You are on page 1of 22

in

st
ap
df
.in
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
|| मगाँ दुर्गा देवी कवच ||
॥ अथ श्रीदेव्गाः कवचम् ॥
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
ॐ नमश्चण्डिकगयै

df
॥ मगकािेय उवगच ॥

ap
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
st
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम।्‌
यन्न
inकस्यचिदाख्यातं तन्मे ब्रूहि हपतामि ॥
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
माकव ण्डेय जी्‌ने्‌किा– हपतामि! जो्‌इस्‌सं सार्‌में्‌परम्‌गोपनीय्‌तथा्‌मनुष्ों्‌की्‌सब्‌प्रकार्‌से्‌रक्षा्‌करने्‌र्ाला्‌िै्‌और्‌जो्‌अब्‌तक्‌
आपने्‌दूसरे्‌हकसी्‌के ्‌सामने्‌प्रकट्‌निीं्‌हकया्‌िो, ऐसा्‌कोई्‌साधन्‌मुझे्‌बताइये।

अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
॥ ब्रह्मोवगच ॥
अस्ति गुह्यतमं हर्प्र सर्वभत
ू ोपकारकम।्‌
देव्यािु कर्िं पुण्यं तच्छृ णष्व
ु मिामुन॥

अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
ब्रह्मन! ऐसा्‌साधन्‌तो्‌एक्‌दे र्ी्‌का्‌कर्ि्‌िी्‌िै, जो्‌गोपनीय्‌से्‌भी्‌परम्‌गोपनीय, पहर्त्र्‌तथा्‌सम्पूण्‌व प्राचणयों्‌का्‌उपकार्‌करनेर्ाला िै.
िे्‌मिामुन!े आप्‌उसे्‌श्रर्ण्‌करें.

df
ap
अथ श्रीदेव्याः कवचम्

प्रथमं शैलपुत्री ि हितीयं ब्रह्मिाररणी।

अथ श्रीदेव्याः कवचम्
st
तृतीयं िन्द्रघण्टे हत कू ष्माण्डेहत ितुथक
व म॥
्‌
in
भगर्ती्‌का्‌प्रथम्‌नाम्‌शैलपुत्री्‌िै, दूसरी्‌स्वरूपा का्‌नाम्‌ब्रह्मिाररणी िै. तीसरा्‌स्वरूप्‌िन्द्रघण्टा के ्‌नाम्‌से्‌जाना्‌जाता्‌िै. िौथी्‌रूप्‌
को्‌कू ष्माण्डा के ्‌नाम्‌से्‌जाना्‌जाता्‌िै.
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
पं िमं स्कन्दमातेहत षष्ठं कात्यायनीहत ि।
सप्तमं कालरात्रीहत मिागौरीहत िाष्टमम॥
्‌
पााँ िर्ीं्‌दुगाव्‌का्‌नाम्‌स्कन्दमाता िै.दे र्ी के ्‌छठे ्‌रूप्‌को्‌कात्यायनी्‌किते्‌िैं.सातर्ााँ कालराहत्र्‌और्‌आठर्ााँ ्‌स्वरूप्‌मिागौरी के ्‌नाम्‌से्‌
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
जाना्‌जाता्‌िै.

.in
नर्मं चसहिदात्री ि नर्दुगावाः प्रकीहतवतााः ।

df
उक्तान्येताहन नामाहन ब्रह्मणैर् मिात्मना॥

ap
नर्ीं्‌दुगाव्‌का्‌नाम्‌चसहिदात्री िै।्‌ये्‌सब्‌नाम्‌सर्वज्ञ्‌मिात्मा्‌र्ेदभगर्ान के ्‌िारा्‌िी प्रहतपाहदत्‌हुए्‌िैं।्‌ये्‌सब्‌नाम्‌सर्वज्ञ्‌मिात्मा्‌
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
र्ेदभगर्ान के ्‌िारा्‌िी्‌प्रहतपाहदत्‌हुए्‌िैं

st
अहिताin दह्यमानिु शत्रुमध्ये गतो रणे।
हर्षमे दुगम
व े िैर् भयातावाः शरणं गतााः ॥
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
जो्‌मनुष््‌अहि्‌में्‌जल्‌रिा्‌िो, रणभूहम्‌में्‌शत्रुओ ं से्‌हघर्‌गया्‌िो, हर्षम्‌सं कट्‌में्‌फाँ स्‌गया्‌िो्‌तथा्‌इस्‌प्रकार्‌भय्‌से्‌आतुर्‌िोकर्‌जो्‌
भगर्ती्‌दुगाव्‌की्‌शरण्‌में्‌प्राप्त्‌हुए्‌िों, उनका्‌कभी्‌कोई्‌अमं गल्‌निीं्‌िोता्‌िै.

अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
न तेषा जायते हकंचिदशुभं रणसं कटे ।
नापदं तस्य पश्याहम शोकदुाः खभयं न हि॥
युि्‌समय्‌सं कट्‌में्‌पड़ने्‌पर्‌भी्‌उनके ्‌ऊपर्‌कोई्‌हर्पहि्‌निीं्‌हदखाई्‌दे ता्‌िै, उन्हे शोक, दु:ख और्‌भय्‌की्‌प्राहप्त्‌निीं्‌िोती.
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
यैिु भक्त्या स्मृता नूनं तेषां र्ृहि प्रजायते।

df
ये त्ां स्मरस्ति देर्चे श रक्षसे तान्न सं शयाः ॥

ap
चजन्होंने्‌भहक्तपूर्वक दे र्ी्‌का्‌स्मरण्‌हकया्‌िै, उनका्‌हनश्चय्‌िी्‌अभ्युदय्‌िोता्‌िै. दे र्ेश्वरर! जो्‌तुम्हारा्‌चििन करते्‌िैं, उनकी्‌तुम्‌हन:सन्दे ि
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
रक्षा्‌करती्‌िो.

st
in
प्रेतसं स्था तु िामुण्डा र्ारािी महिषासना।
ऐन्द्री गजसमानरूढा र्ैष्णर्ी गरुडासना॥
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
िामुण्डादे र्ी प्रेत्‌पर्‌आरूढ़्‌िोती्‌िैं. र्ारािी भैंसे्‌पर्‌सर्ारी्‌करती्‌िैं. ऐन्द्री का्‌र्ािन्‌ऐरार्त्‌िाथी्‌िै. र्ैष्णर्ी्‌दे र्ी्‌गरुड़्‌को्‌अपना्‌
आसन्‌बनाती्‌िैं.

अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
मािेश्वरी र्ृषारूढा कौमारी चशचखर्ािना।
लक्ष्ीाः पद्मासना देर्ी पद्मििा िररहप्रया॥
मािेश्वरी र्ृषभ्‌पर्‌आरूढ़्‌िोती्‌िैं. कौमारी का्‌र्ािन्‌मयूर्‌िै. भगर्ान हर्ष्णु्‌(िरर) की्‌हप्रयतमा्‌लक्ष्ीदे र्ी कमल्‌के ्‌आसन्‌पर्‌
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
हर्राजमान्‌िैं,और िाथों्‌में्‌कमल्‌धारण्‌हकये हुई्‌िैं.

.in
श्वेतरूपधरा देर्ी ईश्वरी र्ृषर्ािना।

df
ब्राह्मी िंससमारूढा सर्ावभरणभूहषता॥

ap
अथ श्रीदेव्याः कवचम्

र्ृषभ्‌पर्‌आरूढ़्‌ईश्वरी्‌दे र्ी्‌ने्‌श्वेत्‌रूप्‌धारण्‌कर्‌रखा्‌िै. ब्राह्मी दे र्ी्‌िंस्‌पर्‌बैठी्‌हुई्‌िैं्‌और्‌सब्‌प्रकार्‌के ्‌आभूषणों्‌से्‌हर्भूहषत्‌िैं.

अथ श्रीदेव्याः कवचम्
st
in
इत्येता मातराः सर्ावाः सर्वयोगसमचितााः ।
नानाभरणशोभाढ्या नानारत्नोपशोचभतााः ॥
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
इस्‌प्रकार्‌ये्‌सभी्‌माताएं ्‌सब्‌प्रकार्‌की्‌योग्‌शहक्तयों्‌से्‌सम्पन्न िैं. इनके ्‌अलार्ा्‌और्‌भी्‌बहुत सी्‌दे हर्यां्‌िैं, जो्‌अनेक्‌प्रकार्‌के ्‌
आभूषणों्‌की्‌शोभा्‌से्‌युक्त्‌तथा्‌नाना्‌प्रकार्‌के ्‌रत्नों्‌से्‌सुशोचभत्‌िैं.

अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
दृश्यिे रथमारूढा देव्याः क्रोधसमाकु लााः ।
शं ख िक्रं गदां शहक्तं िलं ि मुसलायुधम्‌॥
खेटकं तोमरं िैर् परशुं पाशमेर् ि।
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
कु िायुधं हत्रशूलं ि शांगम
व ायुधमुिमम॥
्‌

df
ये्‌सम्पूणव्‌दे हर्यााँ ्‌क्रोध्‌में्‌भरी्‌हुई्‌िैं्‌और्‌भक्तों्‌की्‌रक्षा्‌के ्‌चलए्‌रथ्‌पर्‌बैठी्‌हदखाई्‌दे ती्‌िैं।्‌ये्‌शङ्ख, िक्र, गदा, शहक्त, िल्‌और्‌मूसल,
खेटक और्‌तोमर, परशु्‌तथा्‌पाश, कु ि औ्‌हत्रशूल्‌एर्ं ्‌उिम्‌शार्ङ्वधनुष आहद्‌अस्त्र-शस्त्र्‌अपने्‌िाथ्‌में्‌धारण्‌करती्‌िैं।

