c
09043019a
09043019c
09043020a
09043020c
09043021a
09043021c
09043022a
09043022c
09043023a
09043023c
09043024a
09043024c
09043025a
09043025c
09043026a
09043026c
09043027a
09043027c
09043028a
09043028c
09043029a
09043029c
09043030a
09043030c
09043031a
09043031c
09043032a
09043032c
09043032e
09043033a
09043033c
09043034a
09043034c
09043035a
09043035c
09043036a
09043036c
09043037a
09043037c
09043038a
09043038c

उत्ससर्ज गिरौ रम्ये हिमवत्य् अमरार्चिते


स तत्र ववृधे लोकान् आवृत्य ज्वलनात्मजः
ददृशुर् ज्वलनाकारं तं गर्भम् अथ कृत्तिकाः
शरस्तम्बे महात्मानम् अनलात्मजम् ईश्वरम्
ममायम् इति ताः सर्वाः पुत्रार्थिन्यो ऽभिचक्रमुः
तासां विदित्वा भावं तं mAtqNAM भगवान् प्रभुः
प्रस्नुतानां पयः षड्भिर् वदनैर् अपिबत् तदा
तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः
परं विस्मयम् आपन्ना देव्यो दिव्यवपुर्धराः
यत्रोत्सृष्टः स भगवान् गङ्गया गिरिमूर्धनि
स शैलः काञ्चनः सर्वः संबभौ कुरुसत्तम
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता
अतश् च सर्वे संवृत्ता गिरयः काञ्चनाकराः
कुमारश् च महावीर्यः कार्त्तिकेय इति स्मृतः
गाङ्गेयः पूर्वम् अभवन् महायोगबलान्वितः
स देवस् तपसा चैव वीर्येण च समन्वितः
ववृधे ऽतीव राजेन्द्र चन्द्रवत् प्रियदर्शनः
स तस्मिन् काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः
स्तूयमानस् तदा शेते गन्धर्वैर् मुनिभिस् तथा
तथैनम् अन्वनृत्यन्त देवकन्याः सहस्रशः
दिव्यवादित्रनृत्तज्ञाः स्तुवन्त्यश् चारुदर्शनाः
अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा
दधार पृथिवी चैनं बिभ्रती रूपम् उत्तमम्
जातकर्मादिकास् तस्य क्रियाश् चक्रे बृहस्पतिः
वेदश् चैनं चतुर्मूर्तिर् उपतस्थे कृताञ्जलिः
धनुर्वेदश् चतुष्पादः शस्त्रग्रामः ससंग्रहः
तत्रैनं समुपातिष्ठत् साक्षाद् वाणी च केवला
स ददर्श महावीर्यं देवदेवम् उमापतिम्
शैलपुत्र्या सहासीनं भूतसंघशतैर् वृतम्
निकाया भूतसंघानां परमाद्भुतदर्शनाः
विकृता विकृताकारा विकृताभरणध्वजाः
व्याघ्रसिंहर्क्षवदना बिडालमकराननाः
वृषदंशमुखाश् चान्ये गजोष्ट्रवदनास् तथा
उलूकवदनाः के चिद् गृध्रगोमायुदर्शनाः
क्रौञ्चपारावतनिभैर् वदनै राङ्कवैर् अपि
श्वाविच्छल्यकगोधानां खरैडकगवां तथा
सदृशानि वपूंष्य् अन्ये तत्र तत्र व्यधारयन्
के चिच् छैलाम्बुदप्रख्याश् चक्रालातगदायुधाः
के चिद् अञ्जनपुञ्जाभाः के चिच् छ्वेताचलप्रभाः
सप्तमातृगणाश् चैव समाजग्मुर् विशां पते
साध्या विश्वे ऽथ मरुतो वसवः पितरस् तथा
रुद्रादित्यास् तथा सिद्धा भुजगा दानवाः खगाः
ब्रह्मा स्वयंभूर् भगवान् सपुत्रः सह विष्णुना
शक्रस् तथाभ्ययाद् द्रष्टुं कुमारवरम् अच्युतम्
नारदप्रमुखाश् चापि देवगन्धर्वसत्तमाः
देवर्षयश् च सिद्धाश् च बृहस्पतिपुरोगमाः
ऋभवो नाम वरदा देवानाम् अपि देवताः
ते ऽपि तत्र समाजग्मुर् यामा धामाश् च सर्वशः
स तु बालो ऽपि भगवान् महायोगबलान्वितः
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम्
तम् आव्रजन्तम् आलक्ष्य शिवस्यासीन् मनोगतम्
युगपच् छैलपुत्र्याश् च गङ्गायाः पावकस्य च
किं नु पूर्वम् अयं बालो गौरवाद् अभ्युपैष्यति
अपि माम् इति सर्वेषां तेषाम् आसीन् मनोगतम्
तेषाम् एतम् अभिप्रायं चतुर्णाम् उपलक्ष्य सः
युगपद् योगम् आस्थाय ससर्ज विविधास् तनूः
ततो ऽभवच् चतुर्मूर्तिः क्षणेन भगवान् प्रभुः
स्कन्दः शाखो विशाखश् च नैगमेषश् च पृष्ठतः
एवं स कृत्वा ह्य् आत्मानं चतुर्धा भगवान् प्रभुः
यतो रुद्रस् ततः स्कन्दो जगामाद्भुतदर्शनः

09043039a
09043039c
09043039e
09043040a
09043040c
09043041a
09043041c
09043042a
09043042c
09043043a
09043043c
09043044a
09043044c
09043045a
09043045c
09043046a
09043046c
09043047a
09043047c
09043048a
09043048c
09043049a
09043049c
09043050a
09043050c
09043051a
09043051c
09043052a
09043052c
09044001
09044001a
09044001c
09044002a
09044002c
09044003a
09044003c
09044004a
09044004c
09044005a
09044005c
09044006a
09044006c
09044007a
09044007c
09044008a
09044008c
09044008e
09044009a
09044009c
09044010a
09044010c
09044011a
09044011c
09044011e
09044012a
09044012c
09044012e
09044013a
09044013c
09044013e

विशाखस् तु ययौ येन देवी गिरिवरात्मजा


शाखो ययौ च भगवान् वायुमूर्तिर् विभावसुम्
नैगमेषो ऽगमद् गङ्गां कुमारः पावकप्रभः
सर्वे भास्वरदेहास् ते चत्वारः समरूपिणः
तान् समभ्ययुर् अव्यग्रास् तद् अद्भुतम् इवाभवत्
हाहाकारो महान् आसीद् देवदानवरक्षसाम्
तद् दृष्ट्वा महद् आश्चर्यम् अद्भुतं रोमहर्षणम्
ततो रुद्रश् च देवी च पावकश् च पितामहम्
गङ्गया सहिताः सर्वे प्रणिपेतुर् जगत्पतिम्
प्रणिपत्य ततस् ते तु विधिवद् राजपुंगव
इदम् ऊचुर् वचो राजन् कार्त्तिकेयप्रियेप्सया
अस्य बालस्य भगवन्न् आधिपत्यं यथेप्सितम्
अस्मत्प्रियार्थं देवेश सदृशं दातुम् अर्हसि
ततः स भगवान् धीमान् सर्वलोकपितामहः
मनसा चिन्तयाम् आस किम् अयं लभताम् इति
ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम्
भूतयक्षविहंगानां पन्नगानां च सर्वशः
पूर्वम् एवादिदेशासौ निकायेषु महात्मनाम्
समर्थं च तम् ऐश्वर्ये महामतिर् अमन्यत
ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः
सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत
सर्वदेवनिकायानां ये राजानः परिश्रुताः
तान् सर्वान् व्यादिदेशास्मै सर्वभूतपितामहः
ततः कुमारम् आदाय देवा ब्रह्मपुरोगमाः
अभिषेकार्थम् आजग्मुः शैलेन्द्रं सहितास् ततः
पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम्
समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता
तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते
निषेदुर् देवगन्धर्वाः सर्वे संपूर्णमानसाः
वैशंपायन उवाच
ततो ऽभिषेकसंभारान् सर्वान् संभृत्य शास्त्रतः
बृहस्पतिः समिद्धे ऽग्नौ जुहावाज्यं यथाविधि
ततो हिमवता दत्ते मणिप्रवरशोभिते
दिव्यरत्नाचिते दिव्ये निषण्णः परमासने
सर्वमङ्गलसंभारैर् विधिमन्त्रपुरस्कृतम्
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः
इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा
धाता चैव विधाता च तथा चैवानिलानलौ
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता
रुद्रश् च सहितो धीमान् मित्रेण वरुणेन च
रुद्रैर् वसुभिर् आदित्यैर् अश्विभ्यां च वृतः प्रभुः
विश्वेदेवैर् मरुद्भिश् च साध्यैश् च पितृभिः सह
गन्धर्वैर् अप्सरोभिश् च यक्षराक्षसपन्नगैः
देवर्षिभिर् असंख्येयैस् तथा ब्रह्मर्षिभिर् वरैः
वैखानसैर् वालखिल्यैर् वाय्वाहारैर् मरीचिपैः
भृगुभिश् चाङ्गिरोभिश् च यतिभिश् च महात्मभिः
सर्वैर् विद्याधरैः पुण्यैर् योगसिद्धैस् तथा वृतः
पितामहः पुलस्त्यश् च पुलहश् च महातपाः
अङ्गिराः कश्यपो ऽत्रिश् च मरीचिर् भृगुर् एव च
क्रतुर् हरः प्रचेताश् च मनुर् दक्षस् तथैव च
ऋतवश् च ग्रहाश् चैव ज्योतींषि च विशां पते
मूर्तिमत्यश् च सरितो वेदाश् चैव सनातनाः
समुद्राश् च ह्रदाश् चैव तीर्थानि विविधानि च
पृथिवी द्यौर् दिशश् चैव पादपाश् च जनाधिप
अदितिर् देवमाता च ह्रीः श्रीः स्वाहा सरस्वती
उमा शची सिनीवाली तथा चानुमतिः कुहूः
राका च धिषणा चैव पत्न्यश् चान्या दिवौकसाम्
हिमवांश् चैव विन्ध्यश् च मेरुश् चानेकशृङ्गवान्
ऐरावतः सानुचरः कलाः काष्ठास् तथैव च
मासार्धमासा ऋतवस् तथा रात्र्यहनी नृप

09044014a
09044014c
09044015a
09044015c
09044016a
09044016c
09044017a
09044017c
09044018a
09044018c
09044019a
09044019c
09044020a
09044020c
09044020e
09044021a
09044021c
09044022a
09044022c
09044023a
09044023c
09044023e
09044024a
09044024c
09044025a
09044025c
09044026a
09044026c
09044027a
09044027c
09044028a
09044028c
09044029a
09044029c
09044030a
09044030c
09044031a
09044031c
09044031e
09044032a
09044032c
09044032e
09044033a
09044033c
09044034a
09044034c
09044035a
09044035c
09044036a
09044036c
09044037a
09044037c
09044038a
09044038c
09044038e
09044039a
09044039c
09044040a
09044040c
09044041a

उच्चैःश्रवा हयश्रेष्ठो नागराजश् च वामनः


अरुणो गरुडश् चैव वृक्षाश् चौषधिभिः सह
धर्मश् च भगवान् देवः समाजग्मुर् हि संगताः
कालो यमश् च मृत्युश् च यमस्यानुचराश् च ये
बहुलत्वाच् च नोक्ता ये विविधा देवतागणाः
ते कुमाराभिषेकार्थं समाजग्मुस् ततस् ततः
जगृहुस् ते तदा राजन् सर्व एव दिवौकसः
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः
दिव्यसंभारसंयुक्तैः कलशैः काञ्चनैर् नृप
सरस्वतीभिः पुण्याभिर् दिव्यतोयाभिर् एव तु
अभ्यषिञ्चन् कुमारं वै संप्रहृष्टा दिवौकसः
सेनापतिं महात्मानम् असुराणां भयावहम्
पुरा यथा महाराज वरुणं वै जलेश्वरम्
तथाभ्यषिञ्चद् भगवान् ब्रह्मा लोकपितामहः
कश्यपश् च महातेजा ये चान्ये नानुकीर्तिताः
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः
कामवीर्यधरान् सिद्धान् महापारिषदान् प्रभुः
नन्दिषेणं लोहिताक्षं घण्टाकर्णं च संमतम्
चतुर्थम् अस्यानुचरं ख्यातं कुमुदमालिनम्
ततः स्थाणुं महावेगं महापारिषदं क्रतुम्
मायाशतधरं कामं कामवीर्यबलान्वितम्
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम्
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्
जघान दोर्भ्यां संक्रुद्धः प्रयुतानि चतुर्दश
तथा देवा ददुस् तस्मै सेनां नैरृतसंकुलाम्
देवशत्रुक्षयकरीम् अजय्यां विश्वरूपिणीम्
जयशब्दं ततश् चक्रुर् देवाः सर्वे सवासवाः
गन्धर्वयक्षरक्षांसि मुनयः पितरस् तथा
यमः प्रादाद् अनुचरौ यमकालोपमाव् उभौ
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती
सुभ्राजो भास्करश् चैव यौ तौ सूर्यानुयायिनौ
तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान्
कैलासशृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ
सोमो ऽप्य् अनुचरौ प्रादान् मणिं सुमणिम् एव च
ज्वालाजिह्वं तथा ज्योतिर् आत्मजाय हुताशनः
ददाव् अनुचरौ शूरौ परसैन्यप्रमाथिनौ
परिघं च वटं चैव भीमं च सुमहाबलम्
दहतिं दहनं चैव प्रचण्डौ वीर्यसंमतौ
अंशो ऽप्य् अनुचरान् पञ्च ददौ स्कन्दाय धीमते
उत्क्रोशं पङ्कजं चैव वज्रदण्डधराव् उभौ
ददाव् अनलपुत्राय वासवः परवीरहा
तौ हि शत्रून् महेन्द्रस्य जघ्नतुः समरे बहून्
चक्रं विक्रमकं चैव संक्रमं च महाबलम्
स्कन्दाय त्रीन् अनुचरान् ददौ विष्णुर् महायशाः
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ
स्कन्दाय ददतुः प्रीताव् अश्विनौ भरतर्षभ
कुन्दनं कुसुमं चैव कुमुदं च महायशाः
डम्बराडम्बरौ चैव ददौ धाता महात्मने
वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ
ददौ त्वष्टा महामायौ स्कन्दायानुचरौ वरौ
सुव्रतं सत्यसंधं च ददौ मित्रो महात्मने
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ
सुप्रभं च महात्मानं शुभकर्माणम् एव च
कार्त्तिकेयाय संप्रादाद् विधाता लोकविश्रुतौ
पालितकं कालिकं च महामायाविनाव् उभौ
पूषा च पार्षदौ प्रादात् कार्त्तिकेयाय भारत
बलं चातिबलं चैव महावक्त्रौ महाबलौ
प्रददौ कार्त्तिकेयाय वायुर् भरतसत्तम
घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ

09044041c
09044042a
09044042c
09044043a
09044043c
09044044a
09044044c
09044045a
09044045c
09044046a
09044046c
09044047a
09044047c
09044048a
09044048c
09044049a
09044049c
09044050a
09044050c
09044051a
09044051c
09044052a
09044052c
09044053a
09044053c
09044054a
09044054c
09044055a
09044055c
09044056a
09044056c
09044057a
09044057c
09044058a
09044058c
09044059a
09044059c
09044060a
09044060c
09044061a
09044061c
09044062a
09044062c
09044063a
09044063c
09044064a
09044064c
09044065a
09044065c
09044066a
09044066c
09044067a
09044067c
09044068a
09044068c
09044069a
09044069c
09044070a
09044070c
09044071a

प्रददौ कार्त्तिकेयाय वरुणः सत्यसंगरः


सुवर्चसं महात्मानं तथैवाप्य् अतिवर्चसम्
हिमवान् प्रददौ राजन् हुताशनसुताय वै
काञ्चनं च महात्मानं मेघमालिनम् एव च
ददाव् अनुचरौ मेरुर् अग्निपुत्राय भारत
स्थिरं चातिस्थिरं चैव मेरुर् एवापरौ ददौ
महात्मने ऽग्निपुत्राय महाबलपराक्रमौ
उच्छ्रितं चातिशृङ्गं च महापाषाणयोधिनौ
प्रददाव् अग्निपुत्राय विन्ध्यः पारिषदाव् उभौ
संग्रहं विग्रहं चैव समुद्रो ऽपि गदाधरौ
प्रददाव् अग्निपुत्राय महापारिषदाव् उभौ
उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च
प्रददाव् अग्निपुत्राय पार्वती शुभदर्शना
जयं महाजयं चैव नागौ ज्वलनसूनवे
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः
एवं साध्याश् च रुद्राश् च वसवः पितरस् तथा
सागराः सरितश् चैव गिरयश् च महाबलाः
ददुः सेनागणाध्यक्षाञ् शूलपट्टिशधारिणः
दिव्यप्रहरणोपेतान् नानावेषविभूषितान्
शृणु नामानि चान्येषां ये ऽन्ये स्कन्दस्य सैनिकाः
विविधायुधसंपन्नाश् चित्राभरणवर्मिणः
शङ्कुकर्णो निकुम्भश् च पद्मः कुमुद एव च
अनन्तो द्वादशभुजस् तथा कृष्णोपकृष्णकौ
द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलंधमः
अक्षसंतर्जनो राजन् कुनदीकस् तमोभ्रकृत्
एकाक्षो द्वादशाक्षश् च तथैवैकजटः प्रभुः
सहस्रबाहुर् विकटो व्याघ्राक्षः क्षितिकम्पनः
पुण्यनामा सुनामा च सुवक्त्रः प्रियदर्शनः
परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः
ज्वालाजिह्वः करालश् च सितकेशो जटी हरिः
चतुर्दंष्ट्रो ऽष्टजिह्वश् च मेघनादः पृथुश्रवाः
विद्युदक्षो धनुर्वक्त्रो जठरो मारुताशनः
उदराक्षो झषाक्षश् च वज्रनाभो वसुप्रभः
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च
पुत्रमेषः प्रवाहश् च तथा नन्दोपनन्दकौ
धूम्रः श्वेतः कलिङ्गश् च सिद्धार्थो वरदस् तथा
प्रियकश् चैव नन्दश् च गोनन्दश् च प्रतापवान्
आनन्दश् च प्रमोदश् च स्वस्तिको ध्रुवकस् तथा
क्षेमवापः सुजातश् च सिद्धयात्रश् च भारत
गोव्रजः कनकापीडो महापारिषदेश्वरः
गायनो हसनश् चैव बाणः खड्गश् च वीर्यवान्
वैताली चातिताली च तथा कतिकवातिकौ
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश् च ह
रणोत्कटः प्रहासश् च श्वेतशीर्षश् च नन्दकः
कालकण्ठः प्रभासश् च तथा कुम्भाण्डको ऽपरः
कालकाक्षः सितश् चैव भूतलोन्मथनस् तथा
यज्ञवाहः प्रवाहश् च देवयाजी च सोमपः
सजालश् च महातेजाः क्रथक्राथौ च भारत
तुहनश् च तुहानश् च चित्रदेवश् च वीर्यवान्
मधुरः सुप्रसादश् च किरीटी च महाबलः
वसनो मधुवर्णश् च कलशोदर एव च
धमन्तो मन्मथकरः सूचीवक्त्रश् च वीर्यवान्
श्वेतवक्त्रः सुवक्त्रश् च चारुवक्त्रश् च पाण्डुरः
दण्डबाहुः सुबाहुश् च रजः कोकिलकस् तथा
अचलः कनकाक्षश् च बालानाम् अयिकः प्रभुः
संचारकः कोकनदो गृध्रवक्त्रश् च जम्बुकः
लोहाशवक्त्रो जठरः कुम्भवक्त्रश् च कुण्डकः
मद्गुग्रीवश् च कृष्णौजा हंसवक्त्रश् च चन्द्रभाः
पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश् च शिक्षकः

09044071c
09044072a
09044072c
09044072e
09044073a
09044073c
09044074a
09044074c
09044075a
09044075c
09044076a
09044076c
09044077a
09044077c
09044078a
09044078c
09044079a
09044079c
09044080a
09044080c
09044081a
09044081c
09044082a
09044082c
09044083a
09044083c
09044084a
09044084c
09044085a
09044085c
09044086a
09044086c
09044087a
09044087c
09044088a
09044088c
09044089a
09044089c
09044090a
09044090c
09044091a
09044091c
09044092a
09044092c
09044093a
09044093c
09044094a
09044094c
09044095a
09044095c
09044096a
09044096c
09044097a
09044097c
09044097e
09044098a
09044098c
09044099a
09044099c
09044100a

चाषवक्त्रश् च जम्बूकः शाकवक्त्रश् च कुण्डकः


योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः
पैतामहा महात्मानो महापारिषदाश् च ह
यौवनस्थाश् च बालाश् च वृद्धाश् च जनमेजय
सहस्रशः पारिषदाः कुमारम् उपतस्थिरे
वक्त्रैर् नानाविधैर् ये तु शृणु ताञ् जनमेजय
कूर्मकुक्कुटवक्त्राश् च शशोलूकमुखास् तथा
खरोष्ट्रवदनाश् चैव वराहवदनास् तथा
मनुष्यमेषवक्त्राश् च सृगालवदनास् तथा
भीमा मकरवक्त्राश् च शिंशुमारमुखास् तथा
मार्जारशशवक्त्राश् च दीर्घवक्त्राश् च भारत
नकुलोलूकवक्त्राश् च श्ववक्त्राश् च तथापरे
आखुबभ्रुकवक्त्राश् च मयूरवदनास् तथा
मत्स्यमेषाननाश् चान्ये अजाविमहिषाननाः
ऋक्षशार्दूलवक्त्राश् च द्वीपिसिंहाननास् तथा
भीमा गजाननाश् चैव तथा नक्रमुखाः परे
गरुडाननाः खड्गमुखा वृककाकमुखास् तथा
गोखरोष्ट्रमुखाश् चान्ये वृषदंशमुखास् तथा
महाजठरपादाङ्गास् तारकाक्षाश् च भारत
पारावतमुखाश् चान्ये तथा वृषमुखाः परे
कोकिलावदनाश् चान्ये श्येनतित्तिरिकाननाः
कृकलासमुखाश् चैव विरजोम्बरधारिणः
व्यालवक्त्राः शूलमुखाश् चण्डवक्त्राः शताननाः
आशीविषाश् चीरधरा गोनासावरणास् तथा
स्थूलोदराः कृशाङ्गाश् च स्थूलाङ्गाश् च कृशोदराः
ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः
गजेन्द्रचर्मवसनास् तथा कृष्णाजिनाम्बराः
स्कन्धेमुखा महाराज तथा ह्य् उदरतोमुखाः
पृष्ठेमुखा हनुमुखास् तथा जङ्घामुखा अपि
पार्श्वाननाश् च बहवो नानादेशमुखास् तथा
तथा कीटपतंगानां सदृशास्या गणेश्वराः
नानाव्यालमुखाश् चान्ये बहुबाहुशिरोधराः
नानावृक्षभुजाः के चित् कटिशीर्षास् तथापरे
भुजंगभोगवदना नानागुल्मनिवासिनः
चीरसंवृतगात्राश् च तथा फलकवाससः
नानावेषधराश् चैव चर्मवासस एव च
उष्णीषिणो मुकुटिनः कम्बुग्रीवाः सुवर्चसः
किरीटिनः पञ्चशिखास् तथा कठिनमूर्धजाः
त्रिशिखा द्विशिखाश् चैव तथा सप्तशिखाः परे
शिखण्डिनो मुकुटिनो मुण्डाश् च जटिलास् तथा
चित्रमाल्यधराः के चित् के चिद् रोमाननास् तथा
दिव्यमाल्याम्बरधराः सततं प्रियविग्रहाः
कृष्णा निर्मांसवक्त्राश् च दीर्घपृष्ठा निरूदराः
स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः
महाभुजा ह्रस्वभुजा ह्रस्वगात्राश् च वामनाः
कुब्जाश् च दीर्घजङ्घाश् च हस्तिकर्णशिरोधराः
हस्तिनासाः कूर्मनासा वृकनासास् तथापरे
दीर्घोष्ठा दीर्घजिह्वाश् च विकराला ह्य् अधोमुखाः
महादंष्ट्रा ह्रस्वदंष्ट्राश् चतुर्दंष्ट्रास् तथापरे
वारणेन्द्रनिभाश् चान्ये भीमा राजन् सहस्रशः
सुविभक्तशरीराश् च दीप्तिमन्तः स्वलंकृताः
पिङ्गाक्षाः शङ्कुकर्णाश् च वक्रनासाश् च भारत
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः
नानापादौष्ठदंष्ट्राश् च नानाहस्तशिरोधराः
नानावर्मभिर् आच्छन्ना नानाभाषाश् च भारत
कुशला देशभाषासु जल्पन्तो ऽन्योन्यम् ईश्वराः
हृष्टाः परिपतन्ति स्म महापारिषदास् तथा
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः
पिङ्गाक्षा नीलकण्ठाश् च लम्बकर्णाश् च भारत
वृकोदरनिभाश् चैव के चिद् अञ्जनसंनिभाः

