You are on page 1of 29

संस्कृत सरल वाक्यकोश

ववककपीडिया, एक मक्
ु त ज्ञानकोष से

यह ां ज ईयें: नेविगेशन, ख़ोज

अनक्र
ु म
[छुपा]

 १ शिष्टाचारः
 २ शिलनि ् ( Meeting )
 ३ सरल वाक्यानन ( Simple sentenes )
 ४ सािान्य वाक्यानन ( Ordinary sentences)
 ५ प्रयाणि ् ( Journey)
 ६ प्रवासतः प्रनतननवततनि ् ( On Arrival)
 ७ छात्ाः ( Students)
 ८ परीक्षा ( Examination)
 ९ चलनचचत्ि ् ( Film )
 १० शिक्षकः (Teacher)
 ११ स्त्रत्यः ( Women)
 १२ पाकः ( cooking)
 १३ वेषभष
ू णानन ( Dress, jewellery)
 १४ कायातलयः ( Office)
 १५ आरोग्यि ् (Health)
 १६ सियः (Time)
 १७ दरू वाणी (elephone)
 १८ वाणणज्यि ् ( Commerce)
 १९ वातावरणि ् ( Weather)
 २० गह
ृ सम्भाषणि ् ( Domestic)
 २१ पपतरः पुत्ाः च ( Fathers/sons/mothers)
 २२ िातापपतरः ( Parents)
 २३ सुताः (Children)
 २४ सङ्कीणत वाक्यानन (Miscellaneous sentences)
 २५ अनतच ः (Guests)
 २६ िुभाियाः (Greetings)
 २७ sandarbh

[संपादयतत] शशष्टाचारः

हर िः ॐ ! = Hello !

सुप्रभ तम ् |* = Good morning.

नमस्क िः/नमस्ते | = Good afternoon/Good evening.

शुभ त्रिः | = Good night.

धन्यि दिः | = Thank You.

स्ि गतम ् | = Welcome.

क्षम्यत म ् | = Excuse/Pardon me.

चिन्त म स्तु | = Dont worry.

कृपय | = Please.

पन
ु िः ममल मिः | = Let us meet again.

अस्तु | = All right./O.K.

श्रीमन ् | = Sir.

म न्य /आय ा | = Lady.

स धु स ध/ु समीिीनम ् | = Very good.


[संपादयतत] शमलनम ् ( Meeting )

भितिः न म ककां ? = What is your name? (masc.)

भितय िः न म ककम ? = What is your name? (fem.)

मम न म {\rm `}\hrulefill{\rm '}| = My name is `\hrulefill'

एषिः मम ममरां {\rm `}\hrulefill{\rm '}| = This is my friend `\hrulefill'

एतेष ां विषये श्रत


ु ि न ् = I have heard of them

एष मम सखी {\rm `}\hrulefill{\rm '}| = This is my friend `\hrulefill' (fem.).

भि न ् ककां (उद्य़ोगां) क ़ोतत ? = What do you do? (masc.)

भिती ककां (उद्य़ोगां) क ़ोतत? = What do you do? (fem.)

अहम ् अध्य पकिः अस्स्म | = I am a teacher (masc.)

अहम ् अध्य वपक अस्स्म | = I am a teacher.(fem.)

अचधक ी = Officer;

उट्टङ्ककिः = Typist

तांरज्ञिः = Engineer;

प्र ध्य पकिः = Professor

मलवपकिः = Clerk

न्य यि दी = lawyer

विक्रतयकिः = Salesman;
उपन्य सकिः = Lecturer

अहां यन्र क े क यं क ़ोमम | = I work in a factory.

क य ालये = in an office;

मह विद्य लये = in a college

विततक़ोषे = in a bank;

चिककतस लये = in a hospital

उच्िविद्य लये = in a high school;

यन्र क े = in a factory

भि न ्/भिती कस्य ां कक्ष य ां पठतत ? = Which class are you in?

अहां निां कक्ष य ां पठ मम | = I am in Std.IX.

भितिः ग्र मिः ? = Where are you from?

मम ग्र मिः {\rm `}\hrulefill{\rm '}| = I am from \hrulefill

कुशलां ि ? = How are you ?

कथमस्स्त भि न ् ? = How are you ?

गह
ृ े सिे कुशमलनिः ि ? = Are all well at home?

सिं कुशलम ् | = All is well.

किः विशेषिः ? ( क ि त ा ?) = What news?

भित एि िक्तव्यम ् | = You have to say.


क़ोऽवप विशेषिः ? = Anything special?

भि न ् (भिती) कुतिः आगच्छतत ? = Where are you coming from?

अहां श ल तिः, गह
ृ तिः, ...तिः = I am coming from school/house/....

भि न ्/भिती कुर गच्छतत ? = Where are you going?

भितत ि इतत पश्य मिः | = Let us see if it can be done.

ज्ञ तां ि ? = Understand ?

कथां आसीत ् ? = How was it?

अङ्गीकृतां ककल ? = Agreed?

कतत अपेक्षक्षत तन ? = How many do you want?

अद्य एि ि ? = Is it today?

इद नीां एि ि ? = Is it going to be now?

आगन्तव्यां भ़ोिः | = Please do come.

तदथं ि ? = Is it for that ?

तत ् ककमवप म स्तु | = Don't want that.

न दृश्यते ? = Can't you see?

सम प्तां ि ? = Is it over?

कस्स्मन ् समये ? = At what time?

तथ वप = even then

आिश्यकां न आसीत ् | = It was not necessary.


ततष्ठतु भ़ोिः | = Be here for some more time.

स्म तत ककल ? = Remember, don't you?

तथ ककमवप न स्स्त | = No, it is not so.

कथां अस्स्त भि न ् ? = How are you?

न विस्म तु | = Don't forget.

अन्यच्ि = besides

तदनन्त म ् = then

त िदे ि ककल ? = Is it only so much?

मह न ् सन्त़ोषिः | = Very happy about it.

तत ् तथ न ? = Is it not so?

तस्य किः अथािः ? = What does it mean?

आां भ़ोिः | = Yes, Dear, Sir.

एिमेि = just

अहां दे ि लयां/क य ालयां/विपण ां गच्छ मम = I am going to temple/office/market.

ककां चि द् दशानां ? = What is the matter ? You are not seen these days.

भिन्तां कुर वप दृष्टि न ् |= I remember to have seen you somewhere.

भि न ् सम्भ ष मशवि ां आगति न ् ि ? = Have you come to the conversation


camp ?\footnote{Note:In the place of {\rm `}yushhmad.h shabdaH{\rm '}(tvam.h), here
{\rm `}bhavat.h

shabdaH{\rm '}(bhavAn.h/bhavatI) is used for the convenience of Samskrita


conversation learning. (The verb used for {\rm `}bhavAn.h/bhavatI{\rm '}is III Person

Singular instead of II Person singular).}

तर्हा कुर दृष्टि न ् ? = In that case where have I seen you?

तर्हा तरैि दृष्टि न ् |= I must have seen you there in that case.

[संपादयतत] सरल वाक्यातन ( Simple sentenes )

तथैि अस्तु | = Let it be so/so be it. ज न मम भ़ोिः | = I know it. आम ्, तत ् सतयम ् | = Yes,that
is right. समीिीन सूिन | = A good suggestion indeed. ककांचित ् एि | = A little. ककमथं तद् न
भितत ? = Why can't that be done ? भितु न म | = Leave it at that. ओह़ो ! तथ ि ? = Oh! Is
that so ? एिमवप अस्स्त ि ? = Is it like this ? अथ ककम ् ? = Then ? नैि ककल ! = No भितु ! =
Yes आगच्छन्तु | = Come in. उपविशन्तु | = Please sit down. सिाथ म स्तु | = Definitely no.
अस्तु ि ? = Can that be so ? ककमथं भ़ोिः ? = Why ? प्र प्तां ककल ? = You have got it, haven't
you ?

[संपादयतत] सामान्य वाक्यातन ( Ordinary sentences)