ap
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
दैत्यानां देिनाशाय भक्तानामभयाय ि।

st
धारयन्त्यायुधानीत्थं देर्ानां ि हिताय र्स॥
in
दै त्यों्‌के ्‌शरीर्‌का्‌नाश्‌करना,भक्तों को्‌अभयदान्‌दे ना्‌और्‌दे र्ताओं्‌का्‌कल्याण्‌करना्‌यिी्‌उनके शस्त्र-धारण्‌का्‌उद्दे श्य्‌िै।
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
नमिेऽिु मिारौद्रे मिाघोरपराक्रमे।
मिार्ले मिोत्सािे मिाभयहर्नाचशहन॥
मिान्‌रौद्ररूप, अत्यि्‌घोर्‌पराक्रम, मिान बल्‌और्‌मिान उत्साि्‌र्ाली्‌दे र्ी्‌तुम्‌मिान भय्‌का्‌नाश्‌करने्‌र्ाली्‌िो,तुम्हें नमस्कार्‌िै.
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
त्राहि मां देहर् दुष्प्रक्ष्य
े े शत्रूणां भयर्चधवन।

df
प्राच्ां रक्षतु मामैन्द्री आिेय्याामहिदेर्ता॥

ap
अथ श्रीदेव्याः कवचम्

दचक्षणेऽर्तु र्ारािीनैर्त्य
व ां खड्गधाररणी।

अथ श्रीदेव्याः कवचम्
st
प्रतीच्ां र्ारुणी रक्षेद र्ायव्यां मृगर्ाहिनी॥
in
तुम्हारी्‌तरफ्‌दे खना्‌भी्‌कहठन्‌िै. शत्रुओ ं का्‌भय्‌बढ़ाने्‌र्ाली्‌जगदम्बे ,मेरी्‌रक्षा्‌करो. पूर्व हदशा्‌में्‌ऐन्द्री (इन्द्रशहक्त)मेरी्‌रक्षा्‌
करे.अहिकोण में्‌अहिशहक्त,दचक्षण हदशा्‌में्‌र्ारािी तथा्‌नैर्वत्यकोण में्‌खड्गधाररणी मेरी्‌रक्षा्‌करें. पचश्चम्‌हदशा्‌में्‌र्ारुणी और्‌र्ायव्यकोण
में्‌मृग्‌पर्‌सर्ारी्‌करने्‌र्ाली्‌दे र्ी्‌मेरी्‌रक्षा्‌करे.
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
उदीच्ां पातु कौमारी ऐशान्यां शूलधाररणी।
ऊर्ध्वं ब्रह्माचण मे रक्षेििाद र्ैष्णर्ी तथा ॥
उिर्‌हदशा्‌में्‌कौमारी और्‌ईशानकोण में्‌शूलधाररणी दे र्ी्‌रक्षा्‌करे.ब्रह्माचण!तुम ऊपर( गगन्‌)की्‌ओर्‌से्‌मेरी्‌रक्षा्‌करो्‌और्‌र्ैष्णर्ी्‌दे र्ी्‌
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
नीिे्‌(जमीन) की्‌ओर्‌से्‌मेरी्‌रक्षा्‌करे.

.in
एर्ं दश हदशो रक्षेच्चामुण्डा शर्र्ािना।

df
जया में िाग्रताः पातु हर्जया पातु पृष्ठताः ॥

ap
अथ श्रीदेव्याः कवचम्

अचजता र्ामपाश्वे तु दचक्षणे िापराचजता।

अथ श्रीदेव्याः कवचम्
st
चशखामुद्योहतनी रक्षेदम
ु ा मूचनव व्यर्स्तस्थता॥
in
शर््‌को्‌अपना्‌र्ािन्‌बनानेर्ाली िामुण्डा दे र्ी्‌दसों्‌हदशाओं्‌में्‌मेरी्‌रक्षा्‌करें . जया सामने से्‌और्‌हर्जया्‌पीछे ्‌की्‌ओर्‌से्‌मेरी्‌रक्षा्‌करे.
र्ामभाग में्‌अचजता और्‌दचक्षण्‌भाग्‌में्‌अपराचजता्‌िमारी्‌रक्षा्‌करे. उद्योहतनी चशखा्‌की्‌रक्षा करे. उमा्‌मेरे्‌मिक्‌पर्‌हर्राजमान्‌िोकर्‌
रक्षा्‌करे.
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
मालाधारी ललाटे ि भ्रुर्ौ रक्षेद यशस्तस्वनी।
हत्रनेत्रा ि भ्रुर्ोमवध्ये यमघण्टा ि नाचसके ॥
शं चखनी िक्षुषोमवध्ये श्रोत्रयोिावरर्ाचसनी।
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
कपोलौ काचलका रक्षेत्कणवमल
ू े ि शांकरी॥
ललाट्‌में्‌मालाधरी रक्षा्‌करे और्‌यशस्तस्वनी दे र्ी्‌मेरी्‌भौंिों्‌का्‌सं रक्षण्‌करे.भौंिों के ्‌मध्य्‌भाग्‌में्‌हत्रनेत्रा और्‌नथुनों्‌की्‌यमघण्टा दे र्ी

