You are on page 1of 12

श्री-नवद्वीप-शतकम्

This work is attributed to Prabodhananda Saraswati, but is almost definitely that of


Bhaktivinoda Thakur. Nearly every verse is taken either from Prabodhananda’s
वृन्दावन-महिमामृतम् (VMA) ओर् चैतन्य-चन्द्रामृतम् (CC). A few words in each
verse have been changed to make them relevant to Nabadwip, but Bhaktivinoda reveals
himself in verses like 36, and many other verses in which he mentions Godrumadvipa
(named about 10 times, Mayapur is named 4 or 5 times, all the other islands at least
once), where his own residence was. With the exception of CC 1, 83, 100-102 (three of
which are found here as verses 85, 88 and 97), Prabodhananda has never mentioned
Nabadwip, and certainly none of the other “nine islands,” knowledge of which may not
have existed prior to Narahari (Bhakti-ratnäkara).

If indeed Prabodhananda had written this work, he would have done so while in the East
prior to establishing himself in Vrindavan, and that would mean that his Våndävana-
mahimämåta was written after Navadvépa-çatakam. It is almost inconceivable that any
author would plunder his own previous work so ruthlessly and in such a crass fashion.
Judging from the selective fashion in which VMA verses appear in NS, it is clear to any
impartial observer that NS has been created from VMA and CC. No effort has been made
to disguise the borrowing, which is wholesale and even follows pretty much the same
verse order.

A few verses appear to be original : 1-3, 76, 78-83, 98-99, 102.

Though the most charitable way of looking at this forgery is that Bhaktivinoda made the
changes and then, in recognition of Prabodhananda’s original authorship, gave him credit
for the composition, it is rather more likely that his intention was to enlist
Prabodhananda’s name in support of the nine islands concept of Nabadwip, the name of
Mayapur, etc., as a part of his attempt to promote the birthplace of Chaitanya in Miapore.

दृष्टि-शक्ति-सुसम्पन्नस् तत्त्वं द्रक्ष्यत्य् अत्र हि ।


गुरु-गौरव-गर्वान्धः न पश्येत् साम्प्रदायिकः ॥

Jagadananda Das.

--o)0(o--

नवद्वीपे कृष्णं पुरट-रुचिरं भाव-वलितं


मृदङ्गाद्यैर् यन्त्रैः स्वजन-सहितं कीर्तन-परम् ।
सदोपास्यं सर्वैः कलि-मल-हरं भक्त-सुखदं
भजामस् तं नित्यं श्रवण-मननाद्य्-अर्चन-विधौ ॥1॥

श्रुतिश् छान्दोग्याख्या वदति परमं ब्रह्म-पूरकं


स्मृति-वैकुण्ठाख्यं वदति किल यद् विष्णु-सदनम् ।
सित-द्वीपं चान्ये विरल-रसिकोऽयं व्रज-वनं
नवद्वीपं वन्दे परम-सुखदं तं चिद्-उदितम् ॥2॥
कदा नवद्वीप-वनान्तरेष्व् अहं
परिभ्रमन् गौर-किशोराद्भुतम् ।
मुदा नटन्तं नितरां स-पार्षदं
परिस्फुरन् वीक्ष्य पतामि मूर्च्छितः ॥3॥

तच् छास्त्रं मम कर्ण-मूलम् अपि न स्वप्नेऽपि यायाद् अहो


श्री-गौराङ्ग-पुरस्य यत्र महिमा नात्यद्भुतः श्रूयते ।
ते मे दृष्टि-पथं न यान्तु नितरां सम्भाष्यताम् आप्नुयुर्
ये मायापुर-वैभवे श्रुति-गतेऽप्य् उल्लासिनो नो खलाः ॥4॥ (VMA 17.36)

अलम् अलम् इह योषिद्-गर्दभी-सङ्ग-रङ्गैर्


अलम् अलम् इह वित्तापत्य-विद्या-यशोभिः ।
अलम् अलम् इह नाना-साधनायास-दुःखैर्
भवतु भवतु चान्तर्द्वीपम् आश्रित्य धन्यः ॥5॥ (VMA 17.37)

भूमिर् यत्र सुकोमला बहुविध-प्रद्योति-रत्न-च्छटा


नाना-चित्र-मनोहरं खग-मृगाद्य्-आश्चर्य-रागान्वितम् ।
वल्ली-भूरुह-जातयोऽद्भुततमा यत्र प्रसूनादिभिस्
तन् मे गौर-किशोर-केलि-भवनः मायापुरं जीवनम् ॥6॥ (VMA 17.20)

मिलन्तु चिन्तामणि-कोटि-कोटयः
स्वयं बहिर् दृष्टिम् उपैतु वा हरिः ।
तथापि तद्-गोद्रुम-धूलि-धूसरं
न देहम् अन्यत्र कदापि यातु मे ॥7॥ (VMA 17.23)