प्रयतनां क ़ोमम | = I will try. न शक्यते भ़ोिः | = No, I can't. तथ न िदतु | = Don't say that. तर
क़ोऽवप सन्दे हिः न स्स्त | = There is no doubt about it. तद् अहां न ज्ञ ति न ् | = I didn't know
that. कद दद तत ? = When are you going to give me ? अहां कथां िद मम {\rm `}कद इतत{\rm
'} ? = How can I say when ? तथ भितत ि ? = Can that be so ? भितिः समय िक शिः अस्स्त
ि ? = Are you free ? अद्य भितिः क याक्रमिः किः ? = What are your programmes for today ?
अ े ! प दौ / हस्तौ ककां अभित ् ? = Oh! What happened to your legs/arms? बहुर्दनेभ्यिः ते
पर चित िः | = I have known him for long ( shouldn't be'them' for 'him'? May be plural'te' is
used for a VVIP)) तस्य ककयद् धैय/ं ध ष्टायम ् ? = How dare he is ? भि न ् न उक्ति न ् एि | =
You have not told me.. अहां ककां क ़ोमम ? = What can I do ? अहां न ज न मम | = I don't know.
यथ भि न ् इच्छतत तथ | = As you wish/say. भितु, चिन्त ां न क ़ोतु = Yes, don't bother. तेन
ककमवप न मसध्यतत | = There is no use/nothing hppenns on account of that. सिः सिाथ
अप्रय़ोजकिः | = He is good for nothing. पुन वप एकि ां प्रयतनां कुमािः | = Let us try once more.
मौनमेि उचितम ् | = Better be quiet. तर अहां ककमवप न िद मम | = I do not want to say
anything in this regard/No comments, please/I must think before I say anything. तर्हा
समीिीनम ् | = O.K. if that is so. एिां िेत ् कथम ् ? = How to get on, if it is so ? म ां ककस्चित ्
स्म यतु | = Please remind me. तां अहां सम्यक् ज न मम | = I know him well. तद नीमेि
उक्ति न ् ककल ? = Haven't I told you already ? कद उक्ति न ् भ़ोिः ? = When did you say
so ? यस्तकमवप भितु | = Happen what may. सिः बहु समीिीनिः = He is a good fellow. सिः बहु
रूक्षिः | = He is very rough. तद्विषये चिन्त म स्तु | = Don't worry about that. तथैि इतत न
तनयमिः | = It is not like that. कतुं शक्यां, ककस्चित ् समयिः अपेक्षते | = I/We can do it, but
require time. एत ित ् अवप कृति न ् ! = At least he has done this much ! द्रष्टुां एि न शक्यते |
= Can't see it. तरैि कुर वप स्य त ् | = It may be somewhere there. यथ थं िद मम | = I am
telling the truth. एिां भवितांु अहातत | = This is O.K./all right. कद चित ् एिमवप स्य त ् | = It
may be like this sometimes. अहां त िदवप न ज न मम ि ? = Don't I know that much ? तर
गति ककां क ़ोतत ? = What are you going to do there ? पुनिः आगच्छन्तु | = Come again. मम
ककमवप क्लेशिः न स्स्त | = It is no trouble (to me). एतद् कष्टां न | = This is not difficult. भ़ोिः,
आनीति न ् ि ? = Have you brought it ? भितिः कृते किः उक्ति न ् ? = Who told you this ?
ककस्चिदनन्त ां आगच्छे त ् | = He/It may come sometime later. प्र यिः तथ न स्य त ् | = By and
large, it may not be so. चिन्त म स्तु, श्ििः दद तु | = It is no bother, return it tomorrow. अहां
पुनिः सूिय मम | = I will let you know. अद्य आसीत ् ि ? = Was it today ? अिश्यां आगच्छ मम
| = Certainly, I will come. न ग जिः अस्स्त ि ? = Is Nagaraj in ? ककमथं तत ् एिां अभित ् ? =
Why did it happen so ? तर आसीत ् ि ? = Was it there ? ककमवप उक्ति न ् ि ? = Did you
say anything ? कुतिः आनीति न ् ? = Where did you bring it from ? अन्यत ् क यं ककमवप
न स्स्त | = Don't have any other work. मम ििनां श ृ ़ोतु | = Please listen to me. एतत ् सतयां
ककल ? = It is true, isn't it ? तद् अहां अवप ज न मम | = I know it myself. त िद् आिश्यकां न | =
It is not needed so badly. भितिः क ह तनिः ? = What loss is it to you ? ककमथं एत ि न ्
विलम्बिः ? = Why are you late ? यथेष्टां अस्स्त | = Available in plenty. भितिः अमभप्र यिः किः ?
= What do you say about it ?/What is your opinion ? अस्य ककां क म ् ? = What is the
reason for this ? स्ियमेि क ़ोतत ि ? = Do you do it yourself ? तत ् न ़ोिते ? = I don't like
it. उक्तां एि िदतत सिः | = He has been repeating the same thing. अन्यथ बहु कष्टम ् | = It
will be a big botheration if it is not so. ककमथं पूिं न उक्ति न ् ? = Why didn't you say it
earlier ? स्पष्टां न ज न मम | = Don't know exactly. तनश्ियिः न स्स्त | = Not sure. कुर आसीत ्
भि न ् ? = Where were you ? भीततिः म स्तु | = Don't get frightened. भयस्य क ां न स्स्त | =
Not to fear. तदहां बहु इच्छ मम = I like that very much. ककयत ् लज्ज स्पदम ् ? = What a
shame ? सिः मम द़ोषिः न | = It is not my fault. मम तु आक्षेपिः न स्स्त | = I have no objection.
सिः शीघ्रक़ोपी | = He is short-tempered. तीव्रां म पर ग यतु | = Don't take it seriously.
आगतिः एषिः ि किः | = Here comes the miserable. युक्ते समये आगति न ् | = you have come
at the right time. बहु जल्पतत भ़ोिः | = He talks too much. एष केिलां ककांिदन्ती | = It is just
gossip. ककमवप न भितत | = Nothing happens. एिमेि आगति न ् | = Just came to call on
you. विन क ां ककमथं गन्तव्यम ् ? = Why go there unnecessarily ? भितिः ििनां सतयम ् | =
You are right. मम ििनां किः श ृ ़ोतत ? = Who listens to me ? तद तद् न स्फुर तम ् | = It did
not flash me then. ककमथं त िती चिन्त ? = Why so much botheration ? भितिः ककां कष्टां
अस्स्त ? = Tell me, what your trouble is ? न, एिां न भवितव्यां आसीत ् | = No, it should not
have happened. अन्यथ न चिन्तयतु | = Don't mistake / misunderstand.

== ममर ममलनम ् ( Meeting the friends )

नम़ोनमिः | = Good morning/afternoon/evening ककां भ़ोिः, दशानमेि न स्स्त ! = Hello, didn't see
you for long ! न, अरैि सचि मम ककल ! = No, I have been moving about right here ! ककां
भ़ोिः, ि त ा एि न स्स्त ? = Hello, not to be seen for a long time ! ककां भ़ोिः, एकां परां अवप
न स्स्त ? = Hey, You haven't even written a letter ! ियां सिे विस्मत
ृ िः ि ? = You have
forgotten us all, Haven't you ? कथां विस्म ां भितत भ़ोिः ? = How can I forget you ? भितिः
सङ्केतां एि न ज न मम स्म| = I didn't know your address. मह जनिः सांितृ तिः भि न ् ! = you
have become a big man ! भि न ् एि ि ! द ू तिः न ज्ञ तम ् | = Is it you ? I couldn't recognise
ृ ि न ् | = I remembered you yesterday. ककां अर
you from a distance. ह्यिः भिन्तां स्मत
आगमनम ् ? = What made you come here ? अरैि ककस्चित ् क यं अस्स्त | = I have some
work here. तिर तां क यं आसीत ् | अतिः आगति न ् | = I am here as I have some urgent work.
बहुक लतिः प्रतीक्ष ां क ़ोमम | = I have been waiting for you for a long time. य नां न प्र प्तां, अत
एि विलम्बिः | = Could not get the bus,hence late. आगच्छतु भ़ोिः, गह ृ ां गच्छ मिः | = Come, let
us go home. इद नीां ि , समयिः न स्स्त भ़ोिः | = Now? No time, you know. श्ििः स यां ममल मिः
ि ? = Shall we meet tomorrow evening ? अिश्यां तरैि आगच्छ मम | = I'll come there
without fail. इद नीां कुर उद्य़ोगिः ? = Where do you work now ? यन्र क े उद्य़ोगिः | = I
work in a factory. ग्र मे अध्य पकिः अस्स्म | = I am a teacher in a village. इद नीां कुर ि सिः ? =
Where are you put up ? एषिः मम गह
ृ सङ्केतिः | = This is my address. य नां आगतां,
आगच्छ मम | = Bus has come, bye, bye. अस्तु, पुनिः पश्य मिः | = OK. Let us meet again. पुनिः
अस्म कां ममलनां कद ? = When shall we meet again ? पुनिः कद ममलतत भि न ् ? = When are
you going to meet me ? (again) तर्िने ककमथं भि न ् न आगति न ् ? = Why didn't you come
that day ? ियां आगतिन्तिः एि | = We have already arrived. भितिः समीपे सांभ ष ीयां अस्स्त |
= I have something to talk to you about. भि न ् अन्यथ गह
ृ ीति न ् | = You have mistaken
me. भिन्तां बहु प्रतीक्षक्षति न ् | = I very much expected you. बहुक लतिः तस्य ि त ा एि न स्स्त |
= No news from him for days. भितिः परां इद नीां एि लब्धम ् | = I have just received your
letter. ककस्चििू ां अहमवप आगच्छ मम | = I will walk with you for some distance. मममलति
गच्छ मिः | = Let us go together. ततष्ठतु भ़ोिः, अध ाधं क फी वपब मिः | = Wait, let's have a by-
two [cutting] coffee (It appears to mean sharing one cup of coffee between two persons)
अस्त,ु वपब मिः | = Fine, let us have it. स्थ तुां समयिः न स्स्त | = No time to stay. गमन त ्
अनुक्ष मेि परां मलखतु | = Write as soon as you reach there. पुनिः कद चित ् पश्य मम | = Meet
you again. यद कद ि भित,ु अहां मसद्धिः | = I am ready any day. तेष ां कृते मम शुभ शय न ्
तनिेदयतु | = Convey my good wishes to them/*him(Only if that person is a VIP). ककां भ़ोिः,
एिां िदतत ? = Hey, why do you say so ? ककस्चित ् क लां ततष्ठतु | = Please wait for some
time. भि न ् एि पर शीलयतु | = Think about it, yourself. अर पर लयिः कुर अस्स्त ? = Where
is the post office, here ? ककयिू े अस्स्त ? = How far is it ? विततक़ोषिः ककयिू े अस्स्त ? =
How far is the bank ? ककमथं एिां ति (सांभ्रमिः) ? = Why so much of confusion ? इत़ोऽवप
समयिः अस्स्त ककल ? = There is still time, isn't it ? सिास्य अवप ममततिः भिेत ् | = There should
be some limit for everything. ककयद् इतत द तुां शक्यम ् ? = How much can I give him ?
ृ े उपविश्य ककां क ़ोतत ? = What are
कस्स्मन ् समये प्रतीक्ष ीयम ् ? = When shall I expect ? गह
you going to do by sitting at home ? भितिः पर ियिः एि न लब्धिः | = Could not recognize
you. ककां भ़ोिः, बहु कृशिः ज तिः ? = Hey, You have become very weak. अिश्यां मम गह
ृ म्
आगन्तव्यम ् | = Please do call on us. सिः सिार दिीं ि लयतत | = He pokes his nose
everywhere. यथ भि न ् इच्छतत | = I am game for whatever you say. पर ह स य उक्ति न ्
भ़ोिः | = I said it in fun, You know. एषिः भितिः अप धिः न | = It is not your fault. नैि, चिन्त
न स्स्त | = No, no trouble/botheration. ियां इद नीां अन्यद्गह
ृ े स्मिः | = We live in a different
home now/Changed our residence. भि न ् मम अपेक्षय ज्येष्ठिः ि ? = Are you elder to me ?
ओह़ो, मम अपेक्षय कतनष्ठिः ि ? = Younger to me, is it ? भि न ् विि र्हतिः ि ? = Are you
married ? नैि, इद नीमवप एक की | = No, still a bachelor. भितिः वपत कुर क यं क ़ोतत ? =
Where does your father work ? सिः िषाद्िय त ् पूिम
ा ेि तनितृ तिः | = He retired two years ago.
सिः िद्ध
ृ िः इि भ तत | = He looks aged. भिन्तिः सिे सहै ि िसस्न्त ि ? = Do all of you live
together ? नैि, सिे विभक्त िः = No, we live separately. भितिः ियिः ककयत ् ? = How old are
you ? भिन्तिः कतत सह़ोद िः ? = How many brothers are you ? ियां आहतय अष्टजन िः | = We
are eight. भि न ् एि ज्येष्ठिः ि ? = Are you the eldest ? मम एकिः अग्रजिः अस्स्त | = I have an
elder brother. सिः इद नीमवप ब लिः | = He is still a boy. भितिः अनुज य िः कतत िष ाण ?=
How old is your younger sister ? भि न ् म दद तु, म स्िीक ़ोतु | = Neither give, nor take
anything. अन्यां कमवप न पच्
ृ छतु | = Don't ask anyone except me. तर्हा सिं द तयतिां भितिः एि
| = In that case the entire responsibility is yours. सिार अग्रे स तत | = He takes the initiative
in everything. भिन्तां गह
ृ े एि पश्य मम | = I will see you in your house. सिः तनष्ठ ि न ् | = He
is very orthodox. य िदहां प्रतय गच्छ मम, त िद् प्रतीक्ष ां क ़ोतु | = Wait till I come. द्िय़ोिः एकिः
आगच्छतु | = Either of the two come. तस्य कृते विषयिः तनिेर्दतिः ि ? = Have you informed
him about the news? तस्य कृते सिः अतयन्तां प्रीततप रम ् | = He is closely related to him.
भित एतद् न कताव्यम ् | = You should not do this. यर्द सिः स्य त ्\.\.\. | = Had he been
here... अिश्यां आगन्तव्यां, न विस्मताव्यम ् | = Don't forget, please do come. ककयत ् क लां
ततष्ठतत ? = How long will you be here? एष ि त ा मम क म
ा वप आगत | = I have heard of
this news. सिः स्त़ोक त ् मुक्तिः | = He escaped narrowly. भिन्तां द्रष्टुां सिः पुनिः आगच्छतत
ककल ? = He is going to come back to see you. Isn't he ? अहां ककमथं असतयां िद मम ? = Why
should I tell a lie ? भि न ् अवप एिां िदतत ि ? = Of all the people are you going to say
this ? भि न ् एिां कतुं अहातत ि ? = Can you do this ? भि न ् गच्छतु, मम ककस्चित ् क यं अस्स्त
| = You proceed, I have some work. िथ
ृ भि न ् चिन्त ां क ़ोतत | = You just worry
unnecessarily. दै िेच्छ तद आसीत ्, ककां कुमािः ? = It was God's will. What shall we do ? अहां
अन्यद् उक्ति न ्, भि न ् अन्यद् गह
ृ ीति न ् | = I told you one thing. You understood it
differently. एत िद् अनत
ृ ां िदतत इतत न ज्ञ ति न ् | = I never expected that he lies so much.
प्रम दतिः सांितृ तम ्, न तु बुद्ध्य | = I did not do it purposely. It was just accidental. एषिः एकिः
शतनिः | = This fellow is a bugbear. भिदक्
ु तां सिामवप अङ्गीकतुं न शक्यम ् | = I cannot agree
with all you say. अहां गन्तुां न शक्ऩोमम | = I cannot go. विषयस्य िधानां म स्तु | = Don't
escalate the matter. सिेऽवप पल यनशील िः | = All these fellows take to their heels in the
face of danger. असम्बद्धां म प्रलपतु | = Don't talk foolishly. सिास्य अवप भि न ् एि मूलम ् | =
You are the root cause of all these. सिः सुलभेन तस्य ज ले पततति न ् | = He fell into his trap
easily. अस्म कां ममलन नन्त ां बहु क लिः अतीतिः | = It is a long time since we met. इद नीां
आगन्तुां न शक्यते | = I cannot come now. भि न ् अवप अङ्गीक ़ोतत ि ? = Do you agree ?
भि न ् अवप विश्ि सां कृति न ् ? = Did you believe that ? सिः विश्ि सय़ोग्य़ो ि ? = Is he
trustworthy ? ककस्चित ् स ह य्यां क ़ोतत ि ? = Would you mind helping me a bit ? समयिः
कथां अततशीघ्रां अतीतिः ! = How quickly the time passed ! यक्
ु ते समये आगति न ् | = You
have come at the right time. एक तनमेषां विलम्बिः िेत ् अहां गच्छ मम स्म | = I would have left
if you were late by a minute. अहमवप भित सह आगच्छ मम ि ? = Shall I come with you ?
ककस्चित ् क लां द्वििकक्रक ां दद तत ि ? = Would you mind, lending me your bicycle for a
few minutes ? इद नीां मय अवप अन्यर गन्तव्यम ् | = I have to go somewhere now. भि न ्
स्िक यं पश्यतु | = You mind your business. शीघ्रां प्रतय गच्छ मम | = I'll be back in a short
while. आिश्यकां िेत ् श्ििः आनय मम | = If you want it, I shall bring it tomorow. {\rm
`}म स्त{ु \rm '} इतयक्
ु तेऽवप सिः न श ृ ़ोतत | = I said no,but he doesn't listen to me.