df
रक्षा्‌करे.
दोनों्‌नेत्रों्‌के ्‌मध्य्‌भाग्‌में्‌शहङ्खनी और्‌कानों्‌में्‌िारर्ाचसनी रक्षा्‌करे।्‌काचलकादे र्ी कपोलों की्‌तथा्‌भगर्ती्‌शांकरी कानों्‌के ्‌मूलभाग

ap
की्‌रक्षा्‌करे
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
st
नाचसकायां सुगन्दा ि उिरोष्ठे ि िचिवका।
अधरे in िामृतकला चजह्वायां ि सरस्वती॥
नाचसका्‌की्‌दे र्ी्‌सुगन्धा और्‌ऊपर्‌के ्‌ओंठ्‌की्‌िचिवका दे र्ी्‌रक्षा्‌करे. नीिे्‌के ्‌ओंठ्‌की्‌दे र्ी अमृतकला तथा्‌चजह्वा्‌की्‌रक्षा्‌सरस्वती्‌
अथ श्रीदेव्याः कवचम्

करे.

अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
दिान रक्षतु कौमारी कण्ठदेशे तु िस्तण्डका।
घस्तण्टकां चित्रघण्टा ि मिामाया ि तालुके॥
कामाक्षी चिबुकं रक्षेद र्ािं मे सर्वमंगला।
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
ग्रीर्ायां भद्रकाली ि पृष्ठर्ं शे धनुधरव ी॥
कौमारी दे र्ी्‌मेरे्‌दााँ तों्‌की्‌और्‌िस्तण्डका दे र्ी्‌कण्ठ की्‌रक्षा्‌करें.चित्रघण्टा दे र्ी्‌गले्‌की घााँ टी और्‌दे र्ी्‌मिामाया तालु में्‌रिकर्‌िमारी्‌

df
रक्षा्‌करे.
कामाक्षी्‌दे र्ी्‌ठोढी की्‌और्‌सर्वमर्ङ्ला मेरी्‌र्ाणी्‌की्‌रक्षा्‌करे. भद्रकाली ग्रीर्ा्‌की्‌और्‌धनुधवरी पृष्ठर्ं श (मेरुदण्ड) की्‌रक्षा्‌करे.

ap
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
st
नीलग्रीर्ा बहिाः कण्ठे नचलकां नलकू बरी।
in
स्कन्धयोाः खहड्गनी रक्षेद बाहू में व्रजधाररणी॥
कण्ठ के ्‌बािरी्‌भाग्‌की्‌नीलग्रीर्ा और्‌कण्ठ की्‌नली्‌की्‌रक्षा्‌नलकू बरी करे.दोनों कं धों्‌की्‌रक्षा्‌खहड्गनी और्‌मेरी्‌दोनों्‌भुजाओं्‌की्‌
अथ श्रीदेव्याः कवचम्

र्ज्रधाररणी रक्षा्‌करे.

अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
िियोदवस्तण्डनी रक्षेदस्तम्बका िांगल
ु ीषु ि।
नखांछूलश्व
े री रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी॥
िनौ रक्षेन्मिादेर्ी मनाः शोकहर्नाचशनी।
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
हृदये लचलता देर्ी उदरे शूलधाररणी॥
दोनों्‌िाथों्‌की्‌दस्तण्डनी और्‌उाँ गचलयों्‌की्‌रक्षा्‌अस्तम्बका करे. शूलेश्वरी नखों्‌की्‌रक्षा करे. कु लेश्वरी कु चक्ष्‌(पेट)में्‌रिकर्‌रक्षा्‌करे.

df
मिादे र्ी दोनों्‌िनों्‌की्‌और्‌शोकहर्नाचशनी दे र्ी्‌मन्‌की्‌रक्षा्‌करे. लचलता्‌दे र्ी्‌हृदय्‌की्‌और शूलधाररणी उदर्‌की्‌रक्षा्‌करे.