कृपयतु मयि मध्य-द्वीप-लीला विचित्रा


कृपयतु मयि मूढे ब्रह्म-कुण्डादि-तीर्थम् ।
फलतु तद्-अनुकम्पा कल्प-वल्ली तथैव
विहरति जन-बन्धुर् यत्र मध्याह्न-काले ॥8॥ (VMA 17.24)

जयति जयति कोल-द्वीप-कान्तार-राजी


सुर-सरिद्-उपकण्ठे देवदेव-प्रणम्या ।
खग-मृग-तरु-वल्ली-कुञ्ज-वापी-तडाग-
स्थल-गिरि-ह्रदिनीनाम् अद्भुतैः सौभगाद्यैः ॥9॥ (VMA 17.6)

रुद्र-द्वीपे चर चरण दृक् पश्य मोदद्रुम-श्रीर्


जिह्वे गौर-स्थल-गुण-गणान् कीर्तय श्रोत्र गृहाण ।
गौराटव्या भज परिमल घ्राण गात्र त्वम् अस्मिन्
गौडारण्ये लुण्ठ पुलकितं गौर-केलि-स्थलीषु ॥10॥ (VMA 17.7)

इह भ्रामं भ्रामं जगति नहि गन्धोऽपि कलितो


यदीयस् तत्रैवाखिल-निगम-दुर्लक्ष्य-सरणौ ।
नवद्वीपारण्ये बत महिम-पीयूष-जलधौ
महाश्चर्योन्मीलन् मधुरिमणि चित्तं लगतु मे ॥11॥ (VMA 17.5)

महोज्ज्वल-रसोन्मद-प्रणय-सिन्धु-निस्यन्दिनी
महा-मधुर-राधिका-रमण-खेलनानन्दिनी ।
रसेन समधिष्ठिता भुवन-वन्द्यया राधया
चकास्तु हृदि मे हरे परम-धाम गौडाटवी ॥12॥ (VMA 17.8)

जन्मनि जन्मनि जह्न्व्-आश्रम-भुवि वृन्दारकेन्द्र-वन्द्यायाम् ।


अपि तृण-गुल्मक-भावे भवतु ममाशा-समुल्लासम् ॥13॥ (VMA 17.9)

राधा-वल्लभ-पाद-पल्लव-जुषां सद्-धर्म-नीतायुषां
नित्य-सेवित-वैष्णवाङ्घ्रि-रजसां वैराग्य-सीमा-स्पृशाम् ।
हन्तैकान्त-रस-प्रविष्ट-मनसाम् अप्य् अस्ति यद् दूरतस्
तद् राधा-करुणावलोकम् अचिराद् विन्दतु सीमन्तके ॥14॥ (VMA 17.11)

विशुद्धाद्वैतैक-प्रणय-रस-पीयूष-जलधौ
शची-सूनोर् द्वीपे समुदयति वृन्दावनम् अहो ।
मिथः प्रेमोद्घूर्णद्-रसिक-मिथुनाक्रीडम् अनिशट्
तद् एवाध्यासीनः प्रविशति पदे क्वापि मधुरे ॥15॥ (VMA 17.14)

नाहं वेद्मि कथं नु माधव-पदाम्भोज-द्वयीं ध्यायति


का वा श्री-शुक-नारदाद्य्-अकलिते मार्गेऽस्ति मे योग्यता ।
तस्माद् भद्रम् अभद्रम् एव यदि नामास्तां ममैकं परट्
राधा केलि-निकुञ्ज-मञ्जुलतरं श्री-गोद्रुमो जीवनम् ॥16॥ (VMA 17.15)

यत्-सीमानम् अपि स्पृशेन् न निगमो दूरात् परं लक्ष्यते


किंचिद् गूढतया यद् एवपरमानन्दोत्सवं कावधिः ।
यन्-माधुर्य-कणोऽप्य् अवदि न शिव-स्वायम्भुवाद्यैर् अहं
तच् छ्रीमन्-नव-खण्ड-धाम रसदं विन्दामि राधा-पतेः ॥17॥ (VMA 17.16)

छिद्येत खण्डश इदं मे शरीरं


घोरा विपद्-विततयो यदि वा पतन्ति ।
हा हन्त हन्त न तथापि कदापि भूयात्
श्री-गोद्रुमाद् इतर-तीर्थ-पदे पिपासा ॥18॥ (VMA 17.18)

स्वयं पतित-पत्रकाण्य् अमृतवत् क्षुधा भक्षयन्


तृषा त्रिदिव-वन्दिनी-शुचि-पयोऽञ्जलीभिः पिबन् ।
कदा मधुर-राधिका-रमण-रास-केलि-स्थलीं
विलोक्य रस-मग्न-धीर् अधिवसामि गौराटवीम् ॥19॥ (VMA 17.19)

