You are on page 1of 135

सूत्र-सूच िः part III

Add comments

ओ३म्

3-1-91 धात िः Video

वृ त्तिः आ तृ तीयाध्यायसमाप्तेये प्रत्ययास्ते धात िः परे स्यिः । The affixes prescribed by the rules starting from 3-1-
91 up to the end of Chapter Three (of the अष्टाध्यायी) are to be used following a verbal root.

3-1-94 वाऽसरूप ऽस्त्रियाम् Video

वृ त्तिः अस्त्रिन् धात्वचधकारे ऽसरूप ऽपवादप्रत्यय उत्सर्गस् बाधक वा स्ात् स्त्र्यचधकार क्तं चवना । In this ‘धात िः’
अचधकारिः (running from 3-1-91 up to the end of Chapter Three of the अष्टाध्यायी) a non-uniform affix

prescribed by an exception (अपवादिः) rule only optionally blocks the introduction of its general (उत्सर्गिः)

counterpart, as long as the affixes are not in the ‘स्त्रियाम्’ अचधकारिः (running from 3-3-94 स्त्रियां स्त्रक्तन् up to

3-3-112 आक्र शे नञ्यचनिः।) Note: An affix is असरूपिः (non-uniform) with another affix if, after removing the

इत् letters, the two affixes don’t have the same form.

3-1-95 कृत्यिः Video

वृ त्तिः ण्वयल्तृ ाचवत्यतिः प्राक् कृत्यसंज्ािः स्यिः । The affixes prescribed in the section starting from this सूत्रम् up to
3-1-132 च त्याचिच त्ये (that is prior to 3-1-133 ण्वयल्तृ ौ) get the designation “कृत्य”।

Note: In the काचशका this सूत्रम् is stated as 3-1-95 कृत्यािः प्राङ् ण्वयलिः।

3-4-67 कतगरर कृत् Video

वृ त्तिः कृत्प्रत्ययिः कतगरर स्ात् । The affixes designated as कृत् are used to denote the agent.

3-4-70 तय रे व कृत्यक्तखलराग िः Video

वृ त्तिः एते भावकमगण रे व स्यिः । The affixes having the designation “कृत्य”, the affix “क्त” and the affixes that
have the sense of “खल्” (ref: 3-3-126 ईषद् दय िःसयषय कृच्छ्राकृच्छ्रारेषय खल् ) are only used to denote the action

(भाविः) or the object (कमग)। Note: भावे – औत्सचर्ग कमेकव नं क्लीबत्वं । In भावे प्रय र्िः (impersonal passive)

the default singular number and neuter gender is used.


उदाहरणम् -

भावे – भवता शचयतव्यम् ।

कमगचण – कतगव्यिः/करणीयिः कट भवता।

3-3-172 शचक चलङ् Video

वृ त्तिः शक्तौ चलङ् स्ात् ात्कृत्यािः । The affix चलिँङ् as well as the affixes having the designation “कृत्य” are

used after a verbal root when the sense is that of ‘capability’.

उदाहरणम् – भवता खलय भार व ढव्यिः। भवान् खलय भारं वहे त्।

3-3-169 अहे कृत्यतृ श्च Video

वृ त्तिः ास्त्रिङ् । The affixes having the designation “कृत्य”, the affix “तृ ्” as well as चलिँङ् are used after a
verbal root when the agent is to be denoted as ‘deserving/worthy’.

उदाहरणम् – त्वया कन्या व ढव्या। त्वं कन्याया व ढा। त्वं कन्या वहे :।

3-3-163 प्रैषाचतसर्गप्राप्तकालेषय कृत्याश्च Video

वृ त्तिः प्रै ष चवचधिः । अचतसर्गिः काम ारानयज्ा । The affix ल टिँ ् as well as the affixes having the designation “कृत्य”
are used after a verbal root when ‘direction/ordering’ (प्रै षिः) or ‘granting permission’ (अचतसर्गिः) or ‘proper

time’ (प्राप्तकालिः) is to be denoted.

उदाहरणम् -

प्रै षे – जलमानेतव्यं त्वया। त्वयात्र स्त्र्रातव्यम्।

अचतसर्े – भवता जलं पातव्यम्। भवता शचयतव्यम्।

प्राप्तकाले – शयनं त्यक्तव्यं त्वया। त्वयेदानीं पलाचयतव्यम्।

3-1-96 तव्यत्तव्यानीयरिः Video


वृ त्तिः धात रे ते प्रत्ययािः स्यिः । The affixes “तव्यत्”, “तव्य” and “अनीयर् ” may be used after a verbal root.

उदाहरणम् -

भावे – एचधतव्यं /एधनीयं वा त्वया। एचधतव्यम्/एधनीयम् is derived from √एध् (एधिँ वृद्धौ १. २).

एध् + तव्यत्/तव्य 3-1-96

= एध् + तव्य 1-3-3, 1-3-9. Note: “तव्य” gets आधग धातयक-सञ्ज्ा by 3-4-114

= एध् + इट् तव्य 7-2-35, 1-1-46

= एचधतव्य 1-3-3, 1-3-9. “एचधतव्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

एध् + अनीयर् 3-1-96

= एध् + अनीय 1-3-3, 1-3-9

“एधनीय” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

Since this is a भावे प्रय र्िः, the चववक्षा is नपयं सकचलङ्गे, प्ररमा-एकव नम्।

एचधतव्य/एधनीय + सयिँ 4-1-2

= एचधतव्य/एधनीय + अम् 7-1-24, 1-3-4

= एचधतव्यम्/एधनीयम् 6-1-107

कमगचण – ेतव्यश्चयनीय वा धमग स्त्वया। ेतव्यिः/ यनीयिः is derived from √च (च ञ् यने ५. ५).

च + तव्यत् /तव्य 3-1-96

=च + तव्य 1-3-3, 1-3-9. Note: “तव्य” gets आधग धातयक-सञ्ज्ा by 3-4-114

= े + तव्य 7-3-84. Note: 7-2-10 stops 7-2-35

“ ेतव्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

च + अनीयर् 3-1-96

=च + अनीय 1-3-3, 1-3-9. Note: “अनीय” gets आधगधातय क-सञ्ज्ा by 3-4-114

= े + अनीय 7-3-84

= यनीय 6-1-78

“ यनीय” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

The चववक्षा is पयं चलङ्गे, प्ररमा-एकव नम्।

ेतव्य/ यनीय + सयिँ 4-1-2


= ेतव्य/ यनीय + स् 1-3-2, 1-3-9

= ेतव्यिः/ यनीयिः 8-2-66, 8-3-15

3-3-113 कृत्यल्ययट बहुलम् Video

वृ त्तिः कृत्यसंज्कािः प्रत्ययािः ल्ययट् बहुलमरेषय स्यिः । The affixes having the designation “कृत्य” and the affix

“ल्ययट्” are used variously (बहुलम्)।

Note: The term बहुलम् is described as follows:

क्वच त्प्रवृचत्तिः क्वच दप्रवृचत्तिः क्वच चिभाषा क्वच दन्यदे व । चवधेचवगधानं बहुधा समीक्ष्य तयचवगधं बाहुलकं वदस्त्रि ॥ ‘बहुलम्’

(various) application of a rule means that the rule is sometimes applied (even when not expressly ordained),

sometimes not applied (even when expressly ordained), sometimes applied optionally or sometimes results

in a totally different operation.

उदाहरणम् – स्नात्यनेन = स्नानीयं ूणगम् । दीयतेऽिै = दानीय चवप्रिः । उचिजिेऽिात् = उिे जनीय:। शेतेऽस्त्रिन् =

शयनीयम्।

8-4-29 कृत्य िः Video

वृ त्तिः उपसर्गस्त्र्राचिचमत्तात् परस्ा उत्तरस् कृत्स्रस् नस् णत्वं स्ात्। When immediately following a vowel, the

नकारिः of a कृत् affix gets णकारिः as a replacement, when preceded by a उपसर्गिः that has the चनचमत्तम्
(cause – रे फिः, षकारिः) to bring about णत्वम्।

उदाहरणम् – प्रयाणीयम् derived from √या (या प्रापणे २. ४४).

या + अनीयर् 3-1-96

= या + अनीय 1-3-3, 1-3-9

= यानीय 6-1-101

“यानीय” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

“प्र” is the उपसर्गिः (ref: 1-4-59 उपसर्ाग िः चक्रयाय र्े।)

प्र + यानीय = प्रयाणीय 8-4-29

The चववक्षा is नपयं सकचलङ्गे, प्ररमा-एकव नम् ।

प्रयाणीय + सयिँ 4-1-2

= प्रयाणीय + अम् 7-1-24, 1-3-4

= प्रयाणीयम् 6-1-107
3-1-97 अ यत् Video

वृ त्तिः अजिाद्धात यगत् स्ात् । The affix यत् may be used following a verbal root ending in a vowel.

उदाहरणम् – ेयम् derived from √च (च ञ् यने ५. ५).

च + यत् 3-1-97

=च + य 1-3-3, 1-3-9. Note: “य” gets आधगधातय क-सञ्ज्ा by 3-4-114

= ेय 7-3-84

“ ेय” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

The चववक्षा is नपयं सकचलङ्गे, प्ररमा-एकव नम् ।

ेय + सयिँ 4-1-2

= ेय + अम् 7-1-24, 1-3-4

= ेयम् 6-1-107

Note: As per 3-1-94, the forms े तव्यम् and यनीयम् derived by applying 3-1-96 may also be used

optionally.

6-1-79 वाि चय प्रत्यये Video

वृ त्तिः यकारादौ प्रत्यये परे ओदौत रव् आव् एतौ स्तिः । When followed by an affix which begins with a यकारिः,
the letters “ओ” and “औ” are replaced by “अव्” and “आव्” respectively.

उदाहरणम् – (त्वया/मया/अन्ये न वा) लव्यं फलम्। लव्यम् derived from √लू (लूञ् छे दने ९. १६).

लू + यत् 3-1-97

= लू + य 1-3-3, 1-3-9. Note: “य” gets आधगधातय क-सञ्ज्ा by 3-4-114

= ल् ओ + य 7-3-84

= ल् अव् + य 6-1-79

= लव्य

“लव्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

The चववक्षा is नपयं सकचलङ्गे, प्ररमा-एकव नम् ।

लव्य + सयिँ 4-1-2


= लव्य + अम् 7-1-24, 1-3-4

= लव्यम् 6-1-107

6-4-65 ईद्यचत Video

वृ त्तिः यचत पर आत ईत् स्ात् । When the affix यत् follows, the ending आकारिः of the अङ्गम् is replaced by a
ईकारिः।

उदाहरणम् – दीनजनाय चवत्तं दे यम्। दे यम् is derived from √दा (डय दाञ् दाने ३. १०).

दा + यत् 3-1-97

= दा + य 1-3-3, 1-3-9. Note: “य” gets आधगधातय क-सञ्ज्ा by 3-4-114

= दी + य 6-4-65

= दे य 7-3-84
“दे य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

3-1-98 प रदय पधात् Video


वृ त्तिः पवर्ाग िाददय पधाद्यत् स्ात् । The affix यत् may be used following a verbal root which ends in a letter of
the प-वर्ग िः (“प् ”, “फ्”, “ब् ”, “भ् ”, “म्”) and has a अकारिः as its penultimate letter.

उदाहरणम् – मया पय ण्यं लभ्यम्। लभ्यम् derived from √लभ् (डय लभिँ ष् प्राप्तौ १. ११३०).

लभ् + यत् 3-1-98

= लभ्य 1-3-3, 1-3-9

“लभ्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

3-1-99 शचकसह श्च Video

वृ त्तिः यत् स्ात् । The affix यत् may be used following the verbal root √शक् (शकिँ शक्तौ ५. १७) or √सह्
(षहिँ मषगणे १. ९८८).

र्ीतासय उदाहरणम् -

न वेदयज्ाध्ययनैनग दानैनग चक्रयाचभनग तप चभरुग्ैिः |

एवंरूपिः शक्य अहं नृल के द्रषटयं त्वदन्ये न कयरुप्रवीर || 11-48||


शक् + यत् 3-1-99

= शक्य 1-3-3, 1-3-9


“शक्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

Similarly “सह्य”।

3-1-109 एचतस्तयशास्वृदृजयषिः क्यप् Video

वृ त्तिः एभ्यिः क्यप् स्ात् । The affix क्यप् may be used following the verbal root √इ (इण् र्तौ २. ४०), √स्तय
(षटय ञ् स्तय तौ २. ३८), √शास् (शासयिँ अनयचशष्टौ २. ७०), √वृ (वृ ञ् वरणे ५. ८), √दृ (दृङ् आदरे ६. १४७) or √जय ष्

(जयषीिँ प्रीचतसेवनय िः ६. ८).

उदाहरणम् – स्तय त्यिः derived from the verbal root √स्तय (षटय ञ् स्तय तौ २. ३८).

स्तय + क्यप् 3-1-109

= स्तय + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops the र्यणादे श: which would have been done by 7-3-84.

Example continued under 6-1-71

6-1-71 ह्रस्वस् चपचत कृचत तयक् Video


वृ त्तिः स्पष्टम् । When followed by a कृत् affix which is a चपत् (has पकारिः as a इत्), a short vowel takes the
augment “तयिँक्”।

Example continued from 3-1-109

स्तय + य Note: The affix क्यप् is a चपत्। This allows 6-1-71 to apply in the next step.

= स्तय तयिँक् + य 6-1-71, 1-1-46

= स्तय त्य 1-3-2, 1-3-3, 1-3-9

“स्तय त्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

6-4-34 शास इदङ् हल िः Video

वृ त्तिः शास उपधाया इत् स्ादचङ हलादौ स्त्रङङचत । The penultimate letter (आकारिः) of the verbal root √शास्
(शासयिँ अनयचशष्टौ २. ७०) is replaced by a इकारिः when followed by either -
i) the affix “अङ् ” or
ii) an affix which begins with a consonant and is either चकत् or चङत् (has ककारिः or ङकारिः as a इत्)।

उदाहरणम् – चशष्यिः derived from the verbal root √शास् (शासयिँ अनयचशष्टौ २. ७०).

शास् + क्यप् 3-1-109

= शास् + य 1-3-3, 1-3-8, 1-3-9

= चशस् + य 6-4-34

= चशष्य 8-3-60

“चशष्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

3-1-110 ऋदय पधाच्चाकचप ृतेिः Video

वृ त्तिः ऋकार पधाच्च धात िः क्यप् प्रत्यय भवचत कचप ृती वजगचयत्वा। The affix क्यप् may be used following any
verbal root which has a ऋकारिः as its penultimate letter, barring the two verbal roots √कृप् (कृपूिँ सामर्थ्ये १.

८६६) and √ ृत् ( ृ तीिँ चहं साग्न्थनय िः ६. ४९).

उदाहरणम् – दृश्यम् derived from the verbal root √दृश् (दृचशिँर् प्रे क्षणे १. ११४३).

दृश् + क्यप् 3-1-110

= दृश् + य 1-3-3, 1-3-8, 1-3-9

= दृश्य Note: The affix क्यप् is a चकत्। This allows 1-1-5 to prevent 7-3-86 from applying.

“दृश्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-1-124 ऋहल ण्यगत् Video

वृ त्तिः ऋवणाग िाद्धलिाच्च धात ण्यगत्। The affix ण्यत् may be used following any verbal root which either ends in
a ऋ-वणग िः (ऋकारिः or ॠकारिः) or in a consonant.

उदाहरणम् – हायगम् derived from the verbal root √हृ (हृञ् हरणे १. १०४६).

हृ + ण्यत् 3-1-124

= हृ + य 1-3-3, 1-3-7, 1-3-9. Note: “य” gets आधगधातयक-सञ्ज्ा by 3-4-114


= हर् + य 7-3-84, 1-1-51

= हायग 7-2-116

“हायग” gets प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – भ ग्यम् derived from the verbal root √भय ज् (भय जिँ पालनाभ्यवहारय िः # ७. १७).

भय ज् + ण्यत् 3-1-124

= भय ज् + य 1-3-3, 1-3-7, 1-3-9. Note: “य” gets आधगधातयक-सञ्ज्ा by 3-4-114

= भ ज् + य 7-3-86

Example continued under 7-3-52

7-3-52 ज िः कय चिण्ण्ण्यत िः Video

वृ त्तिः ज िः कयत्वं स्ाद् चिचत ण्यचत परे । A कारिः or a जकारिः is replaced by a letter of the क-वर्गिः when

followed by either -
i) an affix which has िकारिः as a इत् or

ii) the affix ण्यत्।

Note: चित् + ण्यत् = चिद् + ण्यत् 8-2-39 = चिड् + ण्यत् 8-4-41 = चिण्ण्ण्यत् 8-4-45

Example continued from 3-1-124

भ ज् + य

= भ ग्य 7-3-52

“भ ग्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46.

7-3-69 भ ज्यं भक्ष्ये । Video

वृ त्तिः भ ग्यमन्यत् । The form “भ ज्य” is used in the sense of “edible.” In any other sense the form is “भ ग्य”।

उदाहरणम् – भ ज्यम् derived from the verbal root √भय ज् (भय जिँ पालनाभ्यवहारय िः # ७. १७).
भय ज् + ण्यत् 3-1-124

= भय ज् + य 1-3-3, 1-3-7, 1-3-9. Note: “य” gets आधगधातयक-सञ्ज्ा by 3-4-114

= भ ज्य 7-3-86. Note: 7-3-69 prevents 7-3-52 from applying here.

“भ ज्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

वाचतगकम् (under 7-3-66 यजया रु प्रव गश्च) ण्यचत प्रचतषेधे त्यजेरुपसङ् यानम्।
Video

The verbal root √त्यज् (त्यजिँ हानौ १. ११४१) should be included in the list of verbal roots whose

कारिः/जकारिः does not take a कवर्ाग देशिः (a letter of the क-वर्गिः as a substitute) when followed by the affix

“ण्यत्”।

उदाहरणम् – त्याज्यम् derived from the verbal root √त्यज् (त्यजिँ हानौ १. ११४१).

त्यज् + ण्यत् 3-1-124

= त्यज् + य 1-3-3, 1-3-7, 1-3-9. Note: “य” gets आधगधातयक-सञ्ज्ा by 3-4-114

= त्याज् + य 7-2-116. Note: The वाचतगकम् (under 7-3-66) ण्यचत प्रचतषेधे त्यजेरुपसङ् यानम् stops 7-3-52

“त्याज्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

7-3-67 व ऽशब्दसंज्ायाम् । Video

वृ त्तिः व ऽशब्दसञ्ज्ायां ण्यचत परतिः कयत्वं न। When followed by the affix “ण्यत्”, the कारिः of a अङ्गम्
consisting of the verbal root √व ् (व िँ पररभाषणे २. ५८, as well as the substitute “व ्” which comes in place

of √ब्रू (ब्रूञ् व्यक्तायां वाच २. ३९) by 2-4-53 ब्रयव वच िः) – when not used as a noun meaning

speech/sentence – does not take a कवर्ाग देशिः (a letter of the क-वर्गिः as a substitute.)

उदाहरणम् – वाच्यम् derived from the verbal root √व ् (व िँ पररभाषणे २. ५८).

व ् + ण्यत् 3-1-124

= व ् + य 1-3-3, 1-3-7, 1-3-9. Note: “य” gets आधगधातयक-सञ्ज्ा by 3-4-114

= वा ् + य 7-2-116. Note: 7-3-67 stops 7-3-52

“वाच्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

3-1-120 चवभाषा कृवृष िः Video


वृ त्तिः क्यप् स्ात् । The two verbal roots √कृ (डय कृञ् करणे ८. १०) and √वृष् (वृषयिँ से ने चहं सासङ् क्लेशनय श्च
१. ८०३) optionally take the affix “क्यप् ”। Note: In the other case the affix “ण्यत्” is used as per 3-1-124

ऋहल ण्यगत्।

उदाहरणम् – कृत्यम्/कायगम् derived from √कृ (डय कृञ् करणे ८. १०).

“क्यप् ”-पक्षे
कृ + क्यप् 3-1-120

= कृ + य 1-3-3, 1-3-8, 1-3-9

= कृ तयिँक् + य 6-1-71, 1-1-46. Note: Since the affix “क्यप् ” is a चपत्, hence 6-1-71 applies.

= कृ त् + य 1-3-2, 1-3-3, 1-3-9. Note: The affix क्यप् is a चकत्। This allows 1-1-5 to prevent 7-3-86 from

applying.
“कृत्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

“क्यप् ”-अभावे
कृ + ण्यत् 3-1-124

= कृ + य 1-3-3, 1-3-7, 1-3-9. Note: “य” gets आधगधातयक-सञ्ज्ा by 3-4-114

= कर् + य 7-3-84, 1-1-51

= कायग 7-2-116
“कायग” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

Similarly वृष्यम्/वष्यगम्।

वाचतगकम् (under 3-1-97 अ यत्) हन वा वध Video

The verbal root √हन् (हनिँ चहं सार्त्य िः २. २) optionally takes the affix “यत्” and simultaneously √हन् is

substituted by “वध”। Note: In the other case the affix “ण्यत्” is used as per 3-1-124 ऋहल ण्यगत्।

उदाहरणम् – वध्यम्/िात्यम् derived from √हन् (हनिँ चहं सार्त्य िः २. २).

“यत्”-पक्षे

वध + यत् By the वाचतगकम् (under 3-1-97 अ यत्) हन वा वध ।

= वध + य 1-3-3, 1-3-9. Note: “य” gets आधगधातय क-सञ्ज्ा by 3-4-114

= वध् + य 6-4-48

“वध्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46


“ण्यत्”-पक्षे
हन् + ण्यत् 3-1-124

= हन् + य 1-3-3, 1-3-7, 1-3-9. Note: “य” gets आधगधातयक-सञ्ज्ा by 3-4-114

= िन् + य 7-3-54

= ित् + य 7-3-32

= िात् + य 7-2-116

“िात्य” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

3-1-133 ण्वयल्तृ ौ Video

वृ त्तिः धात रे तौ स्तिः । The affixes “ण्वयल्” and “तृ ् ” may be used after a verbal root. Note: As per 3-4-67 कतगरर
कृत्, these affixes are used in the sense of the agent of the action.

उदयहरणम् – कर तीचत कारकिः/कताग derived from √कृ (डय कृञ् करणे ८. १०).

कृ + ण्वय ल् 3-1-133

= कृ + वय 1-3-3, 1-3-7, 1-3-9

Example continued under 7-1-1

7-1-1 ययव रनाकौ Video

वृ त्तिः ’यय’ ‘वय’ एतय रनाकौ स्तिः । The affixes “यय” and “वय” are substituted respectively by “अन” and “अक”।

Example continued from 3-1-133

कृ + वय

= कृ + अक 7-1-1, 1-1-55

= कर् + अक 7-3-84, 1-1-51

= कारक 7-2-116

“कारक” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

कृ + तृ ् 3-1-133

= कृ + तृ 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35

= कर् + तृ 7-3-84, 1-1-51

“कतृग ” gets प्राचतपचदक-सञ्ज्ा by 1-2-46


3-1-134 नस्त्रिग्चहप ाचदभ्य ल्ययचणन्य िः Video

वृ त्तिः नन्द्द्यादे ल्ययगिः, ग्ह्यादे चणग चनिः, प ादे र ् स्ात् । The affix “ल्यय” may be used after a verbal root belonging to the
group headed by “नस्त्रि”; the affix “चणचनिँ” may be used after a verbal root belonging to the group headed by

“ग्चह”; and the affix “अ ्” may be used after a verbal root belonging to the group headed by “प ् ”।

Note : नस्त्रिवाचशमचददू चषसाचधवचधगश चभर च भ्य ण्यिेभ्यिः सञ्ज्ायाम् । निनिः वाशनिः मदनिः दू षणिः साधनिः वधगनिः

श भनिः र निः । सचहतचपदमिः सञ्ज्ायाम् । सहनिः तपनिः दमनिः जल्पनिः रमणिः दपग णिः संक्रिनिः संकषगणिः संहषगणिः
जनादग निः यवनिः मधयसूदनिः चवभीषणिः लवणिः च त्तचवनाशनिः कयलदमनिः [शत्रय दमनिः] ।। इचत नन्द्द्याचदिः ।। ग्ाही उत्साही

उद्दासी उद्भासी स्त्र्रायी मन्त्री सं मदी । रक्षश्रय वपशां नौ । चनरक्षी चनश्रावी चनवासी चनवापी चनशायी ।

या ृव्याहृव्रजवदवसां प्रचतचषद्धानाम् । अया ी अव्याहारी अव्राजी अवादी अवासी । अ ामच त्तकतृगकाणाम् अकारी

अहारी अचवनायी [चवशायी चवषायी] चवशयी चवषयी दे शे । चवशयी चवषयी दे शिः । अचभभावी भू ते । अपराधी उपर धी

पररभवी पररभावी ।। इचत ग्ह्याचदिः ।। प व वप वद ल पत नदट् भषट् प्लवट् रट् र्रट् तरट् रट् र्ाहट्
सरट् दे वट् [द षट् ] जर (रज) मर (मद) क्षम (क्षप) से व मेष क प (क ष) मेध नतग व्रण दशग सपग [दम्भ दपग ]

जारभार श्वप ।। प ाचदराकृचतर्णिः ।।

उदयहरणम् – नियतीचत निनिः (पय त्र:)/निनम् (इन्द्रस् पवनम्) derived from a causative form of √नि् (टय नचदिँ
समृद्धौ १. ७०).

The “टय ” at the beginning of “टय नचदिँ ” gets इत्-सञ्ज्ा by 1-3-5 आचदचञगटयडविः। The इकारिः at the end gets इत्-

सञ्ज्ा by 1-3-2 उपदे शेऽजनयनाचसक इत्। Therefore this धातयिः is an इचदत्। Both the “टय ” and the “इ” take ल प:

by 1-3-9 तस् ल पिः and only “नद् ” remains.

= न नयिँम् द् 7-1-58, 1-1-47


= नि् । अनयबन्ध-ल पिः by 1-3-2 उपदे शेऽजनयनाचसक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस् ल पिः।

नि् + चण ् 3-1-26

= नि् + इ 1-3-3, 1-3-7, 1-3-9

= नस्त्रि । “नस्त्रि” gets धातय-सञ्ज्ा by 3-1-32

नस्त्रि + ल्यय 3-1-134

= नस्त्रि + यय 1-3-8, 1-3-9

= नस्त्रि + अन 7-1-1, 1-1-55

= निन 6-4-51

“निन” gets प्राचतपचदक-सञ्ज्ा by 1-2-46


लयनातीचत लवण: (दै त्यचवशेष:)/लवणम् (रसचवशेष:) derived from √लू (लूञ् छे दने ९.१६).

लू + ल्यय 3-1-134

= लू + यय 1-3-8, 1-3-3

= लू + अन 7-1-1, 1-1-55

= ल + अन 7-3-84

= लवन 6-1-78

= लवण – र्णपाठे चनपातनात् णत्वम्।

“लवण” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

उदयहरणम् - र्ृह्णातीचत ग्ाही derived from √ग्ह् (ग्हिँ उपादाने ९.७१ ).

ग्ह् + चणचनिँ 3-1-134

= ग्ह् + इन् 1-3-2, 1-3-7, 1-3-9

= ग्ाचहन् 7-2-116

“ग्ाचहन्” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

ग्ाचहन् + सयिँ 4-1-2

= ग्ाचहन् + स् 1-3-2, 1-3-9 Here 6-4-12 stops 6-4-8 from applying.

= ग्ाहीन् + स् 6-4-13

= ग्ाहीन् 6-1-68

= ग्ाही 8-2-7

उदयहरणम् - मन्त्रयत इचत मन्त्री derived from √मन्त्र् (मचत्रिँ र्यप्तपररभाषणे १०. १९९)

The इकारिः at the end of “मचत्रिँ ” gets इत्-सञ्ज्ा by 1-3-2. Therefore this धातयिः is an इचदत् and by 7-1-58 इचदत

नयम् धात िः, it gets the नयिँम्-आर्मिः।

मन्त्र् + चण ् 3-1-25

= मस्त्रन्त्र 1-3-3, 1-3-7, 1-3-9

“मस्त्रन्त्र” gets धातय-सञ्ज्ा by 3-1-32

मस्त्रन्त्र + चणचनिँ 3-1-134

= मस्त्रन्त्र + इन् 1-3-2, 1-3-7, 1-3-9


= मन्त्र् + इन् = मस्त्रन्त्रन् 6-4-51

“मस्त्रन्त्रन्” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

“मस्त्रन्त्रन्” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

उदयहरणम् - प तीचत प िः derived form √प ् (डय प िँष् पाके १. ११५१).

प ् + अ ् 3-1-134

= प ् + अ 1-3-3, 1-3-9

=प

“प ” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

उदयहरणम् - लतीचत लिः derived from √ ल् ( लिँ कम्पने १. ९६६).

ल् + अ ् 3-1-134

= ल् + अ 1-3-3, 1-3-9

= ल

“ ल” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

3-1-135 इर्यपधज्ाप्रीचकरिः किः Video

वृ त्तिः एभ्यिः किः स्ात् । The affix “क” may be used following
i) a verbal root which has a penultimate इक् letter
ii) the verbal root √ज्ा (ज्ा अवब धने ९. ४३), √प्री (प्रीञ् तपग णे कािौ ९. २) or √कॄ (कॄ चवक्षे पे (चनक्षे पे)

६. १४५)

उदयहरणम् – ब धचत बयध्यत इचत वा बयधिः derived from √बयध् (बयधिँ अवर्मने १. ९९४, बयधिँ अवर्मने ४. ६८).
बयध् + क 3-1-135

= बयध् + अ 1-3-8, 1-3-9. Note: The affix “क” is a चकत्। Therefore 1-1-5 stops the र्यणादे शिः which would have

been done by 7-3-86


= बयध
“बयध” gets प्राचतपचदक-सञ्ज्ा by 1-2-46
उदयहरणम् - जानातीचत ज्िः derived from √ज्ा (ज्ा अवब धने ९. ४३)
ज्ा + क 3-1-135

= ज्ा + अ 1-3-8, 1-3-9

= ज् 6-4-64
“ज्” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

उदयहरणम् - प्रीणातीचत चप्रयिः derived from √प्री (प्रीञ् तपग णे कािौ ९. २)

प्री + क 3-1-135

= प्री + अ 1-3-8, 1-3-9. Note: The affix “क” is a चकत्। Therefore 1-1-5 stops the र्यणादे शिः which would have

been done by 7-3-84


= प्र् इयिँङ् + अ 6-4-77, 1-1-53

= चप्रय 1-3-2, 1-3-3, 1-3-9


“चप्रय” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

उदयहरणम् - चकरचत – चवचक्षपतीचत चकरिः derived from √कॄ (कॄ चवक्षे पे (चनक्षे पे) ६. १४५).
कॄ + क 3-1-135

= कॄ + अ 1-3-8, 1-3-9. Note: The affix “क” is a चकत्। Therefore 1-1-5 stops the र्यणादे शिः which would have

been done by 7-3-84


= चकर् + अ 7-1-100, 1-1-51

“चकर” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

3-1-92 तत्र पपदं सप्तमीस्त्र्रम् Video

वृ त्तिः सप्तम्यिे पदे कमगणीत्यादौ वाच्यत्वेन स्त्रस्त्र्रतं यत्कयम्भाचद तिा कं पदमयपपदसञ्ज्ं स्ात्। (तस्त्रिन् सत्येव
वक्ष्यमाणािः प्रत्ययािः स्यिः।) The designation उपपदम् is applied to a term which denotes a thing – like a pot etc.

– which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्। (The

affixes which are prescribed from this सूत्रम् onwards only apply in the presence of the उपपदम् when
applicable.) Note: This is a अचधकार-सूत्रम् which runs up to the end of Chapter Three of the अष्टाध्यायी। Note:

The term उपपदम् is derived as follows: उप (= समीपे ) उच्चाररतं पदम् = उपपदम्।

3-1-136 आतश्च पसर्े Video

वृ त्तिः किः स्ात् । The affix “क” may be used after a verbal root ending in a आकार:, when in composition
with a उपसर्गिः (ref: 1-4-59 उपसर्ाग िः चक्रयाय र्े)।

उदयहरणम् – प्रजानातीचत प्रज्िः derived from √ज्ा (ज्ा अवब धने ९. ४३) with the उपसर्गिः “प्र”।
“प्र” gets the उपपद-सञ्ज्ा by 3-1-92

ज्ा + क 3-1-136

= ज्ा + अ 1-3-8, 1-3-9

= ज्् + अ 6-4-64

= ज्

Example continued under 2-2-19

2-2-19 उपपदमचतङ् Video

वृ त्तिः उपपदं सयबिं समरेन चनत्यं समस्ते । अचतङिश्चायं समासिः। A सयबिम् (term ending in a सयिँप् affix )
having the designation “उपपद” (ref: 3-1-92 तत्र पपदं सप्तमीस्त्र्रम् ) invariably compounds with a syntactically

related term as long as the compound does not end in a चतङ् affix.

Example continued from 3-1-92

2-2-19 allows us to form a compound between “प्र” and “ज्”।

Example continued under 1-2-43

1-2-43 प्ररमाचनचदग ष्टं समास उपसजगनम् Video

वृ त्तिः समासशािे प्ररमाचनचदग ष्टमयपसजगनसञ्ज्ं स्ात्। A term denoted by a word ending in a nominative case in a
सूत्रम् which prescribes a compound gets the designation “उपसजगन”।

Example continued from 2-2-19

“प्र” gets the उपसजगन-सञ्ज्ा by 1-2-43

Example continued under 2-2-30

2-2-30 उपसजगनं पूवगम् Video

वृ त्तिः समासे उपसजगनं प्राक्प्रय ज्यम् । In a compound a term which has the designation “उपसजगन” should be
placed in the prior position.
Example continued from 1-2-43

प्र + ज् By 2-2-30 “प्र” is placed in the prior position.

“प्रज्” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

3-1-144 र्ेहे किः Video

वृ त्तिः र्ेहे कतगरर ग्हे िः किः स्ात् । The affix “क” is used following the verbal root √ग्ह् (ग्हिँ उपादाने ९. ७१)
when the agent (of the action) denotes a house.

उदयहरणम् – र्ृह्णाचत (धान्याचदकम्) इचत र्ृहम् derived from √ग्ह् (ग्हिँ उपादाने ९.७१).

ग्ह् + क 3-1-144

= ग्ह् + अ 1-3-8, 1-3-9

= र्् ऋ अ ह् + अ 6-1-16

= र्ृह 6-1-108

“र्ृह” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

3-2-1 कमगण्यण् Video

वृ त्तिः कमगण्ययपपदे धात रण् प्रत्ययिः स्ात् । The affix “अण् ” may be used after a verbal root when in
composition with a पदम् which denotes the object (of the action.)

उदयहरणम् – कयम्भं कर तीचत कयम्भकारिः derived from √कृ (डय कृञ् करणे ८. १०) with the उपपदम् “कयम्भ”।

“कयम्भ” gets the उपपद-सञ्ज्ा by 3-1-92

कृ + अण् 3-2-1

= कृ + अ 1-3-3, 1-3-9

= कर् + अ 7-3-84, 1-1-51

= कार 7-2-116

कयम्भ ङस् (ref: 2-3-65) + कार 2-2-19, 1-2-43, 2-2-30

= कयम्भ + कार 1-2-46, 2-4-71


“कयम्भकार” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

3-2-3 आत ऽनय पसर्े किः Video

वृ त्तिः आदिाद्धात रनयपसर्ाग त्कमगण्ययपपदे किः स्ात् । अण ऽपवादिः। When in composition with a पदम् which
denotes the object (of the action) a verbal root which ends in a आकारिः may take the affix “क” as long as
there is no उपसर्गिः (ref: 1-4-59 उपसर्ाग िः चक्रयाय र्े) associated with the verbal root. Note: The affix “क”

(prescribed by this सूत्रम्) is an exception to the affix “अण्” prescribed by 3-2-1 कमगण्यण् ।

उदयहरणम् – धनं ददातीचत धनदिः derived from √दा (डय दाञ् दाने ३. १०) with the उपपदम् “धन”।

“धन” gets the उपपद-सञ्ज्ा by 3-1-92

दा + क 3-2-3

= दा + अ 1-3-8, 1-3-9

= द् + अ 6-4-64, 1-1-52

=द

धन ङस् (ref: 2-3-65) + द 2-2-19, 1-2-43, 2-2-30

= धन + द 1-2-46, 2-4-71

“धनद” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

3-2-4 सयचप स्त्र्रिः Video

वृ त्तिः सयपीचत य र् चवभज्यते । सयचप उपपदे आदिात्किः स्ात् । तत: “स्त्र्र:”। सयचप चतष्ठते : क: स्ात्।
आरम्भसामर्थ्याग द्भावे। This rule is split in to two parts. The first part is सयचप - When in composition with a पदम्

which ends in a सयप् affix (ref. 4-1-2 स्वौजसमौट् छष्टा..), a verbal root which ends in a आकारिः may take the

affix “क”। The second part is “स्त्र्र:” – When in composition with a पदम् which ends in a सयप् affix (ref. 4-1-2

4-1-2 स्वौजसमौट् छष्टा..), the verbal root √स्त्र्रा (ष्ठा र्चतचनवृत्तौ १. १०७७) may take the affix “क” to denote the

action itself (and not the agent of the action.)

उदाहरणम् – िाभ्यां चपबतीचत चिपिः derived from √पा (पा पाने १. १०७४)।

चि + भ्याम् + पा + क 3-2-4 (सयचप)

Note: In the सूत्रम् 3-2-4 (सयचप), the term सयचप ends in the seventh (locative) case. Hence “चि + भ्याम्” gets

the उपपद-सञ्ज्ा here by 3-1-92.


= चि + भ्याम् + पा + अ 1-3-8, 1-3-9. Note: The affix “क” is a चकत्। This allows 6-4-64 to apply in the next

step.
= चि + भ्याम् + प् + अ 6-4-64, 1-1-52

= चि + भ्याम् + प

Now we form the compound between “चि भ्याम्” (which is the उपपदम्) and “प” using the सूत्रम् 2-2-19. Note:

Here “चि भ्याम्” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “चि भ्याम्” is placed in the prior position as per 2-2-30
“चि भ्याम् + प” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= चिप 2-4-71

उदाहरणम् – आखूनामयत्थानम् = आखूत्थ:। derived from √स्त्र्रा (ष्ठा र्चतचनवृत्तौ १. १०७७) with the उपसर्ग: “उद् ”।

आखय + आम् + उद् स्त्र्रा + क 3-2-4 (स्त्र्र:)

Note: In the सूत्रम् 3-2-4 (स्त्र्र:), the term सयचप (which ends in the seventh (locative) case) comes as अनयवृचत्त:

from the prior सूत्रम् 3-2-4 (सयचप)। Hence “आखय + आम्” gets the उपपद-सञ्ज्ा here by 3-1-92

= आखय + आम् + उद् स्त्र्रा + अ 1-3-8, 1-3-9. Note: The affix “क” is a चकत्। This allows 6-4-64 to apply in

the next step.