ap
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
st
नाभौ ि काहमनी रक्षेद गुह्यं गुह्यश्व
े री तथा।
पूतना in काहमका मेढरं गुदे महिषर्ाहिनी॥
नाचभ्‌की्‌दे र्ी्‌काहमनी्‌और्‌गुह्यभाग की्‌गुह्येश्वरी रक्षा्‌करे. पूतना्‌और्‌काहमका चलंग्‌की और्‌महिषर्ाहिनी गुदा्‌की्‌रक्षा्‌करे.
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
कट्ां भगर्ती रक्षेज्जानुनी हर्न्ध्यर्ाचसनी।
जं घे मिाबला रक्षेत्सर्वकामप्रदाहयनी॥
भगर्ती्‌कहट्‌भाग्‌में्‌और्‌हर्न्ध्यर्ाचसनी घुटनों्‌की्‌रक्षा्‌करे. सम्पूणव्‌कामनाओं्‌को्‌दे ने्‌र्ाली्‌मिाबला दे र्ी्‌दोनों्‌हपण्डचलयों की्‌रक्षा्‌करे.
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
गुल्फयोनावरचसंिी ि पादपृष्ठे तु तैजसी।

df
पादांगल
ु ीषु श्री रक्षेत्पादाधिलर्ाचसनी॥

ap
नारचसंिी दोनों्‌घुहियों की्‌और्‌तैजसी दे र्ी्‌दोनों्‌िरणों्‌के ्‌पृष्ठभाग की्‌रक्षा्‌करे.श्रीदे र्ी पैरों की्‌उाँ गचलयों्‌में्‌और्‌तलर्ाचसनी पैरों के
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
तलुओ्‌ं में्‌रिकर्‌रक्षा्‌करे.

st
नखान
रोमकू पेषु
in दंष्टराकराली
कौबेरी
ि
त्िं
के शांश्चर्
ै ोर्ध्ववकेचशनी।
र्ागीश्वरी तथा॥
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
अपनी्‌दाढों के ्‌कारण्‌भयं कर्‌हदखायी्‌दे नेर्ाली दं ष्टराकराली दे र्ी्‌नखों्‌की्‌और्‌ऊर्ध्ववकेचशनी दे र्ी्‌के शों्‌की्‌रक्षा्‌करे. रोमार्चलयों के ्‌चछद्रों्‌
की्‌दे र्ी्‌कौबेरी और्‌त्िा्‌की्‌र्ागीश्वरी्‌दे र्ी्‌रक्षा्‌करे.

अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
रक्तमज्जार्सामांसान्यस्तस्थमेदांचस पार्वती।
अन्त्राचण कालराहत्रश्च हपिं ि मुकुटे श्वरी॥
पार्वती्‌दे र्ी्‌रक्त, मज्जा, र्सा, मााँ स, िड्डी्‌और्‌मेद की्‌रक्षा्‌करे. आाँ तों्‌की्‌कालराहत्र्‌और्‌हपि्‌की्‌मुकुटे श्वरी रक्षा्‌करे.
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
पद्मार्ती पद्मकोशे कफे िूडामचणिथा।

df
ज्वालामुखी नखज्वालामभेद्या सर्वसंचधषु॥

ap
मूलाधार आहद्‌कमल-कोशों्‌में्‌पद्मार्ती दे र्ी्‌और्‌कफ्‌में्‌िूड़ामचण दे र्ी्‌स्तस्थत्‌िोकर्‌रक्षा्‌करे. नख्‌के ्‌तेज्‌की्‌दे र्ी्‌ज्वालामुखी्‌रक्षा्‌करे.
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
चजसका्‌हकसी्‌भी्‌अस्त्र्‌से्‌भेदन निीं्‌िो्‌सकता, र्ि्‌अभेद्या दे र्ी्‌शरीर्‌की्‌समि्‌सं चधयों में रिकर्‌रक्षा्‌करे.

st
शुक्रं
अिंकारं
in ब्रह्माचण
मनो
मे रक्षेच्छायां
बुहिं रक्षेन्मे
छत्रेश्वरी
धमवधाररणी॥
तथा।
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
िे्‌ब्रह्माणी!आप मेरे्‌र्ीयव्‌की्‌रक्षा्‌करें. छत्रेश्वरी दे र्ी्‌छाया्‌की्‌तथा्‌धमवधाररणी दे र्ी मेरे्‌अिंकार,मन और्‌बुहि्‌की्‌रक्षा्‌करे.

अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
प्राणापानौ तथा व्यानमुदानं ि समानकम।्‌
र्ज्रििा ि मे रक्षेत्प्राणं कल्याणशोभना॥
िाथ्‌में्‌र्ज्र्‌धारण्‌करने्‌र्ाली्‌र्ज्रििा दे र्ी्‌मेरे्‌प्राण, अपान, व्यान, उदान्‌और्‌समान्‌र्ायु्‌की रक्षा्‌करे. कल्याण्‌से्‌शोचभत्‌िोने्‌र्ाली्‌
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
भगर्ती्‌कल्याण्‌शोभना्‌मेरे्‌प्राण्‌की्‌रक्षा्‌करे.

