You are on page 1of 37

॥ पञ्चाङ्ग पूजा विवि ॥

॥ प्रयोगह: ॥

शरल ग्रह शावति पध्यवि में पञ्चाङ्ग पूजा विवि दी गई है। प्रायः प्रत्येक
संस्कार, व्रिोद्यापन, हिन आदद यज्ञ यज्ञादद में पञ्चाङ्ग पूजन का वििान है। षोडशोपचार या
पञ्चोपचार अचचन का क्रम सामातयिः प्रचवलि है। अिः ित्सबंिी मंत्र दे ददये गये हैं। पुरुषसूक्त
के षोडश मंत्र और रूद्रसूक्त के नमस्िे रुद्र. आदद षोडश मंत्रों से भी सभी देि पूजन में अचचन
करने की सामातय विवि है।
ध्यािव्य है दक पूजन के इस प्रकरण के अभ्यास से संकल्प विशेष का पररििचन करके विविि
पूजा के आयोजन सामातय रूप से कराये जा सकिे हैं। प्रत्येक पूजारं भ के पूिच वनम्ांदकि आचार-
अिश्य करने चावहये-आत्मशुवि, आसन शुवि, पवित्र िारण, पृथ्िी पूजन, संकल्प, दीप
पूजन, शंख पूजन, घंटा पूजन और स्िवस्ििाचन ित्पश्चाि् ही देि पूजन प्रारम्भ करना चावहए।
शुभ मूहूिच में शुि िस्त्र िारण करके यजमान पूजा के वलए मप डप में आये। दवण ओण पर पी ी को
ग्रंविबतिन करके बैठाया जाय। यिासंभि शुि श्वेि िस्त्र िारण करना उत्तम होिा है। िदनतिर आत्म
शुवि के वलए आचमन करें।
ॐ के शिाय नमः, ॐ नारायणाय नमः, ॐ माििाय नमः। िीन बार आचमन कर आगे ददये मंत्र पढ़कर
हाि िो लें। ॐ विष्णिे नमः।।
पुनः बायें हाि में जल लेकर दावहने हाि से अपने ऊपर और पूजा सामग्री पर वनम् श्लोक पढ़िे हुए
विड़कें ।
ॐ अपवित्रः पवित्रो िा सिाचिस्िां गिोऽवप िा।
यः स्मरेि् पुप डरीकाण ओं स बाह्याभ्यतिरः शुवचः।।
ॐ पुप डरीकाण ओः पुनािु, ॐ पुप डरीकाण ओः पुनािु ॐ पुप डरीकाण ओः पुनािु।
विवनयोग- आसन पवित्र करने के मंत्र का विवनयोग पढ़कर जल वगराए –

ॐ पृथ्िीवि मतत्रस्य मेरुपृष्ठ ऋवषः, सुिलं ितदः, कू मो देििा, आसन पवित्रकरणे विवनयोगः।
आसन शुवि -नीचे वलखा मंत्र पढ़कर आसन पर जल विड़के -
ॐ पृवथ्ि! त्िया िृिा लोका देवि ! त्िं विष्णुना िृिा।
त्िं च िारय मां देवि ! पवित्रां कु रु चासनम्।।
वशखाबतिन-
ॐ मानस्िोके िनये मानऽआयुवष मानो गोषु मानोऽअश्वेषुरीररषः। मानोव्िीरान् रुद्रभावमनो
व्ििीहचविष्मतिः सदवमत्त्िा हिामहे | ॐ वचद्रूवपवण महामाये ददव्यिेजः समवतििे।
विष्ठ देवि वशखाबिे िेजोिृद्िं कु रुष्ि मे।।
कु श िारण- वनम् मंत्र से बायें हाि में िीन कु श ििा दावहने हाि में दो कु श िारण करें।
ॐ पवित्रोस्िो िैष्णव्यौ सवििुव्िचः प्रसिऽउत्पुनाम्यवछिद्रेण पवित्रोण सूयचस्य रवश्मवभः।
िस्य िे पवित्रपिे पवित्रपूिस्य यत्कामः पुनेिछिके यम्।
पुनः दायें हाि को पृथ्िी पर उलटा रखकर ॐ पृविव्यै नमः |
इससे भूवम की पञ्चोपचार पूजा का आसन शुवि करें।
पुनः ब्राह्मण यजमान के ललाट पर कुं कु म विलक करें।
यजमान विलक- स्िवस्िस्िु या विनाशाख्या पुतयकल्यांणव्बृविदा ।
विनायकवप्रया वनत्यं िाम च स्िवस्िम ब्रुिंिु न:॥
ॐ आददत्या िसिो रुद्रा विश्वेदि
े ा मरुद्गणाः।
विलकतिे प्रयछितिु िमचकामािचवसिये।
घृिदीप-(ज्योवि) पूजन-
िदिदैित्याय दीपपात्रय नमः-से पात्र की पूजा कर ईशान ददशा में घी का दीपक जलाकर अण ओि के ऊपर
रखकर ॐ अविर्ज्ज्योविर्ज्ज्योविरविः स्िाहा सूयो र्ज्ज्योविर्ज्ज्योविः सूयचः स्िाहा । अविव्िचर्च्चो र्ज्ज्योविव्िचर्च्चचः
स्िाहा सूयोव्िचोर्ज्ज्योविव्िचर्च्चचः स्िाहा ।। र्ज्ज्योविः सूर्ययचः सूर्ययो र्ज्ज्योविः स्िाहा।
भो दीप देिरूपस्त्िं कमचसाण ओी ह्यविघ्नकृ ि्।
याित्पूजासमावतः स्यात्तािदत्रा वस्िरो भि।।

ॐ भूभुचिः स्िः दीपस्िदेििायै नमः आिाहयावम सिोपचारािे गतिाण ओिपुष्पावण समपचयावम


नमस्करोवम।

शुभं कु रु िु कल्याणं आरोग्यं िनसंपदा | शत्रुबुवि-विनाशाय दीपज्योिी नमोऽस्िुिे ||

शंखपूजन
शंख को चतदन से लेपकर देििा के िायीं पर पुष्प पर रखकर
ॐ शंखं चतद्राकच दैित्यं िरुणं चाविदैििम्।
पृष्ठे प्रजापद्िं विद्यादग्रे गङ्गासरस्ििी।।
त्रौलोक्ये यावन िीिाचवन िासुदि
े स्य चाज्ञया।
शंखे विष्ठवति िै वनत्यं िस्माछिंखं प्रपूजयेि्।।
त्िं पुरा सागरोत्पन्नो विष्णुना वििृिः करे।
नवमिः सिचदि
े ैश्च पाझ्जतय! नमोऽस्िुिे।।
पाञ्चजतयाय विद्महे पािमानाय िीमवह िन्नः शंखः प्रचोदयाि्। ॐ भूभचिः स्िः शंखस्िदेििायै नमः
शंखस्िदेििामािाहयावम सिोपचारािे गतिपुष्पावण समपचयावम नमस्करोवम। शंख मुद्रा करें।
घप टा पूजन-ॐ सिचिाद्यमयीघप टायै नमः,
आगमािचतिु देिानां गमनािचतिु रण ओसाम्।
कु रु घप टे िरं नादं देििास्िानसवन्निौ।।
ॐ भूभुचिः स्िः घप टास्िाय गरुडाय नमः गरुडमािाहयावम सिोपचारािे गतिाण ओिपुष्पावण समपचयावम।
गरुडमुद्रा ददखाकर घप टा बजाऐं। दीपक के दावहनी पर स्िावपि कर दें। ॐ गतििचदि
ै त्याय िूपपात्राय
नमः इस प्रकार िूपपात्र की पूजा कर स्िापना कर दें।
स्िवस्ििाचन-
उसके बाद यजमान आचायच एिं अतय ऋवत्िजों के साि हाि में पुष्पाण ओि लेकर स्ित्ययन पढ़े।
ॐ आ नो भद्राः क्रििो यतिु विश्विोऽदब्िासोऽ परीिास उविदः।
देिा नो यिा सदवमद् िृिे असन्नप्रायुिो रवण ओिारो ददिे ददिे।।
देिानां भद्रा सुमविऋचजूयिां देिाना ँ राविरवभ नो वनििचिाम्।
देिाना ँ सख्यमुपसेददमा व्ियं देिा न आयुः प्रविरतिु जीिसे।।
िातपूिचया वनविदा हूमहे ियं भगं वमत्रामददद्िं दण ओमवििम्।
अयचमणं िरुण ँ सोममवश्वना सरस्ििी नः सुभगा मयस्करि्।।
िन्नो व्िािो मयोभु िािु भेषजं ितमािा पृवििी िवत्पिा द्यौः।
िद् ग्रािाणः सोमसुिो मयोभुिस्िदवश्वना शृणुिं विष्प या युिम्।।
िमीशानं जगिस्िस्िुषस्पद्िं वियवितिमिसे हूमहे ियम्।
पूषा नो यिा िेदसामसद् िृिे रवण ओिा पायुरदब्िः स्िस्िये।।
स्िवस्ि न इतद्रो िृिििाः स्िवस्ि नः पूषा विश्विेदाः।
स्िवस्ि नस्िाक्ष्र्यो अररष्टनेवमः स्िवस्ि नो बृहस्पविदचिािु।।
पृषदश्वा मरुिः पृविमािरः शुभं यािानो विदिेषु जग्मयः।
अविर्जचह्ना मनिः सूरचण ओसो विश्वे नो देिा अिसागमवन्नह।।
भद्रं कणेवभः शृणुयाम देिा भद्रं पश्येमाण ओवभयचजत्राः।
वस्िरै रङ्गैस्िुष्टुिा ँ सस्िनुवभव्यचशेमवह देिवहिं यदायुः।।
शिवमन्नु शरदो अवति देिा यत्रा नश्चक्रा जरसं िनूनाम्।
पुत्रसो यत्रा वपिरो भिवति मा नो मध्या रीररषिायुगचतिोः।।
अददविद्यौरददविरतिररण ओमददविमाचिा स वपिा स पुत्राः।
विश्वे देिा अददविः पञ्चजना अददविजाचिमददविजचवनत्िम्।।
ॐ द्यौः शावतिरतिररण ओ Ủ शावतिः पृवििी शावतिरापः शावतिरोषियः शावतिव्िचनस्पियः
शावतिर्िचश्वेदि
े ाः शावतिब्रचह्मशावतिः सिं Ü शावतिः शावतिरेि शावतिः सामा शावतिरेवि।।
यिो यिः समीहसे ििो नोऽअभयं कु रू।
शं नः कु रु प्रजाभ्योऽभयं नः पशुब्भ्यः।।
ॐ सिेषां स्िद्स्िं भििु, सिेषां शावतिभचििु।
सिेषां पूणं भििु, सिेषां मङ्गलं भििु।।
सुशावतिभचििु।।
पुनः हाि हाि में वलए पुष्प और अण ओि गणेश एिं गौरी पर चढ़ा दें। में पुष्प अण ओि आदद लेकर मंगल
श्लोक पढ़े।
िीमतमहागणाविपिये नमः। लक्ष्मीनारायणाभ्यां नमः। उमामहेश्वराभ्यां नमः। िाणीवहरप यगभाचभ्यां
नमः। शचीपुरतदराभ्यां नमः। मािावपिृचरणकमलेभ्यो नमः। इष्टदेििाभ्यो नमः। कु लदेििाभ्यो नमः।
ग्रामदेििाभ्यो नमः। िास्िुदि
े िाभ्यो नमः। स्िानदेििाभ्यो नमः। सिेभ्यो देिेभ्यो नमः। सिेभ्यो
ब्राह्मणेभ्यो नमः।
सुमुखश्चैकदतिश्च कवपलो गजकणचकः ।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ।।
िूम्रके िुगचणाध्यण ओो भालचतद्रो गजाननः ।
द्वादशैिावन नामावन यः पठे छिृ णुयादवप ।।
विद्यारम्भे वििाहे च प्रिेशे वनगचमे ििा ।
सङ्ग्रामे सङ्कटे चैि विघ्नस्िस्य न जायिे ।।
शुक्लाम्बरिरं देिं शवशिणं चिुभुचजम् ।
प्रसन्निदनं ध्यायेि् सिचविघ्नोपशातिये ।।
अभीवससिािच-वसिîिं पूवजिो यः सुराऽसुरैः ।
सिचविघ्नहरस्िस्मै गणाविपिये नमः ।।
सिचमङ्गलमाङ्गल्ये वशिे सिाचिचसाविके ! ।
शरप ये त्रयम्बके गौरर नारायवण ! नमोऽस्िु िे ।।
सिचदा सिचकायेषु नावस्ि िेषाममङ्गलम् ।
येषां हृददस्िो भगिान् मङ्गलायिनो हररः ।।
िदेि लिं सुददनं िदेि िाराबलं चतद्रबलं िदेि ।
विद्यािलं दैिबलं िदेि लक्ष्मीपिे िेऽवङ्ियुगं स्मरावम।।
लाभस्िेषां जयस्िेषां कु िस्िेषां पराजयः ।
येषावमतदीिरश्यामो हृदयस्िो जनादचनः ।।
यत्र योगेश्वरः कृ ष्णो यत्र पािो िनुिचरः ।
ित्र िीर्िचजयो भूविध्र्रुिा नीविमचविमचम ।।
अनतयावश्चतियतिो मां ये जनाः पयुचपासिे ।
िेषां वनत्यावभयुक्तानां योगण ओेमं िहाम्यहम् ।।
स्मृिेः सकलकल्याणं भाजनं यत्र जायिे ।
पुरुषं िमजं वनत्यं ब्रजावम शरणं हररम् ।।
सिेष्िारम्भकायेषु त्रयवस्त्रभुिनेश्वराः ।
देिा ददशतिु नः वसद्िं ब्रह्मेशानजनादचनाः ।।
विश्वेशं माििं ढु द्प ढं दप डपाद्णं च भैरिम् ।
ितदे काशीं गुहां गङ्गां भिानीं मवणकर्णचकाम् ।।
िक्रिुप ड ! महाकाय ! कोरटसूयचसमप्रभ ! ।
वनर्िचघ्नं कु रु मे देि ! सिचकायेषु सिचदा ।।
विनायकं गुरुं भानुं ब्रह्मा विष्णु महेश्वरान ।
सरस्ििीं च प्रणंयादौ सिचकामािच वसद्धध्ये ।।
हाि में वलये अण ओि-पुष्प को गणेशावम्बका पर चढ़ा दें।
संकल्प
दावहने हाि में जल, अण ओि, पुष्प,कु शा और द्रव्य लेकर संकल्प करे।
हररः ॐ िि् सि् विष्णुर्िचष्णुर्िचष्णुः आद्यः ॐ नमः परमात्मने िी पुराणपुरुषोत्तमस्य विष्णोराज्ञया प्रििचमानस्य
िी ब्रह्मणोऽवतह वद्विीय परािे िी श्वेििाराहकल्पे – िैिस्ििमतितिरे अष्टाद्िंशवि िमे युगे कवलयुगे
कवलप्रिमचरणे जम्बूद्वीपे भरिखप डे आयाचििाचतिगचि-ब्रःतििैक देशे पुप यण ओेत्रे विक्रमशके बौिाििारे ििचमाने
यिानाम संित्सरे यिायन सूये यिाॠिौ च महामांगल्य प्रदे अमुक मासे अमुक पण ओे अमुक वििौ अमुक िासरे
यिा नण ओत्रे यिारावषवषवस्ििे सूये यिारावषवषवस्ििे चंद्रे यिारावषवषवस्ििे देिगुरु यिा-यिा रावश वस्ििेषु
शेषेषु ग्रहेषु सत्सु यिा लगतमुहुिच योग करणावतििायाम्-एिं ग्रहगुण विशेषण विवशष्टायां शुभ पुप य वििौ िुवि
स्मृवि पुराणोक्त फ़लप्रावतकामः अमुक गोत्रः अमुक नामोऽहम् .....(शमाच / िमाच / गुतोऽहं जो हो
सपी ीकः ) ममाऽत्मनः सकु टुम्बस्यजतमलििो िा दुःस्िानगि ग्रहजतयसकलाररष्ट वनिृत्यिचम्-उत्पन्न-
उत्पत्स्यमान-अवखलाररष्टवनिृत्तये-दीघाचयुष्य सििारोग्यिािातये िन-िातय संररद्धध्यिचम् च- कावयक
िावचक मानवसक सांसर्गचक चिुर्िचि पुरुषािच प्राप्त्यिचम् च,िन-िातय-पुत्र-पौत्रादद अनिवछिन्न सत्संगवि
लाभािचम् , शत्रु पराजय पूिचकं बहु कीत्याचदद अनेकानेक अभ्युदय फ़लप्राप्त्यिचम् च सिाचभीष्ट वसिये िीपरमेश्वर
वप्रत्यिचम च पञ्चाङ्ग पूजनं कररश्ये ॥
िदंगत्िेंन स्िवस्ि पुप याहिाचन मािृका पूजनं िसोध्दाचरा पूजनम् आयुश्यमंत्रजपं सांकवल्पके न विविना