= आखय + आम् + उद् स्त्र्र् + अ 6-4-64, 1-1-52

= आखय + आम् + उद् स्त्र्र

Now we form the compound between “आखय + आम्” (which is the उपपदम्) and “उद् स्त्र्र” using the सूत्रम् 2-

2-19. Note: Here “आखय + आम्” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “आखय + आम्” is placed in the prior position as per 2-2-30

“आखय + आम् + उद् स्त्र्र” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= आखय उद् स्त्र्र 2-4-71

= आखूद्स्त्र्र 6-1-101

= आखूत्स्र 8-4-55

Example continued under 8-4-61

8-4-61 उदिः स्त्र्रास्तम्भ िः पूवगस् Video

वृ त्तिः उदिः परय िः स्त्र्रास्त्र्


्‍ ्‍तम्‍भ िः पू वगसवणग िः। When preceded by the prefix “उद् ” the (सकार:) of “स्त्र्रा” or “स्तम्भ् ” is

replaced by a letter (रकार:) which is सवणग : (homogenous) with the prior letter (दकार:)।
Example continued from 3-2-4

आखूत्स्र

= आखूत्थ्र 8-4-61, 1-1-54, 1-1-50


= आखूत्थ्र/आखूत्थ 8-4-65

वाचतगकम् (under 3-2-5 तयिश कय िः पररमृजापनय द िः) मूलचवभयजाचदभ्यिः किः Video

The affix “क” may be used to derive forms such as “मूलचवभय ज”।

उदाहरणम् – मूलाचन चवभय जतीचत मूलचवभय ज: (ररिः) derived from √भय ज् (भय ज िँ कौचटल्ये # ७. १७) – with the

उपसर्ग: “चव” – in composition with “मूल”।

मूल + आम् (ref: 2-3-65) + चव भय ज् + क by the वाचतगकम् (under 3-2-5 तय िश कय िः पररमृजापनयद िः)

मूलचवभय जाचदभ्यिः किः


= मूल आम् + चव भय ज् + अ 1-3-8, 1-3-9. Note: The affix “क” is a चकत्। Therefore 1-1-5 stops the र्यणादे शिः

which would have been done by 7-3-86


= मूल आम् + चवभय ज

Now we form the compound between “मू ल + आम्” (which is the उपपदम्) and “चव भय ज” using the सूत्रम् 2-2-

19. Note: Here “मूल + आम् ” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43.

In the compound, “मू ल + आम्” is placed in the prior position as per 2-2-30.

“मूल आम् + चवभय ज” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= मूलचवभय ज 2-4-71

3-2-16 रे ष्टिः Video

वृ त्तिः अचधकरणे उपपदे । The affix “ट” may be used after the verbal root √ र् ( रिँ र्त्यरग : १. ६४०) when in
composition with a पदम् which denotes the locus (of the action.)

उदाहरणम् – चनशायां रतीचत चनशा रिः (राक्षस:)।

चनशा चङ + र् + ट 3-2-16

Note: The term अचधकरणे (which comes as अनयवृचत्त: in to the सूत्रम् 3-2-16 from the prior सूत्रम् 3-2-15) ends

in the seventh (locative) case. Hence “चनशा चङ” (which is the locus (अचधकरणम्) of रचत) gets the उपपद-

सञ्ज्ा here by 3-1-92


= चनशा चङ + र् + अ 1-3-7, 1-3-9

= चनशा चङ + र

Now we form the compound between “चनशा चङ” (which is the उपपदम्) and “ र” using the सूत्रम् 2-2-19.

Note: Here “चनशा चङ” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “चनशा चङ” is placed in the prior position as per 2-2-30
“चनशा चङ + र” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= चनशा र 2-4-71

In the feminine -

चनशायां रतीचत चनशा री (राक्षसी)।

Example continued under 4-1-15

4-1-15 चटड्ढाणञ्ियसज्दघ्नञ्मात्रच्तयप्ठङठञ्कञ्क्वरपिः Video

वृ त्तिः अनयपसजगनं यचिदाचद तदिं यददिं प्राचतपचदकं ततिः स्त्रियां ङीप् स्त्र्यात्
्‍ । To denote the feminine gender,

the affix ङीप् is used following a प्राचतपचदकम् which satisfies the following conditions:

(i) the प्राचतपचदकम् ends in a अकार:

(ii) the प्राचतपचदकम् ends in a non-secondary affix which is either चटत् (has टकार: as a इत्) or is one of the

following – ‘ढ’, ‘अण् ’, ‘अञ्’, ‘ियस ्’, ‘दघ्न ्’, ‘मात्र ्’, ‘तयप् ’, ‘ठक्’, ‘ठञ्’, ‘कञ्’ or ‘क्वरप् ’।

Example continued from 3-2-16

चनशा र + ङीप् 4-1-15

= चनशा र + ई 1-3-3, 1-3-8, 1-3-9. ‘चनशा र’ gets the भ-सञ्ज्ा here by 1-4-18

= चनशा र् + ई 6-4-148, 1-1-52 = चनशा री

उपसजगनत्वािेह – बहव: कयरु रा यस्ां सा बहुकयरु रा (नर्री)।

3-2-20 कृञ हे तयताच्छ्ील्यानयल म्येषय Video

वृ त्तिः एषय द्य त्येषय कर तेष्टिः स्ात् । When in composition with a पदम् which denotes the object (of the action),
the verbal root √कृ (डय कृञ् करणे , # ८. १०) may take the affix “ट” to express the meaning of a cause or

habitual/natural action or amiability (going with the grain.)


(हे तौ) उदाहरणम् – दय खं कर तीचत दय :खकरम् (अज्ानम्)। दय :खस् हे तय: (अज्ानम्) इत्यरग:।

दय :ख + ङस् (ref: 2-3-65) + कृ + ट 3-2-20

Note: The term कमगचण (which comes as अनयवृचत्त: in to the सूत्रम् 3-2-20 from the सू त्रम् 3-2-1) ends in the

seventh (locative) case. Hence “दय :ख ङस्” (which is the object (कमग -पदम् ) of कर चत) gets the उपपद-सञ्ज्ा

here by 3-1-92
= दय :ख ङस् + कृ + अ 1-3-7, 1-3-9

= दय :ख ङस् + कर् अ 7-3-84, 1-1-51

= दय :ख ङस् + कर

Now we form the compound between “दय :ख ङस्” (which is the उपपदम्) and “कर” using the सूत्रम् 2-2-19.

Note: Here “दय :ख ङस् ” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “दय :ख ङस् ” is placed in the prior position as per 2-2-30

“दय :ख ङस् + कर” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= दय :खकर 2-4-71

(ताच्छ्ील्ये) उदाहरणम् – दयां कर चत तच्छ्ील दयाकर: (सज्जन:)।

(आनय ल म्ये) उदाहरणम् – आज्ां कर त्यनयल म आज्ाकर: (से वक:)।

In the feminine -

(हे तौ) उदाहरणम् – यश: कर तीचत यशस्करी (चवद्या)। यशस हे तय: (चवद्या) इत्यरग :।

यशस् + ङस् (ref: 2-3-65) + कृ + ट 3-2-20

Note: The term कमगचण (which comes as अनयवृचत्त: in to the सूत्रम् 3-2-20 from the सू त्रम् 3-2-1) ends in the

seventh (locative) case. Hence “यशस् ङस्” (which is the object (कमग -पदम् ) of कर चत) gets the उपपद-सञ्ज्ा

here by 3-1-92
= यशस् ङस् + कृ + अ 1-3-7, 1-3-9

= यशस् ङस् + कर् अ 7-3-84, 1-1-51

= यशस् ङस् + कर

Now we form the compound between “यशस् ङस् ” (which is the उपपदम्) and “कर” using the सूत्रम् 2-2-19.

Note: Here “यशस् ङस्” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “यशस् ङस् ” is placed in the prior position as per 2-2-30
“यशस् ङस् + कर” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= यशस् + कर 2-4-71. ‘यशस्’ gets the पद-सञ्ज्ा here by 1-4-14 with the help of 1-1-62.
= यश: + कर 8-2-66, 1-3-2, 8-3-15. At this point 8-3-37 would apply, but the special सूत्रम् 8-3-46 comes

into effect.

Example continued under 8-3-46

8-3-46 अतिः कृकचमकंसकयम्भपात्रकयशाकणीष्वनव्ययस् Video

वृ त्तिः आदय त्तरस्ानव्ययस् चवसर्ग स् समासे चनत्यं सादे शिः कर त्याचदषय परे षय । In a compound, a चवसर्ग: always
takes सकार: as a substitute if the following conditions are satisfied:

(i) the चवसर्ग: is preceded by a अकार:

(ii) the चवसर्ग: does not belong to a अव्ययम्


(iii) the चवसर्ग: is followed by one of the following – √कृ (डय कृञ् करणे , # ८. १०), √कम् (कमयिँ कािौ, # १.

५११), ‘कंस’, ‘कयम्भ’, ‘पात्र’, ‘कयशा’ or ‘कणी’।

Example continued from 3-2-20

यश: + कर

= यशस्कर 8-3-46

= यशस्कर + ङीप् 4-1-15

= यशस्कर + ई 1-3-3, 1-3-8, 1-3-9. ‘यशस्कर’ gets the भ-सञ्ज्ा here by 1-4-18

= यशस्कर् + ई 6-4-148, 1-1-52 = यशस्करी

3-2-28 एजे िः खश् Video

वृ त्तिः ण्ण््‍यन्द्तादे
्‍ जेिः खश् स्त्र्यात्
्‍ । The affix “खश्” may be used after the causative form of the verbal root √एज्

(एजृिँ कम्पने, # १. २६७) when in composition with a पदम् which denotes the object (of the action.)

उदाहरणम् – जनमेजयतीचत जनमेजय:।

एज् + चण ् 3-1-26

= एज् + इ 1-3-3, 1-3-7, 1-3-9

= एचज । “एचज” gets the धातय -सञ्ज्ा by 3-1-32.

जन + ङस् (ref: 2-3-65) + एचज + खश् 3-2-28

Note: The term कमगचण (which comes as अनयवृचत्त: in to the सूत्रम् 3-2-28 from the सू त्रम् 3-2-1) ends in the

seventh (locative) case. Hence “जन + ङस्” (which is the object (कमग -पदम् ) of एजयचत) gets the उपपद-
सञ्ज्ा here by 3-1-92
= जन ङस् + एचज + अ 1-3-3, 1-3-8, 1-3-9. The affix खश् has सावगधातयक-सञ्ज्ा by 3-4-113. This allows 3-1-

68 to apply in the next step.


= जन ङस् + एचज + शप् + अ 3-4-67, 3-1-68

= जन ङस् + एचज + अ + अ 1-3-3, 1-3-8, 1-3-9

= जन ङस् + एजे + अ + अ 7-3-84

= जन ङस् + एजय् + अ + अ 6-1-78

= जन ङस् + एजय 6-1-97

Now we form the compound between “जन ङस्” (which is the उपपदम्) and “एजय” using the सूत्रम् 2-2-19.

Note: Here “जन ङस्” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “जन ङस्” is placed in the prior position as per 2-2-30
“जन ङस् + एजय” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= जन + एजय 2-4-71

Example continued under 6-3-67

6-3-67 अरुचिग षदजिस् मयम् Video

वृ त्तिः अरुष चिषत ऽजन्द््‍तस्त्र्य


्‍ मयमार्मिः स्त्र्यात्थ
्‍ ्‍स्त्रखदन्द््‍ते परे न त्थवव्‍
्‍ ययस्त्र्य
्‍ । When followed by a उत्तरपदम् (latter

member of a compound) which ends in a स्त्रखत् (having खकार: as a इत्) affix, the पू वगपदम् (prior member

of a compound) takes the augment मयिँ म् provided the following two conditions are satisfied:

(i) the पू वगपदम् is either “अरुस् ”, “चिषत्” or ends in a अ ् (vowel)

(ii) the पू वगपदम् is not a अव्ययम्

Example continued from 3-2-28

जन + एजय

= जन मयिँ म् + एजय 6-3-67, 1-1-47

= जनम् + एजय 1-3-2, 1-3-3, 1-3-9 = जनमेजय

3-2-38 चप्रयवशे वदिः ख ् Video

वृ त्तिः स्पष्टम् । The affix “ख ्” may be used after the verbal root √वद् (वदिँ व्यक्तायां वाच , # १. ११६४) when
in composition with a कमग-पदम् (a पदम् which denotes the object of the action) which is either “चप्रय” or

“वश”।
उदाहरणम् – चप्रयं वदतीचत चप्रयंवद:।

चप्रय + ङस् (ref: 2-3-65) + वद् + ख ् 3-2-38

Note: In the सूत्रम् 3-2-38, the term चप्रयवशे ends in the seventh (locative) case. Hence “चप्रय + ङस्” gets the

उपपद-सञ्ज्ा here by 3-1-92

= चप्रय ङस् + वद् + अ 1-3-3, 1-3-8, 1-3-9 = चप्रय ङस् + वद

Now we form the compound between “चप्रय ङस्” (which is the उपपदम्) and “वद” using the सूत्रम् 2-2-19.

Note: Here “चप्रय ङस्” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “चप्रय ङस्” is placed in the prior position as per 2-2-30

“चप्रय ङस् + वद” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= चप्रय + वद 2-4-71

= चप्रय मयिँम् + वद 6-3-67, 1-1-47

= चप्रयम् + वद 1-3-2, 1-3-3, 1-3-9. चप्रयम् has the पद-सञ्ज्ा here by 1-4-14 with the help of 1-1-62. This

allows 8-3-23 to apply in the next step


= चप्रयंवद 8-3-23

Similarly, “वशंवद”।

3-2-39 चिषत्परय स्तापेिः Video

वृ त्तिः ख ् स्ात् । The affix “ख ्” may be used after the verbal root “ताचप” when in composition with a कमग-
पदम् (a पदम् which denotes the object of the action) which is either “चिषत्” or “पर”। Note: The verbal root

“ताचप” refers to either √तप् (तपिँ दाहे , # १०. ३५०) or a causative form of √तप् (तपिँ सिापे , # १. ११४०).

उदाहरणम् – परान् (शत्रून्) तापयतीचत परं तप:/परिप:।

तप् + चण ् 3-1-25/3-1-26

= तप् + इ 1-3-3, 1-3-7, 1-3-9

= ताप् + इ 7-2-116 = ताचप । “ताचप” gets the धातय-सञ्ज्ा by 3-1-32.

पर + आम् (ref: 2-3-65) + ताचप + ख ् 3-2-39

Note: In the सूत्रम् 3-2-39, the term चिषत्परय : ends in the seventh (locative) case. Hence “पर + आम्” gets

the उपपद-सञ्ज्ा here by 3-1-92

= पर + आम् + ताचप + अ 1-3-3, 1-3-8, 1-3-9


Example continued under 6-4-94

6-4-94 खच ह्रस्विः Video

वृ त्तिः खच्परे णौ उपधाया: ह्रस्व: स्ात् । The penultimate letter (vowel) of a अङ्गम् is shortened when the
अङ्गम् is followed by the affix “चण” which itself is followed by the affix ख ्।

Example continued from 3-2-39

पर + आम् + ताचप + अ

= पर + आम् + तचप + अ 6-4-94, 1-1-65

= पर + आम् + तप् + अ 6-4-51 = पर + आम् + तप

Now we form the compound between “पर + आम् ” (which is the उपपदम्) and “तप” using the सूत्रम् 2-2-19.

Note: Here “पर + आम्” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “पर + आम्” is placed in the prior position as per 2-2-30

“पर + आम् + तप” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= पर + तप 2-4-71

= पर मयिँम् + तप 6-3-67, 1-1-47

= परम् + तप 1-3-2, 1-3-3, 1-3-9. परम् has the पद-सञ्ज्ा here by 1-4-14 with the help of 1-1-62. This allows

8-3-23 to apply in the next step


= परं तप 8-3-23

= परं तप/परिप 8-4-59

3-2-46 संज्ायां भृतॄवृचजधाररसचहतचपदमिः Video

वृ त्तिः ख ् स्ात् । To derive a word which is a proper name, the affix “ख ्” may be used after the following
verbal roots – √भृ (डय भृ ञ् धारणप षणय िः, # ३. ६), √तॄ (तॄ प्लवनतरणय िः, # १. ११२४), √वृ (वृञ् वरणे , # ५. ८

and वृङ् सम्भक्तौ, # ९. ४५), √चज (चज अचभभवे, # १. १०९६), √धारर (causative form of धृञ् धारणे , # १. १०४७),

√सह् (षहिँ मषगणे, # १. ९८८), √तप् (तपिँ सिापे , # १. ११४०) and √दम् (दमयिँ उपशमे, # ४. १००) – when in

composition with a कमग-पदम् (a पदम् which denotes the object of the action) or a पदम् which ends in a सयप्

affix (ref. 4-1-2 स्वौजसमौट् छष्टा..) as the case may be.

Note: In the cases where the meaning of the derived compound follows the meaning of its constituents, the
उपपदम् is a कमग-पदम्। For example चवश्वं चबभतीचत चवश्वंभरा (पृ चरवी)। In the cases where the the meaning

of the derived compound does not follow the meaning of its constituents, the उपपदम् may be any सय बिं
पदम्। For example ररेन ररे वा तरतीचत ररिरं (साम)।
उदाहरणम् – धनं जयतीचत धनंजय:/धनञ्जय:।

धन + ङस् (ref: 2-3-65) + चज + ख ् 3-2-46

Note: The term कमगचण (which comes as अनयवृचत्त: in to the सूत्रम् 3-2-46 from the सू त्रम् 3-2-1) ends in the

seventh (locative) case. Hence “धन + ङस्” (which is the object (कमग -पदम् ) of जयचत) gets the उपपद-

सञ्ज्ा here by 3-1-92


= धन ङस् + चज + अ 1-3-3, 1-3-8, 1-3-9

= धन ङस् + जे + अ 7-3-84

= धन ङस् + जय् + अ 6-1-78 = धन ङस् + जय

Now we form the compound between “धन ङस् ” (which is the उपपदम्) and “जय” using the सूत्रम् 2-2-19.

Note: Here “धन ङस्” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “धन ङस्” is placed in the prior position as per 2-2-30
“धन ङस् + जय” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= धन + जय 2-4-71

= धन मयिँ म् + जय 6-3-67, 1-1-47

= धनम् + जय 1-3-2, 1-3-3, 1-3-9. धनम् has the पद-सञ्ज्ा here by 1-4-14 with the help of 1-1-62. This

allows 8-3-23 to apply in the next step


= धनंजय 8-3-23

= धनंजय/धनञ्जय 8-4-59

3-2-48 अिात्यिाध्वदू रपारसवाग निेषय डिः Video

वृ त्तिः एषय र्मेडग: स्ात्। । The affix “ड” may be used after the verbal root √र्म् (र्मिँ र्तौ १. ११३७) when in
composition with a कमग-पदम् (a पदम् which denotes the object of the action) which is either “अि” or

“अत्यि” or “अध्वन्” or “दू र” or “पार” or “सवग” or “अनि”।

उदाहरणम् – पारं र्च्छ्तीचत पारर्:।

पार + ङस् (ref: 2-3-65) + र्म् + ड 3-2-48

Note: In the सूत्रम् 3-2-48, the term अिात्यिाध्वदू रपारसवाग निेषय ends in the seventh (locative) case. Hence
“पार + ङस्” gets the उपपद-सञ्ज्ा here by 3-1-92

= पार ङस् + र्म् + अ 1-3-7, 1-3-9

= पार ङस् + र्् + अ By 6-4-143 टे िः। Note: The अङ्गम् does not have the भ-सञ्ज्ा here. But still चट-ल प:

is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”।
चडत्वसामर्थ्याग दभस्ाचप टे लोपिः।
= पार ङस् + र्

Now we form the compound between “पार ङस्” (which is the उपपदम्) and “र्” using the सूत्रम् 2-2-19. Note:

Here “पार ङस्” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “पार ङस्” is placed in the prior position as per 2-2-30
“पार ङस् + र्” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= पारर् 2-4-71

वाचतगकम् (under 3-2-48 अिात्यिाध्वदू रपारसवाग निेषय डिः) उरस ल पश्च। Video
The affix “ड” may be used after the verbal root √र्म् (र्मिँ र्तौ १. ११३७) when in composition with “उरस्”

and simultaneously there is an elision of (the final letter of) “उरस्”।

उरसा र्च्छ्तीचत उरर्:।

उरस् + टा + र्म् + ड by वाचतगकम् (under 3-2-48 अिात्यिाध्वदू रपारसवाग निेषय डिः) उरस ल पश्च

= उर + टा + र्म् + ड by the same वाचतगकम् – उरस ल पश्च, 1-1-52

= उर + टा + र्म् + अ 1-3-7, 1-3-9

= उर + टा + र्् + अ By 6-4-143 टे िः। Note: The अङ्गम् does not have the भ-सञ्ज्ा here. But still चट-ल प:

is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”।

चडत्वसामर्थ्याग दभस्ाचप टे लोपिः।

= उर टा + र्

Remaining steps are similar to those shown in the derivation of “पारर्” under 3-2-48

वाचतगकम् (under 3-2-48 अिात्यिाध्वदू रपारसवाग निेषय डिः)


सवगत्रपिय रुपसङ् यानम्। Video
The affix “ड” may be used after the verbal root √र्म् (र्मिँ र्तौ १. ११३७) when in composition with “सवगत्र” or

“पि”।

सवगत्र र्च्छ्तीचत सवगत्रर्:। पिं र्च्छ्तीचत पिर्:।

वाचतगकम् (under 3-2-48 अिात्यिाध्वदू रपारसवाग निेषय डिः) अन्यत्राचप दृश्यत इचत
वक्तव्यम्। Video
The affix “ड” may be used after the verbal root √र्म् (र्मिँ र्तौ १. ११३७) when in composition with a

उपपदम् which other than those specifically listed in 3-2-48.


ग्ामं र्च्छ्तीचत ग्ामर्:।

3-2-76 स्त्रक्वप् Video

वृ त्तिः अयमचप दृश्‍यते । (In addition to the affixes mentioned in the सूत्रम् 3-2-74) the affix “स्त्रक्विँप् ” may also be
used (following any verbal root with or without the presence of a उपपदम्)।

उदाहरणम् – दे हं चबभतीचत दे हभृ त्।

दे ह + ङस् (ref: 2-3-65) + भृ + स्त्रक्विँप् 3-2-76

Note: The term सयचप (which comes as अनयवृचत्त: in to the सूत्रम् 3-2-76 from the सू त्रम् 3-2-4) ends in the

seventh (locative) case. Hence “दे ह + ङस् ” gets the उपपद-सञ्ज्ा here by 3-1-92

= दे ह ङस् + भृ + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9

= दे ह ङस् + भृ 1-2-41, 6-1-67. Note: The affix स्त्रक्विँप् is a चकत्। This enables 1-1-5 to stop 7-3-84.

= दे ह ङस् + भृ तयिँक् 1-1-62, 6-1-71, 1-1-46

= दे ह ङस् + भृ त् 1-3-2, 1-3-3, 1-3-9

Now we form the compound between “दे ह ङस्” (which is the उपपदम्) and “भृ त्” using the सूत्रम् 2-2-19.

Note: Here “दे ह ङस्” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “दे ह ङस्” is placed in the prior position as per 2-2-30
“दे ह ङस् + भृ त्” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= दे हभृ त् 2-4-71

3-2-78 सयप्यजातौ चणचनस्ताच्छ्ील्ये Video

वृ त्तिः अजात्यरे सयचप धात चणग चनस्ताच्छ्ील्ये द्य त्ये । When in composition with a सयबिं पदम् (a पदम् which ends
in a सयिँप् affix) which does not denote a class/genus, a verbal root may take the affix “चणचनिँ ” to express the

meaning of a habitual/natural action.

उदाहरणम् – उष्णं भय ङ्क्ते तच्छ्ील: = उष्णभ जी।

उष्ण + ङस् (ref: 2-3-65) + भय ज् + चणचनिँ 3-2-78

Note: In the सूत्रम् 3-2-78, the term सयचप ends in the seventh (locative) case. Hence “उष्ण + ङस्” gets the

उपपद-सञ्ज्ा here by 3-1-92

= उष्ण ङस् + भय ज् + इन् 1-3-2, 1-3-7, 1-3-9


= उष्ण ङस् + भ ज् + इन् 3-4-114, 7-3-86

= उष्ण ङस् + भ चजन्

Now we form the compound between “उष्ण ङस्” (which is the उपपदम्) and “भ चजन्” using the सूत्रम् 2-2-19.

Note: Here “उष्ण ङस्” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “उष्ण ङस्” is placed in the prior position as per 2-2-30
“उष्ण ङस् + भ चजन्” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= उष्णभ चजन् 2-4-71

उष्णभ चजन् + सयिँ 4-1-2

= उष्णभ चजन् + स् 1-3-2, 1-3-9

= उष्णभ जीन् + स् 6-4-13

= उष्णभ जीन् 1-2-41, 6-1-68. Now उष्णभ जीन् gets the पद-सञ्ज्ा by 1-4-14 with the help of 1-1-62.

= उष्णभ जी 8-2-7

उपसर्ेऽचप चणचनिँ:।

उदाहरणम् – अनययाचत तच्छ्ील: = अनययायी।

अनय + या + चणचनिँ 3-2-78

= अनय + या + इन् 1-3-2, 1-3-7, 1-3-9

= अनय + या यय क् + इन् 7-3-33, 1-1-46

= अनय + या य् + इन् 1-3-3, 1-3-9. The उकार: in ययक् is उच्चारणारग :।

= अनय + याचयन्

Now we form the compound between “अनय” (which is the उपपदम्) and “याचयन्” using the सूत्रम् 2-2-19. Note:

Here “अनय” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “अनय ” is placed in the prior position as per 2-2-30

“अनय + याचयन्” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= अनययाचयन् 2-4-71

अनययाचयन् + सयिँ 4-1-2

= अनययाचयन् + स् 1-3-2, 1-3-9

= अनययायीन् + स् 6-4-13

= अनययायीन् 1-2-41, 6-1-68. Now उष्णभ जीन् gets the पद-सञ्ज्ा by 1-4-14 with the help of 1-1-62.

= अनययायी 8-2-7
3-2-83 आत्ममाने खश्च Video

वृ त्तिः स्वकमगके मनने वत्तग मानान्मन्यतेिः सयचप खश् स्ात् ास्त्रिचनिः । When in composition with a सयबिं पदम् (a

पदम् which ends in a सयिँप् affix), the verbal root √मन् (मनिँ ज्ाने ४. ७३) may take the the affix “खश्” – as

well as the affix “चणचनिँ” – provided the agent of the verbal root is also its object.

उदाहरणम् – पण्ण््‍चडतमात्थ्‍मानं मन्द््‍यते पण्ण््‍चडतंमन्द््‍यिः/पण्ण््‍चडतमानी।

The derivation of पण्ण््‍चडतमानी is similar to that of उष्णभ जी shown under 3-2-78, except that in the case of

पण्ण््‍चडतमानी we use 7-2-116 instead of 7-3-86 which was used in the case of उष्णभ जी।

Now let us derive पण्ण््‍चडतंमन्द््‍यिः।

पस्त्रित + ङस् (ref: 2-3-65) + मन् + खश् 3-2-83. The affix खश् has the सावगधातयक-सञ्ज्ा by 3-4-113.

Note: The term सयचप (which comes as अनयवृचत्त: in to the सूत्रम् 3-2-83 from the सू त्रम् 3-2-78) ends in the

seventh (locative) case. Hence “पस्त्रित + ङस्” gets the उपपद-सञ्ज्ा here by 3-1-92

= पस्त्रित ङस् + मन् + अ 1-3-3, 1-3-8, 1-3-9. The affix खश् has सावगधातयक-सञ्ज्ा by 3-4-113. This allows 3-

1-69 to apply in the next step.


= पस्त्रित ङस् + मन् + श्यन् + अ 3-4-67, 3-1-69

= पस्त्रित ङस् + मन् + य + अ 1-3-3, 1-3-8, 1-3-9

= पस्त्रित ङस् + मन्द्य


्‍ 6-1-97

Now we form the compound between “पस्त्रित ङस्” (which is the उपपदम्) and “मन्य” using the सूत्रम् 2-2-19.

Note: Here “पस्त्रित ङस् ” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “पस्त्रित ङस्” is placed in the prior position as per 2-2-30
“पस्त्रित ङस् + मन्द्य”
्‍ gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= पस्त्रित + मन्द्य
्‍ 2-4-71

= पस्त्रित मयिँम् + मन्द्य


्‍ 6-3-67, 1-1-47

= पस्त्रितम् + मन्द्य
्‍ 1-3-2, 1-3-3, 1-3-9. पस्त्रितम् gets the पद-सञ्ज्ा by 1-4-14 with the help of 1-1-62. This

allows 8-3-23 to apply in the next step.


= पस्त्रितंमन्द््‍य 8-3-23

= पस्त्रितंमन्य/पस्त्रितम्मन्य 8-4-59

3-2-97 सप्तम्यां जने डगिः Video


वृ त्तिः सप्तम्यि उपपदे जनेभूगते डिः स्ात् । When in composition with a पदम् which ends in the seventh
(locative) case, the verbal root √जन् (जनीिँ प्रादय भाग वे ४. ४४) may take the the affix “ड” provided the verbal

root is used to denote an action in the past tense.

उदाहरणम् – सरचस जातचमचत सरचसजम्/सर जम्।

सरस् + चङ + जन् + ड 3-2-97

Note: In the सूत्रम् 3-2-97, the term सप्तम्याम् ends in the seventh (locative) case. Hence “सरस् + चङ” gets

the उपपद-सञ्ज्ा here by 3-1-92

= सरस् + चङ + जन् + अ 1-3-7, 1-3-9

= सरस् + चङ + ज् + अ By 6-4-143 टे िः। Note: The अङ्गम् does not have the भ-सञ्ज्ा here. But still चट-

ल प: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”।

चडत्वसामर्थ्याग दभस्ाचप टे लोपिः।


= सरस् + चङ + ज

Now we form the compound between “सरस् + चङ” (which is the उपपदम्) and “ज” using the सूत्रम् 2-2-19.

Note: Here “सरस् + चङ” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “सरस् + चङ” is placed in the prior position as per 2-2-30

“सरस् + चङ + ज” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

Example continued under 6-3-14

6-3-14 तत्पयरुषे कृचत बहुलम् Video

वृ त्तिः ङे रलयक् । In a तत्पयरुष: compound, a seventh case affix does not take the लयक् elision variously, when
followed by a उत्तरपदम् (latter member of the compound) when ends in a कृत् affix.

Example continued from 3-2-97

सरस् + चङ + ज

अलयक्-पक्षे – Let us first consider the case where the लयक् elision of the affix “चङ” (by 2-4-71) is not done.

= सरस् + चङ + ज In this case 6-3-14 stops 2-4-71

= सरस् + इ + ज 1-3-8, 1-3-9

= सरचसज
लयक्-पक्षे – Now let us consider the case where लयक् elision of the affix “चङ” (by 2-4-71) is done.

= सरस् ज 6-3-14, 2-4-71. “सरस्” gets the पद-सञ्ज्ा by 1-4-14 with the help of 1-1-62. This allows 8-2-66 to

apply in the next step.


= सररुिँ ज 8-2-66

= सरउ ज 6-1-114

= सर ज 6-1-87

Thus the प्राचतपचदकम् can take the form “सरचसज” or “सर ज”।

सरचसज/सर ज + सयिँ 4-1-2

= सरचसज/सर ज + अम् 7-1-24

= सरचसजम्/सर जम् 6-1-107

3-2-98 पञ्चम्यामजातौ Video

वृ त्तिः जाचतशब्दवचजगते पञ्चम्यि उपपदे जनेभूगते डिः स्ात् । When in composition with a पदम् which ends in the
fifth (ablative) case, the verbal root √जन् (जनीिँ प्रादय भाग वे ४. ४४) may take the the affix “ड” provided the

verbal root is used to denote an action in the past tense and the उपपदम् does not denote a class/genus.

उदाहरणम् – अज्ानाज्जातचमचत अज्ानजम्। (ref. र्ीता 10-11)

अज्ान + ङचसिँ + जन् + ड 3-2-98

Note: In the सूत्रम् 3-2-98, the term पञ्चम्याम् ends in the seventh (locative) case. Hence “अज्ान + ङचसिँ” gets

the उपपद-सञ्ज्ा here by 3-1-92

= अज्ान + ङचसिँ + जन् + अ 1-3-7, 1-3-9

= अज्ान + ङचसिँ + ज् + अ By 6-4-143 टे िः। Note: The अङ्गम् does not have the भ-सञ्ज्ा here. But still चट-

ल प: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”।

चडत्वसामर्थ्याग दभस्ाचप टे लोपिः।

= अज्ान + ङचसिँ + ज

Now we form the compound between “अज्ान + ङचसिँ” (which is the उपपदम्) and “ज” using the सूत्रम् 2-2-19.

Note: Here “अज्ान + ङचसिँ” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “अज्ान + ङचसिँ” is placed in the prior position as per 2-2-30

“अज्ान + ङचसिँ + ज” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= अज्ानज 2-4-71.
3-2-99 उपसर्े संज्ायाम् Video

वृ त्तिः उपसर्े पपदे जनेभूगते डिः स्ात् सञ्ज्ायां चवषये । When in composition with a पदम् which is a उपसर्ग:

(ref. 1-4-59), the verbal root √जन् (जनीिँ प्रादय भाग वे ४. ४४) may take the the affix “ड” provided the verbal root

is used to denote an action in the past tense and the derived word denotes a proper name.

उदाहरणम् – प्रजातेचत प्रजा। (ref. अमरक श: – “प्रजा स्ात् सितौ जने ”)।

प्र + जन् + ड 3-2-99

Note: In the सूत्रम् 3-2-99, the term उपसर्े ends in the seventh (locative) case. Hence “प्र” gets the उपपद-

सञ्ज्ा here by 3-1-92

= प्र + जन् + अ 1-3-7, 1-3-9

= प्र + ज् + अ By 6-4-143 टे िः। Note: The अङ्गम् does not have the भ-सञ्ज्ा here. But still चट-ल प: is

done because otherwise no purpose would be served by having डकार: as a इत् in “ड”।

चडत्वसामर्थ्याग दभस्ाचप टे लोपिः।


= प्र + ज

Now we form the compound between “प्र” (which is the उपपदम्) and “ज” using the सूत्रम् 2-2-19. Note: Here

“प्र” is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, “प्र” is placed in the prior position as per 2-2-30


“प्र + ज” gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= प्रज 2-4-71

प्रज + टाप् 4-1-4

= प्रज + आ 1-3-3, 1-3-7, 1-3-9

= प्रजा 6-1-101

3-2-101 अन्येष्वचप दृश्यते Video

वृ त्तिः अन्ये ष्वप्ययपपदे षय जनेभूगते डिः स्ात् । Even when in composition with a पदम् which is other than the ones
mentioned in the preceding rules (from 3-2-97 to 3-2-100), the verbal root √जन् (जनीिँ प्रादय भाग वे ४. ४४) may

be seen taking the affix “ड” provided the verbal root is used to denote an action in the past tense.

उदाहरणम् – ब्राह्मणे भ्य जात इचत ब्राह्मणज: (धमग :)। Here the verbal root √जन् (जनीिँ प्रादय भाग वे ४. ४४) is

seen taking the affix “ड” in spite of the exclusion “अजातौ” in 3-2-98 पञ्चम्यामजातौ।
अनयजात इत्यनयज:। Here the verbal root √जन् (जनीिँ प्रादय भाग वे ४. ४४) is seen taking the affix “ड” in spite of

the requirement “कमगचण” in 3-2-100 अनौ कमगचण।

अचपशब्द: सवोपाचधव्यचभ ारारग:। (from चसद्धािकौमयदी)

पररत: खातेचत पररखा।

1-1-26 क्तक्तवतू चनष्ठा Video

वृ त्तिः एतौ चनष्ठासञ्ज्ौ स्त्र्तिः


्‍ । The two affixes “क्त” and “क्तवतयिँ” are designated as “चनष्ठा”।

3-2-102 चनष्ठा Video

वृ त्तिः भू तारगवृत्तेधाग त चनगष्ठा स्ात् । The affix “चनष्ठा” (ref. 1-1-26) may be used following a verbal root when
denoting an action in the past tense.

तत्र तय रे वेचत (ref. 3-4-70) भावकमगण िः क्तिः । कतगरर कृचदचत (ref. 3-4-67) कतगरर क्तवतय िः । (from

चसद्धािकौमयदी)

उदाहरणाचन -

भावे प्रय र्: – स्नातं मया।

The प्राचतपचदकम् “स्नात” is derived from the verbal root √स्ना (ष्णा शौ े २. ४७). The beginning षकार: of the

verbal root is replaced by a सकार: as per 6-1-64 धात्वादे िः षिः सिः। Subsequently the णकार: goes back to a

नकार: as per the पररभाषा – चनचमत्तापाये नैचमचत्तकस्ाप्यपाय:। The remaining steps are as follows:

स्ना + क्त 3-2-102, 1-1-26, 3-4-70

= स्ना + त 1-3-8, 1-3-9. 7-2-10 stops 7-2-35.

= स्नात । “स्नात” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

This is a भावे प्रय र्िः। Hence the चववक्षा is नपयं सकचलङ्गे, प्ररमा-एकव नम्।

स्नात + सयिँ 4-1-2

= स्नात + अम् 7-1-24, 1-3-4

= स्नातम् 6-1-107

कमगचण प्रय र्: – स्तय त मया चवष्णय:।


The प्राचतपचदकम् “स्तय त” is derived from the verbal root √स्तय (षटय ञ् स्तय तौ २. ३८). The ending ञकार: of the

verbal root gets the इत् -सञ्ज्ा by 1-3-3 and takes ल प: by 1-3-9. The beginning षकार: of the verbal root is

replaced by a सकार: as per 6-1-64 धात्वादे िः षिः सिः। Subsequently the टकार: goes back to a तकार: as per

the पररभाषा – चनचमत्तापाये नैचमचत्तकस्ाप्यपाय:। The remaining steps are as follows:

स्तय + क्त 3-2-102, 1-1-26, 3-4-70

= स्तय + त 1-3-8, 1-3-9. 7-2-10 stops 7-2-35.

= स्तय त । “स्तय त” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The चववक्षा is पयं चलङ्गे, प्ररमा-एकव नम्।

स्तय त + सयिँ 4-1-2

= स्तय त + स् 1-3-2, 1-3-9

= स्तय त: 8-2-66, 8-3-15

Now let us take an example where the affix “क्तवतयिँ” is used.