रसे रूपे ि गन्धे ि शब्दे स्पशे ि योहगनी।

df
सत्त्वं रजिमश्चैर् रक्षेन्नारायणी सदा॥

ap
रस, रूप, गन्ध, शब्द्‌और्‌स्पशव्‌इन्‌हर्षयों्‌का्‌अनुभर््‌करते्‌समय्‌मां्‌योहगनी्‌दे र्ी्‌रक्षा्‌करे तथा्‌सत्त्वगुण,रजोगुण और्‌तमोगुण्‌की्‌रक्षा्‌
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
सदा्‌नारायणी्‌दे र्ी्‌करे.

st
आयू in रक्षतु र्ारािी धमं
यशाः कीहतं ि लक्ष्ीं ि धनं हर्द्यां ि िहक्रणी॥
रक्षतु र्ैष्णर्ी।
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
र्ारािी आयु्‌की्‌रक्षा्‌करे. र्ैष्णर्ी्‌धमव्‌की्‌रक्षा्‌करे तथा्‌िहक्रणी दे र्ी्‌मेरे्‌यश,कीहतव,लक्ष्ी,धन तथा्‌हर्द्या्‌की्‌रक्षा्‌करे.

अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
गोत्रहमन्द्राचण मे रक्षेत्पशून्मे रक्ष िस्तण्डके ।
पुत्रान रक्षेन्मिालक्ष्ीभावयां रक्षतु भैरर्ी॥
इन्द्राचण! आप्‌मेरे्‌गोत्र्‌की्‌रक्षा्‌करें . िस्तण्डके ! तुम्‌मेरे्‌पशुओ्‌ं की्‌रक्षा्‌करो. मिालक्ष्ी मेरे्‌पुत्रों्‌की्‌रक्षा्‌करे और्‌भैरर्ी्‌पत्नी्‌की्‌रक्षा
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
करे.

पन्थानं सुपथा रक्षेन्मागं क्षेमकरी तथा।

df
राजिारे मिालक्ष्ीहर्वजया सर्वताः स्तस्थता॥

ap
मेरे्‌पथ्‌की्‌सुपथा तथा्‌मागव्‌की्‌क्षेमकरी रक्षा्‌करे. राजा्‌के ्‌दरबार्‌में्‌मिालक्ष्ी रक्षा्‌करे तथा्‌सब्‌ओर्‌व्याप्त्‌रिने्‌र्ाली्‌हर्जया्‌दे र्ी्‌
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
सम्पूणव्‌भयों से्‌मेरी्‌रक्षा्‌करे.

st
तत्सर्ं
in
रक्षािीनं
रक्ष
तु यत्स्थानं
मे देहर्
र्चजवतं
जयिी
कर्िेन
पापनाचशनी॥
तु।
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
िे्‌दे र्ी! जो्‌स्थान्‌कर्ि्‌में्‌निीं्‌किा्‌गया्‌िै, रक्षा्‌से्‌रहित्‌िै, र्ि्‌सब्‌तुम्हारे्‌िारा्‌सुरचक्षत्‌िो;क्ोंहक तुम्‌हर्जयशाचलनी और्‌
पापनाचशनी िो.

अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
पदमेकं न गच्छे तु यदीच्छे च्छुभमात्मनाः ।
कर्िेनार्ृतो हनत्यं यत्र यत्रैर् गच्छहत॥
तत्र तत्राथवलाभश्च हर्जयाः सार्वकाहमकाः ।
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
यं यं चिियते कामं तं तं प्राप्नोहत हनचश्चतम।्‌

df
परमैश्वयवमतुलं प्राप्स्यते भूतले पुमान॥
्‌
हनभवयो जायते मत्यवाः सं ग्रामेष्वपराचजताः ।

ap
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
त्रैलोक्े तु भर्ेत्पज्य
ू ाः कर्िेनार्ृताः पुमान॥
्‌

st
in
यहद्‌अपने्‌शरीर्‌का्‌भला्‌िािे्‌तो्‌मनुष््‌हबना्‌कर्ि्‌के ्‌किीं्‌एक्‌पग्‌भी्‌न्‌जाए. कर्ि्‌का्‌पाठ्‌करके ्‌िी्‌यात्रा्‌करे.कर्ि के ्‌िारा्‌सब्‌
ओर्‌से्‌सुरचक्षत्‌मनुष््‌जिााँ -जिााँ ्‌भी्‌जाता्‌िै,र्िााँ -र्िााँ ्‌उसे्‌धन-लाभ्‌िोता्‌िै्‌तथा्‌सम्पूणव्‌कामनाओं्‌की्‌चसहि्‌करने्‌र्ाली्‌हर्जय्‌की्‌
प्राहप्त्‌िोती्‌िै.र्ि चजस-चजस्‌अभीष्ट्‌र्िु्‌का्‌चििन करता्‌िै, उस-उसको्‌हनश्चय्‌िी्‌प्राप्त्‌कर्‌लेता्‌िै. र्ि्‌पुरुष्‌इस्‌पृथ्वी्‌पर्‌तुलना्‌
रहित्‌मिान ऐश्वयव्‌का्‌भागी्‌िोता्‌िै.
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
इदं तु देव्यााः कर्िं देर्ानामहप दुलभ
व म।्‌
याः पठे त्प्रयतो हनत्यं हत्रसन्ध्यं श्रियाचिताः ॥
अथ श्रीदेव्याः कवचम्