नातदीिािमाचायाचददिरणावन च कररष्ये ित्रादौ वनर्िचघ्निा वसध्यिं गणेशावम्िकयो: पूजनं कररष्ये ।

इसके बाद कमचपात्र में िोड़ा गंगाजल िोड़कर गतिाण ओि, पुष्प से पूजा कर प्रािचना करें।
ॐ गङ्गे च यमुने चैि गोदािरर! सरस्िवि!।
नम्मचद!े वसतिु कािेरर! जलेऽवस्मन् सवन्नद्िं कु रु।।
अवस्मन् कलशे सिाचवण िीिाचतयािाहयावम नमस्करोवम।
कमचपात्र का पूजन करके उसके जल से सभी पूजा िस्िुओं को सींचे।
गणेश गौरी पूजन

हाि में अण ओि लेकर-भगिान् गणेश का ध्यान-


गजाननं भूिगणाददसेवििं कवपत्िजम्बूफलचारुभण ओणम्।
उमासुिं शोकविनाशकारकं नमावम विघ्नेश्वरपादपङ्कजम्।।
गौरी का ध्यान -
नमो देव्यै महादेव्यै वशिायै सििं नमः।
नमः प्रकृ त्यै भद्रायै वनयिाः प्रणिाः स्म िाम्।।
िी गणेशावम्बकाभ्यां नमः, ध्यानं समपचयावम।
गणेश का आिाहन-
हाि में अण ओि लेकर ॐ गणानां त्िा गणपवि ँ हिामहे वप्रयाणां त्िा वप्रयपवि ँ हिामहे वनिीनां त्िा
वनविपवि ँ हिामहे िसो मम। आहमजावन गभचिमा त्िमजावस गभचिम्।।
एह्येवह हेरम्ब महेशपुत्र ! समस्िविघ्नौघविनाशदण ओ !।
माङ्गल्यपूजाप्रिमप्रिान गृहाण पूजां भगिन् ! नमस्िे।।
ॐ भूभुचिः स्िः वसविबुविसवहिाय गणपिये नमः, गणपविमािाहयावम, स्िापयावम, पूजयावम च।
हाि के अण ओि को गणेश जी पर चढ़ा दें। पुनः अण ओि लेकर गणेशजी की दावहनी पर गौरी जी का
आिाहन करें।
गौरी का आिाहन -
ॐ अम्बे अवम्बके ऽम्बावलके न मा नयवि कश्चन।
ससस्त्यश्वकः सुभदद्रकां काम्पीलिावसनीम्।।
हेमादद्रिनयां देिीं िरदां शङ्करवप्रयाम्।
लम्बोदरस्य जननीं गौरीमािाहयाम्यहम्।।
ॐभूभुचिः स्िः गौयै नमः, गौरीमािाहयावम, स्िापयावम,
पूजयावम च।
प्रविष्ठा-
ॐ मनो जूविजुचषिामाज्यस्य बृहस्पवियचज्ञवममं िनोत्िररष्टं यज्ञ ँ सवममं दिािु।
विश्वे देिास इह मादयतिामो 3 म्प्रविष्ठ।।
अस्यै प्राणाः प्रविष्ठतिु अस्यै प्राणाः ण ओरतिु च।
अस्यै देित्िमचाचयै मामहेवि च कश्चन।।
गणेशावम्बके ! सुप्रविवष्ठिे िरदे भिेिाम्।
प्रविष्ठापूिचकम् आसनािे अण ओिान् समपचयावम गणेशावम्बकाभ्यां नमः।
(आसन के वलए अण ओि समर्पचि करे)।
पाद्य, अध्यच, आचमनीय, स्नानीय और पुनराचमनीय हेिु जल
ॐ देिस्य त्िा सवििुः प्रसिेऽवश्वनोबाचहुभ्यां पूष्णो हस्िाभ्याम्।।
एिावन पाद्याघ्र्याचमनीयस्नानीयपुनराचमनीयावन समपचयावम गणेशावम्बकाभ्यां नमः।
दुग्िस्नान-ॐ पय: पृविव्यां पय पषिीषु पयो ददव्यतिररण ओे पयो िाः पयस्ििीः। प्रददशः सतिु मह्यम्।।
कामिेनुसमुद्धभूिं सिेषां जीिनं परम्।
पािनं यज्ञहेिुश्च पयः स्नानािचमर्पचिम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, पयः स्नानं समपचयावम।
दविस्नान - ॐ दविक्राव्णो अकाररषं वजष्णोरश्वस्य िावजनः।
सुरवभ नो मुखाकरत्प्रण आयू ँ वष िाररषि्।।
पयसस्िु समुद्धभूिं मिुराम्लं शवशप्रभम्।
दध्यानीिं मया देि! स्नानािं प्रविगृह्यिाम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, दविस्नानं समपचयावम।
(पुनः जल स्नान करायें।)
घृि स्नान - ॐ घृिं वमवमण ओे घृिमस्य योवनघृचिे वििो घृिम्िस्य िाम।
अनुष्ििमा िह मादयस्ि स्िाहाकृ िं िृषभ िवण ओ हव्यम्।।
निनीिसमुत्पन्नं सिचसंिोषकारकम्।
घृिं िुभ्यं प्रदास्यावम स्नानािं प्रविगृह्यिाम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, घृिस्नानं समपचयावम।
(पुनः जल स्नान करायें।)
मिुस्नान -ॐ मिुव्िािाऽऋिायिे मिुण ओरवति वसतििः। माध्िीनचः
सतत्िोषिीः मिुनक्तमुिोषसो मिुमत्पार्िचि ँ रजः।
मिुद्यौरस्िु नः वपिा मिुमान्नो व्िनस्पविम्मचिुमाऽ2 अस्िु सूयचः माध्िीगाचिो भितिु नः।।
पुष्परेणुसमुद्धभूिं सुस्िादु मिुरं मिु।
िेजः पुवष्टकरं ददव्यं स्नानािं प्रविगृह्यिाम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, मिुस्नानं समपचयावम।
(पुनः जल स्नान करायें।)
शकच रास्नान - ॐ अपा ँ रसमुद्वयस Ü सूये सति ँ समावहिम्।
अपा Ủ रसस्य यो रसस्िं िो गृह्णाम्युत्तममुपयामगृहीिोऽसीतद्राय त्िा जुष्टं गृह्णाम्येष
िे योवनररतद्राय त्िा जुष्टिमम्।।
इण ओुरससमुद्धभूिां शकच रां पुवष्टदां शुभाम्।
मलापहाररकां ददव्यां स्नानािं प्रविगृह्यिाम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, शकच रास्नानं समपचयावम।
(पुनः जल स्नान करायें।)
पञ्चामृिस्नान - ॐ पञ्चनद्यः सरस्ििीमवप यवति सिोिसः।
सरस्ििी िु पञ्चिा सोदेशेऽभित्सररि्।।
पञ्चामृिं मयानीिं पयो दवि घृिं मिु।
शकच रया समायुक्तं स्नानािं प्रविगृह्यिाम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, पञ्चामृिस्नानं समपचयावम।
शुिोदकस्नान-ॐ शुििालः सिचशुििालो मवणिालस्िऽआवश्वनाः श्येिः श्येिाण ओोऽरुणस्िे रुद्राय
पशुपिये कणाचयामा अिवलतारौद्रा नभोरूपाः पाजचतयाः।।
गङ्गे च यमुने चैि गोदािरर सरस्िवि।
नमचदे वसतिुकािेरर स्नानािं प्रविगृह्यिाम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, शुिोकस्नानं समपचयावम।
आचमन - शुिोकदकस्नानातिे आचमनीयं जलं समपचयावम।
(आचमन के वलए जल दें।)
िस्त्र-ॐ युिा सुिासाः पररिीि आगाि् स उ िेयान् भिवि जायमानः।
िं िीरासः किय उन्नयवति स्िाध्यो3 मनसा देियतिः।।
शीििािोष्णसंत्राणं लज्जाया रण ओणं परम्।
देहालङ्करणं िस्त्रामिः शाद्तिं प्रयछि मे।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, िस्त्रां समपचयावम।
िस्त्रातिे आचमनीयं जलं समपचयावम।
िस्त्र के बाद आचमन के वलए जल दे।
उपिस्त्र-ॐ सुजािो ज्योविषा सह शमच िरूिमाऽसदत्स्िः।
िासो अिे विश्वरूप ँ सं व्ययस्ि विभािसो।।
यस्याभािेन शास्त्रोक्तं कमच दकवञ्चन्न वसध्यवि।
उपिस्त्रं प्रयछिावम सिचकमाचपकारकम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, उपिस्त्रं समपचयावम।
उपिस्त्र न हो िो रक्त सूत्र अर्पचि करे।
आचमन -उपिस्त्र के बाद आचमन के वलये जल दें।
यज्ञोपिीि -ॐ यज्ञोपिीिं परमं पवित्रां प्रजापिेयचत्सहजं पुरस्िाि्।
आयुष्यमग्र्यं प्रविमुञ्च शुभ्रं यज्ञोपिीिं बलमस्िु िेजः।।
यज्ञोपिीिमवस यज्ञस्य त्िा यज्ञोपिीििेनोपनह्यावम।
निवभस्ितिुवभयुचक्तं वत्रगुणं देििामयम्।
उपिीिं मया दत्तं गृहाण परमेश्वर !।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, यज्ञोपिीिं समपचयावम।
आचमन -यज्ञोपिीि के बाद आचमन के वलये जल दें।
चतदन -ॐ त्िां गतििाच अखनस्त्िावमतद्रस्त्िां बृहस्पविः।
त्िामोषिे सोमो राजा विद्वान् यक्ष्मादमुछयि।।
िीखप डं चतदनं ददव्यं गंिाढ्यं सुमनोहरम्।
विलेपनं सुरिेष्ठ ! चतदनं प्रविगृह्यिाम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, चतदनानुलेपनं समपचयावम।
अण ओि -ॐ अण ओन्नमीमदति ह्यि वप्रया अिूषि।
अस्िोषि स्िभानिो विप्रा नविष्ठया मिी योजावतितद्र िे हरी।।
अण ओिाश्च सुरिेष्ठ कु ङ्कु माक्ताः सुशोवभिाः।
मया वनिेददिा भक्त्या गृहाण परमेश्वर।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, अण ओिान् समपचयावम।
पुष्पमाला -ॐ पषिीः प्रवि मोदध्िं पुष्पििीः प्रसूिरीः।
अश्वा इि सवजत्िरीिीरुिः पारवयष्णिः।।
माल्यादीवन सुगतिीवन मालत्यादीवन िै प्रभो।
मयाहृिावन पुष्पावण पूजािं प्रविगृह्यिाम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, पुष्पमालां समपचयावम।
दूिाच -ॐ काप डात्काप डात्प्ररोहतिी परुषः परुषस्परर।
एिा नो दूिे प्रिनुसहिेण शिेन च।।
दूिाचङ्कु रान् सुहररिानमृिान् मङ्गलप्रदान्।
आनीिांस्िि पूजािं गृहाण गणनायक !।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, दूिाचङ्कु रान् समपचयावम।