चवश्वं कृतवान् चवष्णय:।

The प्राचतपचदकम् “कृतवत् ” is derived from the verbal root √कृ (डय कृञ् करणे ८. १०). The beginning “डय ” of

the verbal root gets the इत् -सञ्ज्ा by 1-3-5 and takes ल प: by 1-3-9. The ending ञकार: of the verbal root

gets the इत्-सञ्ज्ा by 1-3-3 and takes ल प: by 1-3-9. The remaining steps are as follows:

कृ + क्तवतयिँ 3-2-102, 1-1-26, 3-4-67

= कृ + तवत् 1-3-2, 1-3-8, 1-3-9. 7-2-10 stops 7-2-35.

= कृतवत् । “कृतवत् ” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The चववक्षा is पयं चलङ्गे, प्ररमा-एकव नम्। (Declined like the प्राचतपचदकम् “भर्वत् ”)।

कृतवत् + सयिँ 4-1-2

= कृतवात् + सयिँ 6-4-14

= कृतवा नयिँम् त् + सयिँ 7-1-70, 1-1-47

= कृतवाि् + स् 1-3-2, 1-3-3, 1-3-9

= कृतवाि् 6-1-68. “कृतवाि् ” gets पद-सञ्ज्ा by 1-4-14 with the help of 1-1-62.

= कृतवान् । By 8-2-23. Note: After this, 8-2-7 does not apply because of 8-2-1.

3-4-72 र्त्यरागकमगकस्त्रिषशीङ् स्त्र्रासवसजनरुहजीयगचतभ्यश्च Video

वृ त्तिः एभ्य: कतगरर क्त: स्ात्। भावकमगण श्च । When following one of the verbal roots listed below, the affix
“क्त” may be used in the active voice (कतगरर) as well as in the passive voice (भावकमगण :) -

(i) any verbal root used in the sense of motion (र्त्यरग :)


(ii) any verbal root used intransitively (अकमगक:)

(iii) the verbal roots √स्त्रिष् (स्त्रिषिँ आचलङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्त्र्रा (ष्ठा र्चतचनवृत्तौ १. १०७७),

√आस् (आसिँ उपवेशने २. ११), √वस् (वसिँ चनवासे १. ११६०), √जन् (जनीिँ प्रादय भाग वे ४. ४४), √रुह् (रुहिँ बीजजन्मचन

प्रादय भाग वे १. ९९५) and √जॄ (जॄष् वय हानौ ४. २५)।

Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become

transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).

उदाहरणाचन -

कतगरर – राम वनं र्त:।

भावे – रामेण र्तम् ।

कमगचण – रामेण वनं र्तम् ।

कतगरर – र्ङ्गां प्राप्त:।

कतगरर – ग्लान: स:।

भावे – तेन ग्लानम्।

कतगरर – उपाचसत र्यरुं भवान्।

भावे – उपाचसतं भवता।

कमगचण – उपाचसत र्यरुभग वता।

3-2-188 मचतबयस्त्रद्धपूजारेभ्यश्च Video

वृ त्तिः मचतररहे च्छ्ा। बयद्धे: पृ रर्य पादानात् । बयस्त्रद्धज्ाग नम्। पू जा सत्कार:। एतदरेभ्यश्च धातयभ्य वतग मानारे क्त: स्ात् ।
When following one of the verbal roots listed below, the affix “क्त” may be used denote an action in the

present tense -

(i) any verbal root used in the sense of desire/wish

(ii) any verbal root used in the sense of understanding/knowledge

(iii) any verbal root used in the sense of reverence/respect.

उदाहरणाचन -

राज्ां मत:। राज्ां इष्ट:। तैररष्यमाण इत्यरग:।

राज्ां बयद्ध:। राज्ां चवचदत:। राज्ां ज्ात:।


राज्ां पू चजत:। राज्ामच गत:।

कार ऽनयक्तसमयच्चयारग :। (from चसद्धािकौमयदी) The mention of “ ” in the सूत्रम् 3-2-188 is to include those

cases not specifically covered (by 3-2-188.)

3-4-1 धातयसम्बन्धे प्रत्ययािः Video

वृ त्तिः धात्वराग नां सम्बन्धे यत्र काले प्रत्यया उक्तास्तत ऽन्यत्राचप स्य:। चतङ् वाच्यचक्रयाया: प्राधान्यात्तदनयर धेन
र्यणभू तचक्रयाचवच भ्य: प्रत्यया: । When there is a syntactical relation between the senses of verbal roots,

affixes may be used to denote an action in a time frame other than one for which they are prescribed. Since
the action denoted by a चतङ् affix (ref. 3-4-78) is of primary importance, it regulates the time-frame of the

affixes used after verbal roots denoting a secondary action.

उदाहरणाम् -

कृत: कट: श्व भचवता।

8-2-42 रदाभ्यां चनष्ठात निः पूवगस् दिः Video

वृ त्तिः रदाभ्यां परस् चनष्ठातस् निः स्ात् चनष्ठापे क्षया पू वगस् धात दग स् । A नकार: is the replacement in place

of a तकार: of a चनष्ठा affix (ref. 1-1-26) which immediately follows a रे फ: or a दकार: and also in place of a

दकार: which immediately precedes a चनष्ठा affix.

Thus there are two cases:


(i) The तकार: of a चनष्ठा affix is immediately following a रे फ:। In this case the तकार: is replaced by a

नकार:।

(ii) The तकार: of a चनष्ठा affix is immediately following a दकार:। In this case the तकार: (of the चनष्ठा affix)

as well as the दकार: (of the धातय:) is replaced by a नकार:।

उदाहरणम् -

प्राचतपचदकम् “चछि” derived from the verbal root √चछद् (चछचदिँ र् िै धीकरणे ७. ३). The “इर् ” at the end of the

verbal root gets the इत् -सञ्ज्ा by the वाचतगकम् “इर इत्सञ्ज्ा वाच्या” and takes ल प: by 1-3-9.

चछद् + क्त 3-2-102, 1-1-26, 3-4-70

= चछद् + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 1-1-5 stops 7-3-86.
= चछन् + न 8-2-42

= चछि । “चछि” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

प्राचतपचदकम् “कीणग ” derived from the verbal root √कॄ (चवक्षे पे ६. १४५).

कॄ + क्त 3-2-102, 1-1-26, 3-4-70

= कॄ + त 1-3-8, 1-3-9. Note: 7-2-10 cannot stop 7-2-35 here.

Example continued under 7-2-11

7-2-11 श्र्ययकिः स्त्रिचत Video

वृ त्तिः चश्रञ एका उर्िाच्च चर्स्त्रत्कत ररण् न । An affix which is either a चर्त् (has र्कार: as a इत्) or चकत्

(has ककार: as a इत् ) does not take the augment इट् when following the verbal root √चश्र (चश्रञ् सेवायाम् १.

१०४४) or any verbal root which ends in a उक् letter.

Example continued from 8-2-42

कॄ + त 7-2-11 stops 7-2-35 and 1-1-5 stops 7-3-84

= चकर् + त 7-1-100, 1-1-51

= चकर् + न 8-2-42

= कीर् + न 8-2-77

= कीणग 8-4-1. “कीणग ” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

8-2-43 संय र्ादे रात धात यगण्वतिः Video

वृ त्तिः चनष्ठातस् निः स्ात् । A नकार: is the replacement in place of a तकार: of a चनष्ठा affix (ref. 1-1-26)
which immediately follows a verbal root which satisfies all the following conditions -
(i) the verbal root begins with a संय र्: (conjunct consonant – ref. 1-1-7)

(ii) the verbal root ends in a आकार:

(iii) the verbal root contains a यण् letter (‘य्’, ‘व्’, ‘र् ’, ‘ल्’)।

उदाहरणम् – प्राचतपचदकम् “ग्लान” derived from the verbal root √ग्लै (ग्लै हषगक्षये १. १०५१).

ग्ला + क्त 6-1-45, 3-2-102

= ग्ला + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.


= ग्ला + न 8-2-43

= ग्लान । “ग्लान” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46

8-2-57 न ध्यायापॄमूस्त्रच्छ्गमदाम् Video

वृ त्तिः एभ्य चनष्‍ठातस्त्र््‍य नत्वं न । When following the verbal root √ध्यै (ध्यै च िायाम् १. १०५६) or √या (या
प्रकरने २. ५५) or √पॄ (पॄ पालनपू रणय िः ३. ४) or √मू च्छ््ग (मूच्छ्ाग िँ म हनसमयच्छ्रायय िः १. २४०) or √मद् (मदीिँ हषे

४. १०५), the तकार: of a चनष्ठा affix (ref. 1-1-26) is not replaced by a नकार:।

उदाहरणम् – प्राचतपचदकम् “ध्यात” derived from the verbal root √ध्यै (ध्यै च िायाम् १. १०५६).

ध्या + क्त 6-1-45, 3-2-102

= ध्या + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 8-2-57 stops 8-2-43.

= ध्यात । “ध्यात” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

7-2-14 श्वीचदत चनष्ठायाम् Video

वृ त्तिः श्वयतेरीचदतश्च चनष्ठाया इण्ण्न । When following the verbal root √चश्व (टय ओचिँ श्व र्चतवृद्ध् िः १. ११६५) or any
verbal root which has ईकार: as a इत्, a चनष्ठा affix (ref. 1-1-26) does not take the augment इट् ।

उदाहरणम् – प्राचतपचदकम् “मत्त” derived from the verbal root √मद् (मदीिँ हषे ४. १०५).

मद् + क्त 3-2-102

= मद् + त 1-3-8, 1-3-9. Note: 7-2-14 stops 7-2-35 and 8-2-57 stops 8-2-42.

= मत्त 8-4-55. “मत्त” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

8-2-44 ल्वाचदभ्यिः Video

वृ त्तिः एकचवंशतेलूगञाचदभ्‍य चनष्‍ठातस्त्र््‍य निः स्त्र््‍यात् । A नकार: is the replacement in place of a तकार: of a चनष्ठा
affix (ref. 1-1-26) which immediately follows any one of the 21 verbal roots (listed in order in the धातय-पाठ:)

from √लू (लूञ् छे दने ९. १६) onwards. Note: Recall the 24 verbal roots प्वादय: (starting from √पू (पू ञ् पवने

९. १४) in the धातय-पाठ:) referred to in the सूत्रम् 7-3-80 प्वादीनां ह्रस्विः। √लू (लूञ् छे दने ९. १६) is the

second verbal root in the list of प्वादय:। If we remove the first verbal root √पू (पू ञ् पवने ९. १४) from the

list of प्वादय: we get the list of ल्वादय: mentioned in this सूत्रम् 8-2-44. But then we should have 23 (= 24-1)

verbal roots in the list of ल्वादय: and not 21. The reason for this discrepancy is that two of the verbal roots

√झॄ and √धॄ are not found in some editions of the धातय-पाठ:। If we include these two then the प्वादय: list
has 24 verbal roots and the ल्वादय: list has 23 (= 24-1). If we don’t include them then the प्वादय: list has

22 verbal roots and the ल्वादय: list has 21 (= 22-1).

उदाहरणम् – प्राचतपचदकम् “लून” derived from the verbal root √लू (लूञ् छे दने ९. १६).

लू + क्त 3-2-102, 3-4-70

= लू + त 1-3-8, 1-3-9. Note: 7-2-11 stops 7-2-35 and 1-1-5 stops 7-3-84.

= लून 8-2-44. “लून” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

7-2-15 यस् चवभाषा Video

वृ त्तिः यस् क्वच चिभाषयेड्चवचहतस्तत चनष्ठाया इण्ण्न स्ात् । If a verbal root optionally allows an augment इट् in
some case, then following that verbal root a चनष्ठा affix (ref. 1-1-26) is prohibited from taking the augment

इट् ।

उदाहरणम् – प्राचतपचदकम् “वृ क्ण” derived from the verbal root √व्रश्च् (ओिँव्रश्चूिँ छे दने ६. १२). The original form

of this verbal root is ‘व्रस्त्र् ्’ which becomes ‘व्रश्च्’ only after applying 8-4-40.

व्रस्त्र् ् + क्त 3-2-102, 3-4-70

= व्रस्त्र् ् + त 1-3-8, 1-3-9. Note: 7-2-15 stops 7-2-35 because of the optionality prescribed by 7-2-44.

= व् ऋ अ स्त्र् ् + त 6-1-16, 1-1-45

= वृस्त्र् ् + त 6-1-108

= वृ ् + त 8-2-29

= वृक् + त 8-2-30

Example continued under 8-2-45

8-2-45 ओचदतश्च Video

वृ त्तिः ओचदत धात चनगष्‍ठातस्त्र््‍य निः स्त्र्यात्


्‍ । A नकार: is the replacement in place of a तकार: of a चनष्ठा affix (ref.

1-1-26) which immediately follows a verbal root which has ओकार: as a इत्।

Example continued from 7-2-15

वृक् + त

= वृक् + न 8-2-45
= वृक्ण 8-4-2 with the help of the वाचतगकम् (under 8-4-1) – ऋवणाग िस् णत्वं वाच्यम्। “वृक्ण” gets the प्राचतपचदक-

सञ्ज्ा by 1-2-46.

स्वादय ओचदतिः। र्ण-सूत्रम् (in the चदवाचद-र्ण: of the धातयपाठ:)। Video

वृ त्तिः √सू (षूङ् प्राचणप्रसवे ४. २७) इत्यारभ्य √व्री (व्रीङ् वृण त्यरे ४. ३५) इत्यिा ओचदत:। तत्फलम् ’8-2-45
ओचदतश्च’ इचत चनष्ठानत्वम् । The verbal roots (listed in order in the धातय-पाठ:) beginning with √सू (षूङ्

प्राचणप्रसवे ४. २७) and ending with √व्री (व्रीङ् वृण त्यरे ४. ३५) are considered to have ओकार: as a इत्।

As a result of this, a नकार: is the replacement in place of a तकार: of a चनष्ठा affix (ref. 1-1-26) which

immediately follows one of these verbal roots.

उदाहरणम् – प्राचतपचदकम् “दीन” derived from the verbal root √दी (दीङ् क्षये ४. २९).

दी + क्त 3-2-102, 3-4-72

= दी + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 1-1-5 stops 7-3-84.

= दी + न 8-2-45. As per the र्ण-सूत्रम् ‘स्वादय ओचदतिः’, the verbal root √दी (दीङ् क्षये ४. २९) is considered

to have ओकार: as a इत्। This allows 8-2-45 to apply.

= दीन । “दीन” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

6-4-60 चनष्ठायामण्यदरे Video

वृ त्तिः ण्यदरो भावकमगणी तत ऽन्यत्र चनष्ठायां चक्षय दीिग: स्ात् । (The final vowel) of a अङ्गम् consisting of the
verbal root √चक्ष (चक्ष क्षये १. २६९, चक्ष चनवासर्त्य िः ६. १४३) is elongated when followed by a चनष्ठा affix which

is used in a non-passive sense.

उदाहरणम् – प्राचतपचदकम् “क्षीण” derived from the verbal root √चक्ष (चक्ष क्षये १. २६९).

चक्ष + क्त 3-2-102, 3-4-72

= चक्ष + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 1-1-5 stops 7-3-84.

= क्षी + त 6-4-60, 1-1-52

Example continued under 8-2-46

8-2-46 चक्षय दीिाग त् Video


वृ त्तिः दीिाग त् चक्षय चनष्‍ठातस्त्र््‍य निः स्त्र्यात्
्‍ । A नकार: is the replacement in place of a तकार: of a चनष्ठा affix (ref.

1-1-26) which immediately follows the verbal root √चक्ष (चक्ष क्षये १. २६९, चक्ष चनवासर्त्य िः ६. १४३) (the final

vowel of) which has been elongated.

Example continued from 6-4-60

क्षी + त

= क्षी + न 8-2-46

= क्षीण 8-4-2. “क्षीण” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46

8-2-51 शयषिः किः Video

वृ त्तिः चनष्‍ठातस्त्र््‍य किः । A ककार: is the replacement in place of a तकार: of a चनष्ठा affix (ref. 1-1-26) which
immediately follows the verbal root √शय ष् (शयषिँ श षणे ४. ८०).

उदाहरणम् – प्राचतपचदकम् “शय ष्क” derived from the verbal root √शय ष् (शयषिँ श षणे ४. ८०).

शयष् + क्त 3-2-102, 3-4-72

= शयष् + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 1-1-5 stops 7-3-86.

= शयष्क 8-2-51. “शयष्क” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

8-2-52 प विः Video

वृ त्तिः चनष्‍ठातस्त्र््‍य विः । A वकार: is the replacement in place of a तकार: of a चनष्ठा affix (ref. 1-1-26) which
immediately follows the verbal root √प ् (डय प िँष् पाके १. ११५१).

उदाहरणम् – प्राचतपचदकम् “पक्व” derived from the verbal root √प ् (डय प िँष् पाके १. ११५१).

प ् + क्त 3-2-102, 3-4-70

= प ् + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.

= पक् + त 8-2-30

= पक्व 8-2-52. “पक्व” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

8-2-53 क्षाय मिः Video


वृ त्तिः चनष्‍ठातस्त्र््‍य म: । A मकार: is the replacement in place of a तकार: of a चनष्ठा affix (ref. 1-1-26) which
immediately follows the verbal root √क्षै (क्षै क्षये १. १०६१).

उदाहरणम् – प्राचतपचदकम् “क्षाम” derived from the verbal root √क्षै (क्षै क्षये १. १०६१).

क्षा + क्त 6-1-45, 3-2-102, 3-4-72

= क्षा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.

= क्षाम 8-2-53. “क्षाम” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

6-4-2 हलिः Video

वृ त्तिः अङ्गावयवाद्धलिः परं यत्थ्‍संप्रसारणं तदन्द्तस्त्र्


्‍ य ्‍ दीिगिः । (The ending vowel of) a अङ्गम् which ends in a

सम्प्रसारणम् (ref 1-1-45) is elongated provided that सम्प्रसारणम् follows a consonant that belongs to the

अङ्गम्।

उदाहरणम् – प्राचतपचदकम् “हूत” derived from the verbal root √ह्वे (ह्वे ञ् स्पधाग यां शब्दे १. ११६३).

ह्वा + क्त 6-1-45, 3-2-102, 3-4-70

= ह्वा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.

= ह् उ आ + त 6-1-15

= ह् उ + त 6-1-108

= हूत 6-4-2, 1-1-52. “हूत” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

6-4-52 चनष्ठायां सेचट Video

वृ त्तिः णे लोपिः । The affix ‘चण’ is elided when followed by a चनष्ठा affix (ref. 1-1-26) which has taken the
augment ‘इट् ’।

उदाहरणम् – प्राचतपचदकम् “म चहत” (ref. र्ीता 7-13) derived from a causative form of the verbal root √मय ह् (मयहिँ

वैच त्ये ४. ९५).

मयह् + चण ् 3-1-26

= मयह् + इ 1-3-3, 1-3-7, 1-3-9

= म चह 7-3-86. ‘म चह’ gets the धातय-सञ्ज्ा by 3-1-32

म चह + क्त 3-2-102, 3-4-70

= म चह + त 1-3-8, 1-3-9
= म चह + इट् त 7-2-35, 1-1-46

= म चह + इत 1-3-3, 1-3-9

= म ह् + इत 6-4-52 = म चहत । “म चहत” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

7-2-20 दृढिः स्त्र्रूलबलय िः Video

वृ त्तिः स्त्र्रू
्‍ ले बलवचत चनपात्थ्‍यते । The प्राचतपचदकम् ‘दृढ’ is given as a ready-made form (derived by adding the

चनष्ठा affix ‘क्त’ to the verbal root √दृह् (दृहिँ वृद्धौ १. ८३४) or √दृन्ह् (दृचहिँ वृद्धौ १. ८३५)) in the sense of

‘stout’ or ‘strong.’

क्तस्ेडभाव:। तस् ढत्वम्। हस् ल प:। इचदत नल पश्च। (from चसद्धािकौमयदी) The following four operations

are implies in the form ‘दृढ’ -

(i) Absence of the augment ‘इट् ’ (which would have been done by 7-2-35) for the affix ‘क्त’
(ii) A substitution of a ढकार: in place of the तकार: of the affix ‘क्त’

(iii) An elision of the हकार: of √दृह् or √दृन्ह् and

(iv) In case of √दृन्ह् – an elision of the नकार: (prescribed by 7-1-58) of the verbal root.

7-4-40 द्यचतस्चतमास्त्र्राचमचत्त चकचत Video

वृ त्तिः एषाचमकार ऽिादे श: स्ात्तादौ चकचत । A इकार: is substituted in place of the final letter of the verbal
roots √द (द अवखिने ४. ४३), √स (ष अिकमगचण ४. ४२), √मा (मा माने २. ५७, माङ् माने शब्दे ३.

७, माङ् माने ४. ३७, मेङ् प्रचणदाने १. १११६) and √स्त्र्रा (ष्ठा र्चतचनवृत्तौ १. १०७७) when followed by an affix

which is चकत् (has ककार: as a इत्) and begins with a तकार:।

उदाहरणम् – प्राचतपचदकम् “स्त्रस्त्र्रत” derived from the verbal root (ष्ठा र्चतचनवृत्तौ १. १०७७).

स्त्र्रा + क्त 6-1-64, 3-2-102, 3-4-72

= स्त्र्रा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.

= स्त्रस्त्र्रत 7-4-40, 1-1-52. “स्त्रस्त्र्रत” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

7-4-42 दधातेचहग िः Video

वृ त्तिः तादौ चकचत । The term ‘चह’ is substituted in place of the (entire) verbal root √धा (डय धाञ् धारणप षणय िः |
दान इत्यप्येके ३. ११) when followed by an affix which is चकत् (has ककार: as a इत् ) and begins with a

तकार:।
उदाहरणम् – प्राचतपचदकम् “चहत” derived from the verbal root √धा (डय धाञ् धारणप षणय िः | दान इत्यप्येके ३. ११).

धा + क्त 3-2-102, 3-4-70

= धा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.

= चहत 7-4-42, 1-1-55. “चहत” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

7-4-46 द दद् ि िः Video

वृ त्तिः ियसञ्ज्कस्त्र््‍य ‘दा’ इत्थ्‍यस्त्र्य


्‍ ‘दर्’ स्त्र्यात्
्‍ तादौ चकचत । The term ‘दर्’ is substituted in place of the (entire)

verbal root √दा which has the िय-सञ्ज्ा (ref. 1-1-20), when followed by an affix which is चकत् (has ककार:

as a इत्) and begins with a तकार:।

उदाहरणम् – प्राचतपचदकम् “दत्त” derived from the verbal root √दा (डय दाञ् दाने ३. १०).

दा + क्त 3-2-102, 3-4-70

= दा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.

= दर् + त 1-1-20, 7-4-46, 1-1-55

= दत्त 8-4-55. “दत्त” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

7-2-56 उचदत वा Video

वृ त्तिः उचदतिः परस्त्र््‍य क्त्व इड् वा । When following a verbal root which is उचदत् (has उकार: as a इत्), the
affix ‘क्त्वा’ optionally takes the augment इट् ।

उदाहरणम् – शचमत्वा/शान्द्त्वा derived from the verbal root √शम् (शमयिँ उपशमे ४. ९८).

शम् + क्त्वा 3-4-21

= शम् + त्वा 1-3-8, 1-3-9. As per 7-2-56, the affix ‘त्वा’ optionally takes the augment ‘इट् ’ here.

इट् -पक्षे In the case where the augment ‘इट् ’ is applied -

= शम् + इट् त्वा 7-2-56, 1-1-46

= शचमत्वा 1-3-3, 1-3-9.

इडभाव-पक्षे In the case where the augment ‘इट् ’ is not applied -

= शम् + त्वा 7-2-56

= शाम् + त्वा 6-4-15


= शां त्वा 8-3-24

= शान्द्त्वा 8-4-58

शचमत्वा/शान्द्त्वा gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-40.

उदाहरणम् – प्राचतपचदकम् “शाि” derived from the verbal root √शम् (शमयिँ उपशमे ४. ९८).

शम् + क्त 3-2-102, 3-4-72

= शम् + त 1-3-8, 1-3-9. Note: 7-2-15, with the help of 7-2-56, stops the augment ‘इट् ’ which would have

been done by 7-2-35.


= शाम् + त 6-4-15

= शां त 8-3-24

= शाि 8-4-58. “शाि” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-106 चलटिः कानज्वा Video

वृ त्तिः स्पष्टम् । The affix चलिँट् – prescribed by 3-2-105 छिचस चलट् – may optionally be replaced by the affix
‘कान ्’। Note: As per 1-4-100 तङानावात्मनेपदम् , the affix ‘कान ्’ is designated as आत्मनेपदम्।

इह भू तसामान्ये छिचस चलट् तस् चवधीयमानौ क्वसय कान ावचप छािसाचवचत चत्रमयचनमतम् । कवयस्तय बहुलं प्रययञ्जते ।
(from चसद्धािकौमयदी)।

Note: The अष्टाध्यायी authorizes only nine perfect participle forms – eight ending in the affix ‘क्वसयिँ’ and one

ending in the affix ‘कान ्’ – for use in the classical language. These are discussed in the सूत्राचण 3-2-108

भाषायां सदवसश्रयविः, 3-2-109 उपे चयवाननाश्वाननू ानश्च and 6-1-12 दाश्वान् साह्वान् मीढ् वां श्च ।

उदाहरणम् – प्राचतपचदकम् “ क्राण” derived from the verbal root √कृ (डय कृञ् करणे ८. १०).

कृ + चलिँट् 3-2-105

= कृ + कान ् 1-3-72, 1-4-100, 3-2-106

= कृ + आन 1-3-3, 1-3-8, 1-3-9. Note: Since ‘कान ्’ is a चकत्, 1-1-5 prevents 7-3-84 from applying.

= कृ कृ + आन 1-1-56, 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-1-77.

= कर् कृ + आन 7-4-66, 1-1-51

= र् कृ + आन 7-4-62, 1-1-50

= कृ + आन 7-4-60
= क्रान 6-1-77
= क्राण 8-4-2. “ क्राण” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-107 क्वसयश्च Video

वृ त्तिः चलटिः ङ्‍वसयश्‍ वा स्ात् । The affix चलिँट् – prescribed by 3-2-105 छिचस चलट् – may optionally be
replaced by the affix ‘क्वसयिँ’ also (in addition to ‘कान ्’ prescribed by 3-2-106.) Note: As per 1-4-99, the affix

‘क्वसयिँ’ is designated as परिै पदम्।

उदाहरणम् – प्राचतपचदकम् “जस्त्रिवस् ”/”जर्न्वस् ” derived from the verbal root √र्म् (र्मिँ र्तौ १. ११३७).

र्म् + चलिँट् 3-2-105

= र्म् + क्वसयिँ 1-3-78, 1-4-99, 3-2-107

= र्म् + वस् 1-3-2, 1-3-8, 1-3-9

= र्म् र्म् + वस् 1-1-56, 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-4-98.

= जम् र्म् + वस् 7-4-62, 1-1-50

= जर्म् + वस् 7-4-60. The affix ‘वस्’ would take the augment ‘इट् ’ by 7-2-35, but 7-2-8 comes in to play.

Example continued under 7-2-8

7-2-8 ने ड् वचश कृचत Video

वृ त्तिः वशादे िः कृत इण् न स्त्र्यात्


्‍ । A कृत् affix (ref. 3-1-93) beginning with a letter of the ‘वश्’ प्रत्याहार: is

prohibited from taking the augment ‘इट् ’।

Example continued from 3-2-107

जर्म् + वस् 7-2-8 prohibits the affix ‘वस्’ from taking the augment ‘इट् ’ (by 7-2-35), but the सूत्रम् 7-2-13

intervenes.

Example continued under 7-2-13

7-2-13 कृसृभृवृस्तयद्रयस्रयश्रयव चलचट Video

वृ त्तिः क्राचदभ्‍य एव चलट इण्ण््‍न स्त्र््‍यादन्द्यस्त्र्


्‍ मादचनट
्‍ ऽचप स्त्र्यात्
्‍ । A चलिँट् affix is prohibited from taking the augment

‘इट् ’ (by 7-2-35 आधग धातयकस्ेड् वलादे िः) only when preceded by one of the following verbal roots: √कृ (डय कृञ्
करणे ८. १०, कृञ् चहं सायाम् ५. ७), √सृ (सृ र्तौ १. १०८५), √भृ (भृ ञ् भरणे १. १०४५, डय भृ ञ् धारणप षणय िः ३.

६), √वृ (वृ ञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५), √स्तय (षटय ञ् स्तय तौ २. ३८), √द्रय (द्रय र्तौ १. १०९५), √स्रय (स्रय र्तौ

१. १०९०) and √श्रय (श्रय श्रवणे १. १०९२). When following any other verbal root – even if it is अचनट् – a चलिँट्

affix takes the augment ‘इट् ’।

Example continued from 7-2-8

जर्म् + वस् As per 7-2-13 the affix ‘वस्’ would take the augment ‘इट् ’ here, but the सूत्रम् 7-2-67 blocks the

operation.

Example continued under 7-2-67

7-2-67 वस्वेकाजाद् िसाम् Video

वृ त्तिः कृतचिवग नानामेका ामादिानां िसेश्च वस ररट् नान्ये षाम् । The affix ‘वसयिँ’ takes the augment ‘इट् ’ only when
preceded by one of the following verbal roots (and no other) -

(i) any verbal root which even after reduplication contains only one vowel
(ii) any verbal root which ends in ‘आ’
(iii) the verbal root √िस् (िसिँ अदने १. ८१२ as well as the substitute ‘िसिँ’ which comes in place of अदिँ

भक्षणे २. १ by 2-4-40.)

Example continued from 7-2-13

जर्म् + वस् As per 7-2-13 the affix ‘वस्’ would take the augment ‘इट् ’ here, but the सूत्रम् 7-2-67 blocks the

operation. Finally, the specific सूत्रम् 7-2-68 applies.

Example continued under 7-2-68

7-2-68 चवभाषा र्महनचवदचवशाम् Video

वृ त्तिः एभ्य वस ररड् वा । The affix ‘वसयिँ’ optionally takes the augment ‘इट् ’ when preceded by one of the
following verbal roots – √र्म् (र्मिँ र्तौ १. ११३७), √हन् (हनिँ चहं सार्त्य िः २. २), √चवद् (चवदिँ लाभे ६. १६८) or

√चवश् (चवशिँ प्रवेशने ६. १६०). Note: चवचशना साह याग चििते ग्गहणम्। (from चसद्धािकौमयदी)।

Example continued from 7-2-67


जर्म् + वस् As per 7-2-68, the affix ‘वस्’ optionally takes the augment ‘इट् ’ here.

इट् -पक्षे Let us first consider the case where the augment ‘इट् ’ is applied -

= जर्म् + इट् वस् 7-2-68, 1-1-46

= जर्म् + इवस् 1-3-3, 13-9

= जर्् म् + इवस् 6-4-98

= जस्त्रिवस् । “जस्त्रिवस्” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

इडभाव-पक्षे Let us now consider the case where the augment ‘इट् ’ is not applied -

जर्म् + वस्

Example continued under 8-2-65

8-2-65 म्व श्च Video

वृ त्तिः मान्द््‍तस्त्र्य
्‍ धात नगत्थ्‍वं म्‍व िः परतिः । When followed by a मकार: or a वकार:, the ending मकार: of a verbal

root is replaced by a नकार:।

Example continued from 7-2-68

जर्म् + वस्

= जर्न् + वस् 8-2-65

= जर्न्वस् । “जर्न्वस्” gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The प्राचतपचदकम् “जस्त्रिवस् ”/”जर्न्वस्” is declined like “चविस्”। पयं चलङ्गे प्ररमा-एकव नम् is जस्त्रिवान् /जर्न्वान्।

जस्त्रिवस्/जर्न्वस् + सयिँ 4-1-2

= जस्त्रिवस्/जर्न्वस् + स् 1-3-2, 1-3-9

= जस्त्रिवन्स् /जर्न्वन्स् + स् 7-1-70, 1-1-47, 1-3-2, 1-3-3, 1-3-9

= जस्त्रिवान्स्/जर्न्वान्स् + स् 6-4-10

= जस्त्रिवान्स्/जर्न्वान्स् 6-1-68

= जस्त्रिवान्/जर्न्वान् 8-2-23. After this 8-2-7 cannot apply because of 8-2-1.

4-1-6 उचर्तश्च Video


वृ त्तिः उचर्दन्द्तात्थ
्‍ ्‍प्राचतपचदकात्थ्‍स्त्र्चत्रयां
्‍ ङीप््‍स्त्र्यात्
्‍ । A प्राचतपचदकम् which ends in a उचर्त् (which has a उक् letter –

‘उ’, ‘ऋ’, ‘ऌ’ – as a इत्) takes the ङीप् affix in the feminine gender.

उदाहरणम् – भवती ।

Consider the सवगनाम-प्राचतपचदकम् ‘भवतयिँ’। The ending उकार: is a इत् by 1-3-2 and takes ल प: by 1-3-9.

Hence ‘भवतयिँ’ is a उचर्त्।

स्त्रियाम् – In the feminine -


भवत् + ङीप् 4-1-6

= भवत् + ई 1-3-3, 1-3-8, 1-3-9

= भवती ।

3-2-124 लटिः शतृशान ावप्ररमासमानाचधकरणे Video

वृ त्तिः अप्ररमान्द््‍तेन सामानाचधकरण्ये सतीत्यरग: । The affix ‘लिँट्’ is replaced by ‘शतृिँ’/'शान ्’ as long as the derived
word is in agreement with (has the same reference as) a word which ends in a nominal ending other than

the nominative.

उदाहरणम् – प न्द््‍तं ै त्रं पश्‍य ।

The प्राचतपचदकम् ‘प त्’ is derived from the verbal root √प ् (डय प िँष् पाके १. ११५१)

प ् + लिँट् 3-2-123

= प ् + ल् 1-3-2, 1-3-3, 1-3-9

= प ् + शतृिँ 3-2-124, 1-3-78, 1-4-99

= प ् + अत् 1-3-2, 1-3-8, 1-3-9

= प ् + शप् + अत् 3-1-68

= प ् + अ + अत् 1-3-3, 1-3-8, 1-3-9

= प त् 6-1-97. ‘प त्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The चववक्षा is पयं चलङ्गे चितीया-एकव नम्।

प त् + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ा।

=प नयिँम् त् + अम् 7-1-70, 1-1-47

=प न् त् + अम् 1-3-2, 1-3-3, 1-3-9

= प ंतम् 8-3-24

= प िम् 8-4-58
उदाहरणम् – वहिीं र्ङ्गां पश्‍य ।

The प्राचतपचदकम् ‘वहत्’ is derived from the verbal root √वह् (वहिँ प्रापणे १. ११५९). The derivation is similar

to that of the प्राचतपचदकम् ‘प त्’ shown above.

The चववक्षा is िीचलङ्गे चितीया-एकव नम्।

वहत् + ङीप् 4-1-6

= वहत् + ई 1-3-3, 1-3-8, 1-3-9

= वह नयिँम् त् + ई 7-1-81, 1-1-47

= वहिी 1-3-2, 1-3-3, 1-3-9

= वहं ती 8-3-24

= वहिी 8-4-58

वहिी + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ा।

= वहिीम् 6-1-107

उदाहरणम् – शयानं ैत्रं पश्‍य ।

The प्राचतपचदकम् ‘शयान’ is derived from the verbal root √शी (शीङ् स्वप्ने २. २६)

शी + लिँट् 3-2-123

= शी + ल् 1-3-2, 1-3-3, 1-3-9

= शी + शान ् 3-2-124, 1-3-12, 1-4-100

= शी + आन 1-3-3, 1-3-8, 1-3-9

= शी + शप् + आन 3-1-68

= शी + आन 2-4-72

= शे + आन 7-4-21

= शय् + आन 6-1-78

= शयान । ‘शयान’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The चववक्षा is पयं चलङ्गे चितीया-एकव नम्।

शयान + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ा।

= शयानम् 6-1-107

लचडत्थ्‍यनयवतगमाने पय नलगड्ग्हणात् प्ररमासामानाचधकरण्ण््‍येऽचप ङ्‍वच त् । (from चसद्धािकौमयदी)

उदाहरणम् – सन् ब्राह्मण: ।


The प्राचतपचदकम् ‘सत्’ is derived from the verbal root √अस् (असिँ भय चव २. ६०)

अस् + लिँट् 3-2-123

= अस् + ल् 1-3-2, 1-3-3, 1-3-9

= अस् + शतृिँ 3-2-124, 1-3-78, 1-4-99

= अस् + अत् 1-3-2, 1-3-8, 1-3-9

= अस् + शप् + अत् 3-1-68

= अस् + अत् 2-4-72. The सावगधातयक-प्रत्यय: ‘अत्’ is अचपत् and hence behaves चङित् by 1-2-4. This allows

6-4-111 to apply in the next step.


= स् + अत् 6-4-111 = सत् । ‘सत्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The चववक्षा is पयं चलङ्गे प्ररमा-एकव नम्।

सत् + सयिँ 4-1-2

= सत् + स् 1-3-2, 1-3-9

= स नयिँम् त् + स् 7-1-70, 1-1-47

= स न् त् + स् 1-3-2, 1-3-3, 1-3-9

= स न् त् 6-1-68

= सन् 8-2-23. After this 8-2-7 cannot apply because of 8-2-1.

3-2-125 सम्ब धने Video

वृ त्तिः स्पष्टम् । The affix ‘लिँट्’ is replaced by ‘शतृिँ’/'शान ्’ when the derived word (even when in agreement
with a word which ends in the nominative case) is used in invocation or address.

उदाहरणम् – हे प न्/प मान!

3-2-126 लक्षणहे त्व िः चक्रयायािः Video

वृ त्तिः चक्रयाया: परर ायके हे तौ ारे वतगमानाद्धात लगट: शतृशान ौ स्त: । ‘शतृिँ’/'शान ्’ replaces ‘लिँट्’ when it

follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause

(हे तय: = फलम् /कारणम्) of another action.

