You are on page 1of 4

व

सुभा षतम्
प र यजेदथकामौ यौ यातां धमव जतौ ।
धम चा यसुखोदक लोक नकॄ मेव च ॥
भावाथः - जो संप ी तथा मन की अिभलाषा धम के िवपिरत है उसका
याग करना चािहए। इतना ही नही तो उस धम का भी याग करना
अनुिचत नही होगा जो धम भिव य म संकट उ प कर सकता है तथा
जो िकसी समाज के ाित ाितकु ल िस हो सकता है ।
वाक् सं ापकः - ( व०) डॉ० बु दे व शमा
अणुवाक् ­ vakvarta@gmail.com
ISSN 2455­2917
पा कं सं कृतसमाचारप म् Reg­ No­ UTTSAN/2002/08108 जालपुटम्- vaksanskrit.com
रा यसं कृत व व ालय य सहा येन क शतम् P.O. Reg. No. UA/DO/DN­120/2021­2023 दूरवाणी - 9811718668
उ रा लात् दे ववा या का शतं थमं पा कं सं कृतवाताप म् , कायालयः - 11 नाला पानी मागः चुघवस तः दे हरा नम्, - 248001
वषम् 20, अङ्कः 23, युगा दः 5124 सं वत् 2079 दनाङ्कः 09-03-2023 गु वासरः, मू ं यङ्कम् 5 यका ण, वा षकम् १०० यका ण 1