तेनाकारि समस्त एव भगवद्-धर्मोऽपि तेनाद्भुतः


सर्वस्मात् पुरुषार्थतोऽपि परमः कश्चित् करस्थीकृतः ।
तेनाधायि समस्त-मूर्धनि परं ब्रह्मादरस् तं नमन्त्य्
आदेहान्तम् अधारि येन वसतौ खण्डे नवे निश्चयम् ॥20॥ (VMA 17.25)

खग-वृन्दं पशु-वृन्दं
द्रुम-वृन्दम् उन्मद-प्रेम्नः ।
प्रीणयद् अमृत-रसैर्
नवद्वीपाख्यं वनं नमत ॥21॥ (VMA 17.28)

भक्त्यैकयान्यत्र कृतार्थ-मानिनो
धीरास् तद् एतन् न वरं तु विद्मः ।
श्री-राधिका-माधव-वल्लभं नः
सदा नवद्वीप-वनं तु संश्रयः ॥22॥ (VMA 17.30)

दोषाकरोऽहं गुण-लेश-हीनः
सर्वाधमो दुर्लभ-वस्तु-काङ्क्षी ।
गौराटवीम् उज्ज्वल-भक्ति-सार-
बीजं कदा प्राप्य भवामि पूर्णः ॥23॥ (VMA 17.31)

शुद्धोज्ज्वल-प्रेम-रसामृताब्धेर्
अनन्त-पारस्य किम् अप्य् उदारम् ।
राधाभिधं यत्र चकास्ति सारं
तद् एव गौराङ्ग-वनं गतिर् मे ॥24॥ (VMA 17.32)

सर्व-साधन-हीनोऽपि
नवद्वीपैक-संश्रयः ।
यः कोऽपि प्राप्नुयाद् एव
राधा-प्रिय-रसोत्सवम् ॥25॥ (VMA 17.33)

त्यजन्तु स्वजनाः कामं


देह-वृत्तिश् च माऽस्तु वा ।
न नवद्वीप-सीमातः
पदं मे चलतु क्वचित् ॥26॥ (VMA 17.34)

सा मे न माता स च मे पिता न
स मे न बन्धुः स च मे सखा न ।
सा मे न मित्रं स च मे गुरुर् न
स मे न राधा-वन-वासम् इच्छेत् ॥27॥ (VMA 17.35)

किम् एतादृग्-भाग्यं मम कलुष-मूर्तेर् अपि भवेन्


निवासो देहान्तावधिर् यद् इह तद् गोद्रुम-भुवि ।
तयोः श्री-दम्पतयोर् नव-नव-विलासैर् विहरतोः
पद-ज्योतिः-पूरैर् अपि तु मम सङ्गोऽपि भविता ॥28॥ (VMA 17.41)

भूतं स्थावर-जङ्गमात्मकम् अहो यत्र प्रविष्टं किम् अप्य्


आनन्दैक-घनाकृति-स्व-महसा नित्योत्सवं भासते ।
मायान्धीकृत-दृष्टिभिस् तु कलितं नाना-विरूपात्मकं
तद् गौराङ्ग-पुरं कदाधिवसतः स्यान् मे तनुश् चिन्मयी ॥29॥ (VMA 17.42)

यत्र प्रविष्टः सकलोऽपि जन्तुः


सर्वं पदार्थोऽप्य् अबुधैर् अदृश्य ।
स्वानन्द-सच्-चिद्-घनताम् उपैति
तद् एव गौराङ्ग-पुरं आश्रयन्तु ॥30॥ (VMA 17.43)

ये श्री-नवद्वीप-गतेषु दोषान्
आरोपयन्ति स्थिर-जङ्गमेषु ।
आनन्द-मूर्तिष्व् अपराधिनस् ते
श्री-राधिका-माधवयोः कथं स्युः ॥31॥ (VMA 17.44)
ये गौर-स्थलि-वासि-निन्दन-रता ये वा न मायापुरं
श्लाघन्ते तुलयन्ति ये च कुधियो केनापि गोद्रुमम् ।
ये मोदद्रुमम् अत्र नित्य-सुख-चिद्-रूपं सहन्ते न वा
तैः पापिष्ठ-नराधमैर् न भवतु स्वप्नेऽपि मे सङ्गतिः ॥32॥ (VMA 17.45)

पर-धन-पर-दार-द्वेष-मात्सर्य-लोभा-
नृत-परुष-पराभिद्रोह-मिथ्याभिलापान् ।
त्यजति य इह भक्तः श्री-नवद्वीप-धाम्नि
न खलु भवति बन्ध्या तस्य वृन्दावनाशा ॥33॥ (VMA 17.48)

कुरु सकलम् अधर्मं मुञ्च सर्वं स्व-धर्मं


त्यज गुरुम् अपि गौडारण्य-वासानुरोधात् ।
स तव परम-धर्मः सा च भक्तिर् गुरूणां
स किल कलुश-राशिर् यद् धि वासान्तरायः ॥34॥ (VMA 17.49)