09044100c
09044100e
09044101a
09044101c
09044102a
09044102c
09044103a
09044103c
09044104a
09044104c
09044105a
09044105c
09044106a
09044106c
09044107a
09044107c
09044108a
09044108c
09044109a
09044109c
09044110a
09044110c
09045001
09045001a
09045001c
09045002a
09045002c
09045003a
09045003c
09045004a
09045004c
09045005a
09045005c
09045006a
09045006c
09045007a
09045007c
09045008a
09045008c
09045009a
09045009c
09045010a
09045010c
09045011a
09045011c
09045012a
09045012c
09045013a
09045013c
09045013e
09045014a
09045014c
09045015a
09045015c
09045016a
09045016c
09045017a
09045017c
09045018a
09045018c

श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश् च तथापरे


कल्माषा बहवो राजंश् चित्रवर्णाश् च भारत
चामरापीडकनिभाः श्वेतलोहितराजयः
नानावर्णाः सवर्णाश् च मयूरसदृशप्रभाः
पुनः प्रहरणान्य् एषां कीर्त्यमानानि मे शृणु
शेषैः कृतं पारिषदैर् आयुधानां परिग्रहम्
पाशोद्यतकराः के चिद् व्यादितास्याः खराननाः
पृथ्वक्षा नीलकण्ठाश् च तथा परिघबाहवः
शतघ्नीचक्रहस्ताश् च तथा मुसलपाणयः
शूलासिहस्ताश् च तथा महाकाया महाबलाः
गदाभुशुण्डिहस्ताश् च तथा तोमरपाणयः
असिमुद्गरहस्ताश् च दण्डहस्ताश् च भारत
आयुधैर् विविधैर् घोरैर् महात्मानो महाजवाः
महाबला महावेगा महापारिषदास् तथा
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः
घण्टाजालपिनद्धाङ्गा ननृतुस् ते महौजसः
एते चान्ये च बहवो महापारिषदा नृप
उपतस्थुर् महात्मानं कार्त्तिकेयं यशस्विनम्
दिव्याश् चाप्य् आन्तरिक्षाश् च पार्थिवाश् चानिलोपमाः
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन्
तादृशानां सहस्राणि प्रयुतान्य् अर्बुदानि च
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे
वैशंपायन उवाच
शृणु मातृगणान् राजन् कुमारानुचरान् इमान्
कीर्त्यमानान् मया वीर सपत्नगणसूदनान्
यशस्विनीनां mAtqNAM शृणु नामानि भारत
याभिर् व्याप्तास् त्रयो लोकाः कल्याणीभिश् चराचराः
प्रभावती विशालाक्षी पलिता गोनसी तथा
श्रीमती बहुला चैव तथैव बहुपुत्रिका
अप्सुजाता च गोपाली बृहदम्बालिका तथा
जयावती मालतिका ध्रुवरत्ना भयंकरी
वसुदामा सुदामा च विशोका नन्दिनी तथा
एकचूडा महाचूडा चक्रनेमिश् च भारत
उत्तेजनी जयत्सेना कमलाक्ष्य् अथ शोभना
शत्रुंजया तथा चैव क्रोधना शलभी खरी
माधवी शुभवक्त्रा च तीर्थनेमिश् च भारत
गीतप्रिया च कल्याणी कद्रुला चामिताशना
मेघस्वना भोगवती सुभ्रूश् च कनकावती
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत
पद्मावती सुनक्षत्रा कन्दरा बहुयोजना
संतानिका च कौरव्य कमला च महाबला
सुदामा बहुदामा च सुप्रभा च यशस्विनी
नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला
शतघण्टा शतानन्दा भगनन्दा च भामिनी
वपुष्मती चन्द्रशीता भद्रकाली च भारत
संकारिका निष्कुटिका भ्रमा चत्वरवासिनी
सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया
धनदा सुप्रसादा च भवदा च जलेश्वरी
एडी भेडी समेडी च वेतालजननी तथा
कण्डूतिः कालिका चैव देवमित्रा च भारत
लम्बसी केतकी चैव चित्रसेना तथा बला
कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप
कुण्डारिका कोकलिका कण्डरा च शतोदरी
उत्क्राथिनी जरेणा च महावेगा च कङ्कणा
मनोजवा कण्टकिनी प्रघसा पूतना तथा
खशया चुर्व्युटिर् वामा क्रोशनाथ तडित्प्रभा
मण्डोदरी च तुण्डा च कोटरा मेघवासिनी
सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला
पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च

09045019a
09045019c
09045020a
09045020c
09045021a
09045021c
09045022a
09045022c
09045023a
09045023c
09045024a
09045024c
09045025a
09045025c
09045026a
09045026c
09045027a
09045027c
09045027e
09045028a
09045028c
09045028e
09045029a
09045029c
09045030a
09045030c
09045031a
09045031c
09045032a
09045032c
09045033a
09045033c
09045034a
09045034c
09045035a
09045035c
09045036a
09045036c
09045037a
09045037c
09045038a
09045038c
09045039a
09045039c
09045040a
09045040c
09045041a
09045041c
09045042a
09045042c
09045043a
09045043c
09045044a
09045044c
09045045a
09045045c
09045046a
09045046c
09045047a
09045047c

पक्षालिका मन्थनिका जरायुर् जर्जरानना


ख्याता दहदहा चैव तथा धमधमा नृप
खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला
अमोचा चैव कौरव्य तथा लम्बपयोधरा
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला
शशोलूकमुखी कृष्णा खरजङ्घा महाजवा
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा
जटालिका कामचरी दीर्घजिह्वा बलोत्कटा
कालेडिका वामनिका मुकुटा चैव भारत
लोहिताक्षी महाकाया हरिपिण्डी च भूमिप
एकाक्षरा सुकुसुमा कृष्णकर्णी च भारत
क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा
चतुष्पथनिकेता च गोकर्णी महिषानना
खरकर्णी महाकर्णी भेरीस्वनमहास्वना
शङ्खकुम्भस्वना चैव भङ्गदा च महाबला
गणा च सुगणा चैव तथाभीत्य् अथ कामदा
चतुष्पथरता चैव भूतितीर्थान्यगोचरा
पशुदा वित्तदा चैव सुखदा च महायशाः
पयोदा गोमहिषदा सुविषाणा च भारत
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना
गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा
एकचक्रा मेघरवा मेघमाला विरोचना
एताश् चान्याश् च बहवो मातरो भरतर्षभ
कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश् च भारत
सरला मधुराश् चैव यौवनस्थाः स्वलंकृताः
माहात्म्येन च संयुक्ताः कामरूपधरास् तथा
निर्मांसगात्र्यः श्वेताश् च तथा काञ्चनसंनिभाः
कृष्णमेघनिभाश् चान्या धूम्राश् च भरतर्षभ
अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः
ऊर्ध्ववेणीधराश् चैव पिङ्गाक्ष्यो लम्बमेखलाः
लम्बोदर्यो लम्बकर्णास् तथा लम्बपयोधराः
ताम्राक्ष्यस् ताम्रवर्णाश् च हर्यक्ष्यश् च तथापराः
वरदाः कामचारिण्यो नित्यप्रमुदितास् तथा
याम्यो रौद्र्यस् तथा सौम्याः कौबेर्यो ऽथ महाबलाः
वारुण्यो ऽथ च माहेन्द्र्यस् तथाग्नेय्यः परंतप
वायव्यश् चाथ कौमार्यो ब्राह्म्यश् च भरतर्षभ
रूपेणाप्सरसां तुल्या जवे वायुसमास् तथा
परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः
शक्रवीर्योपमाश् चैव दीप्त्या वह्निसमास् तथा
वृक्षचत्वरवासिन्यश् चतुष्पथनिकेतनाः
गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः
नानाभरणधारिण्यो नानामाल्याम्बरास् तथा
नानाविचित्रवेषाश् च नानाभाषास् तथैव च
एते चान्ये च बहवो गणाः शत्रुभयंकराः
अनुजग्मुर् महात्मानं त्रिदशेन्द्रस्य संमते
ततः शक्त्यस्त्रम् अददद् भगवान् पाकशासनः
गुहाय राजशार्दूल विनाशाय सुरद्विषाम्
महास्वनां महाघण्टां द्योतमानां सितप्रभाम्
तरुणादित्यवर्णां च पताकां भरतर्षभ
ददौ पशुपतिस् तस्मै सर्वभूतमहाचमूम्
उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम्
विष्णुर् ददौ वैजयन्तीं मालां बलविवर्धिनीम्
उमा ददौ चारजसी वाससी सूर्यसप्रभे
गङ्गा कमण्डलुं दिव्यम् अमृतोद्भवम् उत्तमम्
ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम्
अरुणस् ताम्रचूडं च प्रददौ चरणायुधम्
पाशं तु वरुणो राजा बलवीर्यसमन्वितम्
कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ प्रभुः

09045047e
09045048a
09045048c
09045048e
09045049a
09045049c
09045049e
09045050a
09045050c
09045051a
09045051c
09045052a
09045052c
09045053a
09045053c
09045054a
09045054c
09045055a
09045055c
09045056a
09045056c
09045057a
09045057c
09045058a
09045058c
09045058e
09045059a
09045059c
09045059e
09045060a
09045060c
09045060e
09045061a
09045061c
09045062a
09045062c
09045063a
09045063c
09045064a
09045064c
09045064e
09045065a
09045065c
09045066a
09045066c
09045067a
09045067c
09045068a
09045068c
09045069a
09045069c
09045069e
09045070a
09045070c
09045071a
09045071c
09045072a
09045072c
09045073a
09045073c

समरेषु जयं चैव प्रददौ लोकभावनः


सेनापत्यम् अनुप्राप्य स्कन्दो देवगणस्य ह
शुशुभे ज्वलितो ऽर्चिष्मान् द्वितीय इव पावकः
ततः पारिषदैश् चैव मातृभिश् च समन्वितः
सा सेना नैरृती भीमा सघण्टोच्छ्रितकेतना
सभेरीशङ्खमुरजा सायुधा सपताकिनी
शारदी द्यौर् इवाभाति ज्योतिर्भिर् उपशोभिता
ततो देवनिकायास् ते भूतसेनागणास् तथा
वादयाम् आसुर् अव्यग्रा भेरीशङ्खांश् च पुष्कलान्
पटहाञ् झर्झरांश् चैव कृकचान् गोविषाणिकान्
आडम्बरान् गोमुखांश् च डिण्डिमांश् च महास्वनान्
तुष्टुवुस् ते कुमारं च सर्वे देवाः सवासवाः
जगुश् च देवगन्धर्वा ननृतुश् चाप्सरोगणाः
ततः प्रीतो महासेनस् त्रिदशेभ्यो वरं ददौ
रिपून् हन्तास्मि समरे ये वो वधचिकीर्षवः
प्रतिगृह्य वरं देवास् तस्माद् विबुधसत्तमात्
प्रीतात्मानो महात्मानो मेनिरे निहतान् रिपून्
सर्वेषां भूतसंघानां हर्षान् नादः समुत्थितः
अपूरयत लोकांस् त्रीन् वरे दत्ते महात्मना
स निर्ययौ महासेनो महत्या सेनया वृतः
वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम्
व्यवसायो जयो धर्मः सिद्धिर् लक्ष्मीर् धृतिः स्मृतिः
महासेनस्य सैन्यानाम् अग्रे जग्मुर् नराधिप
स तया भीमया देवः शूलमुद्गरहस्तया
गदामुसलनाराचशक्तितोमरहस्तया
दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः
तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास् तथा
व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः
अभ्यद्रवन्त देवास् तान् विविधायुधपाणयः
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस् तेजोबलान्वितः
शक्त्यस्त्रं भगवान् भीमं पुनः पुनर् अवासृजत्
आदधच् चात्मनस् तेजो हविषेद्ध इवानलः
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा
उल्काज्वाला महाराज पपात वसुधातले
संह्रादयन्तश् च तथा निर्घाताश् चापतन् क्षितौ
यथान्तकालसमये सुघोराः स्युस् तथा नृप
क्षिप्ता ह्य् एका तथा शक्तिः सुघोरानलसूनुना
ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ
स शक्त्यस्त्रेण संग्रामे जघान भगवान् प्रभुः
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम्
वृतं दैत्यायुतैर् वीरैर् बलिभिर् दशभिर् नृप
महिषं चाष्टभिः पद्मैर् वृतं संख्ये निजघ्निवान्
त्रिपादं चायुतशतैर् जघान दशभिर् वृतम्
ह्रदोदरं निखर्वैश् च वृतं दशभिर् ईश्वरः
जघानानुचरैः सार्धं विविधायुधपाणिभिः
तत्राकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु
कुमारानुचरा राजन् पूरयन्तो दिशो दश
शक्त्यस्त्रस्य तु राजेन्द्र ततो ऽर्चिर्भिः समन्ततः
दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे
पताकयावधूताश् च हताः के चित् सुरद्विषः
के चिद् घण्टारवत्रस्ता निपेतुर् वसुधातले
के चित् प्रहरणैश् छिन्ना विनिपेतुर् गतासवः
एवं सुरद्विषो ऽनेकान् बलवान् आततायिनः
जघान समरे वीरः कार्त्तिकेयो महाबलः
बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः
क्रौञ्चं पर्वतम् आसाद्य देवसंघान् अबाधत
तम् अभ्ययान् महासेनः सुरशत्रुम् उदारधीः
स कार्त्तिकेयस्य भयात् क्रौञ्चं शरणम् एयिवान्
ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम्
शक्त्या बिभेद भगवान् कार्त्तिकेयो ऽग्निदत्तया

09045074a
09045074c
09045075a
09045075c
09045076a
09045076c
09045077a
09045077c
09045078a
09045078c
09045079a
09045079c
09045080a
09045080c
09045081a
09045081c
09045082a
09045082c
09045083a
09045083c
09045084a
09045084c
09045085a
09045085c
09045086a
09045086c
09045087a
09045087c
09045088a
09045088c
09045089a
09045089c
09045090a
09045090c
09045091a
09045091c
09045092a
09045092c
09045093a
09045093c
09045094a
09045094c
09045094e
09045095a
09045095c
09046001
09046001a
09046001c
09046002a
09046002c
09046003a
09046003c
09046004a
09046004c
09046005
09046005a
09046005c
09046005e
09046006a
09046006c

सशालस्कन्धसरलं त्रस्तवानरवारणम्
पुलिनत्रस्तविहगं विनिष्पतितपन्नगम्
गोलाङ्गूलर्क्षसंघैश् च द्रवद्भिर् अनुनादितम्
कुरङ्गगतिनिर्घोषम् उद्भ्रान्तसृमराचितम्
विनिष्पतद्भिः शरभैः सिंहैश् च सहसा द्रुतैः
शोच्याम् अपि दशां प्राप्तो रराजैव स पर्वतः
विद्याधराः समुत्पेतुस् तस्य शृङ्गनिवासिनः
किंनराश् च समुद्विग्नाः शक्तिपातरवोद्धताः
ततो दैत्या विनिष्पेतुः शतशो ऽथ सहस्रशः
प्रदीप्तात् पर्वतश्रेष्ठाद् विचित्राभरणस्रजः
तान् निजघ्नुर् अतिक्रम्य कुमारानुचरा मृधे
बिभेद शक्त्या क्रौञ्चं च पावकिः परवीरहा
बहुधा चैकधा चैव कृत्वात्मानं महात्मना
शक्तिः क्षिप्ता रणे तस्य पाणिम् एति पुनः पुनः
एवंप्रभावो भगवान् अतो भूयश् च पावकिः
क्रौञ्चस् तेन विनिर्भिन्नो दैत्याश् च शतशो हताः
ततः स भगवान् देवो निहत्य विबुधद्विषः
सभाज्यमानो विबुधैः परं हर्षम् अवाप ह
ततो दुन्दुभयो राजन् नेदुः शङ्खाश् च भारत
मुमुचुर् देवयोषाश् च पुष्पवर्षम् अनुत्तमम्
दिव्यगन्धम् उपादाय ववौ पुण्यश् च मारुतः
गन्धर्वास् तुष्टुवुश् चैनं यज्वानश् च महर्षयः
के चिद् एनं व्यवस्यन्ति पितामहसुतं प्रभुम्
सनत्कुमारं सर्वेषां ब्रह्मयोनिं तम् अग्रजम्
के चिन् महेश्वरसुतं के चित् पुत्रं विभावसोः
उमायाः कृत्तिकानां च गङ्गायाश् च वदन्त्य् उत
एकधा च द्विधा चैव चतुर्धा च महाबलम्
योगिनाम् ईश्वरं देवं शतशो ऽथ सहस्रशः
एतत् ते कथितं राजन् कार्त्तिकेयाभिषेचनम्
शृणु चैव सरस्वत्यास् तीर्थवंशस्य पुण्यताम्
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु
कुमारेण महाराज त्रिविष्टपम् इवापरम्
ऐश्वर्याणि च तत्रस्थो ददाव् ईशः पृथक् पृथक्
तदा नैरृतमुख्येभ्यस् त्रैलोक्ये पावकात्मजः
एवं स भगवांस् तस्मिंस् तीर्थे दैत्यकुलान्तकः
अभिषिक्तो महाराज देवसेनापतिः सुरैः
औजसं नाम तत् तीर्थं यत्र पूर्वम् अपां पतिः
अभिषिक्तः सुरगणैर् वरुणो भरतर्षभ
तस्मिंस् तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली
ब्राह्मणेभ्यो ददौ रुक्मं वासांस्य् आभरणानि च
उषित्वा रजनीं तत्र माधवः परवीरहा
पूज्य तीर्थवरं तच् च स्पृष्ट्वा तोयं च लाङ्गली
हृष्टः प्रीतमनाश् चैव ह्य् अभवन् माधवोत्तमः
एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि
यथाभिषिक्तो भगवान् स्कन्दो देवैः समागतैः
जनमेजय उवाच
अत्यद्भुतम् इदं ब्रह्मञ् श्रुतवान् अस्मि तत्त्वतः
अभिषेकं कुमारस्य विस्तरेण यथाविधि
यच् छ्रुत्वा पूतम् आत्मानं विजानामि तपोधन
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम
अभिषेकं कुमारस्य दैत्यानां च वधं तथा
श्रुत्वा मे परमा प्रीतिर् भूयः कौतूहलं हि मे
अपां पतिः कथं ह्य् अस्मिन्न् अभिषिक्तः सुरासुरैः
तन् मे ब्रूहि महाप्राज्ञ कुशलो ह्य् असि सत्तम
वैशंपायन उवाच
शृणु राजन्न् इदं चित्रं पूर्वकल्पे यथातथम्
आदौ कृतयुगे तस्मिन् वर्तमाने यथाविधि
वरुणं देवताः सर्वाः समेत्येदम् अथाब्रुवन्
यथास्मान् सुरराट् शक्रो भयेभ्यः पाति सर्वदा
तथा त्वम् अपि सर्वासां सरितां वै पतिर् भव

09046007a
09046007c
09046008a
09046008c
09046009a
09046009c
09046010a
09046010c
09046011a
09046011c
09046011e
09046012a
09046012c
09046012e
09046013a
09046013c
09046014a
09046014c
09046015
09046015a
09046015c
09046016
09046016a
09046016c
09046017a
09046017c
09046018a
09046018c
09046019a
09046019c
09046019e
09046020a
09046020c
09046021a
09046021c
09046021e
09046022a
09046022c
09046022e
09046023a
09046023c
09046023e
09046024a
09046024c
09046025a
09046025c
09046026a
09046026c
09046027a
09046027c
09046027e
09046028a
09046028c
09046029a
09046029c
09047001
09047001a
09047001c
09047002a
09047002c

वासश् च ते सदा देव सागरे मकरालये


समुद्रो ऽयं तव वशे भविष्यति नदीपतिः
सोमेन सार्धं च तव हानिवृद्धी भविष्यतः
एवम् अस्त्व् इति तान् देवान् वरुणो वाक्यम् अब्रवीत्
समागम्य ततः सर्वे वरुणं सागरालयम्
अपां पतिं प्रचक्रुर् हि विधिदृष्टेन कर्मणा
अभिषिच्य ततो देवा वरुणं यादसां पतिम्
जग्मुः स्वान्य् एव स्थानानि पूजयित्वा जलेश्वरम्
अभिषिक्तस् ततो देवैर् वरुणो ऽपि महायशाः
सरितः सागरांश् चैव नदांश् चैव सरांसि च
पालयाम् आस विधिना यथा देवाञ् शतक्रतुः
ततस् तत्राप्य् उपस्पृश्य दत्त्वा च विविधं वसु
अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्बहा
नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः
लोकालोकविनाशे च प्रादुर्भूते तदानघ
उपतस्थुर् महात्मानं सर्वलोकपितामहम्
अग्निः प्रनष्टो भगवान् कारणं च न विद्महे
सर्वलोकक्षयो मा भूत् संपादयतु नो ऽनलम्
जनमेजय उवाच
किमर्थं भगवान् अग्निः प्रनष्टो लोकभावनः
विज्ञातश् च कथं देवैस् तन् ममाचक्ष्व तत्त्वतः
वैशंपायन उवाच
भृगोः शापाद् भृशं भीतो जातवेदाः प्रतापवान्
शमीगर्भम् अथासाद्य ननाश भगवांस् ततः
प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः
अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः
ततो ऽग्नितीर्थम् आसाद्य शमीगर्भस्थम् एव हि
ददृशुर् ज्वलनं तत्र वसमानं यथाविधि
देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः
ज्वलनं तं समासाद्य प्रीताभूवन् सवासवाः
पुनर् यथागतं जग्मुः सर्वभक्षश् च सो ऽभवत्
भृगोः शापान् महीपाल यद् उक्तं ब्रह्मवादिना
तत्राप्य् आप्लुत्य मतिमान् ब्रह्मयोनिं जगाम ह
ससर्ज भगवान् यत्र सर्वलोकपितामहः
तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा
ससर्ज चान्नानि तथा देवतानां यथाविधि
तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च
कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत् तपः
धनाधिपत्यं संप्राप्तो राजन्न् ऐलबिलः प्रभुः
तत्रस्थम् एव तं राजन् धनानि निधयस् तथा
उपतस्थुर् नरश्रेष्ठ तत् तीर्थं लाङ्गली ततः
गत्वा स्नात्वा च विधिवद् ब्राह्मणेभ्यो धनं ददौ
ददृशे तत्र तत् स्थानं कौबेरे काननोत्तमे
पुरा यत्र तपस् तप्तं विपुलं सुमहात्मना
यत्र राज्ञा कुबेरेण वरा लब्धाश् च पुष्कलाः
धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम्
यत्र लेभे महाबाहो धनाधिपतिर् अञ्जसा
अभिषिक्तश् च तत्रैव समागम्य मरुद्गणैः
वाहनं चास्य तद् दत्तं हंसयुक्तं मनोरमम्
विमानं पुष्पकं दिव्यं नैरृतैश्वर्यम् एव च
तत्राप्लुत्य बलो राजन् दत्त्वा दायांश् च पुष्कलान्
जगाम त्वरितो रामस् तीर्थं श्वेतानुलेपनः
निषेवितं सर्वसत्त्वैर् नाम्ना बदरपाचनम्
नानर्तुकवनोपेतं सदापुष्पफलं शुभम्
वैशंपायन उवाच
ततस् तीर्थवरं रामो ययौ बदरपाचनम्
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता
भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि
स्रुचावती नाम विभो कुमारी ब्रह्मचारिणी