उदाहरणम् (लक्षणे ) – शयाना भय ञ्जते यवना: ।

उदाहरणम् (हे तौ – फले) – अजगयन्वसचत ।

उदाहरणम् (हे तौ – कारणे ) – हररं पश्यन्मय च्यते ।


7-2-82 आने मयक् Video

वृ त्तिः अङ्गस्ात मयर्ार्मिः स्त्र्यादाने


्‍ परे । A अकार: belonging to a अङ्गम् takes the augment मयिँक् when

followed by ‘आन’।

उदाहरणम् – प मानं ैत्रं पश्‍य ।

The प्राचतपचदकम् ‘प मान’ is derived from the verbal root √प ् (डय प िँष् पाके १. ११५१)

प ् + लिँट् 3-2-123

= प ् + ल् 1-3-2, 1-3-3, 1-3-9

= प ् + शान ् 3-2-124, 1-3-72, 1-4-100

= प ् + आन 1-3-3, 1-3-8, 1-3-9

= प ् + शप् + आन 3-1-68

= प ् + अ + आन 1-3-3, 1-3-8, 1-3-9

= प ् + अ मयिँक् + आन 7-2-82, 1-1-46

=प म् + आन 1-3-2, 1-3-3, 1-3-9

= प मान । ‘प मान’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The चववक्षा is पयं चलङ्गे चितीया-एकव नम्।

प मान + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ा।

= प मानम् 6-1-107

7-2-83 ईदासिः Video

वृ त्तिः आस: परस्ानस् ईत्स्यात् । When following a अङ्गम् consisting of the verbal root √आस् (आसिँ उपवेशने
२. ११), (the आकार: of) ‘आन’ is replaced by a ईकार:।

उदाहरणम् – आसीनं ैत्रं पश्‍य ।

The प्राचतपचदकम् ‘आसीन’ is derived from the verbal root √आस् (आसिँ उपवेशने २. ११)

आस् + लिँट् 3-2-123

= आस् + ल् 1-3-2, 1-3-3, 1-3-9

= आस् + शान ् 3-2-124, 1-3-12, 1-4-100

= आस् + आन 1-3-3, 1-3-8, 1-3-9

= आस् + शप् + आन 3-1-68

= आस् + आन 2-4-72
= आस् + ईन 7-2-83, 1-1-54

= आसीन । ‘आसीन’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The चववक्षा is पयं चलङ्गे चितीया-एकव नम्।

आसीन + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ा।

= आसीनम् 6-1-107

7-1-36 चवदे िः शतयवगसयिः Video

वृ त्तिः वेत्तेिः परस्त्र््‍य शतय वगसयरादे श वा । When following a अङ्गम् consisting of the verbal root √चवद् (चवदिँ ज्ाने २.
५९), the affix ‘शतृिँ’ is optionally replaced by a ‘वसयिँ’।

उदाहरणम् – वेत्तीचत चवदन् । चविान् ।

The प्राचतपचदकम् ‘चवदत्’ is derived from the verbal root √चवद् (चवदिँ ज्ाने २. ५९)

चवद् + लिँट् 3-2-123

= चवद् + ल् 1-3-2, 1-3-3, 1-3-9

= चवद् + शतृिँ 3-2-126, 1-3-78, 1-4-99. We are considering the case where the optional substitution ‘वसयिँ’ (in

place of ‘शतृिँ’) by 7-1-36 is not done.


= चवद् + अत् 1-3-2, 1-3-8, 1-3-9

= चवद् + शप् + अत् 3-1-68

= चवद् + अत् 2-4-72. The सावग धातयक-प्रत्यय: ‘अत्’ is अचपत् and hence behaves चङित् by 1-2-4. This allows 1-

1-5 to stop 7-3-86.


= चवदत् । ‘चवदत्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The चववक्षा is पयं चलङ्गे प्ररमा-एकव नम्।

चवदत् + सयिँ 4-1-2

= चवदत् + स् 1-3-2, 1-3-9

= चवद नयिँ म् त् + स् 7-1-70, 1-1-47

= चवद न् त् + स् 1-3-2, 1-3-3, 1-3-9

= चवद न् त् 6-1-68

= चवदन् 8-2-23. After this 8-2-7 cannot apply because of 8-2-1.

The प्राचतपचदकम् ‘चविस्’ is derived from the verbal root √चवद् (चवदिँ ज्ाने २. ५९)

चवद् + लिँट् 3-2-123

= चवद् + ल् 1-3-2, 1-3-3, 1-3-9


= चवद् + शतृिँ 3-2-124, 1-3-78, 1-4-9. ‘शतृिँ’ has the सावगधातयक-सञ्ज्ा by 3-4-113. Since ‘शतृिँ’ is अचपत् and

hence behaves चङित् by 1-2-4.


= चवद् + अत् 1-3-2, 1-3-8, 1-3-9

= चवद् + शप् + अत् 3-1-68

= चवद् + अत् 2-4-72

= चवद् + वसयिँ 7-1-36, 1-1-55. Note: As per 1-1-56, ‘वसयिँ’ also has the सावगधातयक-सञ्ज्ा and behaves चङित्।

Since ‘वसयिँ’ has the सावगधातयक-सञ्ज्ा there is no question of applying 7-2-35 (which requires a आधगधातयक-

प्रत्यय:)। And ‘वसयिँ’ being चङित् allows 1-1-5 to stop 7-3-86.

= चवद् + वस् 1-3-2, 1-3-9

= चविस् । ‘चविस्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The चववक्षा is पयं चलङ्गे प्ररमा-एकव नम्।

चविस् + सयिँ 4-1-2

= चविवस् + स् 1-3-2, 1-3-9

= चविन्स् + स् 7-1-70, 1-1-47, 1-3-2, 1-3-3, 1-3-9

= चविान्स् + स् 6-4-10

= चविान्स् 6-1-68

= चविान् 8-2-23. After this 8-2-7 cannot apply because of 8-2-1.

3-2-127 तौ सत् Video

वृ त्तिः तौ शतृशान ौ सत्थ्‍संज्ौ स्त्र््‍तिः । The two affixes ‘शतृिँ’ and ‘शान ्’ are designated as ‘सत्’।

See example under 3-3-14.

3-3-14 लृटिः सद् वा Video

वृ त्तिः स्पष्टम् । An affix which is designated as ‘सत्’ (ref. 3-2-127) optionally replaces लृिँट् ।

व्‍यवस्त्र्चरतचवभाषे
्‍ यम् । तेनाप्ररमासामानाचधकरण्ण््‍ये प्रत्थ्‍य त्तरपदय िः संब धने लक्षणहे त्थ्‍व श्‍ चनत्थ्‍यम् । (from चसद्धािकौमयदी)

The optionality (indicated by the term वा) in 3-3-14 is regulated (व्‍यवस्त्र्चरतचवभाषा)।


्‍ Hence the substitution

by ‘सत्’ is compulsory in the following cases -

(i) the derived word is in agreement with (has the same reference as) a word which ends in nominal ending
other than the nominative – e.g. कररष्यिं/कररष्यमाणं पश्य ।

(ii) the derived word is followed by an affix or a latter member (of a compound) – e.g. कररष्यत ऽपत्यं
काररष्यत: । कररष्यद्भस्त्रक्त: ।
(iii) the derived word is used in invocation or address – e.g. हे कररष्यन् ।
(iv) the action denoted by the verbal root constitutes a characteristic (लक्षणम्) or cause (हे तय:) of another

action – e.g. शचयष्यमाणा भ क्ष्यिे यवना: । अजगचयष्यन्वसचत ।

प्ररमासामानचधकरण्येऽचप क्वच त् । (from चसद्धािकौमयदी) Even when the derived word is in agreement with

(has the same reference as) a word ending in the nominative case, the affix ‘लृिँट्’ is occasionally replaced

by an affix which is designated as ‘सत्’ (ref. 3-2-127). e.g. कररष्यतीचत कररष्यन् ।

उदाहरणम् – कररष्‍यन्द्तं
्‍ कररष्‍यमाणं पश्‍य ।

The प्राचतपचदकम् ‘कररष्‍यत्’ is derived from the verbal root √कृ (डय कृञ् करणे ८. १०)

कृ + लृिँट् 3-3-13

= कृ + ल् 1-3-2, 1-3-3, 1-3-9

= कृ + शतृिँ 3-3-14, 3-2-127, 1-3-78, 1-4-99

= कृ + अत् 1-3-2, 1-3-8, 1-3-9

= कृ + स् + अत् 1-1-56, 3-1-33

= कृ + इट् स् + अत् 7-2-70, 1-1-46

= कृ + इस् + अत् 1-3-3, 1-3-9

= कर् + इस् + अत् 7-3-84, 1-1-51

= कररस्त् 6-1-97

= कररष्यत् 8-3-59. ‘कररष्यत्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The चववक्षा is पयं चलङ्गे चितीया-एकव नम्।

कररष्यत् + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ा।

= कररष्य नयिँम् त् + अम् 7-1-70, 1-1-47

= कररष्य न् त् + अम् 1-3-2, 1-3-3, 1-3-9

= कररष्यंतम् 8-3-24

= कररष्यिम् 8-4-58

The प्राचतपचदकम् ‘कररष्यमाण’ is derived from the verbal root √कृ (डय कृञ् करणे ८. १०)

कृ + लृिँट् 3-3-13

= कृ + ल् 1-3-2, 1-3-3, 1-3-9

= कृ + शान ् 3-3-14, 3-2-127, 1-3-72, 1-4-100

= कृ + आन 1-3-3, 1-3-8, 1-3-9

= कृ + स् + आन 1-1-56, 3-1-33
= कृ + इट् स् + आन 7-2-70, 1-1-46

= कृ + इस् + आन 1-3-3, 1-3-9

= कर् + इस् + आन 7-3-84, 1-1-51

= कररस् मयिँक् + आन 7-2-82, 1-1-46

= कररस् म् + आन 1-3-2, 1-3-3, 1-3-9

= कररष्यमान 8-3-59
= कररष्यमाण 8-4-2. ‘कररष्यमाण’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The चववक्षा is पयं चलङ्गे चितीया-एकव नम्।

कररष्यमाण + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ा।

= कररष्यमाणम् 6-1-107

3-2-134 आ क्वेस्तच्छ्ीलतद्धमगतत्साधयकाररषय Video

वृ त्तिः स्त्रक्वपमचभव्‍याप््‍य वक्ष्यमाणािः प्रत्थ्‍ययास्त्र््‍तच््‍छीलाचदषय कतृगषय ब ध्‍यािः । The affixes prescribed from here up to and
including the affix ‘स्त्रक्विँप् ’ (that is up to 3-2-178) are to be understood to denote an agent who performs an

action because of his nature/habit or sense of duty or skill.

3-2-135 तृन् Video

वृ त्तिः सवगधातयभ्यस्तृ न् स्ात् तच््‍छीलाचदषय कतृगषय । Following any verbal root, the affix ‘तृन्’ may be used to
denote an agent who performs an action because of his nature/habit or sense of duty or skill.

उदाहरणम् – कताग कटान् ।

3-2-136 अलंकृस्त्रञ्नराकृञ्प्रजन त्प त्पत न्मदरुच्यपत्रपवृतयवृधयसह र इष्णय ् Video

वृ त्तिः अलंकृञाचदभ्य इष्णय ् स्ात् तच््‍छीलाचदषय कतृगषय । Following any one of the verbal roots listed below, the
affix ‘इष्णय ्’ may be used to denote an agent who performs an action because of his nature/habit or sense

of duty or skill -
(i) अलम् (ref 1-4-64) + √कृ (डय कृञ् करणे ८. १०)

(ii) चनर् + आङ् (आ) + √कृ (डय कृञ् करणे ८. १०)

(iii) प्र + √जन् (जनीिँ प्रादय भाग वे ४. ४४)

(iv) उद् + √प ् (डय प िँष् पाके १. ११५१)

(v) उद् + √पत् (पतिँ र्तौ १. ९७९)

(vi) उद् + √मद् (मदीिँ हषे ४. १०५)


(vii) √रु ् (रु िँ दीप्तावचभप्रीतौ १. ८४७)

(viii) अप + √त्रप् (त्रपूिँ ष् लज्जायाम्)

(ix) √वृत् (वृतयिँ वतगने १. ८६२)

(x) √वृध् (वृधयिँ वृद्धौ १. ८६३)

(xi) √सह् (षहिँ मषगणे, # १. ९८८)

(xii) √ र् ( रिँ र्त्यरग: १. ६४०)

उदाहरणम् – सहते तच्छ्ील:/तद्धमाग /तत्साधयकारी = सचहष्णय: ।

सह् + इष्णय ् 3-2-136

= सह् + इष्णय 1-3-3, 1-3-9

= सचहष्णय । ‘सचहष्णय’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-139 ग्लाचजस्त्र्रश्च ग्स्स्नय: Video

वृ त्तिः एतेभ्यश्चाद् भय वश्च ग्स्स्नय: स्ात् तच््‍छीलाचदषय कतृगषय । Following any one of the verbal roots listed below, the
affix ‘ग्स्स्नय’ may be used to denote an agent who performs an action because of his nature/habit or sense of

duty or skill -
(i) √ग्लै (ग्लै हषगक्षये १. १०५१)

(ii) √चज (चज जये १. ६४२, चज अचभभवे १. १०९६)

(iii) √स्त्र्रा (ष्ठा र्चतचनवृत्तौ १. १०७७)

(iv) √भू (भू सत्तायाम् १. १)

उदाहरणम् – जयचत तच्छ्ील:/तद्धमाग /तत्साधयकारी = चजष्णय: ।

चज + ग्स्स्नय 3-2-139

= चज + स्नय 1-3-8, 1-3-9. 7-2-10 stops the augment ‘इट् ’ which would have been done by 7-2-35. 1-1-5 stops

the र्यणादे श: which would have been done by 7-3-84

= चजषनय 8-3-59

= चजष्णय 8-4-1. ‘चजष्णय’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – चतष्ठचत तच्छ्ील:/तद्धमाग /तत्साधय कारी = स्त्र्रास्नय : ।

स्त्र्रा + ग्स्स्नय 3-2-139

= स्त्र्रा + स्नय 1-3-8, 1-3-9. 7-2-10 stops the augment ‘इट् ’ which would have been done by 7-2-35. Note: 6-4-
66 cannot apply here because ‘ग्स्स्नय’ is a चर्त् and not a चकत् or a चङत्।
= स्त्र्रास्नय । ‘स्त्र्रास्नय ’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-140 त्रचसर्ृचधधृ चषचक्षपेिः क्यिः Video

वृ त्तिः एतेभ्य: क्य िः स्ात् तच््‍छीलाचदषय कतृगषय । Following any one of the verbal roots listed below, the affix ‘क्य’
may be used to denote an agent who performs an action because of his nature/habit or sense of duty or

skill -
(i) √त्रस् (त्रसीिँ उिे र्े ४. ११)

(ii) √र्ृध् (र्ृधयिँ अचभकाङ्क्षायाम् ४. १६१)

(iii) √धृष् (चञधृषािँ प्रार्ल्भ्भ्ये ५. २५)

(iv) √चक्षप् (चक्षपिँ प्रे रणे ४. १५, ६. ५)

उदाहरणम् – र्ृध्यचत तच्छ्ील: = र्ृ धनय: ।

र्ृध् + क्य 3-2-140

= र्ृध् + नय 1-3-8, 1-3-9. 7-2-8 stops the augment ‘इट् ’ which would have been done by 7-2-35. 1-1-5 stops

the र्यणादे श: which would have been done by 7-3-86

= र्ृधनय । ‘र्ृ धनय’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-141 शचमत्यष्टाभ्य चिनयण् Video

वृ त्तिः शमाचदभ्य ऽष्टाभ्य चिनयण् स्ात् तच््‍छीलाचदषय कतृगषय । Following any one of the 8 verbal roots (listed in
order in the धातय-पाठ:) below, the affix ‘चिनयिँण्’ may be used to denote an agent who performs an action

because of his nature/habit or sense of duty or skill -


(i) √शम् (शमयिँ उपशमे ४. ९८)

(ii) √तम् (तमयिँ काङ्क्षायाम् ४. ९९)

(iii) √दम् (दमयिँ उपशमे ४. १००)

(iv) √श्रम् (श्रमयिँ तपचस खेदे ४. १०१)

(v) √भ्रम् (भ्रमयिँ अनवस्त्र्राने ४. १०२)

(vi) √क्षम् (क्षमूिँ सहने ४. १०३)

(vii) √क्लम् (क्लमयिँ ग्लानौ ४. १०४)

(viii) √मद् (मदीिँ हषे ४. १०५)

उदाहरणम् – शाम्यचत तच्छ्ील:/तद्धमाग /तत्साधयकारी = शमी ।


शम् + चिनयिँण् 3-2-141

= शम् + इन् 1-3-2, 1-3-3, 1-3-8, 1-3-9. Note: 7-3-34 stops 7-2-116.

= शचमन् । ‘शचमन्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-142
संपृ ानय रुधाङ्यमाङ्यसपररसृसंसृजपररदे चवसंज्वरपररचक्षपपरररटपररवदपररदहपररमयहदय षचि
षद्रयहदय हययजाक्रीडचवचव त्यजरजभजाचत राप रामयषाभ्याहनश्च । Video

वृ त्तिः संपृ ाचदभ्य चिनयण् स्ात् तच््‍छीलाचदषय कतृगषय । Following any one of the verbal roots listed below, the
affix ‘चिनयिँण्’ may be used to denote an agent who performs an action because of his nature/habit or sense

of duty or skill -
(i) सम् + √पृ ् (पृ ीिँ सम्पके ७. २५)

(ii) अनय + √रुध् (रुचधिँर् आवरणे ७. १)

(iii) आङ् (आ) + √यम् (यमिँ उपरमे १. ११३९)

(iv) आङ् (आ) + √यस् (यसयिँ प्रयत्ने ४. १०७)

(v) परर + √सृ (सृ र्तौ १. १०८५)

(vi) सम् + √सृज् (सृजिँ चवसर्े ६. १५०)

(vii) परर + √दे व् (दे वृिँ दे वने १. ५७३)

(viii) सम् + √ज्वर् (ज्वरिँ र र्े १. ८८५)

(ix) परर + √चक्षप् (चक्षपिँ प्रे रणे ४. १५, ६. ५)

(x) परर + √रट् (रटिँ पररभाषणे १. ३३४)

(xi) परर + √वद् (वदिँ व्यक्तायां वाच १. ११६४)

(xii) परर + √दह् (दहिँ भिीकरणे १. ११४६)

(xiii) परर + √मय ह् (मयहिँ वैच त्ये ४. ९५)

(xiv) √दय ष् (दय षिँ वै कृत्ये ४. ८२)

(xv) √चिष् (चिषिँ अप्रीतौ २. ३)

(xvi) √द्रयह् (द्रय हिँ चजिां सायाम् ४. ९४)

(xvii) √दय ह् (दय हिँ प्रपू रणे २. ४)

(xviii) √ययज् (ययजिँ समाधौ ४. ७४, ययचजिँर् य र्े ७. ७)

(xix) आङ् (आ) + √क्रीड् (क्रीडृ िँ चवहारे १. ४०५)

(xx) चव + √चव ् (चवच िँर् पृ रग्भावे ७. ५)

(xxi) √त्यज् (त्यजिँ हानौ १. ११४१)

(xxii) √रञ्ज् (रञ्जिँ रार्े १. ११५४, ४. ६३). Note: ‘रज’ इचत चनदे शािल प:।

(xxiii) √भज् (भजिँ सेवायाम् १. ११५३)

(xxiv) अचत + √ र् ( रिँ र्त्यरग : | भक्षणे १. ६४०)


(xxv) अप + √ र् ( रिँ र्त्यरग: | भक्षणे १. ६४०)

(xxvi) आङ् (आ) + √मय ष् (मयषिँ स्ते ये ९. ६६)

(xxvii) अचभ + आङ् (आ) + √हन् (हनिँ चहं सार्त्य िः #२. २)

उदाहरणम् – त्यजचत तच्छ्ील:/तद्धमाग /तत्साधय कारी = त्यार्ी ।

त्यज् + चिनयिँण् 3-2-142

= त्यज् + इन् 1-3-2, 1-3-3, 1-3-8, 1-3-9

= त्यर्् + इन् 7-3-52

= त्याचर्न् 7-2-116. ‘त्याचर्न्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-145 प्रे लपसृद्रयमरवदवसिः । Video

वृ त्तिः प्र उपपदे लपाचदभ्य चिनयण् स्ात् तच््‍छीलाचदषय कतृगषय । To denote an agent who performs an action
because of his nature/habit or sense of duty or skill, the affix ‘चिनयिँण्’ may be used following any one of the
verbal roots below when compounded with the उपसर्ग: ‘प्र’ -

(i) √लप् (लपिँ व्यक्तायां वाच १. ४६८)

(ii) √सृ (सृ र्तौ १. १०८५)

(iii) √द्रय (द्रय र्तौ १. १०९५)

(iv) √मर् (मरे िँ चवल डने १. ९८३)

(v) √वद् (वदिँ व्यक्तायां वाच १. ११६४)

(vi) √वस् (वसिँ चनवासे १. ११६०)

र्ीतासय उदाहरणम्
ञ्चलं चह मनिः कृष्ण प्रमाचर बलवद् दृढम् |

तस्ाहं चनग्हं मन्ये वाय ररव सय दयष्करम् || 6-34||

प्रम्नाचत तच्छ्ीलम् = प्रमाचर ।

प्र + मर् + चिनयिँण् 3-2-145

= प्र + मर् + इन् 1-3-2, 1-3-3, 1-3-8, 1-3-9

= प्रमाचरन् 7-2-116. ‘प्रमाचरन्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

चववक्षा here is नपयं सकचलङ्गे प्ररमा-एकव नम् ।

प्रमाचरन् + सयिँ 4-1-2

= प्रमाचरन् 7-1-23. Note: 1-1-63 prevents 6-4-13 from applying. Now ‘प्रमाचरन्’ gets the पद-सञ्ज्ा by 1-4-14
with the help of 1-1-62
= प्रमाचर 8-2-7

3-2-146 चनिचहं सस्त्रक्लशखादचवनाशपररचक्षपपरररटपररवाचदव्याभाषासूय वयञ् । Video

वृ त्तिः एभ्य वयञ् स्ात् तच््‍छीलाचदषय कतृगषय । To denote an agent who performs an action because of his
nature/habit or sense of duty or skill, the affix ‘वयञ्’ may be used following any one of the verbal roots below

-
(i) √चनि् (चणचदिँ कयत्सायाम् १. ६९)

(ii) √चहं स् (चहचसिँ चहं सायाम् ७. १९)

(iii) √स्त्रक्लश् (स्त्रक्लशिँ उपतापे ४. ५७, स्त्रक्लशूिँ चवबाधने ९. ५८)

(iv) √खाद् (खादृिँ भक्षणे १. ५१)

(v) चव + a causative form of √नश् (णशिँ अदशगने ४. ९१)

(vi) परर + √चक्षप् (चक्षपिँ प्रे रणे ४. १५, ६. ५)

(vii) परर + √रट् (रटिँ पररभाषणे १. ३३४)

(viii) परर + a causative form of √वद् (वदिँ व्यक्तायां वाच १. ११६४)

(ix) चव + आङ् (आ) + √भाष् (भाषिँ व्यक्तायां वाच १. ६९६)

(x) √असूय (derived by using 3-1-27 कि् वाचदभ्य यक्)

ण्वयला चसद्धे वयञ्व नं ज्ापकं तच््‍छीलाचदषय वासरूपन्यायेन तृजादय नेचत। (from चसद्धािकौमयदी)

उदाहरणम् – चनिचत तच्छ्ील: = चनिक: ।

The णकार: at the beginning of the verbal root ‘चणचदिँ ’ is replaced by a नकार: by 6-1-65. The इकारिः at the

end gets इत्-सञ्ज्ा by 1-3-2 and takes ल प: by 1-3-9.

चन नयिँम् द् 7-1-58, 1-1-47

= चन न् द् 1-3-2, 1-3-3, 1-3-9

चनि् + वय ञ् 3-2-146

= चनि् + वय 1-3-3, 1-3-9

= चनि् + अक 7-1-1, 1-1-55

= चनिक । ‘चनिक’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-158 स्पृचहर्ृचहपचतदचयचनद्रातन्द्राश्रद्धाभ्य आलय ् । Video

वृ त्तिः एभ्य आलय ् स्ात् तच््‍छीलाचदषय कतृगषय । To denote an agent who performs an action because of his
nature/habit or sense of duty or skill, the affix ‘आलय ्’ may be used following any one of the verbal roots
listed below -
(i) √स्पृह (स्पृह ईप्सायाम् १०. ४१०)

(ii) √र्ृह (र्ृह ग्हणे १०. ४४१)

(iii) √पत (पत र्तौ १०. ४००)

Note: आद्याियश्चयरादावदिा:। (from चसद्धािकौमयदी)

(iv) √दय् (दयिँ दानर्चतरक्षणचहं सादानेषय १. ५५३)

(v) चन + √द्रा (द्रा कयत्सायां र्तौ २. ४९)

(vi) तद् + √द्रा (द्रा कयत्सायां र्तौ २. ४९). Note: तद नाित्वं चनपात्यते। (from चसद्धािकौमयदी)

(vii) श्रत् + √धा (डय धाञ् धारणप षणय िः | दान इत्यप्येके ३. ११)

उदाहरणम् – दयते तच्छ्ील:/तद्धमाग /तत्साधयकारी = दयालय : ।

दय् + आलय ् 3-2-158

= दय् + आलय 1-3-3, 1-3-9

= दयालय । ‘दयालय’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-162 चवचदचभचदस्त्रच्छ्दे िः कयर ् । Video

वृ त्तिः एभ्य: कयर ् स्ात् तच््‍छीलाचदषय कतृगषय । To denote an agent who performs an action because of his
nature/habit or sense of duty or skill, the affix ‘कयर ्’ may be used following any one of the verbal roots listed

below -
(i) √चवद् (चवदिँ ज्ाने २. ५९)

(ii) √चभद् (चभचदिँ र् चवदारणे ७. २)

(iii) √चछद् (चछचदिँ र् िै धीकरणे ७. ३)

उदाहरणम् – वेचत्त तच्छ्ील:/तद्धमाग /तत्साधयकारी = चवदय र: ।

चवद् + कयर ् 3-2-162

= चवद् + उर 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-86

= चवदय र । ‘चवदय र’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-163 इण्ण्नस्त्रशजसचतगभ्यिः क्वरप् । Video

वृ त्तिः एभ्य: क्वरप् स्ात् तच््‍छीलाचदषय कतृगषय । To denote an agent who performs an action because of his
nature/habit or sense of duty or skill, the affix ‘क्वरप्’ may be used following any one of the verbal roots listed

below -
(i) √इ (इण् र्तौ २. ४०)

(ii) √नश् (णशिँ अदशगने ४. ९१)

(iii) √चज (चज जये १. ६४२, चज अचभभवे १. १०९६)

(iv) √सृ (सृ र्तौ १. १०८५)

उदाहरणम् – जयचत तच्छ्ील:/तद्धमाग /तत्साधयकारी = चजत्वर: । िीचलङ्गे – चजत्वरी ।

चज + क्वरप् 3-2-163

= चज + वर 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84 and 7-2-8 stops 7-2-35.

= चज तयिँक् + वर 6-1-71, 1-1-46

= चजत्वर 1-3-2, 1-3-3, 1-3-9. ‘चजत्वर’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

िीचलङ्गे -

चजत्वर + ङीप् 4-1-15

= चजत्वर + ई 1-3-3, 1-3-8, 1-3-9. Note: The अङ्गम् ‘चजत्वर’ gets the भ-सञ्ज्ा by 1-4-18. This allows 6-4-148

to apply in the next step.


= चजत्वर् + ई 6-4-148, 1-1-52

= चजत्वरी ।

3-2-167 नचमकस्त्रम्पस्म्यजसकमचहं सदीप रिः । Video

वृ त्तिः एभ्य र: स्ात् तच््‍छीलाचदषय कतृगषय । To denote an agent who performs an action because of his
nature/habit or sense of duty or skill, the affix ‘र’ may be used following any one of the verbal roots listed

below -
(i) √नम् (णमिँ प्रह्वत्वे शब्दे १. ११३६)

(ii) √कम्प् (कचपिँ लने १. ४३५)

(iii) √स्त्रि (स्त्रिङ् ईषद्धसने १. १०९९)

(iv) √जस् (जसयिँ म क्षणे ४. १०८) preceded by the negation particle ‘नञ्’

Note: जचसनगञ्पू वग: चक्रयासातत्ये वतग ते। (from चसद्धािकौमयदी)


(v) √कम् (कमयिँ कािौ, १. ५११)

(vi) √चहं स् (चहचसिँ चहं सायाम् ७. १९)

(vii) √दीप् (दीपीिँ दीप्तौ ४. ४५)

उदाहरणम् – नमचत तच्छ्ील:/तद्धमाग /तत्साधयकारी = नम्र: ।


नम् + र 3-2-167 Note: There is no question of the affix ‘र’ taking the augment ‘इट् ’ (by 7-2-35) because of

the prohibition by 7-2-8 as well as 7-2-10.


= नम्र । ‘नम्र’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-169 चवन्द्दयररच्छ्य िः । Video

वृ त्तिः चवत्ते नयगम् इषेश्छत्वं चनपात्यते । The two ready made forms ‘चवन्द्दय’ (from the verbal root √चवद् (चवदिँ ज्ाने

२. ५९) with the augment ‘नयिँ म्’) and ‘इच्छ्य ’ (from the verbal root √इष् (इषयिँ इच्छ्ायाम् ६. ७८) with the

substitution ‘छ् ’) are given to denote an agent who performs an action because of his nature/habit or sense

of duty or skill.

उदाहरणम् – वेचत्त तच्छ्ील:/तद्धमाग /तत्साधयकारी = चवन्द्दय: । इच्छ्चत तच्छ्ील:/तद्धमाग /तत्साधय कारी = इच्छ्य िः ।

3-2-174 चभयिः क्रयक्लयकनौ । Video

वृ त्तिः ‘चञभी भये ३. २’ इत्यिात् क्रयक्लयकनौ स्ातां तच््‍छीलाचदषय कतृगषय । To denote an agent who performs an
action because of his nature/habit or sense of duty or skill, the affix ‘क्रय’ as well as ‘क्लयकन् ’ may be used
following the verbal root √भी (चञभी भये ३. २).

उदाहरणम् – चबभे चत तच्छ्ील: = भीरु:/भीलयक: ।

भी + क्रय 3-2-174

= भी + रु 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84. There is no question of the affix ‘रु’ taking the augment

‘इट् ’ (by 7-2-35) because of the prohibition by 7-2-8 as well as 7-2-10.

= भीरु । ‘भीरु’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

भी + क्लय कन् 3-2-174

= भी + लयक 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84. There is no question of the affix ‘लयक’ taking the

augment ‘इट् ’ (by 7-2-35) because of the prohibition by 7-2-8 as well as 7-2-10.

= भीलयक । ‘भीलयक’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

वाचतगकम् – क्रयकिचप वाच्य: । (To denote an agent who performs an action because of his nature/habit or

sense of duty or skill,) the affix ‘क्रयकन्’ may also be used (in addition to the affixes ‘क्रय’ and ‘क्लयकन्’) following
the verbal root √भी (चञभी भये ३. २).

उदाहरणम् – चबभे चत तच्छ्ील: = भीरुक: । Derivation of ‘भीरुक’ is similar to that of ‘भीलयक’ shown above.
3-2-175 स्त्र्रेशभासचपसकस वर ् । Video

वृ त्तिः एभ्य ‘वर ्’ स्ात् तच््‍छीलाचदषय कतृगषय । To denote an agent who performs an action because of his
nature/habit or sense of duty or skill, the affix ‘वर ्’ may be used following any one of the the verbal roots

listed below -
(i) √स्त्र्रा (ष्ठा र्चतचनवृत्तौ १. १०७७)

(ii) √ईश् (ईशिँ ऐश्वये २. १०)

(iii) √भास् (भासृिँ दीप्तौ १. ७११)

(iv) √चपस् (चपसृिँ र्तौ १. ८१६)

(v) √कस् (कसिँ र्तौ १. ९९६)

उदाहरणम् – ईष्टे तच्छ्ील: = ईश्वर: ।

ईश् + वर ् 3-2-175

= ईश् + वर 1-3-3, 1-3-9. Note: 7-2-8 prevents the affix ‘वर’ from taking the augment ‘इट् ’ which would have

been done by 7-2-35.


= ईश्वर । ‘ईश्वर’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-177 भ्राजभासधय चवगद्ययत चजग पॄजयग्ावस्तयविः स्त्रक्वप् । Video

वृ त्तिः एभ्य: ‘स्त्रक्विँप् ’ स्ात् तच््‍छीलाचदषय कतृगषय । To denote an agent who performs an action because of his
nature/habit or sense of duty or skill, the affix ‘स्त्रक्विँप्’ may be used following any one of the the verbal roots

listed below -
(i) √भ्राज् (टय भ्राजृिँ दीप्तौ १. ९५७)

(ii) √भास् (भासृिँ दीप्तौ १. ७११)

(iii) √धयव्ग (धयवीिँ चहं सारग: १. ६५४)

(iv) √द् ययत् (द् यय तिँ दीप्तौ १. ८४२)

(v) √ऊज्ग (ऊजग िँ बलप्राणनय िः १०. २३)

(vi) √पॄ (पॄ पालनपू रणय िः ३. ४)

(vii) √जय (जय वेचर्तायां र्तौ – सौत्र ऽयं धातय: – ref. 3-2-150, 3-2-156)

(viii) √स्तय (षटय ञ् स्तय तौ २. ३८) when preceded by ‘ग्ावन्’

उदाहरणम् – भासते तच्छ्ीला = भा: ।


भास् + स्त्रक्विँप् 3-2-177

= भास् + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9

= भास् 1-2-41, 6-1-67. ‘भास्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 with the help of 1-1-62.

उदाहरणम् – चवद्य तते तच्छ्ीला = चवद् ययत् ।

चव द् यय त् + स्त्रक्विँप् 3-2-177

= चव द् यय त् + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-86.

= चव द् यय त् 1-2-41, 6-1-67. ‘चवद् ययत्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 with the help of 1-1-62.

उदाहरणम् – जवचत तच्छ्ील: = जू: ।

जय + स्त्रक्विँप् 3-2-177

= जय + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.

= जय 1-2-41, 6-1-67
= जू As per दृचशग्हणस्त्र््‍यापकषाग ज्‍जवतेदीिगिः (from चसद्धािकौमयदी) । ‘जू’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 with

the help of 1-1-62.

उदाहरणम् – धयवगचत (चहनस्त्रस्त) तच्छ्ीला = धू: ।

धयव्ग + स्त्रक्विँप् 3-2-177

= धयव्ग + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9

= धयव्ग 1-2-41, 6-1-67

Example continued under 6-4-21

6-4-21 राि पिः । Video

वृ त्तिः रे फाच््‍छ्व लोपिः ङ्‍वौ झलादौ स्त्रङङचत । Following a रे फ: (the letter ‘र् ’), a वकार: or a छकार: is elided
when followed by either i) the affix “स्त्रक्विँ” or ii) an affix which begins with a झल् letter and is either चकत् or

चङत् – has a ककारिः or ङकारिः as a इत्।

Example continued from 3-2-177

धयव्ग
= धयर् 1-1-62, 6-4-21. ‘धयर्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 with the help of 1-1-62.
िीचलङ्गे प्ररमा-एकव नम् -

धयर् + सयिँ 4-1-2

= धयर् + स् 1-3-2, 1-3-9

= धयर् 6-1-68. Now ‘धयर्’ gets the पद-सञ्ज्ा by 1-4-14 with the help of 1-1-62. This allows 8-2-76 to apply in

the next step.


= धूर् 8-2-76
= धू: 8-3-15

3-2-178 अन्येभ्य ऽचप दृश्यते । Video

वृ त्तिः अन्ये भ्य ऽचप धातयभ्यिः ‘स्त्रक्विँप् ’ स्ात् तच््‍छीलाचदषय कतृगषय । To denote an agent who performs an action
because of his nature/habit or sense of duty or skill, the affix ‘स्त्रक्विँप् ’ is seen being used following other verbal

roots also (in addition to those mentioned in the prior सूत्रम् 3-2-177.)

उदाहरणम् – चछनचत्त तच्छ्ील: = चछत् ।

चछद् + स्त्रक्विँप् 3-2-178

= चछद् + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9

= चछद् 1-2-41, 6-1-67. ‘चछद् ’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 with the help of 1-1-62.

दृचशग्हणं चवध्यिर पसंग्हारगम् । क्वच द्दीिग: क्वच दसम्‍प्रसारणं क्वच द्द्वे क्वच द् रस्व: । तरा वाचतगकम् – (from

चसद्धािकौमयदी)

वाचतगकम् (under 3-2-178 अन्येभ्य ऽचप दृश्यते) स्त्रक्वब्वच प्रच््‍छ्यायतस्त्र्तय


्‍ कटप्रयजयश्रीणां
दीिोऽसम्‍प्रसारणं । Video To denote an agent who performs an action because of his nature/habit or
sense of duty or skill, the affix ‘स्त्रक्विँप्’ may be used following any one of the the verbal roots listed below.

Simultaneously there is an elongation of the (vowel contained in) the verbal root and there is an absence of
संप्रसारणम् (if applicable.)

(i) √व ् (व िँ पररभाषणे २. ५८)

(ii) √प्रच्छ्् (प्रच्छ्िँ ज्ीप्सायाम् ६.१४९)

(iii) √स्तय (षटय ञ् स्तय तौ २. ३८) when preceded by ‘आयत’

(iv) √प्रय (प्रय ङ् र्तौ १. ११११) when preceded by ‘कट’

(v) √जय (जय वेचर्तायां र्तौ – सौत्र ऽयं धातय: – ref. 3-2-150, 3-2-156)

(vi) √चश्र (चश्रञ् से वायाम् १. १०४४)

उदाहरणम् – वस्त्रक्त तच्छ्ीला = वाक् । (करणस् कतृग त्वचववक्षायां स्त्रक्वप् ।)


व ् + स्त्रक्विँप् by वाचतगकम् (under 3-2-178 अन्ये भ्य ऽचप दृश्यते) स्त्रक्वब्वच प्रच््‍छ्यायतस्त्र््‍तयकटप्रय जयश्रीणां दीिोऽसम्‍प्रसारणं ।

= व ् + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9

= व ् 1-2-41, 6-1-67
= वा ् । दीिाग दश: is done by the same वाचतगकम् – स्त्रक्वब्वच प्रच््‍छ्यायतस्त्र््‍तयकटप्रय जयश्रीणां दीिोऽसम्‍प्रसारणं । The

सम्‍प्रसारणम् (उकारादे श: in place of the वकार:) which would have been done by 6-1-15 is stopped by this

same वाचतगकम् । Now ‘वा ्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 with the help of 1-1-62.

उदाहरणम् – श्रयचत हररं तच्छ्ीला = श्री: ।

चश्र + स्त्रक्विँप् by वाचतगकम् (under 3-2-178 अन्ये भ्य ऽचप दृश्यते) स्त्रक्वब्वच प्रच््‍छ्यायतस्त्र््‍तयकटप्रय जयश्रीणां दीिोऽसम्‍प्रसारणं ।

= चश्र + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9

= चश्र 1-2-41, 6-1-67

= श्री । दीिाग दश: is done by the same वाचतगकम् – स्त्रक्वब्वच प्रच््‍छ्यायतस्त्र््‍तय कटप्रय जयश्रीणां दीिोऽसम्‍प्रसारणं । Now ‘श्री’

gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 with the help of 1-1-62.