वसतदूर-ॐ वसतिोररि प्राध्िने शूघनासो िािप्रवमयः पियवति यह्िाः।
घृिस्य िारा अरुषो न िाजी काष्ठा वभतदन्नूर्मचवभः वपतिमानः।।
वसतदूरं शोभनं रक्तं सौभाग्यं सुखििचनम्।
शुभदं कामदं चैि वसतदूरं प्रविगृह्यिाम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, वसतदूरं समपचयावम।
अबीर गुलाल आदद नाना पररमल द्रव्य-
ॐ अवहररि भोगैः पयेवि बाहुं ज्याया हेद्िं पररबािमानः।
हस्िघ्नो विश्वा ियुनावन विद्वान् पुमान् पुमा ँ सं परर पािु विश्विः।।
अबीरं च गुलालं च हररद्राददसमवतििम्।
नाना पररमलं द्रव्यं गृहाण परमेश्वर!।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, नानापररमलद्रव्यावण समपचयावम।
सुगवतिद्रव्य-ॐ अवहररि0 इस पूिोक्त मंत्र से चढ़ाये
ददव्यगतिसमायुक्तं महापररमलाद्धभुिम्।
गतिद्रव्यवमदं भक्त्या दत्तं िै पररगृह्यिाम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, सुगवतिद्रव्यं समपचयावम।
िूप- ॐ िूरवस िूव्िच िूव्िचतिं िूव्िचिं योऽस्मान् िूव्िचवि िं िूव्िचयं ियं िूव्िाचमः। देिानामवस
िदििम ँ सवस्निमं पवप्रिमं जुष्टिमं देिहूिमम्।।
ब्राह्मणोऽस्य मुखमासीि् बाहु राजतयः कृ िः । उरू िदस्य यद्र्िैश्यः पद्भ्ां शूद्रो अजायि ।।
िनस्पविरसोद्धभूिो गतिाढ्यो गति उत्तमः।
आिेयः सिचदि
े ानां िूपोऽयं प्रविगृह्यिाम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, िूपमािापयावम।
दीप- ॐ अविज्योविज्योविरविः स्िाहा सूयो ज्योविज्योविः सूयचः स्िाहा।
अवििचचो ज्योवििचचचः स्िाहा सूयो िचो ज्योवििचचच स्िाहा।।
ज्योर्िच सूयचः सूयो ज्योविः स्िाहा।।
चतद्रमा मनसो जािः चण ओोः सूयो अजायि । िोत्राद्वायुश्च प्रनाश्च मुखादविरजायि ।।
साज्यं च िर्िचसंयुक्तं िदिना योवजिं मया।
दीपं गृहाण देिेश त्रौलौक्यविवमरापहम्।।
भक्त्या दीपं प्रयछिावम देिाय परमात्मने।
त्रावह मां वनरयाद् घोराद् दीपज्योविनचमोऽस्िु िे।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, दीपं दशचयावम।
हस्िप्रण ओालन -‘ॐ हृषीके शाय नमः’ कहकर हाि िो ले।
नैिेद्य-पुष्प चढ़ाकर बायीं हाि से पूवजि घप टा बजािे हुए।
ॐ नाभ्या आसीदतिररण ओ Ủ शीष्णो द्यौः समििचि।
पद्भ्ां भूवमर्दचशः िोत्रात्तिा लोका2 अकल्पयन्।।
अन्नपिेन्नस्य नो देह्यानवमिस्य शुवष्मण: प्र प्र दािारं िाररषsऊजं नो िेवह वद्वपदे चिुष्पदे ||
ॐ प्राणाय स्िाहा। ॐ अपानाय स्िाहा। ॐ समानाय स्िाहा।
ॐ उदानाय स्िाहा। ॐ व्यानाय स्िाहा।
शकच राखप डखाद्यावन दविण ओीरघृिावन च।
आहारं भक्ष्यभोज्यं च नैिेद्यं प्रविगृह्यिाम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, नैिेद्यं वनिेदयावम।
नैिेद्यातिे आचमनीयं जलं समपचयावम।
ऋिुफल - ॐ याः फवलनीयाच अफला अपुष्पा याश्च पुवष्पणीः।
बृहस्पविप्रसूिास्िा नो मुञ्चतत्ि ँ हसः।।
इदं फलं मया देि स्िावपिं पुरिस्िि।
िेन मे सफलािावतभचिेज्जतमवन जतमवन।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, ऋिुफलावन समपचयावम।
फलातिे आचमनीयं जलं समपचयावम। जल अर्पचि करे। ॐ मध्ये-मध्ये पानीयं समपचयावम। उत्तरापोशनं
समपचयावम हस्िप्रण ओालनं समपचयावम मुखप्रण ओालनं समपचयावम।
करोद्विचन-ॐ अ ँ शुना िे अ ँ शुः पृछयिां परुषा परुः।
गतिस्िे सोममििु मदाय रसो अछयुिः।।
चतदनं मलयोद्धभुिं कस्िूयाचददसमवतििम्।
करोद्विचनकं देि गृहाण परमेश्वर।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, करोद्विचनकं चतदनं समपचयावम।
िाम्बूल -ॐ यत्पुरुषेण हविषा देिा यज्ञमितिि।
िसतिोऽस्यासीदाज्यं ग्रीष्म इध्मः शरिविः।।
पूगीफलं महदिव्यं नागिल्लीदलैयुचिम्।
एलाददचूणचसंयुक्तं िाम्बूलं प्रविगृह्यिाम्।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, मुखिासािचम् एलालिंगपूगीफलसवहिं िाम्बूलं समपचयावम।
(इलायची, लौंग-सुपारी के साि िाम्बूल अर्पचि करे।)
दवण ओणा-ॐ वहरप यगभचः समििचिाग्रे भूिस्य जािः पविरेक आसीि्।
स दािार पृवििीं द्यामुिेमां कस्मै देिाय हविषा वििेम।।
वहरप यगभचगभचस्िं हेमबीजं विभािसोः।
अनतिपुप यफलदमिः शाद्तिं प्रयछि मे।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, कृ िायाः पूजायाः साद्धगुप यािे द्रव्यदवण ओणां समपचयावम। (द्रव्य
दवण ओणा समर्पचि करे।)
विशेषार्घयच-िाम्रपात्र में जल, चतदन, अण ओि, फल, फू ल, दूिाच और दवण ओणा रखकर अर्घयचपात्र को हाि में
लेकर वनम्वलवखि मतत्र पढ़ेंः-
ॐ रण ओ रण ओ गणाध्यण ओ रण ओ त्रौलोक्यरण ओक।
भक्तानामभयं किाच त्रािा भि भिाणचिाि्।।
द्वैमािुर कृ पावसतिो षाप मािुराग्रज प्रभो!।
िरदस्त्िं िरं देवह िाञ्वँििं िावछििािचद।।
गृहाणाघ्र्यवममं देि सिचदि
े नमस्कृ िम्।
अनेन सफलाघ्र्येण फलदोऽस्िु सदा मम।
अवम्बका को भी विशेषाघच दे ---ॐ रूपं देवह जयं देवह सौभाग्यं देवह देवि मे | पुत्रान् देवह िनं देवह

सिाचन् कामास्च देवह मे ||

ॐ गणेशावम्बकायै नमः, विशेषार्घयं समपचयावम ||

आरिी-ॐ इद ँ हविः प्रजननं मे अस्िु दशिीर ँ सिचगण ँ स्िस्िये।


आत्मसवन प्रजासवन पशुसवन लोकसतयभयसवन।
अविः प्रजां बहुलां मे करोत्िन्नं पयो रेिो अस्मासु ित्त।।
ॐ आ रावत्र पार्िचि ँ रजः वपिुरप्रावय िामवभः।
ददिः सदा ँ वस बृहिी वि विष्ठस आ त्िेषं ििचिे िमः।।
कदलीगभचसम्भूिं कपूचरं िु प्रदीवपिम्।
आरार्िचकमहं कु िे पश्य मे िरदो भि।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, अरार्िचकं समपचयावम।
(कपूचर की आरिी करें , आरिी के बाद जल वगरा दें।)
मतत्र पुष्पांजवल-अंजली में पुष्प लेकर खड़े हो जायें।
ॐ यज्ञेन यज्ञमयजति देिास्िावन िमाचवण प्रिमातयासन्।
िे ह नाकं मवहमानः सचति यत्रा पूिे साध्याः सवति देिाः।।
ॐ राजाविराजाय प्रसह्ये सावहने | नमो ियं िैििणाय कु मचहे
स मे कामातकामकामाय मह्यम्| कामेश्वरो िैििणो ददािु|
कु बेराय िैििणाय | महाराजाय नम: ॐ स्िवस्ि
साम्राज्यं भौज्यं स्िाराज्यं िैराज्यं पारमेष्यं राज्यं माहाराज्यमाविपत्यमयं समंिपयाचयी
स्यात्सािचभौम: सािाचयुष आंिादापरािाचत्पृविव्यै समुद्रपयंिा या एकराविवि
िदसयेष श्लोकोऽवभगीिो मरुि: पररिेष्टारो मरुत्तस्यािसतगृहे
आविवण ओिस्य कामप्रेर्िचश्वेदि
े ा: सभासद इवि
ॐ विश्विाश्चण ओुरुि विश्विोमुखो विश्विोबाहुरुि विश्विस्पाि |
सं बाहुभ्यां िमवि सं पित्रैद्याचिा भूमी जनयन् देि एकः ||
ॐ एकदतिाय विद्महे िक्रिुप डाय िीमवह। िन्नो दतिी प्रचोदयाि्।
ॐ वगररजायै विद्महे वशिवप्रयायै िीमवह। िन्नो गौरी प्रचोदयाि्।
गजाननं भूिगणाददसेवििं कवपत्िजम्बूफलचारुभण ओणम्।
उमासुिं शोकविनाशकारकं नमावम विघ्नेश्वरपादपङ्कजम्।।
देवि प्रपन्नार्िचहरे प्रसीद प्रसीद मािजचगिोऽवखलस्य।
प्रसीद विश्वेश्वरर पावह विश्वं त्िमीश्वरी देवि चराचरस्य ॥
नानासुगवतिपुष्पावण यिाकालोििावन च।
पुष्पािवलमचया दत्तं गृहाण परमेश्वर।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, पुष्पािद्लं समपचयावम। (पुष्पािवल अर्पचि करे।)
प्रदवण ओणा -ॐ ये िीिाचवन प्रचरवति सृकाहस्िा वनषवङ्गणः।
िेषा ँ सहस्रयोजनेऽि ितिावन ितमवस।
यावन कावन च पापावन जतमातिरकृ िावन च।
िावन सिाचवण नश्यतिु प्रदवण ओणपदे पदे।।
ॐ भूभुचिः स्िः गणेशावम्बकाभ्यां नमः, प्रदवण ओणां समपचयावम।
(प्रदवण ओणा करे।)
प्रािचना।।
विघ्नेश्वराय िरदाय सुरवप्रयाय लम्बोदराय सकलाय जगवििाय।
नागाननाय िुवियज्ञविभूवषिाय गौरीसुिाय गणनाि नमो नमस्िे।।
भक्तार्िचनाशनपराय गणेश्िराय सिेश्िराय शुभदाय सुरेश्िराय ।

