You are on page 1of 4

सर्व व्यर्हार हे तुः कालुः

घटुः अतीतुः ज्ञानस्य आकारुः।अस्स्िन ् ज्ञाने,

प्रकारुः अतीतत्र्ि ्

प्रकारता अतीतत्र्े

प्रकारतार्च्छे दकि ् अतीतत्र्त्र्ि ्

वर्शेष्युः घटुः

वर्शेष्यता घटे

वर्शेष्यतार्च्छे दि ् घटत्र्ि ्

तस्िात ् अतीतत्र् ननष्ठ प्रकारता ननरूवित घट ननष्ठ वर्शेष्यता ननरूिकि ् ज्ञानि ्।

प्रकारता वर्शेष्यता

ननष्ठ ननष्ठ ननरूिकि ्

अतीतत्र् घट ज्ञानि ्

अयि ् ज्ञानि ् कायवि ् भर्नत, तस्य कारणि ् शब्द प्रयोगुः अतुः


कायवता ज्ञाने
कायवतार्च्छे दकि ् ज्ञानत्र्ि ्
कारणता शब्दप्रयोगे
कारणतार्च्छे दकि ् शब्दप्रयोगत्र्ि ्

कायवता कारणता

ननष्ठ आश्रयुः

ज्ञानि ् शब्दप्रयोगुः
एतादृश शब्दप्रयोगि ् कालज्ञानि ् वर्नानैर् भर्नत, अतुः कालुः तस्य कारणि ्।

कायवि ् शब्दप्रयोगुः

कायवता शब्दप्रयोगे

कायवतार्च्छे दकि ् शब्दप्रयोगत्र्ि ्

कारणि ् कालुः

कारणता काले

अतुः शब्दप्रयोग ननष्ठ कायवता ननरूवित कारणतास्रयत्र्ि ् कले र्तवते।

कायवता कारणता

ननष्ठ आश्रयुः

शब्दप्रेयोगुः कालुः

तर्हव शब्दप्रयोगे ज्ञानननरूवित कारणता, कालननरूवित कायवता च र्तवत।े

तत्र एर् सम्बन्ध अवि ननर्ेशनीय॥

िररष्कारि ् एर्ि ् भर्नत।

अतीतत्र्त्र्ार्स्च्छन्न प्रकरता ननरूविता घटत्र्ार्स्च्छन्न वर्शेष्यता ननरूिक ज्ञानत्र्ार्स्च्छन्न

ज्ञानननष्ठ कायवता ननरूवित शब्दप्रयोगत्र्ार्स्च्छन्न शब्दप्र्योगत्र्ननष्ठ कारणता ननरूवित


कायवताशब्द प्रयोग्तत्र्ार्स्च्छन्न शब्दप्रयोगननष्ठ कायवता ननरूवित कारणता आश्रयत्र्ि ् कालस्य
लक्ष्णि ्।
अतीतत्र्त्र् घटत्र् ज्ञानत्र् शब्दप्रयोगत्र्

अर्स्च्छन्न अर्स्च्छन्न अर्स्च्छन्न अर्स्च्छन्न

ननरूवित ननरूवित

प्रकारता वर्शेश्यता कायवता करणता

ननष्ठ ननष्ठ ननरूिकि ् ननष्ठ आश्रयुः

अत्तेतत्र् घटुः ज्ञानि ् शब्दप्रयोगुः

शब्दप्रयोग़ात्र्ार्स्च्छन्न ्

ननरूवित

कायवता कारणता

ननष्ठ आश्रयुः

शब्दप्रयोगत्र् कालुः

You might also like