09047003a
09047003c
09047004a
09047004c
09047005a
09047005c
09047006a
09047006c
09047007a
09047007c
09047008a
09047008c
09047009a
09047009c
09047010a
09047010c
09047011a
09047011c
09047012a
09047012c
09047013a
09047013c
09047014a
09047014c
09047015a
09047015c
09047016a
09047016c
09047017a
09047017c
09047017e
09047018a
09047018c
09047019a
09047019c
09047019e
09047020a
09047020c
09047021a
09047021c
09047022a
09047022c
09047023a
09047023c
09047024a
09047024c
09047025a
09047025c
09047026a
09047026c
09047027a
09047027c
09047027e
09047028a
09047028c
09047029a
09047029c
09047030a
09047030c
09047031a

तपश् चचार सात्युग्रं नियमैर् बहुभिर् नृप


भर्ता मे देवराजः स्याद् इति निश्चित्य भामिनी
समास् तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह
चरन्त्या नियमांस् तांस् तान् स्त्रीभिस् तीव्रान् सुदुश्चरान्
तस्यास् तु तेन वृत्तेन तपसा च विशां पते
भक्त्या च भगवान् प्रीतः परया पाकशासनः
आजगामाश्रमं तस्यास् त्रिदशाधिपतिः प्रभुः
आस्थाय रूपं विप्रर्षेर् वसिष्ठस्य महात्मनः
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम्
आचारैर् मुनिभिर् दृष्टैः पूजयाम् आस भारत
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा
भगवन् मुनिशार्दूल किम् आज्ञापयसि प्रभो
सर्वम् अद्य यथाशक्ति तव दास्यामि सुव्रत
शक्रभक्त्या तु ते पाणिं न दास्यामि कथं चन
व्रतैश् च नियमैश् चैव तपसा च तपोधन
शक्रस् तोषयितव्यो वै मया त्रिभुवनेश्वरः
इत्य् उक्तो भगवान् देवः स्मयन्न् इव निरीक्ष्य ताम्
उवाच नियमज्ञां तां सान्त्वयन्न् इव भारत
उग्रं तपश् चरसि वै विदिता मे ऽसि सुव्रते
यदर्थम् अयम् आरम्भस् तव कल्याणि हृद्गतः
तच् च सर्वं यथाभूतं भविष्यति वरानने
तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति
यानि स्थानानि दिव्यानि विबुधानां शुभानने
तपसा तानि प्राप्यानि तपोमूलं महत् सुखम्
इह कृत्वा तपो घोरं देहं संन्यस्य मानवाः
देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम
पचस्वैतानि सुभगे बदराणि शुभव्रते
पचेत्य् उक्त्वा स भगवाञ् जगाम बलसूदनः
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः
अविदूरे ततस् तस्माद् आश्रमात् तीर्थ उत्तमे
इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते
तस्या जिज्ञासनार्थं स भगवान् पाकशासनः
बदराणाम् अपचनं चकार विबुधाधिपः
ततः स प्रयता राजन् वाग्यता विगतक्लमा
तत्परा शुचिसंवीता पावके समधिश्रयत्
अपचद् राजशार्दूल बदराणि महाव्रता
तस्याः पचन्त्याः सुमहान् कालो ऽगात् पुरुषर्षभ
न च स्म तान्य् अपच्यन्त दिनं च क्षयम् अभ्यगात्
हुताशनेन दग्धश् च यस् तस्याः काष्ठसंचयः
अकाष्ठम् अग्निं सा दृष्ट्वा स्वशरीरम् अथादहत्
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना
दग्धौ दग्धौ पुनः पादाव् उपावर्तयतानघा
चरणौ दह्यमानौ च नाचिन्तयद् अनिन्दिता
दुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया
अथ तत् कर्म दृष्ट्वास्याः प्रीतस् त्रिभुवनेश्वरः
ततः संदर्शयाम् आस कन्यायै रूपम् आत्मनः
उवाच च सुरश्रेष्ठस् तां कन्यां सुदृढव्रताम्
प्रीतो ऽस्मि ते शुभे भक्त्या तपसा नियमेन च
तस्माद् यो ऽभिमतः कामः स ते संपत्स्यते शुभे
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम्
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिर् अभिप्लुतम्
अस्मिन् खलु महाभागे शुभे तीर्थवरे पुरा
त्यक्त्वा सप्तर्षयो जग्मुर् हिमवन्तम् अरुन्धतीम्
ततस् ते वै महाभागा गत्वा तत्र सुसंशिताः
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने
अनावृष्टिर् अनुप्राप्ता तदा द्वादशवार्षिकी
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः

09047031c
09047032a
09047032c
09047033a
09047033c
09047034a
09047034c
09047034e
09047035a
09047035c
09047036a
09047036c
09047037a
09047037c
09047038a
09047038c
09047039a
09047039c
09047040a
09047040c
09047041a
09047041c
09047042a
09047042c
09047043a
09047043c
09047044a
09047044c
09047044e
09047045a
09047045c
09047045e
09047046a
09047046c
09047047a
09047047c
09047048a
09047048c
09047049a
09047049c
09047050a
09047050c
09047051a
09047051c
09047052a
09047052c
09047053a
09047053c
09047054a
09047054c
09047055a
09047055c
09047056
09047056a
09047056c
09047057
09047057a
09047057c
09047058a
09047058c

अरुन्धत्य् अपि कल्याणी तपोनित्याभवत् तदा


अरुन्धतीं ततो दृष्ट्वा तीव्रं नियमम् आस्थिताम्
अथागमत् त्रिनयनः सुप्रीतो वरदस् तदा
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः
ताम् अभ्येत्याब्रवीद् देवो भिक्षाम् इच्छाम्य् अहं शुभे
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना
क्षीणो ऽन्नसंचयो विप्र बदराणीह भक्षय
ततो ऽब्रवीन् महादेवः पचस्वैतानि सुव्रते
इत्य् उक्ता सापचत् तानि ब्राह्मणप्रियकाम्यया
अधिश्रित्य समिद्धे ऽग्नौ बदराणि यशस्विनी
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा
अतीता सा त्व् अनावृष्टिर् घोरा द्वादशवार्षिकी
अनश्नन्त्याः पचन्त्याश् च शृण्वन्त्याश् च कथाः शुभाः
अहःसमः स तस्यास् तु कालो ऽतीतः सुदारुणः
ततस् ते मुनयः प्राप्ताः फलान्य् आदाय पर्वतात्
ततः स भगवान् प्रीतः प्रोवाचारुन्धतीं तदा
उपसर्पस्व धर्मज्ञे यथापूर्वम् इमान् ऋषीन्
प्रीतो ऽस्मि तव धर्मज्ञे तपसा नियमेन च
ततः संदर्शयाम् आस स्वरूपं भगवान् हरः
ततो ऽब्रवीत् तदा तेभ्यस् तस्यास् तच् चरितं महत्
भवद्भिर् हिमवत्पृष्ठे यत् तपः समुपार्जितम्
अस्याश् च यत् तपो विप्रा न समं तन् मतं मम
अनया हि तपस्विन्या तपस् तप्तं सुदुश्चरम्
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः
ततः प्रोवाच भगवांस् ताम् एवारुन्धतीं पुनः
वरं वृणीष्व कल्याणि यत् ते ऽभिलषितं हृदि
साब्रवीत् पृथुताम्राक्षी देवं सप्तर्षिसंसदि
भगवान् यदि मे प्रीतस् तीर्थं स्याद् इदम् उत्तमम्
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम्
तथास्मिन् देवदेवेश त्रिरात्रम् उषितः शुचिः
प्राप्नुयाद् उपवासेन फलं द्वादशवार्षिकम्
एवम् अस्त्व् इति तां चोक्त्वा हरो यातस् तदा दिवम्
ऋषयो विस्मयं जग्मुस् तां दृष्ट्वा चाप्य् अरुन्धतीम्
अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम्
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया
यथा त्वया महाभागे मदर्थं संशितव्रते
विशेषो हि त्वया भद्रे व्रते ह्य् अस्मिन् समर्पितः
तथा चेदं ददाम्य् अद्य नियमेन सुतोषितः
विशेषं तव कल्याणि प्रयच्छामि वरं वरे
अरुन्धत्या वरस् तस्या यो दत्तो वै महात्मना
तस्य चाहं प्रसादेन तव कल्याणि तेजसा
प्रवक्ष्याम्य् अपरं भूयो वरम् अत्र यथाविधि
यस् त्व् एकां रजनीं तीर्थे वत्स्यते सुसमाहितः
स स्नात्वा प्राप्स्यते लोकान् देहन्यासाच् च दुर्लभान्
इत्य् उक्त्वा भगवान् देवः सहस्राक्षः प्रतापवान्
स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः
गते वज्रधरे राजंस् तत्र वर्षं पपात ह
पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम्
nedur dundubhayaz cApi samantAt sumahAsvanAH
मारुतश् च ववौ युक्त्या पुण्यगन्धो विशां पते
उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम्
तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत
जनमेजय उवाच
का तस्या भगवन् माता क्व संवृद्धा च शोभना
श्रोतुम् इच्छाम्य् अहं ब्रह्मन् परं कौतूहलं हि मे
वैशंपायन उवाच
भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः
दृष्ट्वाप्सरसम् आयान्तीं घृताचीं पृथुलोचनाम्
स तु जग्राह तद् रेतः करेण जपतां वरः
तदावपत् पर्णपुटे तत्र सा संभवच् छुभा

09047059a
09047059c
09047060a
09047060c
09047061a
09047061c
09048001
09048001a
09048001c
09048002a
09048002c
09048003a
09048003c
09048004a
09048004c
09048005a
09048005c
09048006a
09048006c
09048006e
09048007a
09048007c
09048008a
09048008c
09048008e
09048009a
09048009c
09048010a
09048010c
09048011a
09048011c
09048012a
09048012c
09048013a
09048013c
09048014a
09048014c
09048015a
09048015c
09048016a
09048016c
09048017a
09048017c
09048018a
09048018c
09048019a
09048019c
09048020a
09048020c
09048021a
09048021c
09048022a
09048022c
09048023a
09048023c
09049001
09049001a
09049001c
09049002a
09049002c

तस्यास् तु जातकर्मादि कृत्वा सर्वं तपोधनः


नाम चास्याः स कृतवान् भारद्वाजो महामुनिः
स्रुचावतीति धर्मात्मा तदर्षिगणसंसदि
स च ताम् आश्रमे न्यस्य जगाम हिमवद्वनम्
तत्राप्य् उपस्पृश्य महानुभावो; वसूनि दत्त्वा च महाद्विजेभ्यः
जगाम तीर्थं सुसमाहितात्मा; शक्रस्य वृष्णिप्रवरस् तदानीम्
वैशंपायन उवाच
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि
तत्र ह्य् अमरराजो ऽसाव् ईजे क्रतुशतेन ह
बृहस्पतेश् च देवेशः प्रददौ विपुलं धनम्
निरर्गलान् सजारूथ्यान् सर्वान् विविधदक्षिणान्
आजहार क्रतूंस् तत्र यथोक्तान् वेदपारगैः
तान् क्रतून् भरतश्रेष्ठ शतकृत्वो महाद्युतिः
पूरयाम् आस विधिवत् ततः ख्यातः शतक्रतुः
तस्य नाम्ना च तत् तीर्थं शिवं पुण्यं सनातनम्
इन्द्रतीर्थम् इति ख्यातं सर्वपापप्रमोचनम्
उपस्पृश्य च तत्रापि विधिवन् मुसलायुधः
ब्राह्मणान् पूजयित्वा च पानाच्छादनभोजनैः
शुभं तीर्थवरं तस्माद् रामतीर्थं जगाम ह
यत्र रामो महाभागो भार्गवः सुमहातपाः
असकृत् पृथिवीं सर्वां हतक्षत्रियपुंगवाम्
उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम्
अयजद् वाजपेयेन सो ऽश्वमेधशतेन च
प्रददौ दक्षिणार्थं च पृथिवीं वै ससागराम्
रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान्
पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः
मुनींश् चैवाभिवाद्याथ यमुनातीर्थम् आगमत्
यत्रानयाम् आस तदा राजसूयं महीपते
पुत्रो ऽदितेर् महाभागो वरुणो वै सितप्रभः
तत्र निर्जित्य संग्रामे मानुषान् दैवतांस् तथा
वरं क्रतुं समाजह्रे वरुणः परवीरहा
तस्मिन् क्रतुवरे वृत्ते संग्रामः समजायत
देवानां दानवानां च त्रैलोक्यस्य क्षयावहः
राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय
जायते सुमहाघोरः संग्रामः क्षत्रियान् प्रति
सीरायुधस् तदा रामस् तस्मिंस् तीर्थवरे तदा
तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः
वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः
तस्माद् आदित्यतीर्थं च जगाम कमलेक्षणः
यत्रेष्ट्वा भगवाञ् ज्योतिर् भास्करो राजसत्तम
ज्योतिषाम् आधिपत्यं च प्रभावं चाभ्यपद्यत
तस्या नद्यास् तु तीरे वै सर्वे देवाः सवासवाः
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश् च ह
द्वैपायनः शुकश् चैव कृष्णश् च मधुसूदनः
यक्षाश् च राक्षसाश् चैव पिशाचाश् च विशां पते
एते चान्ये च बहवो योगसिद्धाः सहस्रशः
तस्मिंस् तीर्थे सरस्वत्याः शिवे पुण्ये परंतप
तत्र हत्वा पुरा विष्णुर् असुरौ मधुकैटभौ
आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे
द्वैपायनश् च धर्मात्मा तत्रैवाप्लुत्य भारत
संप्राप्तः परमं योगं सिद्धिं च परमां गतः
असितो देवलश् चैव तस्मिन्न् एव महातपाः
परमं योगम् आस्थाय ऋषिर् योगम् अवाप्तवान्
वैशंपायन उवाच
तस्मिन्न् एव तु धर्मात्मा वसति स्म तपोधनः
गार्हस्थ्यं धर्मम् आस्थाय असितो देवलः पुरा
धर्मनित्यः शुचिर् दान्तो न्यस्तदण्डो महातपाः
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु

09049003a
09049003c
09049004a
09049004c
09049005a
09049005c
09049006a
09049006c
09049007a
09049007c
09049008a
09049008c
09049009a
09049009c
09049010a
09049010c
09049011a
09049011c
09049012a
09049012c
09049013a
09049013c
09049014a
09049014c
09049015a
09049015c
09049016a
09049016c
09049017a
09049017c
09049018a
09049018c
09049019a
09049019c
09049020a
09049020c
09049021a
09049021c
09049022a
09049022c
09049023a
09049023c
09049024a
09049024c
09049024e
09049025a
09049025c
09049026a
09049026c
09049027a
09049027c
09049028a
09049028c
09049029a
09049029c
09049030a
09049030c
09049030e
09049031a
09049031c

अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः


काञ्चने लोष्टके चैव समदर्शी महातपाः
देवताः पूजयन् नित्यम् अतिथींश् च द्विजैः सह
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः
ततो ऽभ्येत्य महाराज योगम् आस्थाय भिक्षुकः
जैगीषव्यो मुनिर् धीमांस् तस्मिंस् तीर्थे समाहितः
देवलस्याश्रमे राजन् न्यवसत् स महाद्युतिः
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः
तं तत्र वसमानं तु जैगीषव्यं महामुनिम्
देवलो दर्शयन्न् एव नैवायुञ्जत धर्मतः
एवं तयोर् महाराज दीर्घकालो व्यतिक्रमत्
जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः
आहारकाले मतिमान् परिव्राड् जनमेजय
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम्
स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम्
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा
देवलस् तु यथाशक्ति पूजयाम् आस भारत
ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः
कदा चित् तस्य नृपते देवलस्य महात्मनः
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम्
समास् तु समतिक्रान्ता बह्व्यः पूजयतो मम
न चायम् अलसो भिक्षुर् अभ्यभाषत किं चन
एवं विगणयन्न् एव स जगाम महोदधिम्
अन्तरिक्षचरः श्रीमान् कलशं गृह्य देवलः
गच्छन्न् एव स धर्मात्मा समुद्रं सरितां पतिम्
जैगीषव्यं ततो ऽपश्यद् गतं प्राग् एव भारत
ततः सविस्मयश् चिन्तां जगामाथासितः प्रभुः
कथं भिक्षुर् अयं प्राप्तः समुद्रे स्नात एव च
इत्य् एवं चिन्तयाम् आस महर्षिर् असितस् तदा
स्नात्वा समुद्रे विधिवच् छुचिर् जप्यं जजाप ह
कृतजप्याह्निकः श्रीमान् आश्रमं च जगाम ह
कलशं जलपूर्णं वै गृहीत्वा जनमेजय
ततः स प्रविशन्न् एव स्वम् आश्रमपदं मुनिः
आसीनम् आश्रमे तत्र जैगीषव्यम् अपश्यत
न व्याहरति चैवैनं जैगीषव्यः कथं चन
काष्ठभूतो ''श्रमपदे वसति स्म महातपाः
तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम्
प्रविष्टम् आश्रमं चापि पूर्वम् एव ददर्श सः
असितो देवलो राजंश् चिन्तयाम् आस बुद्धिमान्
दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम्
चिन्तयाम् आस राजेन्द्र तदा स मुनिसत्तमः
मया दृष्टः समुद्रे च आश्रमे च कथं त्व् अयम्
एवं विगणयन्न् एव स मुनिर् मन्त्रपारगः
उत्पपाताश्रमात् तस्माद् अन्तरिक्षं विशां पते
जिज्ञासार्थं तदा भिक्षोर् जैगीषव्यस्य देवलः
सो ऽन्तरिक्षचरान् सिद्धान् समपश्यत् समाहितान्
जैगीषव्यं च तैः सिद्धैः पूज्यमानम् अपश्यत
ततो ऽसितः सुसंरब्धो व्यवसायी दृढव्रतः
अपश्यद् वै दिवं यान्तं जैगीषव्यं स देवलः
तस्माच् च पितृलोकं तं व्रजन्तं सो ऽन्वपश्यत
पितृलोकाच् च तं यान्तं याम्यं लोकम् अपश्यत
तस्माद् अपि समुत्पत्य सोमलोकम् अभिष्टुतम्
व्रजन्तम् अन्वपश्यत् स जैगीषव्यं महामुनिम्
लोकान् समुत्पतन्तं च शुभान् एकान्तयाजिनाम्
ततो ऽग्निहोत्रिणां लोकांस् तेभ्यश् चाप्य् उत्पपात ह
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः
तेभ्यः स ददृशे धीमा&l लोकेभ्यः पशुयाजिनाम्
व्रजन्तं लोकम् अमलम् अपश्यद् देवपूजितम्
चातुर्मास्यैर् बहुविधैर् यजन्ते ये तपोधनाः
तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम्

09049032a
09049032c
09049033a
09049033c
09049034a
09049034c
09049035a
09049035c
09049036a
09049036c
09049037a
09049037c
09049038a
09049038c
09049039a
09049039c
09049040a
09049040c
09049041a
09049041c
09049042a
09049042c
09049043a
09049043c
09049044a
09049044c
09049045a
09049045c
09049046
09049046a
09049046c
09049047a
09049047c
09049048a
09049048c
09049048e
09049049a
09049049c
09049050a
09049050c
09049051a
09049051c
09049052a
09049052c
09049052e
09049053a
09049053c
09049054a
09049054c
09049055a
09049055c
09049056a
09049056c
09049057a
09049057c
09049058a
09049058c
09049059a
09049059c
09049060a

अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः


तत् स्थानम् अनुसंप्राप्तम् अन्वपश्यत देवलः
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम्
आहरन्ति महाप्राज्ञास् तेषां लोकेष्व् अपश्यत
यजन्ते पुण्डरीकेण राजसूयेन चैव ये
तेषां लोकेष्व् अपश्यच् च जैगीषव्यं स देवलः
अश्वमेधं क्रतुवरं नरमेधं तथैव च
आहरन्ति नरश्रेष्ठास् तेषां लोकेष्व् अपश्यत
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये
तेषां लोकेष्व् अपश्यच् च जैगीषव्यं स देवलः
द्वादशाहैश् च सत्रैर् ये यजन्ते विविधैर् नृप
तेषां लोकेष्व् अपश्यच् च जैगीषव्यं स देवलः
मित्रावरुणयोर् लोकान् आदित्यानां तथैव च
सलोकताम् अनुप्राप्तम् अपश्यत ततो ऽसितः
रुद्राणां च वसूनां च स्थानं यच् च बृहस्पतेः
तानि सर्वाण्य् अतीतं च समपश्यत् ततो ऽसितः
आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम्
लोकान् अपश्यद् गच्छन्तं जैगीषव्यं ततो ऽसितः
त्री&l लोकान् अपरान् विप्रम् उत्पतन्तं स्वतेजसा
पतिव्रतानां लोकांश् च व्रजन्तं सो ऽन्वपश्यत
ततो मुनिवरं भूयो जैगीषव्यम् अथासितः
नान्वपश्यत योगस्थम् अन्तर्हितम् अरिंदम
सो ऽचिन्तयन् महाभागो जैगीषव्यस्य देवलः
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम्
असितो ऽपृच्छत तदा सिद्धा&l लोकेषु सत्तमान्
प्रयतः प्राञ्जलिर् भूत्वा धीरस् तान् ब्रह्मसत्रिणः
जैगीषव्यं न पश्यामि तं शंसत महौजसम्
एतद् इच्छाम्य् अहं श्रोतुं परं कौतूहलं हि मे
सिद्धा ऊचुः
शृणु देवल भूतार्थं शंसतां नो दृढव्रत
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणो ऽव्ययम्
स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम्
असितो देवलस् तूर्णम् उत्पपात पपात च
ततः सिद्धास् त ऊचुर् हि देवलं पुनर् एव ह
न देवल गतिस् तत्र तव गन्तुं तपोधन
ब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान्
तेषां तद् वचनं श्रुत्वा सिद्धानां देवलः पुनः
आनुपूर्व्येण लोकांस् तान् सर्वान् अवततार ह
स्वम् आश्रमपदं पुण्यम् आजगाम पतंगवत्
प्रविशन्न् एव चापश्यज् जैगीषव्यं स देवलः
ततो बुद्ध्या व्यगणयद् देवलो धर्मयुक्तया
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्
ततो ऽब्रवीन् महात्मानं जैगीषव्यं स देवलः
विनयावनतो राजन्न् उपसर्प्य महामुनिम्
मोक्षधर्मं समास्थातुम् इच्छेयं भगवन्न् अहम्
तस्य तद् वचनं श्रुत्वा उपदेशं चकार सः
विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः
संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः
सर्वाश् चास्य क्रियाश् चक्रे विधिदृष्टेन कर्मणा
संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह
ततो दृष्ट्वा प्ररुरुदुः को ऽस्मान् संविभजिष्यति
देवलस् तु वचः श्रुत्वा भूतानां करुणं तथा
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे
ततस् तु फलमूलानि पवित्राणि च भारत
पुष्पाण्य् ओषधयश् चैव रोरूयन्ते सहस्रशः
पुनर् नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते
ततो भूयो व्यगणयत् स्वबुद्ध्या मुनिसत्तमः
मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत्
इति निश्चित्य मनसा देवलो राजसत्तम

09049060c
09049061a
09049061c
09049062a
09049062c
09049063a
09049063c
09049064a
09049064c
09049065a
09049065c
09050001
09050001a
09050001c
09050002a
09050002c
09050003a
09050003c
09050004
09050004a
09050004c
09050005
09050005a
09050005c
09050006a
09050006c
09050007a
09050007c
09050008a
09050008c
09050009a
09050009c
09050010a
09050010c
09050011a
09050011c
09050012a
09050012c
09050012e
09050013a
09050013c
09050014a
09050014c
09050015a
09050015c
09050016a
09050016c
09050017a
09050017c
09050018a
09050018c
09050019a
09050019c
09050020a
09050020c
09050021a
09050021c
09050022a
09050022c
09050023a