विद्यािराय विकटाय च िामनाय भक्तप्रसन्निरदाय नमो नमस्िे ॥

नमस्िे ब्रह्मरूपायविष्णुरूपाय िे नमः नमस्िे रुद्ररूपाय करररूपाय िे नमः ।

विश्िरूपस्िरूपाय नमस्िे ब्रह्मचाररणे भक्तवप्रयाय देिाय नमस्िुभ्यंविनायक ॥

त्िां विघ्नशत्रुदलनेवि च सुतदरे वि भक्तवप्रयेवि सुखदेवि फलप्रदेवि ।

विद्याप्रदेत्यघहरे वि च ये स्िुिवति िेभ्यो गणेश िरदो भि वनत्यमेि ॥


त्िं िैष्णिी शवक्तरनतििीयाच विश्वस्य बीजं परमावस माया |

सम्मोवहिं देवि समस्िमेिि् त्िं िै प्रसन्ना भुवि मुवक्तहेिुः ||

लम्बोदर नमस्िुभ्यं सििं मोदकवप्रय। वनर्िचविघ्नं कु रु मे देि सिचकायेषु सिचदा।।


अनया पूजया वसवि-बुवि-सवहिः िी गणेशावम्बका साङ्गः पररिारः प्रीयिाम् नमम ।।
िीविघ्नराजप्रसादात्किचव्यामुककमचवनर्िचघ्नसमावतश्चास्िु।

िरुणकलशस्िापन

हाि में गति, अण ओि और पुष्प लेकर पृथ्िी की पूजा करें -


ॐ भूरवस भूवमरस्यददविरवस विश्विाया विश्वस्य भुिनस्य ित्री। पृवििीं यछि पृवििीं दृ Ủ ह पृवििीं मावह Ủ
सीः।
कलश स्िावपि दकये जाने िाली भूवम पर रोली से अष्टदल कमल बनाकर उत्तान हािों से भूवम का स्पशच करें -
ॐ महीद्यौः पृवििी चन इमं यज्ञं वमवमण ओिाम्। वपपृिान्नो भरीमवभः।।
पुनः िातयमवस मंत्र से जौ रखें-ॐ िातयमवस विनुवह देिातप्राणायत्त्िोदानायत्िा व्यानायत्िा
दीघाचनुप्रवसविमायुषेिातदेिो िः सवििा वहरप यपावणः प्रविगृभ्णात्िवछिदेर् े ण पावणना चण ओुषे त्िां महीनां
पयोवस।।
कलश में स्िवस्िक का वचह्न बनाकर िीन िागेिाली मौली को उसमें लपेंटे। पुनः िािु या वमट्टी के कलश को जौ
के ऊपर ‘आ वजि’ इस मंत्र को पढ़कर स्िावपि करें ।-
ॐ आवजि कलशं मह्या त्िा विशद्त्िंदिः। पुनरूज्र्जा वनििचस्िसानः। सहितिुक्ष्िोरुिारा पयस्ििी पुनम्र्मा
विशिाद्रवयः।।
कलश में जल-ॐ िरुणस्योत्तम्भनमवस िरुणस्य स्कम्भसजचनीस्िो िरुणस्य ऋिसदतयवस िरुणस्य ऋिसदनमवस
िरुणस्य ऋिसदनमासीद।
गति प्रण ओेप-ॐ गतिद्वारां दुरािषां वनत्यपुष्टां करीवषणीम्। ईश्वरीं सिचभि
ू ानां िावमहोपह्नये वियम्।
चतदन लेपकर सिौषवि डालें। ॐ या पषिीः पूिाच जािा देिेभ्यवस्त्रायुगं पुरा। मनै नु बभ्रूणामहं शिं िामावन
सत च।।
िातय प्रण ओेप-ॐ िातयमवस विनुवह। इस पूिोक्त मंत्र से।
दूिाच प्रण ओेप-ॐ काप डात्काप डात्प्ररोहतिी परुषः परुषस्परर। एिानो दूिे प्रिनु सहिेण शिेन च।।
पंचपल्लि प्रण ओेप-ॐ अश्वत्िे िो वनषदनं पणे िो िसविष्कृ िा गोभाज इवत्कला सि यत्सनिि पूरुषम्।।
सतमृवत्तका प्रण ओेप-ॐ स्योना पृविविनो भिानृण ओरा वनिेशनी। यछिा नः शम्र्म सप्रिाः।
पूगीफल प्रण ओेप-ॐ याः फवलनीयाच अफला अपुष्पायाश्च पुवष्पणीः। बृहस्पवि प्रसूिास्िा नो मुञ्चतत्ि Ủ हसः।।
पंचरी प्रण ओेप-ॐ पररिाजपविः कविरविहचव्यातयक्रमीि् दिद्री ावन दाशुषे।।
दवण ओणा प्रण ओेप-ॐ वहरप यगभचः समििचिाग्रे भूिस्य जािः पविरे क आसीि्। सदािार पृवििीं द्यामुिेमां कस्मै देिाय
हविषा वििेम।।
कु शपवित्र प्रण ओेप-ॐ पवित्रोस्िो िैष्णव्यौ सवििुचिचः प्रसि उत्पुनाम्यवछिद्रेण पवित्रोण सूयचस्य रवश्मवभः। िस्य िे
पवित्रापिे पवित्रापूिस्य यत्कामः पुने िछिके यम्।
मौन रहकर पुष्प डालें। लाल िस्त्र या मौली कप ठ में लपेटें-ॐ युिा सुिासाः पररिीि आगाि् स उिेयान् भिवि
जायमानः। िं िीरासः किय उन्नयवति साध्यो मनसा देियतिः।।
चािल से भरा पूणच पात्र कलश के ऊपर रखें
ॐ पूणाचदर्िच परापि सुपूणाच पुनरापि।
िस्नेि विक्रीणािहा इषमूजच ठच . शिक्रिो।।
रक्त िस्त्र से वलपटा नाररयल-ॐ िीश्च िे लक्ष्मीश्च पत्न्यािहो रात्रो पाश्र्िे नण ओत्रावण रुपमवश्वनौ व्यात्तम्।
इष्णवन्नषाणामुम्म इषाण सिचलोकम्म इषाण।।
िरुणािाहन-ॐ ित्िायावम ब्रह्मणा ितदमानस्िदाशास्िे यजमानो हविर्भचः। अहेडमानो िरुणेह बोिîरुश कृ
समान आयुः प्रमोषीः।। ॐ भूभुचिः स्िः अवस्मन् कलशे िरुणं साङ् ं सपररिारं सायुिं सशवक्तकम् आिाहयावम
स्िापयावम। ध्यानम्-िरुणः पाशभूत्सौम्यः प्रिीछयां मकराियः। पाशहस्िात्मको देिो जलराश्यविपो महान्।।
हाि में अण ओि पुष्प लेकर प्रविष्ठा-ॐ मनोजूविजुचषिामाज्यस्य बृहस्पवियचज्ञवममं िनोत्िररष्टं यज्ञ ठच . सवममं
दिािु। विश्वेदि
े ा स इह मादयतिामों प्रविष्ठ। ॐ िरुणाय नमः सुप्रविवष्ठिो िरदो भि
पुनः ॐ भूभुचिः स्िः अपां पिये िरुणाय नमः इस मंत्र से पञ्चोपचार या षोडशोपचार पूजन कर ॐ ित्त्िायावम
इस पूिोक्त मतत्रा से पुष्पािवल अर्पचि करे । ॐ अनेन पूजनेन िरुणः प्रीयिाम् जल िोड़ दें।
गङ्गाद्यािाहन-ॐ सिे समुद्राः सररिस्िीिाचवन जलदा नदाः। आयातिु मम शातत्यिं दुररिण ओयकारकाः।।
पुनः कलश पर अण ओि िींटें।-ॐ ऋग्िेदाय नमः। ॐ यजुिेदाय नमः। ॐ सामिेदाय नमः। ॐ अििचिेदाय नमः।
ॐ कलशाय नमः। ॐ रुद्राय नमः। ॐ समुद्राय नमः। ॐ गङ्गायै नमः। ॐ यमुनायै नमः। ॐ सरस्ित्यै नमः। ॐ
कलशकु म्भाय नमः।
अनावमका से कलश का स्पशच कर पढ़ें।
ॐ कलशस्य मुखे विष्णुः कप ठे रुद्रः समावििः।
मूले त्िस्य वस्ििो ब्रह्मा मध्ये मािृगणाः स्मृिाः।।
कु ण ओौ िु सागराः सत सतद्वीपा िसुतिरा।
ऋग्िेदोऽि यजुिेदः सामिेदो ह्यििचणः।।
अंगैश्च सवहिाः सिे कलशतिु समावििाः।
अत्रा गायत्री सावित्री शावतिः पुवष्टकरी ििा।
आयातिु यजमानस्य दुररिण ओयकारकाः।।
ििः गायत्रयाददभ्यो नमः इस मंत्र से पञ्चोपचार पूजन करें ।
कलश प्रािचना-
ॐ देिदानिसम्िादे मध्यमाने महोदिौ।
उत्पन्नोवस िदा कु म्भ विघृिो विष्णुना स्ियम्।।
त्ित्तोये सिचिीिाचवन देिाः सिे त्िवय वस्ििाः।
त्िवय विष्ठवति भूिावन त्िवय प्राणाः प्रविवष्ठिाः।।
वशिः स्ियं त्िमेिावस विष्णुस्त्िं च प्रजापविः।
आददत्या िसिो रुद्रा विश्वेदि
े ाः सपैिृकाः।।
त्िवय विष्ठवति सिेऽवप यिः कामफलप्रदः।
त्ित्प्रसादादददं कमच किुचमीहे जलोिि।
सावन्नध्यं कु रु मे देि प्रसन्नो भि सिचदा।।
नमो नमस्िे स्फरटकप्रभाय सुश्वेिहाराय सुमङ्लाय।
सुपाशहस्िाय झषासनाय जलाविनािाय नमो नमस्िे।।

जल लेकर-ॐ अनया पूजया कलशे िरुणाद्यािावहिदेििाः प्रीयतिाम् यह पढ़कर जल िोड़ दें। इवि
कलशपूजाविवि।

पुप याहिाचन

पुप याहिाचन के ददन आरम्भें िरुण-कलशके पास जलसे भरा एक पात्र (कलश) भी रख दे ।
िरुण-कलशके पूजनके साि-साि

इसका भी पूजन कर लेना चावहए । पुप याहिाचनका कमच इसीसे दकया जािा है । सबसे पहले
िरुणकी प्रािचना करे ।

िरुण प्रािचना -

ॐ पाशपाणे नमस्िुभ्यं पवद्मनीजीिनायक ।

पुप यािाचनं यािि् िािि् त्िं सुवस्िरो भि ॥

यजमान अपनी दावहनी पर पुप याहिाचन-कमचके वलए िरण दकये हुए युग्म ब्राह्मणोंको, वजनका मुख
उत्तरकी पर हो, बैठा ले ।

इसके बाद यजमान घुटने टेककर कमलकी कोंढ़ीकी िरह अिवल बनाकर वसरसे लगाकर िीन बार
प्रणाम करे । िब आचायच

अपने दावहने हािसे स्िणचयुक्त उस जलपात्र (लोटे) को यजमानकी अिवलमे रख दे । यजमान उसे
वसरसे लगाकर

वनम्वलवखि मतत्र पढ़कर ब्राह्मणोंसे अपनी दीघच आयुका आशीिाचद मांगे -

यजमान - ॐ दीघाच नागा नद्यो वगरयस्त्रीवण विष्णुपदावन च ।

िेनायुः प्रमाणेन पुप यं पुप याहं दीघचमायुरस्िु ॥

यजमानकी इस प्रािचनापर ब्राह्मण वनम्वलवखि आशीिचचन बोले-

ब्राह्मण - अस्िु दीघचमायुः ।

अब यजमान ब्राह्मणोंसे दफर आशीिाचद मांगे -

यजमान -

ॐ त्रीवण पदा वि चक्रमे विष्णुगोपा अदाभ्यः । अिो िमाचवण िारयन् ॥


िेनायुः प्रमाणेन पुप यं पुप याहं दीघचमायुरस्िु इि भितिो ब्रुितिु ।

ब्राह्मण - पुप यं पुप याहं दीघचमायुरस्िु ।

यजमान और ब्राह्मणोंका यह संिाद इसी आनुपूिीसे दो बार और होना चावहये । अिाचि् आशीिाचद
वमलनेके बाद यजमान

कलशकोवसरसे हटाकर कलशके स्िानपर रख दे । दफर इस कलशको वसरसे लगाकर-

'ॐ दीघाच नागा नद्यो.... रस्िु'

