You are on page 1of 54

प्रथमस्तरीयभाषावगर्णः

अभ्यासपुस्तकम ्
कक्षा १

संस्कृ तभारती - इि डयानापो लस ्


प्राथर्णना prArthanA (Prayer)
ॐ सह नाववतु । Om, Together may we two Move (in our Studies) |

सह नौ भुनक्तु ।
Together may we two Relish (our Studies) |
सह वीयर्यं करवावहै ।
तेजिस्व नावधीतमस्तु मा वद् वषावहै । Together may we perform (our Studies) with vigor
ॐ शाि तः शाि तः शाि तः ॥ (with deep Concentration) |

May what has been Studied by us be filled with the


Om saha nAvavatu | Brilliance (of Understanding, leading to Knowledge);
saha nau bhunaktu | May it Not give rise to Hostility (due to lack of
saha vIryam karavaavahai | Understanding) |

tejasvi nAvadhItamastu mA Om Peace, Peace, Peace.


vidviShAvahai |
Om shAntiH shAntiH shAntiH || संस्कृ तभारती - इि डयानापो लस ्
2
सुभा षतम ् subhAShitam (Proverb)

आरब्धम ् उत्तमजनाः न प रत्यजि त |


Arabhdham uttamajanAH na parityajanti |

Good people do not give up what they have begun.

3
संस्कृ तभारती - इि डयानापो लस ्
गीतम ् gItam (Song)
सुरससुबोधा व वमनोज्ञा ल लता हृद्या रमणीया। surasasubodhA vishvamanOjJA lalitA hRdyA ramaNIyA।
अमृतवाणी संस्कृ तभाषा नैव िक्लष्टा न च क ठना॥ नैव िक्लष्टा॥ amRtavANI saṃskRtabhAShA naiva kliShTA na ca kaThinA॥
naiva kliShTA॥
क वको कल-वा मी क- वर चता रामायणरमणीयकथा। kavikOkila-vAlmIki-viracitA ramAyaNaramaNIyakathA।
अतीव-सरला-मधुरमञ्जुला नैव िक्लष्टा न च क ठना॥ नैव atIva-saralA-madhura-maJjulA naiva kliShTA na ca kaThinA॥
िक्लष्टा॥ naiva kliShTA॥
vyAsaviracitA gaNEshalikhitA mahAbhAratEpuNyakathA।
व्यास वर चता गणेश ल खता महाभारते पु यकथा। kaurava-pANDava-saGgaramathitA naiva kliShTA na ca
कौरव-पाणडव-सङ्गरम थता नैव िक्लष्टा न च क ठना॥ नैव kaThinA॥ naiva kliShTA॥
िक्लष्टा॥ kurukShEtra-samarAGgaNa-gItA vishvavanditA bhagavadgItA।
amRtamadhurA karmadIpikA naiva kliShTA na ca kaThinA॥
कुरुक्षेत्र-समराङ्गण-गीता व ववि दता भगवद्गीता। naiva kliShTA॥
अमृतमधुरा कमर्णदी पका नैव िक्लष्टा न च क ठना॥ नैव िक्लष्टा॥ kavikulaguru-nava-rasOnmEShajA Rtu-raghu-kumAra-kavitA।
vikrama-shAkuntala-mAlavikA naiva kliShTA na ca kaThinA॥
क वकुलगुरु-नव-रसो मेषजा ऋतु-रघु-कुमार-क वता। naiva kliShTA॥
ध्वु नमु
वक्रम-शाक द्रणम ् Audio
तल-माल वका नैrecording
व िक्लष्टा→
नचप रसि धः Hyperlink
क ठना॥ नैव
संस्कृ तभारती - इि डयानापो लस ्
िक्लष्टा॥
अक्षरा ण अक्षरा तरपद्ध तः च akSharANi akSharAntarapaddHatiH ca (Letters and
Transliteration scheme)
अनुस्वारः, वसगर्णः
anusvAraH
स्वराः svarAH (vowels) visargaH