[संपादयतत] प्रयाणम ् ( Journey)

िीर्टक ां कुर क्री मम ? | = Where shall I buy a ticket ? शीघ्रां आगच्छतु, य नां गच्छतत | =
Come quickly, the bus is about to start. इद नीां एि एकां य नां गतम ् | = A bus left just a few
minutes ago. अहां भितिः प श्िे उपविश मम | = I'll sit beside you. ककस्चित ् समचजनां कुमािः | =
Let us adjust a bit. मह न ् जनसम्मदा िः | = Terrible rush. पर ितं दद तु | = Give me the
change. अग्रे गच्छतु | = Go forward. कद ि तनगाच्छतत ? | = What time does it start ? शीघ्रां
अित तु | = Get off quickly. अचग्रमां तनस्थ नां अस्म कां ि ? | = Is the next station ours ?
मल्लेश्ि य नस्य क सांख्य ? | = Which bus (Route No.) goes to Malleswaram? ककांसांख्य कां
य नां जयनग ां गच्छतत ? | = Which bus goes to Jayanagar ? फलकमवप न स्स्त, ककमवप न स्स्त
| = No signboard, nothing. अये, प दपथे आगच्छतु | = Hey, walk on the footpath. मल्लेश्ि ां
गन्तुां किः म गािः ? | = Which is the way to Malleswaram ? बहुद ू े अस्स्त ि ? | = Is it very
far ? एषिः सङ्केतिः कुर इतत ज न तत ि ? | = Could you possibly tell me where this
address/place is ? इतिः केिलां दशतनमेष ां गमनम ् | = It is just ten minutes walk from here.
य नां न लब्धम ् | = Missed the bus. य नस्य तनगामन य इत़ोऽवप अधाघण्ट अस्स्त | = It is still
half an hour before the bus starts. य नां दशि दने आगच्छतत | = The bus arrives at 10
0'clock. पचिि दने एकां य नां अस्स्त | = There is a bus at 5 0'clock. य नां तद नीां एि आगतय
स्स्थतम ् | = Bus has already arrived at the platform. आ क्ष ां न स्स्त | = No reservation,
please. एिमेि अग्रे गच्छन्तु | = Go just along this road. अरैि कुरचित ् स्य त ्, अन्िेष ां कुमािः |
= It will be somewhere here. Let us search for it. तरैि अस्स्त | तरैि स्य त ् | = It is there./It
might be there. अहां न ज न मम, अन्यां पच्
ृ छतु | = I don't know, ask someone else, please.
भि न ् शीघ्रां न गच्छतत िेत ् य नां न ममलतत | = If you do not walk faster, you will miss the
bus. एषिः म गािः कुर गच्छतत ? | = Where does this path lead to ? भि न ् आ क्ष ां कृति न ् ि ?
| = Have you reserved your seat ? सिं स्िीकृति न ् ककल ? | = You have taken everything,
haven't you ? कृपय सिाबन्धकां स्िीक ़ोतु | = Please take your hold-all. स्यूतम ् = the bag.
एतद् = this. िीर्टक म ् = the ticket. य नस्यूतम ् = the air bag. य नपेर्टक म ् = the suitcase.
ितनत स्यूतम ् |= the vanity bag. धनविषये ज गरूक़ो भितु | = Be careful with your money.
ततिः आगन्तुां एत ि न ् विलम्बिः ि ? | = Such a long time to come here from there ? एकां अवप
य नां न आगतम ् | = Not a single bus has come. षस्ष्टसांख्य कां य नां गतां ि ? | = Has Route 60
bus gone ? अहां इद नीां एि आगति न ् | = I have just arrived. कीदृशिः म गािः अयम ् ! | = What a
road !