वाचतगकम् (under 3-2-178 अन्येभ्य ऽचप दृश्यते) ध्यायते: सम्‍प्रसारणं । Video To


denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘स्त्रक्विँप्’
may be used following the verbal root √ध्यै (ध्यै च िायाम् १. १०५६). Simultaneously there is सम्‍प्रसारणम् of

(the यकार: contained in) the verbal root.

उदाहरणम् – ध्यायचत तच्छ्ीला = धी: । (करणस् कतृग त्वचववक्षायां स्त्रक्वप् ।)

ध्या + स्त्रक्विँप् 6-1-45, वाचतगकम् (under 3-2-178 अन्ये भ्य ऽचप दृश्यते) ध्यायते: सम्‍प्रसारणं ।

= ध्या + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9

= ध्या 1-2-41, 6-1-67


= ध् य् आ = ध् इ आ Here सम्‍प्रसारणम् is done by the same वाचतगकम् – ध्यायते : सम्‍प्रसारणं ।

= ध् इ = चध 6-1-108

= धी 6-4-2. Now ‘धी’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 with the help of 1-1-62.

3-2-180 चवप्रसमभ्य ड् वसंज्ायाम् । Video

वृ त्तिः एभ्य भय व डय : स्ाि तय सञ्ज्ायाम् । The affix ‘डय ’ may be used following the verbal root √भू (भू सत्तायाम्
१. १) when preceded by the उपसर्ग: ‘चव’ or ‘प्र’ or ‘सम्’, as long as the word so derived is not a proper

name.

उदाहरणम् – चवभय व्यागपक: ।


चव भू + डय 3-2-180, 3-4-67

= चव भू + उ 1-3-7, 1-3-9

= चव भ् + उ = चवभय 6-4-143. Note: The अङ्गम् does not have the भ-सञ्ज्ा here. But still चट-ल प: is done

because otherwise no purpose would be served by having डकार: as a इत् in “डय ”। चडत्वसामर्थ्याग दभस्ाचप

टे लोपिः। ‘चवभय ’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

Similarly, प्रभय : स्वामी। सम्भय जगचनता।

सञ्ज्ायां तय चवभू नाग म कचश्चत् ।

3-2-182 दाम्नीशसययययजस्तयतयदचसचस चमहपतदशनहिः करणे । Video

वृ त्तिः दाबादे िः ष्‍टर न् स्त्र्यात्थ


्‍ ्‍करणे ऽरे । To denote the instrument of the action, the affix ‘ष्‍टर न्’ may be used

following any one of the verbal roots listed below -


(i) √दाप् (दाप् लवने २. ५४)

(ii) √नी (णीञ् प्रापणे १. १०४९)

(iii) √शस् (शसयिँ चहं सायाम् १. ८२८)

(iv) √यय (यय चमश्रणे ऽचमश्रणे २. २७)

(v) √ययज् (ययचजिँर् य र्े ७. ७)

(vi) √स्तय (षटय ञ् स्तय तौ २. ३८)

(vii) √तयद् (तयदिँ व्यरने ६. १)

(viii) √चस (चषञ् बन्धने ५. २, ९. ५)

(ix) √चस ् (चष िँ क्षरणे ६. १७०)

(x) √चमह् (चमहिँ से ने १. ११४७)

(xi) √पत् (पतिँ र्तौ १. ९७९)

(xii) √दं श् (दन्द्शिँ दशने १. ११४४)

(xiii) √नह् (णहिँ बन्धने ४. ६२)

उदाहरणम् – नीयतेऽनेन = ने त्रम् ।

नी + ष्‍टर न् 3-2-182

Example continued under 1-3-6

1-3-6 षिः प्रत्ययस् । Video


वृ त्तिः प्रत्थ्‍ययस्त्र्याचदिः
्‍ ष इत्थ्‍सञ्ज्िः स्त्र्यात्
्‍ । The designation ‘इत्’ is assigned to the letter ‘ष्’ if it occurs at the

beginning of a प्रत्यय: (affix.)

Example continued from 3-2-182

नी + ष्‍टर न्

= नी + त्र 1-3-6, 1-3-3, 1-3-9. Note: As per the पररभाषा “चनचमत्तापाये नैचमचत्तकस्ाप्यपाय:” (when a cause is

gone, its effect is also gone) the टकारादे शिः for the तकारिः, which has come in by 8-4-41 षटय ना षटय िः, because of
the presence of the षकारिः in ‘ष्‍टर न्’, now reverts to the तकारिः since the cause for the टकारादे श: no longer

exists
= नेत्र 7-3-84. Note: 7-2-10 stops 7-2-35. ‘नेत्र’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

Similarly स्तय वन्त्यनेन = स्त त्रम् ।

मेहन्त्यनेन = मेढरम् (मूत्रेस्त्रन्द्रयम् ) ।

चमह् + ष्‍टर न् 3-2-182

= चमह् + त्र 1-3-6, 1-3-3, 1-3-9, पररभाषा “चनचमत्तापाये नैचमचत्तकस्ाप्यपाय:”

= मेह् + त्र 7-3-86. Note: 7-2-10 stops 7-2-35

= मेढ् + त्र 8-2-31

= मेढ् + र 8-2-40

= मेढ् + ढर 8-4-41

= मेढर 8-3-13. ‘मेढर’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

दशन्त्यनया = दं ष्टरा ।

दन्द्श् + ष्‍टर न् 3-2-182

= दन्द्श् + त्र 1-3-6, 1-3-3, 1-3-9, पररभाषा “चनचमत्तापाये नैचमचत्तकस्ाप्यपाय:”। Note: 7-2-10 stops 7-2-35.

= दन्द्ष् + त्र 8-2-36

= दं ष् + त्र 8-3-24

= दं ष्टर 8-4-41. ‘दं ष्टर’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

Since this प्राचतपचदकम् is used in the feminine gender we have to add the appropriate feminine affix
(िीप्रत्यय:)। For this we have to consider the following सूत्रम् 4-1-41 – Since the affix ‘ष्‍टर न्’ contains the

letter ‘ष्’ as a ‘इत्’, the following सूत्रम् would apply -

4-1-41 चषद्गौराचदभ्यश्च । Video


वृ त्तिः चषद् भ्‍य र्ौराचदभ्‍यश्‍ स्त्र्चत्रयां
्‍ ङीष् स्त्र्यात्
्‍ । In the feminine gender the affix ‘ङीष्’ is prescribed following a

प्राचतपचदकम् which either (i) contains the letter ‘ष्’ as a ‘इत्’ or (ii) belongs to the class of words beginning

with ‘र्ौर’।

Example continued from 1-3-6

Since the affix ‘ष्‍टर न्’ contains the letter ‘ष्’ as a ‘इत्’, as per 4-1-41 we would have to apply the affix ‘ङीष्’ to

get the feminine form of the प्राचतपचदकम् ‘दं ष्टर’। But instead the affix ‘टाप्’ is applied because पाचणचन:

specifically mentions ‘दं ष्टरा’ in the अजाचद-र्ण:।

दं ष्टर + टाप् 4-1-4

= दं ष्टर + आ 1-3-3, 1-3-7, 1-3-9

= दं ष्टरा 6-1-101

7-2-9 चततयत्रतरचससयसरकसेषय । Video

वृ त्तिः एषां दशानां कृत्थ्‍प्रत्थ्‍ययानाचमण् न । The following ten कृत् affixes do not take the augment ‘इट् ’ -
(i) ‘चत’ (‘स्त्रक्त ्’ as well as ‘स्त्रक्तन्’)

(ii) ‘तय’ (उणाचद-प्रत्यय: ‘तयन्’)

(iii) ‘त्र’ (‘ष्‍टर न्’ prescribed by 3-2-182 as well the उणाचद-प्रत्यय: ‘ष्‍टर न्’)

(iv) ‘त’ (उणाचद-प्रत्यय: ‘तन्’). Note: The affix ‘क्त’ (prescribed in the अष्टाध्यायी) is not meant here.

(v) ‘र’ (उणाचद-प्रत्यय: ‘क्थन्’)

(vi) ‘चस’ (उणाचद-प्रत्यय: ‘स्त्रि’)

(vii) ‘सय’ (उणाचद-प्रत्यय: ‘िय ’)

(viii) ‘सर’ (उणाचद-प्रत्यय: ‘सरन्’)

(ix) ‘क’ (उणाचद-प्रत्यय: ‘कन्’)

(x) ‘स’ (उणाचद-प्रत्यय: ‘स’)

उदाहरणम् – शसचत (चहनस्त्रस्त) अनेन = शिम् ।

शस् + ष्‍टर न् 3-2-182

= शस् + त्र 1-3-6, 1-3-3, 1-3-9, पररभाषा “चनचमत्तापाये नैचमचत्तकस्ाप्यपाय:”

= शि 7-2-9 stops 7-2-35. ‘शि’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-184 अचतगलूधूसूखनसह र इत्रिः । Video


वृ त्तिः एभ्य इत्र: स्ात्थ्‍करणे ऽरे । To denote the instrument of the action, the affix ‘इत्र’ may be used following
any one of the verbal roots listed below -
(i) √ऋ (ऋ र्चतप्रापणय िः १. १०८६, ऋ र्तौ ३. १७)

(ii) √लू (लूञ् छे दने ९.१६)

(iii) √धू (धू चवधूनने ६. १३३)

(iv) √सू (षू प्रे रणे ६. १४४)

(v) √खन् (खनयिँ अवदारणे १. १०२०)

(vi) √सह् (षहिँ मषगणे १. ९८८)

(vii) √ र् ( रिँ र्त्यरग: | भक्षणे १. ६४०)

उदाहरणम् – खनत्यनेन = खचनत्रम् ।

खन् + इत्र 3-2-184

= खचनत्र । ‘खचनत्र’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-2-185 पयविः संज्ायाम् । Video

वृ त्तिः इत्र: स्ात्थ्‍करणे ऽरे । To denote the instrument of the action, the affix ‘इत्र’ may be used following the
verbal root √पू (पू ङ् पवने १. ११२१, पू ञ् पवने ९. १४) provided the derived word is a proper name.

उदाहरणम् – पवते पय नाचत वाने न = पचवत्रम् ।

पू + इत्र 3-2-185

= प + इत्र 7-3-84

= पचवत्र 6-1-78. ‘पचवत्र’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-1 उणादय बहुलम् । Video

वृ त्तिः एते वतगमाने संज्ायां बहुलं स्त्र््‍ययिः । केच दचवचहता अप््‍यूह््‍यािः । The affixes उण् etc may be used variously

to form nouns from verbal roots when the action is denoted in the present tense. So also such affixes which

are not specifically prescribed are to be inferred.


Note: This सूत्रम् occurs in the अचधकार: of 3-1-1 प्रत्ययिः, 3-1-2 परश्च, 3-1-91 धात िः as well as 3-1-93 कृदचतङ्

and therefore उण् etc. get the प्रत्यय-सञ्ज्ा and they are used following a verbal root. They also get the

कृत्-सञ्ज्ा। The system of इत् letters (for causing operations such as र्यण:/वृस्त्रद्ध: etc) used in the affixes

उण् etc is similar to that used in the affixes prescribed in the अष्टाध्यायी itself.
Note: There are two versions of the उणाचद-पाठ: – one (पञ्चपादी) with five sections and another (दशपादी)

with ten sections. The more commonly used is the पञ्चपादी which is the one followed in the चसद्धािकौमयदी।

संज्ासय धातयरूपाचण प्रत्थ्‍ययाश्‍ ततिः परे ।

कायाग चिद्यादनूबन्द््‍धमेतच््‍छास्त्र््‍त्रमयणाचदषय ।। (from महामहाभाष्यम् )

In noun forms, verbal roots as well as the affixes following them are to be inferred. And according to the
operations which are seen taking place the appropriate इत् letters are to be added to the affixes. This is the

methodology (in brief) with regard to the affixes उण् etc.

What is the significance of the word बहुलम् in the सूत्रम् 3-3-1? The महाभाष्यम् says -

बाहुलकं प्रकृतेस्तनयदृष्टे : – the word बहुलम् is used because the affixes उण् etc have been prescribed only

after some verbal roots and not after all verbal roots.
प्रायसमयच्चयनादचप तेषाम् – though the affixes उण् etc have been described in quite detail, they have not been

listed in entirety.
कायगसशेषचवधेश्च तदय क्तम् – and among the operations which take place on applying these affixes some have

not been enumerated.


These are reasons for using बहुलम्।

Therefore on the basis of बहुलम् we can allow for the following:

(i) the affixes उण् etc may apply following verbal roots other than those specifically mentioned in the

उणाचद-सूत्राचण।

(ii) the affixes उण् etc have been prescribed to create proper nouns. But sometimes they may be used to

create words which are not proper nouns.

(iii) sometimes the operations which are expected to take place may not take place.

Approximately 325 affixes उण् etc have been prescribed by approximately 750 सूत्राचण in the उणाचद-पाठ:।

3-3-2 भूतेऽचप दृश्यिे । Video

वृ त्तिः भू ते कालेऽप्ययणादय दृश्यिे । The affixes उण् etc may occasionally be seen to be used denoting an
action in the past tense also. Note: The अनयवृचत्त: of ‘वतगमाने ’ runs from 3-2-123 वतगमाने लट् down to 3-3-1

उणादय बहुलम्। Hence as per 3-3-1 the affixes उण् etc may be used variously to denote an action in the

present tense. As per this सूत्रम् 3-3-2 they may be seen to be used only occasionally to denote an action in

the past tense.

उदाहरणम् – वृत्तचमदं वत्मग । That which has been traversed is वत्मग – a road.
3-3-3 भचवष्यचत र्म्यादयिः । Video

वृ त्तिः भचवष्यचत काले र्म्यादय: शब्दा दृश्यिे । (The affixes उण् etc used in the derivation of a few) words
such as र्मी etc are used to denote an action in the future tense.

उदाहरणम् – र्चमष्यतीचत र्मी ग्ामम् । One who will go to the village.

3-4-74 भीमादय ऽपादाने । Video

वृ त्तिः भीमादयिः शब्दा अपादाने चनपात्यिे। (The affixes occurring in a few) words such as ‘भीम’ etc are in the
ablative sense.

उदाहरणम् – चबभे त्यिाचदचत भीम:। He from whom one is afraid is भीम:।

3-4-75 ताभ्यामन्यत्र णादयिः । Video

वृ त्तिः उणादय ऽपादानसम्प्रदानाभ्यामन्यत्र कारके स्त्र्यय


्‍ िः । The affixes उण् etc may be used to denote a sense

other than the dative or the ablative.

उदाहरणाचन -

कर तीचत कारु:। (कतगरर)

दीयगत इचत दारु। (कमगचण)

तरन्त्यनयेचत तरचण:। (करणे )

चरयिे प्राचणन ऽस्ाचमचत धरचण:। (अचधकरणे )

उणाचद-सूत्रम् 1-1 कृवापाचजचमस्वचदसाध्यशूभ्य उण् । Video

वृ त्तिः स्पष्टम् । The affix उण् may be used following any one of the verbal roots listed below -
(i) √कृ (डय कृञ् करणे ८. १०)

(ii) √वा (वा र्चतर्न्धनय िः २. ४५)

(iii) √पा (पा पाने १. १०७४, पा रक्षणे २. ५१)

(iv) √चज (चज अचभभवे १. १०९६)

(v) √चम (डय चमञ् प्रक्षे पणे ५. ४)

(vi) √स्वद् (ष्वदिँ आस्वादने १. १८)

(vii) √साध् (साधिँ संचसद्धौ ५. १९)

(vii) √अश् (अशूिँ व्याप्तौ सङ्घाते ५. २०)


उदाहरणम् – वातीचत वायय: ।

वा + उण् by उणाचद-सूत्रम् 1-1

= वा + उ 1-3-3, 1-3-9

= वा ययक् + उ 7-3-33, 1-1-46

= वा य् + उ = वायय 1-3-3, 1-3-9. The उकार: in ययक् is उच्चारणारग :। ‘वायय’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-

46.

3-3-10 तयमयन्द्ण्वयलौ चक्रयायां चक्रयाराग याम् । Video

वृ त्तिः चक्रयाराग यां चक्रयायामयपपदे भचवष्‍यत्थ्‍यरे धात रे तौ स्त्र््‍तिः । The affix तयमयिँन् as well as ण्वयल् may be used
following a verbal root to denote a future action when in conjunction with another action intended for the

future action.
Notes: (i) चक्रयाराग चक्रया is an action (चक्रया) whose अरग: (= प्रय जनम् ) is (another) action (चक्रया)।

(ii) Consider the two sentences (a) ओदनस् भक्षक याचत and (b) ओदनं भक्षक याचत । In both sentences the

affix ‘ण्वयल्’ has been used (in forming the प्राचतपचदकम् ‘भक्षक’) in the sense of the agent (as per 3-4-67 कतगरर
कृत्) of the action of eating. But in (a) the affix ‘ण्वयल्’ is prescribed by 3-1-133 ण्वयल्तृ ौ while in (b) it is

prescribed by 3-3-10 तयमयन्द्ण्वयलौ चक्रयायां चक्रयाराग याम्। In (a) षष्ठी चवभस्त्रक्त: is used in ओदनस् as per 2-3-65

कतृगकमगण िः कृचत। But in (b) चितीया चवभस्त्रक्त: is used in ओदनम् as per 2-3-2 कमगचण चितीया because in this

case 2-3-70 अकेन भग चवष्यदाधमण्यगय िः blocks 2-3-65 कतृगकमगण िः कृचत। This is an important difference between

the affix ‘ण्वयल्’ prescribed by 3-3-10 versus the same affix prescribed by 3-1-133.

उदाहरणम् – कृष्‍णं द्रष्‍टयं याचत । कृष्‍णं दशग क याचत । Here the action of ‘going’ (यान-चक्रया) is the चक्रयाराग

चक्रया for the future action of ‘seeing’ (दशगन-चक्रया)।

The प्राचतपचदकम् ‘द्रष्‍टय म्’ as well as ‘दशगक’ is derived from the verbal root √दृश् (दृचशिँर् प्रे क्षणे १. ११४३). The

“इर् ” in “दृचशिँर्” gets the इत्-सञ्ज्ा by the वाचतगकम् – इर इत्सञ्ज्ा वाच्या and takes ल प: by 1-3-9.

दृश् + तयमयिँन् 3-3-10

= दृश् + तयम् 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 stops the augment ‘इट् ’ which would have been done by 7-2-

35.
= दृ अम् श् + तय म् 6-1-58, 1-1-47

= दृ अ श् + तयम् 1-3-3, 1-3-9

= द्रश् + तय म् 6-1-77

= द्रष् + तयम् 8-2-36

= द्रषटय म् 8-4-41. ‘द्रषटय म्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-39.
दृश् + ण्वयल् 3-3-10

= दृश् + वय 1-3-3, 1-3-7, 1-3-9

= दृश् + अक 7-1-1, 1-1-55

= दर् श् + अक 7-3-86, 1-1-51 = दशगक । ‘दशगक’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-158 समानकतृगकेषय तयमयन् । Video

वृ त्तिः इच्छ्ारेष्वेककतृगकेषूपपदे षय धात स्तय मयन् स्ात् । The affix तयमयिँन् may be used following a verbal root when in
conjunction with another verbal root which denotes the sense of ‘wish/desire’, provided both actions have

the same agent.

उदाहरणम् – इच्छ्चत भ क्तयम् । वचष्ट वाञ्छचत वा ।

The प्राचतपचदकम् ‘भ क्तयम्’ is derived from the verbal root √भय ज् (भय जिँ पालनाभ्यवहारय िः ७. १७).

भय ज् + तयमयिँन् 3-3-158

= भय ज् + तय म् 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 stops the augment ‘इट् ’ which would have been done by 7-2-

35.
= भ ज् + तयम् 7-3-86

= भ र्् + तयम् 8-2-30

= भ क्तयम् 8-4-55. ‘भ क्तयम्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-39.

3-3-167 कालसमयवेलासय तयमयन् । Video

वृ त्तिः कालारेषूपपदे षय तयमयन् । The affix तयमयिँन् may be used following a verbal root when in conjunction with a
word which denotes काल: (‘time.’)

Notes: (i) The mention of only three synonyms (काल:, समय: and वेला) – rather than all – should be

treated as illustrative only. This implies that other synonyms (such अवसर:) of काल: also qualify as

उपपदम्।

(ii) प्रै षाचदग्हणचमहानयवतगते । तेनेह न । भू ताचन काल: प तीचत वाताग । (from चसद्धािकौमयदी) The अनय वृचत्त: of

‘प्रै षाचतसर्गप्राप्तकालेषय’ comes down from 3-3-163 प्रै षाचतसर्गप्राप्तकालेषय कृत्याश्च in to 3-3-167. Hence in examples

such as भू ताचन काल: प तीचत वाताग where there is no sense of ‘direction/ordering’ (प्रै षिः) or ‘granting

permission’ (अचतसर्गिः) or ‘proper time’ (प्राप्तकालिः), this affix तयमयिँन् does not apply.

उदाहरणम् – कालिः समय वे ला वा भ क्तयम् ।


The प्राचतपचदकम् ‘भ क्तयम्’ is derived from the verbal root √भय ज् (भय जिँ पालनाभ्यवहारय िः ७. १७).

भय ज् + तयमयिँन् 3-3-167

= भय ज् + तय म् 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 stops the augment ‘इट् ’ which would have been done by 7-2-

35.
= भ ज् + तयम् 7-3-86

= भ र्् + तयम् 8-2-30

= भ क्तयम् 8-4-55. ‘भ क्तयम्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-39.

3-4-65 शकधृषज्ाग्लािटरभलभक्रमसहाहागस्त्यरेषय तयमयन् । Video

वृ त्तिः एषूपपदे षय धात स्तय मयन् स्ात् । The affix तयमयिँन् may be used following a verbal root when in conjunction
with any one of the following verbal roots or their synonyms -
(i) √शक् (शकिँ शक्तौ ५. १७)

(ii) √धृष् (चञधृषािँ प्रार्ल्भ्भ्ये ५. २५)

(iii) √ज्ा (ज्ा अवब धने ९. ४३)

(iv) √ग्लै (ग्लै हषगक्षये १. १०५१)

(v) √िट् (िटिँ ेष्टायाम् १. ८६७)

(vi) √रभ् (रभिँ राभस्े १. ११२९)

(vii) √लभ् (डय लभिँ ष् प्राप्तौ १. ११३०)

(viii) √क्रम् (क्रमयिँ पादचवक्षे पे १. ५४५)

(ix) √सह् (षहिँ मषगणे १. ९८८)

(x) √अह्ग (अहग िँ पू जायाम् १. ८४१)

(xi) √अस् (असिँ भय चव २. ६०)

Note: अरगग्हणमस्त्रस्तनैव सम्बध्यते। अनिरत्वात्। (from चसद्धािकौमयदी) The word ‘अरग’ in this सूत्रम् connects

only with ‘अस्त्रस्त’ and not with the other ten verbal roots listed in the सूत्रम्। As per this interpretation
synonyms of only √अस् qualify as a उपपदम्। Synonyms of any of the other ten verbal roots don’t qualify.

But Apte does not agree with this view because it would mean disqualifying many standard usages of good
authors. For example काचलदास: has used न पारयाम: (synonymous with शक्यम:) चनवेदचयतयम् in शाकयिलम्

and न वे द (synonymous with जानाचत) सम्यग्स्द्रषटयं न सा in रियवंशम्। So in order to justify these usages of

तयमयिँन् Apte interprets ‘अरग’ as connecting with all the verbal roots and not just ‘अस्त्रस्त’। The translation of the

सूत्रम् given above is as per Apte’s view.

उदाहरणम् – न शक् म्यवस्त्र्रातयं भ्रमतीव मे मनिः || 1-30|| of र्ीता।


3-4-66 पयाग स्त्रप्तव ने ष्वलमरेषय । Video

वृ त्तिः पयाग स्त्रप्त: पू णगता । तिाच षय सामर्थ्यगव नेषूपपदे षय तयमयन् स्ात् । The affix तयमयिँन् may be used following a
verbal root when in conjunction with a word such as अलम् when it denotes ‘complete

capability/competence.’

उदाहरणम् – अलं (समरग:/पयाग प्त:/प्रवीण:/कयशल:/पटय :) भ क्तयम्।

Note: This सूत्रम् does not prescribe ‘तयमयिँन्’ when in conjunction with अलम् used in the sense of ‘enough of,

no use of (having a prohibitive force.)’ But occasionally we may find ‘तयमयिँन्’ being used in conjunction with

अलम् used in the prohibitive sense also. For example – अलं सयप्तजनं प्रब धचयतयम् ।

7-2-48 तीषसहलयभरुषररषिः । Video

वृ त्तिः इच््‍छत्थ्‍यादे िः परस्त्र््‍य तादे राधगधातयकस्त्र््‍येड्वा स्त्र्यात्


्‍ । When following any one of the verbal roots listed below, a

आधगधातयकम् affix beginning with the letter ‘त्’ optionally takes the augment इट् -

(i) √इष् (इषयिँ इच्छ्ायाम् ६. ७८). According to some grammarians the verbal root √इष् (इषिँ आभीक्ष्ण्ण्ये ९.

६१) should also be included here.

(ii) √सह् (षहिँ मषगणे १. ९८८)

(iii) √लय भ् (लयभिँ र्ाध्ये ४. १५३)

(iv) √रुष् (रुषिँ चहं सारगिः १. ७८९)

(v) √ररष् (ररषिँ चहं सारगिः १. ७९०)

उदाहरणम् from र्ीता -

चपतेव पय त्रस् सखेव सयय िः चप्रयिः चप्रयायाहग चस दे व स ढय म् || 11-44||

सचहतयम्/स ढय म् is derived from the verbal root √सह् (षहिँ मषग णे १. ९८८).

सह् + तयमयिँन् 3-4-65

= सह् + तयम् 1-3-2, 1-3-3, 1-3-9. As per 7-2-48, the affix तयम् optionally takes the augment इट् here. Let us

first consider the case when the augment इट् is taken.

= सह् + इट् तयम् 7-2-48, 1-1-46

= सचहतयम् 1-3-3, 1-3-9. ‘सचहतयम्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-39.

Now let us consider the case when the augment इट् is not taken.
सह् + तयम्
= सढ् + तयम् 8-2-31

= सढ् + धयम् 8-2-40

= सढ् + ढय म् 8-4-41

= स + ढय म् 8-3-13. Note: The situation of a ढकार: followed by a ढकार: only arises after applying 8-4-41

षटय ना षटय िः। So even though 8-3-13 is an earlier rule (compared to 8-4-41) in the चत्रपादी, it has to be allowed
(in spite of 8-2-1 पू वगत्राचसद्धम् ) to see the operation done by 8-4-41, for otherwise 8-3-13 would become

useless.

Example continued under 6-3-112

6-3-112 सचहवह र दवणगस् । Video

वृ त्तिः अनय रवणग स्त्र््‍य ओत्थ्‍स्त्र्याड्ढल


्‍ पे । When the letter ‘ढ् ’ is dropped, the prior अवणग : (‘अ’ or ‘आ’) belonging to

the verbal root √सह् (षहिँ मषग णे १. ९८८) or √वह् (वहिँ प्रापणे १. ११५९) is replaced by the letter ‘ओ’। Note:

This सूत्रम् is a अपवाद: (exception) to 6-3-111.

Example continued form 7-2-48


स + ढय म्

= स ढय म् 6-3-112. Note: The situation of a ढकारल प: only arises after applying 8-3-13. So even though 6-3-

112 is an earlier rule (compared to 8-3-13) in the अष्टाध्यायी, it has to be allowed (in spite of 8-2-1
पू वगत्राचसद्धम्) to see the operation done by 8-3-13, for otherwise 6-3-112 would become useless.

‘स ढय म्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-39.

3-3-16 पदरुजचवशस्पृश िञ् । Video

वृ त्तिः पदाचदभ्य िञ् स्ात् । The affix िञ् may be used following any one of the verbal roots listed below -
(i) √पद् (पदिँ र्तौ ४. ६५)

(ii) √रुज् (रुज िँ भङ्गे ६. १५२)

(iii) √चवश् (चवशिँ प्रवेशने ६. १६०)

(iv) √स्पृश् (स्पृशिँ संस्पशगने ६. १५८)

Note: भचवष्यतीचत चनवृत्तम् (from चसद्धािकौमयदी) – The अनय वृचत्त: of ‘भचवष्यचत’ (from 3-3-3 भचवष्यचत र्म्यादयिः)

does not come in to this सूत्रम् 3-3-16. It stops at the prior सूत्रम् 3-3-15.

उदाहरणम् – पद्यतेऽसौ पाद: derived from the verbal root √पद् (पदिँ र्तौ ४. ६५)। करणस् कतृगचववक्षात्र ब ध्या।

पद्यते र्च्छ्चत येनेचत फचलत ऽरगिः।


पद् + िञ् 3-3-16, 3-4-67

= पद् + अ 1-3-3, 1-3-8, 1-3-9

= पाद् + अ 7-2-116

= पाद । ‘पाद’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – रुजतीचत र र्: derived from the verbal root √रुज् (रुज िँ भङ्गे ६. १५२)।

रुज् + िञ् 3-3-16, 3-4-67

= रुज् + अ 1-3-3, 1-3-8, 1-3-9

= रुर्् + अ 7-3-52

= र र्् + अ 7-3-86

= र र् । ‘र र्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-17 सृ स्त्रस्त्र्ररे । Video

वृ त्तिः सते: स्त्रस्त्र्ररे कतगरर िञ् स्ात् । To denote a stable agent, the affix िञ् may be used following the
verbal root √सृ (सृ र्तौ १. १०८५, सृ र्तौ ३. १८).

उदाहरणम् – सरचत कालािरचमचत सार: derived from √सृ (सृ र्तौ १. १०८५).

सृ + िञ् 3-3-17, 3-4-67

= सृ + अ 1-3-3, 1-3-8, 1-3-9

= सर् + अ 7-3-84, 1-1-51

= सार् + अ 7-2-116

= सार । ‘सार’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

वाचतगकम् – व्याचधमत्स्यबलेषय ेचत वाच्यम् । The affix िञ् may also be used following the verbal root √सृ (सृ

र्तौ १. १०८५, सृ र्तौ ३. १८) to denote an agent in the meaning of ‘disease’, ‘species of fish’ or ‘strength.’

उदाहरणाचन -

अतीसार व्याचध: । अिभाग चवतण्यरोऽत्र सरचत: । रुचधराचदकमचतशयेन सारयतीत्यरग: ।

चवचवधं सरतीचत चवसार मत्स्य: ।

सारयचत ेष्टयतीचत सार बलम् । अत्राचप सृधातयरिभाग चवतण्यरग : ।

3-3-18 भावे । Video


वृ त्तिः चसद्धावस्त्र््‍रापिे धात्थ्‍वरे वाच््‍ये धात िगञ् । The affix िञ् may be used following a verbal root to denote the
sense of the verbal root as having attained to a completed state.

प तीत्यादौ तय साध्यावस्त्र्रापि धात्वरग:। (from तत्त्वब चधनी)

Note: िञबि: (चलङ्गानयशासनम् २.२) – A प्राचतपचदकम् ending in the affix ‘िञ्’ or ‘अप्’ is used in the

masculine gender.

उदाहरणम् – प नं पाकिः derived from the verbal root √प ् (डय प िँष् पाके १. ११५१)

प ् + िञ् 3-3-18

= प ् + अ 1-3-3, 1-3-8, 1-3-9

= पक् + अ 7-3-52

= पाक् + अ 7-2-116

= पाक । ‘पाक’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-19 अकतगरर कारके संज्ायाम् । Video

वृ त्तिः कतृगचभिे कारके िञ् स्त्र्यात्


्‍ । The affix िञ् may be used following a verbal root to denote any कारक:

except the agent of the action, provided the word so derived is a proper name.
Note: A कारक: means ‘the capacity in which a thing becomes instrumental in bringing about an action.’

There are six कारका: – कतृग -कारक: (agent), कमग -कारक: (object), करण-कारक: (instrument), सम्प्रदान-

कारक: (recipient/beneficiary), अपादान-कारक: (separation/detachment/ablation) and अचधकरण-कारक:

(locus.)

Note: Here संज्ायाम् refers to a conventional/traditional sense (रूढारग:) as opposed to the mere

derivative/etymological sense (यौचर्कारग:)।

इत उत्तरं ‘३-३-१८ भावे’ ‘३-३-१९ अकतगरर कारके संज्ायाम् ’ इचत ‘३-३-११३ कृत्यल्ययट बहुलम्’ इचत यावत्

द्व्यमप्यनय वतग ते । (from चसद्धािकौमयदी) The अनयवृचत्त: of 3-3-18 भावे as well as 3-3-19 अकतगरर कारके

संज्ायाम् runs from here down to the subsequent rules prior to 3-3-113 कृत्यल्ययट बहुलम् ।

उदाहरणम् – प्रसीव्यस्त्रि तम् = प्रसेव: derived from the verbal root √चसव् (चषवयिँ तियसिाने ४. २) preceded by

the उपसर्ग: ‘प्र’। The beginning षकार: of the verbal root is replaced by a सकार: as per 6-1-64 धात्वादे िः षिः

सिः।
प्र चसव् + िञ् 3-3-19

= प्र चसव् + अ 1-3-3, 1-3-8, 1-3-9

= प्रसेव 7-3-86. ‘प्रसेव’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-56 एर ् । Video

वृ त्तिः इवणाग न्द््‍ताद ् । The affix अ ् may be used following a verbal root ending in a इवणग : (इकार:/ईकार:)
to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक:

except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अ ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘िञ्’ prescribed by 3-3-18

and 3-3-19.
Note: िाजिश्च (चलङ्गानयशासनम् २.३) – A प्राचतपचदकम् ending in the affix ‘ि’ or ‘अ ्’ is used in the masculine

gender.

उदाहरणम् – यनं य: derived from the verbal root √च (च ञ् यने ५. ५).

च + अ ् 3-3-56

=च + अ 1-3-3, 1-3-9

= े + अ 7-3-84

= य् + अ = य 6-1-78. ‘ य’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – क्षयचत नवसत्यस्त्रिचिचत क्षय: (र्ृहम्) derived from the verbal root √चक्ष (चक्ष चनवासर्त्य िः ६. १४३).

3-3-57 ॠद रप् । Video

वृ त्तिः ॠदिादय वणाग न्द््‍ताच््‍ ाप् । The affix अप् may be used following a verbal root ending in a ॠकार: or a
उवणग : (उकार:/ऊकार:) to denote either (i) the sense of the verbal root as having attained to a completed

state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

Note: The affix ‘अप् ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘िञ्’ prescribed by 3-3-18

and 3-3-19.
Note: िञबि: (चलङ्गानयशासनम् २.२) – A प्राचतपचदकम् ending in the affix ‘िञ्’ or ‘अप्’ is used in the

masculine gender.

उदाहरणम् – र्रणं र्र: derived from the verbal root √र्ॄ (र्ॄ चनर्रणे ६. १४६). अरवा – र्ीयगत इचत र्र:

(चवषम्)।
र्ॄ + अप् 3-3-57

= र्ॄ + अ 1-3-3, 1-3-9

= र्र् + अ = र्र 7-3-84, 1-1-51. ‘र्र’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – स्तवनं स्तव: derived from the verbal root √स्तय (षटय ञ् स्तय तौ २. ३८). अरवा – स्तू यतेऽनेनेचत स्तव:

(स्त त्रम्)।

स्तय + अप् 3-3-57

= स्तय + अ 1-3-3, 1-3-9

= स्त + अ 7-3-84

= स्तव् + अ = स्तव 6-1-78. ‘स्तव’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-21 इङश्च । Video

वृ त्तिः िञ् । The affix िञ् may be used following the verbal root √इ (इङ् अध्ययने | चनत्यमचधपू वगिः २. ४१) to
denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक:

except the agent of the action, provided the word so derived is a proper name.
Note: अ ऽपवाद: – The affix ‘िञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अ ्’

prescribed by 3-3-56.

उदाहरणम् – उपे त्यािादधीते = उपाध्याय: derived from the verbal root √इ (इङ् अध्ययने | चनत्यमचधपू वगिः २. ४१)

with the उसर्ग: ‘उप’।

उप अचध इ + िञ् 3-3-21

= उप अचध इ + अ 1-3-3, 1-3-8, 1-3-9

= उप अचध ऐ + अ 7-2-115

= उप अचध आय् + अ 6-1-78

= उप अध्याय 6-1-77

= उपाध्याय 6-1-101. ‘उपाध्याय’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-23 सचम ययद्रयदयविः । Video

वृ त्तिः सम्ययपपदे ‘यय’ ‘द्रय ’ ‘दय ’ इत्येतेभ्य िञ् स्ात् । The affix िञ् may be used following the verbal root √यय (यय
चमश्रणे ऽचमश्रणे २. २७) or √द्रय (द्रय र्तौ १. १०९५) or √दय (दय र्तौ १. १०९४) – provided any one of these

verbal roots is in conjunction with the उपसर्ग: ‘सम्’ – to denote either (i) the sense of the verbal root as

having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so
derived is a proper name.
Note: अप ऽपवाद: – The affix ‘िञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अप् ’

prescribed by 3-3-57.

उदाहरणम् – संयूयते चमश्रीचक्रयते र्यडाचदचभ: = सं याव: derived from the verbal root √यय (यय चमश्रणे ऽचमश्रणे २.

२७) with the उसर्ग : ‘सम्’।

सम् यय + िञ् 3-3-23

= सम् यय + अ 1-3-3, 1-3-8, 1-3-9

= सम् यौ + अ 7-2-115

= सम् याव् + अ 6-1-78

= संयाव 8-3-23. ‘संयाव’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-24 चश्रणीभयव ऽनय पसर्े । Video

वृ त्तिः ‘चश्र’ ‘णी’ ‘भू’ इत्येतेभ्य ऽनयपसर्ेभ्य िञ् स्ात् । The affix िञ् may be used following the verbal root √चश्र
(चश्रञ् से वायाम् १. १०४४) or √नी (णीञ् प्रापणे १. १०४९) or √भू (भू सत्तायाम् १. १) – provided any one of

these verbal roots is not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as

having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so

derived is a proper name.


Note: अजप रपवाद: – The affix ‘िञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अ ्’ (in
the case of √चश्र and √नी) prescribed by 3-3-56 and to the affix ‘अप् ’ (in the case of √भू ) prescribed by 3-3-

57.