जी वश त-समुह वदेशमं णां उपवेशन् पीएम मोदी इटलीदेश धानम णा सह म ल ा


ाटअप ज वषये, सेनानां संयु ायाम वषये च
य- ृ -संदेश- मा यमेन सहम तम् अददात्
जीिवंशित-समुह य भारतं- इटली चैतौ
िवदेशमंि ण उपवेशन य वस ब धान्
उ ाटनस ं संबोधयन् सामिरकसहयोग पे
धानम ी ीमोदी विव ास पिरवतियतुं िन यं
कािटतवान् यत् अ कृतव तौ तः।
संजायमानं इदम् उपवेशनं िनणयिमदं अ
पार पिरकान सुद ृ ान नविद य भारत य
उ े यान ा तकतु ऐ य य
धानम ी नरे मोदी
ितिब बनं करोतीित ।
अथ इटली देश य िव ं यु ं कु व तः ।
उपवेशनिमदम् नविद य
आग छि त अिप च वष ण धानमं ी िजयोिजया मेलोनी वय ः यू े निववाद योपिर ीमोदी अवदत्
रा पित भवन य स कृितक िवदेश-मि ण चच : भू-
राजनीितक आतितिभः भािवता गितः पुर सरं पुनरेकवारं ितिनिधम डल तरीयाय वात य यत् भारतेन प ं कृतं यत्
के े चा यमानं अि त।
िव य उ पादन-िवकास- भिवता । ीमोदी समुदीिरतवान् िव य सततं िवकास अव ं वीकृतम्। संयु त- प कार- अ यिववाद य समाधानं केवलं
िवि यि थरता- खा सुर ा यत् जी-िवंशित- समुह य भिव यित एषा संभावना बला सभ स बोधयन् ीमोदी उ तवान् वातया कूटनी या च मा यमेन एवं
चे येतेष या हानान सद यदेशाः एतेष सम यान जाता। धानम ी उ तवान् यत् अि मन् वष भारतं इटली च कतु श यते। अि म वसरे वद याः
अपिचयाथ जी-िवंशितं ित सव समाधानाय विहत चा मानाः यत् िवकासशीलदेशा- वीयि प ीय- स ब ध य िजयोिजयो मेलोनी इ य याः
आशाि वताः सि त। धानम ी िवचाराः दृि कोणाः च वनागिरकान खा सुर ा प चस तित-वािषकी जय त कथनमि त यत् योः देशयोः
नरे -मोदी उ तवान् यत् थापयि त । धानम ी ऊज सुर ा सुिनि ियतुम् संकीतयतः । वाताय व य वसंब धं सामिरक सहयोग पे
भारत य जी-िवशंित उ तवान् यत् उ र- िव यु ा सतत-ऋण सम यात: ता आिथकस ब धान् सुदढ़ ृ ी कतु अिप पिरवतियतुं िनणयः कृतोि त। सा
अ य ताया: िवषयोि त एका वैि क- शासन यव था जाता: । बलं द व तः । ीमोिदना इदमिप कािशतवती यत् योः देशयोः
धरती, एको पिरवार:, भिव मेकम् भिव ययु ानं पिरहाराय ातः काले व ारंिभके उ तं यत् उभौ देशौ िमिल वा ि प ीय् यापारः प चसह कोिट-
च। ल यिमदम् कायकलापान पार पिरक िहतान करणेषु समु ोषणे िवदेशम ी एस. आतंकवाद य पृथ तावाद य च यूरो-मु ा मकं जातम्।
ऐ य य आव यकतायाः संकेतं अ ताराि य सहमितं िनम णाय जयशंकर: कोिवड् - महामाय ः
दशयित इित । धानम ी असफला संजाता। ी मोिदना या हानं, दबु ला- िशिथला- देश आधारभूत संरचनायाः च नूतनं ग त
उ तवान् यत् गभीर वैि क इतोिप उ तं यत् अ या: आपूित- ृंखला, जायमानाः के य आय- यय प के कृताः मं ालयेन च ि तम् । स मेलने ी
मतभेदान समये इदमुपवेशनं असफलतायाः सव िधका: संघष ः, ऋण-सम या, घोषणा: अवलं य धानमं ी नर मोदी अवोचत् यत्
भव ि त एतदथ अि मन् दा ण- पिरणतयः सव न् जलवायु- स ब - आपत्- मोदी एक अंतज लपरं स मेलनं आधारभूतसंरचनािवकासाय
उपवेशने वाभािवकं अि त यत् िवकासशीलदेशान् स मुखे स बोिधतवान् । अि मन् वष आगािमषु वषषु एकल
सम ...अव श म् तृतीय पृ े
तुत आय ययप क: देशे कोिटतो यिधक यकाण
रा प त पदासीना ौपदीमूमू: नव द ां िनवेश य ल यं
जलश ा भयाना गतं "कैच द रेन" इ ा भयान शासनेन
शुभार म् अकरोत्। िनध िरतम्।
रा प त पदासीना ौपदीमूमू: कृते धानमि णा
नविद य मह वपूणिवषये एतदिप ो तं यत्
जलश यािभयाना तगतं "कैच तः, यतः भारते आधारभूतसंरचना े
द रेन" इ य यािभयान य जलसंसाधनािन े सवष प ाण
शुभार भम् अकरोत्। यात यं च वािर कृते नूतनं
यत् , अ यो े यं ितशता येव उ रदािय वं हीतुं
सि त। तया आधारभूतसंरचना े य नूतनान स भावनान अ वेषणं कतु
पेयजल ोतस िनरविधकतया
किथतं यत् िवकास य गितः विरतः भिव यित दृढिनणयान् हीतुं च समयः अि त।
ि थरीकरणम् , तथा जनान
अिनयोिजत- इित धानम ी नरे मोदी ी मोदी इ यनेन उ तं यत्
सि यभािग वेन सह रा यान्
सवषु िज हेषु जलशि तके ाण नगरीकरण वात् देशे जलसंर य उ तवान्। सः अवोचत् यत् वात यान तरं
सव न् िहतधारकान् च
थापना ४) गहनवनीकरणं तथा पारंपिरक काराः लु त ायाः सि त आधारभूत संरचनान िवकासः आधारभूतसंरचनान
जलवायुि थतेः उपमृदा तर य
५) जाग कता जननम्। कैच द । अ मा ेतोः जलाभावः अिप च क यािप देश य गतेः मह वपूणः आधुिनकीकरणे कोऽिप बलः न द ः
च अनुकूलािन
रेन अिभयान य अ तगतं धन य पय वरणस ब सम याः त भः अि त। आधारभूत संरचना इित दभु यम् । धानमि णा उ तं
वष जलसं हणसंरचनािन
आवंटनं उपयोग उ प ते। सा एतदिप अथ िनवेश: इित िवषियनी एषा यत् गितशि तरा ीयगु योजना
िनम तुं ेरयि त, इ यि त।
के रा यसवकार य ितपािदतवती यत् आधुिनक अंतज तीयसंगो ी आसीत्। िव देश य आधारभूत संरचनायाः,
"वष गृहाण - य पतित यदा
िविभ िवकासकाय मानाम्/ िविधना सह जलसंर ण य संक प तुतेः अनंतरं शासनेन त स ब यव थान च नूतनं गितं
पतित" इित काय म देशे
योजनान पारंपिरक काराः अिप आयो यमानेषु स मेलनेषु एषा दा यित।
ितवष पूव-मानसून मानसून
अ तर े ीयसमागम ारा भवित। अनुसत याः । ादशसं यायुता संगो ी आसीत्। आिथक-अ तिनिमत-िनयोजन-
काल य च कालख डे चलित
पृथक् धनं न आवंिटतम्। अ याः अ ा तरे रा पित पदासेना सु ी एतेन मा यमेन िव प ीय िवकासयोः पर परं संयोजन य
। अिभयान य केि तह त ेपाः
योजनायाः काय वयने मुमू नविद य व छसुजल- घोषणान काय वयनाय िवमश: मह वपूण साधनम् इ यिप सः
सि त - १) वष जलसं हणं
म य देशरा यम् अ णी अि त, भारत य िनम णाथ समाचिरतम् । अवधेयमि त यत् अवदत् । ी मोदी इ यनेन उ तं
जलसंर णं २) सवष
केवलं मनरेगा ारा एव ायः ७०० जलसंर ण े े सि यमिहला यः आधारभूतसंरचा िनवेश: च यत् धानम ी
जलिनकायान गणना, िजओ-
कोिट यकािण यियतािन सि त पािरतोिषकं द वती। इमे शासन य ाथिमकता परेशु े ेषु गितशि तगु योजनायाः पिरणामाः
टै िगंग् सूचीकरणं च
। पुर काराः एकतमः वतते । एत य अधुना दृ य ते तथा च योजनायाः
जलसंर णाथ
ीमित ौपदीमूमूः उ तवती यत् व छभारतािभयाना तगतं ामीण, स मेलन यायोजनं पथपिरवहन काय वयनाथ बाध जनय तः
वै ािनकयोजनान िनम णम् ३)
जलसं णं ब धन च भारत य ...अव श म् तृतीय पृ े
राजमागमं ालयेन वािण यो ोग यव था ...अव श म् तृतीय पृ े
व वषम् 20, अङ्कः 23, युगा दः 5124 सं वत् 2079 दनाङ्कः 09-03-2023 गु वासरः, मू ं
उ रा लात् दे ववा या का शतं थमं पा कं सं कृतवाताप म्
यङ्कम् 5 यका ण, वा षकम् १०० यका ण 2