[संपादयतत] प्रवासतः प्रतततनवततनम ् ( On Arrival)

कद आगति न ् ? = When did you come ? अद्य प्र तिः आगति न ् ि ? = Did you come this
morning ? कथां आसीत ् प्रि सिः ? = How was the journey ?(cf. my remarks on the `heading')
प्रि से व्यिस्थ समीिीन आसीत ् ि ? = How were all the arrangements during the tour?
कतत र्दन न म ् ? = How many days ? एक की गति न ् ि ? = Did you go alone ? एक की
ककमथाम ् ? पर ि समेतिः गति न ् = | Why alone ? I went with my family. र्दनरयां तर
स्स्थति न ् | = I stayed there for three days. म गामध्ये अपघ तिः अभित ् | = There was an
accident on the road. विशेषतय क़ोऽवप न व्रण तिः ? = No one was seriously injured ?
िस्तूतन त िस्न्त एि ि ? = Only so much luggage ? बहुध श्र न्तिः अस्स्म भ़ोिः | = Very tired,
you know. त्रिकक्रक ककमथाम ् ? = Why rickshaw ? ल़ोकय नेन गच्छ मिः | = Let's go by bus.
ल़ोकय नेन = By bus त्रिकक्रक य म ् = In a rickshaw सुखय नेन = By luxury bus प द भ्य म ् =
On foot स ममसुखय नेन = By semi-luxury bus सांलपन्तिः = talking किः प्रतीक्षते भ़ोिः ? = Who
waits for ? त्रिकक्रक य ां एि गच्छ मिः | = Let's go by rickshaw only. ककमथं िथ
ृ व्ययिः इतत ?
= Why waste money unnecessarily ? बहुक लतिः प्रतीक्ष ां क ़ोमम | = I have been waiting for
long. कद प्रस्स्थतिः ? = When did you start ? क शीां मेश्ि ां सिं दृष्टि न ् ि ? = Have you
visited Kashi and Rameshvar ? ककयत ् सुन्द ां अस्तीतत ज न तत ि ? = Do you know how
nice it is ? महद् अद्भत
ु म ् | = Fantastic.

[संपादयतत] छात्ाः ( Students)


अरैि कल श ल य ां पठ मम | = Studying in a college here. मसद्धत कथम ् अस्स्त ? = How is
your preparation ? प ठ्यभ गिः एि न सम प्तिः | = Portions have not been completed.
गण तश्रि म रे मम मश ़ोिेदन | = Mathematics is a head-ache to me. ग ढां अभ्य सिः ि ?
= Studying very hard ? अद्य ककमवप न पर्ठति न ् एि | = Couldn't read much today. मम
अक्ष ण न सुन्द ण | = My handwriting is not good. एत ां क दम्ब ीां पर्ठति न ् ि ? = Have
you read this novel ? बहु सम्यक् अस्स्त | = It is very interesting. बहु पूिम
ा ेि पर्ठति न ् | = I
read it long ago. शीघ्रां पर्ठति दद मम भ़ोिः | = I'll return it early after reading. अद्य उतथ ने
विलम्बिः सचज तिः | = Got up a bit late today. अहां गह
ृ े एि तयक्ति आगति न ् | = I have left it
at home. अद्य तु वि मिः | = Today is a holiday, anyway. भितिः िगामशक्षकिः किः ? = Who is
your class teacher ? अद्य समिस्रे गन्तव्यां ि ? = Do we have to go in our uniforms
today ? य ित ् श ल ां गति न ् त ित ् घांठ त डित | = The bell went by the time I reached
school. श्रीमन ्, अन्तिः आगच्छ मम ि ? = May I come in, sir ? श्रीमन ्, विशेषकक्षय ां स्िीक ़ोतत
ि ? = Are you going to take a special class,sir ? लेखनीां एकि ां दद तत ि ? = May I borrow
your pen ? र्टप्प ीां ककस्चित ् दद तत ि ? = Would you kindly lend me your notes ? ह्यिः एि
चग ीशिः स्िीकृति न ् | = Girish borrowed it yesterday. अहां तर्िने िगं न आगति न ् आसम ् | =
I did not attend the class that day. आगच्छतु भ़ोिः, क्रीि मिः | = Come on, let's play. पठनीयां
बहु अस्स्त भ़ोिः | = I have a lot to read, you know. ककां मम पठनीयां न स्स्त ि ? = Do you
think I don't have anything to read ? पदिी अशीतततमे िषे सम वपत ि ? = Did you take
your degree in the year 1980 ? सम्यक् न स्म मम भ़ोिः | = I do not remember exactly.
ततष्ठत,ु अहां स्म मम तत ् | = Wait, I know it. श्ििः आ भ्य सह ध्ययनां कुमािः | = Let us do
combined study from tomorrow.

[संपादयतत] परीक्षा ( Examination)

प ीक्ष म्भिः कद इतत ज्ञ तिः ि ? = Do you know when is the examination going to begin ?
प्रिेशपरां स्िीकृतां ि ? = Have you taken the admission ticket ? प ीक्ष अग्रे गत | = The
examination is postponed. िेल पत्रक आगत ि ? = Has the examination time table
come ? प ीक्ष कथां आसीत ् ? = How was the exam. ? प्रश्न पत्रक ककस्चित ् स्क्लष्ट आसीत ् =
The question paper was a bit tough. अतीि सुलभ आसीत ् | = It was very easy. अहां
प्रथमश्रेण्य ां उतती िःा | = I have passed in I class. ह्यिः फमलत ांशिः प्रकर्टतिः | = The result was
announced yesterday. अङ्कद्ियेन प्रथमश्रे ी न लब्ध | = I missed I class by two marks.
प्रश्नेषु विकल्पिः एि न सीत ् | = There was no choice at all. फमलत ांशिः श्ििः ज्ञ तिः भविष्यतत | =
The result will be announced tomorrow. मेशिः उतती िःा ि ? = Has Ramesh passed ? एकां
परां अिमशष्टां इतत उक्ति न ् | = He has told me that he has to complete one paper yet. पर्ठतां
ककमवप न स्म मम भ़ोिः | = Don't remember what I have read, you know. दशि ां पर्ठति न ्,
तथ वप न स्म मम | = I read it ten times, even then I do not remember. प्र यशिः द्वितीयश्रे ी
लभ्येत | = Most probably, I will pass in II class. अस्म कां ग े सिेऽवप उतती ािः | =
Everyone passed in our batch. प्रततशतां कतत अङ्क िः प्र प्त िः ? = What is the percentage ?

[संपादयतत] चलनचचत्म ् ( Film )

म से कतत चिर ण पश्यतत ? = How often do you go to films in a month ? द्विि ां त्रि ां
ि ? = Twice or three times ? चिरमन्दी ां पू म
ा ् आसीत ् | = It was house-full. मह न ् सम्मदा िः
आसीत ् | = There was a lot of rush. िीर्टक न लब्ध ि ? = couldn't you get a ticket ? चिरां
कथां आसीत ् ? = How was the film ? क मुक्तां इतत दृष्टि न ् | = I just saw that it is tax-free.
किः तनदे शकिः ? = Who is the director ? तर्हा समीिीनां एि स्य त ् | = In that case it should be
good. सांि दिः समीिीनिः/कथ समीिीन अस्स्त | = The dialogue/story is good. एतद्
द्वितीयि ां पश्यन ् अस्स्म | = I am seeing it for the second time. एकमवप चिरां सम्यक् न स्स्त
| = Not a single film is good. प ह्यिः एि दृष्टि न ् अहम ् | = I saw it the day before
yesterday. केिलां तनस्स ां , ज ममत भितत | = Just bogus, terribly boring. तर्हा ककमथं
द्रष्टव्यम ् ? = Why should you see it then ? मय वप एकि ां द्रष्टव्यम ् | = I must see it once
myself. सिे मममलति गतिन्तिः ि ? = Did you all go together ? केिलां धनां व्यथाम ् | = Just
waste of money.

[संपादयतत] शशक्षकः (Teacher)

भितिः िेतनश्रे ी क ? = What is your scale of pay ? इद नीां सिार सम न ककल ? = Now it is
uniform everywhere, isn't it ? प्र ि यास्य आदे शां दृष्टि न ् ि ? = Have you seen the
Principal's memo (orders) ? अह़ो! तततु स म न्यम ् | = Oh!leave it. It is common. अचधिेतनां
लब्धां ि ? = Got your increment ? मलवपकां दृष्टि न ् ि ? = Have you seen the clerk ? एिां िेत ्
कथां जीि मिः ? = How to live in that case ? मह न ् क़ोल हलिः इतत श्रत
ु ि न ् | = I heard, there
was a lot of noise. पत्रक पर्ठत ि ? िेतनां िचधातम ् | = Read the newspaper. A rise in pay
is announced. कद आ भ्य अन्ियिः ? = When does it come into effect ? इद नीां कक्षय अस्स्त
ि ? = Do you have classes now ? अद्य कक्षय ां न स्िीक ़ोमम, इतत सूियतु | = Tell them, I
am not going to take classes today. प्र ि यािः आगतिः ि ? = Has the Principal come ?
अस्स्मन ् म से कतत वि मिः ? = How many holidays (are there) this month ? प श्ििः वि मिः
अस्स्त ि ? = Is there a holiday, the day after ? प्रश्नपत्रक सज्जीकृत ि ? = Is the question
paper ready ? अस्स्मन ् िषे फमलत ांशिः कथम ् ? = How is the result this year ? एत िन्तिः
अङ्क िः कथां लब्ध िः इतत ? = How did he manage to get such high marks ? प ीक्षक ां
औद याम ् | = Examiners' large heartedness. प ीक्ष अन्य , य़ोग्यत अन्य ! = Examination is
one thing, ability another. मौल्यम पन थं गच्छतत ि ? = Are you going for valuation ?
मौल्यम पनां कुर ? = Where is valuation going to be ? अस्िस्थिः अवप आगति न ् | = I am
here in spite of being ill. इद नीांतन ब ल स्तु ! = The students of the present day ! अये अर
आगच्छतु ! = Hey, come here. गण तस्य अध्य पकिः अस्स्त ि पश्यतु | = See, if the
mathematics teacher is there. ते तु ब ल िः ककल ! = After all they are students. ककां भ़ोिः
सम्यक् पठतत ककल ! = You are studying well, aren't you ? सांशयिः अस्स्त िेत ् पच्
ृ छन्तु ! =
Ask if you have any doubts ! ज्ञ तां ककल ! = Understand ! पुनिः एकि ां िदतु | = Beg your
pardon (This means please repeat). एकां अवप गण तां न कृति न ् ि ? = Haven't you worked
out a single sum ? एिां िेत ् प ीक्ष य ां ककां क ़ोतत ? = At this rate how are you going to face
examination? सेिकां ककस्चित ् आह्ियतु | = Please call the peon. घण्ट न र्दत ि ? = Has the
bell gone ? र्टप्प ीां मलखन्तु | = Please take the notes. एक़ोऽवप न ज न तत ि ? = Does not
even one know the answer ? भि न ् ज्ञ ति न ् ि ? िदतु ककस्चित ् | = Have you understood?
Come on. Repeat. अद्य एत िदे ि पय ाप्तम ् | = Enough for today. अस्य अनुच्छे दस्य अन्ते
सम पय मिः | = Let us stop at the end of this paragraph. श्ििः एतद् सम्यक् पर्ठति
आगन्तव्यम ् | = Read this well when you come tomorrow. गह
ृ े ककमवप पठस्न्त ि ? = Do
you read anything at home ? ककां भ़ोिः क़ोल हलिः | = Whaat is the noise there about ? ह्यिः
ककयत ् पयान्तां प र्ठति न ् ? = Where did we stop yesterday ?