त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्मम् अरोचयत्


एवमादीनि संचिन्त्य देवलो निश्चयात् ततः
प्राप्तवान् परमां सिद्धिं परं योगं च भारत
ततो देवाः समागम्य बृहस्पतिपुरोगमाः
जैगीषव्यं तपश् चास्य प्रशंसन्ति तपस्विनः
अथाब्रवीद् ऋषिवरो देवान् वै नारदस् तदा
जैगीषव्ये तपो नास्ति विस्मापयति यो ऽसितम्
तम् एवंवादिनं धीरं प्रत्यूचुस् ते दिवौकसः
मैवम् इत्य् एव शंसन्तो जैगीषव्यं महामुनिम्
तत्राप्य् उपस्पृश्य ततो महात्मा; दत्त्वा च वित्तं हलभृद् द्विजेभ्यः
अवाप्य धर्मं परम् आर्यकर्मा; जगाम सोमस्य महत् स तीर्थम्
वैशंपायन उवाच
यत्रेजिवान् उडुपती राजसूयेन भारत
तस्मिन् वृत्ते महान् आसीत् संग्रामस् तारकामयः
तत्राप्य् उपस्पृश्य बलो दत्त्वा दानानि चात्मवान्
सारस्वतस्य धर्मात्मा मुनेस् तीर्थं जगाम ह
यत्र द्वादशवार्षिक्याम् अनावृष्ट्यां द्विजोत्तमान्
वेदान् अध्यापयाम् आस पुरा सारस्वतो मुनिः
जनमेजय उवाच
कथं द्वादशवार्षिक्याम् अनावृष्ट्यां तपोधनः
वेदान् अध्यापयाम् आस पुरा सारस्वतो मुनिः
वैशंपायन उवाच
आसीत् पूर्वं महाराज मुनिर् धीमान् महातपाः
दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः
तस्यातितपसः शक्रो बिभेति सततं विभो
न स लोभयितुं शक्यः फलैर् बहुविधैर् अपि
प्रलोभनार्थं तस्याथ प्राहिणोत् पाकशासनः
दिव्याम् अप्सरसं पुण्यां दर्शनीयाम् अलम्बुसाम्
तस्य तर्पयतो देवान् सरस्वत्यां महात्मनः
समीपतो महाराज सोपातिष्ठत भामिनी
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर् भावितात्मनः
रेतः स्कन्नं सरस्वत्यां तत् सा जग्राह निम्नगा
कुक्षौ चाप्य् अदधद् दृष्ट्वा तद् रेतः पुरुषर्षभ
सा दधार च तं गर्भं पुत्रहेतोर् महानदी
सुषुवे चापि समये पुत्रं सा सरितां वरा
जगाम पुत्रम् आदाय तम् ऋषिं प्रति च प्रभो
ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम्
ततः प्रोवाच राजेन्द्र ददती पुत्रम् अस्य तम्
ब्रह्मर्षे तव पुत्रो ऽयं त्वद्भक्त्या धारितो मया
दृष्ट्वा ते ऽप्सरसं रेतो यत् स्कन्नं प्राग् अलम्बुसाम्
तत् कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्य् अहम्
न विनाशम् इदं गच्छेत् त्वत्तेज इति निश्चयात्
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तम् अनिन्दितम्
इत्य् उक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम्
मन्त्रवच् चोपजिघ्रत् तं मूर्ध्नि प्रेम्णा द्विजोत्तमः
परिष्वज्य चिरं कालं तदा भरतसत्तम
सरस्वत्यै वरं प्रादात् प्रीयमाणो महामुनिः
विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास् तवाम्भसा
इत्य् उक्त्वा स तु तुष्टाव वचोभिर् वै महानदीम्
प्रीतः परमहृष्टात्मा यथावच् छृणु पार्थिव
प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः
मम प्रियकरी चापि सततं प्रियदर्शने
तस्मात् सारस्वतः पुत्रो महांस् ते वरवर्णिनि
तवैव नाम्ना प्रथितः पुत्रस् ते लोकभावनः
सारस्वत इति ख्यातो भविष्यति महातपाः
एष द्वादशवार्षिक्याम् अनावृष्ट्यां द्विजर्षभान्
सारस्वतो महाभागे वेदान् अध्यापयिष्यति
पुण्याभ्यश् च सरिद्भ्यस् त्वं सदा पुण्यतमा शुभे

09050023c
09050024a
09050024c
09050025a
09050025c
09050026a
09050026c
09050027a
09050027c
09050028a
09050028c
09050029a
09050029c
09050029e
09050030a
09050030c
09050030e
09050031a
09050031c
09050032a
09050032c
09050032e
09050033a
09050033c
09050033e
09050034a
09050034c
09050035a
09050035c
09050036a
09050036c
09050037a
09050037c
09050038a
09050038c
09050039a
09050039c
09050040a
09050040c
09050041a
09050041c
09050042a
09050042c
09050043a
09050043c
09050044a
09050044c
09050045a
09050045c
09050046a
09050046c
09050047a
09050047c
09050048a
09050048c
09050049a
09050049c
09050050a
09050050c
09050051a

भविष्यसि महाभागे मत्प्रसादात् सरस्वति


एवं सा संस्तुता तेन वरं लब्ध्वा महानदी
पुत्रम् आदाय मुदिता जगाम भरतर्षभ
एतस्मिन्न् एव काले तु विरोधे देवदानवैः
शक्रः प्रहरणान्वेषी लोकांस् त्रीन् विचचार ह
न चोपलेभे भगवाञ् शक्रः प्रहरणं तदा
यद् वै तेषां भवेद् योग्यं वधाय विबुधद्विषाम्
ततो ऽब्रवीत् सुराञ् शक्रो न मे शक्या महासुराः
ऋते ऽस्थिभिर् दधीचस्य निहन्तुं त्रिदशद्विषः
तस्माद् गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः
दधीचास्थीनि देहीति तैर् वधिष्यामहे रिपून्
स देवैर् याचितो ऽस्थीनि यत्नाद् ऋषिवरस् तदा
प्राणत्यागं कुरुष्वेति चकारैवाविचारयन्
स लोकान् अक्षयान् प्राप्तो देवप्रियकरस् तदा
तस्यास्थिभिर् अथो शक्रः संप्रहृष्टमनास् तदा
कारयाम् आस दिव्यानि नानाप्रहरणान्य् उत
वज्राणि चक्राणि गदा गुरुदण्डांश् च पुष्कलान्
स हि तीव्रेण तपसा संभृतः परमर्षिणा
प्रजापतिसुतेनाथ भृगुणा लोकभावनः
अतिकायः स तेजस्वी लोकसारविनिर्मितः
जज्ञे शैलगुरुः प्रांशुर् महिम्ना प्रथितः प्रभुः
नित्यम् उद्विजते चास्य तेजसा पाकशासनः
तेन वज्रेण भगवान् मन्त्रयुक्तेन भारत
भृशं क्रोधविसृष्टेन ब्रह्मतेजोभवेन च
दैत्यदानववीराणां जघान नवतीर् नव
अथ काले व्यतिक्रान्ते महत्य् अतिभयंकरे
अनावृष्टिर् अनुप्राप्ता राजन् द्वादशवार्षिकी
तस्यां द्वादशवार्षिक्याम् अनावृष्ट्यां महर्षयः
वृत्त्यर्थं प्राद्रवन् राजन् क्षुधार्ताः सर्वतोदिशम्
दिग्भ्यस् तान् प्रद्रुतान् दृष्ट्वा मुनिः सारस्वतस् तदा
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती
न गन्तव्यम् इतः पुत्र तवाहारम् अहं सदा
दास्यामि मत्स्यप्रवरान् उष्यताम् इह भारत
इत्य् उक्तस् तर्पयाम् आस स pitqn देवतास् तथा
आहारम् अकरोन् नित्यं प्राणान् वेदांश् च धारयन्
अथ तस्याम् अतीतायाम् अनावृष्ट्यां महर्षयः
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात्
तेषां क्षुधापरीतानां नष्टा वेदा विधावताम्
सर्वेषाम् एव राजेन्द्र न कश् चित् प्रतिभानवान्
अथ कश् चिद् ऋषिस् तेषां सारस्वतम् उपेयिवान्
कुर्वाणं संशितात्मानं स्वाध्यायम् ऋषिसत्तमम्
स गत्वाचष्ट तेभ्यश् च सारस्वतम् अतिप्रभम्
स्वाध्यायम् अमरप्रख्यं कुर्वाणं विजने जने
ततः सर्वे समाजग्मुस् तत्र राजन् महर्षयः
सारस्वतं मुनिश्रेष्ठम् इदम् ऊचुः समागताः
अस्मान् अध्यापयस्वेति तान् उवाच ततो मुनिः
शिष्यत्वम् उपगच्छध्वं विधिवद् भो ममेत्य् उत
ततो ऽब्रवीद् ऋषिगणो बालस् त्वम् असि पुत्रक
स तान् आह न मे धर्मो नश्येद् इति पुनर् मुनीन्
यो ह्य् अधर्मेण विब्रूयाद् गृह्णीयाद् वाप्य् अधर्मतः
म्रियतां ताव् उभौ क्षिप्रं स्यातां वा वैरिणाव् उभौ
न हायनैर् न पलितैर् न वित्तेन न बन्धुभिः
ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान्
एतच् छ्रुत्वा वचस् तस्य मुनयस् ते विधानतः
तस्माद् वेदान् अनुप्राप्य पुनर् धर्मं प्रचक्रिरे
षष्टिर् मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे
सारस्वतस्य विप्रर्षेर् वेदस्वाध्यायकारणात्
मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते ऽभ्युपाहरन्
तस्यासनार्थं विप्रर्षेर् बालस्यापि वशे स्थिताः
तत्रापि दत्त्वा वसु रौहिणेयो; महाबलः केशवपूर्वजो ऽथ

09050051c
09051001
09051001a
09051001c
09051002a
09051002c
09051003
09051003a
09051003c
09051003e
09051004a
09051004c
09051005a
09051005c
09051006a
09051006c
09051007a
09051007c
09051008a
09051008c
09051009a
09051009c
09051010a
09051010c
09051011a
09051011c
09051012a
09051012c
09051013a
09051013c
09051014a
09051014c
09051015a
09051015c
09051016a
09051016c
09051017a
09051017c
09051018a
09051018c
09051019a
09051019c
09051020a
09051020c
09051021a
09051021c
09051021e
09051022a
09051022c
09051023a
09051023c
09051023e
09051024a
09051024c
09051024e
09051025a
09051025c
09051026a
09051026c
09052001

जगाम तीर्थं मुदितः क्रमेण; ख्यातं महद् वृद्धकन्या स्म यत्र


जनमेजय उवाच
कथं कुमारी भगवंस् तपोयुक्ता ह्य् अभूत् पुरा
किमर्थं च तपस् तेपे को वास्या नियमो ऽभवत्
सुदुष्करम् इदं ब्रह्मंस् त्वत्तः श्रुतम् अनुत्तमम्
आख्याहि तत्त्वम् अखिलं यथा तपसि सा स्थिता
वैशंपायन उवाच
ऋषिर् आसीन् महावीर्यः कुणिर् गार्ग्यो महायशाः
स तप्त्वा विपुलं राजंस् तपो वै तपतां वरः
मानसीं स सुतां सुभ्रूं समुत्पादितवान् विभुः
तां च दृष्ट्वा भृशं प्रीतः कुणिर् गार्ग्यो महायशाः
जगाम त्रिदिवं राजन् संत्यज्येह कलेवरम्
सुभ्रूः सा ह्य् अथ कल्याणी पुण्डरीकनिभेक्षणा
महता तपसोग्रेण कृत्वाश्रमम् अनिन्दिता
उपवासैः पूजयन्ती pitqn देवांश् च सा पुरा
तस्यास् तु तपसोग्रेण महान् कालो ऽत्यगान् नृप
सा पित्रा दीयमानापि भर्त्रे नैच्छद् अनिन्दिता
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत
ततः सा तपसोग्रेण पीडयित्वात्मनस् तनुम्
पितृदेवार्चनरता बभूव विजने वने
सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता
वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता
सा नाशकद् यदा गन्तुं पदात् पदम् अपि स्वयम्
चकार गमने बुद्धिं परलोकाय वै तदा
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदो ऽब्रवीत्
असंस्कृतायाः कन्यायाः कुतो लोकास् तवानघे
एवं हि श्रुतम् अस्माभिर् देवलोके महाव्रते
तपः परमकं प्राप्तं न तु लोकास् त्वया जिताः
तन् नारदवचः श्रुत्वा साब्रवीद् ऋषिसंसदि
तपसो ऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः
इत्य् उक्ते चास्या जग्राह पाणिं गालवसंभवः
ऋषिः प्राक् शृङ्गवान् नाम समयं चेदम् अब्रवीत्
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने
यद्य् एकरात्रं वस्तव्यं त्वया सह मयेति ह
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः
सा रात्राव् अभवद् राजंस् तरुणी देववर्णिनी
दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना
तां दृष्ट्वा गालविः प्रीतो दीपयन्तीम् इवात्मना
उवास च क्षपाम् एकां प्रभाते साब्रवीच् च तम्
यस् त्वया समयो विप्र कृतो मे तपतां वर
तेनोषितास्मि भद्रं ते स्वस्ति ते ऽस्तु व्रजाम्य् अहम्
सानुज्ञाताब्रवीद् भूयो यो ऽस्मिंस् तीर्थे समाहितः
वत्स्यते रजनीम् एकां तर्पयित्वा दिवौकसः
चत्वारिंशतम् अष्टौ च द्वे चाष्टौ सम्यग् आचरेत्
यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः
एवम् उक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता
ऋषिर् अप्य् अभवद् दीनस् तस्या रूपं विचिन्तयन्
समयेन तपो ऽर्धं च कृच्छ्रात् प्रतिगृहीतवान्
साधयित्वा तदात्मानं तस्याः स गतिम् अन्वयात्
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः
एतत् ते वृद्धकन्याया व्याख्यातं चरितं महत्
तत्रस्थश् चापि शुश्राव हतं शल्यं हलायुधः
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परंतप
शुशोच शल्यं संग्रामे निहतं पाण्डवैस् तदा
समन्तपञ्चकद्वारात् ततो निष्क्रम्य माधवः
पप्रच्छर्षिगणान् रामः कुरुक्षेत्रस्य यत् फलम्
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो
समाचख्युर् महात्मानस् तस्मै सर्वं यथातथम्
ऋषय ऊचुः

09052001a
09052001c
09052002a
09052002c
09052003
09052003a
09052003c
09052004
09052004a
09052004c
09052005a
09052005c
09052006
09052006a
09052006c
09052007a
09052007c
09052008a
09052008c
09052009a
09052009c
09052010a
09052010c
09052011a
09052011c
09052012a
09052012c
09052013a
09052013c
09052014a
09052014c
09052015a
09052015c
09052016a
09052016c
09052017a
09052017c
09052018a
09052018c
09052019a
09052019c
09052020a
09052020c
09052021a
09052021c
09053001
09053001a
09053001c
09053002a
09053002c
09053003a
09053003c
09053004a
09053004c
09053005a
09053005c
09053006a
09053006c
09053007a
09053007c

प्रजापतेर् उत्तरवेदिर् उच्यते; सनातना राम समन्तपञ्चकम्


समीजिरे यत्र पुरा दिवौकसो; वरेण सत्रेण महावरप्रदाः
पुरा च राजर्षिवरेण धीमता; बहूनि वर्षाण्य् अमितेन तेजसा
प्रकृष्टम् एतत् कुरुणा महात्मना; ततः कुरुक्षेत्रम् इतीह पप्रथे
राम उवाच
किमर्थं कुरुणा कृष्टं क्षेत्रम् एतन् महात्मना
एतद् इच्छाम्य् अहं श्रोतुं कथ्यमानं तपोधनाः
ऋषय ऊचुः
पुरा किल कुरुं राम कृषन्तं सततोत्थितम्
अभ्येत्य शक्रस् त्रिदिवात् पर्यपृच्छत कारणम्
किम् इदं वर्तते राजन् प्रयत्नेन परेण च
राजर्षे किम् अभिप्रेतं येनेयं कृष्यते क्षितिः
कुरुर् उवाच
इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो
ते गमिष्यन्ति सुकृता&l लोकान् पापविवर्जितान्
अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः
राजर्षिर् अप्य् अनिर्विण्णः कर्षत्य् एव वसुंधराम्
आगम्यागम्य चैवैनं भूयो भूयो ऽवहस्य च
शतक्रतुर् अनिर्विण्णं पृष्ट्वा पृष्ट्वा जगाम ह
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः
ततः शक्रो ऽब्रवीद् देवान् राजर्षेर् यच् चिकीर्षितम्
तच् छ्रुत्वा चाब्रुवन् देवाः सहस्राक्षम् इदं वचः
वरेण च्छन्द्यतां शक्र राजर्षिर् यदि शक्यते
यदि ह्य् अत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः
अस्मान् अनिष्ट्वा क्रतुभिर् भागो नो न भविष्यति
आगम्य च ततः शक्रस् तदा राजर्षिम् अब्रवीत्
अलं खेदेन भवतः क्रियतां वचनं मम
मानवा ये निराहारा देहं त्यक्ष्यन्त्य् अतन्द्रिताः
युधि वा निहताः सम्यग् अपि तिर्यग्गता नृप
ते स्वर्गभाजो राजेन्द्र भवन्त्व् इति महामते
तथास्त्व् इति ततो राजा कुरुः शक्रम् उवाच ह
ततस् तम् अभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना
जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः
एवम् एतद् यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा
शक्रेण चाप्य् अनुज्ञातं पुण्यं प्राणान् विमुञ्चताम्
अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः
कुरुक्षेत्रे निबद्धां वै तां शृणुष्व हलायुध
पांसवो ऽपि कुरुक्षेत्राद् वायुना समुदीरिताः
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्
सुरर्षभा ब्राह्मणसत्तमाश् च; तथा नृगाद्या नरदेवमुख्याः
इष्ट्वा महार्हैः क्रतुभिर् नृसिंह; संन्यस्य देहान् सुगतिं प्रपन्नाः
तरन्तुकारन्तुकयोर् यद् अन्तरं; रामह्रदानां च मचक्रुकस्य
एतत् कुरुक्षेत्रसमन्तपञ्चकं; प्रजापतेर् उत्तरवेदिर् उच्यते
शिवं महत् पुण्यम् इदं दिवौकसां; सुसंमतं स्वर्गगुणैः समन्वितम्
अतश् च सर्वे ऽपि वसुंधराधिपा; हता गमिष्यन्ति महात्मनां गतिम्
वैशंपायन उवाच
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश् च सात्वतः
आश्रमं सुमहद् दिव्यम् अगमज् जनमेजय
मधूकाम्रवनोपेतं प्लक्षन्यग्रोधसंकुलम्
चिरिबिल्वयुतं पुण्यं पनसार्जुनसंकुलम्
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम्
पप्रच्छ तान् ऋषीन् सर्वान् कस्याश्रमवरस् त्व् अयम्
ते तु सर्वे महात्मानम् ऊचू राजन् हलायुधम्
शृणु विस्तरतो राम यस्यायं पूर्वम् आश्रमः
अत्र विष्णुः पुरा देवस् तप्तवांस् तप उत्तमम्
अत्रास्य विधिवद् यज्ञाः सर्वे वृत्ताः सनातनाः
अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी
योगयुक्ता दिवं याता तपःसिद्धा तपस्विनी
बभूव श्रीमती राजञ् शाण्डिल्यस्य महात्मनः
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी

09053008a
09053008c
09053008e
09053009a
09053009c
09053009e
09053010a
09053010c
09053011a
09053011c
09053012a
09053012c
09053012e
09053013a
09053013c
09053014a
09053014c
09053014e
09053015a
09053015c
09053016a
09053016c
09053017a
09053017c
09053018a
09053018c
09053019a
09053019c
09053020a
09053020c
09053021a
09053021c
09053022a
09053022c
09053023
09053023a
09053023c
09053024a
09053024c
09053025a
09053025c
09053026a
09053026c
09053026e
09053027a
09053027c
09053028a
09053028c
09053029a
09053029c
09053030a
09053030c
09053031a
09053031c
09053032
09053032a
09053032c
09053032e
09053033a
09053033c

सा तु प्राप्य परं योगं गता स्वर्गम् अनुत्तमम्


भुक्त्वाश्रमे ऽश्वमेधस्य फलं फलवतां शुभा
गता स्वर्गं महाभागा पूजिता नियतात्मभिः
अभिगम्याश्रमं पुण्यं दृष्ट्वा च यदुपुंगवः
ऋषींस् तान् अभिवाद्याथ पार्श्वे हिमवतो ऽच्युतः
स्कन्धावाराणि सर्वाणि निवर्त्यारुरुहे ऽचलम्
नातिदूरं ततो गत्वा नगं तालध्वजो बली
पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः
संप्राप्तः कारपचनं तीर्थप्रवरम् उत्तमम्
हलायुधस् तत्र चापि दत्त्वा दानं महाबलः
आप्लुतः सलिले शीते तस्माच् चापि जगाम ह
आश्रमं परमप्रीतो मित्रस्य वरुणस्य च
इन्द्रो ऽग्निर् अर्यमा चैव यत्र प्राक् प्रीतिम् आप्नुवन्
तं देशं कारपचनाद् यमुनायां जगाम ह
स्नात्वा तत्रापि धर्मात्मा परां तुष्टिम् अवाप्य च
ऋषिभिश् चैव सिद्धैश् च सहितो वै महाबलः
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुंगवः
तथा तु तिष्ठतां तेषां नारदो भगवान् ऋषिः
आजगामाथ तं देशं यत्र रामो व्यवस्थितः
जटामण्डलसंवीतः स्वर्णचीरी महातपाः
हेमदण्डधरो राजन् कमण्डलुधरस् तथा
कच्छपीं सुखशब्दां तां गृह्य वीणां मनोरमाम्
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः
प्रकर्ता कलहानां च नित्यं च कलहप्रियः
तं देशम् अगमद् यत्र श्रीमान् रामो व्यवस्थितः
प्रत्युत्थाय तु ते सर्वे पूजयित्वा यतव्रतम्
देवर्षिं पर्यपृच्छन्त यथावृत्तं कुरून् प्रति
ततो ऽस्याकथयद् राजन् नारदः सर्वधर्मवित्
सर्वम् एव यथावृत्तम् अतीतं कुरुसंक्षयम्
ततो ऽब्रवीद् रौहिणेयो नारदं दीनया गिरा
किम् अवस्थं तु तत् क्षत्रं ये च तत्राभवन् नृपाः
श्रुतम् एतन् मया पूर्वं सर्वम् एव तपोधन
विस्तरश्रवणे जातं कौतूहलम् अतीव मे
नारद उवाच
पूर्वम् एव हतो भीष्मो द्रोणः सिन्धुपतिस् तथा
हतो वैकर्तनः कर्णः पुत्राश् चास्य महारथाः
भूरिश्रवा रौहिणेय मद्रराजश् च वीर्यवान्
एते चान्ये च बहवस् तत्र तत्र महाबलाः
प्रियान् प्राणान् परित्यज्य प्रियार्थं कौरवस्य वै
राजानो राजपुत्राश् च समरेष्व् अनिवर्तिनः
अहतांस् तु महाबाहो शृणु मे तत्र माधव
धार्तराष्ट्रबले शेषाः कृपो भोजश् च वीर्यवान्
अश्वत्थामा च विक्रान्तो भग्नसैन्या दिशो गताः
दुर्योधनो हते सैन्ये प्रद्रुतेषु कृपादिषु
ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः
शयानं धार्तराष्ट्रं तु स्तम्भिते सलिले तदा
पाण्डवाः सह कृष्णेन वाग्भिर् उग्राभिर् आर्दयन्
स तुद्यमानो बलवान् वाग्भी राम समन्ततः
उत्थितः प्राग् घ्रदाद् वीरः प्रगृह्य महतीं गदाम्
स चाप्य् उपगतो युद्धं भीमेन सह सांप्रतम्
भविष्यति च तत् सद्यस् तयो राम सुदारुणम्
यदि कौतूहलं ते ऽस्ति व्रज माधव मा चिरम्
पश्य युद्धं महाघोरं शिष्ययोर् यदि मन्यसे
वैशंपायन उवाच
नारदस्य वचः श्रुत्वा तान् अभ्यर्च्य द्विजर्षभान्
सर्वान् विसर्जयाम् आस ये तेनाभ्यागताः सह
गम्यतां द्वारकां चेति सो ऽन्वशाद् अनुयायिनः
सो ऽवतीर्याचलश्रेष्ठात् प्लक्षप्रस्रवणाच् छुभात्
ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत्