कायपिरषदसद या: ीराजे उपे भागवमहोदय:


पा ण नसं ृ त- व व ालये युवमहो व शुभारंभ: झालानी, ीमतीिकरणशम , स ब महािव ालय य
वाताहर: - डॉ. दनेश: चौबे डॉ.िव ाजोशी ीसुशीलबािडया िव िव ालय य आचाय ः, समागताः
महोदया: विवचारान् शोध छा ा:, छा ा: सामािजका
उप थािपतव त: । काय मे डॉ. उपि थता: आसन् स चालनं
अिखलेशकु मारि वेदीमहोदय:, ीआयुषदीि तेन आभार दशनं
डॉ. स पिम महोदय: डॉ. िव िव ालय य कु लसिचवेन
डॉ.िदलीपसोनीमहोदयेन कृतम्।
पा ण नसं ृ त- व व ालये युवमहो व
आयोजनम्
वाताहर: - डॉ. दनेश: चौबे उ जैनस भाग य सहायक
पुिलसमहािनरीि का
पावतीकनेशमहोदया उपि थता
भिवता । युवमहो सव य शुभारंभ:
शोभाया या भिव यित शोभाया ा
ीमधुकरशारीिरक
िश ामहािव ालयदार य
िव िव ालय य योगे र ीकृ ण
योगभवनपय तं आगिम यित।
िव िव ालय य कु लसिचवेन
उ यनी ेमह षपा ण न उ तवती यत् देश य सविवधं काय म य संयोजकेन् उ यनी मह षपा ण न डॉ.िदलीपसोनीमहोदयेन उ तं यत्
सं कृतवैिदकिव िव ालये सावभौमं िवकास: सं कृतेन भिवतुं डॉ.तुलसीदासपारौहा सं कृतवैिदकिव िव ालये युवमहो सवे शैि क- स कृितक -
वै मा द: 2079 फा गुनशु ल श यते। शासिनक सेवाय महोदयेन अितथीन वािचकं माचमास य थम-ि तीये ीडा पध च् आयोिज यते। त
दशमी तदनु माचमास य सं कृत छा ा: य ाः कु युः। वागतं कृतम् ा तािवकं डॉ. िदना यो: युवमहो सव य शा ाथ पध का यपाठ:
थमतमे िदना े बुधवासरे सं कृत छा ाण सव उपि थित: शुभम् शम महोदयेन तुतम् । आयोजनं भिव यित । लोका या िर वादिववाद:
ष युवमहो सव य भ य: भा या । युव महो सव य शुभार भः काय म य औपचािरकं उ ाटनं आशुभाषणं, एकलसं कृतगीतं,
शुभारंभ: स ातः। देश य काय म य अय ः शोभाया या जात:, तदनु थमिदना े एकादशवादने सामूिहकसं कृतगीतं, एकलनृ यं,
उ चिश ामि : डॉ. महिषपािणिनसं कृतवैिदकिव िव योगे र ीकृ णयोगभवने किर यते। अि म काय मे समूहनृ यं, योगासनं, र ोली,
मोहनयादवमहोदय:सव न् ालय य मा य: कु लपित: आचाय: काय म य औपचािरकम् स ब महािव ालय य शोधिनबंधलेखनािद
छा ान् युवमहो सव य िवजयकु मार: सी. जी मेननवय:, उ ाटनं दीप वलनेन, िव िव ालय य च छा ा: ितभागं ितयोिगता:सि त ।
शुभकामना: द वान उ तवान् सं कृत छा ेषु सविवधं वा दे याः िच पटे मालापणेन च किर यि त। काय मे ीडा ितयोिगतासु त धावनम् ,
।िविश ाितिथ पेण साम य अि त छा ा: व आर धम्। तदनु मु याितिथ पेण देश य ल बकूदनम् , उ चकूदनम्,
उ जैनस भाग य सहायक ितभाकौशलं अ वधयेयु: वैिदकम लाचरणम्, कु लगानं उ चिश ामि : डॉ. भ ल ेपणम्, च ेपणम् , कब डी
पुिलसमहािनरीि का महो सवे भागं वह तान छा ान च् जातम् । काय मेऽि मन् मोहनयादवमहोदय: आमि त: गोल ेपणािद ितयोिगता:
पावतीकनेशमहोदया व उ ोधने शुभकामना: च् अय छत् । िव िव ालय य अि त,िविश ाितिथ पेण आयोिज य ते।