दैर्ी कला भर्ेिस्य त्रैलोक्ेष्वपराचजताः ।

अथ श्रीदेव्याः कवचम्
.in
जीर्ेद र्षवशतं साग्रमपमृत्यहु र्र्चजवताः ॥

df
नश्यस्ति व्याधयाः सर्े लूताहर्स्फोटकादयाः ।

ap
स्थार्रं जं गमं िैर् कृ हत्रमं िाहप यहिषम॥
्‌
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
st
in
कर्ि्‌से्‌सुरचक्षत्‌मनुष््‌हनभवय्‌िो्‌जाता्‌िै.युि में्‌उसकी्‌पराजय्‌निीं्‌िोती्‌तथा्‌र्ि्‌तीनों्‌लोकों्‌में्‌पूजनीय्‌िोता्‌िै.
दे र्ी्‌का्‌यि्‌कर्ि्‌दे र्ताओं्‌के ्‌चलए्‌भी्‌दुलवभ्‌िै. जो्‌प्रहतहदन्‌हनयमपूर्वक्‌तीनों्‌सं ध्याओं के समय्‌श्रिा्‌के ्‌साथ्‌इसका्‌पाठ्‌करता्‌
िै,उसे दै र्ी्‌कला्‌प्राप्त्‌िोती्‌िै. तथा्‌र्ि्‌तीनों्‌लोकों्‌में्‌किीं्‌भी्‌पराचजत्‌निीं्‌िोता. इतना्‌िी्‌निीं, र्ि्‌अपमृत्यु्‌रहित्‌िो, सौ्‌से्‌भी्‌
अचधक्‌र्षों्‌तक्‌जीहर्त्‌रिता्‌िै.
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
अचभिाराचण सर्ावचण मन्त्रयन्त्राचण भूतले।
भूिरााः खेिराश्चैर् जलजाश्चोपदेचशकााः ॥
सिजा कु लजा माला डाहकनी शाहकनी तथा।
अिररक्षिरा घोरा डाहकन्यश्च मिाबलााः ॥
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
ग्रिभूतहपशािाश्च यक्षगन्धर्वराक्षसााः ।
ब्रह्मराक्षसर्ेतालााः कू ष्माण्डा भैरर्ादयाः ॥

df
नश्यस्ति दशवनािस्य कर्िे हृहद सं स्तस्थते।

ap
मानोन्नहतभवर्दे राज्ञिेजोर्ृहिकरं परम॥
्‌
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
यशसा र्धवते सोऽहप कीहतवमस्तण्डतभूतले।

st
जपेत्सप्तशतीं िण्डीं कृ त्ा तु कर्िं पुरा॥

in
मकरी, िेिक्‌और्‌कोढ़्‌आहद्‌उसकी्‌सम्पूणव्‌व्याचधयााँ ्‌नष्ट्‌िो्‌जाती्‌िैं. कनेर, भााँ ग, अफीम, धतूरे्‌आहद्‌का्‌स्थार्र हर्ष, सााँ प्‌और्‌हबच्छू ्‌आहद्‌के ्‌काटने्‌से्‌िढ़ा्‌
हुआ्‌जर्ङ्म हर्ष्‌तथा्‌अहिफे न और्‌तेल्‌के ्‌सं योग्‌आहद्‌से्‌बनने्‌र्ाला्‌कृ हत्रम्‌हर्ष-ये्‌सभी्‌प्रकार्‌के ्‌हर्ष्‌दूर्‌िो्‌जाते्‌िैं,उनका कोई्‌असर्‌निीं्‌िोता.इस पृथ्वी्‌पर्‌
मारण-मोिन्‌आहद्‌चजतने्‌आचभिाररक प्रयोग्‌िोते्‌िैं्‌तथा्‌इस्‌प्रकार्‌के ्‌मन्त्र-यन्त्र्‌िोते्‌िैं, र्े्‌सब्‌इस्‌कर्ि्‌को्‌हृदय में्‌धारण्‌कर्‌लेने्‌पर्‌उस्‌मनुष््‌को्‌दे खते्‌िी्‌
नष्ट्‌िो्‌जाते्‌िैं. यिी्‌निीं, पृथ्वी्‌पर्‌हर्िरने्‌र्ाले्‌ग्राम्‌दे र्ता, आकाशिारी्‌दे र््‌हर्शेष, जल्‌के ्‌सम्बन्ध्‌से्‌प्रकट्‌िोने्‌र्ाले्‌गण, उपदे श्‌मात्र्‌से्‌चसि्‌िोने्‌र्ाले्‌
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
हनम्नकोहट के ्‌दे र्ता, अपने्‌जन्म्‌से्‌साथ्‌प्रकट्‌िोने्‌र्ाले्‌दे र्ता, कु ल्‌दे र्ता, माला, डाहकनी, शाहकनी, अिररक्ष्‌में्‌हर्िरण्‌करनेर्ाली अत्यि्‌बलर्ती भयानक्‌
डाहकहनयााँ , ग्रि, भूत, हपशाि, यक्ष, गन्धर्व, राक्षस, ब्रह्मराक्षस, बेताल, कू ष्माण्ड और्‌भैरर््‌आहद्‌अहनष्टकारक दे र्ता्‌भी्‌हृदय्‌में्‌कर्ि्‌धारण्‌हकए्‌रिने्‌पर्‌उस्‌
मनुष््‌को्‌दे खते्‌िी्‌भाग्‌जाते्‌िैं. कर्िधारी्‌पुरुष्‌को्‌राजा्‌से्‌सम्मान्‌र्ृहि्‌प्राहप्त्‌िोती्‌िै. यि्‌कर्ि्‌मनुष् के ्‌तेज्‌की्‌र्ृहि्‌करने्‌र्ाला्‌और्‌उिम्‌िै.

अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
यार्द्भम
ू ण्डलं धिे सशैलर्नकाननम।्‌
तार्हिष्ठहत मेहदन्यां सं तहताः पुत्रपौहत्रकी॥54॥
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
देिािे परमं स्थानं यत्सुरैरहप दुलभ
व म।्‌

df
प्राप्नोहत पुरुषो हनत्यं मिामायाप्रसादताः ॥55॥
लभते परमं रूपं चशर्ेन सि मोदते॥ॐ॥

ap
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
st
in
कर्ि्‌का्‌पाठ्‌करने्‌र्ाला्‌पुरुष्‌को्‌अपनी्‌कीहतव्‌से्‌हर्भूहषत्‌भूतल पर्‌अपने्‌सुयस के ्‌साथ-साथ्‌र्ृहि्‌प्राप्त्‌िोता्‌िै. जो्‌पिले्‌कर्ि्‌का्‌
पाठ्‌करके ्‌उसके ्‌बाद्‌सप्तशती्‌िण्डी का्‌पाठ्‌करता्‌िै, उसकी्‌जब्‌तक्‌र्न, पर्वत्‌और्‌काननों सहित्‌यि्‌पृथ्वी्‌हटकी्‌रिती्‌िै, तब्‌तक्‌
यिााँ ्‌पुत्र-पौत्र्‌आहद्‌सं तान्‌परम्परा्‌बनी्‌रिती्‌िै.
दे ि्‌का्‌अि्‌िोने्‌पर्‌र्ि्‌पुरुष्‌भगर्ती्‌मिामाया के ्‌प्रसाद्‌से्‌हनत्य्‌परमपद को्‌प्राप्त्‌िोता्‌िै, जो दे र्तोओं के ्‌चलए्‌भी्‌दुलवभ्‌िै।्‌र्ि्‌
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
सुन्दर्‌हदव्य्‌रूप्‌धारण्‌करता्‌और्‌कल्याण्‌चशर््‌के ्‌साथ्‌आनन्द्‌का्‌भागी्‌िोता्‌िै।

अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
॥ इति देव्गाः कवचं संपूर्ाम् ॥
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
.in
मााँ ्‌दुगाव्‌का्‌कर्ि्‌अदभुत कल्याणकारी्‌िै।्‌दुगाव्‌कर्ि्‌माकं डेय पुराण्‌से्‌ली्‌गई हर्शेष्‌श्लोकों्‌का्‌एक्‌सं ग्रि्‌िै्‌और्‌

df
दुगाव्‌सप्तशी का्‌हिस्सा्‌िै।्‌नर्रात्र्‌के ्‌दौरान्‌दुगाव्‌कर्ि्‌का्‌जाप्‌देर्ी्‌दुगाव्‌के ्‌भक्तों्‌िारा्‌शुभ्‌माना्‌जाता्‌िै।

ap
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
st
in
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
Hi! We’re InstaPDF. A dedicated portal where
one can download any kind of PDF files for
अथ श्रीदेव्याः कवचम्

free, with just a single click.

अथ श्रीदेव्याः कवचम्
.in
https://instapdf.in

df
ap
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
st
in
अथ श्रीदेव्याः कवचम्

अथ श्रीदेव्याः कवचम्
अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम् अथ श्रीदेव्याः कवचम्

You might also like