[संपादयतत] स्त्स्त्यः ( Women)

गह
ृ क यं सिं सम प्तां ि ? = Finished your household work ? सम प्तप्र यम ् | = Yes, finished
for all practical purposes. ककां द्विरीण र्दन तन न दृष्ट ! = Not seen for two or three days ?
अहां म तग
ृ ह
ृ ां गतिती | = I had been to my mother's house. एषु र्दनेषु विमल मममलतिती ि ?
= Have you met Vimala recently ? क य ालयतिः तस्य आगमन समयिः एषिः | = It is time he
comes from the office. मम वप बहु क यं अस्स्त | = I have a lot of work to do myself.
अततथयिः आगत िः सस्न्त | = Guests have come. ककस्चित ् {\rm `}शका ां{\rm '} दद तत ि ? =
Would you kindly lend me some sugar ? शका म ् = sugar क्षी म ् = milk क फीिू म
ा ्=
coffee powder सुवपष्टम ् = wheat flour पथ
ृ क
ु म ् = beaten rice ि लनीम ् = sieve भितिः म तिः
ककां क ़ोतत स्म ? = What was your mother doing ? अद्य प्र तिः आ भ्य बहु क य ाण = I've had
a lot of work since morning. तेष ां पत्रु य िः विि हिः तनस्श्ितिः इतत श्रत
ु ि न ् = Their daughter's
marriage is fixed, I think. ि िः विदे शे अस्स्त | = The bridegroom is in a foreign country.
कन्य य िः कृते ककां ककां आभ ां द स्यस्न्त ? = What jewellery are they going to give the
bride ? मतृ तैलां लब्धां ि ? = Got kerosene ? मतृ तैलां विक्रीयते इतत श्रत
ु िती | = I heard, they are
selling kerosene.

[संपादयतत] पाकः ( cooking)

प किः सम प्तिः ि ? = Finished cooking ? अद्य किः प किः ? = What cooked today ? भ़ोजनां
अभित ् ि ? = Have you had lunch ? भितय िः गह
ृ ां कस्श्िद् आगत इि | = It seems someone
has come to your house. अन्यत ् ककमवप न स्स्त केिलां स िः | = Nothing ewxcept soup.
अस्मत ् गह
ृ े एकैकस्य एकैक रुचििः | = In our house every one has his/her different tastes.

[संपादयतत] वेषभष
ू णातन ( Dress, jewellery)
भितय िः श र्टक नूतन ि ? = Is your saree new ? नैि, गतिषे एि क्रीतिती = No, it was
brought last year. तथ वप नूतनां इि प्रततभ तत = Still it appears to be new. एत दृशी श र्टक
मम समीपे अवप अस्स्त | = I have one saree like this. अहां नूतनश र्टक ां क्रीतिती = I have
bought a new saree. अचिलिः बहु सम्यक् अस्स्त | = The border is very beautiful. इम ां कुर
क्रीतिती ? = Where did you buy this ? अस्य िः श र्टक य िः अनुरूपिः ि़ोलिः न लब्धिः | = I could
not get a matching blouse for this saree. िलयस्य विन्य सिः आकषाकिः अस्स्त | = The style of
the bangles is really attractive. श र्टकय स प्रौढ इि दृश्यते | = This saree makes her look
taller. पर हिः बहु न्यूनिः | = Width is less. अहां अवप एक ां क्रेतुां इच्छ मम | = I would like to
buy one. बहु सुन्द ां अस्स्त ककल एतद् ? = It is very good, isn't it ? भ्ितय िः एतद् युज्यते | =
This suits you well. ककयद् दततिती | = How much did you pay ? मुम्बईतिः मम अग्रजिः
आनीति न ् | = Brother brought it from Bombay.

[संपादयतत] कायातलयः ( Office)

भि न ् कतत र्दन तन वि मां स्िीक ़ोतत ? = How many days of leave are you taking ? एषु
र्दनेषु मह न ् क याभ िः | = Of late the weight of work is unbearable. इम ां सूिन फलके
स्थ पयतु | = Put this up on the notice board. अर हस्त ांकनां क ़ोतु | = Sigh here, please. सिः
वि मां स्िीकृति न ् | = He is on leave. अस्स्मन ् विषये पुनिः अवप चिन्तय मम | = I will think
about this again. आग मम सप्त हे म ां पश्यतु | = See me next week. अस्स्मन ् विषये अनन्त ां
िद मम | = I'll tell you about it later. एतत ् अहां अिश्यां स्म मम | = I'll certainly remember
this. भिदक्
ु तां सिं ज्ञ ति न ् भ़ोिः | = I have understood what you said. अर तस्य एि
सि ाचधक िः | = He is all in all here. मम कृते क ऽवप द ू ि ी आगत ि ? = Any phone calls
for me ? भितिः कृते द ू ि ी आगत आसीत ् | = There was a phone call for you. भि न ्
कस्स्मन ् स्थ ने तनयुक्तिः अस्स्त ? = Which post do you occupy in the office ? एषिः सिाद
आगतय पीियतत | = He troubles me always. इद नीां समयिः अतीतिः | = It is getting late. कृपय
श्ििः आगच्छतु | = Come tomorrow,please. सिः आगति न ् इतत स्म मम | = I remember, he
came here. पचिि दनपयान्तां अरैि आसीत ् | = He was here till 5.00. म ां आहूति न ् ि ? = Did
you call me? तद् व्यिस्थ ां अहां क ़ोमम | = I will see to that arrangement. क य ालयस्य
सम स्प्तिः कद ? = When does your office close ? एतद्विषये श्ििः पन
ु वप स्म यतु | =
Remind me about this tomorrow. तां अर आगन्तांु सि
ू यतु | = Ask him to come here. ककमथं
इद नीां अवप क यं न आ ब्धम ् ? = Why hasn't the work begun ? अन्येष ां उपह सेनैि क लां
य पयतत | = He spends time criticizing othere. मय ककां क ीयां, िदतु | = Tell me what I
should do. अहां ककां क ़ोमम भ़ोिः ? = What shall I do ? अस्त,ु पर शीलय मिः | = Be it so, let us
see. आगच्छत,ु ककस्चित ् क फीां वपब मिः | = Come, let's have a cup of coffee. भि न ् शीघ्रां
प्रतय गच्छतत ि ? = Are you going to be back soon ? कृपय उपविशतु | = Please, sit down.
पचितनमेषेषु एतद् कृति दद मम | = I'll get it done in five minutes. अद्य सिः अर न स्स्त ककल |
= As you know, he is not here today. सिः एकसप्त ह भ्यन्त े आगच्छे त ् | = He may be back
in a week's time.

[संपादयतत] आरोग्यम ् (Health)

मम आ ़ोग्यां समीिीनां न स्स्त | = I am not well. महती प दिेदन | = Terrible leg pain.
स म न्यतिः मश ़ोिेदन तद तद आगच्छतत | = Generally I get headache now and then.
ककस्चित ् ज्ि िः इि | = Feel a little feverish... िैद्यां पश्यतु | = Consult a doctor. मम
िमनशङ्क | = I feel like vomitting. िैद्यस्य तनदे शनां स्िीक ़ोतु | = Get a doctor's advice.
ककमथं कण्ठिः अिरुद्धिः ? = Why is there the blocking of the throat ? अहां अतीि श्र न्तिः | = I
am very tired. तस्य आ ़ोग्यां कथां अस्स्त ? = How is his health ? अद्य ककस्चित ् उततम
(दे हस्स्थततिः ) | = A bit better today. प्र तिः आ भ्य लघु मश ़ोिेदन | = Slight head-ache since
morning. आ ़ोग्यां त ित ् सम्यक् न स्स्त | = Somehow, my health is not good. िैद्यां कद
दृष्टि न ् ? = When did you see the doctor last ? उतस हिः एि न स्स्त भ़ोिः | = Don't feel active,
you know. ह्यिः तु स्िस्थिः आसीत ् | = He was all right yesterday. ककां अद्य अहां भ़ोजनां क ़ोमम
ि ? = Shall I have my meals today ? अद्य ज्ि िः कथां अस्स्त ? = How is the fever today ?
यथ ित ् | = As usual. तद तद उद िेदन पीियतत ककल ? = You get stomach-ache now and
then, don't you ? ज्ि पीडितिः ि ? कद आ भ्य ? = Fever ? Since when ? अय्य़ो! क्तां स्रितत !
= Oh! Blood is coming out. अपघ ते सिः जीवितिः इतयेि विशेषिः | = It is a miracle, he
survived the accident. सिः चिककतस लये प्रिेमशतिः | = He is admitted to the hospital. मम
मश िः भ्रमतत इि | = I feel giddy.