09053033e
09053034a
09053034c
09053035a
09053035c
09053036a
09053036c
09053037a
09053037c
09054001
09054001a
09054001c
09054002a
09054002c
09054003
09054003a
09054003c
09054004a
09054004c
09054005a
09054005c
09054006a
09054006c
09054007a
09054007c
09054008a
09054008c
09054009a
09054009c
09054009e
09054010a
09054010c
09054011a
09054011c
09054012a
09054012c
09054013a
09054013c
09054014a
09054014c
09054015a
09054015c
09054016a
09054016c
09054017a
09054017c
09054018a
09054018c
09054019a
09054019c
09054020a
09054020c
09054021a
09054021c
09054022a
09054022c
09054023a
09054023c
09054024a
09054024c

विप्राणां संनिधौ श्लोकम् अगायद् इदम् अच्युतः


सरस्वतीवाससमा कुतो रतिः; सरस्वतीवाससमाः कुतो गुणाः
सरस्वतीं प्राप्य दिवं गता जनाः; सदा स्मरिष्यन्ति नदीं सरस्वतीम्
सरस्वती सर्वनदीषु पुण्या; सरस्वती लोकसुखावहा सदा
सरस्वतीं प्राप्य जनाः सुदुष्कृताः; सदा न शोचन्ति परत्र चेह च
ततो मुहुर् मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम्
हयैर् युक्तं रथं शुभ्रम् आतिष्ठत परंतपः
स शीघ्रगामिना तेन रथेन यदुपुंगवः
दिदृक्षुर् अभिसंप्राप्तः शिष्ययुद्धम् उपस्थितम्
वैशंपायन उवाच
एवं तद् अभवद् युद्धं तुमुलं जनमेजय
यत्र दुःखान्वितो राजा धृतराष्ट्रो ऽब्रवीद् इदम्
रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते
मम पुत्रः कथं भीमं प्रत्ययुध्यत संजय
संजय उवाच
रामसांनिध्यम् आसाद्य पुत्रो दुर्योधनस् तव
युद्धकामो महाबाहुः समहृष्यत वीर्यवान्
दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत
प्रीत्या परमया युक्तो युधिष्ठिरम् अथाब्रवीत्
समन्तपञ्चकं क्षिप्रम् इतो याम विशां पते
प्रथितोत्तरवेदी सा देवलोके प्रजापतेः
तस्मिन् महापुण्यतमे त्रैलोक्यस्य सनातने
संग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति
तथेत्य् उक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः
समन्तपञ्चकं वीरः प्रायाद् अभिमुखः प्रभुः
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम्
पद्भ्याम् अमर्षाद् द्युतिमान् अगच्छत् पाण्डवैः सह
तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम्
अन्तरिक्षगता देवाः साधु साध्व् इत्य् अपूजयन्
वातिकाश् च नरा ये ऽत्र दृष्ट्वा ते हर्षम् आगताः
स पाण्डवैः परिवृतः कुरुराजस् तवात्मजः
मत्तस्येव गजेन्द्रस्य गतिम् आस्थाय सो ऽव्रजत्
ततः शङ्खनिनादेन भेरीणां च महास्वनैः
सिंहनादैश् च शूराणां दिशः सर्वाः प्रपूरिताः
प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते
गत्वा च तैः परिक्षिप्तं समन्तात् सर्वतोदिशम्
दक्षिणेन सरस्वत्याः स्वयनं तीर्थम् उत्तमम्
तस्मिन् देशे त्व् अनिरिणे तत्र युद्धम् अरोचयन्
ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत्
बिभ्रद् रूपं महाराज सदृशं हि गरुत्मतः
अवबद्धशिरस्त्राणः संख्ये काञ्चनवर्मभृत्
रराज राजन् पुत्रस् ते काञ्चनः शैलराड् इव
वर्मभ्यां संवृतौ वीरौ भीमदुर्योधनाव् उभौ
संयुगे च प्रकाशेते संरब्धाव् इव कुञ्जरौ
रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ
अशोभेतां महाराज चन्द्रसूर्याव् इवोदितौ
ताव् अन्योन्यं निरीक्षेतां क्रुद्धाव् इव महाद्विपौ
दहन्तौ लोचनै राजन् परस्परवधैषिणौ
संप्रहृष्टमना राजन् गदाम् आदाय कौरवः
सृक्किणी संलिहन् राजन् क्रोधरक्तेक्षणः श्वसन्
ततो दुर्योधनो राजा गदाम् आदाय वीर्यवान्
भीमसेनम् अभिप्रेक्ष्य गजो गजम् इवाह्वयत्
अद्रिसारमयीं भीमस् तथैवादाय वीर्यवान्
आह्वयाम् आस नृपतिं सिंहः सिंहं यथा वने
ताव् उद्यतगदापाणी दुर्योधनवृकोदरौ
संयुगे स्म प्रकाशेते गिरी सशिखराव् इव
ताव् उभाव् अभिसंक्रुद्धाव् उभौ भीमपराक्रमौ
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः
उभौ सदृशकर्माणौ यमवासवयोर् इव
तथा सदृशकर्माणौ वरुणस्य महाबलौ

09054025a
09054025c
09054026a
09054026c
09054027a
09054027c
09054028a
09054028c
09054029a
09054029c
09054030a
09054030c
09054031a
09054031c
09054032a
09054032c
09054033a
09054033c
09054034a
09054034c
09054035a
09054035c
09054036a
09054036c
09054037a
09054037c
09054038a
09054038c
09054039a
09054039c
09054040a
09054040c
09054041a
09054041c
09054042a
09054042c
09054043a
09054043c
09054044a
09054044c
09055001
09055001a
09055001c
09055002a
09055002c
09055003a
09055003c
09055004a
09055004c
09055005a
09055005c
09055006
09055006a
09055006c
09055007a
09055007c
09055008a
09055008c
09055009a
09055009c

वासुदेवस्य रामस्य तथा वैश्रवणस्य च


सदृशौ तौ महाराज मधुकैटभयोर् युधि
उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः
तथैव कालस्य समौ मृत्योश् चैव परंतपौ
अन्योन्यम् अभिधावन्तौ मत्ताव् इव महाद्विपौ
वाशितासंगमे दृप्तौ शरदीव मदोत्कटौ
मत्ताव् इव जिगीषन्तौ मातङ्गौ भरतर्षभौ
उभौ क्रोधविषं दीप्तं वमन्ताव् उरगाव् इव
अन्योन्यम् अभिसंरब्धौ प्रेक्षमाणाव् अरिंदमौ
उभौ भरतशार्दूलौ विक्रमेण समन्वितौ
सिंहाव् इव दुराधर्षौ गदायुद्धे परंतपौ
नखदंष्ट्रायुधौ वीरौ व्याघ्राव् इव दुरुत्सहौ
प्रजासंहरणे क्षुब्धौ समुद्राव् इव दुस्तरौ
लोहिताङ्गाव् इव क्रुद्धौ प्रतपन्तौ महारथौ
रश्मिमन्तौ महात्मानौ दीप्तिमन्तौ महाबलौ
ददृशाते कुरुश्रेष्ठौ कालसूर्याव् इवोदितौ
व्याघ्राव् इव सुसंरब्धौ गर्जन्ताव् इव तोयदौ
जहृषाते महाबाहू सिंहौ केसरिणाव् इव
गजाव् इव सुसंरब्धौ ज्वलिताव् इव पावकौ
ददृशुस् तौ महात्मानौ सशृङ्गाव् इव पर्वतौ
रोषात् प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम्
तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ
उभौ परमसंहृष्टाव् उभौ परमसंमतौ
सदश्वाव् इव हेषन्तौ बृंहन्ताव् इव कुञ्जरौ
वृषभाव् इव गर्जन्तौ दुर्योधनवृकोदरौ
दैत्याव् इव बलोन्मत्तौ रेजतुस् तौ नरोत्तमौ
ततो दुर्योधनो राजन्न् इदम् आह युधिष्ठिरम्
सृञ्जयैः सह तिष्ठन्तं तपन्तम् इव भास्करम्
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः
उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः
ततः समुपविष्टं तत् सुमहद् राजमण्डलम्
विराजमानं ददृशे दिवीवादित्यमण्डलम्
तेषां मध्ये महाबाहुः श्रीमान् केशवपूर्वजः
उपविष्टो महाराज पूज्यमानः समन्ततः
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः
नक्षत्रैर् इव संपूर्णो वृतो निशि निशाकरः
तौ तथा तु महाराज गदाहस्तौ दुरासदौ
अन्योन्यं वाग्भिर् उग्राभिस् तक्षमाणौ व्यवस्थितौ
अप्रियाणि ततो ऽन्योन्यम् उक्त्वा तौ कुरुपुंगवौ
उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राव् इवाहवे
वैशंपायन उवाच
ततो वाग्युद्धम् अभवत् तुमुलं जनमेजय
यत्र दुःखान्वितो राजा धृतराष्ट्रो ऽब्रवीद् इदम्
धिग् अस्तु खलु मानुष्यं यस्य निष्ठेयम् ईदृशी
एकादशचमूभर्ता यत्र पुत्रो ममाभिभूः
आज्ञाप्य सर्वान् नृपतीन् भुक्त्वा चेमां वसुंधराम्
गदाम् आदाय वेगेन पदातिः प्रस्थितो रणम्
भूत्वा हि जगतो नाथो ह्य् अनाथ इव मे सुतः
गदाम् उद्यम्य यो याति किम् अन्यद् भागधेयतः
अहो दुःखं महत् प्राप्तं पुत्रेण मम संजय
एवम् उक्त्वा स दुःखार्तो विरराम जनाधिपः
संजय उवाच
स मेघनिनदो हर्षाद् विनदन्न् इव गोवृषः
आजुहाव ततः पार्थं युद्धाय युधि वीर्यवान्
भीमम् आह्वयमाने तु कुरुराजे महात्मनि
प्रादुरासन् सुघोराणि रूपाणि विविधान्य् उत
ववुर् वाताः सनिर्घाताः पांसुवर्षं पपात च
बभूवुश् च दिशः सर्वास् तिमिरेण समावृताः
महास्वनाः सनिर्घातास् तुमुला रोमहर्षणाः
petus तथोल्काः शतशः स्फोटयन्त्यो नभस्तलम्

09055010a
09055010c
09055011a
09055011c
09055012a
09055012c
09055013a
09055013c
09055014a
09055014c
09055015a
09055015c
09055016a
09055016c
09055016e
09055017a
09055017c
09055018a
09055018c
09055019a
09055019c
09055020a
09055020c
09055021a
09055021c
09055022a
09055022c
09055023a
09055023c
09055024a
09055024c
09055025a
09055025c
09055026a
09055026c
09055027a
09055027c
09055028a
09055028c
09055029a
09055029c
09055030a
09055030c
09055030e
09055031a
09055031c
09055032a
09055032c
09055033a
09055033c
09055034a
09055034c
09055035a
09055035c
09055036a
09055036c
09055037a
09055037c
09055038a
09055038c

राहुश् चाग्रसद् आदित्यम् अपर्वणि विशां पते


चकम्पे च महाकम्पं पृथिवी सवनद्रुमा
रूक्षाश् च वाताः प्रववुर् नीचैः शर्करवर्षिणः
गिरीणां शिखराण्य् एव न्यपतन्त महीतले
मृगा बहुविधाकाराः संपतन्ति दिशो दश
दीप्ताः शिवाश् चाप्य् अनदन् घोररूपाः सुदारुणाः
निर्घाताश् च महाघोरा बभूवू रोमहर्षणाः
दीप्तायां दिशि राजेन्द्र मृगाश् चाशुभवादिनः
उदपानगताश् चापो व्यवर्धन्त समन्ततः
अशरीरा महानादाः श्रूयन्ते स्म तदा नृप
एवमादीनि दृष्ट्वाथ निमित्तानि वृकोदरः
उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम्
नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधनः
अद्य क्रोधं विमोक्ष्यामि निगूढं हृदये चिरम्
सुयोधने कौरवेन्द्रे खाण्डवे पावको यथा
शल्यम् अद्योद्धरिष्यामि तव पाण्डव हृच्छयम्
निहत्य गदया पापम् इमं कुरुकुलाधमम्
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्य् अहं त्वयि
हत्वेमं पापकर्माणं गदया रणमूर्धनि
अद्यास्य शतधा देहं भिनद्मि गदयानया
नायं प्रवेष्टा नगरं पुनर् वारणसाह्वयम्
सर्पोत्सर्गस्य शयने विषदानस्य भोजने
प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि
सभायाम् अवहासस्य सर्वस्वहरणस्य च
वर्षम् अज्ञातवासस्य वनवासस्य चानघ
अद्यान्तम् एषां दुःखानां गन्ता भरतसत्तम
एकाह्ना विनिहत्येमं भविष्याम्य् आत्मनो ऽनृणः
अद्यायुर् धार्तराष्ट्रस्य दुर्मतेर् अकृतात्मनः
समाप्तं भरतश्रेष्ठ मातापित्रोश् च दर्शनम्
अद्यायं कुरुराजस्य शंतनोः कुलपांसनः
प्राणाञ् श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले
राजा च धृतराष्ट्रो ऽद्य श्रुत्वा पुत्रं मया हतम्
स्मरिष्यत्य् अशुभं कर्म यत् तच् छकुनिबुद्धिजम्
इत्य् उक्त्वा राजशार्दूल गदाम् आदाय वीर्यवान्
अवातिष्ठत युद्धाय शक्रो वृत्रम् इवाह्वयन्
तम् उद्यतगदं दृष्ट्वा कैलासम् इव शृङ्गिणम्
भीमसेनः पुनः क्रुद्धो दुर्योधनम् उवाच ह
राज्ञश् च धृतराष्ट्रस्य तथा त्वम् अपि चात्मनः
स्मर तद् दुष्कृतं कर्म यद् वृत्तं वारणावते
द्रौपदी च परिक्लिष्टा सभायां यद् रजस्वला
द्यूते च वञ्चितो राजा यत् त्वया सौबलेन च
वने दुःखं च यत् प्राप्तम् अस्माभिस् त्वत्कृतं महत्
विराटनगरे चैव योन्यन्तरगतैर् इव
तत् सर्वं यातयाम्य् अद्य दिष्ट्या दृष्टो ऽसि दुर्मते
त्वत्कृते ऽसौ हतः शेते शरतल्पे प्रतापवान्
गाङ्गेयो रथिनां श्रेष्ठो निहतो याज्ञसेनिना
हतो द्रोणश् च कर्णश् च तथा शल्यः प्रतापवान्
वैराग्नेर् आदिकर्ता च शकुनिः सौबलो हतः
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद् धतः
भ्रातरस् ते हताः सर्वे शूरा विक्रान्तयोधिनः
एते चान्ये च बहवो निहतास् त्वत्कृते नृपाः
त्वाम् अद्य निहनिष्यामि गदया नात्र संशयः
इत्य् एवम् उच्चै राजेन्द्र भाषमाणं वृकोदरम्
उवाच वीतभी राजन् पुत्रस् ते सत्यविक्रमः
किं कत्थितेन बहुधा युध्यस्व त्वं वृकोदर
अद्य ते ऽहं विनेष्यामि युद्धश्रद्धां कुलाधम
नैव दुर्योधनः क्षुद्र केन चित् त्वद्विधेन वै
शक्यस् त्रासयितुं वाचा यथान्यः प्राकृतो नरः
चिरकालेप्सितं दिष्ट्या हृदयस्थम् इदं मम
त्वया सह गदायुद्धं त्रिदशैर् उपपादितम्

09055039a
09055039c
09055040a
09055040c
09055041a
09055041c
09055042a
09055042c
09055043a
09055043c
09055044a
09055044c
09056001
09056001a
09056001c
09056002a
09056002c
09056003a
09056003c
09056004a
09056004c
09056005a
09056005c
09056006a
09056006c
09056007a
09056007c
09056008a
09056008c
09056009a
09056009c
09056010a
09056010c
09056011a
09056011c
09056012a
09056012c
09056013a
09056013c
09056014a
09056014c
09056015a
09056015c
09056016a
09056016c
09056017a
09056017c
09056018a
09056018c
09056019a
09056019c
09056019e
09056020a
09056020c
09056021a
09056021c
09056022a
09056022c
09056023a
09056023c

किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते


वाणी संपद्यताम् एषा कर्मणा मा चिरं कृथाः
तस्य तद् वचनं श्रुत्वा सर्व एवाभ्यपूजयन्
राजानः सोमकाश् चैव ये तत्रासन् समागताः
ततः संपूजितः सर्वैः संप्रहृष्टतनूरुहः
भूयो धीरं मनश् चक्रे युद्धाय कुरुनन्दनः
तं मत्तम् इव मातङ्गं तलतालैर् नराधिपाः
भूयः संहर्षयां चक्रुर् दुर्योधनम् अमर्षणम्
तं महात्मा महात्मानं गदाम् उद्यम्य पाण्डवः
अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः
बृंहन्ति कुञ्जरास् तत्र हया हेषन्ति चासकृत्
शस्त्राणि चाप्य् अदीप्यन्त पाण्डवानां जयैषिणाम्
संजय उवाच
ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम्
प्रत्युद्ययाव् अदीनात्मा वेगेन महता नदन्
समापेततुर् आनद्य शृङ्गिणौ वृषभाव् इव
महानिर्घातघोषश् च संप्रहारस् तयोर् अभूत्
अभवच् च तयोर् युद्धं तुमुलं रोमहर्षणम्
जिगीषतोर् युधान्योन्यम् इन्द्रप्रह्रादयोर् इव
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ
ददृशाते महात्मानौ पुष्पिताव् इव किंशुकौ
तथा तस्मिन् महायुद्धे वर्तमाने सुदारुणे
खद्योतसंघैर् इव खं दर्शनीयं व्यरोचत
तथा तस्मिन् वर्तमाने संकुले तुमुले भृशम्
उभाव् अपि परिश्रान्तौ युध्यमानाव् अरिंदमौ
तौ मुहूर्तं समाश्वस्य पुनर् एव परंतपौ
अभ्यहारयतां तत्र संप्रगृह्य गदे शुभे
तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ
बलिनौ वारणौ यद्वद् वाशितार्थे मदोत्कटौ
अपारवीर्यौ संप्रेक्ष्य प्रगृहीतगदाव् उभौ
विस्मयं परमं जग्मुर् देवगन्धर्वदानवाः
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ
संशयः सर्वभूतानां विजये समपद्यत
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ
अन्योन्यस्यान्तरप्रेप्सू प्रचक्राते ऽन्तरं प्रति
यमदण्डोपमां गुर्वीम् इन्द्राशनिम् इवोद्यताम्
ददृशुः प्रेक्षका राजन् रौद्रीं विशसनीं गदाम्
आविध्यतो गदां तस्य भीमसेनस्य संयुगे
शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत
आविध्यन्तम् अभिप्रेक्ष्य धार्तराष्ट्रो ऽथ पाण्डवम्
गदाम् अलघुवेगां तां विस्मितः संबभूव ह
चरंश् च विविधान् मार्गान् मण्डलानि च भारत
अशोभत तदा वीरो भूय एव वृकोदरः
तौ परस्परम् आसाद्य यत् ताव् अन्योन्यरक्षणे
मार्जाराव् इव भक्षार्थे ततक्षाते मुहुर् मुहुः
अचरद् भीमसेनस् तु मार्गान् बहुविधांस् तथा
मण्डलानि विचित्राणि स्थानानि विविधानि च
गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च
परिमोक्षं प्रहाराणां वर्जनं परिधावनम्
अभिद्रवणम् आक्षेपम् अवस्थानं सविग्रहम्
परावर्तनसंवर्तम् अवप्लुतम् अथाप्लुतम्
उपन्यस्तम् अपन्यस्तं गदायुद्धविशारदौ
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम्
वञ्चयन्तौ पुनश् चैव चेरतुः कुरुसत्तमौ
विक्रीडन्तौ सुबलिनौ मण्डलानि प्रचेरतुः
गदाहस्तौ ततस् तौ तु मण्डलावस्थितौ बली
दक्षिणं मण्डलं राजन् धार्तराष्ट्रो ऽभ्यवर्तत
सव्यं तु मण्डलं तत्र भीमसेनो ऽभ्यवर्तत
तथा तु चरतस् तस्य भीमस्य रणमूर्धनि
दुर्योधनो महाराज पार्श्वदेशे ऽभ्यताडयत्

09056024a
09056024c
09056025a
09056025c
09056026a
09056026c
09056027a
09056027c
09056028a
09056028c
09056029a
09056029c
09056030a
09056030c
09056031a
09056031c
09056032a
09056032c
09056033a
09056033c
09056034a
09056034c
09056035a
09056035c
09056036a
09056036c
09056037a
09056037c
09056038a
09056038c
09056039a
09056039c
09056040a
09056040c
09056041a
09056041c
09056042a
09056042c
09056043a
09056043c
09056044a
09056044c
09056045a
09056045c
09056046a
09056046c
09056047a
09056047c
09056048a
09056048c
09056049a
09056049c
09056050a
09056050c
09056051a
09056051c
09056052a
09056052c
09056053a
09056053c

आहतस् तु तदा भीमस् तव पुत्रेण भारत


आविध्यत गदां गुर्वीं प्रहारं तम् अचिन्तयन्
इन्द्राशनिसमां घोरां यमदण्डम् इवोद्यताम्
ददृशुस् ते महाराज भीमसेनस्य तां गदाम्
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः
समुद्यम्य गदां घोरां प्रत्यविध्यद् अरिंदमः
गदामारुतवेगेन तव पुत्रस्य भारत
शब्द आसीत् सुतुमुलस् तेजश् च समजायत
स चरन् विविधान् मार्गान् मण्डलानि च भागशः
समशोभत तेजस्वी भूयो भीमात् सुयोधनः
आविद्धा सर्ववेगेन भीमेन महती गदा
सधूमं सार्चिषं चाग्निं मुमोचोग्रा महास्वना
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः
अद्रिसारमयीं गुर्वीम् आविध्यन् बह्व् अशोभत
गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः
भयं विवेश पाण्डून् वै सर्वान् एव ससोमकान्
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः
गदाभ्यां सहसान्योन्यम् आजघ्नतुर् अरिंदमौ
तौ परस्परम् आसाद्य दंष्ट्राभ्यां द्विरदौ यथा
अशोभेतां महाराज शोणितेन परिप्लुतौ
एवं तद् अभवद् युद्धं घोररूपम् असंवृतम्
परिवृत्ते ऽहनि क्रूरं वृत्रवासवयोर् इव
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः
चरंश् चित्रतरान् मार्गान् कौन्तेयम् अभिदुद्रुवे
तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम्
अभिक्रुद्धस्य क्रुद्धस् तु ताडयाम् आस तां गदाम्
सविस्फुलिङ्गो निर्ह्रादस् तयोस् तत्राभिघातजः
प्रादुरासीन् महाराज सृष्टयोर् वज्रयोर् इव
वेगवत्या तया तत्र भीमसेनप्रमुक्तया
निपतन्त्या महाराज पृथिवी समकम्पत
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे
मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात्
स सव्यं मण्डलं राजन्न् उद्भ्राम्य कृतनिश्चयः
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया
तया त्व् अभिहतो भीमः पुत्रेण तव पाण्डवः
नाकम्पत महाराज तद् अद्भुतम् इवाभवत्
आश्चर्यं चापि तद् राजन् सर्वसैन्यान्य् अपूजयन्
यद् गदाभिहतो भीमो नाकम्पत पदात् पदम्
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम्
दुर्योधनाय व्यसृजद् भीमो भीमपराक्रमः
तं प्रहारम् असंभ्रान्तो लाघवेन महाबलः
मोघं दुर्योधनश् चक्रे तत्राभूद् विस्मयो महान्
सा तु मोघा गदा राजन् पतन्ती भीमचोदिता
चालयाम् आस पृथिवीं महानिर्घातनिस्वना
आस्थाय कौशिकान् मार्गान् उत्पतन् स पुनः पुनः
गदानिपातं प्रज्ञाय भीमसेनम् अवञ्चयत्
वञ्चयित्वा तथा भीमं गदया कुरुसत्तमः
ताडयाम् आस संक्रुद्धो वक्षोदेशे महाबलः
गदयाभिहतो भीमो मुह्यमानो महारणे
नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस् तव
तस्मिंस् तथा वर्तमाने राजन् सोमकपाण्डवाः
भृशोपहतसंकल्पा नहृष्टमनसो ऽभवन्
स तु तेन प्रहारेण मातङ्ग इव रोषितः
हस्तिवद् धस्तिसंकाशम् अभिदुद्राव ते सुतम्
ततस् तु रभसो भीमो गदया तनयं तव
अभिदुद्राव वेगेन सिंहो वनगजं यथा
उपसृत्य तु राजानं गदामोक्षविशारदः
आविध्यत गदां राजन् समुद्दिश्य सुतं तव
अताडयद् भीमसेनः पार्श्वे दुर्योधनं तदा
स विह्वलः प्रहारेण जानुभ्याम् अगमन् महीम्