उदाहरणम् – भवनं भाव: derived from the verbal root √भू (भू सत्तायाम् १. १).

भू + िञ् 3-3-24

= भू + अ 1-3-3, 1-3-8, 1-3-9

= भौ + अ 7-2-115

= भाव् + अ = भाव 6-1-78. ‘भाव’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

अनयपसर्े चकम्? प्रभव:। (ref. र्ीता 10-8)

करं प्रभाव राज् इचत? प्रकृष्ट भाव इचत प्राचदसमास:।

3-3-33 प्ररने वावशब्दे । Video


वृ त्तिः चवपू वाग त् स्तृ णातेिगञ् स्ादशब्दचवषये प्ररने । To derive a word meaning प्ररनम् (expanse/extent) not
related to speech, the affix िञ् may be used following the verbal root √स्तॄ (स्तॄञ् आच्छ्ादने ९. १७) when in

conjunction with उपसर्ग: ‘चव’।

उदाहरणम् – पटस् चवस्तार:।

चव स्तॄ + िञ् 3-3-33

= चव स्तॄ + अ 1-3-3, 1-3-8, 1-3-9

= चव स्तर् + अ 7-3-84, 1-1-51

= चवस्तार 7-2-116. ‘चवस्तार’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

प्ररने चकम्? तृणचवस्तर: (तृणाच्छ्ादनचमत्यरग:)। अशब्दे चकम्? ग्न्थचवस्तर:।

3-3-38 परावनय पात्यय इणिः । Video

वृ त्तिः पररपू वाग चदण िञ् स्ादनयपात्यये । क्रमप्राप्तस् अनचतपात ऽनयपात्यय: । To derive a word meaning अनयपात्यय:
(turn/regular succession), the affix िञ् may be used following the verbal root √इ (इण् र्तौ २. ४०) when

in conjunction with उपसर्ग: ‘परर’।

उदाहरणम् – तव पयाग य:।

परर इ + िञ् 3-3-38

= परर इ + अ 1-3-3, 1-3-8, 1-3-9

= परर ऐ + अ 7-2-115

= परर आय् + अ 6-1-78

= पयाग य 6-1-77. ‘पयाग य’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

अनयपात्यये चकम्? कालस् पयग य:। अचतपात इत्यरग:।

3-3-41 चनवासच चतशरीर पसमाधानेष्वादे श्च किः । Video

वृ त्तिः एषय च न तेिगञ् आदे श्‍ ककारिः । उपसमाधानं राशीकरणम् तच्च धात्वरग: । अन्ये प्रत्ययारगस्
कारकस् पाचधभू ता: । The affix िञ् may be used following the verbal root √च (च ञ् यने ५. ५) and

simultaneously the beginning कार: of the verbal root is replaced by a ककार: when the derived word

denotes either चनवास: (residence/dwelling), च चत: (funeral/sacrificial fire), शरीरम् (body) or when the

verbal root denotes ‘piling up/heaping.’


उदाहरणम् – चन ीयिे (संर्ृह्यिे ) धनधान्याद्यस्त्रिचिचत चनकाय: (चनवास:)।

चन चक + िञ् 3-3-41

= चन चक + अ 1-3-3, 1-3-8, 1-3-9

= चन कै + अ 7-2-115

= चन काय् + अ = चनकाय 6-1-78. ‘चनकाय’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – आ ीयिेऽस्त्रिचिष्टका: = आकायम् (अचिस्त्र्रलचवशेषम् )। ‘आकायमचिं च न्वीत’।

उदाहरणम् – ीयतेऽस्त्रििस्थ्याचदकम् = काय: (शरीरम्)।

उदाहरणम् – चन ीयते = राशीचक्रयते = चनकाय:। अरवा – चन यनम् = राशीकरणम् = चनकाय:। र् मयानां चनकाय:

= र् मयचनकाय:। प्रकीणाग नां र् मयानामेकत्र राशीकरणचमत्यरग:।

एषय चकम्? य:।

3-3-42 संिे ानौत्तराधये । Video

वृ त्तिः ेिगञ् आदे श्‍ क: । प्राचणनां समूह: सङ्घ: । The affix िञ् may be used following the verbal root √च
(च ञ् यने ५. ५) and simultaneously the beginning कार: of the verbal root is replaced by a ककार:

when the derived word denotes सङ्घ: (an assembly/group of living beings) with no hierarchical

arrangement.

उदाहरणम् – चभक्षयचनकाय: । वै याकरणचनकाय: ।

अनौत्तराधये चकम्? सूकरचन य: । स्तनपानारगमयत्तराधरभावेन सूकरा: शेरते तदै तत्प्रत्ययदाहरणम् । यदा तय

चभक्षय वत्पृरक्पृरर्े वावचतष्ठिे तदा भवत्येव िचञहाचप ।

सङ्घे चकम्? प्रमाणसमयच्चय:।

3-3-49 उचद श्रयचतयौचतपूद्रयविः । Video

वृ त्तिः उत्पूवाग च्छ्रयत्याचदभ्य िञ् स्ात् । The affix िञ् may be used following the verbal root √चश्र (चश्रञ् सेवायाम्
१. १०४४) or √यय (यय चमश्रणे ऽचमश्रणे २. २७) or √पू (पू ङ् पवने १. ११२१, पू ञ् पवने ९. १४) or √द्रय (द्रय र्तौ

१. १०९५) – provided any one of these verbal roots is in conjunction with the उपसर्ग: ‘उद् ’ – to denote

either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the

agent of the action, provided the word so derived is a proper name.


Note: अजप रपवाद: – The affix ‘िञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अ ्’ (in
the case of √चश्र) prescribed by 3-3-56 and to the affix ‘अप् ’ (in the case of √यय, √पू or √द्रय) prescribed by 3-

3-57.

उदाहरणम् – उच्छ्रयणं उच्छ्राय: ।

उद् चश्र + िञ् 3-3-49

= उद् चश्र + अ 1-3-3, 1-3-8, 1-3-9

= उद् श्रै + अ 7-2-115

= उद् श्राय् + अ = उद् श्राय 6-1-78

= उज् श्राय 8-4-40

= उ ् श्राय 8-4-55

= उच्छ्राय/उच्श्राय 8-4-63. ‘उच्छ्राय/उच्श्राय’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-53 रश्मौ । Video

वृ त्तिः रश्मावचभधेये प्र उपपदे ग्हे िगञ् वा स्ात् । (रराचदययक्तानामश्वानां संयमनाराग रज्जय: = रस्त्रश्म:।) The affix िञ्
may optionally be used following the verbal root √ग्ह् (ग्हिँ उपादाने ९.७१) – provided the verbal root is in

conjunction with the उपसर्ग: ‘प्र’ and the derived word denotes ‘rein.’

Note: In the other case (where the affix िञ् is not used) the affix अप् is used as per the सूत्रम् 3-3-58

ग्हवृदृचनचश्चर्मश्च।

उदाहरणम् – प्रर्ृह्यते = प्रग्ह:/प्रग्ाह:।

प्र ग्ह् + अप् 3-3-58

= प्र ग्ह् + अ 1-3-3, 1-3-9

= प्रग्ह । ‘प्रग्ह’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

प्र ग्ह् + िञ् 3-3-53

= प्र ग्ह् + अ 1-3-3, 1-3-8, 1-3-9

= प्र ग्ाह् + अ = प्रग्ाह 7-2-116. ‘प्रग्ाह’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-55 परौ भयव ऽवज्ाने । Video

वृ त्तिः अवज्ाने र्म्यमाने परावयपपदे भय व िञ् वा स्ात् । (अवज्ानम् = अनादर:/असत्कार:।) The affix िञ् may
optionally be used following the verbal root √भू (भू सत्तायाम् १. १) – provided the verbal root is in

conjunction with the उपसर्ग: ‘परर’ and the sense of the derived word is ‘disrespect/insult.’
Note: In the other case (where the affix िञ् is not used) the affix अप् is used as per the सूत्रम् 3-3-57
ॠद रप्।

उदाहरणम् – पररभव:/पररभाव:।

परर भू + अप् 3-3-57

= परर भू + अ 1-3-3, 1-3-9

= परर भ + अ 7-3-84

= परर भव् + अ = पररभव 6-1-78. ‘पररभव’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

परर भू + िञ् 3-3-55

= परर भू + अ 1-3-3, 1-3-8, 1-3-9

= परर भौ + अ 7-2-115

= परर भाव् + अ = पररभाव 6-1-78. ‘पररभाव’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

अवज्ाने चकम्? सवग त भवनम् = पररभव:।

वाचतगकम् (under 3-3-56 एर ्) अस्त्रज्वधौ भयादीनामयपसङ् यानम्। Video The words ‘भय’
etc should be enumerated (included) among those that are derived using the affix अ ्।

नपयं सके क्ताचदचनवृत्त्यरगम्। (from चसद्धािकौमयदी) The purpose of this वाचतगकम् is to prevent the application of

affixes ‘क्त’ etc (prescribed by 3-3-114 नपयं सके भावे क्तिः etc) in the neuter gender.

उदाहरणम् – भयम् derived from the verbal root √भी (चञभी भये ३. २). Derivation is similar to that of ‘ य’।

उदाहरणम् – वषगम् derived from the verbal root √वृष् (वृषयिँ से ने चहं सासङ् क्लेशनय श्च १. ८०३).

Note: वृषभ वषगणाचदचत भाष्यप्रय र्ात्तय ल्ययडचप – वषगणम् ।

3-3-58 ग्हवृदृचनचश्चर्मश्च । Video

वृ त्तिः अप् स्ात् । Following any one of the verbal roots listed below, the affix अप् is be used to denote
either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the

agent of the action, provided the word so derived is a proper name -


(i) √ग्ह् (ग्हिँ उपादाने ९.७१)

(ii) √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५)


(iii) √दृ (दृङ् आदरे ६. १४७)

(iv) √च (च ञ् यने ५. ५) preceded by the उपसर्ग: ‘चनस्’

(v) √र्म् (र्मिँ र्तौ १. ११३७)

Note: िञ रपवाद:। (from चसद्धािकौमयदी) The affix ‘अप् ’ prescribed by this सूत्रम् is a अपवाद: (exception)
to the affix ‘िञ्’ (in the case of √ग्ह्, √वृ, √दृ and √र्म् ) prescribed by 3-3-18 and 3-3-19 and to the affix ‘अ ्’

(in the case of √च preceded by the उपसर्ग: ‘चनस्’) prescribed by 3-3-56.

उदाहरणम् – आदरणम् = आदर: derived from √दृ (दृङ् आदरे ६. १४७) preceded by the उपसर्ग: ‘आङ् ’।

आङ् दृ + अप् 3-3-58

= आ दृ + अ 1-3-3, 1-3-9

= आ दर् + अ = आदर 7-3-84, 1-1-51. ‘आदर’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

वाचतगकम् (under 3-3-58 ग्हवृदृचनचश्चर्मश्च) वचशरण्य रुपसङ् यानम्। VideoThe two


verbal roots √वश् (वशिँ कािौ २. ७५) and √रण् (रणिँ शब्दारगिः १. ५१३) should be listed (included) among

those verbal roots (given in 3-3-58 ग्हवृदृचनचश्चर्मश्च) which take the affix अप् ।

Note: िचञ प्राप्ते व नम् – In the absence of this वाचतगकम् the affix िञ् would have applied here (giving

undesirable forms.)

उदाहरणम् – रणस्त्रि शब्दं कयवग न्त्यस्त्रिचिचत रण: (सं ग्ाम:) derived from √रण् (रणिँ शब्दारगिः १. ५१३).

रण् + अप् By वाचतगकम् (under 3-3-58 ग्हवृदृचनचश्चर्मश्च) वचशरण्य रुपसङ् यानम्

= रण् + अ = रण 1-3-3, 1-3-9.’रण’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

वाचतगकम् (under 3-3-58 ग्हवृदृचनचश्चर्मश्च) िञरे कचवधानम्। Video The affix ‘क’ is
prescribed (after verbal roots) in the same sense as the affix ‘िञ्’।

Note: In the महाभाष्यम् this वाचतगकम् is stated as िञरे कचवधानं स्त्र्रास्नापाव्यचधहचनययध्यरगम् – The affix ‘क’ is
prescribed in the same sense as the affix ‘िञ्’, but only after the verbal roots √स्त्र्रा (ष्ठा र्चतचनवृत्तौ १. १०७७),

√स्ना (ष्णा शौ े २. ४७), √पा (पा पाने १. १०७४), √व्यध् (व्यधिँ ताडने ४. ७८), √हन् (हनिँ चहं सार्त्य िः #२. २)

and √ययध् (ययधिँ सम्प्रहारे ४. ६९). In the चसद्धािकौमयदी this वाचतगकम् has been stated more generally as िञरे

कचवधानम्।

उदाहरणम् – चवहन्यिेऽस्त्रिचिचत चवघ्न: derived from √हन् (हनिँ चहं सार्त्य िः #२. २) with the उपसर्ग : ‘चव’।

चव हन् + क By वाचतगकम् (under 3-3-58 ग्हवृदृचनचश्चर्मश्च) िञरे कचवधानम्

= चव हन् + अ 1-3-8, 1-3-9


= चव ह् न् + अ 6-4-98

= चव ि् न् + अ = चवघ्न 7-3-54. ‘चवघ्न’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – आययध्यिेऽनेनेत्याययधम् derived from √ययध् (ययधिँ सम्प्रहारे ४. ६९) with the उपसर्ग : ‘आङ् ’।

आङ् ययध् + क By वाचतगकम् (under 3-3-58 ग्हवृदृचनचश्चर्मश्च) िञरे कचवधानम्

= आ ययध् + अ 1-3-3, 1-3-8, 1-3-9

= आययध Note: 1-1-5 stops 7-3-86. ‘आययध’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-61 व्यधजप रनय पसर्े । Video

वृ त्तिः अप् स्ात् । The affix अप् is used following the verbal root √व्यध् (व्यधिँ ताडने ४. ७८) or √जप् (जपिँ
व्यक्तायां वाच | जपिँ मानसे १. ४६३) – provided any one of these two verbal roots is not in conjunction

with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or

(ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

Note: The affix ‘अप् ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘िञ्’ prescribed by 3-3-18

and 3-3-19.

उदाहरणम् – जपनं जप: derived from √जप् (जपिँ व्यक्तायां वाच | जपिँ मानसे १. ४६३).

जप् + अप् 3-3-61

= जप् + अ = जप 1-3-3, 1-3-9. ‘जप’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उपसर्े तय – आव्याध:। उपजाप:।

3-3-62 स्वनहस वाग । Video

वृ त्तिः अप् । पक्षे िञ् । The affix अप् is optionally used following the verbal root √स्वन् (स्वनिँ शब्दे १. ९६१)
or √हस् (हसे िँ हसने १. ८२२) – provided any one of these two verbal roots is not in conjunction with a

उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any

कारक: except the agent of the action, provided the word so derived is a proper name.

Note: In the other case (where the affix अप् is not used) the affix िञ् is used as per 3-3-18 and 3-3-19.

उदाहरणम् – हसनं हस:/हास: derived from √हस् (हसे िँ हसने १. ८२२).


हस् + अप् 3-3-62

= हस् + अ = हस 1-3-3, 1-3-9. ‘हस’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

पक्षे िञ् -

हस् + िञ् 3-3-18

= हस् + अ 1-3-3, 1-3-8, 1-3-9

= हास् + अ = हास 7-2-116. ‘हास’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

अनयपसर्े इत्येव – प्रस्वान:। प्रहास:।

3-3-63 यमिः समयपचनचवषय । Video

वृ त्तिः एषय अनयपसर्े यमेरप् वा । The affix अप् is optionally used following the verbal root √यम् (यमिँ उपरमे

१. ११३९) – provided the verbal root is either preceded by the उपसर्ग: ‘सम्’, ‘उप’, ‘चन’ or ‘चव’ or not in

conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a

completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper

name.
Note: In the other case (where the affix अप् is not used) the affix िञ् is used as per 3-3-18 and 3-3-19.

उदाहरणम् – संयमनं संयम:/सं याम: derived from √यम् (यमिँ उपरमे १. ११३९) preceded by the उपसर्ग: ‘सम्’।

सम् यम् + अप् 3-3-63

= सम् यम् + अ 1-3-3, 1-3-9

= संयम 8-3-23. ‘संयम’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

पक्षे िञ् -

सम् यम् + िञ् 3-3-18

= सम् यम् + अ 1-3-3, 1-3-8, 1-3-9

= सम् याम् + अ 7-2-116

= संयाम 8-3-23. ‘संयाम’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

अनयपसर्े – यमनं यम:/याम:।

3-3-64 नौ र्दनदपठस्वनिः । Video


वृ त्तिः अप् वा स्ात् । The affix अप् is optionally used following the verbal root √र्द् (र्दिँ व्यक्तायां वाच
१.५४) or √नद् (णदिँ अव्यक्ते शब्दे १. ५६) or √पठ् (पठिँ व्यक्तायां वाच १. ३८१) or √स्वन् (स्वनिँ शब्दे १.

९६१) – provided any one of these verbal roots is preceded by the उपसर्ग: ‘चन’ – to denote either (i) the

sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the

action, provided the word so derived is a proper name.


Note: In the other case (where the affix अप् is not used) the affix िञ् is used as per 3-3-18 and 3-3-19.

उदाहरणम् – चननदनं चननद:/चननाद: derived from √नद् (णदिँ अव्यक्ते शब्दे १. ५६) preceded by the उपसर्ग:

‘चन’।

चन नद् + अप् 3-3-64

= चन नद् + अ = चननद 1-3-3, 1-3-9.’चननद’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

पक्षे िञ् -

चन नद् + िञ् 3-3-18

= चन नद् + अ 1-3-3, 1-3-8, 1-3-9

= चन नाद् + अ = चननाद 7-2-116. ‘चननाद’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-67 मद ऽनय पसर्े । Video

वृ त्तिः अनयपसर्े सयप्ययपपदे ऽप् स्ात् । The affix अप् is used following the verbal root √मद् (मदीिँ हषे ४. १०५)
– when in composition with a सयबिं पदम् (a पदम् which ends in a सयिँप् affix) other than a उपसर्ग: – to

denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक:

except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अप् ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘िञ्’ prescribed by 3-3-18

and 3-3-19.

उदाहरणम् – धनमद:।

धन + टा + मद् + अप् 3-3-67

Note: In the सूत्रम् 3-3-67, the term अनयपसर्े = उपसर्ग-चभिे (सयचप) ends in the seventh (locative) case.

Hence ‘धन + टा’ gets the उपपद-सञ्ज्ा here by 3-1-92

= धन + टा + मद् + अ 1-3-3, 1-3-9

= धन + टा + मद
Now we form the compound between ‘धन + टा’ (which is the उपपदम्) and ‘मद’ using the सूत्रम् 2-2-19.

Note: Here ‘धन + टा’ is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, ‘धन + टा’ is placed in the prior position as per 2-2-30

‘धन + टा + मद’ gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= धनमद 2-4-71

उपसर्े तय प्रमाद:।

3-3-68 प्रमदसम्मदौ हषे । Video

वृ त्तिः ‘प्रमद’ ‘सम्मद’ इत्येतौ चनपात्येते हषेऽचभधेये । The two ready-made forms ‘प्रमद’ and ‘सम्मद’ are prescribed
in the meaning of हषग: (joy.)

उदाहरणम् – प्रमद:, सम्मद: (joy.)

हषे चकम्? प्रमाद: (carelessness, error), सम्माद: (frenzy.)

3-3-73 आचङ ययद्धे । Video

वृ त्तिः आङ्ययपपदे ह्वयते : सम्प्रसारणमप् प्रत्ययश्च स्ाद् ययद्धेऽचभधेये । To derive a word meaning ययद्धम् ‘war’, the
affix अप् may be used following the verbal root √ह्वे (ह्वे ञ् स्पधाग यां शब्दे १. ११६३) when in composition

with the उपसर्ग: ‘आङ् ’ and simultaneously the (letter ‘व्’ of) the verbal root takes सम्प्रसारणम् (ref. 1-1-45.)

उदाहरणम् – आहूयिेऽस्त्रिचित्याहव:।

आङ् ह्वा + अप् 6-1-45, 3-3-73

= आ ह्वा + अ 1-3-3, 1-3-9

= आ ह् व् आ + अ = आ ह् उ आ + अ 3-3-73, 1-1-45

= आ हु + अ 6-1-108

= आ ह + अ 7-3-84

= आ हव् + अ 6-1-78

= आहव । ‘आहव’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

ययद्धे चकम्? आह्वाय:।

3-3-76 हनश्च वधिः । Video


वृ त्तिः अनयपसर्ाग द्धिेभाग वेऽप् स्ाद् वधादे शश्चाि दात्त: । ाद् िञ् । To denote the sense of the verbal root as

having attained to a completed state, the affix अप् may be used following the verbal root √हन् (हनिँ

चहं सार्त्य िः २. २) when it is not in conjunction with a उपसर्ग: and simultaneously the verbal root takes the

substitution ‘वध’ with a उदात्त: accent on its final vowel. The mention of ‘ ’ in the सूत्रम् indicates that the

affix ‘िञ्’ may also be used here optionally.

उदाहरणम् – हननं वध:/िात: derived from the verbal root √हन् (हनिँ चहं सार्त्य िः २. २).

वध + अप् 3-3-76, 1-1-55

= वध + अ 1-3-3, 1-3-9

= वध् + अ 6-4-48

= वध । ‘वध’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

पक्षे िञ् -

हन् + िञ् 3-3-18

= हन् + अ 1-3-3, 1-3-8, 1-3-9

= िन् + अ 7-3-54

= ित् + अ 7-3-32

= िात् + अ 7-2-116

= िात । ‘िात’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

अनयपसर्गस्ेत्येव – प्रिात:।

3-3-84 परौ ििः । Video

वृ त्तिः परौ हिेरप् स्ात् करणे िशब्दश्चादे श: । To denote the instrument (of the action), the affix अप् may be
used following the verbal root √हन् (हनिँ चहं सार्त्य िः २. २) when in conjunction with the उपसर्ग: ‘परर’ and

simultaneously the verbal root takes the substitution ‘ि’।

उदाहरणम् – पररहन्यतेऽनेनेचत पररि: derived from the verbal root √हन् (हनिँ चहं सार्त्य िः २. २) with the उपसर्ग:

‘परर’।

परर ि + अप् 3-3-84, 1-1-55

= परर ि + अ 1-3-3, 1-3-9


= परर ि् + अ 6-4-48

= पररि । ‘पररि’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-88 ड् चवतिः स्त्ररिः । Video

वृ त्तिः ड् चवत धात : स्त्रर: स्ाद् भावे । To denote the sense of the verbal root as having attained to a
completed state, the affix ‘स्त्रर’ may be used following a verbal root which is marked with ‘डय ’।
Note: In the धातय-पाठ: there are only nine verbal roots which are marked with ‘डय ’। They are as follows – (i)

√लभ् (डय लभिँ ष् प्राप्तौ १. ११३०) (ii) √प ् (डय प िँष् पाके १. ११५१) (iii) √वप् (डय वपिँ बीजसिाने | छे दनेऽचप १.

११५८) (iv) √भृ (डय भृ ञ् धारणप षणय िः ३. ६) (v) √दा (डय दाञ् दाने ३. १०) (vi) √धा (डय धाञ् धारणप षणय िः |

दान इत्यप्येके ३. ११) (vii) √चम (डय चमञ् प्रक्षे पणे ५. ४) (viii) √कृ (डय कृञ् करणे ८. १०) and (ix) √क्री (डय क्रीञ्

द्रव्यचवचनमये ९. १).

उदाहरणम् – कृत्या चनवृगत्तं कृचत्रमम् derived from the verbal root √कृ (डय कृञ् करणे ८. १०). In the verbal root

‘डय कृञ्’ the beginning ‘डय ’ is a इत् by 1-3-5 and the ending ‘ञ्’ is a इत् by 1-3-3. Both take ल प: by 1-3-9.

कृ + स्त्रर 3-3-88

= कृचत्र 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84 and 7-2-10 stops the augment ‘इट् ’ which would have been

done by 7-2-35. ‘कृचत्र’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

Example continued under 4-4-20

4-4-20 रेमगम् चनत्यम् । Video

वृ त्तिः स्त्ररप्रत्ययािप्रकृचतकात्तृ तीयािाचिवृगत्तेऽरे मप्स्ाचित्यम् । To denote the sense of ‘accomplished thereby’, the
affix ‘मप्’ is necessarily used following a nominal stem which ends in the affix ‘स्त्रर’ (ref. 3-3-88) and used

with the instrumental.

Example continued from 3-3-88


कृचत्र टा + मप् 4-4-20

= कृचत्र टा + म 1-3-3, 1-3-9. Note: The affix ‘मप् ’ has the तस्त्रद्धत-सञ्ज्ा by 4-1-76. Hence ‘कृचत्र टा + म’ gets

the प्राचतपचदक-सञ्ज्ा by 1-2-46.

= कृचत्रम 2-4-71.

3-3-89 चित ऽरय ् । Video


वृ त्तिः चित धात ररय ् स्ाद् भावे । To denote the sense of the verbal root as having attained to a completed
state, the affix ‘अरय ्’ may be used following a verbal root which is marked with ‘टय ’।

Note: Words derived by using this सूत्रम् are used in the masculine gender in the language.

उदाहरणम् – वेपनं वेपरय : (ref. र्ीता 1-29) derived from the verbal root √वेप् (टय वेपृिँ कम्पने १. ४२५). In the

verbal root ‘टय वेपृिँ’ the beginning ‘टय ’ is a इत् by 1-3-5 and the ending ‘ऋ’ is a इत् by 1-3-2. Both take ल प: by

1-3-9.

वेप् + अरय ् 3-3-89

= वेपरय 1-3-3, 1-3-9. ‘वेपरय’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-90 यजया यतचवच्छ्प्रच्छ्रक्ष नङ् । Video

वृ त्तिः यजाचदभ्य नङ् स्ाद् भावादौ । Following the verbal root √यज् (यजिँ दे वपू जासङ्गचतकरणदानेषय १. ११५७)
or √या ् (टय या ृिँ याच्ञायाम् १. १००१) or √यत् (यतीिँ प्रयत्ने १. ३०) or √चवच्छ्् (चवच्छ्िँ र्तौ ६. १५९) or √प्रच्छ््

(प्रच्छ्िँ ज्ीप्सायाम् ६.१४९) or √रक्ष् (रक्षिँ पालने १. ७४६) the affix ‘नङ् ’ may be used to denote either (i) the

sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the

action, provided the word so derived is a proper name.


Note: Words (except याच्ञा which is used in the feminine) derived by using this सूत्रम् are used in the

masculine gender in the language.

उदाहरणम् – यजनं यज्: derived from the verbal root √यज् (यजिँ दे वपू जासङ्गचतकरणदानेषय १. ११५७)

यज् + नङ् 3-3-90

= यज् + न 1-3-3, 1-3-9. Note: The affix नङ् is prohibited from taking the augment इट् by 7-2-8. Also note

that 6-1-15 cannot apply here because the affix नङ् is a चङत् and not a चकत्।
= यज् + ञ 8-4-40

= यज् । ‘यज्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

अरवा – इज्यत इचत यज्:। Derivation is same as above – except we have to use the अनयवृचत्त: from 3-3-19

instead of 3-3-18.

उदाहरणम् – प्रच्छ्नं प्रश्न: derived from the verbal root √प्रच्छ्् (प्रच्छ्िँ ज्ीप्सायाम् ६.१४९)

प्रच्छ्् + नङ् 3-3-90

= प्रच्छ्् + न 1-3-3, 1-3-9. Note: The affix नङ् is prohibited from taking the augment इट् by 7-2-8. Also note
that 6-1-16 should have applied here. But it is not applied because पाचणचन: has himself used the form ‘प्रश्न’

in 3-2-117 प्रश्ने ासिकाले etc and we would not get the form ‘प्रश्न’ if we were to apply 6-1-16.

Example continued under 6-4-19

6-4-19 च्छ् िः शूडनयनाचसके । Video

वृ त्तिः सतयङ्‍कस्त्र््‍य छस्त्र््‍य वस्त्र््‍य क्रामात् ‘श्’ ‘ऊठ् ’ इत्थ्‍यादे शौ स्त्र्त


्‍ ऽनयनाचसके ङ्‍वौ झलादौ स्त्रङङचत । The letter ‘छ् ’

(along with the augment ‘तयिँक्’) and the letter ‘व्’ is replaced respectively by the letter ‘श्’ and ‘ऊठ् ’ when

followed by either -

(i) any affix which begins with a nasal or


(ii) the affix ‘स्त्रक्विँ’ or

(iii) any affix which begins with a letter of the ‘झल्’-प्रत्याहार: and is marked by either the letter ‘क्’ or ‘ङ् ’।

Example continued from 3-3-90

प्रच्छ्् + न

प्रश् + न 6-4-19

= प्रश्न । Note: 8-4-44 stops 8-4-40. ‘प्रश्न’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – स्ूत: (a sack) derived from the verbal root √चसव् (चषवयिँ तियसिाने ४. २). The beginning ‘ष्’

of the verbal root ‘चषवयिँ’ is replaced by ‘स्’ as per 6-1-64. The ending ‘उ’ is a इत् as per 1-3-2 and takes ल प:

as per 1-3-9.
चसव् + क्त 3-2-102, 1-1-26, 3-4-70

= चसव् + त 1-3-8, 1-3-9. Note: 7-2-35 is stopped by 7-2-15 with the help of 7-2-56.

= चस ऊठ् + त 6-4-19

= चस ऊ + त 1-3-3, 1-3-9

= स्ूत 6-1-77. ‘स्ूत’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-91 स्वप नन् । Video

वृ त्तिः स्वप नन् स्ाद् भावादौ । Following the verbal root √स्वप् (चञष्वपिँ शये २. ६३) the affix ‘नन्’ may be
used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any
कारक: except the agent of the action, provided the word so derived is a proper name.

उदाहरणम् – स्वपनं स्वप्न:।


स्वप् + नन् 3-3-91

= स्वप् + न 1-3-3, 1-3-9. Note: The affix नन् is prohibited from taking the augment इट् by 7-2-8. In addition,

7-2-10 also blocks the augment इट् because √स्वप् (चञष्वपिँ शये २. ६३) is अनयदात्त पदश:।

= स्वप्न । ‘स्वप्न’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-92 उपसर्े ि िः चकिः । Video

वृ त्तिः उपसर्ग उपपदे ियसंज्केभ्य: चक: स्ाद् भावादौ । Following a verbal root which has the designation ‘िय’
(ref. 1-1-20 दाधा घ्वदाप् ) and is in conjunction with a उपसर्ग:, the affix ‘चक’ may be used to denote either (i)

the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of

the action, provided the word so derived is a proper name.


Note: Words ending in the affix ‘चक’ derived using this सूत्रम् 3-3-92 are used in the masculine gender.

उदाहरणम् – सन्धानं सस्त्रन्ध:/संचध: derived from the verbal root √धा (डय धाञ् धारणप षणय िः | दान इत्यप्येके ३.

११) with the उपसर्ग: ‘सम्’।

सम् धा + चक 3-3-92

= सम् धा + इ 1-3-8, 1-3-9

= सम् ध् + इ 6-4-64

= संचध 8-3-23
= सस्त्रन्ध/संचध 8-4-59. ‘सस्त्रन्ध/संचध’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

Similarly,
आदीयते र्ृह्यते प्ररमतयेत्याचद:।

आधीयते दय :खमनेनेत्याचध:।

etc.

3-3-93 कमगण्यचधकरणे । Video

वृ त्तिः कमगण्ययपपदे ि : चक: स्ादचधकरणे ऽरे । To denote the locus of the action, the affix ‘चक’ may be used
following a verbal root which has the designation ‘िय’ (ref. 1-1-20 दाधा घ्वदाप् ) when in composition with a

पदम् which denotes the object (of the action.)

Note: Words ending in the affix ‘चक’ derived by using this सूत्रम् 3-3-93 are not necessarily used in the

masculine gender. For example इषयचध: is used in the feminine as well as the masculine gender.

उदाहरणम् – इषव धीयिेऽस्त्रिन् = इषयचध:।


The verbal root √धा (डय धाञ् धारणप षणय िः | दान इत्यप्येके ३. ११) has the designation ‘िय’ by 1-1-20 दाधा

घ्वदाप् ।

इषय + आम् (ref: 2-3-65) + धा + चक 3-3-93

= इषय + आम् + धा + इ 1-3-8, 1-3-9

= इषय + आम् + ध् + इ 6-4-64

= इषय + आम् + चध

Now we form the compound between ‘इषय + आम्’ (which is the उपपदम्) and ‘चध’ using the सूत्रम् 2-2-19.

Note: Here ‘इषय + आम्’ is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43.

In the compound, ‘इषय + आम्’ is placed in the prior position as per 2-2-30.

‘इषय + आम्+ चध’ gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= इषयचध 2-4-71

उदाहरणम् – उदकं धीयतेऽस्त्रिन् = उदचध: (समय द्र:)।

उदक + ङस् (ref: 2-3-65) + धा + चक 3-3-93

= उदक + ङस् + धा + इ 1-3-8, 1-3-9

= उदक + ङस् + ध् + इ 6-4-64

= उदक + ङस् + चध

Now we form the compound between ‘उदक + ङस्’ (which is the उपपदम्) and ‘चध’ using the सूत्रम् 2-2-19.

Note: Here ‘उदक + ङस्’ is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43.

In the compound, ‘उदक + ङस्’ is placed in the prior position as per 2-2-30.

‘उदक + ङस्+ चध’ gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= उदकचध 2-4-71

Example continued under 6-3-57

6-3-57 उदकस् दिः संज्ायाम् । Video

वृ त्तिः उदकस् दिः स्ादय त्तरपदे संज्ायाम् । When followed by a उत्तरपदम् (latter member of the compound), the
word ‘उदक’ is substituted by ‘उद’ provided the compound denotes a proper name.

Example continued from 3-3-93


उदकचध
= उदचध 6-3-57, 1-1-55. Note: Here उदचध: is used to denote समयद्र: which is a proper name. In the case

where उदचध: does not denote a proper name – for example उदचधिगट: – we have to use the next सूत्रम् in

the अष्टाध्यायी which is 6-3-58 पे षंवासवाहनचधषय ।

3-3-94 स्त्रियां स्त्रक्तन् । Video

वृ त्तिः स्त्र्त्रीचलङ्ग
्‍ े भावादौ स्त्रक्तन् स्त्र््‍यात् । The affix स्त्रक्तन् may be used following a verbal root to denote in the

feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any
कारक: except the agent of the action, provided the word so derived is a proper name.

Note: िञ ऽपवादिः । The affix स्त्रक्तन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘िञ्’

prescribed by 3-3-18 and 3-3-19.


Note: अजपौ तय परत्वाद्बाधते । 3-3-94 स्त्रियां स्त्रक्तन् is a later rule in the अष्टाध्यायी compared to 3-3-56 एर ् and
3-3-57 ॠद रप् । Hence in the feminine gender the affix स्त्रक्तन् overrules the affix अ ् (prescribed by 3-3-56)

and the affix अप् (prescribed by 3-3-57). For example – च चत:। स्तय चत:।

Note: 7-2-9 चततय त्रतरचससयसरकसेषय prohibits the affix स्त्रक्तन् from taking the augment इट् ।

उदाहरणम् – करणं कृचत: derived from the verbal root √कृ (डय कृञ् करणे ८. १०)

कृ + स्त्रक्तन् 3-3-94

= कृ + चत 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.

= कृचत । ‘कृचत’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

वाचतगकम् (under 3-3-94 स्त्रियां स्त्रक्तन्) सम्पदाचदभ्‍यिः स्त्रक्वप्। (स्त्रक्तिपीष्‍यते) Video


The affix स्त्रक्विँप् (as well as स्त्रक्तन्) may be used following the verbal root सम्पद् (√पद् (पदिँ र्तौ ४. ६५)

preceded by the उपसर्ग: ‘सम् ’) etc to denote in the feminine gender either (i) the sense of the verbal root as

having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so

derived is a proper name.

उदाहरणम् – सम्पदनम्। सम्पद्यतेऽनयेचत वा सम्पत् derived from the verbal root √पद् (पदिँ र्तौ ४. ६५)

preceded by the उपसर्ग: ‘सम् ’।

सम् पद् + स्त्रक्विँप् By वाचतगकम् (under 3-3-94 स्त्रियां स्त्रक्तन्) सम्पदाचदभ्‍यिः स्त्रक्वप्

= सम्पद् + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9

= सम्पद् 6-1-67. ‘सम्पद् ’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.


Similarly,
चवपदनम्/आपदनम्। चवपद्यते /आपद्यतेऽनयेचत वा चवपत् /आपत् ।

स्त्रक्तिपीष्‍यते -

सम्पचत्त:/चवपचत्त:/आपचत्त:।

Note: There may not always be an optional form (using the affix स्त्रक्तन्) wherever the affix स्त्रक्विँप् is used (by

the वाचतगकम् – सम्पदाचदभ्‍यिः स्त्रक्वप् ।) In some cases there may be only one form in usage.

Some more examples where this वाचतगकम् is used -


ययध्यिेऽस्ाचमचत ययत् derived from the verbal root √ययध् (ययधिँ सम्प्रहारे ४. ६९)।

संसीदन्त्यस्ाचमचत संसत् derived from the verbal root √सद् (षद् ऌिँ चवशरणर्त्यवसादनेषय १. ९९०) preceded by

the उपसर्ग: ‘सम्’।


संवेदनम्। सम्यर्् वेत्त्यनयेचत वा संचवत् derived from the verbal root √चवद् (चवदिँ ज्ाने २. ५९) preceded by the

उपसर्ग: ‘सम्’।

3-3-95 स्त्र्रार्ापाप भावे । Video

वृ त्तिः स्त्रक्तन् स्ादङ ऽपवाद: । The affix स्त्रक्तन् is be used following the verbal root √स्त्र्रा (ष्ठा र्चतचनवृत्तौ १.
१०७७) or √र्ै (र्ै शब्दे १. १०६५) or √पा (पा पाने १. १०७४) or √प ् (डय प िँष् पाके १. ११५१) to denote in

the feminine gender the sense of the verbal root as having attained to a completed state.
Note: अङ ऽपवादिः । The affix स्त्रक्तन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अङ् ’
prescribed by 3-3-106 आतश्च पसर्े (in the case of √स्त्र्रा, √र्ै and √पा) and 3-3-104 चषस्त्रद्भदाचदभ्य ऽङ् (in the

case of √प ्)।

उदाहरणम् – उपस्त्र्रानमयपस्त्रस्त्र्रचत: derived from the verbal root √स्त्र्रा (ष्ठा र्चतचनवृत्तौ १. १०७७) with the उपसर्ग:

‘उप’।

उप स्त्र्रा + स्त्रक्तन् 3-3-95. Note: 3-3-95 is an exception to 3-3-106 here.