निर्मर्यादाश्चर्य-कारुण्य-पूर्णं
गौरारण्यं यन् नवद्वीप-धाम ।
यः कोऽप्य् अस्मिन् यादृशस् तादृशो वा
देहस्यान्ते प्राप्नुयाद् एव सिद्धिम् ॥35॥ (VMA 17.50)

न लोक-वेदोदित-मार्ग-भेदैर्
आविश्य saàkliçyaa रे विमूढाः ।
हठेन सर्वं परिहृत्य गौडे
श्री-गोद्रुमे पर्ण-कूटीं कुरुध्वम् ॥36॥ (VMA 17.53)

यत् तद् जल्पन्तु शास्त्राण्य् अहह जनतया गृह्यतां यत् तद् एव
स्वं स्वं यत् तन्-मतं स्थापयतु लघु-मतिस् तर्क-मात्र-प्रवीणः ।
अस्माकं तूज्ज्वलैकोन्मद-विमल-रस-प्रेम-पीयूष-मूर्तेः
श्री-राधा-भावाप्ति-लीलाटविम् इह न विनान्यत्र निर्याति चेतः ॥37॥ (VMA 17.54)

अपार-करुणाकरं व्रज-विलासिनी-नागरं
मुहुः सुबहु-काकुभिर् नतिभिर् एतद् अभ्यर्थये ।
अनर्गल-वहन्-महा-प्रणय-सीधु-सिन्धौ मम
क्वचिज् जनुषि जायतां रतिर् इहैव खण्डे नवे ॥38॥ (VMA 17.56)

नाना-मार्ग-रतोऽपि दुर्मतिर् अपि त्यक्त-स्वधर्मोऽपि हि


स्वच्छन्दाचरितोऽपि दूर-भगवत्-सम्बन्ध-गन्धोऽपि च ।
कुर्वन् यत्र च काम-लोभ-वशतो वासं समस्तोत्तमं
यायाद् एव रसात्मकं परम् अहं तन् नौमि मायापुरम् ॥39॥ (VMA 17.57)

इह सकल-सुखेभ्यः सूत्तमं भक्ति-सौख्यं


तद् अपि परम-काष्ठा सम्यग् आप्नोति यत्र ।
तद् इह परम-पुंसः श्री-नवद्वीप-धाम
निखिल-निगम-गूढं मूढ-बुद्धिर् न वेद ॥40॥ (VMA 17.58)

भजन्तम् अपि देवतान्तरम् अथाक्षर-ब्रह्मणि


स्थितं पशुवद् एव वा विषय-भोग-मात्रे रतम् ।
अचिन्त्य-निज-शक्तितः स्वगत-राधिका-माधव-
प्रगाढ-रस-मोहितं कुरुत एव कोलाटवी ॥41॥ (VMA 17.59)

यत्-कोट्य्-अट्शम् अपि स्पृशेन् न निगमो यन् नो विदुर् योगिनः


श्रीश-ब्रह्म-शुकार्जुनोद्धव-मुखाः पश्यन्ति यन् न क्वचित् ।
अन्यत् किं व्रज-वासिनाम् अपि न यद् दृश्यं कदालोकये
तच् छ्री-गोद्रुम-रूपम् अद्भुतम् अहं राधा-पदैकाश्रयः ॥42॥ (VMA 17.60)

दुर्वासना-सुदृढ-रज्जु-शतैर् निबद्धम्
आकृष्य सर्वत इदं स्व-बलेन गौर ।
राधा-वने विहरतः सह राधया ते
पादारविन्द-सविधं नय मानसं मे ॥43॥ (VMA 17.62)

वशीकर्तुं शक्यो नहि नहि मनाग् इन्द्रिय-गणो


गुणोऽभून् नैकोऽपि प्रविशति सदा दोष-निचयः ।
क्व यामः किं कुर्मो हरि हरि मयीशोऽप्य् अकरुणो
नवद्वीपे वासं बत वितर मानन्य-गतिकम् ॥44॥ (VMA 17.63)

जाति-प्राण-धनानि यान्तु सुयशो-राशिः परिक्षीयतां


सद्-धर्मा विलयं प्रयान्तु सततं सर्वैश् च निर्भर्त्स्यताम् ।
आधि-व्याधि-शतेन जीर्यतु वपुर् लुप्त-प्रतीकारतः
श्री-गौराङ्ग-पुरं तथापि न मनाक् त्यक्तुं ममास्तां मतिः ॥45॥ (VMA 17.64)

गौरारण्याद् अन्यत्
प्रकृतेर् अन्तर् बहिर् वापि ।
नैवास्ति मधुरावस्थित्य्-
अवकलितं यैर् नमस् तेभ्यः ॥46॥ (VMA 17.66)

विभ्राजत्-तिलका गिरीन्द्र-तनया-नीरौघ-शुक्लाम्बरो-
दञ्चत्-काञ्चन-चम्पक-च्छविर् अहो नाना-रसोल्लासिनी ।
कृष्ण-प्रेम-पयो-धरेण रसदेनात्यन्त-संमोहिनी
श्री-मिश्रात्मज-वल्लभा विजयते गौडे तु गौराटवी ॥47॥ (VMA 17.67)

