You are on page 1of 1

durgādevīstavaṃ .

śrīarjuna uvāca -

namaste siddhasenāni ārye maṃdaravāsini .kumāri kāli kāpāli kapile kṛṣṇapiṃgale


bhadrakāli namastubhyaṃ mahākāli namostute .caṃḍicaṃḍe namastubhyaṃ tāriṇi varavarṇini
kātyāyani mahābhāge karāli vijaye jaye .śikhipicchadhvajadhare nānābharaṇabhūṣite
aṭṭaśūlapraharaṇe khaḍgakheṭadhāriṇi .gopeṃdrasyānuje jyeṣṭe naṃdagopakulodbhave
mahiṣāsṛkpriye nityaṃ kauśiki pītavāsini .aṭṭahāse kokamukhe namaste'stu raṇapriye
ume śākaṃbarī śvete kṛṣṇe kaiṭabhanāśini .hiraṇyākṣi virūpākṣi sudhūmrākṣi namo'stu te
vedaśruti mahāpuṇye brahmaṇye jātavedasi .jaṃbūkaṭakacaityeṣu nityaṃ sannihitālaye
tvaṃ brahmavidyāvidyānāṃ mahānidrā ca dehināṃ .skaṃdamātarbhagavati durge kāṃtāravāsini
svāhākāraḥ svadhā caiva kalā kāṣṭhā sarasvatī .sāvitrī vedamātā ca tathā vedāṃta ucyate
kāṃtārabhayadurgeṣu bhaktānāṃ cālayeṣu ca .nityaṃ vasasi pātāle yuddhe jayasi dānavān
tvaṃ jaṃbhanī mohinī ca māyā hrīḥ śrīstathaiva ca .saṃdhyā prabhāvatī caiva sāvitrī jananī tathā
tuṣṭiḥ puṣṭirdhṛtirdīptiścaṃdrādityavivardhinī .bhūtirbhūtimatāṃ saṃkhye vīkṣyase siddhacāraṇaiḥ
stutāsi tvaṃ mahādevi viśuddhenāṃtarātmanā .jayo bhavatu me nityaṃ tvatprasādādraṇājire

दु र्गादेवीस्तवं .
श्रीअर्ुान उवगच -

नमस्ते सिद्धिेनासन आर्ये मंदरवासिसन .कुमारर कासि कापासि कसपिे कृष्णसपंगिे


भद्रकासि नमस्तुभ्यं महाकासि नमोस्तुते .चंसिचंिे नमस्तुभ्यं ताररसि वरवसििसन
कात्यार्यसन महाभागे करासि सवजर्ये जर्ये .सिखिसपच्छध्वजधरे नानाभरिभूसिते
अट्टिूिप्रहरिे िि् गिेटधाररसि .गोपेंद्रस्यानुजे ज्येष्टे नंदगोपकुिोद्भवे
मसहिािृखिर्ये सनत्यं कौसिसक पीतवासिसन .अट्टहािे कोकमुिे नमस्तेऽस्तु रिसप्रर्ये
उमे िाकंबरी श्वेते कृष्णे कैटभनासिसन .सहरण्यासि सवरूपासि िुधूम्रासि नमोऽस्तु ते
वेदश्रुसत महापुण्ये ब्रह्मण्ये जातवेदसि .जंबूकटकचैत्येिु सनत्यं िसिसहतािर्ये
त्वं ब्रह्मसवद्यासवद्यानां महासनद्रा च दे सहनां .स्कंदमातभिगवसत दु गे कांतारवासिसन
स्वाहाकारः स्वधा चैव किा काष्ठा िरस्वती .िासवत्री वेदमाता च तथा वेदांत उच्यते
कांतारभर्यदु गेिु भक्तानां चािर्येिु च .सनत्यं विसि पातािे र्युद्धे जर्यसि दानवान्
त्वं जंभनी मोसहनी च मार्या ह्ीः श्रीस्तथैव च .िंध्या प्रभावती चैव िासवत्री जननी तथा
तुसष्टः पुसष्टधृिसतदीखिश्चंद्रासदत्यसववसधिनी .भूसतभूिसतमतां िंख्ये वीक्ष्यिे सिद्धचारिैः
स्तुतासि त्वं महादे सव सविुद्धेनांतरात्मना .जर्यो भवतु मे सनत्यं त्वत्प्रिादाद्रिासजरे

You might also like