You are on page 1of 41

समासाः

समासभेदाः

त पु षः ः अ ययीभावः ब ीिहः
ल णा न

अ ययीभावः त पु षः

पूवपदाथ धानः उ रपदाथ धानः

अ यपदथ धानः

ब ीिहः
त पु ष-समासः
त पु षभेदाः

वभ मः

कमधारयः

नञ्

ि गुः
त पु षः

वभ मः
वभ मः त पु षः

ष ी-त पु षः

“ ष ी वभ य तं पदं सुब तेन सम यते । ”


★ दशरथ य पु ः = दशरथपु ः

★ पा डोः पु ः = पा डु पु ः

★ गीतायाः उपदे शः = गीतोपदे शः

★ जानां प तः = जाप तः

★ कमफल य यागी = कमफल यागी


वभ मः त पु षः

थमा-त पु षः

★ पूव काय य = पुवकायः

★ म यम् अ ः = म या ः

★ अध रा ःे = अधरा ः
वभ मः त पु षः

ि तीया-त पु षः

★ ामं गतः = ामगतः

★ कृ णं तः = कृ ण तः

★ ःखम् अतीतः = ःखातीतः


वभ मः त पु षः

तृतीया-त पु षः

★ मा ा सदृ शः = मातृसदृ शः

★ पादे न ऊनम् = पादोनम्

★ मासेन पूवः = मासपूवः


वभ मः त पु षः

चतुथ -त पु षः

★ भूते यो ब लः = भूतब लः

★ जने यो िहतम् = जनिहतम्

★ त मै इदम् = तदथम्
वभ मः त पु षः

प मी-त पु षः

★ चोरात् भयम् = चोरभयम्

★ सपात् भी तः = सपभी तः

★ या ात् भीतः = या भीतः


वभ मः त पु षः

स तमी-त पु षः

★ शा ष
े ु प डतः = शा प डतः

★ पु षेषु उ मः = पु षो मः

★ वेणुवादने नपुणः = वेणुवादन नपुणः


त पु षः

कमधारयः
कमधारयः त पु षः

वशेषणपूवपदः

उपमानपूवपदः

उपमानो रपदः
अवधारणापूवपदः

स भावनापूवपदः

म यमपदलोपी
कमधारयः त पु षः

वशेषणपूवपदः

★ साधुः पु षः = साधुपु षः

★ दीघा र जुः = दीघर जुः


कमधारयः त पु षः

उपमानपूवपदः

★ च ः इव मनोहरः = च मनोहरः

★ मेघ इव यामः = मेघ यामः


कमधारयः त पु षः

उपमानो रपदः

★ पु षः या ः इव = पु ष या ः

★ पु षः ऋषभः इव = पु षषभः
कमधारयः त पु षः

अवधारणापूवपदः

★ व ा एव धनम् = व ाधनम्

★ गु ः एव दे वः = गु दे वः
कमधारयः त पु षः

स भावनापूवपदः

★ अयो या इ त नगरी = अयो यानगरी

★ गीता इ त थः = गीता थः
कमधारयः त पु षः

म यमपदलोपी

★ छायाब लाः वृ ाः = छायावृ ाः

★ ि गु णतं शतम् = ि शतम्


त पु षः

नञ्
नञ् त पु षः

★ न मः = अ मः

★ न धमः = अधमः

★ न ऋतम् = अनृतम्

★ न आगमनम् = अनागमनम्

★ न उपल धः = अनुपल धः
त पु षः

ि गुः
ि गुः त पु षः

★ नवानां रा ीणां समाहारः = नवरा म्

★ प ानां गवां समाहारः = प गवम्


-समासः

★ कृ ण अजुन = कृ णाजुनौ

★ अह रा = अहोरा ः
अ ययीभाव-समासः
अ ययीभावः
वभ यथः
समी याथः
अथाभावाथः

यो याथः

पदाथान तवृ यथः


वभ यथ अ ययीभावः

★ हरौ इ त = अ धह र

★ आमनइत = अ या मम्
समी यथ अ ययीभावः

★ कृ ण य समीपम् = उपकृ णम्

★ राधयाः समीपम् = उपराधम्


अथाभावाथ अ ययीभावः

★ म काणाम् अभावः = नम कम्


यो याथ अ ययीभावः

★ प य यो यम् = अनु पम्


पदाथान तवृ यथ अ ययीभावः

★ श म् अन त य = यथाश
ब ीिह-समासः
ब ीिहः

समाना धकरणम्

य धकरणम्

नञ्
ब ीिहः

★ आ ढः रथः येन सः = आ ढरथः

★ एकं च ं य य सः = एक च ः
समाना धकरणम् ब ीिहः

★ ता ा य य सः = त ः
य धकरणम् ब ीिहः

★ च ः मौलौ य य सः = च मौ लः

★ प ं नाभौ य य सः = प नाभः
नञ् ब ीिहः

★ अ व मानं धनं य य सः = अधनः


★ अ व माना व ा य य सः = अव ः
॥ इ त शम् ॥

You might also like