यस्मिन् कोटि-सुरेन्द्र-वैभव-युता भूमी-रुहाः पोषका


भक्तिः सद्-वनिता महा-रस-मयी यत्र स्वयं श्लिष्यति ।
यत्र ब्रह्म-पुरादि-तीर्थ-निचया भ्राजन्ति नाना-स्थले
तद् द्वीपं नव-सङ्ख्यकं सुख-मयं को नाम नालम्बते ॥48॥ (VMA 17.68)

निन्दन्ति यावन् नव-खण्ड-वासं


वृन्दावने प्रेम-विलास-कन्दे ।
तावन् न गोविन्द-पदारविन्दे
स्वच्छन्द-सद्-भक्ति-रहस्य-लाभः ॥49॥ (VMA 17.69)

स्मारं स्मारं नव-जल-धर-श्यामल-धाम विद्युत्-


कोटि-ज्योतिस्-तनु-लतिकया राधया श्लिष्यमानम् ।
उच्चैर् उच्चैः सरस-सरसं काकुभिर् जृम्भमाण-
प्रेम्णाविष्टो भ्रमति सुकृती कोऽपि गौर-स्थलीषु ॥50॥ (VMA 17.70)

विश्वम्भरस्य पाद-
सरोजोपेत-स्थलीषु निर्भर-प्रेम्णा ।
हरि हरि कदा लुठामि
प्रतिपद-गलद्-अश्रुर् उल्लसत्-पुलकः ॥51॥ (VMA 17.71)

पूर्णोज्ज्वलत्-प्रेम-रसैक-मूर्तिर्
यत्रैव राधा-वलितो हरिर् मे ।
तद् एव गौर-स्थलम् आश्रितानां
भवेत् परं भक्ति-रहस्य-लाभः ॥52॥ (VMA 17.72)

चण्डाल-श्व-खरादिवद् यदि जनाः कुर्वन्ति सर्वे तिरस्-


कारं दुर्विषहं च तेन न हि मे खेदोऽस्त्य् अणीयान् अपि ।
श्री-कृष्ण-श्रवणादिका तु नवधा रागानुगा चात्मदा
भक्तिर् यद् ग्रह-सङ्ख्यके विजयते तत्रैव खण्डे स्थितिः ॥53॥ (VMA 17.76)

भ्रातः समस्तान्य् अपि साधनानि


विहाय गौर-स्थलम् आश्रयस्व ।
यथा तथा प्राक्तन-वासनातः
छरीर-वाणी-हृदयाणि कुर्युः ॥54॥ (VMA 17.77)

नवद्वीपे रम्ये वरम् इह करे खर्पर-भृतो


भ्रमामो भैक्ष्यार्थं श्वपच-गृह-वीथीषु दिनशः ।
तथापि प्राचीनैः परम-सुकृतैर् अत्र मिलितं
न नेष्याम्य् अन्यत्र क्वचिद् अपि कथंचिद् वपुर् इदम् ॥55॥ (VMA 17.79)

जरत्-कन्थाम् एकां दधद् अपि च कौपीनम् अनिशं


प्रगायन् श्री-राधा-मधुपति-रहः-केलि-लहरीम् ।
फलं वा मूलं वा किम् अपि दिवसान्ते कवलयन्
नवद्वीपे नेष्ये वन-भुवि कदा जीवनम् इदम् ॥56॥ (VMA 17.80)

प्रकृत्य्-उपरि-केवले सुख-निधौ पर-ब्रह्मणि


श्रुति-पथित-वैभवं पर-पदं पर-व्योमकम् ।
तद्-अन्तर्-अखिलोज्ज्वलं जयति गौड-भू-मण्डलं
महा-रस-मयं च तत् कलय तत्र वृन्दावनम् ॥57॥ (VMA 17.81)

सानन्द-सच्-चिद्-घन-रूपता-मतिर्
यावन् न गौर-स्थल-वासि-जन्तुषु ।
तावत् प्रविष्टोऽपि न तत्र विन्दते
ततोऽपराधात् पदवीं परात् पराम् ॥58॥ (VMA 17.83)

यदैव सच्-चिद्-रस-रूप-बुद्धिर्
द्वीपे नवेऽस्मिन् स्थिर-जङ्गमेषु ।
स्यान् निर्व्यलीकं पुरुषस् तदैव
चकास्ति राधा-प्रिय-सेवि-रूपः ॥59॥ (VMA 17.84)

सकल-विभव-सारं सर्व-धर्मैक-सारं
सकल-भजन-सारं सर्व-सिद्धैक-सारम् ।
सकल-महिम-सारं वस्तु खण्डे नवाख्ये
सकल-मधुरिमाम्भो-राशि-सारं विहारम् ॥60॥ (VMA 17.85)
प्रगायन् नटन्न् उद्धसन् वा लुठन् वा
प्रधावन् रुदन् सम्पतन् मूर्च्छितो वा ।
कदा वा महा-प्रेम-माध्वी-मदान्धश्
चरिष्यामि खण्डे नवे लोक-बाह्यः ॥61॥ (VMA 17.87)