पशा ोः कृपा ( कथा अव श ं ) हिसतव यौ । अन तरम् उ ता ितिदनं च वािर यकािण अिप प ी च पितम् अनुसृ य आगतव यौ
िपशाची "अपे ाकरणम् अपराधाय स पादियतुं न श ोिम । िधक् आ ताम् । वृ य कारणं
गत अङ् क य । उ र पेण प बलात् आकृ य
अव श ं ...."तथा कृतं चेत् कः न । िक तु अपे ापूरणाथम् भवतीम् । िधक् मानहीनताम् । िपशा यौ एव इित ातव यौ आ त
अपसाय अ तः गतवान् देवराजः
लाभः ?" इित पृ वान् देवराजः । अ य य ीग धका य यिद मानः यात् तिह मातृगृह ं च । अतः ते आ मना सह
। अिनरीि ताम् एत घटन दृ ा
पर परं चच कृ वा िपशा यौ गजद तान च चौय, ततः ित गमनं वरं यात्" इित आनीतया िन बशाखया उभे अिप
चिकता सा "भवान् िपशाच तः
'आवा य यथा उ यते तथा आचय कारागृह ाि तः च न उिचता । उ तव तौ । प युः एतादृशं िपशा यौ स यक् तािडतव यौ ।
इव भाित" इित आ ोशं कृतवती
प या कृत िति याम् अ रा ौ सुवणनाणकािन आव यकािन चेत् िन दनवचनं ु वा अिप ते उभे तदा आ ोशं कु व यौ िपशा या

आग य वदतः चेत् योः कृते अिप अिप मौनं ि थतव यौ । ति मन् वटवृ य उपिर उ डीय
अन तरिदने रा ौ रामदेवराजौ
सुवणनाणकािन दा यावः" इित िदने रा ौ पुन रामदेवराजौ अदृ यत गते । ततः रामदेवराजौ
अर यं ग वा व य आचरणं
उ तव यौ । सुवणनाणक य िवषयं अर यं ग वा वृ ं सव उि य - "अलं भवतोः नाटकेन
प याः िति य च िपशा योः
ु वा आन देन- "िकं करणीयम् िनवेिदतव तौ । "आ य नाम । गृह ं ित आग यताम्' इित
समीपे िववृतव तौ । तत् ु वा
इित वदत तावत्" इित उ तवान् यावत् वा तिजतं चेत् अिप कोपेन उ तव यौ ।
स यक् हस यौ िपशा यौ
रामः । आवयोः प यौ मातृगृह ं न िपशाची याम् इव आवा याम् अिप
वृ य कोटरे िव मानं
ता य य त् करणीयं त सवम् गतव यौ एव" इित उ तव तौ । ताडनं ा त यं भवेत् इित
सुवणनाणक यम् आनीय
उ वा - "यावत् उ तं तावदेव तयोः वचनं ु वा, िपशा यौ न - िच तय तौ रामः देवराजः च भीतौ
ै ै
एकक मै एकक नाणकं ं
करणीयम् । एतदितिर य िकमिप न आनि दते, अिप तु दःु िखते । । अ ा तरे िकमिप मरन्
द व यौ । नाणकं वीकृ य
करणीयम् । ः रा ौ अ तयोः महती िनराशा अभवत् । े देवराजः "हा, मृतम् । वृ कोटरे
ि थतव तौ तौ पुनः आहूय
आग छताम्" इित सूिचतव यौ अिप एकक ठे न "हा िधक् । े सुवणनाणकािन भवेयुः एव" इित
"ित ताम् । आवयोः
िपशा यौ । अिप वीकु लीये भिवतुं नाहतः वदन् बहूिन सुवणनाणकािन
िवनोद वभावः अि त ।
िपशाची याम् उ तं मर तौ गृह ं एव । एतादृशः अवसरः यदा ा तािन । तािन ि धा िवभ य
अ यथा मा िच तयताम् ।
ा तव तौ रामः देवराजच । ारम् आवा य स मुखीकृतः आसीत् वीकृतव तौ देवराजः रामः च ।
भव तौ अिधकं सुवण ा तुं न
उ ाटय ती राम य प ी 'भवान् तदा आव कोपेन गृह य पृ तः वृ कोटरे ह तं सािरतवान् । तेन
इ छतः वा ?” इित हस ती
िर तह तः सन् यागतवान् इव िव माने कूपे पतनपूवकं ाणान् त ततः गृह ं यागतौ तौ
पृ वती वामना िपशाची ।
दृ यते । दपणः न आनीतः वा ?" अ ािप आवयोः कथनानुगुणम् य वा िपशाचज म ा तव यौ । वकु टीरम् अपनीय ति मन् एव
"सुवण ा तेः इ छा क य वा न
इित पृ वती । तदा रामः उ रं आचरणीयं, गृहे य त् वृ ं त सव भवतोः प यौ दृढमन के" इित थले उ मं गृह ं िनिमतव तौ ।
भवित ? यिद श यते तिह
िकमिप अकथयन् प ीम् अपसाय ः अ आग य व त यं च" इित उ तव यौ । 'गृहयोः म ये अमृत- िशलामयी
एकिदना य तरे ल ािधपितः
अ तः आगतवान् । उ वा ता य िकं करणीयम् इित तावता - "आव दृढमन के इित िवतिदः िनम त या' इित तयोः
भिवतुम् इ छािम' इित उ तवान्
"िकं भवान् उ म ः जातः ?" इित िववृतवती । तु स यम् । िक तु भव यौ इव व ः आसीत् खलु ? तदनुगुणं तौ
देवराजः । "अहं तु सूय दयात्
वद ती सरभसं ारं िपिहतवती ति मन् िदने रा ौ तौ यथापूव गृह ं मूख तु सवथा न" इित वचनं अमृतिशलामय िवतिद िनिमतव तौ
पूवम् एव को यिधपितः भिवतुम्
राम य प ी । ा तव तौ । प दृ ा कोपेन - ु वा िपशा यौ, रामदेवराजौ च । त च उपिव य स तोषेण
इ छािम " इित कोषे िव मानं
अ ा तरे देवराज य प ी अिप "भव याः मुखम् अिन कारकम् । चिकताः । वात लापं कु व तौ, तृि तं च
नाणकं पृशन् उ तवान् रामः ।
ारम् उ ा य िर तह तं पितं दृ ा अतः एव ल शः यकाण पतौ हठात् जातं पिरवतनं दृ ा अनुभव तौ बहक ु ालं यावत् सुखेन
एतयोः वचनं ु वा िपशा यौ
- "कूटय ं कु ?" इित पृ वती स पादन य साम य सित अिप चिकते राम य प ी, देवराज य जीिवतव तौ ।
पर परं मुखं प य यौ
व वषम् 20, अङ्कः 23, युगा दः 5124 सं वत् 2079 दनाङ्कः 09-03-2023 गु वासरः, मू ं