अ आ इ ई उ ऊ ऋ ॠ ऌ ए ऐ ओ औ अं अः
a A i I u U R RR ℓ E ai O au aṃ aH

व्यञ्जना न vyaJjanAni (consonants)

क ख ग घ ङ त थ द ध न य र ल व
k kh g gh G t th d dh n y r l v

च छ ज झ ञ प फ ब भ म श ष स ह
c ch j jh J p ph b bh m sh Sh s h

ट ठ ड ढ ण क्ष त्र ज्ञ श्र ॐ


T Th D Dh N kSh tr jJ shr Om

5
संस्कृ तभारती - इि डयानापो लस ्
Compound Letters

संस्कृ तभारती - इि डयानापो लस ्


Conjunct Letters

Ref: Shiksha Bodha-A Guide To Sanskrit Pronunciation/Sanjeev Majalikar


संस्कृ तभारती - इि डयानापो लस ्
Ref: Learn to read and write samskrtam/Swamini Swatmabodhananda Saraswati
संस्कृ तभारती - इि डयानापो लस ्
Ref: Learn to read and write samskrtam/Swamini Swatmabodhananda Saraswati
संस्कृ तभारती - इि डयानापो लस ्
Ref: Learn to read and write samskrtam/Swamini Swatmabodhananda Saraswati
संस्कृ तभारती - इि डयानापो लस ्
प रचयः paricayaH (Introduction)
मम नाम रा धका |
मम नाम सीता |
mama nAma
mama nAma sItA |
rAdhikA.

भवत्याः नाम कम ् ?
bhavatyAH nAma
kim ?

Cartoon downloaded from https://www.vecteezy.com/vector-art/296832-two-happy-girls-playing


11
संस्कृ तभारती - इि डयानापो लस ्
प रचयः paricayaH (Introduction)
मम नाम सरला |
मम नाम रामः |
mama nAma
mama nAma rAmaH|
saralA.

भवत्याः नाम कम ् ?
bhavatyAH nAma
kim ?

Cartoon downloaded from <a https://www.vecteezy.com/vector-art/299055-young-boy-and-girl-talking


12
संस्कृ तभारती - इि डयानापो लस ्
प रचयः paricayaH (Introduction)
मम नाम प वत्रा | मम नाम श्रीधरः |
mama nAma mama nAma
pavithrA | srIdharaH.

भवतः नाम कम ् ?
bhavataH nAma kim
?

13
संस्कृ तभारती - इि डयानापो लस ्
प रचयः paricayaH (Introduction)
मम नाम लक्ष्मणः |
mama nAma मम नाम अ भषेकः |
laskmaNaH | mama nAma
abhishekaH.

भवतः नाम कम ् ?
bhavataH nAma kim
?

Cartoon downloaded from http://clipartmag.com/kids-talking-to-each-other-clipart#kids-talking-to-each-other-clipart-42.jpg

14
संस्कृ तभारती - इि डयानापो लस ्
प रचयः paricayaH (Introduction)
मम नाम _____। mama nAma ______.

मम नाम _____। mama nAma ______.

भवतः नाम कम ्? bhavataH nAma kim?

भवत्याः नाम कम ्? bhavatyAH nAma kim?


15
संस्कृ तभारती - इि डयानापो लस ्
Cartoon image downloaded from https://www.vecteezy.com/vector-art/549742-little-girl-sitting-on-a-suitcase
Far away

Near by

16
संस्कृ तभारती - इि डयानापो लस ्
सः saH (He - far) कः (who - masculine)