न लोकं न धर्मं न गेहं न देहं


न निन्दां स्तुतिं नापि सौख्यं न दुःखम् ।
विजानन् किम् अप्य् उन्मदः प्रेम-माध्व्या
ग्रह-ग्रस्तवत् कर्हि गौर-स्थले स्याम् ॥62॥ (VMA 17.88)

हरे कृष्ण रामेति कृष्णेति मुख्यान्


महाश्चर्य-नामावली-सिद्ध-मन्त्रान् ।
तथा चाष्ट-काले व्रज-द्वन्द्व-सेवां
कदाभ्यस्य गौर-स्थले स्यां कृतार्थः ॥63॥ (VMA 17.89)

हैम-स्फटिक-पद्म-राग-रचितैर् माहेन्द्र-नील-द्रुमैर्
नाना-रत्न-मय-स्थलीभिर् अलि-झङ्कार-स्फुटद्-वल्लिभिः ।
चित्रैः कीर-मयूर-कोकिल-मुखैर् नाना-विहङ्गैर् लसत्-
पद्माद्यैश् च सरोभिर् अद्भुतम् अहं ध्यायामि गौर-स्थलम् ॥64॥ (VMA 17.90)

मध्य-द्वीप-वने स्वराट्-क्षिति-धरस्योपत्यकासु स्फुरन्


नाना-केलि-निकुञ्ज-वीथिषु नवोन्नीलत्कदम्बादिषु ।
भ्रामं भ्रामम् अहर्-निशं ननु परं श्री-रास-केली-स्थली
रम्यास्व् एव कदा प्रकाशित-रहः-प्रेमा भवेयं कृती ॥65॥ (VMA 17.93)

अलं क्षयि-सुदुःखदैर् युवति-पुत्र-वित्तादिकैर्


विमुक्ति-कथयाप्य् अलं मम नमो विकुण्ठ-श्रिये ।
परस् त्व् इह भवे भवे भवतु राधिका-कान्तितः
vrajendra-tanayo vane lasati yatra tasmin ratiù ||66|| (VMA 17.94*) Unchanged.

नमामि तद् गोद्रुमम् एव मूर्ध्ना


वदामि तद् गोद्रुमम् एव वाचा ।
स्मरामि तद् गोद्रुमम् एव बुद्ध्या
श्री-गोद्रुमाद् अन्यम् अहं न जाने ॥67॥ (VMA 17.95)

राधा-पति-रति-कन्दं गौर-स्थलम् एव जीवनं येषाम् ।


तच्-चरणाम्बुज-रेणोर् आशाम् एवाहम् आशासे ॥68॥ (VMA 17.96)

नाना-केलि-निकुञ्ज-मण्डप-युते नाना-सरो-वापिका-
रम्ये गुल्म-लता-द्रुमैश् च परितो नाना-विधैः शोभिते ।
नाना-जाति-समुल्लसत्-खग-मृगैर् नाना-विलास-स्थली-
प्रोन्मीलन्-मणि-रोचिषि-प्रिय कदा ध्येयोऽसि गौर-स्थले ॥69॥ (VMA 17.98)

वाण्या गद्गदया मधुपतेर् नामानि सङ्कीर्तये


धाराभिर् नयनाम्भसां तरु-तले क्षौणीं कदा पङ्कये ।
दृष्ट्या भावनया पुरो-मिलद् अहो गौर-स्थलीयं महो-
द्वन्द्व-हेम-हरिण्-मणि-च्छवि कदालम्बे मुहुर् विह्वलः ॥70॥ (VMA 17.100)
नान्यद् वदामि न शृणोमि न चिन्तयामि
नान्यद् व्रजामि न भजामि न चाश्रयामि ।
पश्यामि जाग्रति तथा स्वपनेऽपि नान्यत्
श्री-राधिका-रुचि-विनोद-वनं विनाहम् ॥71॥ (VMA 17.105)* unchanged

न सत्याख्ये लोके स्पृहयति मनो ब्रह्म-पदवीं


न वैकुण्ठे विष्णोर् अपि मृगयते पार्षद-तनुम् ।
नवद्वीपे शुद्धे मधुर-रस-भावोत्सववतां
निवासे धन्यानां सुबहु-कृमि-जन्मापि मनुते ॥72॥ (VMA 17.117)

ममापि स्याद् एतादृशम् अपि दिनं किं नु परमं


नवद्वीपे यस्मिन् कथम् अपि कृत-स्पर्शनम् अपि ।
अहो देहं दूराद् अपि समवलोक्यापि जनुषा
मुहुर् धन्यं मन्ये धरणि-पतितः स्यां कृत-नतिः ॥73॥ (VMA 17.119)