उ रा लात् दे ववा या का शतं थमं पा कं सं कृतवाताप म्


यङ्कम् 5 यका ण, वा षकम् १०० यका ण 3

हो लको वः कथं करणीयः ?


हो लको सवा यं पव होलाकः, मरणाथ रा स वनाशाय तपः नािशतवान् कामदेवः । तदा व म् आभूषणािन च धृ वा वधीयते ।
होलीकः, होली, फा गुिनका, स पु षर णाय च होलीपव तपोभा ात् ु ः िशवः तृतीयं च दनवृ ं पूजयि त । तेन च डालसू तकागेहा शुहा र
वस तो सवः, कामपव इ यािदिभः आचयते । ने म् उ ा य कामदेव ं दहित । आयुरारो यवृि ः भवित इित । तव ना ॥
नामिभः िनिद यमानम् एतत् पव स ययुगे ढु ढानािमका त य िदन य मरणाथ होलीपव प चमीतः आर य दश िदनािन ा तायां पू णमायां तु
सम े भारते सव ािप आचयते । मािलनामक य रा सराज य आचयते । िवनोदाथ चोिरतािन का ािन कुया का द पनम् ।
फा गुणपूिणमायाम् एतत् पव पु ी आसीत् । सा कठोरं तपः एति ने कामदेवम् आव स ृ होिलकादहनं कु वि त । ाम हा म ये वा
आचयते । व देशे अि मन् िदने आचय युवैः वा वृ ैः वा मनु यैः, षोडशोपचारैः पूजयि त च । पूिणमािदने अि न दीपनं कु वि त । तूयनादसम वतः ॥
एव ीकृ ण य दोलो सवम् देवैः केनािप ािणना च मम मरणं अि मन् िदने होिलका अथवा ामात् बिहः म ये वा होिलकादहनम् ना वा राजा शु चभू वा
आचरि त । होलीपवस ब ाः न भवेत् इित वरं ा तवती । पोिलका इित िविश ं भ यं आचरि त । च डालगृहात् वा व तवाचनत परः ।
ब यः कथाः सि त पुराणेषु । बालाः िकं कतु श ु युः इित समपयि त देवे यः । ति ने सूितकागृहात् वा बालान ारा द वा दाना न भूरी ण
होिलकानािमका िहर या - तेषाम् उपे अि नम् द पये ो लका च तम् ॥
िहर यकिशपोः सोदरी । कृतवती । सा आनाययि त एवं रा ौ होिलको सवम् आचय
महामायािवनी सा अि निसि म् पृथु अथवा रघु होिलकादहना अपरि मन् िदने ातःकाले
अिप ा तवती आसीत् । य िप इ या यात य थम् । राजा सववग याः अिप जनाः िमिल वा
दै यराजः िहर यकिशपुः रा ः काले एव वयं आमोद मोदम् आचरि त ।
परमिव णुभ तं वपु ं ादं अहिनशं नानािदना पाटलवण य जलं थमं देवे यः
मारियतुं बहिु वध य ािन अकरोत् स चर ती शु ः सन् ये े यः च सम य साद पेण
तथािप सः सफलः नाभवत् । बालान् सव न् वि तवाचनं पर परं िस चि त । व देशे ति ने
त मात् कु िपतः िहर यकिशपुः मारयित म । कारिय वा ीकृ ण य दोलो सवम् आचरि त ।
सोदर होिलकाम् आिदशित ादं मायािवन त तूयनादसिह त ीिण वा प च वा िदनािन पव
मारयतु कथि चत् इित । तदा रा स गृहीतुं तः आग य आचरि त । फा गुनशु चतुद य
होिलका ादं गृही वा केऽिप न दानधम िदक रा ौ म डप य पूवभागे अि नदेव य
महाका राशौ उपिवशित । श तव तः । म् आचय आराधनं कु वि त । गोिव द य
वण वलेपनम् अि न वालनं
रा सान् च अि नं वालियतुं विस महिष ा िव हं कृ वा १६ त भैः यु त य
सूचयित । तेष िच तनम् आसीत् रा त याः रह यं ातवान् राजा देविपतृ यः तपणं दाय कु य त् । अ नये घृतं द ु धं च म डप य वेिदकाय ित ापयि त
होिलका अि निसि ं ा तवती त याः हणकाय बालान् एव दोषशा यथ होलीधूिलं समपयि त । अन तरं जलेन । प चामृता ैः अिभषेकं कृ वा
अि त, त याः िकमिप न भवित । िनयु तवान् । फा गुनमास य नम कु वि त । गृह य अ णं अि नके ं शा तं ु वा देव य अल ारं कु वि त । अन तरं
ादम् अि नः दहित इित । अतः पूिणमाय देश य सव बालाः शु ीकृ य अ तार व लीिभः एका त थाने थापयि त । स यगल ृतायाम् आ दोिलकाय
रा साः होिलकायाः उपिर अिप स भूय का कारीषेषु अि नं अल ृ य म यभागे ेतव यु तं नािरकेल य दािडम य बीजपूर य देवम् उपवे य स तवारं
का ािन सं था य अि नं वा य नृ य तः ची कु व तः पीठं थापयि त । त पुरतः च दानं कृ वा राि ं गीतवा नृ यैः आ दोलयि त । उ सव य
वािलतव तः । िक तु पिरणामः तु त याः हणाथ धािवतव तः । ेतच दन-र तव -प लवैः यापयि त । ि वारम् अ नेः दि णं थमिदने वािलतम् अि नम्
यितिर तः जातः । होिलका भीता सा मनु यलोकादेव िनगता यु तं कलशं ित ापयि त । कृ वा गृहमानयि त तम् अि नम् । अि तमिदनपय तमिप र ि त ।
