You are on page 1of 1

तिप् िस् झि । ससप् थस् थ । तिप् वस् िस् । ि आिाि् ि । थास् आथाि् ध्वि् । इट् वहि िहिङ् । अष्टाध्यायी

3.4.78

लकाराणाां प्रत्यायााः (Suffixes of Tenses)


लट् लकारः (वर्तमानकालः - Present Tense)
परस्मैपदम् आत्मनेपदम्
एकवचनम् द्विवचनम् बहुवचनम् एकवचनम् द्विवचनम् बहुवचनम्
अन्यः पुरुषः
ति िः अन्ति िे इिे अतिे
(3rd person)
मध्यमः पुरुषः
ति थः थ िे इथे ध्वे
(2nd person)
उत्तमः पुरुषः
ति/आति वः/आवः िः/आिः इ आवहे आिहे
(1st person)

लृट् लकारः (भववष्यत्‍कालः - Future Tense)


परस्मैपदम् स्य / ष्य आत्मनेपदम्

स्यति स्यिः स्यन्ति अन्यः पुरुषः स्यिे स्येिे स्यतिे


स्यति स्यथः स्यथ मध्यमः पुरुषः स्यिे स्येथे स्यध्वे
स्याति स्यावः स्यािः उत्तमः पुरुषः स्ये स्यावहे स्यािहे

लङ् लकारः (अनद्यर्न-भूर्कालः - Past Tense)


परस्मैपदम् आगे ’अ’ आत्मनेपदम्

ि् िाि् अन् अन्यः पुरुषः ि इिाि् अति

: िि् ि मध्यमः पुरुषः थाः इथाि् ध्वि्

अि् व ि उत्तमः पुरुषः इ वतह ितह

लोट् लकारः (आज्ञार्त – Imperative Mood)


परस्मैपदम् आत्मनेपदम्

िु िाि् अतिु अन्यः पुरुषः िाि् इिाि् अतिाि्


-- िि् ि मध्यमः पुरुषः स्व इथाि् ध्वि्
आतन आव आि उत्तमः पुरुषः ऐ आवहै आिहै

ववधिललङ् लकारः (ववध्यर्त संभावना – Potential Mood)


परस्मैपदम् आत्मनेपदम्

इि् इिाि् इयुः अन्यः पुरुषः ईि ईयािाि् इरन्


इः इिि् इि मध्यमः पुरुषः ईथाः ईयाथाि् ईध्वि्
इयि् इव इि उत्तमः पुरुषः ई ईवतह ईितह
WWW.BHAVINPATHAK.WEBS.COM

You might also like