यद् अपि च मम नास्ति श्री-नवद्वीप-धाम-


महिमनि न समोर्द्ध्वे हन्त विश्वास-गन्धः ।
यद् अपि च मम न तस्मिन्न् आस्ते वासैषणापि
प्रसरतु मम तादृश्य् एव वाणी तथापि ॥74॥ (VMA 17.120)

अचैतन्य-प्रायं जगद् इदम् अहो सर्व-विद् अपि


नवद्वीपस्यास्य प्रभवति न वै तत्त्व-कथने ।
harau supracchanne hari-puram aho guptam abhavat
सुभक्तस् तत् तत्त्वं स्व-गुरु-कृपया कर्षति किल ॥75॥ (VMA 17.121)

कदा नवद्वीप-वनान्तरेष्व् अहं


परिभ्रमन् सैकत-पूर्ण-चत्वरे ।
हरीति रामेति हरीति कीर्तयन्
विलोक्य गौरं प्रपतामि विह्वलः ॥76॥ (Same as verse 3)

पुलिने पुलिने गिरीन्द्र-जाया


विचरिष्यामि कदा तले तरूणाम् ।
पतितं गलितं फलं च भुक्त्वा
ललितं तटिनी-जलं पिबामि ॥77॥ (VMA 17.26)

आराधितं नव-वनं व्रज-काननं ते


नाराधितं नव-वनं व्रज एव दूरे ।
आराधितो द्विज-सुतो व्रज-नागरस् ते
नाराधितो द्विज-सुतो न तवेह कृष्णः ॥78॥

नवद्वीपः साक्षाद् व्रज-पुरम् अहो गौड-परिधौ


शचीपुत्रः साक्षाद् व्रज-पति-सुतो नागर-वरः ।
स वै राधा-भाव-द्युति-सुवलितः काञ्चन-छटो
नवद्वीपे लीलां व्रज-पुर-दुरापां वितनुते ॥79॥

अहो वृन्दारण्ये हरि हरि हरीति प्रजपतां


व्रज-द्वन्द्वाप्तिर् घटत अपराधात्यय इह ।
नवद्वीपे गौरः कलुष-निचयं क्षाम्यति सदा
व्रजानन्दं साक्षात् परम-रसदं हन्त तनुते ॥80॥

navadvépe vased yas tu kare tasya vraja-sthitiù |


मरीचिकावद् अन्यत्र दूरे वृन्दावनं ध्रुवम् ॥81॥

वनं चोपवनं सर्वं श्रीमद्-वृन्दावन-स्थितम् ।


क्रोडी-कृतं नवद्वीपे कृष्ण-लीला-सुसिद्धये ॥82॥

नमामि तद् गोद्रुम-चन्द्र-लीलां


नमामि गौर-स्थल-चिद्-विभूतिम् ।
नमामि गौराङ्ग-पदाश्रितान्तान्
नमामि गौरं करुणावतारम् ॥83॥

हा विश्वम्भर हा महा-रस-मय प्रेमैक-सम्पन्-निधे


हा पद्मा-सुत हा दयार्द्र-हृदय भ्रष्टैक-बन्धूत्तम ।
हा सीतेश्वर हा चराचर-पते गौरावतीर्ण-क्षम
हा श्रीवास-गदाधरेष्ट-विषय त्वं मे गतिस् त्वं गतिः ॥84॥ (VMA 17.122)

स्तुमस् तं चैतन्याकृतिम् अतिविमर्याद-परमा-


द्भुतौदार्यं वर्यं व्रज-पति-कुमारं रसयितुम् ।
विशुद्ध-स्व-प्रेमोन्मद-मधुर-पीयुष-लहरीं
प्रदातुं चान्येभ्यः पर-पद-नवद्वीप-प्रकटम् ॥85॥ (CC 1) Unchanged.

अलं शास्त्राभ्यासैर् अलम् अहह तीर्थाटनिकया


सदा योषिद्-व्याघ्र्यास् त्रसत वितथं थूत्कुरुत रे ।
तृणं-मन्या धन्याः श्रयत किल सन्न्यासि-कपटं
नवद्वीपे गौरं निज-रस-मदाद् गाङ्ग-पुलिने ॥86॥ (CC 64)

संसार-सिन्धु-तरणे हृदयं यदि स्यात्


सङ्कीर्तनामृत-रसे रमते मनश् चेत् ।
प्रेमाम्बुधौ विहरणे यदि चित्त-वृत्तिर्
मायापुराख्य-नगरे वसतिं कुरुष्व ॥87॥ (CC 143)

सैवेयं भुवि धन्य-गौड-नगरी गङ्गापि तन्-मध्य-गा


जीवास् ते च वसन्ति येऽत्र कृतिनो गौराङ्ग-पादाश्रिताः ।
नो कुत्रापि निरीक्ष्यते हरि हरि प्रेमोत्सवस् तादृशो
हा चैतन्य कृपा-निधान तव किं विक्षे सदा वैभवम् ॥88॥ (CC 83)