= उप स्त्र्रा + चत 1-3-3, 1-3-8, 1-3-9

= उपस्त्रस्त्र्रचत 7-4-40. ‘उपस्त्रस्त्र्रचत’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

करमवस्त्र्रा संस्त्र्रेचत? ’1-1-34 पू वगपरावरदचक्षण त्तरापराधराचण व्यवस्त्र्रायामसंज्ायाम्’ इचत ज्ापकात्।

3-3-97 ऊचतयूचतजू चतसाचतहे चतकीतगयश्च । Video


वृ त्तिः एते चनपात्थ्‍यन्द्ते्‍ । ‘ऊचत’, ‘यूचत’, ‘जूचत’, ‘साचत’, ‘हे चत’ and ‘कीचतग’ are given as six ready-made feminine forms
ending in the affix स्त्रक्तन् having a उदात्त: accent.

Note: ‘ऊचत’ is derived from the verbal root √अव् (अविँ रक्षणादौ १. ६८४). This सूत्रम् is necessary for the

उदात्त: accent on the affix स्त्रक्तन् here.

In the remaining forms, in addition to the उदात्त: accent on the affix स्त्रक्तन्, the following special operations

are implied -
‘यूचत’ – elongation of the vowel of the verbal root √यय (यय चमश्रणे ऽचमश्रणे २. २७)

‘जूचत’ – elongation of the vowel of the verbal root √जय (जय वे चर्तायां र्तौ – सौत्रधातय :)

‘साचत’ – preventing the इकारादे श: (which would have been done by 7-4-40 द्यचतस्चतमास्त्र्राचमचत्त चकचत) in

place of the आकार: of the verbal root √स (ष अिकमगचण ४. ४२). Alternately the form ‘साचत’ may be

derived from the verbal root √सन् (षणयिँ दाने ८. २).

‘हे चत’ – इकारादे श: in place of the ending नकार: of the verbal root √हन् (हनिँ चहं सार्त्य िः २. २). Alternately

the form ‘हे चत’ may be derived from the verbal root √चह (चह र्तौ वृद्धौ ५. १२) in which case the special

operation is the र्यणादे श: (एकार:) in place of the ending इकार: of the verbal root.

‘कीचत्तग’/'कीचतग’ – preventing the affix यय ् (which would have been done by 3-3-107 ण्यासश्रन्थ यय ् ) from over-

ruling the affix स्त्रक्तन्।

उदाहरणम् – कीत्यगत इचत कीचत्तग :/कीचतग: derived from the verbal root √कॄत् (कॄतिँ संशब्दने १०. १५५)।

कॄत् + चण ् 3-1-25

= कॄत् + इ 1-3-3, 1-3-7, 1-3-9

= चकर् त् + इ 7-1-101, 1-1-51

= कीचतग 8-2-78. ‘कीचतग’ gets the धातय-सञ्ज्ा by 3-1-32.

कीचतग + स्त्रक्तन् Note: The affix यय ् would have come here by 3-3-107. Instead we use the affix स्त्रक्तन् in

order to get the form ‘कीचत्तग ’/'कीचतग’ given in 3-3-97.

= कीचतग + चत 1-3-3, 1-3-8, 1-3-9

= कीत्ग + चत 6-4-51

= कीचत्तग /कीचतग 8-4-65. ‘कीचत्तग ’/'कीचतग’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-98 व्रजयज भाग वे क्यप् । Video

वृ त्तिः उदात्त इत्येव । The affix क्यप् with a उदात्त: accent is used following the verbal root √व्रज् (व्रजिँ र्तौ १.
२८६) and √यज् (यजिँ दे वपू जासङ्गचतकरणदानेषय १. ११५७) – to denote in the feminine gender the sense of the

verbal root as having attained to a completed state.


Note: The affix क्यप् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix स्त्रक्तन् prescribed by 3-3-

94.

उदाहरणम् – यजनचमज्या (ref. र्ीता 11-53) derived from the verbal root √यज् (यजिँ दे वपू जासङ्गचतकरणदानेषय १.

११५७)

यज् + क्यप् 3-3-98

= यज् + य 1-3-3, 1-3-8, 1-3-9

= य् अ ज् + य = इ अ ज् + य 6-1-15

= इज् + य 6-1-108

= इज्य + टाप् 4-1-4

= इज्य + आ 1-3-3, 1-3-7, 1-3-9

= इज्या 6-1-101. ‘इज्या’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The form ‘इज्या’ is only used भावे। If we want to derive a form in the sense of 3-3-19 अकतगरर कारके
संज्ायाम् we have to use the default affix स्त्रक्तन्। For example – इज्यतेऽनयेचत इचष्ट:।

3-3-99 संज्ायां समजचनषदचनपतमनचवदषय ञ्शीङ् भृचञणिः । Video

वृ त्तिः समजाचदभ्य: स्त्रियां भावादौ क्यप्स्ात्स दात्त: संज्ायाम् । In order to derive a proper name in the

feminine gender the affix क्यप् with a उदात्त: accent is used following any one of the verbal roots listed

below to denote either the sense of the verbal root as having attained to a completed state or any कारक:

except the agent of the action -


(i) √अज् (अजिँ र्चतक्षे पणय िः १. २६२) preceded by the उपसर्ग: ‘सम्’

(ii) √सद् (षद् ऌिँ चवशरणर्त्यवसादनेषय १. ९९०, ६. १६३) preceded by the उपसर्ग: ‘चन’

(iii) √पत् (पतिँ र्तौ १. ९७९) preceded by the उपसर्ग: ‘चन’

(iv) √मन् (मनिँ ज्ाने ४. ७३)

(v) √चवद् (चवदिँ ज्ाने २. ५९)

(vi) √सय (षयञ् अचभषवे ५. १)

(vii) √शी (शीङ् स्वप्ने २. २६)

(viii) √भृ (भृ ञ् भरणे १. १०४५)

(ix) √इ (इण् र्तौ २. ४०)

Note: संज्ायां चकम्? मचत:।

उदाहरणम् – चवदन्त्यनयेचत चवद्या (e.g. र्ीता 10-32) derived from the verbal root √चवद् (चवदिँ ज्ाने २. ५९)
चवद् + क्यप् 3-3-99

= चवद् + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-86.

= चवद्य + टाप् 4-1-4

= चवद्य + आ 1-3-3, 1-3-7, 1-3-9

= चवद्या 6-1-101. ‘चवद्या’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – भरणचवशेष भृ त्या (जीचवका) derived from the verbal root √भृ (भृ ञ् भरणे १. १०४५)

भृ + क्यप् 3-3-99

= भृ + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.

= भृ तयिँक् + य 6-1-71, 1-1-46

= भृ त्य 1-3-2, 1-3-3, 1-3-9

= भृ त्य + टाप् 4-1-4

= भृ त्य + आ 1-3-3, 1-3-7, 1-3-9

= भृ त्या 6-1-101. ‘भृ त्या’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – शेरतेऽस्ाचमचत शय्या (e.g. र्ीता 11-42) derived from the verbal root √शी (शीङ् स्वप्ने २. २६)

शी + क्यप् 3-3-99

= शी + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.

Example continued under 7-4-22

7-4-22 अयङ् चय स्त्रङङचत । Video

वृ त्तिः शीङ ऽयङादे श: स्ाद्यादौ स्त्रङङचत परे । The verbal root √शी (शीङ् स्वप्ने २. २६) is replaced by ‘अयिँङ्’
when followed by an affix which begins with the letter ‘य्’ and has either the letter ‘क्’ or ‘ङ् ’ as a marker.

Note: As per 1-1-53 चङच्च only the ending letter ‘ई’ of the अङ्गम् ‘शी’ gets replaced.

Example continued from 3-3-99

शी + य

= श् अयिँङ् + य 7-4-22, 1-1-53

= श् अय् + य 1-3-2, 1-3-3, 1-3-9

= शय्य + टाप् 4-1-4


= शय्य + आ 1-3-3, 1-3-7, 1-3-9

= शय्या 6-1-101. ‘शय्या’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-100 कृञिः श । Video

वृ त्तिः कृञ इचत य र्चवभार्: । कृञ: क्यप्स्ात् । श । ात् स्त्रक्तन् । This सूत्रम् is split in to two parts –

‘कृञ:’ and ‘श ’। The meaning of the first part is – The affix क्यप् may be used following the verbal root

√कृ (डय कृञ् करणे ८. १०) to denote in the feminine gender either (i) the sense of the verbal root as having

attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so

derived is a proper name.


The meaning of the second part is – The affix ‘श’ may also (in addition to the affix स्त्रक्तन्) be used following
the verbal root √कृ (डय कृञ् करणे ८. १०) in the same sense.

Note: The purpose of splitting the सूत्रम् in to two parts is to allow the affix स्त्रक्तन् to apply in addition to the

affix ‘क्यप्’ and ‘श’।

उदाहरणम् – करणं कृत्या/चक्रया/कृचत: derived from the verbal root √कृ (डय कृञ् करणे ८. १०)

क्यप् -पक्षे

कृ + क्यप् 3-3-100

= कृ + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.

= कृ तयिँक् + य 6-1-71, 1-1-46

= कृत्य 1-3-2, 1-3-3, 1-3-9

= कृत्य + टाप् 4-1-4

= कृत्य + आ 1-3-3, 1-3-7, 1-3-9

= कृत्या 6-1-101. ‘कृत्या’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

श-पक्षे

कृ + श 3-3-100

= कृ + यक् + श 3-1-67, 3-4-113

= कृ + य + अ 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.

= क् ररङ् + य + अ 7-4-28. Note: As per 1-1-53, only the ending ऋकार: in ‘कृ’ is replaced by ‘ररङ् ’।

= चक्र + य + अ 1-3-3, 1-3-9

= चक्र + य 6-1-97

= चक्रय + टाप् 4-1-4


= चक्रय + आ 1-3-3, 1-3-7, 1-3-9

= चक्रया 6-1-101. ‘चक्रया’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

स्त्रक्तन्-पक्षे

कृ + स्त्रक्तन् By the process of य र्चवभार्: applied to 3-3-100

= कृ + चत 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.

= कृचत । ‘कृचत’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-101 इच्छ्ा । Video

वृ त्तिः इषेभाग वे श यर्भावश्च चनपात्यते । ‘इच्छ्ा’ is given as a ready-made form (implying the application of the
affix ‘श’ and the irregular absence of the affix ‘यक्’) – derived from the verbal root √इष् (इषयिँ इच्छ्ायाम् ६.

७८) – to denote in the feminine gender the sense of the verbal root as having attained to a completed

state.

उदाहरणम् – एषणचमच्छ्ा ।

इष् + श 3-3-101 Note: 3-1-67 is not applied here because if we did we would not get the desired form

‘इच्छ्ा’।
= इष् + अ 1-3-8, 1-3-9

= इछ् + अ 7-3-77

= इ तयिँक् छ् + अ 6-1-73, 1-1-46

= इ त् छ् + अ 1-3-2, 1-3-3, 1-3-9

= इच्छ् 8-4-40
= इच्छ् + टाप् 4-1-4

= इच्छ् + आ 1-3-3, 1-3-7, 1-3-9

= इच्छ्ा 6-1-101. ‘इच्छ्ा’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

The form ‘इच्छ्ा’ is only used भावे। If we want to derive a form in the sense of 3-3-19 अकतगरर कारके
संज्ायाम् we have to use the default affix स्त्रक्तन् following the verbal root √इष् (इषयिँ इच्छ्ायाम् ६. ७८). For

example – इष्यतेऽनयेचत इचष्ट:।

वाचतगकम् (under 3-3-101 इच्छ्ा) परर याग पररसयाग मृर्याटाट्यानामयपसङ् यानम्। Video
श यक् चनपात्यते । ‘परर याग ’, ‘पररसयाग ’, ‘मृर्या’ and ‘अटाट्या’ are given as a ready-made forms (implying the

application of the affix ‘श’ and ‘यक्’) to denote in the feminine gender either (i) the sense of the verbal root
as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word

so derived is a proper name.

उदाहरणम् – परर रणं परर याग (e.g. र्ीता 18-44) derived from the verbal root √ र् ( रिँ र्त्यरग: | भक्षणे १.

६४०) with the उपसर्ग: ‘परर’।

परर र् + श Note: The affix ‘श’ is implied in the ready-form ‘परर याग ’ given by the above वाचतगकम्। Note:

The affix ‘श’ has the सावगधातयक-सञ्ज्ा by 3-4-113. This allows 3-1-67 to apply in the next step.

= परर र् + यक् + श 3-1-67

= परर र् + य + अ 1-3-3, 1-3-8, 1-3-9

= परर र् + य 6-1-97

= परर यग + टाप् 4-1-4

= परर यग + आ 1-3-3, 1-3-7, 1-3-9

= परर याग 6-1-101. ‘परर याग ’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – मृग्यिे पशव ऽस्ाचमचत मृर्या derived from the verbal root √मृ र् (मृर् अन्वेषणे १०. ४४२).

मृर् + चण ् 3-1-25

= मृर् + इ 1-3-3, 1-3-7, 1-3-9. Note: 6-4-48 should have applied here but it is bypassed in order to get the

ready-made form ‘मृर्या’ given by the above वाचतगकम्। And then 7-2-115 is not applied because if we did we

wouldn’t get the desired form ‘मृर्या’। ‘मृर् + इ’ gets the धातय-सञ्ज्ा by 3-1-32.

मृर् + इ + यक् + श Note: The affix ‘श’ as well as ‘यक्’ is implied in the ready-form ‘मृर्या’ given by the

above वाचतगकम् ।

= मृर् + यक् + श 6-4-51

= मृर् + य + अ 1-3-3, 1-3-8, 1-3-9

= मृर् + य 6-1-97

= मृर्य + टाप् 4-1-4

= मृर्य + आ 1-3-3, 1-3-7, 1-3-9

= मृर्या 6-1-101. ‘मृर्या’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-103 र्यर श्च हलिः । Video


वृ त्तिः र्यरुमत हलन्द््‍तात्थ्‍स्त्र्चत्रयामकारिः
्‍ प्रत्थ्‍ययिः स्त्र्यात्
्‍ । Following a consonant-ending verbal root having a vowel

which has the र्यरु-सञ्ज्ा (ref. 1-4-11, 1-4-12), the affix ‘अ’ is used to denote in the feminine gender either (i)

the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of

the action, provided the word so derived is a proper name.


Note: The affix ‘अ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix स्त्रक्तन् prescribed by 3-3-94.

उदाहरणम् – क्रीडनं क्रीडा derived from the verbal root √क्रीड् (क्रीडृ िँ चवहारे १. ४०५)

क्रीड् + अ 3-3-103

= क्रीड + टाप् 4-1-4

= क्रीड + आ 1-3-3, 1-3-7, 1-3-9

= क्रीडा 6-1-101. ‘क्रीडा’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

र्यर : चकम्? भस्त्रक्त: derived from the verbal root √भज् (भजिँ सेवायाम् १. ११५३)

हल: चकम् ? नीचत: derived from the verbal root √नी (णीञ् प्रापणे १. १०४९)

वाचतगकम् (under 3-3-103 र्यर श्च हलिः) चनष्ठायां सेट इचत वक्तव्यम्। Video

The affix ‘अ’ prescribed by the सूत्रम् 3-3-103 र्यर श्च हलिः should only be used following a verbal root which

allows a चनष्ठा affix (ref. 1-1-26) to take the augment इट् ।

उदाहरणम् – दीप्यतेऽनयेचत दीस्त्रप्त: derived from the verbal root √दीप् (दीपीिँ दीप्तौ ४. ४५)

दीप् + स्त्रक्तन् 3-3-94. Note: As per 7-2-14, the verbal root √दीप् (दीपीिँ दीप्तौ ४. ४५) does not allow a चनष्ठा

affix to take the augment इट् । Hence the वाचतगकम् (under 3-3-103 र्यर श्च हलिः) चनष्ठायां सेट इचत वक्तव्यम्

prevents 3-3-103 from applying here.


= दीप् + चत 1-3-3, 1-3-8, 1-3-9. Note: 7-2-9 stops 7-2-35.

= दीस्त्रप्त । ‘दीस्त्रप्त’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-104 चषस्त्रद्भदाचदभ्य ऽङ् । Video

वृ त्तिः चषद्भ्य चभदाचदभ्यश्च स्त्रियामङ्। । Following verbal roots which have the letter ‘ष्’ as a marker and the
verbal roots enumerated in the list √चभद् (चभचदिँ र् चवदारणे ७. २) etc the affix अङ् is used to denote in the

feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any
कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The verbal roots √चभद् (चभचदिँ र् चवदारणे ७. २) etc are not listed together in the धातय-पाठ:। Instead
र्णपररपचठतेषय चभदाचदषय चनष्कृष्य प्रकृतय र्ृह्यिे – the final forms ‘चभदा’ etc are listed in the चभदाचदर्ण: in the

र्ण-पाठ:। From these forms we have to extract the verbal roots √चभद् (चभचदिँ र् चवदारणे ७. २) etc to which

the affix अङ् is prescribed by this सूत्रम्।

उदाहरणम् – जीयगतेऽनयेचत जरा। करणे ऽङ् । अरवा – जरणं जरा। भावेऽङ् । Derived from the verbal root √जॄ (जॄष्

वय हानौ ४. २५)

जॄ + अङ् 3-3-104

= जॄ + अ 1-3-3, 1-3-9. Note: 1-1-5 stops 7-3-84 but the special सूत्रम् 7-4-16 applies in the next step.

= जर् + अ 7-4-16, 1-1-51

= जर + टाप् 4-1-4

= जर + आ 1-3-3, 1-3-7, 1-3-9

= जरा 6-1-101. ‘जरा’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – क्रपणं कृपा derived from the verbal root √क्रप् (क्रपिँ कृपायां र्तौ १. ८७६)

क्रप् + अङ् 3-3-104

= क्रप् + अ 1-3-3, 1-3-9

Example continued under the र्ण-सूत्रम् – क्रपे : सम्प्रसारणं ।

क्रपे: सम्प्रसारणं । र्ण-सूत्रम् (in the चभदाचद-र्ण: referred to in 3-3-104)


Video

The verbal root √क्रप् (क्रपिँ कृपायां र्तौ १. ८७६) takes सम्प्रसारणम् (ref. 1-1-45) also (in addition to

taking the affix अङ् by 3-3-104.)

Example continued from 3-3-104

क्रप् + अ

= क् र् अ प् + अ = क् ऋ अ प् + अ by the र्ण-सू त्रम् – क्रपे : सम्प्रसारणं ।

= क् ऋ प् + अ 6-1-108

= कृप + टाप् 4-1-4

= कृप + आ 1-3-3, 1-3-7, 1-3-9

= कृपा 6-1-101. ‘कृपा’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.


3-3-106 आतश्च पसर्े । Video

वृ त्तिः अङ् स्ात्। Following a verbal root which ends in the letter ‘आ’ and is in composition with a उपसर्गिः
(ref: 1-4-59 उपसर्ाग िः चक्रयाय र्े ), the affix अङ् is used to denote in the feminine gender either (i) the sense of

the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action,

provided the word so derived is a proper name.


Note: The affix अङ् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix स्त्रक्तन् prescribed by 3-3-

94.

उदाहरणम् – प्रचपबन्त्यस्ाचमचत प्रपा (पानीयस् शाला) derived from the verbal root √पा (पा पाने १. १०७४)

preceded by the उपसर्ग: ‘प्र’।

प्र पा + अङ् 3-3-106

= प्र पा + अ 1-3-3, 1-3-9

= प्र प् + अ 6-4-64

= प्रप + टाप् 4-1-4

= प्रप + आ 1-3-3, 1-3-7, 1-3-9

= प्रपा 6-1-101. ‘प्रपा’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

वाचतगकम् (under 3-3-106 आतश्च पसर्े) श्रदिर रुपसर्गवद् वृचत्तिः। Video

The term ‘श्रत्’ as well as ‘अिर् ’ should be treated as a उपसर्ग:।

Note: श्रत ऽङ् चवधावेव। अि:शब्दस्ाचिचवचधणत्वेस्त्रष्वचत भाष्ये स्पष्टम्। The term ‘श्रत्’ is to be treated as a उपसर्ग:

only when applying the affix अङ् (by 3-3-106.) The term ‘अिर् ’ is to be treated as a उपसर्ग: in the

following three situations -


(i) when applying the affix ‘अङ् ’ (by 3-3-106) – e.g. अिधाग

(ii) when applying the affix ‘चक’ (by 3-3-92) e.g. अिचधग:

(iii) when replacing the letter ‘ण् ’ by the letter ‘न्’ (by 8-4-14) e.g. अिणग यचत।

उदाहरणम् – श्रद्धानं श्रद्धा derived from the verbal root √धा (डय धाञ् धारणप षणय िः | दान इत्यप्येके ३. ११)

preceded by the term ‘श्रत्’।

श्रत् धा + अङ् 3-3-106. Note: As per the वाचतगकम् (under 3-3-106 आतश्च पसर्े) श्रदिर रुपसर्गवद् वृचत्तिः, the

term ‘श्रत्’ gets the उपसर्ग-सञ्ज्ा। This allows 3-3-106 to apply.

= श्रत् धा + अ 1-3-3, 1-3-9


= श्रत् ध् + अ 6-4-64

= श्रत् ध + टाप् 4-1-4

= श्रत् ध + आ 1-3-3, 1-3-7, 1-3-9

= श्रत् धा 6-1-101
= श्रद्धा 8-2-39. ‘श्रद्धा’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-107 ण्यासश्रन्थ यय ् । Video


वृ त्तिः ण्यिेभ्य आस श्रन्थ इत्ये ताभ्यां स्त्रियां यय ् । Following verbal roots which end in the affix ‘चण’ as well

as following the verbal roots √आस् (आसिँ उपवेशने २. ११) and √श्रन्थ् (श्रन्थिँ चवम नप्रचतहषगय िः ९. ४६), the

affix यय ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained

to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a

proper name.
Note: The affix यय ् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अ’ prescribed by 3-3-102

(in the case of verbal roots which end in the affix ‘चण’) and 3-3-103 (in the case of verbal roots √आस् and

√श्रन्थ् )।

उदाहरणम् – अ गनम गना derived from the verbal root √अ ्ग (अ ग िँ पू जायाम् १०. ३४०).

अ ्ग + चण ् 3-1-25

= अ ्ग + इ 1-3-3, 1-3-7, 1-3-9

= अच ग । ‘अच ग’ gets the धातय-सञ्ज्ा by 3-1-32.

अच ग + यय ् 3-3-107

= अच ग + यय 1-3-3, 1-3-9

= अच ग + अन 7-1-1, 1-1-55

= अ ्ग + अन 6-4-51

= अ गन + टाप् 4-1-4

= अ गन + आ 1-3-3, 1-3-7, 1-3-9

= अ गना 6-1-101. ‘अ गना’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – कामनं कामना derived from the verbal root √कम् (कमयिँ कािौ १. ५११).

कम् + चणङ् 3-1-31

= कम् + इ 1-3-3, 1-3-7, 1-3-9

= काम् + इ 7-2-116

= काचम । ‘काचम’ gets the धातय-सञ्ज्ा by 3-1-32.


काचम + यय ् 3-3-107

= काचम + यय 1-3-3, 1-3-9

= काचम + अन 7-1-1, 1-1-55

= काम् + अन 6-4-51

= कामन + टाप् 4-1-4

= कामन + आ 1-3-3, 1-3-7, 1-3-9

= कामना 6-1-101. ‘कामना’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – उपासनमयपासना derived from the verbal root √आस् (आसिँ उपवेशने २. ११) with the उपसर्ग:

‘उप’।

उप आस् + यय ् 3-3-107

= उप आस् + यय 1-3-3, 1-3-9

= उप आस् + अन 7-1-1, 1-1-55

= उप आसन + टाप् 4-1-4

= उप आसन + आ 1-3-3, 1-3-7, 1-3-9

= उपासना 6-1-101. ‘उपासना’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-105 च स्त्रिपूचजकचरकयस्त्रम्ब गश्च । Video

वृ त्तिः अङ् स्ाद् यय ऽपवाद:। Following verbal roots √च ि् (च चतिँ िृ त्याम् १०. २), √पूज् (पू जिँ पू जायाम् १०.
१४४), √कर (कर वाक्यप्रबन्धे (वाक्यप्रबन्धने ) १०. ३८९), √कयम्ब् (कयचबिँ छादने १०. १५७) and √ ्ग ( ग िँ अध्ययने

१०. २३७), the affix ‘अङ् ’ is used to denote in the feminine gender either (i) the sense of the verbal root as

having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so

derived is a proper name.


Note: The affix ‘अङ् ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix यय ् prescribed by 3-3-

107.

उदाहरणम् – पू जनं पू जा derived from the verbal root √पूज् (पू जिँ पू जायाम् १०. १४४).

पू ज् + चण ् 3-1-25

= पू ज् + इ 1-3-3, 1-3-7, 1-3-9

= पू चज । ‘पू चज’ gets the धातय-सञ्ज्ा by 3-1-32.

पू चज + अङ् 3-3-105

= पू चज + अ 1-3-3, 1-3-9
= पू ज् + अ 6-4-51

= पू ज + टाप् 4-1-4

= पू ज + आ 1-3-3, 1-3-7, 1-3-9

= पू जा 6-1-101. ‘पू जा’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-114 नपयंसके भावे क्तिः । Video

वृ त्तिः क्लीबत्वचवचशष्टे भावे कालसामान्ये क्त: स्ात् । The affix ‘क्त’ may be used following a verbal root to
denote in the neuter gender the sense of the verbal root as having attained to a completed state, without

restriction to the time frame (past, present or future.)


Note: The affix ‘क्त’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix िञ् prescribed by 3-3-18.

Note: The affix ‘क्त’ prescribed by the सूत्रम् 3-2-102 चनष्ठा may only be used to denote an action in the past

tense. In contrast, the affix ‘क्त’ prescribed by this सूत्रम् 3-3-114 does not have the restriction on tense.

Note: When a word is derived by using the affix ‘क्त’ prescribed by the सूत्रम् 3-2-102 चनष्ठा, the connecting

word takes the third case – e.g. बालकेन हचसतम्। In contrast, when a word is derived by using the affix ‘क्त’

prescribed by this सूत्रम् 3-3-114, the connecting word takes the sixth case e.g. बालकस् हचसतम्।

उदाहरणम् – हचसतम् derived from the verbal root √हस् (हसे िँ हसने १. ८२२).

हस् + क्त 3-3-114

= हस् + त 1-3-8, 1-3-9

= हस् + इट् त 7-2-35, 1-1-46

= हचसत 1-3-3, 1-3-9. ‘हचसत’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-115 ल्ययट् । Video

वृ त्तिः क्लीबत्वचवचशष्टे भावे । (In addition to the affix ‘क्त’ prescribed by the prior सूत्रम् 3-3-114) the affix ल्ययट्
may also be used following a verbal root to denote in the neuter gender the sense of the verbal root as

having attained to a completed state.

उदाहरणम् – हसनम् derived from the verbal root √हस् (हसे िँ हसने १. ८२२).

हस् + ल्ययट् 3-3-115

= हस् + यय 1-3-3, 1-3-8, 1-3-9

= हस् + अन 7-1-1, 1-1-55

= हसन । ‘हसन’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.


3-3-117 करणाचधकरणय श्च । Video

वृ त्तिः ल्ययट् स्ात् । The affix ल्ययट् may be used following a verbal root to denote the instrument or the locus
of the action.
Note: The अनवृचत्त: of करणाचधकरणय : runs from this सूत्रम् 3-3-117 down to 3-3-125.

उदाहरणम् – उह्यतेऽनेनेचत वाहनम् derived from the verbal root √वह् (वहिँ प्रापणे १. ११५९).

वह् + ल्ययट् 3-3-117

= वह् + यय 1-3-3, 1-3-8, 1-3-9

= वह् + अन 7-1-1, 1-1-55

= वाह् + अन Here the वृस्त्रद्ध: substitution is done on the authority of the use of the word वाहनम् by पाचणचन:

in the सूत्रम् 8-4-8 वाहनमाचहतात् ।

= वाहन । ‘वाहन’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – धीयतेऽस्ाचमचत धानी derived from the verbal root √धा (डय धाञ् धारणप षणय िः | दान इत्यप्येके ३.

११)

धा + ल्ययट् 3-3-117

= धा + यय 1-3-3, 1-3-8, 1-3-9

= धा + अन 7-1-1, 1-1-55

= धान 6-1-101. ‘धान’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

Since this word is used in the feminine gender in the language we have to add the appropriate feminine

affix -
धान + ङीप् 4-1-15

= धान + ई 1-3-3, 1-3-8, 1-3-9

= धान् + ई 6-4-148, 1-1-52

= धानी ।

राज् धानी = राजधानी । Note: In the compound, the ending ‘न्’ of ‘राजन्’ is elided by 8-2-7.

3-3-118 पयंचस संज्ायां ििः प्रायेण । Video

वृ त्तिः पयं चलङ्गय : करणाचधकरणय रचभधेयय धाग त िग : स्ात् प्रायेण, समयदायेन ेत् सञ्ज्ा र्म्यते । To denote the

instrument or the locus of the action, the affix ‘ि’ is generally used following a verbal root, provided the

word so derived is used in the masculine gender as a proper name.


Note: िकारिः ‘६-४-९६ छादे िेऽद् व्यय पसर्गस्’ इचत चवशेषणारगिः। पाचणचन: has used the letter ‘ि्’ as a इत् in the

affix ‘ि’ so that he may be able to refer to this specific affix in the सूत्रम् 6-4-96 छादे िेऽद् व्यय पसर्गस्।

उदाहरणम् (अचधकरणे ) – आकयवगन्द््‍त्थयस्त्र्


्‍ चमचित्थ
्‍ ्‍याकरिः (एत्य कयवग न्त्यस्त्रिन्द्व्यवहारचमत्याकर उत्पचत्तस्त्र्रानम् ) derived from

the verbal root √कृ (डय कृञ् करणे ८. १०) in composition with the उपसर्ग: ‘आङ् ’।

अरवा – आकीयगिे धातव ऽत्रेत्याकर: derived from the verbal root √कॄ (कॄ चवक्षे पे (चनक्षे पे) ६. १४५) in

composition with the उपसर्ग : ‘आङ् ’।

खने: सञ्ज्े यम् । आकरिः is a proper name meaning खचन: (mine.)

आङ् + कृ/कॄ + ि 3-3-118

= आ + कृ/कॄ + अ 1-3-3, 1-3-8, 1-3-9

= आ + कर् + अ 7-3-84, 1-1-51

= आकर । ‘आकर’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् (करणे ) – दिाश्छाद्यिेऽनेनेचत दिच्छ्द: derived from the verbal root √छद् (छदिँ अपवारणे १०.

४८१) in composition with the object ‘दि’।

छद् + चण ् 3-1-25

= छद् + इ 1-3-3, 1-3-7, 1-3-9

= छाद् + इ 7-2-116 = छाचद । ‘छाचद’ gets the धातय-सञ्ज्ा by 3-1-32.

दि + आम् + छाचद + ि 3-3-118. Note: The sixth case affix ‘आम्’ is used with the object ‘दि’ as per 2-3-

65.
= दि + आम् + छाचद + अ 1-3-8, 1-3-9

= दि + आम् + छाद् + अ 6-4-51

Example continued under 6-4-96

6-4-96 छादे िेऽद् व्यय पसर्गस् । Video

वृ त्तिः चिप्रभृ त्थ्‍ययपसर्गहीनस्त्र््‍य छाद उपधाया ह्रस्त्र््‍व िपरे णौ । When followed by the affix ‘चण’ which itself is
followed by the affix ‘ि’ the penultimate letter of the base ‘छाद् ’ is shortened provided ‘छाद् ’ is not in

composition with two or more prefixes.

Example continued from 3-3-118


दि + आम् + छाद् + अ Note: Even though the affix ‘चण’ has been elided (by 6-4-51), 1-1-62 प्रत्ययल पे

प्रत्ययलक्षणम् allows us to still apply 6-4-96 (which depends on the affix ‘चण’) in the next step.
= दि + आम् + छद् + अ 6-4-96. ‘दि + आम् + छद् + अ’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

= दि छद 2-4-71

= दि तयिँक् छद 6-1-73, 1-1-46

= दि त् छद 1-3-2, 1-3-3, 1-3-9

= दिच्छ्द 8-4-40

‘अद् व्यय पसर्गस्’ इचत चकम्? समयपच्छ्ादिः। समयपाचतच्छ्ादिः।

3-3-120 अवे तॄि िगञ् । Video

वृ त्तिः अवे उपपदे तॄस्तॄभ्यां करणाचधकारणय िः पयं चस संज्ायां िञ् स्ात् । To denote the instrument or the locus of
the action, the affix िञ् is used following the verbal roots √तॄ (तॄ प्लवनतरणय िः १. ११२४) and √स्तॄ (स्तॄञ्

आच्छ्ादने ९. १७) provided these verbal roots are in composition with the उपसर्ग: ‘अव’ and the word so

derived is used in the masculine gender as a proper name.


Note: The affix ‘िञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘ि’ prescribed by 3-3-118.

उदाहरणम् – मत्स्यादय ऽवतारा:। अवतरत्यस्त्रिन् रूपे शरीरे वे त्यवतार रूपं शरीरं वा derived from the verbal root
√तॄ (तॄ प्लवनतरणय िः १. ११२४) with the उपसर्ग: ‘अव’।

अव तॄ + िञ् 3-3-120

= अव तॄ + अ 1-3-3, 1-3-8, 1-3-9

= अव तर् + अ 7-3-84, 1-1-51

= अवतार 7-2-116. ‘अवतार’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-121 हलश्च । Video

वृ त्तिः हलिात् करणाचधकारणय िः पयं चस संज्ायां िञ् स्ात् । To denote the instrument or the locus of the action,
the affix िञ् is used following a verbal root ending in a consonant provided the word so derived is used in

the masculine gender as a proper name.


Note: The affix ‘िञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘ि’ prescribed by 3-3-118.

उदाहरणम् – रमते ल क ऽस्त्रिचिचत राम: derived from the verbal root √रम् (रमयिँ क्रीडायाम् | रमिँ इचत माधविः १.

९८९).
रम् + िञ् 3-3-121

= रम् + अ 1-3-3, 1-3-8, 1-3-9

= राम 7-2-116. ‘राम’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – प्रसीदन्त्यत्रेचत प्रासाद: derived from the verbal root √सद् (षद् ऌिँ चवशरणर्त्यवसादनेषय १. ९९०, ६.

१६३) with the उपसर्ग: ‘प्र’।

प्र सद् + िञ् 3-3-121

= प्र सद् + अ 1-3-3, 1-3-8, 1-3-9

= प्र साद् + अ 7-2-116

Example continued under 6-3-122

6-3-122 उपसर्गस् िञ्यमनय ष्ये बहुलम् । Video

वृ त्तिः उपसर्गस् बहुलं दीिग: स्ाद् िञिे परे न तय मनयष्ये । (The ending vowel of) a उपसर्ग: (ref. 1-4-59) is
variously elongated when followed by a term which ends in the affix िञ्, provided that the derived word

does not denote a human being.


Note: In the महाभाष्यम् under this सूत्रम् there is a वाचत्तग कम् which reads सादकारय : कृचत्रमे – When ‘साद’ or

‘कार’ follows, the elongation (prescribed by 6-3-122) should be done only when the derived word denotes
something artificial. Hence we have प्रासाद: (palace) and प्राकार: (fence), but प्रसाद: (grace) and प्रकार:

(manner.)

Example continued from 3-3-121

प्र साद् + अ

= प्रासाद by the वाचत्तग कम् – सादकारय : कृचत्रमे (under the सूत्रम् 6-3-122 उपसर्गस् िञ्यमनयष्ये बहुलम् )। ‘प्रासाद’

gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

अमनयष्ये चकम्? चनषीदत्यस्त्रिन् पापचमचत चनषाद: (hunter tribe.)

3-3-119 र् रसं रवहव्रजव्यजापणचनर्माश्च । Video

वृ त्तिः िािा चनपात्यिे । ‘र् र’, ‘सं र’, ‘वह’, ‘व्रज’, ‘व्यज’, ‘आपण’ and ‘चनर्म’ are given as ready-made proper
nouns ending in the affix ‘ि’ to denote in the masculine gender the instrument or the locus of the action.

Note: The affix ‘ि’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘िञ्’ prescribed by 3-3-121.
उदाहरणम् – आ समिात् पणिेऽत्रेत्यापण: derived from the verbal root √पण् (पणिँ व्यवहारे स्तय तौ १. ५०७)

with the उपसर्ग: ‘आङ् ’।

उदाहरणम् – चनर्च्छ्न्त्यनेनेचत चनर्म: derived from the verbal root √र्म् (र्मिँ र्तौ १. ११३७) with the उपसर्ग:

‘चन’।

3-3-122 अध्यायन्याय द्यावसंहाराश्च । Video

वृ त्तिः िञिा चनपात्यिे । ‘अध्याय’, ‘न्याय’, ‘उद्याव’ and ‘संहार’ are given as ready-made proper nouns ending in
the affix ‘िञ्’ to denote in the masculine gender the instrument or the locus of the action.

Note: The affix ‘िञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘ि’ prescribed by 3-3-118.

Note: In the काचशका this सूत्रम् is stated as 3-3-122 अध्यायन्याय द्यावसंहाराधारावायाश्च।

उदाहरणम् – अधीयिेऽस्त्रिन् = अध्याय: derived from the verbal root √इ (इङ् अध्ययने – चनत्यमचधपू वगिः २. ४१)

with the उपसर्ग: ‘अचध’।

अचध इ + िञ् The affix ‘िञ्’ is implied in the ready-made form ‘अध्याय’ given in 3-3-122

= अचध इ + अ 1-3-3, 1-3-8, 1-3-9

= अचध ऐ + अ 7-2-115

= अचध आय् + अ 6-1-78

= अध्याय 6-1-77. ‘अध्याय’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – चनयन्त्यनेन = न्याय: derived from the verbal root √इ (इण् र्तौ २. ४०) with the उपसर्ग: ‘चन’।

Derivation is similar to that of ‘अध्याय’ shown above.

वाचतगकम् (under 3-3-122 अध्यायन्याय द्यावसंहाराश्च)


अवहाराधारावायानामयपसङ् यानम् । Video

The list of words given in the सूत्रम् 3-3-122 should be extended to also include ‘अवहार’, ‘आधार’ and ‘आवाय’।

उदाहरणम् – आचरयिेऽस्त्रिचित्याधारिः derived from the verbal root √धृ (धृञ् धारणे १. १०४७) with the उपसर्ग:

‘आङ् ’।

आङ् धृ + िञ् The affix ‘िञ्’ is implied in the ready-made form ‘आधार’ given in the वाचतगकम् (under 3-3-

122) अवहाराधारावायानामयपसङ् यानम्

= आ धृ + अ 1-3-3, 1-3-8, 1-3-9


= आ धर् + अ 7-3-84, 1-1-51

= आधार 7-2-116. ‘आधार’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46.