तद नौ द धा सती त ैव मरणं । एत य मरणाथम् होलीपव तदपु िर रतीदेवीसिहतं कामदेव ं अपरि मन् िदने ातःकाले तेन अि तमिदने देवम् २१ वारम्
ा ोत् । भगव तः ादः आचयते । ित ा य अ य-पा -ग ध- अि नना एव जलम् उ णीकृ य आ दोलयि त । इ ु महाराजः
भ मरािशतः बिहराग य स तोषेण िशवः समािधि थतौ तपः दीप-धूप-पु प-नैवे ािन नानं कु वि त । वृ दावने एतत् पव आर धवान् इित
नृ यम् आरभत । अ य िदन य आचरन् आसीत् । तदा त य समपयि त । मिहलाः र तवण य दश युः शोभमाना तु का तेयं िव सि त जनाः ।
थम पृ अव श ं .. थम पृ अव श ं ..
जी वश त-समुह रा प त पदासीना
पुरा-नागालड - नवाचनम
वदेशमं णां उपवेशन् ौपदीमूमू: नव द ां पुरा- नागालडयो: क ेसदला य
"कैच द रेन" भारतीयजनतापाट -गठबंधनेन चतुदशासनेषु
या चे येतेष सम यान इ ा भयान पुनरेकवारं स ा वाय ीकृता । िवजयोऽिधग
समाधानाय मतै य य शुभार म् अकरोत य भाजपा-आईपीएफटी दला य तः ।
आव यकत िचि हतवान्। ि पुराय बहमु तः कीितम ा नागालडे
जलजीवनािभयाना तगतं अिप च
िवदेशम ी उ तवान् यत् केचन् सं थािपता त ैव एनडीपीपी- एनडीपीपी-
रा ीयजलािभयाना तगतं
ती ण-मतभेद-िब दवः भाजपादला य नागालडे बहमु तािन भाजपागठबंध
िविभ े य दताः ।
मता तरािण ऐषु वैि क करणेषु स ा तािन । नेन
अवसरेऽि मन् जलश या
सि त पर तु सद यदेशाः मेघालये स ा ढ दलम् एनपीपी स ति ंशदास
नारीशि तः इित दृ या नम् अिप मेघालये एनपीपी इित
अिनवाय वेन समाधानमिप इ येतत् शीष वम् समिधगतवत्। नेषु िवजयः स ा तः । रा वादी
च मारक ैषप मिप िवमोिचतम्। स ा ढदलेन षि वंश यासनेषु
समाधेयुः यतो िह स पूण-िव : ि पुराय भाजपा-आईपीएफटी क ेसदलेन स तासनािन अिप च
काय मावधौ जलशि तम ी िवजयः ा तः । धानम ी
तेिभः एवमेव आश करोतीित। दला य यि ंशदासनािन नेशनल िपपु स पाट ितदलेन
गजे िसंह शेखावत: ीनरे मोदी भाजपादलम्
िवदेशम ी एस. जयशंकर जी िविजतािन येषु भाजपादलेन प चासनािन अिधगतािन । रा ये
समुदीिरतवान् यत् धानमि णः शीष वेन कतु मतदातृ यः
िवशंित- िवदेशमि णाम् ाि ंशदासनािन समिजतािन े मिहला यािश य थमतया
दूरदश - नेतृ वफलादेव भारतेन कृत त िविनवेिदतवान्।
उपवेशन य थमस य आसन्,त ैव सीपीएम- िनव चनं िविज य ऐित ं रिचतम्।
ज श यािभयाने असाधारण
अ य त िविहतवान् ।
साफ़ यम् आसािदतम्। म देशे म हलानां कृते व ीय सहायताथ रा शासनेन अ भृ त
थम पृ अव श ं .. देश आधारभूत संरचनायाः च एका योजना व तता
नूतनं ग त
गताभावाः शासनेन िचि ताः । पंचस तितः अिधक म य दे शे मिहलान कृते उपि थतौ 'लाडली
सः अवदत् यत् अि मन् वष ि सह तमवषपय तं िव ीय सहायताथ रा य- बहना' योजनायाः
तुते आय यय प के एकशतं िवकिसतदेश व य ल यं शासनेन अ भृित एका आवेदन-प -पूित-
मह वपूण ः पिरयोजनाः ाधा यं साधिय यित। धानमि णा उ तं योजना वितता । 'लाडली ि याया: शुभार भं
द व तः, पंचस तितः यत् देशे सामािजकसेवास ब - बहना' नामधेयायाः अ याः मु यम ी
सह कोिट यकािण च यव थ ृ ं
सुदढ कतु योजनायाः अ तगतं ितमिहलाम् िविहतवान्। लाडली
िविनयोिजताः सि त । ी मोिदना भौितकमूलसंरचनान एक- सह यकािण बहना योजनायाः
उ तं यत् क यािप देश य सुदढृ ीकरणमिप आव यकम्। सः दा य ते। अ याः योजनायाः मु यो े यं रा ये
अथ यव थायाः िवकासः केवलं अवदत् यत् समाजसेवा सुदढ ृ ात् शुभार भं मु यमं ी िशवराज िसंह मिहलानाम् आिथक वतते। योजनायै आवेदनप ािण
आधारभूतसंरचनायाः िवकासेन रा सेवायाः कृते अिधकाः चौहानः अकरोत्। वत ता वधनं, तास माच-मास य पंचदश- िदन कत:
भवित तथा च एत याः ितभाशािलनः कु शलाः च युवानः भोपालनगर य ज बोरी े े व य य स वधनं, पािरवािरक अ ैल मास य ि ंशत्-िदन क-
अवधारणायाः काय वयनेन भारतं उपल य ते । ायः एकल -मिहलान िनणयेषु तास भाव-वधनं च पय तं पूरियतुं श य ते।
व उ रा लात् दे ववा या का शतं थमं पा कं सं कृतवाताप म्