बोले इसके बाद ब्राह्मण

'दीघचमायुरस्िु' बोलें ।

इसके बाद यजमान पहलेकी िरह कलशको कलश-स्िानपर रखकर दफर वसरसे लगाकर

'ॐ दीघाच नागा....रस्िु'

कहकर आशीिाचद मांगे और ब्राह्मण

'दीघचमयुरस्िु'

यह कहकर आशीिाचद दें ।

यजमान - ॐ अपां मध्ये वस्ििा देिाः सिचमससु प्रविवष्ठिम् ।

ब्राह्मणानां करे तयस्िाः वशिा आपो भितिु नः ॥

ॐ वशिा आपः सतिु ।

ऐसा कहकर यजमान ब्राह्मणोंके हािोंमें जल दे ।

ब्राह्मण - सतिु वशिा आपः ।

अब यजमान वनम्वलवखि मतत्र पढ़कर ब्राह्मणोंके हािोंमें पुष्प दे -


यजमान - लक्ष्मीिचसवि पुष्पेषु लक्ष्मीिचसवि पुष्करे ।

सा मे िसिु िै वनत्यं सौमनस्यं सदास्िु मे ॥ सौमनस्यमस्िु ।

ब्राह्मण - 'अस्िु सौमनस्यम्'

ऐसा कहकर ब्राह्मण पुष्पको स्िीकार करें ।

अब यजमान वनम्वलवखि मतत्र पढ़कर ब्राह्मणोंके हािमें अण ओि दे-

यजमान - अण ओिं चास्िु मे पुप यं दीघचमायुयचशोबलम् ।

यद्यछरेयस्करं लोके ित्तदस्िु सदा मम ॥ अण ओिं चाररष्टं चास्िु ।

ब्राह्मण - 'अस्त्िण ओिमररष्टं चं' । -

ऐसा बोलकर ब्राह्मण अण ओिको स्िीकार करें । इसी प्रकार आगे यजमान ब्राह्मणोंके हािोंमें चतदन,
अण ओि, पुष्प आदद देिा जाय

और ब्राह्मण इतहें स्िीकार करिे हुए यजमानकी मङ्गल कामना करें ।

यजमान - (चतदन) गतिाः पातिु ।

ब्राह्मण - सौमङ्गल्यं चास्िु ।

यजमान - (अण ओि) अण ओिाः पातिु ।

ब्राह्मण - आयुष्यमस्िु ।

यजमान - (पुष्प) पुष्पावण पातिु ।

ब्राह्मण - सौवियमस्िु ।

यजमान - (सुपारी-पान) सफलिाम्बूलावन पातिु ।

ब्राह्मण - ऐश्ियचमस्िु ।
यजमान - (दवण ओणा) दवण ओणाः पातिु ।

ब्राह्मण - बहुदेयं चास्िु ।

यजमान - (जल) आपः पातिु ।

ब्राह्मण - स्िर्चचिमस्िु ।

यजमान - (हाि जोड़कर) ददघचमायुः शावतिः पुवष्टस्िुवष्टः िीयचशो विद्या विनयो वित्तं बहुपुत्रं बहुिनं
चायुष्यं चास्िु ।

ब्राह्मण - 'ििास्िु' -

ऐसा कहकर ब्राह्मण यजमानके वसरपर कलशका जल विड़ककर वनम्वलवखि िचन बोलकर
आशीिाचद दें-

ॐ दीघचमायुः शावतिः पुवष्टस्िुवष्टचास्िु ।

यजमान - (अण ओि लेकर) यं कृ त्िा सिचिेदयज्ञदक्रयाकरणकमाचरम्भाः शुभाः शोभनाः प्रििचतिे,


िमहमोङ्कारमाददं

कृ त्िा यजुराशीिचचनं बहुऋवषमिं समनुज्ञािं भिविरनुज्ञािः पुप यं पुप याहं िाचवयष्ये ।

ब्राह्मण - 'िाछयिाम्' -

ऐसा कहकर वनम् मतत्रोंका पाठ करे -।

ॐ द्रविणोदाः वपपीषवि जुहोि प्र च विष्ठि । नेष्ट्रादृिुवभररष्यि ॥

सवििा त्िा सिाना सुििामविगृचहपिीना सोमो िनस्पिीनाम् ।

बृहस्पवििाचच इतद्रो ज्यैष्याय रुद्रः पशुभ्यो वमत्रः सत्यो िरुणो िमचपिीनाम् ।

न िद्रण ओा वस न वपशाचास्िरवति देिानामोजः प्रिमज ह्येिि् ।

यो वबभर्िच दाण ओायण वहरप य स देिेषु कृ णुिे दीघचमायुः स मनुष्येषु कृ णुिे दीघचमायुः ।
उर्च्चा िे जािमतिसो ददवि सद्धभूम्या ददे । उग्र शमच मवह ििः ॥

उपास्मै गायिा नरः पिमानायेतदिे । अवभ देिॉं२ इयण ओिे ।

यजमान - व्रिजपवनयमिपः स्िाध्यायक्रिुशमदमदयादानविवशष्टानांसिेषां ब्राह्मणानां मनः समािीयिाम्


ब्राह्मण - समावहिमनसः स्मः ।

यजमान - प्रसीदतिु भितिः ।

ब्राह्मण - प्रसन्नाः स्मः ।

इसके बाद यजमान पहलेसे रखे गये दो सकोरोंमेसे पहले सकोरे में आमके पल्लि या दूबसे िोड़ा
जल कलशसे डाले और

ब्राह्मण बोलिे जाय -

पहले पात्र (सकोरे ) में- ॐ शावतिरस्िु । ॐ पुवष्टरस्िु । ॐ िुवष्टरस्िु । ॐ िृविरस्िु । ॐ


अविघ्नमस्िु । ॐ

आयुष्यमस्िु । ॐ आरोग्यमस्िु ॐ वशिमस्िु । ॐ वशिं कमाचस्िु । ॐ कमच समृविरस्िु । ॐ िमच

समृविरस्िु । ॐ िेद समृविरस्िु । ॐ शास्त्रसमृविरस्िु । िनिातय समृविरस्िु । ॐ


पुत्रपौत्रसमृविरस्िु । ॐ

इष्टसंपदस्िु ।

दूसरे पात्र (सकोरे ) - मे- ॐ अररष्टवनरसनमस्िु । ॐ यत्पापं रोगोऽशुभमकल्याणं िद् दूरे


प्रविहिमस्िु ।

पुनः पहले पात्रमें -

ॐ यछरेयस्िदस्िु । ॐ उत्तरे कमचवण विघ्नमस्िु । ॐ उत्तरोत्तरमहरहरवभिृविरस्िु । ॐ उत्तरोत्तराः


दक्रयाः
शुभाः शोभनाः संपद्यंिाम् । ॐ विविकरणमुहुिचनण ओत्रसंपदस्िु । ॐ
विविकरणमुहुिचनण ओत्रग्रहलिादददेििाः

प्रीयंिाम् । ॐ विविकरणेमुहुिचनण ओत्रे सग्रहे सलिे साविदैििे प्रीयेिाम् । ॐ दुगाच पांचाल्यौ प्रीयेिाम्
। ॐ

अविपुरोगा विश्वेदि
े ाः प्रीयंिाम् । ॐ इंद्रपुरोगा मरुद्गणाः प्रीयंिाम् । ॐ िवसष्ठ पुरोगा ऋवषगणाः
प्रीयेिाम् ।
ॐ माहेश्वरी पुरोगा उमा मािरः प्रीयेिाम् । ॐ अरुं िवि पुरोगा एकपत्तयः प्रीयंिाम् । ॐ ब्रह्म
पुरोगा सिे

िेदाः प्रीयंिाम् । ॐ विष्णु पुरोगा सिे देिाः प्रीयंिाम् । ॐ ऋषयश्िंदास्याचायाच िेदा देिा यज्ञाश्च
प्रीयंिाम् ।

ॐ ब्रह्म च ब्राह्मणाश्च प्रीयंिाम् । ॐ िीसरस्ित्यौ प्रीयेिाम् । ॐ ििामेिे प्रीयेिाम् । ॐ भगििी


कात्यायनी

प्रीयेिाम् । ॐ भगििी माहेश्वरी प्रीयेिाम् । ॐ भगििी पुवष्टकरी प्रीयेिाम् । ॐ भगििी िुवष्टकरी


प्रीयेिाम् ।

भगििी ॐ ऋविकरी प्रीयेिाम् । भगििी िृविकरी प्रीयेिाम् । ॐ भगिंिौ विघ्नविनायकौ प्रीयेिाम्


। सिाचः

कु लदेििाः प्रीयंिाम् । सिाच ग्रामदेििाः प्रीयंिाम् । ॐ सिाच इष्टदेििाः प्रीयतिाम् ।

दूसरे पात्रमें -

ॐ हिाश्च ब्रह्मवद्वषः । ॐ हिाश्च पररपंविनः । ॐ हिाश्च कमचणो विघ्नकिाचरः । ॐ शत्रिः


पराभिं यांिु ।

ॐ शाम्यंिु घोरावण । ॐ शाम्यंिु पापावन । ॐ शाम्यंत्िीिय । ॐ शाम्यतिूपद्रिाः ॥

पहले पात्रामें - ॐ शुभावन ििंिाम् । ॐ वशिा आपः संिु । ॐ वशिा ऋििः संिु । ॐ वशिा
अियः संिु ।
वशिा आहुियः संिु । वशिा पषियः संिु । वशिा िनस्पियः संिु । वशिा अविियः संिु ।
अहोरात्रे

वशिेस्त्यािाम् ।

ॐ वनकामे वनकामे नः पजचतयो िषचिु फलित्यो न पषियः पछयतिां योगण ओेमो नः कल्पिाम् ॥

ॐ शुक्रांगारकबुिबृहस्पविशनैश्चरराहुके िुसोमसवहिा आददत्य पुरोगा सिे ग्रहाः प्रीयंिाम् । ॐ भगिान्


नारायणः

प्रीयिाम् । ॐ भगिान पजचतयः प्रीयिाम् । ॐ भगिान स्िामी महासेनः प्रीयिाम्। ॐ


पुरोऽनुिाक्यया यत्पुप यं

िदस्िु । ॐ याज्यया यत्पुप यं िदस्िु । ॐ िषट् कारे ण यत्पुप यं िदस्िु । ॐ प्रािः सूयोदये यत्पुप यं
िदस्िु ।

इसके बाद यजमान कलशको कलशके स्िानपर रखकर पहले पात्रमें वगराये गये जलसे माजचन करे ।
पररिारके लोग भी माजचन
करें । इसके बाद इस जलको घरमें चारों िरफ विड़क दे । वद्विीय पात्रमें जो जल वगराया गया
है, उसको घरसे बाहर एकाति

स्िानमें वगरा दे ।

अब यजमान हाि जोड़कर ब्राह्मणोंसे प्रािचना करे -

यजमान - ॐ एित्कल्याणयुक्तं पुप यं पुप याहं िाचवयष्ये ।

ब्राह्मण - िाछयिाम् ।

इसके बाद यजमान दफरसे हाि जोड़कर प्रािचना करे -

यजमान - ॐ ब्राह्मं पुप यमहयचर्च्च सृष्युत्पादनकारकम् ।

(पहली बार) िेदिृण ओोििं वनत्यं ित्पुप याहं ब्रुितिु नः ॥


भो ब्राह्मणाः । मम सकु टु म्बस्य सपररिारस्य गृहे कररष्यमाणस्य अमुककमचणः पुप याहं भितिो ब्रुितिु

ब्राह्मण - ॐ पुप याहम् ।

यजमान - भो ब्राह्मणाः । मम ...कररष्यमाणस्य अमुककमचणः

(दूसरी बार) पुप याहं भितिो ब्रुितिु ।

ब्राह्मण - ॐ पुप याहम् ।

यजमान - भो ब्राह्मणाः । मम ...कररष्यमाणस्य अमुककमचणः

(िीसरी बार) पुप याहं भितिो ब्रुितिु ।

ब्राह्मण - ॐ पुप याहम् ।

ॐ पुनतिु मा देिजनाः पुनतिु मनसा वियः ।

पुनतिु विश्िा भूिावन जाििेदः पुनीवह मा ॥

यजमान - पृविव्यामुद्धिृिायां िु यत्कल्याणं पुरा कृ िम् ।

(पहली बार) ऋवषवभः वसिगतििैस्ित्कल्याणं ब्रुितिु नः ॥

भो ब्राह्मणाः । मम सकु टु म्बस्य सपररिारस्य गृहे कररष्यमाणस्य अमुककमचणः कल्याणं भितिो ब्रुितिु