3-3-126 ईषद् दय िःसयषय कृच्छ्राकृच्छ्रारेषय खल् । Video

वृ त्तिः एषय दय िःखसयखारेषूपपदे षय खल् । The affix खल् is used following a verbal root when in composition with
either ‘ईषत्’ or ‘दय र्’/'दय स्’ or ‘सय’ used in the sense of ‘difficulty’ or ‘ease.’
Note: करणाचधकरणय ररचत चनवृत्तम् । The अनयवृचत्त: of करणाचधकरणय : from 3-3-117 करणाचधकरणय श्च does

not come in to this सूत्रम्।

Note: तय रे वेचत भावे कमगचण । As per the सू त्रम् 3-4-70 तय रे व कृत्यक्तखलराग िः the affix ‘खल्’ – as well as any

other affix in the meaning of ‘खल्’ – is only used to denote the action (भाविः) or the object (कमग)। A term

ending in the affix खल् used कमगचण is an adjective whose gender/number is dictated by the term that it

qualifies. For example – दय ष्करमध्ययनं मया। सय लभा भस्त्रक्तभग वता। दय ष्प्राप य र् ऽसंयतात्मना। A term ending in the

affix खल् used भावे is always used in the neuter singular. For example – दय रासचमह त्वया।
Note: दय ररचत कृच्छ्रारे, इतरौ त्वकृच्छ्रारे। ‘दय र्’/'दय स्’ is used कृच्छ्रारे (in the sense of ‘difficulty’) while the other two

‘ईषत्’ and ‘सय’ are used अकृच्छ्रारे (in the sense of ‘ease.’)

Note: ‘कृच्छ्राकृच्छ्रारेषय’ इचत चकम्? ईषत्कायगम् – A small job. Since there is no sense of ‘difficulty’ or ‘ease’ we

cannot use the affix खल् here.

उदाहरणम् – सयखेन लभ्यत इचत सयलभ: derived from the verbal root √लभ् (डय लभिँ ष् प्राप्तौ १. ११३०) in

composition with ‘सय’। (ref. र्ीता 8-14)

सय + लभ् + खल् 3-3-126

Note: In the सूत्रम् 3-3-126 ईषद् दय िःसयषय कृच्छ्राकृच्छ्रारेषय खल्, the term ईषद् दय िःसयषय ends in the seventh (locative)
case. Hence ‘सय’ gets the उपपद-सञ्ज्ा here by 3-1-92.

= सय + लभ् + अ 1-3-3, 1-3-8, 1-3-9

= सय + लभ

Now we form the compound between ‘सय’ (which is the उपपदम्) and ‘लभ’ using the सूत्रम् 2-2-19. Note: Here

‘सय’ is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43. In the compound, ‘सय’ is placed in the prior

position as per 2-2-30.


= सयलभ । ‘सयलभ’ gets प्राचतपचदक-सञ्ज्ा by 1-2-46.

उदाहरणम् – दय :खेन प्राप्यत इचत दय ष्प्राप: derived from the verbal root √आप् (आपिँ व्याप्तौ ५. १६) – preceded

by the उपसर्ग: ‘प्र’ – in composition with ‘दय र्’/'दय स्’। (ref. र्ीता 6-36)
दय र्/दय स् + प्र आप् + खल् 3-3-126

Note: In the सूत्रम् 3-3-126 ईषद् दय िःसयषय कृच्छ्राकृच्छ्रारेषय खल्, the term ईषद् दय िःसयषय ends in the seventh (locative)
case. Hence ‘दय र्/दय स्’ gets the उपपद-सञ्ज्ा here by 3-1-92.

= दय र्/दय स् + प्र आप् + अ 1-3-3, 1-3-8, 1-3-9

= दय र्/दय स् + प्राप 6-1-101

Now we form the compound between ‘दय र्/दय स्’ (which is the उपपदम्) and ‘प्राप’ using the सूत्रम् 2-2-19. Note:

Here ‘दय र्/दय स्’ is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43. In the compound, ‘दय र्/दय स्’ is

placed in the prior position as per 2-2-30. ‘दय र्/दय स् + प्राप’ gets प्राचतपचदक-सञ्ज्ा by 1-2-46.

= दय र् + प्राप 8-2-66, 1-3-2, 1-3-9

= दय : + प्राप 8-3-15

Example continued under 8-3-41

8-3-41 इदय दयपधस् ाप्रत्ययस् । Video

वृ त्तिः इकार कार पधस्ाप्रत्ययस् चवसर्गस् ष: स्ात्कयप्व : । When followed by a consonant belonging to क-वर्ग िः
or प-वर्ग िः, a चवसर्गिः is replaced by ‘ष्’ provided the चवसर्ग िः belongs to a term which is (i) not an affix and (ii)

has ‘इ’ or ‘उ’ as its penultimate letter.


Note: चनदयग बगचहराचवश्चतयप्राग दयस् । This सूत्रम् applies only in the case of a चवसर्ग: which belongs to one of the

following terms – ‘दय र्’/'दय स्’, ‘चनर् ’/'चनस्’, ‘बचहस्’, ‘आचवस्’, ‘ तयर्’ or ‘प्रादय स्’।

Example continued from 3-3-126

दय : + प्राप

= दय ष्प्राप 8-3-41

अप्रत्ययस् चकम्? अचि: कर चत।

3-3-128 आत यय ् । Video

वृ त्तिः ईषद् दय िःसयषय दय िःखसयखारेषूपपदे ष्वात यय ् । The affix यय ् is used following a verbal root ending (ref. 1-1-72)
in ‘आ’ when in composition with either ‘ईषत्’ or ‘दय र्’/'दय स्’ or ‘सय’ used in the sense of ‘difficulty’ or ‘ease.’

Note: खल ऽपवाद: । The affix ‘यय ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘खल्’

prescribed by 3-3-126.
उदाहरणम् – सयपानं चवषं शिरे ण । सयखेन पीयत इचत सयपानम् । ‘सयपान’ is derived from the verbal root √पा (पा

पाने १. १०७४) in composition with ‘सय’।

सय + पा + यय ् 3-3-128

Note: The term ईषद् दय िःसयषय (which comes as अनयवृचत्त: in to 3-3-128 from 3-3-126 ईषद् दय िःसयषय कृच्छ्राकृच्छ्रारेषय

खल्) ends in the seventh (locative) case. Hence ‘सय’ gets the उपपद-सञ्ज्ा here by 3-1-92.

= सय + पा + यय 1-3-3, 1-3-9

= सय + पा + अन 7-1-1, 1-1-55

= सय + पान 6-1-101

Now we form the compound between ‘सय’ (which is the उपपदम्) and ‘पान’ using the सूत्रम् 2-2-19. Note: Here

‘सय’ is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43. In the compound, ‘सय’ is placed in the prior

position as per 2-2-30.


= सयपान । ‘सयपान’ gets प्राचतपचदक-सञ्ज्ा by 1-2-46.

वाचतगकम् (under 3-3-130 अन्येभ्य ऽचप दृश्यते) भाषायां शाचसययचधदृचशधृ चषमृचषभ्य


ययज्वक्तव्यिः । Video

In the classical language, the affix यय ् is used following any one of the verbal roots listed below when in

composition with either ‘ईषत्’ or ‘दय र्’/'दय स्’ or ‘सय’ used in the sense of ‘difficulty’ or ‘ease’ -
(i) √शास् (शासयिँ अनयचशष्टौ २. ७०)

(ii) √ययध् (ययधिँ सम्प्रहारे ४. ६९)

(iii) √दृश् (दृचशिँर् प्रे क्षणे १. ११४३)

(iv) √धृष् (चञधृषािँ प्रार्ल्भ्भ्ये ५. २५)

(v) √मृ ष् (मृषिँ चतचतक्षायाम् ४. ६०)

Note: खल ऽपवाद: । The affix ‘यय ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘खल्’

prescribed by 3-3-126.

उदाहरणम् – दय :खेन ययध्यत इचत दय योधन: । ‘दय योधन’ is derived from the verbal root √ययध् (ययधिँ सम्प्रहारे ४. ६९)

in composition with ‘दय र्’/'दय स्’।


Note: √ययध् (ययधिँ सम्प्रहारे ४. ६९) is normally an intransitive verbal root, but it has been treated as being

transitive (‘to fight against’) here.

दय र्/दय स् + ययध् + यय ् By वाचतगकम् (under 3-3-130 अन्ये भ्य ऽचप दृश्यते) भाषायां शाचसययचधदृचशधृचषमृचषभ्य

ययज्वक्तव्यिः

Note: The term ईषद् दय िःसयषय (which comes as अनयवृचत्त: in to the वाचतगकम् from 3-3-126 ईषद् दय िःसयषय
कृच्छ्राकृच्छ्रारेषय खल्) ends in the seventh (locative) case. Hence ‘दय र्/दय स्’ gets the उपपद-सञ्ज्ा here by 3-1-

92.
= दय र्/दय स् + ययध् + यय 1-3-3, 1-3-9

= दय र्/दय स् + ययध् + अन 7-1-1, 1-1-55

= दय र्/दय स् + य धन 7-3-86

Now we form the compound between ‘दय र्/दय स्’ (which is the उपपदम्) and ‘य धन’ using the सूत्रम् 2-2-19.

Note: Here ‘दय र्/दय स्’ is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43. In the compound,

‘दय र्/दय स्’ is placed in the prior position as per 2-2-30. ‘दय र्/दय स् + य धन’ gets प्राचतपचदक-सञ्ज्ा by 1-2-46.

= दय योधन 8-2-66, 1-3-2, 1-3-9

3-4-18 अलङ् खल्व िः प्रचतषेधय िः प्रा ां क्त्वा । Video

वृ त्तिः प्रचतषेधारगय रलंखल्भ््‍व रुपपदय िः ङ्‍त्थवा


्‍ स्त्र्यात्
्‍ । प्रा ां ग्हणं पू जारगम् । In the opinion of the Eastern

grammarians, the affix ‘क्त्वा’ is used following a verbal root when in combination with अलम्/खलय expressing

the sense of prohibition. Note: The mention of the Eastern grammarians is for the sake of showing respect.
(Optionality is already available by 3-1-94 वासरूप ऽस्त्रियाम् )।

उदाहरणम् – अलं रुचदत्वा । रुचदत्वा is derived from the verbal root √रुद् (रुचदिँ र् अश्रयचवम ने २. ६२). Note:

अलं र दनेन/रुचदतेन is also allowed as per 3-1-94.

अलम् + रुद् + क्त्वा 3-4-18

= अलम् + रुद् + त्वा 1-3-8, 1-3-9

= अलम् + रुद् + इट् त्वा 7-2-35, 1-1-46

= अलम् + रुचदत्वा 1-3-3, 1-3-9

Example continued under 1-2-18

1-2-18 न क्त्वा सेट् । Video

वृ त्तिः सेट् ङ्‍त्थवा


्‍ चकि स्त्र्यात्
्‍ । The affix ‘क्त्वा’ when augmented by इट् is not to be considered as a चकत्

(marked by the letter ‘क्’)।

Example continued from 3-4-18


अलम् + रुचदत्वा As per 1-2-18 the affix ‘इत्वा’ would not be considered a चकत्। But 1-2-8

रुदचवदमयषग्चहस्वचपप्रच्छ्िः संश्च makes the affix ‘इत्वा’ necessarily a चकत् affix here. This also stops 1-2-26 which

would have made the affix ‘क्त्वा’ optionally a चकत् affix.


Hence 1-1-5 completely prohibits 7-3-86. ‘रुचदत्वा’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा

by 1-1-40.

We would normally form a compound (by 2-2-19) between अलम् + रुचदत्वा, but the compounding is stopped

by the चनयम-सू त्रम् 2-2-20.

Example continued under 2-2-20

2-2-20 अमैवाव्ययेन । Video

वृ त्तिः अमैव तयल्यचवधानं यदय पपदं तदे वाव्ययेन सह समस्ते। A उपपदम् (ref. 3-1-92) may be compounded with a
अव्ययम् only if the अव्ययम् ends in the affix ‘अम्’ (for example ‘णमयिँल्’ – ref. 3-4-26), provided also that the

affix ‘अम्’ is the only affix prescribed by the same rule which prescribes the उपपदम्।

Example continued from 1-2-18

अलम् + रुचदत्वा Compounding (by 2-2-19) between अलम् + रुचदत्वा is stopped by the चनयम-सू त्रम् 2-2-20.

= अलं रुचदत्वा 8-3-23

3-4-21 समानकतृगकय िः पूवगकाले । Video

वृ त्तिः समानकतृगकय धाग त्थ्‍वरगय िः पू वगकाले चवद्यमानाद्धात िः ङ्‍त्थवा


्‍ स्त्र्यात्
्‍ । The affix ‘ङ्‍त्थवा’
्‍ is used following a verbal root

which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is

the same.
Note: चित्थ्‍वमतन्द््‍त्रम् । The use of the dual number in समानकतृगकय िः is non-consequential. It does not

necessarily mean that the affix ‘ङ्‍त्थवा’


्‍ applies only when there are exactly two actions. The affix ‘ङ्‍त्थवा’
्‍ can

also be used when there are three or more actions – for example भय ङ्‍त्थवा
्‍ पीत्थ्‍वा व्रजचत।

Note: अव्ययकृत भावे (from महाभाष्यम्) – कृत् affixes having the अव्यय-सञ्ज्ा are used to denote भाव:

(action) – and not the agent (ref. 3-4-67) of the action.

्‍ is derived from the verbal root √भय ज् (भय जिँ पालनाभ्यवहारय िः ७. १७).
उदाहरणम् – भय ङ्‍त्थवा
भय ज् + क्त्वा 3-4-21

= भय ज् + त्वा 1-3-8, 1-3-9. Note: 7-2-10 prohibits the augment ‘इट् ’ which would been done by 7-2-35. And 1-

1-5 stops 7-3-86.


= भय र्् + त्वा 8-2-30

= भय ङ्‍त्थवा
्‍ 8-4-55. ‘भय ङ्‍त्थवा’
्‍ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-40.

पीत्थ्‍वा is derived from the verbal root √पा (पा पाने १. १०७४).

पा + क्त्वा 3-4-21

= पा + त्वा 1-3-8, 1-3-9. Note: 7-2-10 prohibits the augment ‘इट् ’ which would been done by 7-2-35

= पीत्थ्‍वा 6-4-66. 1-1-5 stops 7-3-84. ‘पीत्थ्‍वा’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-40.

7-4-43 जहातेश्च स्त्रक्त्व । Video

वृ त्तिः चह: स्त्र्यात्


्‍ ्‍ the verbal root √हा (ओिँहाक् त्यार्े ३. ९) takes the
। When followed by the affix ‘ङ्‍त्थवा’

substitution ‘चह’।

उदाहरणम् – ततिः स्वधमं कीचतं चहत्वा पापमवाप्स्चस । (र्ीता 2-33)

हा + क्त्वा 3-4-21

= हा + त्वा 1-3-8, 1-3-9. Note: 7-2-10 prohibits the augment ‘इट् ’ which would been done by 7-2-35.

= चहत्वा 7-4-43, 1-1-55. 1-1-5 stops 7-3-84. ‘चहत्वा’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा

by 1-1-40.

7-2-52 वसचतक्षयध ररट् । Video

वृ त्तिः आभ्यां क्त्वाचनष्ठय चनगत्यचमट् स्ात्। When following the verbal root √वस् (वसिँ चनवासे १. ११६०) or √क्षय ध्
(क्षय धिँ बयभयक्षायाम् ४. ८७) the affix ‘क्त्वा’ as well as ‘चनष्ठा’ (ref. 1-1-26 क्तक्तवतू चनष्ठा) necessarily takes the

augment इट् ।

उदाहरणम् – प्राप्य पय ण्यकृतां ल कानयचषत्वा शाश्वतीिः समािः । शय ीनां श्रीमतां र्ेहे य र्भ्रष्ट ऽचभजायते ॥ (र्ीता 6-41)

उचषत्वा is derived from the verbal root √वस् (वसिँ चनवासे १. ११६०).

वस् + क्त्वा 3-4-21

= वस् + त्वा 1-3-8, 1-3-9

= वस् + इट् त्वा 7-2-52, 1-1-46. Note: In the absence of 7-2-52, the augment ‘इट् ’ would not have been
possible here because 7-2-10 would prohibit 7-2-35.
= वस् + इत्वा 1-3-3, 1-3-9. Now 1-2-18 removes the चकत् property of the affix ‘इत्वा’ but the special सूत्रम् 1-2-

7 comes in to force.

Example continued under 1-2-7

1-2-7 मृडमृदर्यधकयषस्त्रक्लशवदवसिः क्त्वा । Video

वृ त्तिः एभ्य: सेट् क्त्वा चकत् । The affix ‘क्त्वा’ – even when augmented by ‘इट् ’ – retains the property of being
a चकत् (having the letter ‘क्’ as a इत्) when it follows the verbal root √मृ ड् (मृडिँ सयखने ६. ५३, मृडिँ (क्ष दे )

सयखे ९. ५२), √मृ द् (मृदिँ क्ष दे ९. ५१), √र्यध् (र्यधिँ पररवेष्टने ४. १४, र्यधिँ र षे ९. ५३), √कयष् (कयषिँ चनष्कषे ९.

५४), √स्त्रक्लश् (स्त्रक्लशिँ उपतापे ४. ५७, स्त्रक्लशूिँ चवबाधने ९. ५८), √वद् (वदिँ व्यक्तायां वाच १. ११६४) or √वस् (वसिँ

चनवासे १. ११६०).

Note: In the absence of this सूत्रम् -

(i) in the case of √मृ ड्, √मृ द्, √वद् and √वस् – 1-2-18 would have removed the चकत् property of the affix ‘क्त्वा’

(ii) in the case of √र्यध्, √कयष् and √स्त्रक्लश् – 1-2-26 would have optionally removed the चकत् property of the

affix ‘क्त्वा’।

Example continued from 7-2-52

वस् + इत्वा 1-2-7 allows the affix ‘इत्वा’ to retain its चकत् status in spite of 1-2-18. This allows 6-1-15 to apply

in the next step.


= व् अ स् + इत्वा = उ अ स् + इत्वा 6-1-15, 1-1-45

= उचसत्वा 6-1-108
= उचषत्वा 8-3-60. ‘उचषत्वा’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-40.

7-1-37 समासेऽनञ्पूवे क्त्व ल्यप् । Video

वृ त्तिः अव्‍ययपू वगपदे ऽनञ्समासे ङ्‍त्थव


्‍ ल्भ््‍यबादे शिः स्त्र््‍यात् । When the affix ‘क्त्वा’ occurs at the end of a compound, it

is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6).

Note: As per 1-1-56 स्त्र्राचनवदादे श ऽनस्त्रल्वधौ, the substitution ‘ल्यप् ’ (in place of the affix ‘क्त्वा’) inherits the

property of being a चकत् affix with the designation of कृत् (by 3-1-93) and आधगधातय कम् (by 3-4-114.)

Note: अनञ् चकम्? अकृत्थ्‍वा।

उदाहरणम् – दृषिा तय पािवानीकं व्यू ढं दय योधनस्तदा । आ ायग मयपसंर्म्य राजा व नमब्रवीत् ॥ (र्ीता 1-2) उपसंर्म्य

is derived from the verbal root √र्म् (र्मिँ र्तौ १. ११३७) preceded by the उपसर्ग: ‘उप’ and ‘सम्’।
र्म् + क्त्वा 3-4-21

‘र्म् + क्त्वा’ is compounded with ‘उप’ and ‘सम्’ using the सूत्रम् 2-2-18 कयर्चतप्रादयिः।

उप + सम् + र्म् + क्त्वा 2-2-18

= उप + सम् + र्म् + ल्यप् 7-1-37, 1-1-55

= उप + सम् + र्म् + य 1-3-3, 1-3-8, 1-3-9

Example continued under 6-4-38

6-4-38 वा ल्यचप । Video

वृ त्तिः अनयदात्त पदे शानां वनचततन त्यादीनामनयनाचसकल प वा स्त्र्याल्


्‍ ल्यचप । When followed by the affix ल्यप् , there

is an optional elision of the final nasal consonant of the verbal roots* which have अनयदात्त-स्वरिः in the धातय-
पाठिः as well as the verbal root √वन् (वनिँ शब्दे १. ५३३, वनिँ सम्भक्तौ १. ५३४, वनयिँ न च्यते १. ९१५) and

the verbal roots** belonging to the तनाचद-र्णिः।

Note: * चसद्धाि-कौमयदी says – ‘यचमरचमनचमर्चमहचनमन्यतय ऽनयदात्त पदे शािः।’ The following six roots end in a nasal

consonant and have a अनयदात्त-स्वरिः in the धातय-पाठिः।

√यम् (यमिँ उपरमे १. ११३९), √रम् (रमयिँ क्रीडायाम् | रमिँ इचत माधविः १. ९८९), √नम् (णमिँ प्रह्वत्वे शब्दे १.

११३६), √र्म् (र्मिँ र्तौ १. ११३७), √हन् (हनिँ चहं सार्त्य िः २. २) and √मन् (मनिँ ज्ाने ४. ७३)।

**The following eight roots belonging to तनाचद-र्णिः are subject to this rule:
√तन् (तनयिँ चवस्तारे ८. १), √क्षण् (क्षणयिँ चहं सायाम् ८. ३), √चक्षण् (चक्षणयिँ [चहं सायाम्] ८. ४), √ऋण् (ऋणयिँ र्तौ ८.

५), √तृण् (तृणयिँ अदने ८. ६), √िृण् (िृणयिँ दीप्तौ ८. ७), √वन् (वनयिँ या ने ८. ८) and √मन् (मनयिँ अवब धने ८.

९)।

Note: चसद्धाि-कौमयदी says – व्यवस्त्रस्त्र्रतचवभाषेयम् । तेन मािाचनटां वा, नािाचनटां वनादीनां चनत्यम् । The

elision (prescribed by 6-4-38) is optional in the case of the verbal roots which end in the letter ‘म्’ and have

अनयदात्त-स्वरिः in the धातय-पाठिः। In the remaining cases the elision is invariable (not optional.)

Example continued from 7-1-37

ल पाभावपक्षे – In the case where the letter ‘म्’ is not elided -

उप + सम् + र्म् + य

= उपसंर्म्य 8-3-23
= उपसंर्म्य/उपसङ्गम्य 8-4-59. As per 1-1-56 स्त्र्राचनवदादे श ऽनस्त्रल्वधौ, the substitution ‘ल्यप् ’ (in place of the affix
‘क्त्वा’) inherits the property of being a चकत् affix with the designation of कृत् (by 3-1-93). Hence

‘उपसंर्म्य/उपसङ्गम्य’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-40.

ल पपक्षे – In the case where the letter ‘म्’ is elided -

उप + सम् + र्म् + य

= उप + सम् + र् + य 6-4-38

= उप + सम् + र् तयिँ क् + य 6-1-71, 1-1-46

= उप + सम् + र्त्य 1-3-2, 1-3-3, 1-3-9

= उपसंर्त्य 8-3-23

= उपसंर्त्य/उपसङ्गत्य 8-4-59. As per 1-1-56 स्त्र्राचनवदादे श ऽनस्त्रल्वधौ, the substitution ‘ल्यप् ’ (in place of the affix

‘क्त्वा’) inherits the property of being an affix with the designation of कृत् (by 3-1-93). Hence

‘उपसंर्त्य/उपसङ्गत्य’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-40.

उदाहरणम् – चनहत्य धातगराष्टराििः का प्रीचतिः स्ाज्जनादग न । पापमेवाश्रयेदिान्हत्वैतानातताचयनिः ॥ (र्ीता 1-36) चनहत्य is

derived from the verbal root √हन् (हनिँ चहं सार्त्य िः २. २) preceded by the उपसर्ग: ‘चन’। As per ‘नािाचनटां

वनादीनां चनत्यम्’ there is no optional form here. The derivation of चनहत्य is similar to that of
उपसंर्त्य/उपसङ्गत्य shown above.

6-4-69 न ल्यचप । Video

वृ त्तिः ल्यचप परे ियमास्त्र्रादे रीत्वं न । The letter ‘आ’ of the verbal roots listed in 6-4-66 ियमास्त्र्रार्ापाजहाचतसां हचल
does not get the letter ‘ई’ as a replacement, when followed by the affix ‘ल्यप् ’।

उदाहरणम् – तिात्प्रणम्य प्रचणधाय कायं प्रसादये त्वामहमीशमीड्यम् । (र्ीता 11-44) प्रचणधाय is derived from the
verbal root √धा (डय धाञ् धारणप षणय िः | दान इत्यप्ये के ३. ११) preceded by the उपसर्ग: ‘प्र’ and ‘चन’।

धा + क्त्वा 3-4-21

‘धा + क्त्वा’ is compounded with ‘प्र’ and ‘चन’ using the सूत्रम् 2-2-18 कयर्चतप्रादयिः।

प्र + चन + धा + क्त्वा 2-2-18

= प्र + चन + धा + ल्यप् 7-1-37, 1-1-55

= प्र + चन + धा + य 1-3-3, 1-3-8, 1-3-9. Note: 6-4-69 prevents 6-4-66 from applying here.

Example continued under 8-4-17


8-4-17
ने र्गदनदपतपदियमास्चतहस्त्रियाचतवाचतद्राचतप्साचतवपचतवहचतशाम्यचतच न चतदे स्त्रिषय ।
Video

वृ त्तिः उपसर्गस्त्र््‍राचिचमत्तात्थ्‍परस्त्र््‍य ने नगस्त्र््‍य ण र्दाचदषय परे षय । The letter ‘न्’ of the उपसर्ग: ‘चन’ gets the letter ‘ण् ’ as a
replacement, when the following two conditions are satisfied -
(i) ‘चन’ is preceded by a उपसर्गिः that has the चनचमत्तम् (cause – रे फिः, षकारिः) to bring about णत्वम् and

(ii) ‘चन’ is followed by the verbal root √र्द् (र्दिँ व्यक्तायां वाच १.५४) or √नद् (णदिँ अव्यक्ते शब्दे १. ५६) or

√पत् (पतिँ र्तौ १. ९७९) or √पद् (पदिँ र्तौ ४. ६५) or any verbal root having the designation ‘िय’ (ref. 1-1-

20 दाधा घ्वदाप् ) or √मा (मेङ् प्रचणदाने १. १११६, माङ् माने शब्दे ३. ७, माङ् माने ४. ३७) or √स (ष

अिकमगचण ४. ४२) or √हन् (हनिँ चहं सार्त्य िः २. २) or √या (या प्रापणे २. ४४) or √वा (वा र्चतर्न्धनय िः २.

४५) or √द्रा (द्रा कयत्सायां र्तौ २. ४९) or √प्सा (प्सा भक्षणे २. ५) or √वप् (डय वपिँ बीजसिाने | छे दनेऽचप १.

११५८) or √वह् (वहिँ प्रापणे १. ११५९) or √शम् (शमयिँ उपशमे ४. ९८) or √च (च ञ् यने ५. ५) or √चदह्

(चदहिँ उप ये २. ५).

Example continued from 6-4-69

प्र + चन + धा + य

= प्रचणधाय 8-4-17. As per 1-1-56 स्त्र्राचनवदादे श ऽनस्त्रल्वधौ, the substitution ‘ल्यप् ’ (in place of the affix ‘क्त्वा’)
inherits the property of being an affix with the designation of कृत् (by 3-1-93). Hence ‘प्रचणधाय’ gets the

प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-40.

6-4-56 ल्यचप लियपूवाग त् । Video

वृ त्तिः लियपूवाग त् परस् णे रयादे श: स्ात् ल्यचप । The affix ‘चण’ is substituted by ‘अय्’ when the following two
conditions are satisfied -
(i) ‘चण’ is preceded by a letter which itself is preceded by a vowel having the designation ‘लिय’ (ref. 1-4-10

ह्रस्वं लिय ) and

(ii) ‘चण’ is followed by the affix ‘ल्यप् ’।

उदाहरणम् – प्रणमय्य । प्रणमय्य is derived from a causative form of the verbal root √नम् (णमिँ प्रह्वत्वे शब्दे

१. ११३६) preceded by the उपसर्ग: ‘प्र’।

नम् + चण ् 3-1-26

= नाम् + चण ् 7-2-116
= नम् + चण ् 6-4-92. Note: √नम् is a चमत् (considered to have the letter ‘म्’ as a marker) as per the र्ण-
सूत्रम् – जनीजॄषक्सयरञ्ज ऽमिाश्च।
= नम् + इ 1-3-3, 1-3-7, 1-3-9

= नचम । ‘नचम’ gets धातय-सञ्ज्ा by 3-1-32

नचम + क्त्वा 3-4-21

‘नचम + क्त्वा’ is compounded with ‘प्र’ using the सूत्रम् 2-2-18 कयर्चतप्रादयिः।

प्र + नचम + क्त्वा 2-2-18

= प्र + नचम + ल्यप् 7-1-37, 1-1-55

= प्र + नचम + य 1-3-3, 1-3-8, 1-3-9

= प्र + नमय् + य 6-4-56

= प्रणमय्य 8-4-14. As per 1-1-56 स्त्र्राचनवदादे श ऽनस्त्रल्वधौ, the substitution ‘ल्यप् ’ (in place of the affix ‘क्त्वा’) inherits

the property of being an affix with the designation of कृत् (by 3-1-93). Hence ‘प्रणमय्य’ gets the प्राचतपचदक-

सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-40.

6-1-86 षत्वतयक रचसद्धिः । Video

वृ त्तिः षत्वे तयचक कतगव्ये, एकादे शशािमचसद्धं स्ात् । When the substitution ‘ष्’ or the augment ‘तयिँक्’ is to be

performed, a single replacement (in place of the preceding and following letter) is treated as if it has not

occurred.

उदाहरणम् – क ऽचस त् । Note: अचस त् is derived from the verbal root √चस ् (चष िँ क्षरणे ६. १७०). The

चववक्षा is लयिँङ्, प्ररम-पय रुष:, एकव नम्। The सूत्रम् 3-1-53 चलचपचसच ह्वश्च prescribes the substitution ‘अङ् ’ in

place of ‘स्त्रच्ल’।

कस् + अचस त्

= करुिँ + अचस त् 8-2-66

= क उ + अचस त् 6-1-113

= क + अचस त् 6-1-87

= क ऽचस त् 6-1-109. As per 6-1-85, we may treat क ऽचस त् as क् ओचस त् and hence 8-3-59 would apply

here. But now 6-1-86 intervenes and says that when it comes to a possible substitution by the letter ‘ष्’, the
single substitute ‘ओ’ (in place of ‘ओ + अ’) is to be treated as if it has not occurred. Thus 8-3-59 still sees

क + अचस त् and the substitution by the letter ‘ष्’ cannot take place.

उदाहरणम् – र्यणानेतानतीत्य त्रीिे ही दे हसमयद्भवान् । जन्ममृत्ययजरादय िःखैचवगमयक्त ऽमृतमश्नयते ॥ (र्ीता 14-20) अतीत्य is
derived from the verbal root √इ (इण् र्तौ २. ४०) preceded by the उपसर्ग: ‘अचत’।
इ + क्त्वा 3-4-21

‘इ + क्त्वा’ is compounded with ‘अचत’ using the सूत्रम् 2-2-18 कयर्चतप्रादयिः।

अचत + इ + क्त्वा 2-2-18

= अचत + इ + ल्यप् 7-1-37, 1-1-55

= अचत + इ + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 prevents 7-3-84 from applying.

= अती + य 6-1-101. Since the affix ‘य’ is no longer preceded by a short vowel, 6-1-71 would not apply here.

But now 6-1-86 intervenes and says that when it comes to a possible addition of the augment ‘तयिँक्’, the
single substitute ‘ई’ (in place of ‘इ + इ’) is to be treated as if it has not occurred. Thus 6-1-71 still sees अचत

+ इ + य and the addition of the augment ‘तयिँक्’ does take place.

= अती तयिँक् + य 6-1-71, 1-1-46

= अतीत्य 1-3-2, 1-3-3, 1-3-9. As per 1-1-56 स्त्र्राचनवदादे श ऽनस्त्रल्वधौ, the substitution ‘ल्यप् ’ (in place of the affix

‘क्त्वा’) inherits the property of being an affix with the designation of कृत् (by 3-1-93). Hence ‘अतीत्य’ gets the

प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-40.

3-4-22 आभीक्ष्ण्ण्ये णमयल् । Video

वृ त्तिः आभीक्ष्ण्ण्ये द्य त्थ्‍ये समानकतृगकय धाग त्थ्‍वरगय िः पू वगकाले चवद्यमानाद्धात णग मयल् स्त्र्यात्
्‍ ङ्‍त्थवा
्‍ । To denote repetition

of action, the affix ‘णमयिँल्’ or ‘ङ्‍त्थवा’


्‍ may be used following a verbal root which denotes a prior action relative

to that of another verbal root, provided the agent of both the actions is the same. Note: The अनयवृचत्त: of the

entire prior सूत्रम् 3-4-21 समानकतृगकय िः पू वगकाले comes down in to this सूत्रम् 3-4-22.

उदाहरणम् – भू तग्ामिः स एवायं भू त्वा भू त्वा प्रलीयते । रायार्मेऽवशिः पारग प्रभवत्यहरार्मे ॥ (र्ीता 8-19) भू त्वा is
derived from the verbal root √भू (भू सत्तायाम् १. १).

भू + क्त्वा 3-4-22

= भू त्वा 1-3-8, 1-3-9. Note: 7-2-11 stops the augment ‘इट् ’ which would have been done by 7-2-35. 1-1-5

prevents 7-3-84 from applying. ‘भू त्वा’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-40.

णमयिँल्-पक्षे In the case where the affix ‘णमयिँल्’ is used -

भू + णमयिँ ल् 3-4-22

= भू + अम् 1-3-2, 1-3-3, 1-3-7, 1-3-9

= भौ + अम् 7-2-115

= भावम् 6-1-78. ‘भावम्’ gets the प्राचतपचदक-सञ्ज्ा by 1-2-46 and the अव्यय-सञ्ज्ा by 1-1-39.

Examples continued under 8-1-4


8-1-4 चनत्यवीप्सय िः । Video

वृ त्तिः आभीक्ष्ण्ण्ये वीप््‍सायां द्य त्थ्‍ये पदस्त्र््‍य चित्थ्‍वं स्त्र्यात्


्‍ । To express repetition of action or pervasion of a thing

by a property or action, a पदम् (ref. 1-4-14) is duplicated.

Note: आभीक्ष्ण्ण्यं चतङन्द््‍तेष्‍वव्‍ययसं ज्ककृदन्द््‍तेषय । आभीक्ष्ण्ण्यम् (repetition of action) can only apply to words

ending in चतङ् affixes as well as words ending in कृत् affixes having the designation अव्ययम्।

उदाहरणम् (आभीक्ष्ण्ण्यम् – चतङन्द््‍तेषय) – जल्पचत जल्पचत Someone prattles repeatedly.

उदाहरणम् (आभीक्ष्ण्ण्यम् – अव्‍ययसंज्ककृदन्द्ते


्‍ षय) -

Examples continued from 3-4-22

Since repetition of action is to be expressed, the पदम् ‘भू त्वा’ is duplicated -

भू त्वा भू त्वा प्रलीयते 8-1-4

णमयिँल्-पक्षे In the case where the affix ‘णमयिँल्’ is used -

भावम् भावम् प्रलीयते 8-1-4

= भावं भावं प्रलीयते 8-3-23

Note: The affix ‘णमयिँल्’ or ‘ङ्‍त्थवा’


्‍ is capable of expressing repetition of action only after duplication (by 8-1-4).

Note: व्याप्तयचमच्छ्ा = वीप्सा (ref. 7-4-55 आप्ज्प्यृधामीत् , 7-4-58 अत्र ल प ऽभ्यासस्)।

सयप्सय वीप्सा । वीप्सा (pervasion of a thing by a property or action) can only apply to words ending in सयिँप्

affixes.

उदाहरणम् (वीप्सा) -

ग्ाम ग्ाम रमणीय: Village after village (= every village) is delightful.

वृक्षं वृक्षं चसञ्चचत (Someone) waters tree after tree (= every tree.)

3-4-53 चितीयायां । Video


वृ त्तिः परीप्सायाचमत्येव । To express haste, the affix ‘णमयिँल्’ may be used following a verbal root when in
conjunction with a पदम् which ends in the accusative case. Note: Here परीप्सा means त्वरा (haste.)

उदाहरणम् – चवषया चवचनवतगिे चनराहारस् दे चहनिः । रसवजं रस ऽप्यस् परं दृषिा चनवतगते ॥ (र्ीता 2-59) ‘वजगम्’ is

derived from the verbal root √वृज् (वृजीिँ वजगने १०. ३४४).

वृज् + चण ् 3-1-25

= वृज् + इ 1-3-3, 1-3-7, 1-3-9

= वज्ग + इ 7-3-86, 1-1-51

= वचजग । ‘वचजग’ gets धातय-सञ्ज्ा by 3-1-32.

रस + अम् + वचजग + णमयिँ ल् 3-4-53. Note: The पदमञ्जरी commentary says – परीप्सायाचमचत प्राचयकम् meaning

that the condition परीप्सायाम् (to express haste) is not strictly required to use the सूत्रम् 3-4-53. This is

inferred from the fact that पाचणचन: himself has used 3-4-53 in deriving the word एकवजग म् (in the सूत्रम् 6-1-

158 अनयदात्तं पदमेकवजगम्) even though ‘haste’ is not apparent. Similarly here in the word रसवजगम् 3-4-53 has

been used even though the condition of परीप्सायाम् is not strictly satisfied.
= रस अम् + वचजग + अम् 1-3-2, 1-3-3, 1-3-7, 1-3-9

= रस अम् + वज्ग + अम् 6-4-51

= रस अम् + वजगम्

Now we form the compound between ‘रस अम्’ (which is the उपपदम्) and ‘वजग म्’ using the सूत्रम् 2-2-19.

Note: Here ‘रस अम्’ is the उपपदम् and hence it gets the उपसजगन-सञ्ज्ा by 1-2-43

In the compound, ‘रस अम्’ is placed in the prior position as per 2-2-30
‘रस अम् + वजग म्’ gets प्राचतपचदक-सञ्ज्ा by 1-2-46

= रसवजगम् 2-4-71. ‘रसवजगम्’ gets the अव्यय-सञ्ज्ा by 1-1-39.

You might also like