वषम् 20, अङ्कः 23, युगा दः 5124 सं वत् 2079 दनाङ्कः 09-03-2023 गु वासरः, मू ं यङ्कम् 5 यका ण, वा षकम् १०० यका ण 4
आिव काराय ि ंशद ु र - मा यमेन उ तवान् यत् भारतं केवलं हा ाथम् एव
रा य- व ान दवस: -२०२३ एकोनिवंशत- तमे वष च शेखर िव ानजगते महत गित
। वकट रमणः त य वष य कु व ि त अिप च
भौितकशा भौितक-िव ान य नोबेिलित अनुसंधाने यः नवाचारे यः
ि ना अलंकरणं ा तवान्। भारत य एकायाः यव थायाः पोषणमिप
वै ािनकेन जी-िवंशित-समुह य करोतीित । काय मोऽयम्
सर्- अ य तायाः आलोके ऐषमः आरा े िव ालयेषु,
च शेखर वष य िव ान- िदवस य िवषयं महािव ालयेषु, िव िव ालयेषु
वकट रमणेन "वैि क-क याणाय वैि कं अ येऽिप शै िणक-शोध-
अ ािवंश य िव ानिमित । धानमं ी नर सं थानेषु बालान यूना च
िधक- मोदी रा ीय- िव ान- िदवसे िव ान े े वृ यवसरं ा तियतुं
रमण भाव य एकोनिवंशितशत-तमे वष सव यः वै ािनके यः ेरियतु च आयो यते।
आिव कार- जय यवसरे फरवरी अि म ैव िदवसे रमण भाव य
अ वेषके यः शुभाशयाः द वान्
मास य अ िवंशित िदवसे देशे आिव कारः कृतः आसीत्। एत मै सूय संवेदना पु े, दी का गंधने।
। धानमं ी वीट- संदेश-
राि य-िव ान िदवसः आमा यते ल ा शुभं हो लकापवऽ न कुया व मंगलम्।।
पा ण नसं ृ त- व व ालये युवमहो व समारोप: ।। हो लकाया: हा दकशुभाशयाः।।
वाताहर: - डॉ. दनेश: चौबे सामािजका उपि थता: अ न् समाचारप े वातानां काशनाथ vakvarta@gmail.com
उपि थत: आसीत्। आसन् आभार दशनं इ वाता उ ारणम् कुव ु