09056054a
09056054c
09056055a
09056055c
09056056a
09056056c
09056057a
09056057c
09056058a
09056058c
09056059a
09056059c
09056060a
09056060c
09056061a
09056061c
09056062a
a
09056062c
09056063a
09056063c
09056064a
09056064c
09056065a
09056065c
09056066a
09056066c
09056067a
09056067c
09057001
09057001a
09057001c
09057002a
09057002c
09057003
09057003a
09057003c
09057004a
09057004c
09057005a
09057005c
09057005e
09057006a
09057006c
09057007a
09057007c
09057008a
09057008c
09057009a
09057009c
09057010a
09057010c
09057010e
09057011a
09057011c
09057011e
09057012a
09057012c
09057013a
09057013c

तस्मिंस् तु भरतश्रेष्ठे जानुभ्याम् अवनीं गते


उदतिष्ठत् ततो नादः सृञ्जयानां जगत्पते
तेषां तु निनदं श्रुत्वा सृञ्जयानां नरर्षभः
अमर्षाद् भरतश्रेष्ठ पुत्रस् ते समकुप्यत
उत्थाय तु महाबाहुः क्रुद्धो नाग इव श्वसन्
दिधक्षन्न् इव नेत्राभ्यां भीमसेनम् अवैक्षत
ततः स भरतश्रेष्ठो गदापाणिर् अभिद्रवत्
प्रमथिष्यन्न् इव शिरो भीमसेनस्य संयुगे
स महात्मा महात्मानं भीमं भीमपराक्रमः
अताडयच् छङ्खदेशे स चचालाचलोपमः
स भूयः शुशुभे पार्थस् ताडितो गदया रणे
उद्भिन्नरुधिरो राजन् प्रभिन्न इव कुञ्जरः
ततो गदां वीरहणीम् अयस्मयीं; प्रगृह्य वज्राशनितुल्यनिस्वनाम्
अताडयच् छत्रुम् अमित्रकर्शनो; बलेन विक्रम्य धनंजयाग्रजः
स भीमसेनाभिहतस् तवात्मजः; पपात संकम्पितदेहबन्धनः
सुपुष्पितो मारुतवेगताडितो; महावने साल इवावघूर्णितः
ततः प्रणेदुर् जहृषुश् च पाण्डवाः; समीक्ष्य पुत्रं पतितं क्षितौ तव्
ततः सुतस् ते प्रतिलभ्य चेतनां; समुत्पपात द्विरदो यथा ह्रदात्
स पार्थिवो नित्यम् अमर्षितस् तदा; महारथः शिक्षितवत् परिभ्रमन्
अताडयत् पाण्डवम् अग्रतः स्थितं; स विह्वलाङ्गो जगतीम् उपास्पृशत्
स सिंहनादान् विननाद कौरवो; निपात्य भूमौ युधि भीमम् ओजसा
बिभेद चैवाशनितुल्यतेजसा; गदानिपातेन शरीररक्षणम्
ततो ऽन्तरिक्षे निनदो महान् अभूद्; दिवौकसाम् अप्सरसां च नेदुषाम्
पपात चोच्चैर् अमरप्रवेरितं; विचित्रपुष्पोत्करवर्षम् उत्तमम्
ततः परान् आविशद् उत्तमं भयं; समीक्ष्य भूमौ पतितं नरोत्तमम्
अहीयमानं च बलेन कौरवं; निशम्य भेदं च दृढस्य वर्मणः
ततो मुहूर्ताद् उपलभ्य चेतनां; प्रमृज्य वक्त्रं रुधिरार्द्रम् आत्मनः
धृतिं समालम्ब्य विवृत्तलोचनो; बलेन संस्तभ्य वृकोदरः स्थितः
संजय उवाच
समुदीर्णं ततो दृष्ट्वा संग्रामं कुरुमुख्ययोः
अथाब्रवीद् अर्जुनस् तु वासुदेवं यशस्विनम्
अनयोर् वीरयोर् युद्धे को ज्यायान् भवतो मतः
कस्य वा को गुणो भूयान् एतद् वद जनार्दन
वासुदेव उवाच
उपदेशो ऽनयोस् तुल्यो भीमस् तु बलवत्तरः
कृतयत्नतरस् त्व् एष धार्तराष्ट्रो वृकोदरात्
भीमसेनस् तु धर्मेण युध्यमानो न जेष्यति
अन्यायेन तु युध्यन् वै हन्याद् एष सुयोधनम्
मायया निर्जिता देवैर् असुरा इति नः श्रुतम्
विरोचनश् च शक्रेण मायया निर्जितः सखे
मायया चाक्षिपत् तेजो वृत्रस्य बलसूदनः
प्रतिज्ञातं तु भीमेन द्यूतकाले धनंजय
ऊरू भेत्स्यामि ते संख्ये गदयेति सुयोधनम्
सो ऽयं प्रतिज्ञां तां चापि पारयित्वारिकर्शनः
मायाविनं च राजानं माययैव निकृन्ततु
यद्य् एष बलम् आस्थाय न्यायेन प्रहरिष्यति
विषमस्थस् ततो राजा भविष्यति युधिष्ठिरः
पुनर् एव च वक्ष्यामि पाण्डवेदं निबोध मे
धर्मराजापराधेन भयं नः पुनर् आगतम्
कृत्वा हि सुमहत् कर्म हत्वा भीष्ममुखान् कुरून्
जयः प्राप्तो यशश् चाग्र्यं वैरं च प्रतियातितम्
तद् एवं विजयः प्राप्तः पुनः संशयितः कृतः
अबुद्धिर् एषा महती धर्मराजस्य पाण्डव
यद् एकविजये युद्धं पणितं कृतम् ईदृशम्
सुयोधनः कृती वीर एकायनगतस् तथा
अपि चोशनसा गीतः श्रूयते ऽयं पुरातनः
श्लोकस् तत्त्वार्थसहितस् तन् मे निगदतः शृणु
पुनर् आवर्तमानानां भग्नानां जीवितैषिणाम्
भेतव्यम् अरिशेषाणाम् एकायनगता हि ते

09057014a
09057014c
09057015a
09057015c
09057016a
09057016c
09057017a
09057017c
09057018a
09057018c
09057019a
09057019c
09057020a
09057020c
09057021a
09057021c
09057022a
09057022c
09057023a
09057023c
09057024a
09057024c
09057025a
09057025c
09057026a
09057026c
09057027a
09057027c
09057028a
09057028c
09057029a
09057029c
09057030a
09057030c
09057031a
09057031c
09057032a
09057032c
09057033a
09057033c
09057034a
09057034c
09057035a
09057035c
09057036a
09057036c
09057037a
09057037c
09057038a
09057038c
09057039a
09057039c
09057040a
09057040c
09057041a
09057041c
09057042a
09057042c
09057043a
09057043c

सुयोधनम् इमं भग्नं हतसैन्यं ह्रदं गतम्


पराजितं वनप्रेप्सुं निराशं राज्यलम्भने
को न्व् एष संयुगे प्राज्ञः पुनर् द्वंद्वे समाह्वयेत्
अपि वो निर्जितं राज्यं न हरेत सुयोधनः
यस् त्रयोदशवर्षाणि गदया कृतनिश्रमः
चरत्य् ऊर्ध्वं च तिर्यक् च भीमसेनजिघांसया
एवं चेन् न महाबाहुर् अन्यायेन हनिष्यति
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति
धनंजयस् तु श्रुत्वैतत् केशवस्य महात्मनः
प्रेक्षतो भीमसेनस्य हस्तेनोरुम् अताडयत्
गृह्य संज्ञां ततो भीमो गदया व्यचरद् रणे
मण्डलानि विचित्राणि यमकानीतराणि च
दक्षिणं मण्डलं सव्यं गोमूत्रकम् अथापि च
व्यचरत् पाण्डवो राजन्न् अरिं संमोहयन्न् इव
तथैव तव पुत्रो ऽपि गदामार्गविशारदः
व्यचरल् लघु चित्रं च भीमसेनजिघांसया
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाव् इवान्तकौ
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ
मण्डलानि विचित्राणि चरतोर् नृपभीमयोः
गदासंपातजास् तत्र प्रजज्ञुः पावकार्चिषः
समं प्रहरतोस् तत्र शूरयोर् बलिनोर् मृधे
क्षुब्धयोर् वायुना राजन् द्वयोर् इव समुद्रयोः
तयोः प्रहरतोस् तुल्यं मत्तकुञ्जरयोर् इव
गदानिर्घातसंह्रादः प्रहाराणाम् अजायत
तस्मिंस् तदा संप्रहारे दारुणे संकुले भृशम्
उभाव् अपि परिश्रान्तौ युध्यमानाव् अरिंदमौ
तौ मुहूर्तं समाश्वस्य पुनर् एव परंतपौ
अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे
तयोः समभवद् युद्धं घोररूपम् असंवृतम्
गदानिपातै राजेन्द्र तक्षतोर् वै परस्परम्
व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ
अन्योन्यं जघ्नतुर् वीरौ पङ्कस्थौ महिषाव् इव
जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ
ददृशाते हिमवति पुष्पिताव् इव किंशुकौ
दुर्योधनेन पार्थस् तु विवरे संप्रदर्शिते
ईषद् उत्स्मयमानस् तु सहसा प्रससार ह
तम् अभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः
अवाक्षिपद् गदां तस्मै वेगेन महता बली
अवक्षेपं तु तं दृष्ट्वा पुत्रस् तव विशां पते
अपासर्पत् ततः स्थानात् सा मोघा न्यपतद् भुवि
मोक्षयित्वा प्रहारं तं सुतस् तव स संभ्रमात्
भीमसेनं च गदया प्राहरत् कुरुसत्तमः
तस्य विष्यन्दमानेन रुधिरेणामितौजसः
प्रहारगुरुपाताच् च मूर्छेव समजायत
दुर्योधनस् तं च वेद पीडितं पाण्डवं रणे
धारयाम् आस भीमो ऽपि शरीरम् अतिपीडितम्
अमन्यत स्थितं ह्य् एनं प्रहरिष्यन्तम् आहवे
अतो न प्राहरत् तस्मै पुनर् एव तवात्मजः
ततो मुहूर्तम् आश्वस्य दुर्योधनम् अवस्थितम्
वेगेनाभ्यद्रवद् राजन् भीमसेनः प्रतापवान्
तम् आपतन्तं संप्रेक्ष्य संरब्धम् अमितौजसम्
मोघम् अस्य प्रहारं तं चिकीर्षुर् भरतर्षभ
अवस्थाने मतिं कृत्वा पुत्रस् तव महामनाः
इयेषोत्पतितुं राजंश् छलयिष्यन् वृकोदरम्
अबुध्यद् भीमसेनस् तद् राज्ञस् तस्य चिकीर्षितम्
अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत्
सृत्या वञ्चयतो राजन् पुनर् एवोत्पतिष्यतः
ऊरुभ्यां प्राहिणोद् राजन् गदां वेगेन पाण्डवः

09057044a
09057044c
09057045a
09057045c
09057046a
09057046c
09057047a
09057047c
09057047e
09057048a
09057048c
09057049a
09057049c
09057050a
09057050c
09057051a
09057051c
09057052a
09057052c
09057053a
09057053c
09057054a
09057054c
09057055a
09057055c
09057056a
09057056c
09057057a
09057057c
09057058a
09057058c
09057059a
09057059c
09058001
09058001a
09058001c
09058002a
09058002c
09058003a
09058003c
09058004a
09058004c
09058004e
09058005a
09058005c
09058006a
09058006c
09058007a
09058007c
09058008a
09058008c
09058009a
09058009c
09058010a
09058010c
09058011a
09058011c
09058012a
09058012c
09058013a

सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा


ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ
स पपात नरव्याघ्रो वसुधाम् अनुनादयन्
भग्नोरुर् भीमसेनेन पुत्रस् तव महीपते
ववुर् वाताः सनिर्घाताः पांसुवर्षं पपात च
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता
तस्मिन् निपतिते वीरे पत्यौ सर्वमहीक्षिताम्
महास्वना पुनर् दीप्ता सनिर्घाता भयंकरी
पपात चोल्का महती पतिते पृथिवीपतौ
तथा शोणितवर्षं च पांसुवर्षं च भारत
ववर्ष मघवांस् तत्र तव पुत्रे निपातिते
यक्षाणां राक्षसानां च पिशाचानां तथैव च
अन्तरिक्षे महानादः श्रूयते भरतर्षभ
तेन शब्देन घोरेण मृगाणाम् अथ पक्षिणाम्
जज्ञे घोरतमः शब्दो बहूनां सर्वतोदिशम्
ये तत्र वाजिनः शेषा गजाश् च मनुजैः सह
मुमुचुस् ते महानादं तव पुत्रे निपातिते
भेरीशङ्खमृदङ्गानाम् अभवच् च स्वनो महान्
अन्तर्भूमिगतश् चैव तव पुत्रे निपातिते
बहुपादैर् बहुभुजैः कबन्धैर् घोरदर्शनैः
नृत्यद्भिर् भयदैर् व्याप्ता दिशस् तत्राभवन् नृप
dhvajavanto 'stravantaz ca zastravantas tathaiva ca
प्राकम्पन्त ततो राजंस् तव पुत्रे निपातिते
ह्रदाः कूपाश् च रुधिरम् उद्वेमुर् नृपसत्तम
नद्यश् च सुमहावेगाः प्रतिस्रोतोवहाभवन्
पुल्लिङ्गा इव नार्यस् तु स्त्रीलिङ्गाः पुरुषाभवन्
दुर्योधने तदा राजन् पतिते तनये तव
दृष्ट्वा तान् अद्भुतोत्पातान् पाञ्चालाः पाण्डवैः सह
आविग्नमनसः सर्वे बभूवुर् भरतर्षभ
ययुर् देवा यथाकामं गन्धर्वाप्सरसस् तथा
कथयन्तो ऽद्भुतं युद्धं सुतयोस् तव भारत
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर् यथागतम्
संजय उवाच
तं पातितं ततो दृष्ट्वा महाशालम् इवोद्गतम्
प्रहृष्टमनसः सर्वे बभूवुस् तत्र पाण्डवाः
उन्मत्तम् इव मातङ्गं सिंहेन विनिपातितम्
ददृशुर् हृष्टरोमाणः सर्वे ते चापि सोमकाः
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान्
पतितं कौरवेन्द्रं तम् उपगम्येदम् अब्रवीत्
गौर् गौर् इति पुरा मन्द द्रौपदीम् एकवाससम्
यत् सभायां हसन्न् अस्मांस् तदा वदसि दुर्मते
तस्यावहासस्य फलम् अद्य त्वं समवाप्नुहि
एवम् उक्त्वा स वामेन पदा मौलिम् उपास्पृशत्
शिरश् च राजसिंहस्य पादेन समलोडयत्
तथैव क्रोधसंरक्तो भीमः परबलार्दनः
पुनर् एवाब्रवीद् वाक्यं यत् तच् छृणु नराधिप
ये ऽस्मान् पुरो ऽपनृत्यन्त पुनर् गौर् इति गौर् इति
तान् वयं प्रतिनृत्यामः पुनर् गौर् इति गौर् इति
नास्माकं निकृतिर् वह्निर् नाक्षद्यूतं न वञ्चना
स्वबाहुबलम् आश्रित्य प्रबाधामो वयं रिपून्
सो ऽवाप्य वैरस्य परस्य पारं; वृकोदरः प्राह शनैः प्रहस्य
युधिष्ठिरं केशवसृञ्जयांश् च; धनंजयं माद्रवतीसुतौ च
रजस्वलां द्रौपदीम् आनयन् ये; ये चाप्य् अकुर्वन्त सदस्य् अवस्त्राम्
तान् पश्यध्वं पाण्डवैर् धार्तराष्ट्रान्; रणे हतांस् तपसा याज्ञसेन्याः
ये नः पुरा षण्ढतिलान् अवोचन्; क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः
ते नो हताः सगणाः सानुबन्धाः; कामं स्वर्गं नरकं वा व्रजामः
पुनश् च राज्ञः पतितस्य भूमौ; स तां गदां स्कन्धगतां निरीक्ष्य
वामेन पादेन शिरः प्रमृद्य; दुर्योधनं नैकृतिकेत्य् अवोचत्
हृष्टेन राजन् कुरुपार्थिवस्य; क्षुद्रात्मना भीमसेनेन पादम्

09058013c
09058014a
09058014c
09058015a
09058015c
09058016a
09058016c
09058017a
09058017c
09058018a
09058018c
09058019a
09058019c
09058020a
09058020c
09058021a
09058021c
09058022a
09058022c
09058023a
09058023c
09058024a
09058024c
09059001
09059001a
09059001c
09059002a
09059002c
09059003
09059003a
09059003c
09059004a
09059004c
09059005a
09059005c
09059006a
09059006c
09059007a
09059007c
09059008a
09059008c
09059009a
09059009c
09059010a
09059010c
09059011a
09059011c
09059011e
09059012a
09059012c
09059013a
09059013c
09059014a
09059014c
09059014e
09059015a
09059015c
09059015e
09059016a
09059016c

दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन्; धर्मात्मानः सोमकानां प्रबर्हाः


तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम्
नृत्यमानं च बहुशो धर्मराजो ऽब्रवीद् इदम्
मा शिरो ऽस्य पदा मर्दीर् मा धर्मस् ते ऽत्यगान् महान्
राजा ज्ञातिर् हतश् चायं नैतन् न्याय्यं तवानघ
विध्वस्तो ऽयं हतामात्यो हतभ्राता हतप्रजः
उत्सन्नपिण्डो भ्राता च नैतन् न्याय्यं कृतं त्वया
धार्मिको भीमसेनो ऽसाव् इत्य् आहुस् त्वां पुरा जनाः
स कस्माद् भीमसेन त्वं राजानम् अधितिष्ठसि
दृष्ट्वा दुर्योधनं राजा कुन्तीपुत्रस् तथागतम्
नेत्राभ्याम् अश्रुपूर्णाभ्याम् इदं वचनम् अब्रवीत्
नूनम् एतद् बलवता धात्रादिष्टं महात्मना
यद् वयं त्वां जिघांसामस् त्वं चास्मान् कुरुसत्तम
आत्मनो ह्य् अपराधेन महद् व्यसनम् ईदृशम्
प्राप्तवान् असि यल् लोभान् मदाद् बाल्याच् च भारत
घातयित्वा वयस्यांश् च bhrAtqn अथ pitqMs तथा
पुत्रान् पौत्रांस् तथाचार्यांस् ततो ऽसि निधनं गतः
तवापराधाद् अस्माभिर् भ्रातरस् ते महारथाः
निहता ज्ञातयश् चान्ये दिष्टं मन्ये दुरत्ययम्
स्नुषाश् च प्रस्नुषाश् चैव धृतराष्ट्रस्य विह्वलाः
गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः
एवम् उक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः
धृतराष्ट्र उवाच
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः
किम् अब्रवीत् तदा सूत बलदेवो महाबलः
गदायुद्धविशेषज्ञो गदायुद्धविशारदः
कृतवान् रौहिणेयो यत् तन् ममाचक्ष्व संजय
संजय उवाच
शिरस्य् अभिहतं दृष्ट्वा भीमसेनेन ते सुतम्
रामः प्रहरतां श्रेष्ठश् चुक्रोध बलवद् बली
ततो मध्ये नरेन्द्राणाम् ऊर्ध्वबाहुर् हलायुधः
कुर्वन्न् आर्तस्वरं घोरं धिग् धिग् भीमेत्य् उवाच ह
अहो धिग् यद् अधो नाभेः प्रहृतं शुद्धविक्रमे
नैतद् दृष्टं गदायुद्धे कृतवान् यद् वृकोदरः
अधो नाभ्या न हन्तव्यम् इति शास्त्रस्य निश्चयः
अयं त्व् अशास्त्रविन् मूढः स्वच्छन्दात् संप्रवर्तते
तस्य तत् तद् ब्रुवाणस्य रोषः समभवन् महान्
ततो लाङ्गलम् उद्यम्य भीमम् अभ्यद्रवद् बली
तस्योर्ध्वबाहोः सदृशं रूपम् आसीन् महात्मनः
बहुधातुविचित्रस्य श्वेतस्येव महागिरेः
तम् उत्पतन्तं जग्राह केशवो विनयानतः
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद् बलवद् बली
सितासितौ यदुवरौ शुशुभाते ऽधिकं ततः
नभोगतौ यथा राजंश् चन्द्रसूर्यौ दिनक्षये
उवाच चैनं संरब्धं शमयन्न् इव केशवः
आत्मवृद्धिर् मित्रवृद्धिर् मित्रमित्रोदयस् तथा
विपरीतं द्विषत्स्व् एतत् षड्विधा वृद्धिर् आत्मनः
आत्मन्य् अपि च मित्रेषु विपरीतं यदा भवेत्
तदा विद्यान् मनोज्यानिम् आशु शान्तिकरो भवेत्
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः
स्वकाः पितृष्वसुः पुत्रास् ते परैर् निकृता भृशम्
प्रतिज्ञापारणं धर्मः क्षत्रियस्येति वेत्थ ह
सुयोधनस्य गदया भङ्क्तास्म्य् ऊरू महाहवे
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले
मैत्रेयेणाभिशप्तश् च पूर्वम् एव महर्षिणा
ऊरू भेत्स्यति ते भीमो गदयेति परंतप
अतो दोषं न पश्यामि मा क्रुधस् त्वं प्रलम्बहन्
यौनैर् हार्दैश् च संबन्धैः संबद्धाः स्मेह पाण्डवैः
तेषां वृद्ध्याभिवृद्धिर् नो मा क्रुधः पुरुषर्षभ

09059017
09059017a
09059017c
09059018a
09059018c
09059019a
09059019c
09059020
09059020a
09059020c
09059021a
09059021c
09059022
09059022a
09059022c
09059023a
09059023c
09059024a
09059024c
09059025a
09059025c
09059026a
09059026c
09059027a
09059027c
09059028a
09059028c
09059029a
09059029c
09059030a
09059030c
09059031
09059031a
09059031c
09059032a
09059032c
09059033a
09059033c
09059034a
09059034c
09059035
09059035a
09059035c
09059036a
09059036c
09059037a
09059037c
09059038a
09059038c
09059039a
09059039c
09059040a
09059040c
09059041a
09059041c
09059042a
09059042c
09059043
09059043a
09059043c