[संपादयतत] समयः (Time)

किः समयिः ? = What is the time? सप दितुि ादनम ् | = A quarter past four. द्विि दने अिश्यां
गन्तव्यां अस्स्त | = I must leave at 2. त्रि दने एकां य नां अस्स्त | = There is a bus at three.
प द़ोन षड्ि दने भि न ् ममलतत ि ? = Will you meet at a quarter to six ? स धापचिि दने अहां
गह
ृ े ततष्ठ मम | = I will be at home at half past five. पचि ऊन दशि दने मम घटी स्थचगत | =
My watch stoppped at 5 minutes to 10 o'clock. सांस्कृति त ाप्रस िः स यां दश चधक षड्ि दने |
= The Sanskrit news bulletin is at 6.10 p.m. स धं द्विघण्ट तमकिः क याक्रमिः | = It is a
programme for two and a half hours. षड्ि दनपयान्तां तर ककां क ़ोतत ? = What are you going
to do there till six o'clock ? श ल दशि दनतिः ककल ? = The school is from 10 o'clock, isn't
it ? इत़ोऽवप यथेष्टां समयिः अस्स्त | = Still there is a lot of time. सिः षड्ि दनतिः
सप्ति दनपयान्तां य़ोग सनां क ़ोतत | = He does Yogasana from 6 A.M. to 7 A.M. मम घटी
तनमेषद्ियां अग्रे स तत | = My watch goes two minutes fast every day. समये आगच्छतु | =
Come in time. अ े ! दशि दनम ् ! = Oh! it is 10 o'clock. भितिः आक शि ी समयिः ि ? = Is
yours the radio time ? इद नीां यथ थािः समयिः किः ? = What is the exact time now ? ककमथं
एत ि न ् विलम्बिः ? = Why (are you) so late ? इद नीां भितिः समय िक शिः अस्स्त ि ? = Are
you free now? (Can you spare a few minutes for me ?) विि स े किः र्दन ङ्किः ? = What
date is Sunday ? विि स े ितवु िंशतततमर्दन ङ्किः ? = Sunday is 24th ? पचिदशर्दन ङ्के किः
ि स िः ? = Which/What day is 15th ? भितिः श ल कद आ ब्ध ? = When did your school
begin ? जून प्रथम र्दन ङ्के | = On 1st June. भितिः जन्मर्दन ङ्किः किः ? = Which/What is
your date of birth ? अष्ट दश दश षिशीततिः | = 18-10-63 (Should be 18-10-86).

[संपादयतत] दरू वाणी (elephone)

हर िः ओम ् | = Hello प्रततष्ठ नस्य क य ालयिः ि ? = Is it the Pratishthana office ?


जुमह़ोदयस्य गह
ृ ां ि ? = Is it Mr. Raju's house ? एष षट शून्य शून्य शून्य िति र ि ? = Is
it 60004 ? किः तर ? (किः सांभ ष ां क ़ोतत ?) = Who is speaking, please ? अहां कृष् िः | = I am
Krishna, speaking. किः अपेक्षक्षतिः ? = Whom do you want to speak to ? कृष् िः गह
ृ े अस्स्त ि ?
= Is Mr. Krishna at home ? क्षम्यत ां, सिः गह
ृ े न स्स्त | = Sorry, he is not at home. कृपय एतत ्
कृष् ां सि
ू यतु | = Would you kindly pass this on to Mr. Krishna ? कृपय तां आह्ियतत ि ? =
Would you please call him ? अस्त,ु एकक्ष ां ततष्ठतु | = Yes, wait a minute, please. किः
दू ि ीां कृति न ् इतत िद मम ? = Who shall I say phoned him up ? सिः श्ििः आगच्छे त ् | = He
may be back, tomorrow. अस्त,ु श्ििः पन
ु िः द ू ि ीां क ़ोमम | = O.K. I will ring him up again
tomorrow. ककां, इद नीमवप न आगति न ् ि ? = What ? Hasn't he come yet ? तस्य द ू ि ी
सांख्य क ? = What is his phone number ? गह
ृ े ममलेत ् ि ? = Will he be available at home ?
मद्र सतिः इद नीमवप न आगति न ् | = Not yet returned from Madras. अिश्यां सूिय मम | =
Certainly I will inform him. स्थ पय मम ि ? = Shall I put down the phone ? (Shall I hang
up ?). ककस्चित ् उच्िैिः िदतु | = Speak louder, please.

[संपादयतत] वाणणज्यम ् ( Commerce)

रूप्यकस्य कतत फल तन ? = How many a rupee ? एकैकस्य पचिविांशततपैस िः | = 25 paise


each, please. रूप्यकस्य पचि | = Five per rupee. शुद्धां निनीतां दद तु | = Give me good butter,
please. पुस्तक तन सम प्त तन | = The book is out of stock. एतद् पुस्तकां न स्स्त ि ? = Don't
you have this book ? तण्िुलिः सम्यक् न स्स्त | = The rice is not good. दशपैस िः न्यून िः सस्न्त |
= The amount is short by 10 paise.

मम व्यिह ां सम पयतु | = Please settle my account. भितिः प ीिस्ृ ततिः कथमस्स्त ? = How is
your business ? तर गमनां म स्तु भ़ोिः, सिः बहुमूल्यां िदतत| = He is very expensive, let us not
go to him. कृपय दे यकां / प्र स्प्तपरां दद तु | = Please give me the bill/receipt.
विांशततरूप्यक ण ि ? तर्हा म स्तु | = Is it Rs.20 ? Then I don't want it. आिश्यकां आसीत ्,
प न्तु भि न ् मूल्यां अचधकां िदतत | = I wanted it, but you quote a very high price. भितिः कृते
इतत न्यूनमूल्येन दद मम | = I am selling it at a lower price to you. प श्ि ाप े पच्
ृ छतु | =
Please enquire at the next shop. एत ित ् न्यूनमूल्येन अन्यर कुर वप न ममलतत | = You can't
get it cheaper anywhere else. एकपचि शत ् रू/ स्िीकुिान्तु | = Please take Rs.51. नैि, तर
विि दिः एि न स्स्त | = No, no haggling, please. एतद् िस्रां कुर क्रीतिन्तिः ? = Where did you
buy this cloth ? भि न ् अचधकां (मूल्यां) दतति न ् | = You paid more. {\rm `}ककल़ो{\rm '} कृते
कतत ? = How much is this per kilo ? फेनकस्य मूल्यां ककयत ् ? = How much does this soap
cost ? {\rm `}ककल़ो{\rm '} द लस्य कृते कतत रूप्यक ण ? = How much is the pulse per
kilo ? दन्तफेनिः अस्स्त ि ? = Have got toothpaste ? ततष्ठतु, दद मम | = Please wait, I'll give
you. कतत/ककयत ् दद मम ? = How much shall I give you ? इद नीां म स्तु, अनन्त ां आगच्छ मम
| = Not now, I will come later. एतद् समीिीनां अस्स्त ि ? = Is it good ?

[संपादयतत] वातावरणम ् ( Weather)


ि युिः एि न स्स्त| = The wind is still. आ त्र िस्ृ ष्टिः आसीत ् | = It rained for the whole night.
घमो घमािः | = Very hot indeed. ककां भ़ोिः ! स्क्लन्निः अस्स्त ! = You have perspired all over.
प्र तिः आ भ्य एिमेि िस्ृ ष्टिः | = It has been raining like this since morning. अद्य िस्ृ ष्टिः
भितत ि ? = Is it going to rain today ? ककां एष उष् त भ़ोिः ! = What sultry weather, you
know. शैतयां अह़ो शैतयां ! = It is very cold indeed. महती िस्ृ ष्टिः | = Heavy rain. िस्ृ ष्टतिः एि
भयम ् | = I am frightened only of the rain. र्दने र्दने शीतां अचधकां भितत | = The cold is
increasing day by day. यद्ि तद्ि िस्ृ ष्टिः | = Too much rain/It is raining cats and dogs.
ि यु ह़ो ि यिःु | = Too much of wind/Too windy. अर ि यिःु सष्ु ठु ि तत | = Nice breeze here.
बहु औष्ण्यां ककल ? = It is very hot, isn't it ? अद्य ककस्चित ् शैतयां अचधकम ् | = It is a bit colder
today. भितिः प्रदे शे िस्ृ ष्टिः कथम ् ? = Have you had rains in your place ? कुर वप िस्ृ ष्टिः न स्स्त
| = No sign of rain anywhere.

