You are on page 1of 4

भाषाप्रवेशः प्रथमभागः – Small essays

1. संस्कृ त-प्रसारण-कार्यम्
i. संस्कृ त-भारती संस्कृ तस्र् प्रसारणं करोतत ।
ii. संस्कृ त-भाषा अस्माकं देशस्र् ऐक्र्म् आनेतुम् एकः उत्तमः उपार्ः ।
iii. संस्कृ तं जनभाषां कतुुं वर्ं प्रर्त्नं कु मयः ।
iv. सम्भाषण-तशतिर-द्वारा संस्कृ तं पाठर्ामः चेत् जनाः संस्कृ तम् इच्छततत ।
v. तशशुतः ज्र्ेष्ठपर्यततं सवे संस्कृ तं पठततु ।
vi. जातत-मत-भेदं तवना सवेषां कृ ते संस्कृ त-भाषा पाठनीर्ा ।
vii. गृहे संस्कृ तेन सम्भाषणं करणीर्म् ।
viii. अस्मातभः संस्कृ तवगयः चालनीर्ः ।
ix. वर्ं जङ्गमदूरवाणी-द्वारा , whatsappद्वारा संस्कृ त-प्रसारणं कु मयः ।
x. तवद्यालर्े अतप सरल-संस्कृ तेन अतर्भाषार्ाः उपर्ोगं तवना संस्कृ तपाठः
पाठनीर्ः ।

2. संस्कृ त-भाषार्ाः महत्त्वम्


i. संस्कृ त-भाषा सवायसां भाषाणां जननी अतस्त ।
ii. संस्कृ त-भाषा मधुरा भाषा अतस्त ।
iii. सा भाषा सरला भाषा अतप ।
iv. संस्कृ ते वेदाः, उपतनषदः,रामार्णम्, महाभारतं च सततत ।
v. संस्कृ ते अनेकातन सुभातषतातन सततत ।
vi. संस्कृ तं शृणुमः चेत् सततोषम् अनुभवामः ।
vii. संस्कृ त-भाषा देवभाषा इतत कथ्र्ते ।
3. भारतीर्-संस्कृ ततः
i. भारतीर्-संस्कृ ततः प्राचीना संस्कृ ततः ।
ii. एषा संस्कृ ततः समीचीना संस्कृ ततः ।
iii. अतः एव तवदेशतः अतप जनाः आगच्छततत ।
iv. भारत-नद्यः पुण्र्नद्यः सततत ।
v. देवः सवयत्र अतस्त सवे देवस्र् स्वरूपाः इतत भारतीर्-संस्कृ ततः िोधर्तत ।
vi. भारते िहूतन मततदरातण सततत ।
vii. भारत-देशे िहवः ऋषर्ः आसन् ।
viii. भारत-संस्कृ ततः एव वेद-संस्कृ ततः ।

4. भगवद्गीता
i. भगवद्गीतार्ां 700 श्लोकाः सततत ।
ii. भगवद्गीतार्ां श्रीकृ ष्णः अजुयनम् उपददशतत ।
iii. श्रीकृ ष्णः कमयर्ोग-भतिर्ो-ज्ञानर्ोग-राजर्ोगतवषर्ेषु उिवान् ।
iv. श्रीकृ ष्णस्र् उपदेशं श्रुत्वा अजुयनस्र् व्यामोहः नश्र्तत ।
v. भगवद्गीता-श्लोकाः सरल-संस्कृ तेन तलतिताः सततत ।
vi. भगवद्गीता-पठनेन वर्ं दुःिात् तवमोचनं प्राप्नुमः ।
vii. भगवद्गीता-पठनेन वर्ं मनःशातततम् अनुभवामः
viii. [भगवद्गीता-पठनेन अस्माकं मनः शाततं भवतत ।] [मनः शानततं
प्राप्नोतत]
5. मम जीवनस्र् लक्ष्र्म्
i. भारतीर्-संस्कृ तेः रक्षणम् संस्कृ तेन भवतत ।
ii. अतः मम जीवनस्र् लक्ष्र्ं संस्कृ स्र् प्रसारणम् ।
iii. तदथयम् अहं प्रथमं संस्कृ तं पठातम ।
iv. संस्कृ स्र् प्रसारणार् अहं गृहे संस्कृ तेन सम्भाषणं करोतम ।
v. अनततरं अहं लघु-िालके भ्र्ः संस्कृ तं पाठर्ातम ।
vi. संस्कृ तेन सम्भाषणं कतुयम् अहं जनान् प्रेरर्ातम ।
vii. अहं र्त्र र्त्र गच्छातम तत्र तत्र संस्कृ तस्र् वैतशष्यं वदातम ।

6. संस्कृ त-तशतिरम्
i. तशतिर-चालकः संस्कृ त-तशतिरे दशददनातन संस्कृ तं पाठर्तत।
ii. अतर्भाषार्ाः साहाय्र्ं तवना संस्कृ तं पाठर्तत ।
iii. संस्कृ त-तशतिरे तशतिर-चालकः वस्तूतन, तचत्रातण, जनान् च उपर्ुज्र्
पाठर्तत ।
iv. पाठनं दृष््वा जनाः संस्कृ तं सरलम् इतत अवगच्छततत ।
v. संस्कृ त-तशतिरे , तशतिर-चालकः प्रततददनम् एकां कथां वदतत ।
vi. छात्राणां मुितः लघु-लघु-वाक्र्ातन आगच्छततत ।
vii. दशम-ददने छात्राः नाटकातन कु वयततत,अनुभव-कथनम्, कथां च
वदततत ।
viii. संस्कृ त-तशतिरे सवे सततोषम् अनुभवततत ।
7. स्वामी तववेकानतदः
 तववेकानतदस्र् जतम (12.1.1863) 1863 वषे जनवरर मासे
द्वादश-ददनाङ्के अभवत् ।
 तववेकानतदस्र् नाम नरे तरनाथः आसीत् ।
i. सः मेधावी आसीत् ।
ii. आध्र्ात्मतवषर्े तस्र् महती रुतचः आसीत्।
iii. सः रामकृ ष्ण-परमहंसस्र् तशष्र्ः ।
iv. तवश्व-मत-सम्मेलन-अनततरं सः तवश्वे प्रतसद्धः अभवत् ।
v. सः सनातन-मतस्र् प्रचारं कृ तवान् ।
vi. (सः तहतदु-मतस्र् तत्त्वातन सम्र्क् प्रसाररतवान् ।)
vii. सः रामकृ ष्णमठस्र् , रामकृ ष्णतमशनस्र् संस्थापकः आसीत्।
viii. उतत्तष्ठत,जाग्रत - एतत् तस्र् प्रतसद्ध-उद्घोषणम् ।
ix. अनेके जनाः स्वातम-तववेकानतदस्र् अनुर्ातर्नः सततत ।
x. जनाः तस्र् जतमददनं रातिर्-र्ुव-ददनम् इतत आचरततत ।

You might also like