ब्राह्मण - ॐ कल्याणम् ।

यजमान - भो ब्राह्मणाः । मम सकु टुम्बस्य सपररिारस्य गृहे

(दूसरी बार) कररष्यमाणस्य अमुककमचणः कल्याणं भितिो ब्रुितिु ।

ब्राह्मण - ॐ कल्याणम् ।
यजमान - भो ब्राह्मणाः । मम सकु टुम्बस्य सपररिारस्य गृहे

(िीसरी बार) कररष्यमाणस्य अमुककमचणः कल्याणं भितिो ब्रुितिु ।

ब्राह्मण - ॐ कल्याणम् ।
ॐ यिेमां िाचं कल्याणीमािदावन जनेभ्यः ।

ब्रह्मराजतयाभ्या शूद्राय चायाचय च स्िाय चारणाय च ।

वप्रयो देिानां दवण ओणायै दािुररह भूयासमयं मे कामः समृद्धध्यिामुप मादो नमिु ।

यजमान - ॐ सागरस्य िु या ऋविमचहालक्ष्म्याददवभः कृ िाः ।

(पहली बार) सम्पूणाच सुप्रभािा च िामृद्िं प्रबुितिु नः ॥

भो ब्राह्मणाः । मम सकु टु म्बस्य सपररिारस्य गृहे

कररष्यमाणस्य अमुककमचणः ऋद्िं भितिो ब्रुितिु ।

ब्राह्मण - ॐ ऋद्धध्यिाम् ।

यजमान - भो ब्राह्मणाः । मम सकु टुम्बस्य सपररिारस्य गृहे

(दूसरी बार) कररष्यमाणस्य अमुककमचणः ऋद्िं भितिो ब्रुितिु ।

ब्राह्मण - ॐ ऋद्धध्यिाम् ।

यजमान - भो ब्राह्मणाः । मम सकु टुम्बस्य सपररिारस्य गृहे

(िीसरी बार) कररष्यमाणस्य अमुककमचणः ऋद्िं भितिो ब्रुितिु ।

ब्राह्मण - ॐ ऋद्धध्यिाम् ।

ॐ सत्रस्य ऋविरस्यगतम ज्योविरमृिा अभूम ।

ददिं पृविव्या अध्याऽरुहामाविदाम देिातत्स्िज्योविः ॥


यजमान - ॐ स्िवस्िस्िु याऽविनाशाख्या पुप यकल्याणिृविदा ।

(पवहली बार) विनायकवप्रया वनत्यं िां च स्िद्स्िं ब्रुितिु नः ॥

भो ब्राह्मणाः । मम सकु टु म्बस्य सपररिारस्य गृहे

कररष्यमाणाय अमुककमचणे स्िवस्ि भितिो ब्रुितिु ।

ब्राह्मण - ॐ आयुष्मिे स्िवस्ि ।

यजमान - भो ब्राह्मणाः । मम सकु टुम्बस्य सपररिारस्य गृहे

(दूसरी बार) कररष्यमाणाय अमुककमचणे स्िवस्ि भितिो ब्रुितिु ।

ब्राह्मण - ॐ आयुष्मिे स्िवस्ि ।

यजमान - भो ब्राह्मणाः । मम सकु टुम्बस्य सपररिारस्य गृहे

(िीसरी बार) कररष्यमाणाय अमुककमचणे स्िवस्ि भितिो ब्रुितिु ।

ब्राह्मण - ॐ आयुष्मिे स्िवस्ि ।

ॐ स्िवस्ि न इतद्रो िृिििाः स्िवस्ि नः पूषा विश्ििेदाः ।

स्िवस्ि नस्िाक्ष्यो अररष्टनेवमः स्िवस्ि नो बृहस्पविदचिािु ।

यजमान - ॐ समुद्रमिनाज्जािा जगदानतदकाररका ।

(पहली बार) हररवप्रया च माङ्गल्या िां वियं च ब्रुितिु नः ॥

भो ब्राह्मणाः । मम सकु टु म्बस्य सपररिारस्य गृहे

कररष्यमाणस्य अमुककमचणः िीरस्िु इवि भितिो ब्रुितिु ।

ब्राह्मण - ॐ अस्िु िीः ।

यजमान - भो ब्राह्मणाः । मम सकु टुम्बस्य सपररिारस्य गृहे


(दूसरी बार ) कररष्यमाणस्य अमुककमचणः िीरस्िु इवि भितिो ब्रुितिु ।

ब्राह्मण - ॐ अस्िु िीः ।

यजमान - भो ब्राह्मणाः । मम सकु टुम्बस्य सपररिारस्य गृहे

(िीसरी बार ) कररष्यमाणस्य अमुककमचणः िीरस्िु इवि भितिो ब्रुितिु ।

ब्राह्मण - ॐ अस्िु िीः ।

ॐ िीश्च िे लक्ष्मीश्च पत्तयािहोरात्रे पाश्वे नण ओत्रावण रूपमश्विनौ व्यात्तम् ।

इष्णवन्नषानामुं म इषाण सिचलोकं म इषाण ॥

यजमान - ॐ मृकप डु नोरायुयचद ् ध्र्ुिलोमशयोस्ििा ।

आयुषा िेन संयुक्ता जीिेम शरदः शिम् ॥

ब्राह्मण - ॐ शिं जीितिु भितिः ।

ॐ शिवमन्नु शरदो अवति देिा यत्रा नश्चक्रा जरसं िनूनाम् ।

पुत्रासो यत्र वपिरो भिवति मा नो मध्या रीररषिायुगचतिोः ॥

यजमान - ॐ वशिगौरीवििाहे या या िीरामे नृपात्मजे ।

िनदस्य गृहे या िीरस्माकं सास्िु सद्मवन ॥

ब्राह्मण - ॐ अस्िु िीः ।

ॐ मनसः काममाकू द्िं िाचः सत्यमशीय ।

पशूना रूपमन्नस्य रसो यशः िीः ियिां मवय स्िाहा ॥

यजमान - प्रजापविलोकपालो िािा ब्रह्मा च देिराट् ।


भगिाछिाश्ििो वनत्यं नो िै रण ओिु सिचिः ॥

ब्राह्मण - ॐ भगिान् प्रजापविः प्रीयिाम् ।

ॐ प्रजापिे न त्िदेिातयतयो विश्िा रूपावण परर िा बभूि ।

यत्कामास्िे जुहुमस्िन्नो अस्िु िय स्याम पियो रयीणाम् ॥

यजमान - आयुष्मिे स्िवस्िमिे यजमानाय दाशुषे ।

विये दत्तावशषः सतिु ऋवत्िवग्भिेदपारगैः ॥

देिेतद्रस्य यिा स्िवस्ि यिा स्िवस्िगुरोगृचहे ।

एकवलङ्गेः यिा स्िवस्ि ििा स्िवस्ि सदा मम ॥

ब्राह्मण - ॐ आयुष्मिे स्िवस्ि ।

ॐ प्रवि पतिामपद्मवह स्िवस्िगामनेहसम् ।

येन विश्िाः परर वद्वषो िृणवक्त वितदिे िसु ॥

ॐ पुप याहिाचनसमृविरस्िु ॥

यजमान - अवस्मन् पुप याहिाचने तयूनाविररक्तो यो विविरुपविष्टब्राह्मणानां िचनाि्

िीमहागणपविप्रसादार्च्च पररपूणोऽस्िु ।

दवण ओणाका संकल्प - कृ िस्य पुप याहिाचनकमचणः समृद्धध्यिं

पुप याहिाचके भ्यो ब्राह्मणेभ्य इमां दवण ओणां विभज्य अहं दास्ये ।

ब्राह्मण - ॐ स्िवस्ि ।

इवि पुप याह िाचन


अवभषेक
पुप याहिाचनोपराति कलश के जल को पहले पात्र में वगरा लें। अब अवििुर (वजसकी िमचपी ी जीविि हो)
ब्राह्मण उत्तर या पवश्चम मुख होकर दूब और पल्लि के द्वारा इस जल से यजमान का अवभषेक करे । अवभषेक के
समय यजमान अपनी पी ी के ा बायीं िरफ कर ले। पररिार भी िहा बैठ जाय। अवभषेक के मतत्रा वनम्वलवखि
हैं-
ॐ पयः पृविव्यां पय पषिीषु पयो ददव्यतिररण ओे पयो िाः। पयस्ििीः प्रददशः सतिु मह्यम्।। ॐ पञ्च नद्यः
सरस्ििीमवप यवति सिोिसः। सरस्ििी िु पञ्चिा सो देशेऽभित्सररि्।। ॐ िरुणस्योत्तम्भनमवस िरुणस्य
स्कम्भसजचनी स्िो िरुणस्य ऋिसदतयवस िरुणस्य ऋिसदनमवस िरुणस्य ऋिसदनमा सीद।। ॐ पुनतिु मा
देिजनाः पुनतिु मनसा वियः। पुनतिु विश्वा भूिावन जाििेदः पुनीवह माम्।। ॐ देिस्य त्िा सवििुः
प्रसिेऽवश्वनोबाचहुभ्यां पूष्णो हस्िाभ्याम्। सरस्ित्यै िाचो यतिुयचवतत्राये दिावम बृहस्पिेष््िा
साम्राज्येनावभवषञ्चाम्यसौ। ॐ देिस्य त्िा सवििुः प्रसिेऽवश्वनोबाचहुभ्यां पूष्णो हस्िाभ्याम्। सरस्ित्यै िाचो
यतिुयचतत्रोणािेः साम्राज्येनावभवषञ्चावम।। ॐ देिस्य त्िा सवििुः प्रसिेऽवश्वनोबाचहुभ्यां पूष्णो
हस्िाभ्याम्। अवश्वनोभैषज्येन िेजसे ब्रह्मिचचसायावभवषञ्चावम सरस्ित्यै भैषज्येन
िीयाचयान्नाद्यायावभवषञ्चामीतद्रस्येवतद्रयेण बलाय वियै यशसेऽवभवषञ्चावम।। ॐ विश्वावन देि सवििुदरचु रिावन परा
सुि। यिद्रं िन्न आ सुि।।
ॐ िामछिदविररतद्रो ब्रह्मा देिो बृहस्पविः। सचेिसो विश्वे देिा यज्ञं प्राितिु नः शुभे।। ॐ त्िं यविष्ठ दाशुषो
न¤ ँः पावह शृणुिी वगरः। रण ओा िोकमुि त्मना। ॐ अन्नपिेऽन्नस्य नो देह्यनमीिस्य शुवष्मणः। ँ प्रदािारं िाररष
ऊजं नो िेवह वद्वपदे चिुष्पदे।। ॐ द्यौः शावतिरतिररण ओ Ủ शावतिः पृवििी शावतिरापः शावतिरोषियः शावतिः।
िनस्पियः शावतिर्िचश्वे देिाः शावतिब्ररह्म शावतिः सिच Ủ शावतिः शावतिरे ि शावतिः सा मा शावतिरे वि।। यिो
यिः समीहसे ििो नो अभयं कु रु। शं नः कु रु प्रजाभ्योऽभयं नः पशुभ्यः।। सुशावतिभचििु। सररिः सागराः
शैलास्िीिाचवन जलदा नदाः। एिे त्िामवभवषञ्चतिु सिचकामािचवसिये।। शावतिः पुवष्टस्िुवष्टश्चास्िु।
अमृिावभषेकोऽस्िु।।

दवण ओणादान-ॐ अद्य.. कृ िैित्पुप याहिाचनकमचणः साङ्गिा-वसियिं ित्सम्पूणचफलप्राप्त्यिं च पुप याहिाचके भ्यो
ब्राह्मणेभ्यो यिाशवक्त मनसोदिष्टां दवण ओणां विभज्य दािुमहमुत्सृजे।

षोडशमािृका आदद-पूजन

षोडश मािृका :-

गौरी पद्मा शची मेिा, सावित्री विजया जया ।


देिसेना स्ििा स्िाहा, मािरो लोकमािरः॥
िृविः पुवष्टस्ििा िुवष्टः, आत्मनः कु लदेििा ।
गणेशेनाविका ह्येिा, िृिौ पूज्याश्च षोडश॥