[संपादयतत] गह
ृ सम्भाषणम ् ( Domestic)
अद्य प्र त शिः क ? = What have you cooked for breakfast ? अद्य प क़ो न म प किः
(अद्यतन प किः बहु सम्यक् अस्स्त | = Today's cooking is really grand. ककमथं अद्य रुचि े ि
न स्स्त | = Why dishes are not tasty today ? रुचिक ां न स्स्त ि ? = Aren't they tasty, really ?
लि ां एि न स्स्त | = No salt at all. व्यचजने लि ां न्यूनम ् | = This curry has no salt at all.
अन्नां बहु उष् म ् | = The rice is very hot. तद् ककस्चित ् पर िेषयतु | = Serve the other dish a
bit more. जलां पू यतु | = Get me some water, please. एकिषकां जलां आनयतु | = Get me a
glass of water, please. ककस्चित ् व्यचजनां पर िेषयतु | = Get me some dry curry. अन्नां = rice
क्िचथतम ् = Sambar तक्रम ् = buttermilk व्यचजनम ् = dry curry स िः = soup उपदां शम ् =
pickle तैलम ् = oil उपसेिनम ् = Chutney लि म ् = salt घत
ृ म ् = ghee पपाटम ् = Pappadam
ककां, न ़ोिते ि ? = Aren't they tasty ? Don't you like them ? लि ां ककस्चित ् अचधकम ् = A
bit too much of salt in it. ककां अम्ब, प्रततर्दनां स िः एि ? = Dear, why, only soup/Rasam
every day ? अद्य अवप स िः एि ? = Just soup today also ? ककां अम्ब ! ककयत ् पर िेवषतिती ?
= Dear, you have served a bit too much. ककयद् अस्स्त तत ् ? = Oh ! That is not much.
अम्ब ! ककस्चित ् उपदां शां पर िेषयतु | = Mummy, get me some pickles, please. अम्ब ! अद्य
कद ि भ़ोजनम ् ? = Mummy, What time are you going to serve lunch/dinner today ?
स िध नां पर िेषयतु | = Serve slowly, please. अद्य भूर भ़ोजनम ् | = Today we have a grand
meal. अचधकां जलां म वपबतु, शीतां भितत | = Don't drink too much water. You will catch a
cold. अनेन व्यचजनां क ीयां आसीत ् | = You should have cooked dry curry with this
vegetable. तेमनां न पर िेवषतिती एि | = You have not served 'curd sambar' at all. पुनिः
एकि ां प यसां पर िेषयतु | = May I have a second helping with 'payasam ' ? उस्ततष्ठतु,
भ़ोजनां कुमािः | = Get ready, please, let us have meals. इदममद नीां भ़ोजनां सम प्तम ् | = I have
just had meals, thank you. अहां ़ोर्टक ां न ख द मम | = I do not eat 'chapathis'. ़ोर्टक अस्स्त
िेत ् समीिीनां (अभविष्यत ्) | = It would have been wonderful had there been 'chapatis'. ककां
भ़ोिः, भ़ोजनमेि न क ़ोतत ? = Why dear, you do not eat anything ? अन्ने केिलां प ष िः | = A
lot of stones in the rice. दध्यन्नां पर िेषय मम ि ? = Shall I serve curd-rice ? तक्रां न इच्छतत
ि ? = Don't you want buttermilk ? भ़ोजनां सम्यक् क ़ोतत िेत ् क्रीिनकां दद मम | = Eat well,
ृ े ककां ख र्दति न ् ? = What did you eat in their house ? शीघ्रां
please. I will give a doll. तेष ां गह
भ़ोजनां क ़ोत,ु विलम्बिः अभित ् | = It is getting late, eat quickly. इद नीां म स्तु, अनन्त ां दद मम
| = Not now, I will give it to you later. ककस्चित ् ि दध्यन्नस्य भ़ोजनां क ़ोतु | = Eat at least
a little curd-rice. अद्य मधु भक्षयां ककम ् ? = What sweets have you prepared today ? बहु
मधु म ् | = It is too sweet. अम्ब, बुबुक्ष भितत | = Mummy, I am hungry. मम तु इद नीां अतीि
बुबुक्ष | = I am very hungry. भ़ोजनां मसद्धां ि ? श ल य िः विलम्बिः भितत | = Have you finished
eating? It is getting late for school. भ़ोजनां कृति तनद्र ां क ़ोतु | = Have a nap after meals.
अस्त,ु पर िेष ां क ़ोमम | = Yes, I am going to serve in a minute. ककस्चित ् स्िीक ़ोतु | = Take
a little. म स्तु, अचधकां भितत | = No, thank you. It is too much for me. पर िेष थं ककय न ्
विलम्बिः ? = Dear, how long do you take to serve ? य िद् ़ोिते त िदे ि स्िीक ़ोतु | = Eat
only what you can. सिे मममलति भ़ोजनां कुमािः | = Let us eat together. अय्य़ो, घत
ृ ां एि न
पर िेवषतिती अहम ्| = My goodness ! I haven't served ghee at all. भित िक्तव्यां आसीत ्
ककल ? = Shouldn't you have told me that ? ककय न ् विलम्बिः भ़ोिः, शीघ्रां आगच्छतु | = How
long do you take,come quickly. सिः इद नीां अवप न आगति न ् ि ? = Hasn't he come yet ?
स्थ मलक स्थ वपत ि ? = Have you laid the table ? (Have you set the plates for meals ?)
स्थ मलक एि न स्थ वपत ! = You haven't laid the table yet ! लि ां ककस्चित ् य़ोजयतु,
सम्यक् भितत | = Add some salt. It will be O.K. हस्तां प्रक्ष ल्य उपविशतु | = Wash (the hand
) before you come for meals. म स्त,ु यथेष्टां अभित ् | = No, thank you, I have had enough.
सङ्क़ोििः म स्तु, आिश्यकां िेत ् पच्
ृ छतु | = Please feel at home. Ask for anything you want.
न, मम सङ्क़ोििः एि न स्स्त | = No, I do not have any reservations. ककस्चित ् | = A little
more. अम्ब, अर ककस्चित ् पर िेषयतु | = Mummy, get me some more. किः लि ां आिश्यकां
इतत उक्ति न ् ? = Who has asked for salt ? क्िचथत पेक्षय स िः एि रुचिक िः | = The soup is
tastier than the `sambar'. एकैकशिः िदतु न म | = Speak one at a time, please. विन शब्दां
भ़ोजनां कुिान्तु न म | = Eat without making too much noise. प्रथमिः किः ? सिः ि भि न ् ि ? =
Who is first ? He or you ? प किः शीतलां भितत | = Dishes are getting colder. प किः तद नीां एि
मसद्धिः | = Lunch/Dinner is ready. व्य घ ां कृतां िेत ् प किः मसद्धिः | = Everything is ready. I
have to season the curry, that is all.(?) श किः न स्स्त, अहां ककां क ़ोमम ? = No vegetables,
what can I do ? भिती पक्तुां एि न ज न तत अम्ब ! = Mummy, you do not know how to
cook. ह्यस्तनां व्यचजनां ककयत ् रुचिक ां आसीत ् ! = How tasty was yesterday's dry curry !
कतति ां उक्ति न ् एतद् मह्यां न ़ोिते इतत ? = How many times did I tell you that I don't
like it. तथ िेत ् श्ििः भि न ् एि प कां क ़ोतु | = In that case you cook the food yourself
tomorrow. अस्य रुचिां पश्यतु | = Taste this, please. क्षी ां दवू षतम ् |= Milk has become sour.
तष्ू ीां भ़ोजनां क ़ोतु ि ? = Will you eat without comments ? पन
ु िः पन
ु िः ििा ां कृति ख दतु | =
Chew the food well before you swallow it. पर िेष ां कृतां, शीघ्रां आगच्छतु | = Food is
already served. Come quickly. भि न ् ककमवप न ख र्दति न ् ? = You haven't eaten anything.
पुनिः पर िेषयतु | = Serve again.

[संपादयतत] वपतरः पुत्ाः च ( Fathers/sons/mothers)

एत ितपयान्तां कुर गति न ् ? = Where had you been so long ? कुर वप न, अरैि आसम ् | = I
was just here. पठनां ककमवप न स्स्त ि ? = Nothing to read ? (Don't you have anything to
read ?) िक्त प्रष्ट क़ोऽवप न स्स्त ि ? = Is there no one to keep you under check ? सहस्रि ां
उक्तां, श्रत
ु ि न ् ि ? = I told you a thousand times. Did you listen to me ? मम गह
ृ प ठिः बहु
अस्स्त | = I have a lot of homework to do. अद्य एि शुल्कां द तव्यां अस्स्त | = I have to pay
the fees right today. अस्न्तमर्दन ङ्किः कद ? = Which is the last date for payment of fees ?
अद्य एि द तव्यां ि ? = Have to pay it right today ? ककां, अद्य द तव्यां ि ? = What, do we
have to pay it today ? अम्ब, एकां निीनां यत
ु कां आिश्यकम ् | = Mummy, I would like to have
a new shirt. ग़ोविन्द, आप ां गति आगच्छतत ि ? = Govind, will you go to the shop to get
something ? अम्ब, िे ीबन्धां क ़ोत,ु श ल य िः विलम्बिः भितत | = Mummy, twine my plait, it
is getting late for school. किः समयिः इतत ज न तत ि ? = Do you know what time it is now ?
ककमथं विलम्बिः ? = Why are you late ? वपत ां एकि ां आह्ियतु | = Please ask daddy to
come here. भितिः कृते कथन पेक्षय स्ियां क ां ि म ् | = Better do the work myself rather
than asking you to do it. भिती अनन्त ां उपविशतु | = You sit down a little later. तस्य कृते
िति र दततिती, मम कृते तु रीण एि ! = You gave him four, only three to me. सिं भि न ्
एि ख र्दति न ् ि ? = Have you eaten everything yourself ? एकां क यं कतति ां िक्तव्यम ् ? =
How often should I tell you about that ? कुर वप स्थ पयतत, अनन्त ां म ां पच्
ृ छतत | = You
misplace it somewhere and come and ask me. भ़ोजनसमये आह्िय मम, इद नीां गच्छतु | = I
will call you during meal time, off you go now. {\rm `}तेन सह न गच्छतु{\rm '} इतत
दशि ां उक्तिती | = I have asked you ten times not to go in his company. प श्िागह
ृ ां गति
पत्रक ां आनयतु | = Get me the newspaper from our neighbour. अहां सिं व्यिस्स्थतां
स्थ पतयत,ांु सिः व्यस्तां कतुाम ् | = I keep things in order and he throws everything away. अम्ब,
ककस्चित ् सीिनां क ़ोतु | = Mummy, stitch this up, please. कृपय एतद् बर्हिः क्षक्षपतु | = Please,
throw this away. श कां ककस्चित ् कतातयति दद तु | = Cut the vegetables, please. एकि ां एि
सिं िदतु भिती | = Tell me everything at one go. भि न ् धीम न ्/कुशलिः ब लिः | = You are a
good boy. अम्ब, अर ककस्चित ् िेदन अस्स्त | = Mummy, it pains me here. तनद्र ां
क ़ोत,ु सम्यक् भविष्यतत | = Sleep well, you will be all right. रौ कष यां क ़ोमम | = I'll make
some concoction (medicine) at night. पीति शयनां क ़ोतु | = You may drink it and then
sleep. इद नीां गति ककस्चित ् पठतु | = Go and read now. ककां, इद नीम ् एि तनद्र ि ? = What !
feeling sleepy so early ? {\rm `}गण ते दश अङ्क िः एि{\rm '} इतत स्म तत ि ? = Do you
remember, you have secured only 10 marks in Mathematics ? अम्ब, त न ् अन्यर पर्ठतुां
िदतु | = Mummy, ask them to read in separate rooms. एत ित ् धनां न पय ाप्तम ् | = This
much money is not enough. मश मस तैलसमुक्ष ां क ़ोतु | = Please apply oil to my head.
तनद्रय आन्द़ोलनां क ़ोतत, पश्यतु | = See, he is dozing. मशशुिः ़ोर्दतत | = The child is crying.
सांम जानां कृतिती ि ? = Have you swept the floor ? इद नीां अवप ङ्गिल्लीां न मलणखतिती ि ?
= Haven't you yet drawn designs in front of the house ? कतति ां िक्तव्यम ् ? = How often
should I tell you ? कुर गति न ् ? गह
ृ े न स्स्त ि ? = Where has he gone ? Isn't he at home ?
प्रतयुतत ां न िदतु | = Don't answer back. उक्तां न श्रत
ु ि न ् ि ? = Haven't you listened to what
I told you ? अद्यतन पत्रक ां दद तु | = Give me today's newspaper. सिः आगति न ्, एषिः
प्रस्स्थति न ् | = He has arrived and this fellow has started/departed. कटां प्रस यतु | = Spread
the mat. जकिः िस्रां नीति न ् ि ? = Has the washerman taken the clothes? िस्र ण
शुष्कतयतुां प्रस यतु | = Spread the clothes for drying. गति शयनां क ़ोतु | = Go to bed and
sleep. एकां आसन्दां आनयतु | = Bring me a chair. इद नीम ् अवप तनद्र न आगत ि ? = Haven't
you slept yet ? पश्यतु, किः शब्दां क ़ोतत ? = see, who is making that noise ? ककममदां , सिार
अिक िः ? = What is this ? It is dirty everywhere. द्ि ां वपदध तु (द्ि वपध नां क ़ोतु) | =
Close the door, please. एतद् ककस्चितक लां गह्
ृ तु | = Hold it for some time. मध्ये
सम्भ ष ां न क ़ोतु | = Don't butt in when I speak. क़ोल हलां म क ़ोतु | = Don't make noise,
be quiet. दीप न ् ज्ि लयतु | = Put on the lights, please. दीप न ् तनि ापयतु | = Put off the
lights, please. व्यजनां ि लयतु | = Put on the fan,please. बर्हिः अन्धक िः, क दीपां गह
ृ ीति
गच्छतु | = It is dark outside, take the torch with you. अिर्हतमनस क ीयम ् | = Do it with
some interest, please. श्रद्धय क ीयम ् | = Do it with your heart in it, please. तां य नां
आ ़ोप्य आगच्छतु | = Please see him on to the bus. प ण प दां प्रक्ष लयतु | = Have a
wash,please (Wash your hands and feet). कुड्म न ् य़ोजयतु | = Button your shirt, please.
आ ़ोग्यां तनलाक्षय म पठतु | = Don't read too much and spoil your health. इतिः प ां एिां न
कताव्यम ् | = Don't do this again. द्र वििप्र य मेन न िदतु, स क्ष त ् िदतु | = Don't go on
beating about the bush, speak plainly. सम्यक् दन्तध िनां क ़ोतु | = Brush your teeth well.
विन क ां कुप्यतत | = You get angry and shout unnecessarily. िथ
ृ क लह ां क ़ोतत | =
You are wasting time. म ां न क़ोपयतु | = Don't enrage me. हठां म क ़ोतु | = Don't be
arrogant. ककमथं भि न ् क्षुभ्यतत ? = Why are you shouting ? प्रथमां मश ़ोम जानां क ़ोतु | = Dry
your hair first. आद्रा िस्रां न ध यतु | = Don't put on wet clothes. शीघ्रां स्न नां कृति आगच्छतु |
= Have your bath quickly. भ ण्िे जलां अस्स्त ि ? = Is there water in the barrel ?
आक शि ीां ि लयतु | = Put on the radio, please. विविधभ तीां य़ोजयतु | = Switch on to
Vividhabharathi, please. ि त ा सम प्त ि ? = Is the news over ?