राम उवाच
धर्मः सुचरितः सद्भिः सह द्वाभ्यां नियच्छति
अर्थश् चात्यर्थलुब्धस्य कामश् चातिप्रसङ्गिनः
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्य् अपीडयन्
धर्मार्थकामान् यो ऽभ्येति सो ऽत्यन्तं सुखम् अश्नुते
तद् इदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात्
भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम्
वासुदेव उवाच
अरोषणो हि धर्मात्मा सततं धर्मवत्सलः
भवान् प्रख्यायते लोके तस्मात् संशाम्य मा क्रुधः
प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च
आनृण्यं यातु वैरस्य प्रतिज्ञायाश् च पाण्डवः
संजय उवाच
धर्मच्छलम् अपि श्रुत्वा केशवात् स विशां पते
नैव प्रीतमना रामो वचनं प्राह संसदि
हत्वाधर्मेण राजानं धर्मात्मानं सुयोधनम्
जिह्मयोधीति लोके ऽस्मिन् ख्यातिं यास्यति पाण्डवः
दुर्योधनो ऽपि धर्मात्मा गतिं यास्यति शाश्वतीम्
ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च
हुत्वात्मानम् अमित्राग्नौ प्राप चावभृथं यशः
इत्य् उक्त्वा रथम् आस्थाय रौहिणेयः प्रतापवान्
श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति
पाञ्चालाश् च सवार्ष्णेयाः पाण्डवाश् च विशां पते
रामे द्वारवतीं याते नातिप्रमनसो ऽभवन्
ततो युधिष्ठिरं दीनं चिन्तापरम् अधोमुखम्
शोकोपहतसंकल्पं वासुदेवो ऽब्रवीद् इदम्
धर्मराज किमर्थं त्वम् अधर्मम् अनुमन्यसे
हतबन्धोर् यद् एतस्य पतितस्य विचेतसः
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा
उपप्रेक्षसि कस्मात् त्वं धर्मज्ञः सन् नराधिप
युधिष्ठिर उवाच
न ममैतत् प्रियं कृष्ण यद् राजानं वृकोदरः
पदा मूर्ध्न्य् अस्पृशत् क्रोधान् न च हृष्ये कुलक्षये
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर् वयम्
बहूनि परुषाण्य् उक्त्वा वनं प्रस्थापिताः स्म ह
भीमसेनस्य तद् दुःखम् अतीव हृदि वर्तते
इति संचिन्त्य वार्ष्णेय मयैतत् समुपेक्षितम्
तस्माद् धत्वाकृतप्रज्ञं लुब्धं कामवशानुगम्
लभतां पाण्डवः कामं धर्मे ऽधर्मे ऽपि वा कृते
संजय उवाच
इत्य् उक्ते धर्मराजेन वासुदेवो ऽब्रवीद् इदम्
कामम् अस्त्व् एवम् इति वै कृच्छ्राद् यदुकुलोद्वहः
इत्य् उक्तो वासुदेवेन भीमप्रियहितैषिणा
अन्वमोदत तत् सर्वं यद् भीमेन कृतं युधि
भीमसेनो ऽपि हत्वाजौ तव पुत्रम् अमर्षणः
अभिवाद्याग्रतः स्थित्वा संप्रहृष्टः कृताञ्जलिः
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम्
हर्षाद् उत्फुल्लनयनो जितकाशी विशां पते
तवाद्य पृथिवी राजन् क्षेमा निहतकण्टका
तां प्रशाधि महाराज स्वधर्मम् अनुपालयन्
यस् तु कर्तास्य वैरस्य निकृत्या निकृतिप्रियः
सो ऽयं विनिहतः शेते पृथिव्यां पृथिवीपते
दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः
राधेयः शकुनिश् चापि निहतास् तव शत्रवः
सेयं रत्नसमाकीर्णा मही सवनपर्वता
उपावृत्ता महाराज त्वाम् अद्य निहतद्विषम्
युधिष्ठिर उवाच
गतं वैरस्य निधनं हतो राजा सुयोधनः
कृष्णस्य मतम् आस्थाय विजितेयं वसुंधरा

09059044a
09059044c
09060001
09060001a
09060001c
09060002
09060002a
09060002c
09060003a
09060003c
09060004a
09060004c
09060005a
09060005c
09060006a
09060006c
09060007a
09060007c
09060008a
09060008c
09060009a
09060009c
09060010a
09060010c
09060011a
09060011c
09060012a
09060012c
09060013a
09060013c
09060014a
09060014c
09060015a
09060015c
09060016a
09060016c
09060016e
09060017a
09060017c
09060018a
09060018c
09060019a
09060019c
09060020a
09060020c
09060021a
09060021c
09060022a
09060022c
09060023a
09060023c
09060024a
09060024c
09060025a
09060025c
09060026a
09060026c
09060027a
09060027c
09060028a

दिष्ट्या गतस् त्वम् आनृण्यं मातुः कोपस्य चोभयोः


दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर् निपातितः
धृतराष्ट्र उवाच
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
पाण्डवाः सृञ्जयाश् चैव किम् अकुर्वत संजय
संजय उवाच
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
सिंहेनेव महाराज मत्तं वनगजं वने
प्रहृष्टमनसस् तत्र कृष्णेन सह पाण्डवाः
पाञ्चालाः सृञ्जयाश् चैव निहते कुरुनन्दने
आविध्यन्न् उत्तरीयाणि सिंहनादांश् च नेदिरे
नैतान् हर्षसमाविष्टान् इयं सेहे वसुंधरा
धनूंष्य् अन्ये व्याक्षिपन्त ज्याश् चाप्य् अन्ये तथाक्षिपन्
दध्मुर् अन्ये महाशङ्खान् अन्ये जघ्नुश् च दुन्दुभीः
चिक्रीडुश् च तथैवान्ये जहसुश् च तवाहिताः
अब्रुवंश् चासकृद् वीरा भीमसेनम् इदं वचः
दुष्करं भवता कर्म रणे ऽद्य सुमहत् कृतम्
कौरवेन्द्रं रणे हत्वा गदयातिकृतश्रमम्
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे
त्वया कृतम् अमन्यन्त शत्रोर् वधम् इमं जनाः
चरन्तं विविधान् मार्गान् मण्डलानि च सर्वशः
दुर्योधनम् इमं शूरं को ऽन्यो हन्याद् वृकोदरात्
वैरस्य च गतः पारं त्वम् इहान्यैः सुदुर्गमम्
अशक्यम् एतद् अन्येन संपादयितुम् ईदृशम्
कुञ्जरेणेव मत्तेन वीर संग्राममूर्धनि
दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया
सिंहेन महिषस्येव कृत्वा संगरम् अद्भुतम्
दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ
ये विप्रकुर्वन् राजानं धर्मात्मानं युधिष्ठिरम्
मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा
अमित्राणाम् अधिष्ठानाद् वधाद् दुर्योधनस्य च
भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद् यशः
एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः
तथा त्वां निहतामित्रं वयं नन्दाम भारत
दुर्योधनवधे यानि रोमाणि हृषितानि नः
अद्यापि न विहृष्यन्ति तानि तद् विद्धि भारत
इत्य् अब्रुवन् भीमसेनं वातिकास् तत्र संगताः
तान् हृष्टान् पुरुषव्याघ्रान् पाञ्चालान् पाण्डवैः सह
ब्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः
न न्याय्यं निहतः शत्रुर् भूयो हन्तुं जनाधिपाः
असकृद् वाग्भिर् उग्राभिर् निहतो ह्य् एष मन्दधीः
तदैवैष हतः पापो यदैव निरपत्रपः
लुब्धः पापसहायश् च सुहृदां शासनातिगः
बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः
पाण्डुभ्यः प्रोच्यमानो ऽपि पित्र्यम् अंशं न दत्तवान्
नैष योग्यो ऽद्य मित्रं वा शत्रुर् वा पुरुषाधमः
किम् अनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा
रथेष्व् आरोहत क्षिप्रं गच्छामो वसुधाधिपाः
दिष्ट्या हतो ऽयं पापात्मा सामात्यज्ञातिबान्धवः
इति श्रुत्वा त्व् अधिक्षेपं कृष्णाद् दुर्योधनो नृपः
अमर्षवशम् आपन्न उदतिष्ठद् विशां पते
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम्
दृष्टिं भ्रूसंकटां कृत्वा वासुदेवे न्यपातयत्
अर्धोन्नतशरीरस्य रूपम् आसीन् नृपस्य तत्
क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत
प्राणान्तकरणीं घोरां वेदनाम् अविचिन्तयन्
दुर्योधनो वासुदेवं वाग्भिर् उग्राभिर् आर्दयत्
कंसदासस्य दायाद न ते लज्जास्त्य् अनेन वै
अधर्मेण गदायुद्धे यद् अहं विनिपातितः
ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छता

09060028c
09060029a
09060029c
09060030a
09060030c
09060031a
09060031c
09060032a
09060032c
09060033a
09060033c
09060034a
09060034c
09060035a
09060035c
09060036a
09060036c
09060037a
09060037c
09060038a
09060038c
09060039
09060039a
09060039c
09060040a
09060040c
09060041a
09060041c
09060042a
09060042c
09060043a
09060043c
09060044a
09060044c
09060045a
09060045c
09060046a
09060046c
09060047
09060047a
09060047c
09060048a
09060048c
09060049a
09060049c
09060050a
09060050c
09060051
09060051a
09060051c
09060052a
09060052c
09060053a
09060053c
09060054a
09060054c
09060055a
09060055c
09060056a
09060056c

किं न विज्ञातम् एतन् मे यद् अर्जुनम् अवोचथाः


घातयित्वा महीपालान् ऋजुयुद्धान् सहस्रशः
जिह्मैर् उपायैर् बहुभिर् न ते लज्जा न ते घृणा
अहन्य् अहनि शूराणां कुर्वाणः कदनं महत्
शिखण्डिनं पुरस्कृत्य घातितस् ते पितामहः
अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते
आचार्यो न्यासितः शस्त्रं किं तन् न विदितं मम
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान्
पात्यमानस् त्वया दृष्टो न चैनं त्वम् अवारयः
वधार्थं पाण्डुपुत्रस्य याचितां शक्तिम् एव च
घटोत्कचे व्यंसयथाः कस् त्वत्तः पापकृत्तमः
छिन्नबाहुः प्रायगतस् तथा भूरिश्रवा बली
त्वया निसृष्टेन हतः शैनेयेन दुरात्मना
कुर्वाणश् चोत्तमं कर्म कर्णः पार्थजिगीषया
व्यंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै
पुनश् च पतिते चक्रे व्यसनार्तः पराजितः
पातितः समरे कर्णश् चक्रव्यग्रो ऽग्रणीर् नृणाम्
यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे
ऋजुना प्रतियुध्येथा न ते स्याद् विजयो ध्रुवम्
त्वया पुनर् अनार्येण जिह्ममार्गेण पार्थिवाः
स्वधर्मम् अनुतिष्ठन्तो वयं चान्ये च घातिताः
वासुदेव उवाच
हतस् त्वम् असि गान्धारे सभ्रातृसुतबान्धवः
सगणः ससुहृच् चैव पापमार्गम् अनुष्ठितः
तवैव दुष्कृतैर् वीरौ भीष्मद्रोणौ निपातितौ
कर्णश् च निहतः संख्ये तव शीलानुवर्तकः
याच्यमानो मया मूढ पित्र्यम् अंशं न दित्ससि
पाण्डवेभ्यः स्वराज्यार्धं लोभाच् छकुनिनिश्चयात्
विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः
प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते
सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला
तदैव तावद् दुष्टात्मन् वध्यस् त्वं निरपत्रपः
अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना
निकृत्या यत् पराजैषीस् तस्माद् असि हतो रणे
जयद्रथेन पापेन यत् कृष्णा क्लेशिता वने
यातेषु मृगयां तेषु तृणबिन्दोर् अथाश्रमे
अभिमन्युश् च यद् बाल एको बहुभिर् आहवे
त्वद्दोषैर् निहतः पाप तस्माद् असि हतो रणे
दुर्योधन उवाच
अधीतं विधिवद् दत्तं भूः प्रशास्ता ससागरा
मूर्ध्नि स्थितम् अमित्राणां को नु स्वन्ततरो मया
यद् इष्टं क्षत्रबन्धूनां स्वधर्मम् अनुपश्यताम्
तद् इदं निधनं प्राप्तं को नु स्वन्ततरो मया
देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः
ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया
ससुहृत् सानुबन्धश् च स्वर्गं गन्ताहम् अच्युत
यूयं विहतसंकल्पाः शोचन्तो वर्तयिष्यथ
संजय उवाच
अस्य वाक्यस्य निधने कुरुराजस्य भारत
अपतत् सुमहद् वर्षं पुष्पाणां पुण्यगन्धिनाम्
अवादयन्त गन्धर्वा जगुश् चाप्सरसां गणाः
सिद्धाश् च मुमुचुर् वाचः साधु साध्व् इति भारत
ववौ च सुरभिर् वायुः पुण्यगन्धो मृदुः सुखः
व्यराजतामलं चैव नभो वैडूर्यसंनिभम्
अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः
दुर्योधनस्य पूजां च दृष्ट्वा व्रीडाम् उपागमन्
हतांश् चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर् हि ते
भीष्मं द्रोणं तथा कर्णं भूरिश्रवसम् एव च
तांस् तु चिन्तापरान् दृष्ट्वा पाण्डवान् दीनचेतसः
प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः

09060057a
09060057c
09060058a
09060058c
09060059a
09060059c
09060060a
09060060c
09060061a
09060061c
09060062a
09060062c
09060063a
09060063c
09060064a
09060064c
09060065a
09060065c
09061001
09061001a
09061001c
09061002a
09061002c
09061003a
09061003c
09061004a
09061004c
09061005a
09061005c
09061006a
09061006c
09061007a
09061007c
09061008a
09061008c
09061009a
09061009c
09061010a
09061010c
09061011a
09061011c
09061012a
09061012c
09061013a
09061013c
09061014a
09061014c
09061015a
09061015c
09061016a
09061016c
09061017a
09061017c
09061018
09061018a
09061018c
09061019a
09061019c
09061020
09061020a

नैष शक्यो ऽतिशीघ्रास्त्रस् ते च सर्वे महारथाः


ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिर् आहवे
उपाया विहिता ह्य् एते मया तस्मान् नराधिपाः
अन्यथा पाण्डवेयानां नाभविष्यज् जयः क्व चित्
ते हि सर्वे महात्मानश् चत्वारो ऽतिरथा भुवि
न शक्या धर्मतो हन्तुं लोकपालैर् अपि स्वयम्
तथैवायं गदापाणिर् धार्तराष्ट्रो गतक्लमः
न शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना
न च वो हृदि कर्तव्यं यद् अयं घातितो नृपः
मिथ्यावध्यास् तथोपायैर् बहवः शत्रवो ऽधिकाः
पूर्वैर् अनुगतो मार्गो देवैर् असुरघातिभिः
सद्भिश् चानुगतः पन्थाः स सर्वैर् अनुगम्यते
कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे
साश्वनागरथाः सर्वे विश्रमामो नराधिपाः
वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह
पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसंघवत्
ततः प्राध्मापयञ् शङ्खान् पाञ्चजन्यं च माधवः
हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः
संजय उवाच
ततस् ते प्रययुः सर्वे निवासाय महीक्षितः
शङ्खान् प्रध्मापयन्तो वै हृष्टाः परिघबाहवः
पाण्डवान् गच्छतश् चापि शिबिरं नो विशां पते
महेष्वासो ऽन्वगात् पश्चाद् युयुत्सुः सात्यकिस् तथा
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश् च सर्वशः
सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्य् उत
ततस् ते प्राविशन् पार्था हतत्विट्कं हतेश्वरम्
दुर्योधनस्य शिबिरं रङ्गवद् विसृते जने
गतोत्सवं पुरम् इव हृतनागम् इव ह्रदम्
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैर् अधिष्ठितम्
तत्रैतान् पर्युपातिष्ठन् दुर्योधनपुरःसराः
कृताञ्जलिपुटा राजन् काषायमलिनाम्बराः
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः
अवतेरुर् महाराज रथेभ्यो रथसत्तमाः
ततो गाण्डीवधन्वानम् अभ्यभाषत केशवः
स्थितः प्रियहिते नित्यम् अतीव भरतर्षभ
अवरोपय गाण्डीवम् अक्षय्यौ च महेषुधी
अथाहम् अवरोक्ष्यामि पश्चाद् भरतसत्तम
स्वयं चैवावरोह त्वम् एतच् छ्रेयस् तवानघ
तच् चाकरोत् तथा वीरः पाण्डुपुत्रो धनंजयः
अथ पश्चात् ततः कृष्णो रश्मीन् उत्सृज्य वाजिनाम्
अवारोहत मेधावी रथाद् गाण्डीवधन्वनः
अथावतीर्णे भूतानाम् ईश्वरे सुमहात्मनि
कपिर् अन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः
स दग्धो द्रोणकर्णाभ्यां दिव्यैर् अस्त्रैर् महारथः
अथ दीप्तो ऽग्निना ह्य् आशु प्रजज्वाल महीपते
सोपासङ्गः सरश्मिश् च साश्वः सयुगबन्धुरः
भस्मीभूतो ऽपतद् भूमौ रथो गाण्डीवधन्वनः
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो
अभवन् विस्मिता राजन्न् अर्जुनश् चेदम् अब्रवीत्
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य च
गोविन्द कस्माद् भगवन् रथो दग्धो ऽयम् अग्निना
kim etan mahad Azcaryam abhavad yadunandana
तन् मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे
वासुदेव उवाच
अस्त्रैर् बहुविधैर् दग्धः पूर्वम् एवायम् अर्जुन
मदधिष्ठितत्वात् समरे न विशीर्णः परंतप
इदानीं तु विशीर्णो ऽयं दग्धो ब्रह्मास्त्रतेजसा
मया विमुक्तः कौन्तेय त्वय्य् अद्य कृतकर्मणि
संजय उवाच
ईषद् उत्स्मयमानश् च भगवान् केशवो ऽरिहा

09061020c
09061021a
09061021c
09061022a
09061022c
09061022e
09061023a
09061023c
09061024a
09061024c
09061024e
09061025a
09061025c
09061025e
09061026a
09061026c
09061027a
09061027c
09061028a
09061028c
09061029a
09061029c
09061030a
09061030c
09061031a
09061031c
09061032a
09061032c
09061032e
09061033a
09061033c
09061034a
09061034c
09061035a
09061035c
09061036a
09061036c
09061037a
09061037c
09061038a
09061038c
09061038e
09061039a
09061039c
09061040a
09061040c
09062001
09062001a
09062001c
09062002a
09062002c
09062003a
09062003c
09062004a
09062004c
09062005a
09062005c
09062006a
09062006c
09062007

परिष्वज्य च राजानं युधिष्ठिरम् अभाषत


दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः
दिष्ट्या गाण्डीवधन्वा च भीमसेनश् च पाण्डवः
त्वं चापि कुशली राजन् माद्रीपुत्रौ च पाण्डवौ
मुक्ता वीरक्षयाद् अस्मात् संग्रामान् निहतद्विषः
क्षिप्रम् उत्तरकालानि कुरु कार्याणि भारत
उपयातम् उपप्लव्यं सह गाण्डीवधन्वना
आनीय मधुपर्कं मां यत् पुरा त्वम् अवोचथाः
एष भ्राता सखा चैव तव कृष्ण धनंजयः
रक्षितव्यो महाबाहो सर्वास्व् आपत्स्व् इति प्रभो
तव चैवं ब्रुवाणस्य तथेत्य् एवाहम् अब्रुवम्
स सव्यसाची गुप्तस् ते विजयी च नरेश्वर
भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः
मुक्तो वीरक्षयाद् अस्मात् संग्रामाद् रोमहर्षणात्
एवम् उक्तस् तु कृष्णेन धर्मराजो युधिष्ठिरः
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम्
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रम् अरिमर्दन
कस् त्वद् अन्यः सहेत् साक्षाद् अपि वज्री पुरंदरः
भवतस् तु प्रसादेन संग्रामे बहवो जिताः
महारणगतः पार्थो यच् च नासीत् पराङ्मुखः
तथैव च महाबाहो पर्यायैर् बहुभिर् मया
कर्मणाम् अनुसंतानं तेजसश् च गतिः शुभा
उपप्लव्ये महर्षिर् मे कृष्णद्वैपायनो ऽब्रवीत्
यतो धर्मस् ततः कृष्णो यतः कृष्णस् ततो जयः
इत्य् एवम् उक्ते ते वीराः शिबिरं तव भारत
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्द्धिसंचयान्
रजतं जातरूपं च मणीन् अथ च मौक्तिकान्
भूषणान्य् अथ मुख्यानि कम्बलान्य् अजिनानि च
दासीदासम् असंख्येयं राज्योपकरणानि च
ते प्राप्य धनम् अक्षय्यं त्वदीयं भरतर्षभ
उदक्रोशन् महेष्वासा नरेन्द्र विजितारयः
ते तु वीराः समाश्वस्य वाहनान्य् अवमुच्य च
अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस् तथा
अथाब्रवीन् महाराज वासुदेवो महायशाः
अस्माभिर् मङ्गलार्थाय वस्तव्यं शिबिराद् बहिः
तथेत्य् उक्त्वा च ते सर्वे पाण्डवाः सात्यकिस् तथा
वासुदेवेन सहिता मङ्गलार्थं ययुर् बहिः
ते समासाद्य सरितं पुण्यामोघवतीं नृप
न्यवसन्न् अथ तां रात्रिं पाण्डवा हतशत्रवः
ततः संप्रेषयाम् आसुर् यादवं नागसाह्वयम्
स च प्रायाज् जवेनाशु वासुदेवः प्रतापवान्
दारुकं रथम् आरोप्य येन राजाम्बिकासुतः
तम् ऊचुः संप्रयास्यन्तं सैन्यसुग्रीववाहनम्
प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम्
स प्रायात् पाण्डवैर् उक्तस् तत् पुरं सात्वतां वरः
आससादयिषुः क्षिप्रं गान्धारीं निहतात्मजाम्
जनमेजय उवाच
किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः
गान्धार्याः प्रेषयाम् आस वासुदेवं परंतपम्
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान् प्रति
न च तं लब्धवान् कामं ततो युद्धम् अभूद् इदम्
निहतेषु तु योधेषु हते दुर्योधने तथा
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे
किं नु तत् कारणं ब्रह्मन् येन कृष्णो गतः पुनः
न चैतत् कारणं ब्रह्मन्न् अल्पं वै प्रतिभाति मे
यत्रागमद् अमेयात्मा स्वयम् एव जनार्दनः
तत्त्वतो वै समाचक्ष्व सर्वम् अध्वर्युसत्तम
यच् चात्र कारणं ब्रह्मन् कार्यस्यास्य विनिश्चये
वैशंपायन उवाच

09062007a
09062007c
09062008a
09062008c
09062009a
09062009c
09062010a
09062010c
09062011a
09062011c
09062012a
09062012c
09062013a
09062013c
09062014a
09062014c
09062015a
09062015c
09062016a
09062016c
09062017a
09062017c
09062018a
09062018c
09062019a
09062019c
09062020a
09062020c
09062021a
09062021c
09062022a
09062022c
09062023a
09062023c
09062024a
09062024c
09062025a
09062025c
09062026a
09062026c
09062027a
09062027c
09062028a
09062028c
09062029a
09062029c
09062030a
09062030c
09062031a
09062031c
09062032a
09062032c
09062033a
09062033c
09062034a
09062034c
09062035a
09062035c
09062036a
09062036c