काय मे अ य पेण िव िव ालय य कु लसिचवेन


िव िव ालय य मा य: डॉ.िदलीपसोनीमहोदयेन सामा ानं (नी त कवय:)
कृतम्। अ य ं दश ाः भवि त। येकं य च वारः िवक पाः उ र पेण
कु लपित:
िववरणं भवि त। िकमिप एक य उ र य चयनं करोतु। सव िण उ रािण एत य
आचायिवजयकु मार: समाचारप य अ तः द ािन सि त। थमं वयं उ रं िच तयतु ।
सीजीमेननवय: युवमहो सव य थमिदवसे
अन तरं पुनः उ रं शु म् अथवा अशु म् इित मेलयतु।
सफलायोजन य सव न् बौि क - स कृितक पध न
शुभकामना: द वान। आयोजनम् अभूत। त ः०१-नीितशतकम् का य य कारम् िकम्?
काय म य संयोजकेन् शा ाथ पध का यपाठ: अ)ग का यम् ब)प का यम्
डॉ.तुलसीदासपारौहा लोका या िर वादिववाद: स)मु तकका यम् द)नीितका यम्
उ यनी ेमह षपा ण न आशुभाषणं, एकलसं कृतगीतं,
महोदयेन अितथीन वािचकं
सं कृतवैिदकिव िव ालये वै मा द: समूहसं कृतगीतं, एकलनृ यं, ः०२-िव केष गु ः?
वागतं स स चालन च कृतम् ।
2079 फा गुनशु ल एकादशी समूहनृ यं, योगासनं, र ोली, अ)गु णाम् ब)पि डतानाम्
ितवेदनम् डॉ. शुभम् शम
तदनु माचमास य ि तीयतमे िदना े शोधिनबंधलेखनािद स)अपि डतानाम् द)िम ाणाम्
महोदयेन तुतम् । काय म य
गु वासरे ष युवमहो सव: संप त ितयोिगता: अभूवन्।
उ ाटनं ः०३-पंचतं य कित वाचना:?
मगात् महो सव य ि तीयिदने
दीप वलनेन, अ)प च ब)स त
ीडा पध सु छा ा: व ितभ
वा दे याः स)अ द)दश
ादशयत्।
िच पटे
तदनु सायंकाले समापनस े ः०४-िनि ताथ त् न िवरमि त के ?
मालापणेन
पुर कार दानकाय म: स ात: अ)देवा: ब)नरा:
जातम्। तदनु
।िवि ालय य िनदशने िनिमतं स)धीरा: द)वीरा:
वैिदकम लाचर
चलिच ं नायकाः इ य यािप दशनं
णम्, कु लगानं
जातम्।समापनसमारोहे ः०५-अथशा य सारः ?
अवभत्।
मु याितिथ पेण उ जियनी अ)नीितशतकम् ब)िहतोपदेशः
काय मेऽि मन् स)प चत म् द) ृंगारशतकम्
नगरिनगम य सभापित:
िव िव ालय य
कलावतीयादवमहोदया सव न्
डॉ. ीडा ितयोिगतासु त ः०६-ऋतुवणनम् कि मन् शतके ?
छा ान् युवमहो सव य
अिखलेशकु मारि वेदीमहोदय:, धावनम् , ल बकूदनम् , अ)नीितशतके ब)चायशतके
शुभकामना: पु कारा: च् स)वैरा यशतके द) ृंगारशतके
डॉ. स पिम महोदय: डॉ. उ चकूदनम्, भ ल ेपणम्,
द वती । िविश ाितिथ पेण
उपे भागवमहोदय: च ेपणम् , कब डी
उ जैनम डल य नेह युवक य ः०७-िव णुशमणः का यं िवभ तमि त?
स ब महािव ालय य गोल ेपणािद ितयोिगता:
म डलािधकािर: अ)पिर छे देषु ब)मं ेषु
िव िव ालय य आचाय ः, आयोिजता: आसन् ।
ीमानअिभलाषम केमहोदय: स)तं ेषु द)यं षे ु
समागताः शोध छा ा:, छा ा:
ः०८-परं भूषणं िकम्?
पा ण नसं ृ त- व व ालये ह श धाया: आयोजनम् अ)शीलम् ब)दःु खम्
उ यनी मह षपा ण न महािव ालय स)सुखम् द)धनम्
सं कृतवैिदकिव िव ालय य य च छा ा:
योितष- योितिव ान िवभाग य भागं ने यि त ः०९-माताश ुः िपतावैरी येन बालो न पािठतः। कु िलिखतमि त?
त वावधाने सोमवासरे ह तिश प ितयोिगताया: अ)प चत े ब) नीितशतके
ितयोिगताया: आयोजनं किर यते। उ े यं छा ेषु स)िहतोपदेशे द)रामायणे
इयं ितयोिगता ाकृत एव च कलाकौशल
स मु चय वग धािरतं भिवता। यिवकासेन ः१० -सव थमं प चतं य अनुवादः क य भाषायाम् अभवत्?
ाकृतवग ाकृितक संसाधनै: सह तेष अ)िहंदीभाषायाम् ब)चीनभाषायाम्
समु चयवग च िविभ व तून बौि किवकास स)पहलवीभाषायाम् द) ीकभाषायाम्
समायोजनं कृ वा ा पं िनम यते ितयोिगताय िव िव ालय य : च भवेत् इ यि त ।
स त वाक् पा कं सं कृतसमाचारप ं उ रा ण :१-स,२-अ,३-स,४-स,५-स,६-द,७-स,८-अ,९-स,१०-स
समाचारप य ा यथम् ? ए ाइड ऐप म येऽ प समुपल यते।
अधो ल खत व कोषे १०० यका ण वा षकं शु कं ऐप इ ाल कतु द ं QR वामी काशक मु क
धनादे शेन (बक- ा ट) अथवा व कोशे ऑनलाईन कूट मा ं वीयया दूरवा या अ ू शम (प ी वo डाo बु देव शम )
मा यमे न धनं सम य रवा या अ प सूचयतु। व कोश - कैिनंग कृ वा वाक् पाि क ारा -अ न ेस 34, करनपुर रोड देहरादून उ राखंड 248001 से मुि त
सं या (A/C No ) SBI ­ 40851143340, IFSC Code ­ सं कृतसमाचारप ेण सह व ११ -नालापानी रोड चुघवसित,
SBIN0015397, Account Name - 'Vak' संयु ताः भव तु इित देहरादून,उ राख डः-248001 से कािशत
अ त। िनवेदनम्। संपादक अ ू शम

You might also like