[संपादयतत] मातावपतरः ( Parents)

अद्य ककस्चितपूिं आगच्छस्न्त ि ? = Will you come back home a bit early today, dear ?
ककमथं ? किः विशेषिः ? = Why? anything special ? स यां आगमनसमये श कां आनयस्न्त ि ? =
Bring home some leafy vegetable, will you ? विि स े त न ् आह्िय मिः ि ? = Shall we
invite them on Sunday ? ब मलक ककमवप आिश्यकां इतत िदतत स्म | = The girl was asking
for something. अिश्यां स्मतृ ि आनयन्तु | = Please bring it without fail. ककमथं प्रततर्दनां
विलम्बेन आगच्छस्न्त ? = Why do you come late everyday ? कस्स्मन ् समये आगच्छस्न्त
अद्य ? = What time will you be back today ? कुस्चिक ां प श्िागह
ृ े दति गच्छ मम | = I will
leave the key with our neighbours. ककममतत पदे पदे आह्ियस्न्त ? = Why are you calling
me again and again ? सिं तरैि अस्स्त, ककस्चित ् पश्यन्तु | = Everything is there. Look for
them a bit more carefully, please. भ़ोजन थं क़ोऽवप विशेषिः ? = Any special arrangement for
meals ? अद्य अस्म कां कृते क फी अस्स्त ि ? = Is there going to be some coffee for us ?
इद नीम ् अवप स्न नां न कृतम ् ? = No bath yet ? भिन्तिः ककल म स्तु इतत उक्तिन्तिः | = It is
you who said you did not want it. समये एकमवप/ककमवप न ममलतत | = You do not get
anything when you need it badly. िेतनां लब्धां ि ? = Got your salary ? क्षी थं अद्य एि
द तव्यां अस्स्त | = We have to pay the milk-man today. ते सिाद कलहां कुिास्न्त | = They
always quarrel. तथ ककमथं िदतत ? = Why do you say so ? तर अस्स्त ि न स्स्त ि इतत
प्रथमां एि द्रष्टव्यम ् | = You have to see first if it is there or not. अहां क य ालयां गच्छ मम | = I
am going to my office. अस्य जतल
ु ेपां क यन्तु | = Get this vessel gilted. म गे सौचिकां विि या
गच्छन्तु | = Look up the tailor on your way.

[संपादयतत] सुताः (Children)

मम लेखनीां स्िीकृति न ् ि ? = Have you taken my pen ? वपत अस्स्त, तूष् ीां उपविशन्तु | =
Daddy is in, be quiet. कृपय मनमस पठतु | = Read silently, please. भचगतन, मम कृते गण तां
प ठयतत ि ? = Sister dear, will you teach me mathematics ? मम मशक्षकिः एिां एि प र्ठति न ्
|= My teacher has taught one just this way. भितिः लेखनी कुर ? = Where is your pen ? मम
छरां भि न ् ककमथं स्िीकृति न ् ? = Why did you take my umbrella ? तस्य कृते ककमथं
दतति न ् ? = Why did you give it to him ? ततक तिः इद नीां अनुभितु | = Now you suffer
on account of that. न, अहां वपत ां सूिय मम | = No, I am going to tell daddy. पठनां न स्स्त,
ककमवप न स्स्त, केिलां अटतत | = Doesn't read at all, just roams about. भितिः सिं अहां ज न मम
| = I know all your secrets. भिती बहु पठतत, ज न मम | = You read a lot,I know. अद्य भितिः
ममरां म गे मममलतिः | = I met your friend on the way. भितिः ममरां अहां मममलति न ् = I met your
friend. सिः ककमवप उक्ति न ् ि ? = Did he say anything ? प ीक्ष कद इतत स्म तत ककल ? =
You remember when your examination commences, don't you ? मेशिः भिन्तां आह्ियतत |
= Ramesh is calling ypou. पश्यत,ु न मसक स्रितत | = Look, you have a running nose.
न मसक ां स्िच्छां कृति आगच्छतु | = Clean your nose, will you ? िक्तव्यां आसीत ्, क ़ोमम स्म |
= You should have told me, I would have done it. अङ्कन्य म स्त,ु लेखन्य मलखतु | =
Write with your pen, not with a pencil. ततष्ठत,ु यत
ु कां पर ितया आगच्छ मम | = Wait, I will
just change the shirt. एतद् युतकां बहु सम्पक्
ृ तम ् | = This shirt is a bit too small. अप ां युतकां
एिां न स्स्त | = The other shirt is not so.
[संपादयतत] सङ्कीणत वाक्यातन (Miscellaneous sentences)

उच्ितय उभ िवप सम नौ | = Both are of the same height. अस्म कां गह


ृ े सिे अस्िस्थ िः | =
Everyone is ill in my house. मशक़ो मशकिः ! = Too many mosquitoes. मतकु ़ो मतकु िः | =
Too many bugs. मशकज लिः कुर ? = Where is the mosquito net ? अन्तिः क़ोऽवप न स्स्त ि ?
= Isn't there any one at home ? दवू षतिः क लिः | = Times have changed for the worse.
कमाक िः एि दल ु भ
ा िः | = You don't get labourers at all. महती घ़ोर क भ़ोिः मह िस्य | = This
big fellow snores loudly.

[संपादयतत] अततच ः (Guests)

प नीयां ककां दद मम ? = What would you like to have for a drink ? तर्हा प नकां आनय मम | =
O.K. I will bring juice. भि न ् क फीां वपबतत उत ि यम ् ? = Do you prefer coffee or tea ?
ककस्चित ् विश्र स्न्तां अनभ
ु ितु | = Have some rest, please. अद्यैि गन्तव्यां ि ? = Do you have
to leave right now ? भ़ोजन न्त ां गच्छतु | = Go after lunch. र्दनद्ियां ततष्ठतु भ़ोिः | = Stay for
two days. रौ तनद्र सम्यक् आसीत ् | = I had sound sleep last night. रौ तनद्र एि न स्स्त
भ़ोिः | = I did not have even a wink of sleep last night. बर्हिः गति न ्, इद नीां आगच्छतत | = He
has gone out, will be back in a few minutes.

[संपादयतत] शभ
ु ाशयाः (Greetings)
दीप िली शभ
ु शय िः | = Wish you a happy Deepavali. यग
ु र्द शभ
ु शय िः | = Wish you a
happy New Year. मक सङ्क्रम स्य/प़ोङ्गल ् शभ
ु शय िः | = Wish you a happy
Sankranti/Pongal. नििषास्य शभ
ु शय िः | = Hearty greetings for a happy New Year. नििषं
नििैतन्यां दद तु | = Let the new year bring a new life. भितिः िैि र्हकजीिनां शुभमयां भितु |
= Wish you a very happy married life. निदम्पतय़ोिः िैि र्हकजीिनां सुमधु ां भूय त ् | = Wish
the couple a very happy married life. सफलत यै अमभनन्दनम ् | = Hearty congratulations on
your success. भिदीयिः सम म्भिः यशस्िी भितु | = Wish the function a grand success. शतां
जीि श द़ो िधाम न िः | = May you live for one hundred years. शुभ िः ते पन्थ निः | = Good bye
(God be with you)

You might also like