वचत्रानुसार सोलह कोष्ठक बनायें। पवश्चम से पूिच की पर मािृकाओं का आिाहन और स्िापन करे । कोष्ठकों में
रक्त चािल, गेहू या जौ रख दे एिं वनम्ावङ्कि मतत्रा पढ़िे हुए आिाहन करें ।
षोडशमािृका-चक्र
पूिच
आत्मनः कु लदेििा लोकमािारः देिसेना मेिा
16 12 8 4
िुवष्टः मािरः जया शची
15 11 7 3
पुवष्टः स्िाहा विजया पद्मा
14 10 6 2
िृविः स्ििा सावित्री गौरी गणेश
13 9 4 1
ॐ गौये नमः गौरीमािाहयावम स्िापयावम। ॐ पर्ँावँँंयै नमः पर्मंँा.। ॐ शछयै नमः शचीमा.। ॐ मेिायै
नमः मेिामा0। ॐ सावित्रयै नमः साविवत्रमा.। ॐ विजयायै नमः विजयामा.। ॐ जयायै नमः जयामा.।
ॐ देिसेनायै नमः देिसेनामा। ॐ स्ििायै नमः स्ििामा। ॐ स्िाहायै नमः स्िाहामा। ॐ मािृभ्यो नमः
मािृरािा.। ॐ लोकमािृभ्यो नमः लोकमािृरािा.। पुष्यै नमः पुवष्टमा.। ॐ िुष्यै नमः िुवष्टमा.। ॐ
आत्मकु लदेििायै नमः आत्मकु लदेििामा.। प्राण प्रविष्ठा-ॐ मनोजूविजुचषिामाज्यस्य बृहस्पवियचज्ञवममं
िनोत्िररष्टं यज्ञं Ủ सवममं दिािु विश्वेदि
े ा स इह मादयन्निामो3म्प्रविष्ठ। ॐ भूभुचिः स्िः
िीगौयाचददषोडशमािरः सुप्रविवष्ठिा िरदा भितिु। इस मतत्रा से प्रविष्ठा कर ओं गौयै नमः इत्यादद नाम-मतत्रों से
अििा पृिक् . पृिक् ॐ गौयाचददषोडशमािृभ्यो नमः इससे षोडशोपचार अििा यिालब्िोपचार पूजन समात
कर, ॐ आयुरारोग्यमैश्वयं ददध्िं मािरो मम। वनर्िचध्नं सिचकायेषु कु रुध्िं सगणाविपाः पढ़कर नाररयल चढ़ायें।
पुनः हाि जोड़कर िीगौयाचददषोडशमाि¤ णां पूजनकमचणो यन्न्यूनमविररक्तं िा ित्सिं माि¤ णां
प्रसादात्पररपूणचमस्िु ”गृहे िृविशिावन भितिु“ उत्तरे कमचप यविघ्नमस्िु। यह बोले

इवि मािृकापूजन।।
चिुःषवष्टयोवगनीपूजन
(अविकोण में)-ओं आिाहयाम्यहं देिीं योवगनीं परमेश्वरीम्। योगाभ्यासेन संिुष्टा परं ध्यानसमवतििा।।
ददव्यकु प डलसंकाशा ददव्यज्िाला वत्रलोचना। मूर्िचमिी ह्यमूत्र्िा च उग्रा चैिोग्ररूवपणी।। अनेक भािसंयुक्ता
संसाराणचििाररणी।। यज्ञे कु िचतिु वनर्िचध्नं िेयो यछितिु मािरः।। ददव्ययोगी-महायोगी-वसियोगी गणेश्वरी।
प्रेिाशी डादकनी काली कालरात्राी वनशाचरी।। हुङ्कारी वसििेिाली खपचरी भूिगावमनी।।
उध्र्िके शी विरूपाण ओी शुष्कांगी मांसभोवजनी। फू त्कारी िीरभद्राण ओी िूम्राण ओी कलहवप्रया।। रक्ता च घोररक्ताण ओी
विरूपाण ओी भयंकरी। चैररका भाररका चप डी िाराही मुप डिाररणी। भैरिी चदक्रणी क्रोिा दुमुचखी प्रेििावसनी।
कालाण ओी मोवहनी चक्री कं काली भुिनेश्वरी। कु प डला िालकौमारी यमदूिी करावलनी।। कौवशकी यवण ओणी यण ओी
कौमारी यतत्रािावहनी।। दुघचटा विकटा घोरा कपाला विषलङ्घना। चिुःषवष्टः समाख्यािा योवगतयो वह
िरप्रदाः।। त्रौलोक्यपूवजिा वनत्यं देिमानुषयोवगवभः।। इस प्रकार आिाहन कर ॐ चिुःषवष्टयोवगनीभ्यो नमः
इससे चतदन पुष्प आदद द्वारा पूजन करें ।
इवि योवगनीपूजन
सतघृिमािृका (िसोद्र्िारा) पूजन
आिेयकोण में दकसी िेदी अििा काष्ठपीठ (पाटा) पर प्रादेशमात्रा स्िान में पहले रोली या वसतदूर से स्िवस्िक
बनाकर ‘िीः’ वलखे। इसके नीचे एक वबतदु और इसके नीचे दो वबतदु दवण ओण से करके उत्तर की पर दे। इसी
प्रकार साि वबतदु क्रम से बनाना चावहये।
इसके बाद नीचे िाले साि वबतदुओं पर घी या दूि से प्रादेश मात्रा साि िाराए वनम्वलवखि मतत्रा से दें-
ॐ िसोः पवित्रामवस शििारं िसोः पवित्रामवस सहििारं देिस्त्िा सवििा पुनािु। िसोः पवित्रोण शििारे ण
सुसिा कामिुण ओः। उस पर दही िोड़कर लाल सूत्रा लपेट दें। पुनः उपयुचक्त िसोः इस मंत्र को पढ़कर गुड़ के द्वारा
वबतदुओं की रे खाओं को क्रमशः ऊपर से परस्पर वमला दें। पुनः उन साि वबतदुओं में क्रमशः देििा का आिाहन
करें । ॐ भूभुचिः स्िः वियै नमः वियमािाहयावम स्िापयावम। ॐ भूभुचिः स्िः लक्ष्म्यै नमः लक्ष्मीमा0 स्िा.। ॐ
भूभुचिः स्िः
िृत्यै नमः घृविमा. स्िा.। ॐ भूभुचिः स्िः मेिायै नमः मेिामा0 स्िा.।
ॐ भूभुचिः स्िः स्िाहायै नमः स्िाहामा. स्िा.। ॐ भूभुचि. स्ि. प्रज्ञायै नमः प्रज्ञामा. स्िा.। ॐ भूभुचिः स्िः
सरस्ित्यै नमः सरस्ििीमा. स्िा.।
ॐ मनोजूविः. यह मंत्र एक बार पढ़कर िसोिाचरादेििाः सुप्रविवष्ठिाः िरदा भितिु। इस मंत्र से प्रविष्ठा करें ।
िदनतिर-ॐ िसोिाचरादेििाभ्यो नमः गतिं समपचयावम। पुष्पावण समपचयावम। िूपं समपचयावम। दीपं सम.। नैिेद्य
स.। प्रािचना-यदङ्गत्िेन भो देव्यः पूवजिा विविमागचिः। कु िचतिु कायचमवखलं वनर्िचघ्नन
े क्रिूििम्।।
आयुष्य मंत्र जप
यजमान अिवल में पुष्प रखें ििा ब्राह्मण आयुष्य मतत्रा का पाठ करें । ॐ आयुष्यं िचचस्य Ủ रायस्पोषमौविदम्।
इद Ủ वहरप यं िचचस्िज्जैत्राया विशिादुमाम्।।1।। निद्रण ओा Ủ वस न वपशाचास्िरवति देिानामोजः प्रिमज Ủ
ह्येिि्। यो विभवत्र्ि दाण ओायण ँ वहरप य ँ स देिेषु कृ णुिे दीघचमायुः स मनुष्येषु कृ णुिे दीघचमायुः।।2।।
यदाबध्नतदाण ओायणा वहरप य ँ शिानीकाय समनस्यमानाः। यतम आबध्नावम शिशारदायायुष्मान्
जरदवष्टयचिासम्।।3।।
पौरावणक श्लोक-यदायुष्यं वचरं देिाः सतकल्पातिजीविषु। ददुस्िेनायुषा सम्यक् जीितिु शरदः शिम्।। दीघाच
नागा नगा नद्योऽतिस्सताणचिा ददशः। अनतिेनायुषा िेन जीितिु शरदः शिम्।। सत्यावन पञ्च भूिावन
विनाशरवहिावन च। अविनाश्यायुषा िद्वज्जीितिु शरदः शिम्।।
(इवि आयुष्यमतत्र जप)

नातदीिाि प्रयोग

आचमन, प्राणायाम कर सङ्कल्प ॐ अद्येत्यादद देशकालौ संकीत्र्य किचव्यामुककमाचङ्गत्िेन साङ्कवल्पके न