त्वद्युक्तो ऽयम् अनुप्रश्नो यन् मां पृच्छसि पार्थिव


तत् ते ऽहं संप्रवक्ष्यामि यथावद् भरतर्षभ
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
व्युत्क्रम्य समयं राजन् धार्तराष्ट्रं महाबलम्
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत
युधिष्ठिरं महाराज महद् भयम् अथाविशत्
चिन्तयानो महाभागां गान्धारीं तपसान्विताम्
घोरेण तपसा युक्तां त्रैलोक्यम् अपि सा दहेत्
तस्य चिन्तयमानस्य बुद्धिः समभवत् तदा
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत्
सा हि पुत्रवधं श्रुत्वा कृतम् अस्माभिर् ईदृशम्
मानसेनाग्निना क्रुद्धा भस्मसान् नः करिष्यति
कथं दुःखम् इदं तीव्रं गान्धारी प्रसहिष्यति
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम्
एवं विचिन्त्य बहुधा भयशोकसमन्वितः
वासुदेवम् इदं वाक्यं धर्मराजो ऽभ्यभाषत
तव प्रसादाद् गोविन्द राज्यं निहतकण्टकम्
अप्राप्यं मनसापीह प्राप्तम् अस्माभिर् अच्युत
प्रत्यक्षं मे महाबाहो संग्रामे रोमहर्षणे
विमर्दः सुमहान् प्राप्तस् त्वया यादवनन्दन
त्वया देवासुरे युद्धे वधार्थम् अमरद्विषाम्
यथा साह्यं पुरा दत्तं हताश् च विबुधद्विषः
साह्यं तथा महाबाहो दत्तम् अस्माकम् अच्युत
सारथ्येन च वार्ष्णेय भवता यद् धृता वयम्
यदि न त्वं भवेन् नाथः फल्गुनस्य महारणे
कथं शक्यो रणे जेतुं भवेद् एष बलार्णवः
गदाप्रहारा विपुलाः परिघैश् चापि ताडनम्
शक्तिभिर् भिण्डिपालैश् च तोमरैः सपरश्वधैः
वाचश् च परुषाः प्राप्तास् त्वया ह्य् अस्मद्धितैषिणा
ताश् च ते सफलाः सर्वा हते दुर्योधने ऽच्युत
गान्धार्या हि महाबाहो क्रोधं बुध्यस्व माधव
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः संप्रधक्ष्यति
तस्याः प्रसादनं वीर प्राप्तकालं मतं मम
कश् च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम्
वीक्षितुं पुरुषः शक्तस् त्वाम् ऋते पुरुषोत्तम
तत्र मे गमनं प्राप्तं रोचते तव माधव
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थम् अरिंदम
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययः
हेतुकारणसंयुक्तैर् वाक्यैः कालसमीरितैः
क्षिप्रम् एव महाप्राज्ञ गान्धारीं शमयिष्यसि
पितामहश् च भगवान् कृष्णस् तत्र भविष्यति
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम्
कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः
आमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम्
केशवस्य वचः श्रुत्वा त्वरमाणो ऽथ दारुकः
न्यवेदयद् रथं सज्जं केशवाय महात्मने
तं रथं यादवश्रेष्ठः समारुह्य परंतपः
जगाम हास्तिनपुरं त्वरितः केशवो विभुः
ततः प्रायान् महाराज माधवो भगवान् रथी
नागसाह्वयम् आसाद्य प्रविवेश च वीर्यवान्
प्रविश्य नगरं वीरो रथघोषेण नादयन्
विदितो धृतराष्ट्रस्य सो ऽवतीर्य रथोत्तमात्
अभ्यगच्छद् अदीनात्मा धृतराष्ट्रनिवेशनम्
पूर्वं चाभिगतं तत्र सो ऽपश्यद् ऋषिसत्तमम्
पादौ प्रपीड्य कृष्णस्य राज्ञश् चापि जनार्दनः
अभ्यवादयद् अव्यग्रो गान्धारीं चापि केशवः
ततस् तु यादवश्रेष्ठो धृतराष्ट्रम् अधोक्षजः
पाणिम् आलम्ब्य राज्ञः स सस्वरं प्ररुरोद ह

09062037a
09062037c
09062037e
09062038a
09062038c
09062039a
09062039c
09062040a
09062040c
09062041a
09062041c
09062042a
09062042c
09062043a
09062043c
09062044a
09062044c
09062044e
09062045a
09062045c
09062046a
09062046c
09062047a
09062047c
09062048a
09062048c
09062049a
09062049c
09062050a
09062050c
09062051a
09062051c
09062052a
09062052c
09062053a
09062053c
09062054a
09062054c
09062055a
09062055c
09062056a
09062056c
09062057a
09062057c
09062057e
09062058a
09062058c
09062059a
09062059c
09062059e
09062060a
09062060c
09062061a
09062061c
09062062a
09062062c
09062063a
09062063c
09062064a
09062064c

स मुहूर्तम् इवोत्सृज्य बाष्पं शोकसमुद्भवम्


प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि
उवाच प्रश्रितं वाक्यं धृतराष्ट्रम् अरिंदमः
न ते ऽस्त्य् अविदितं किं चिद् भूतभव्यस्य भारत
कालस्य च यथा वृत्तं तत् ते सुविदितं प्रभो
यद् इदं पाण्डवैः सर्वैस् तव चित्तानुरोधिभिः
कथं कुलक्षयो न स्यात् तथा क्षत्रस्य भारत
भ्रातृभिः समयं कृत्वा क्षान्तवान् धर्मवत्सलः
द्यूतच्छलजितैः शक्तैर् वनवासो ऽभ्युपागतः
अज्ञातवासचर्या च नानावेशसमावृतैः
अन्ये च बहवः क्लेशास् त्व् अशक्तैर् इव नित्यदा
मया च स्वयम् आगम्य युद्धकाल उपस्थिते
सर्वलोकस्य सांनिध्ये ग्रामांस् त्वं पञ्च याचितः
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः
तवापराधान् नृपते सर्वं क्षत्रं क्षयं गतम्
भीष्मेण सोमदत्तेन बाह्लिकेन कृपेण च
द्रोणेन च सपुत्रेण विदुरेण च धीमता
याचितस् त्वं शमं नित्यं न च तत् कृतवान् असि
कालोपहतचित्तो हि सर्वो मुह्यति भारत
यथा मूढो भवान् पूर्वम् अस्मिन्न् अर्थे समुद्यते
किम् अन्यत् कालयोगाद् धि दिष्टम् एव परायणम्
मा च दोषं महाराज पाण्डवेषु निवेशय
अल्पो ऽप्य् अतिक्रमो नास्ति पाण्डवानां महात्मनाम्
धर्मतो न्यायतश् चैव स्नेहतश् च परंतप
एतत् सर्वं तु विज्ञाय आत्मदोषकृतं फलम्
असूयां पाण्डुपुत्रेषु न भवान् कर्तुम् अर्हति
कुलं वंशश् च पिण्डश् च यच् च पुत्रकृतं फलम्
गान्धार्यास् तव चैवाद्य पाण्डवेषु प्रतिष्ठितम्
एतत् सर्वम् अनुध्यात्वा आत्मनश् च व्यतिक्रमम्
शिवेन पाण्डवान् ध्याहि नमस् ते भरतर्षभ
जानासि च महाबाहो धर्मराजस्य या त्वयि
भक्तिर् भरतशार्दूल स्नेहश् चापि स्वभावतः
एतच् च कदनं कृत्वा शत्रूणाम् अपकारिणाम्
दह्यते स्म दिवारात्रं न च शर्माधिगच्छति
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम्
स शोचन् भरतश्रेष्ठ न शान्तिम् अधिगच्छति
ह्रिया च परयाविष्टो भवन्तं नाधिगच्छति
पुत्रशोकाभिसंतप्तं बुद्धिव्याकुलितेन्द्रियम्
एवम् उक्त्वा महाराज धृतराष्ट्रं यदूत्तमः
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम्
सौबलेयि निबोध त्वं यत् त्वां वक्ष्यामि सुव्रते
त्वत्समा नास्ति लोके ऽस्मिन्न् अद्य सीमन्तिनी शुभे
जानामि च यथा राज्ञि सभायां मम संनिधौ
धर्मार्थसहितं वाक्यम् उभयोः पक्षयोर् हितम्
उक्तवत्य् असि कल्याणि न च ते तनयैः श्रुतम्
दुर्योधनस् त्वया चोक्तो जयार्थी परुषं वचः
शृणु मूढ वचो मह्यं यतो धर्मस् ततो जयः
तद् इदं समनुप्राप्तं तव वाक्यं नृपात्मजे
एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः
पाण्डवानां विनाशाय मा ते बुद्धिः कदा चन
शक्ता चासि महाभागे पृथिवीं सचराचराम्
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात्
वासुदेववचः श्रुत्वा गान्धारी वाक्यम् अब्रवीत्
एवम् एतन् महाबाहो यथा वदसि केशव
आधिभिर् दह्यमानाया मतिः संचलिता मम
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन
राज्ञस् त्व् अन्धस्य वृद्धस्य हतपुत्रस्य केशव
त्वं गतिः सह तैर् वीरैः पाण्डवैर् द्विपदां वर
एतावद् उक्त्वा वचनं मुखं प्रच्छाद्य वाससा
पुत्रशोकाभिसंतप्ता गान्धारी प्ररुरोद ह

09062065a
09062065c
09062066a
09062066c
09062067a
09062067c
09062068a
09062068c
09062068e
09062069a
09062069c
09062070a
09062070c
09062070e
09062071a
09062071c
09062072a
09062072c
09062073a
09062073c
09063001
09063001a
09063001c
09063002a
09063002c
09063003
09063003a
09063003c
09063004a
09063004c
09063005a
09063005c
09063006a
09063006c
09063006e
09063007a
09063007c
09063008a
09063008c
09063009a
09063009c
09063010a
09063010c
09063011a
09063011c
09063012a
09063012c
09063013a
09063013c
09063014a
09063014c
09063015a
09063015c
09063016a
09063016c
09063017a
09063017c
09063018a
09063018c
09063019a

तत एनां महाबाहुः केशवः शोककर्शिताम्


हेतुकारणसंयुक्तैर् वाक्यैर् आश्वासयत् प्रभुः
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः
द्रौणेः संकल्पितं भावम् अन्वबुध्यत केशवः
ततस् त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च
द्वैपायनस्य राजेन्द्र ततः कौरवम् अब्रवीत्
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः
द्रौणेः पापो ऽस्त्य् अभिप्रायस् तेनास्मि सहसोत्थितः
पाण्डवानां वधे रात्रौ बुद्धिस् तेन प्रदर्शिता
एतच् छ्रुत्वा तु वचनं गान्धार्या सहितो ऽब्रवीत्
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम्
शीघ्रं गच्छ महाबाहो पाण्डवान् परिपालय
भूयस् त्वया समेष्यामि क्षिप्रम् एव जनार्दन
प्रायात् ततस् तु त्वरितो दारुकेण सहाच्युतः
वासुदेवे गते राजन् धृतराष्ट्रं जनेश्वरम्
आश्वासयद् अमेयात्मा व्यासो लोकनमस्कृतः
वासुदेवो ऽपि धर्मात्मा कृतकृत्यो जगाम ह
शिबिरं हास्तिनपुराद् दिदृक्षुः पाण्डवान् नृप
आगम्य शिबिरं रात्रौ सो ऽभ्यगच्छत पाण्डवान्
तच् च तेभ्यः समाख्याय सहितस् तैः समाविशत्
धृतराष्ट्र उवाच
अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः
शौटीरमानी पुत्रो मे कान्य् अभाषत संजय
अत्यर्थं कोपनो राजा जातवैरश् च पाण्डुषु
व्यसनं परमं प्राप्तः किम् आह परमाहवे
संजय उवाच
शृणु राजन् प्रवक्ष्यामि यथावृत्तं नराधिप
राज्ञा यद् उक्तं भग्नेन तस्मिन् व्यसन आगते
भग्नसक्थो नृपो राजन् पांसुना सो ऽवगुण्ठितः
यमयन् मूर्धजांस् तत्र वीक्ष्य चैव दिशो दश
केशान् नियम्य यत्नेन निःश्वसन्न् उरगो यथा
संरम्भाश्रुपरीताभ्यां नेत्राभ्याम् अभिवीक्ष्य माम्
बाहू धरण्यां निष्पिष्य मुहुर् मत्त इव द्विपः
प्रकीर्णान् मूर्धजान् धुन्वन् दन्तैर् दन्तान् उपस्पृशन्
गर्हयन् पाण्डवं ज्येष्ठं निःश्वस्येदम् अथाब्रवीत्
भीष्मे शांतनवे नाथे कर्णे चास्त्रभृतां वरे
गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे
अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि
इमाम् अवस्थां प्राप्तो ऽस्मि कालो हि दुरतिक्रमः
एकादशचमूभर्ता सो ऽहम् एतां दशां गतः
कालं प्राप्य महाबाहो न कश् चिद् अतिवर्तते
आख्यातव्यं मदीयानां ये ऽस्मिञ् जीवन्ति संगरे
यथाहं भीमसेनेन व्युत्क्रम्य समयं हतः
बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः
भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति
इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम्
येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः
का प्रीतिः सत्त्वयुक्तस्य कृत्वोपधिकृतं जयम्
को वा समयभेत्तारं बुधः संमन्तुम् अर्हति
अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः
यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः
किं नु चित्रम् अतस् त्व् अद्य भग्नसक्थस्य यन् मम
क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः
प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु
एवं कुर्यान् नरो यो हि स वै संजय पूजितः
अभिज्ञौ क्षत्रधर्मस्य मम माता पिता च मे
तौ हि संजय दुःखार्तौ विज्ञाप्यौ वचनान् मम
इष्टं भृत्या भृताः सम्यग् भूः प्रशास्ता ससागरा
मूर्ध्नि स्थितम् अमित्राणां जीवताम् एव संजय
दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम्

09063019c
09063020a
09063020c
09063021a
09063021c
09063022a
09063022c
09063023a
09063023c
09063024a
09063024c
09063025a
09063025c
09063026a
09063026c
09063027a
09063027c
09063028a
09063028c
09063029a
09063029c
09063030a
09063030c
09063031a
09063031c
09063032a
09063032c
09063033a
09063033c
09063034a
09063034c
09063035a
09063035c
09063036a
09063036c
09063037a
09063037c
09063038a
09063038c
09063039a
09063039c
09063040a
09063040c
09063041a
09063041c
09063042a
09063042c
09063043a
09063043c
09064001
09064001a
09064001c
09064002a
09064002c
09064002e
09064003a
09064003c
09064004a
09064004c
09064005a

अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया


यातानि परराष्ट्राणि नृपा भुक्ताश् च दासवत्
प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया
मानिता बान्धवाः सर्वे मान्यः संपूजितो जनः
त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया
आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः
आजानेयैस् तथा यातं को नु स्वन्ततरो मया
अधीतं विधिवद् दत्तं प्राप्तम् आयुर् निरामयम्
स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया
दिष्ट्या नाहं जितः संख्ये परान् प्रेष्यवद् आश्रितः
दिष्ट्या मे विपुला लक्ष्मीर् मृते त्व् अन्यं गता विभो
यद् इष्टं क्षत्रबन्धूनां स्वधर्मम् अनुतिष्ठताम्
निधनं तन् मया प्राप्तं को नु स्वन्ततरो मया
दिष्ट्या नाहं परावृत्तो वैरात् प्राकृतवज् जितः
दिष्ट्या न विमतिं कां चिद् भजित्वा तु पराजितः
सुप्तं वाथ प्रमत्तं वा यथा हन्याद् विषेण वा
एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः
अश्वत्थामा महाभागः कृतवर्मा च सात्वतः
कृपः शारद्वतश् चैव वक्तव्या वचनान् मम
अधर्मेण प्रवृत्तानां पाण्डवानाम् अनेकशः
विश्वासं समयघ्नानां न यूयं गन्तुम् अर्हथ
वातिकांश् चाब्रवीद् राजा पुत्रस् ते सत्यविक्रमः
अधर्माद् भीमसेनेन निहतो ऽहं यथा रणे
सो ऽहं द्रोणं स्वर्गगतं शल्यकर्णाव् उभौ तथा
वृषसेनं महावीर्यं शकुनिं चापि सौबलम्
जलसंधं महावीर्यं भगदत्तं च पार्थिवम्
सौमदत्तिं महेष्वासं सैन्धवं च जयद्रथम्
दुःशासनपुरोगांश् च bhrAtqn आत्मसमांस् तथा
दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजाव् उभौ
एतांश् चान्यांश् च सुबहून् मदीयांश् च सहस्रशः
पृष्ठतो ऽनुगमिष्यामि सार्थहीन इवाध्वगः
कथं bhrAtqn हताञ् श्रुत्वा भर्तारं च स्वसा मम
रोरूयमाणा दुःखार्ता दुःशला सा भविष्यति
स्नुषाभिः प्रस्नुषाभिश् च वृद्धो राजा पिता मम
गान्धारीसहितः क्रोशन् कां गतिं प्रतिपत्स्यते
नूनं लक्ष्मणमातापि हतपुत्रा हतेश्वरा
विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना
यदि जानाति चार्वाकः परिव्राड् वाग्विशारदः
करिष्यति महाभागो ध्रुवं सो ऽपचितिं मम
समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते
अहं निधनम् आसाद्य लोकान् प्राप्स्यामि शाश्वतान्
ततो जनसहस्राणि बाष्पपूर्णानि मारिष
प्रलापं नृपतेः श्रुत्वा विद्रवन्ति दिशो दश
ससागरवना घोरा पृथिवी सचराचरा
चचालाथ सनिर्ह्रादा दिशश् चैवाविलाभवन्
ते द्रोणपुत्रम् आसाद्य यथावृत्तं न्यवेदयन्
व्यवहारं गदायुद्धे पार्थिवस्य च घातनम्
तद् आख्याय ततः सर्वे द्रोणपुत्रस्य भारत
ध्यात्वा च सुचिरं कालं जग्मुर् आर्ता यथागतम्
संजय उवाच
वातिकानां सकाशात् तु श्रुत्वा दुर्योधनं हतम्
हतशिष्टास् ततो राजन् कौरवाणां महारथाः
विनिर्भिन्नाः शितैर् बाणैर् गदातोमरशक्तिभिः
अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः
त्वरिता जवनैर् अश्वैर् आयोधनम् उपागमन्
तत्रापश्यन् महात्मानं धार्तराष्ट्रं निपातितम्
प्रभग्नं वायुवेगेन महाशालं यथा वने
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम्
महागजम् इवारण्ये व्याधेन विनिपातितम्
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम्

09064005c
09064006a
09064006c
09064007a
09064007c
09064007e
09064008a
09064008c
09064009a
09064009c
09064010a
09064010c
09064011a
09064011c
09064012a
09064012c
09064013a
09064013c
09064014a
09064014c
09064015a
09064015c
09064016a
09064016c
09064017a
09064017c
09064018a
09064018c
09064019a
09064019c
09064020a
09064020c
09064021a
09064021c
09064022a
09064022c
09064023a
09064023c
09064024a
09064024c
09064025a
09064025c
09064026a
09064026c
09064027a
09064027c
09064028a
09064028c
09064029a
09064029c
09064029e
09064030a
09064030c
09064031a
09064031c
09064032a
09064032c
09064033a
09064033c
09064034a

यदृच्छया निपतितं चक्रम् आदित्यगोचरम्


महावातसमुत्थेन संशुष्कम् इव सागरम्
पूर्णचन्द्रम् इव व्योम्नि तुषारावृतमण्डलम्
रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम्
वृतं भूतगणैर् घोरैः क्रव्यादैश् च समन्ततः
यथा धनं लिप्समानैर् भृत्यैर् नृपतिसत्तमम्
भ्रुकुटीकृतवक्त्रान्तं क्रोधाद् उद्वृत्तचक्षुषम्
सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा
ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम्
मोहम् अभ्यागमन् सर्वे कृपप्रभृतयो रथाः
अवतीर्य रथेभ्यस् तु प्राद्रवन् राजसंनिधौ
दुर्योधनं च संप्रेक्ष्य सर्वे भूमाव् उपाविशन्
ततो द्रौणिर् महाराज बाष्पपूर्णेक्षणः श्वसन्
उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम्
न नूनं विद्यते ऽसह्यं मानुष्ये किं चिद् एव हि
यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम्
कथम् एको ऽद्य राजेन्द्र तिष्ठसे निर्जने वने
दुःशासनं न पश्यामि नापि कर्णं महारथम्
नापि तान् सुहृदः सर्वान् किम् इदं भरतर्षभ
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथं चन
लोकानां च भवान् यत्र शेते पांसुषु रूषितः
एष मूर्धावसिक्तानाम् अग्रे गत्वा परंतपः
सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम्
क्व ते तद् अमलं छत्रं व्यजनं क्व च पार्थिव
सा च ते महती सेना क्व गता पार्थिवोत्तम
दुर्विज्ञेया गतिर् नूनं कार्याणां कारणान्तरे
यद् वै लोकगुरुर् भूत्वा भवान् एतां दशां गतः
अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीर् उपलक्ष्यते
भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम्
तस्य तद् वचनं श्रुत्वा दुःखितस्य विशेषतः
उवाच राजन् पुत्रस् ते प्राप्तकालम् इदं वचः
विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पम् उत्सृजन्
कृपादीन् स तदा वीरान् सर्वान् एव नराधिपः
ईदृशो मर्त्यधर्मो ऽयं धात्रा निर्दिष्ट उच्यते
विनाशः सर्वभूतानां कालपर्यायकारितः
सो ऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः
पृथिवीं पालयित्वाहम् एतां निष्ठाम् उपागतः
दिष्ट्या नाहं परावृत्तो युद्धे कस्यां चिद् आपदि
दिष्ट्याहं निहतः पापैश् छलेनैव विशेषतः
उत्साहश् च कृतो नित्यं मया दिष्ट्या युयुत्सता
दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिबान्धवः
दिष्ट्या च वो ऽहं पश्यामि मुक्तान् अस्माज् जनक्षयात्
स्वस्तियुक्तांश् च कल्यांश् च तन् मे प्रियम् अनुत्तमम्
मा भवन्तो ऽनुतप्यन्तां सौहृदान् निधनेन मे
यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः
मन्यमानः प्रभावं च कृष्णस्यामिततेजसः
तेन न च्यावितश् चाहं क्षत्रधर्मात् स्वनुष्ठितात्
स मया समनुप्राप्तो नास्मि शोच्यः कथं चन
कृतं भवद्भिः सदृशम् अनुरूपम् इवात्मनः
यतितं विजये नित्यं दैवं तु दुरतिक्रमम्
एतावद् उक्त्वा वचनं बाष्पव्याकुललोचनः
तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम्
तथा तु दृष्ट्वा राजानं बाष्पशोकसमन्वितम्
द्रौणिः क्रोधेन जज्वाल यथा वह्निर् जगत्क्षये
स तु क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च
बाष्पविह्वलया वाचा राजानम् इदम् अब्रवीत्
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा
न तथा तेन तप्यामि यथा राजंस् त्वयाद्य वै
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो

09064034c
09064035a
09064035c
09064035e
09064036a
09064036c
09064036e
09064037a
09064037c
09064038a
09064038c
09064038e
09064039a
09064039c
09064040a
09064040c
09064041a
09064041c
09064042a
09064042c
09064043a
09064043c

इष्टापूर्तेन दानेन धर्मेण सुकृतेन च


अद्याहं सर्वपाञ्चालान् वासुदेवस्य पश्यतः
सर्वोपायैर् हि नेष्यामि प्रेतराजनिवेशनम्
अनुज्ञां तु महाराज भवान् मे दातुम् अर्हति
इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः
मनसः प्रीतिजननं कृपं वचनम् अब्रवीत्
आचार्य शीघ्रं कलशं जलपूर्णं समानय
स तद् वचनम् आज्ञाय राज्ञो ब्राह्मणसत्तमः
कलशं पूर्णम् आदाय राज्ञो ऽन्तिकम् उपागमत्
तम् अब्रवीन् महाराज पुत्रस् तव विशां पते
ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रो ऽभिषिच्यताम्
सेनापत्येन भद्रं ते मम चेद् इच्छसि प्रियम्
राज्ञो नियोगाद् योद्धव्यं ब्राह्मणेन विशेषतः
वर्तता क्षत्रधर्मेण ह्य् एवं धर्मविदो विदुः
राज्ञस् तु वचनं श्रुत्वा कृपः शारद्वतस् ततः
द्रौणिं राज्ञो नियोगेन सेनापत्ये ऽभ्यषेचयत्
सो ऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम्
प्रययौ सिंहनादेन दिशः सर्वा विनादयन्
दुर्योधनो ऽपि राजेन्द्र शोणितौघपरिप्लुतः
तां निशां प्रतिपेदे ऽथ सर्वभूतभयावहाम्
अपक्रम्य तु ते तूर्णं तस्माद् आयोधनान् नृप
शोकसंविग्नमनसश् चिन्ताध्यानपराभवन्

You might also like