दृष्टः स्पृष्टः कीर्तितः संस्मृतो वा


दूरस्थैर् अप्य् आनतो वादृतो वा ।
प्रेम्णः सारं दातुम् ईशो य एकश्
चिद्-रूपं तं गौर-पीठं नमामि ॥89॥ (CC 77)

आचर्य धर्मं परिचर्य विष्णुं


विचर्य तीर्थानि विचार्य वेदान् ।
विना न गौर-प्रिय-धाम-वासं
वेदादि-दुष्प्राप्य-पदं विदन्ति ॥90॥ (CC 60)
तृणाद् अपि च नीचता सहज-सौम्य-मुग्धाकृतिः
सुधा-मधुर-भाषिता विषय-गन्ध-थूथूत्कृतिः ।
हरि-प्रणय-विह्वला किम् अपि धीरनालम्बिता
भवन्ति किल सद्-गुणा जगति गौर-धामार्चने ॥91॥ (CC 85)

उपासतां वा गुरु-वर्य-कोटीर्
अधीयतां वा श्रुति-शास्त्र-कोटीः ।
चैतन्य-चन्द्रस्य पुरोत्सुकानां
सद्यः परं स्याद् धि रहस्य-लाभः ॥92॥ (CC 109)

कालः कलिर् बलिन इन्द्रिय-वैरि-वर्गाः


श्री-भक्ति-मार्ग इह कण्टक-कोटि-रुद्धः ।
हा हा क्व यामि विकलः किम् अहं करोमि
चैतन्य-पीठ यदि नाद्य कृपां करोषि ॥93॥ (CC 125)

दुष्कर्म-कोटि-निरतस्य दुरन्त-घोर-
दुर्वासना-निगड-शृङ्खलितस्य गाढम् ।
क्लिश्यन् मतेः कुमति-कोटि-कदर्थितस्य
गौडं विनाद्य मम को भवितेह बन्धुः ॥94॥ (CC 47)

हा हन्त चित्त-भुवि मे परमोषरायां


सद्-भक्ति-कल्प-लतिकाङ्कुरिता कथं स्यात् ।
हृद्य् एकम् एव परमाश्वसनीयम् अस्ति
चैतन्य-धाम कलयन् न कदापि शोच्यः ॥95॥ (CC 48)

संसार-दुःख-जलधौ पतितस्य काम-


क्रोधादि-नक्र-मकरैः कवलीकृतस्य ।
दुर्वासना-निगडितस्य निराश्रयस्य
गौराङ्ग-पीठ ! मम देहि पदावलम्बम् ॥96॥ (CC 91)

स्वयं देवो यत्र द्रुत-कनक-गौरः करुणया


महा-प्रेमानन्दोज्ज्वल-रस-वपुः प्रादुरभवत् ।
नवद्वीपे तस्मिन् प्रतिभवन-भक्त्य्-उत्सव-मये
मनो मे वैकुण्ठाद् अपि च मधुरे धाम्नि ramate ॥97॥ (CC 102) Unchanged.

नवद्वीपैकांशे कृत-निवसतिः शान्त-हृदयः


शची-सूनोर् भावोत्थित-युगल-लीला व्रज-वने ।
स्मरन् यामे यामे स्वयम् उचित-सेवा-सुख-मयः
कदा वृन्दारण्यं सकलम् अपि पश्यामि सरसम् ॥98॥

कदा भ्रामं भ्रामं लसद्-अलकनन्दा-तट-भुवि


जगन्नाथावासं जगद्-अतुल-दृश्यं द्युतिमयम् ।
परानन्दं सच्-चिद्-घन-सुरुचिरं दुर्लभतरं
शचीसूनोः स्थानं पुलिन-भुवि पश्यामि सहसा ॥99॥

काशी-वासीन् अपि न गणये किं गयां मार्गयामो


मुक्तिः शुक्ती-भवति यदि मे कः परार्थ-प्रसङ्गः ।
त्रासाभासः स्फुरति न महा-रौरवेऽपि क्व भीतिः
स्त्री-पुत्रादौ यदि भवति मे गोद्रुमादौ निवासः ॥100॥ (CC 44)

अरे मूढा गूढां विचिनुत हरेर् भक्ति-पदवीं


दवीयस्या दृष्ट्याप्य् अपरिचित-पूर्वां मुनि-गणैः ।
न विश्रम्भश् चित्ते यदि यदि च दौर्लभ्यम् इव तत्
परित्यज्याशेषं व्रजत शरणं गौर-नगरम् ॥101॥ (CC 34)

धाम्नोर् अभेदाच् छतकं पृथक् पृथक्


कृत्वापि भाषा समता समीहिता ।
गौराङ्ग-धाम्नो महिमा विशेषतः
अत्रैव वाणी विहिता क्वचित् पृथक् ॥102।

समाप्तश् चायं ग्रन्थः ।

You might also like