विविना ब्राह्मणयुग्म-भोजन-पयाचतान्न वनष्क्रयीभूि-यिाशवक्त-वहरप येन नातदीमुखिािमहं कररष्ये। हाि
जोड़कर िीन बार वनम्ोक्त का पाठ करें -ॐ देििाभ्यः वपिृभ्यश्च महायोवगभ्य एि च। नमः स्िाहायै स्ििायै
वनत्यमेि नमो नमः। िािकाले गयां ध्यात्िा ध्यात्िा देिं गदािरम्। मनसा च वपिृतध्यात्िा नातदीिािं समारभे।
एक पत्तल पर पूिच से दवण ओण, प्रदवण ओण क्रमानुसार सीिे कु शाओं को वबिाकर उन पर सव्य होकर सिचप्रिम हाि
में जल लेकर ‘ॐ सत्यिसुसंज्ञकाः विश्वेदि
े ाः नातदीमुखाः भूभुचिः स्िः इदं िः पाद्यं पादािनेजनं पादप्रण ओालनं
िृविः।’ िक िाक्य पढ़कर अपने हाि से वलये जल को अंगूठे से पत्तल पर रखे गये आसन रूप कु श पर विश्वेदि
े के
पादप्रण ओालन के वलए जल को वगरा दें। इसी प्रकार प्रदवण ओण क्रम से मािृ-वपिामवह-प्रवपिामह्यः नातदीमुख्यः
भूभुचिः स्िः इदं िः पाद्यं पादािनेजनं पादप्रण ओालनं िृविः।’ िक उर्च्चारण कर ‘मािामह-प्रमािामह-
िृिाप्रमािामहाः सपी ीकाः नातदीमुखाः भूभुचिः स्िः इदं िः पाद्यं पादािनेजनं पादप्रण ओालनं िृविः’ ‘मािृ-
वपिामही और प्रवपिामही, वपिृ वपिामह ििा प्रवपिामह एिं सपी ीक मािामह, प्रमािामह एिं िृिप्रमािामह’
को पादप्रण ओालन के वलए अध्र्य जल दे। पुनः
ॐ सत्यिसुसंज्ञकाः विश्वेदि
े ाः नातदीमुखाः भूभुचिः स्िः इमे आसने िो नमो नमः। मािृ-वपिामवह-प्रवपिामह्यः
नातदी मुख्यः भूभुचिः स्िः इमे आसने िो नमो नमः। वपिृ-वपिामह प्रवपिामहाः नातदीमुखाः भूभुचिः स्िः इमे
आसने िो नमो नमः। वद्विीयगोत्राः-मािामह-प्रमािामह-िृिप्रमािामहाः सपी ीकाः नातदीमुखाः भूभुचिः स्िः इमें
आसने िो नमो नमः। पढ़कर विश्वेदि
े को कु शरूप आसन प्रदान करे ।
गतिादददान-ित्पश्चाि् उन चारों स्िानों पर क्रम से ‘ॐ सत्यिसुसंज्ञकाः विश्वेदि
े ाः नातदीमुखाः भूभुचिः स्िः इदं
गतिाद्यचचनं स्िाहा सम्पद्यिां िृविः। मािृ-वपिामवह-प्रवपिामह्यः नातदीमुख्यः भूभुचिः स्िः इदं गतिाद्यचचनं स्िाहा
सम्पद्यिां िृविः। वपिृ-वपिामह-प्रविपिामहाः नातदीमुखाः भूभुचिः स्िः इदं गतिाद्यचचनं स्िाहा सम्पद्यिां िृविः।
वद्विीयगोत्राः-मािामह-प्रमािामह- िृिप्रमािामहाः सपी ीकाः नातदीमुखाः भूभुचिः स्िः इदं गतिाद्यचचनं स्िाहा
सम्पद्यिां िृविः। िक िाक्य पढ़कर विश्वेदि
े से लेकर सपी ीक मािामह-प्रमािामह एिं िृिप्रमािामह िक के
वलए जल, िस्त्र, यज्ञोपिीि चतदन (रोरी), अण ओि, पुष्प, दीप, नैिेद्य, ऋिुफल, पान ििा सुपारी आदद से पूजन
करे ।
भोजन वनष्क्रयदान-िदनतिर क्रमशः चारों स्िान पर ॐ सत्यिसुसंज्ञकाः विश्वेदि
े ाः नातदीमुखाः भूभुचिः स्िः इदं
युग्मब्राह्मण-भोजन- पयाचतमामान्न-वनष्क्रयभूिं द्रव्यममृिरूपेण स्िाहा सम्पद्यिां िृविः। मािृ- वपिामवह-
प्रवपिामह्यः नातदीमुख्यः भूभुचिः स्ि इदं युग्म-ब्राह्मणभोजन- पयाचतमामान्न-वनष्क्रयभूिं द्रव्यममृिरूपेण स्िाहा
सम्पद्यिां िृविः। वपिृ-वपिामह-प्रवपिामहाः नातदीमुखाः भूभुचिः स्िः इदं युग्म-ब्राह्मण- भोजन-
पयाचतमामान्नवनष्क्रयभूिं द्रव्यममृिरूपेण स्िाहा सम्पद्यिां िृविः। वद्विीयगोत्राः-मािामह प्रमािामह-
िृिप्रमािामहाः सपी ीकाः नातदीमुखाः भूभुचिः स्िः इदं युग्मब्राह्मण- भोजनपयाचतमामान्न-वनष्क्रयभूिं
द्रव्यममृिरूपेण स्िाहा सम्पद्यिां िृविः। विश्वेदि
े के वनवमत्त दो ब्राह्मण, वजिना आमान्न भोजन कर सकें , उसका
वनष्क्रय (मूल्य) भूि दवण ओणा दे। इसी प्रकार मािा, वपिामही एिं प्रवपिामही ििा वपिा, वपिामह, एिं
प्रवपिामह और वद्विीयगोत्र िाले सपी ीक मािामह, प्रमािामह और िृिप्रमािामह को भी विश्वेदि
े की भांवि
दवण ओणा प्रदान करे ।
दुग्ि-वमविि जलादददान-ित्पश्चाि् चारों स्िान पर क्रम से दूि, यि और जल को एक में वमलाकर दावहने हाि
में लेकर अंगूठे से ॐ सत्यिसुसंज्ञकाः विश्वेदि
े ाः नातदीमुखाः प्रीयतिाम्। मािृवपिामवह-प्रवपिामह्यः नातदीमुख्यः
प्रीयतिाम्। वपिृ-वपिामह-प्रवपिा महाः नातदीमुखाः प्रीयतिाम्। (वद्विीयगोत्राः) मािामह-प्रमािामह-
िृिप्रमािामहाः सपी ीकाः नातदीमुखाः प्रीयतिाम्। िाक्य उर्च्चारण कर विश्वेदि
े के साि सपी ीक वपिा,
वपिामह, प्रवपिामह एिं सपी ीक मािामह, प्रमािामह ििा िृिप्रमािामह के वनवमत्त अलग-अलग देिे।
जल-पुष्प-अण ओि प्रदान-पुनःचारों स्िानों पर ‘ॐ वशि आपः सतिु’ पढ़कर दावहने हाि के अंगूठे से जल, ‘ॐ
सौमनस्यमस्िु’ इससे पुष्प, ‘ॐ अण ओिं चाररष्टं चास्िु’ से अण ओि, विश्वेदि
े से सपी ीक-वपिा, वपिामह एिं
प्रवपिामह ििा मािामह, प्रमािामह एिं िृद्धध्र्प्रमािामह पर क्रमशः पृिक् -पृिक् चढ़ािें।
जलिारा दान-पुनः अंजवल में जल लेकर अघोराः वपिरः सतिु यह िाक्य पढ़कर चारों स्िानों पर क्रमशः सभी
वपिरों के वलए अंगूठे कीपर से पूिाचग्र जलिारा प्रदान करे।
आशीग्ररहणम्-यजमान-ॐ गोत्रां नो ििचिाम् ब्राह्मणाः-ॐ ििचिां िो गोत्रम्। यज. ॐ दािारो नोवभििचतिाम्,
ब्रा0-ॐ ििचतिां िो दािारः। यज0-ॐ िेदाश्च नोऽवभििचतिाम्, ब्रा-ॐ ििचतिां िो िेदाः। यज-ॐ
सतिविनोऽवभििचतिां। ब्रा.-ॐ ििचिां िः सतिविः। यज.-ॐ ििा च नो मा व्यपगमि्, ब्रा.-ॐ मा व्यपगमद्वः
ििा। यज.-ॐ बहु देयं च नोऽस्िु, ब्रा.-ॐ अस्िु िो बहु देयम्। यज. अन्नं च नो बहु भिेि्, ब्रा.-ॐ बहु
भिेद्वोऽन्नम्। यज.-ॐ अवििींश्च लभामहै, ब्रा.-ॐ लभतिां िोऽविियः। यज-ॐ यावचिारश्च नः सतिु, ब्रा.-ॐ
सतिु िो यावचिारः। यज. ॐ एिा आवशषः सत्याः सतिु, ब्रा. ॐ सतत्िेिाः सत्या आवशषः।
दवण ओणा दान-पुनः सत्यिसुसज्ञ
ं काः विश्वेदि
े ाः नातदीमुखाः भूभुचिः स्िः कृ िैिन्नातदीिािस्य फलप्रविष्ठावसिîिं
द्राण ओामलक-यिमूल-वनष्क्रवयणीं दवण ओणां दािुमहमुत्सृजे। पढ़कर मुनक्का आिंला, यि एिं अदरक आदद क्रमशः
संकल्प करके चारों स्िानों पर विश्वेदि
े सवहि सपी ीक वपिृ, वपिामह, प्रवपिामह ििा सपी ीक मािामहादद के
वनवमत्त देि और इन िस्िुओं के अभाि में वनष्क्रयभूि द्रव्य-दवण ओणा दान करे । ‘मािृ-वपिामवह-प्रवपिामह्यः
नातदीमुख्यः भूभुचिः स्िः कृ िैिन्नातदी िािस्य फलप्रविष्ठावसिîिं द्राण ओाऽऽमलक-यिमूल-वनष्क्रवयणीं दवण ओणां
दािुमहमुत्सृजे। वपिृ-वपिामह-प्रवपिामहाः नातदीमुखाः भूभूचिः स्िः कृ िैिन्नातदीिािस्य फलप्रविष्ठावसद्धध्यिं
द्राण ओा-ऽऽमलक-यिमूल-वनष्क्रवयणीं दवण ओणां दािुमहमुत्सृज।े (वद्विीयगोत्राः) मािामह-प्रमािामह-िृिप्रमािामहाः
सपी ीकाः नातदीमुखाः भूभुचिः स्िः कृ िैिन्नातदीिािस्य फलप्रविष्ठावसद्धध्यिं द्राण ओाऽऽमलकयिमूल-वनष्क्रवयणीं
दवण ओणां दािुमहमुत्सृजे।
इसके बाद यि, पीली सरसों, ऋिुफल, दूिाच, दुग्ि, जल, कु श, चतदन एिं पुष्प सवहि अर्घयचपात्र को दावहने हाि
में लेकर ‘ॐ उपास्मै गायिा नरः पिमानायेतदिे। अवभ देिा 2 इयण ओिे।।1।। ॐ इडामिे पुरुदỦ सỦ सवनङ्गोंः
शश्वम ठच हिमानाय साि। स्यान्नः सूनुस्िनयो विजािाऽिे सा िे सुमविभूचत्िस्मे’ इन दो मतत्रों से चारों स्िानों पर
अर्घयच प्रदान करे ।
ित्पश्चाि् यजमान हाि में जल लेकर नातदीिाि की सम्पन्निा के वलए प्रािचना करिे हुए ‘अनेन नातदीिािं
सम्पन्नम्’ कहकर भूवम पर जल िोड़ दे। ब्राह्मणगण ‘सुसम्पन्नं नातदीिािम्’ ऐसा कह दें।
पुनः यजमान ‘ॐ िाजे िाजे िि िावजनो नो िनेषु विप्रा अमृिाऽऋिज्ञाः। अस्य मध्िः वपबि मादयध्िं िृता
याि पविवभदेियानैः।। आ मा िाजस्य प्रसिो जगम्यादेमे द्यािापृवििी विश्वरूपे। आ मा गतिां वपिरा मािरा
चामा सोमोऽमृित्िेन गम्याि्।’ िक दो मतत्रा ििा ‘विश्वेदि
े ाः प्रीयतिाम्’ ऐसा िाक्य कहकर विसजचन करे । हाि
में जल लेकर ॐ मयाचररिेऽवस्मन् सांकवल्पकनातदीिािे तयूनाविररक्तो यो विविः स उपविष्ट-ब्राह्मणानां
िचनाछिीनातदीमुख- वपिृप्रसादार्च्च सिचः पररपूणोऽस्िु। अस्िु पररपूणचः ऐसा ब्राह्मण कहे। उसके बाद प्रमादाि्0
पढकर ॐ विष्णिे नमो विष्णिे नमो विष्णिे नमः इवि प्रणमेि्।
सांकवल्पक नातदी-िाि समात।

आचायाचददिरण
हाि में जल लेकर ॐ ित्स. वििौ आचायाचददऋवत्िजां िरणमहं कररष्ये, आचायच को पूिाचवभमुख बैठाकर पाि
िोिें ििा गतिाण ओि से पञ्चोपचार पूजन कर हाि में िरण द्रव्य, जल और अण ओि लेकर दावहने घुटने का स्पशच
करिे हुए आचायच िरण का संकल्प करें ।
ॐ ित्सि् अमुकगोत्र प्रिरशाखावतिियजमानोऽहम् अमुकगोत्रप्रिरशाखाध्यावयनममुकनामाचायचम् अवस्मन् ग्रह
शावति अमुकयागाख्ये कमचवण दास्यमानैः एवभिचरणद्रव्यैः आचायचत्िेन त्िामहं िृणे। िृिोऽवस्म।
ऐसा आचायच कहे। पुनः आचायच के हाि में वनम्वलवखि मंत्र पढ़कर िरण हेिु मंगल सूत्र बांिे।
ॐ व्रिेन दीण ओामाप्नोवि दीण ओयाप्नोवि दवण ओणाम्।
दवण ओणा ििामाप्नोवि ििया सत्यमासयिे।।
पुनः िरण द्रव्य लेकर वनम् संकल्प पूिचक ऋवत्िक् का िरण करें । ॐ ित्स. अवस्मन् अमुककमचवण ऋवत्िग्त्िेन
त्िामहं िृणे। ऋवत्िक् कहे-िृत्तोऽवस्म।
पुनः प्रािचना-
अस्य यागस्य वनष्पत्तौ भितिोऽभ्यर्चचिा मया।
सुप्रसन्नैः प्रकिचव्यं कमेदं विविपूिचकम्।।
पुनः ऋवत्िक् के साि आचायच अपने आसन पर बैठकर आचमन, प्राणायाम कर सङ्कल्प करें । ॐ ित्स. अवस्मन्
कमचवण यजमानेन िृिोऽहं आचायच-(ऋवत्िक् )-कमच कररष्ये।
ददग् रण ओण
बायें हाि में श्वेि सरसों अििा अण ओि लेकर ददग्रण ओण करे ।
ॐ पूिे रण ओिु गोवितद आिेर्ययां गरुडध्िजः।
याम्ये रण ओिु िाराहो नारद्संहस्िु नैऋिे।।
के शिो िारुणीं रण ओेद ् िायव्यां मिुसूदनः।
उत्तरे िीिरोरण ओेदीशाने च गदािरः।।
ऊध्र्िं गोििचनो रण ओेदिस्िात्तु वत्रविक्रमः।
एिं दश ददशो रण ओेद्वासुदि
े ो जनादचनः।।
यज्ञाग्रे पािु मा शंखः पृष्ठे पद्मतिु रण ओिु।
िामपाश्र्िे गदा रण ओेिवण ओणे च सुदशचनः।।
उपेतद्रः पािु ब्राह्मणमाचायं पािुिामनः।
अछयुिः पािु ऋग्िेदं यजुिेदमिोण ओजः।।
कृ ष्णो रण ओिु सामाख्यमििाचणतिु माििः।
विप्रा ये चोपदेष्टारस्िांश्च दामोदरोऽििु।।
यजमानं सपी ीक पुप डरीकविलोचनः।
रण ओाहीनतिु यत्स्िानं ित्सिं रण ओिािररः।।
सरसों या अण ओि सभी ददशाओं में िींट दें।
भूिोत्सारण
ॐ अपसपचतिु िे भूिा ये भूँि
ृ ा भूवम संवस्ििाः।
ये भूिा विध्नकिाचरस्िे नश्यतिु वशिाज्ञया।।
अपक्रामतिु भूिावन वपशाचाः सिचिो ददशम्।
सिेषामविरोिेन शावतिकमच समारभेि्।।
उपयुचक्त श्लोक पढ़कर बायें हाि, पाि को िीन बार भूवम पर पटकें ।
रण ओाबतिन
यजमान िीन िागा िाला लाल सूत्रा एिं िोड़ा द्रव्य बायें हाि में लेकर एिं दावहने हाि से ढककर ‘ॐ हुं फट् ’
यह मंत्र िीन बार करके उस सूत्रा को गणपवि के चरणों में वनिेददि करें । पुनः गति पुष्प से उसकी पूजा करें ।
दफर यह सूत्रा गणपवि के अनुग्रह से प्रात हुआ ऐसा समझिे हुए अतय देिों को भी वनिेददि करें । पुनः आचायच
सवहि अतय विप्रों के सीिे दावहने हाि में वनम् मंत्र से बांिे -
ॐ व्रिेन दीण ओामाप्नोवि दीण ओयाऽऽप्नोवि दवण ओणाम्।
दवण ओणा ििामाप्नोवि ििया सत्यमासयिे।।
उसके बाद आचायच भी यजमान के दावहने हाि में और यजमान पी ी के बांयें हाि में वनम् मंत्र पढ़िे हुए
अवभमवतत्राि रण ओा सूत्र बांिें।
मतत्र- ॐ यदाबध्नं दाण ओायणा वहरप य Ủ शिानीकाय सुमनस्यमाना। ितम आिध्नावम
शिशारदायायुष्मांजरदवष्टयचिासम्।।
ॐ येन बिो बली राजा दानिेतद्रो महाबलः।
िेन त्िामनुबध्नावम रण ओे मा चल मा चल।।

You might also like