सः कः? saH kaH? सः स्यूतः saH syUtaH

17
संस्कृ तभारती - इि डयानापो लस ्
चोलः cOlaH

18
संस्कृ तभारती - इि डयानापो लस ्
बालकः bAlakaH

19
संस्कृ तभारती - इि डयानापो लस ्
माजार्णरः mArjAraH

20
संस्कृ तभारती - इि डयानापो लस ्
रथः rathaH
(Chariot)
21
संस्कृ तभारती - इि डयानापो लस ्
एषः EShaH (He - near)

एषः कः? EShaH kaH? एषः म थानः manThAnaH

22
संस्कृ तभारती - इि डयानापो लस ्
मकरः makaraH

23
संस्कृ तभारती - इि डयानापो लस ्
वैद्यः vaidyaH

24
संस्कृ तभारती - इि डयानापो लस ्
शुनकः shunakaH
कुक्कुरः kukkuraH
25
संस्कृ तभारती - इि डयानापो लस ्
दीपः dIpaH

26
संस्कृ तभारती - इि डयानापो लस ्
वद्यद्दीपः vidyuddIpaH
◌ु
27
संस्कृ तभारती - इि डयानापो लस ्
गजः gajaH

28
संस्कृ तभारती - इि डयानापो लस ्
करदीपः karadIpaH

29
संस्कृ तभारती - इि डयानापो लस ्
चषकः caShakaH

30
संस्कृ तभारती - इि डयानापो लस ्
रामः rAmaH

31
संस्कृ तभारती - इि डयानापो लस ्
हस्तः hastaH

32
संस्कृ तभारती - इि डयानापो लस ्
पादः pAdaH

33
संस्कृ तभारती - इि डयानापो लस ्
दपर्णणः darpaNaH

34
संस्कृ तभारती - इि डयानापो लस ्
वानरः vAnaraH

35
संस्कृ तभारती - इि डयानापो लस ्
पवर्णतः parvataH

36
संस्कृ तभारती - इि डयानापो लस ्
म डपः maNDpaH

37
संस्कृ तभारती - इि डयानापो लस ्
आरक्षकः ArakShakaH
(Policeman)
38
संस्कृ तभारती - इि डयानापो लस ्
घटः ghaTaH

39
संस्कृ तभारती - इि डयानापो लस ्
प्रकोष्ठः prakOShThaH
(room)
40
संस्कृ तभारती - इि डयानापो लस ्
वद्यालयः vidyAlayaH

41
संस्कृ तभारती - इि डयानापो लस ्
समुद्रः samudraH
(sea)
42
संस्कृ तभारती - इि डयानापो लस ्
सै नकः sainikaH
(soldier)
43
संस्कृ तभारती - इि डयानापो लस ्
चमसः camasaH

44
संस्कृ तभारती - इि डयानापो लस ्
शक्षकः shikShakaH
(teacher)
45
संस्कृ तभारती - इि डयानापो लस ्
दे वालयः dEvAlayaH

46
संस्कृ तभारती - इि डयानापो लस ्
व्याघ्रः vyAgHraH

47
संस्कृ तभारती - इि डयानापो लस ्
शौचालयः shaucAlayaH
(toilet)
48
संस्कृ तभारती - इि डयानापो लस ्
द तः dantaH

49
संस्कृ तभारती - इि डयानापो लस ्
पुंि लङ्ग-सवर्णनाम-शब्दाः puṃllinga-sarvanAma-shabdAH
(Pronouns -Masculine)

सः saH (He - far)

एषः EShaH (He - near)

कः (who - masculine) ?

50
संस्कृ तभारती - इि डयानापो लस ्
वणर्णमाला-गीतम ् १ - स्वराः - Vowels
अ आ इ ई उ ऊ ऋ | ॠ लृ ए ऐ ओ औ |

अ अ अ वः, आ आ आम्रः | अ वः चतुरः, आम्रः मधुरः ||


a a ashvaH, A A AmraH | ashvaH caturaH, AmraH madhuraH ||
इ इ इक्षुः, ई ई ईशः | रक्षतु सवार्णन ् अ प परमेशः ||
i i ikshuH, I I IshaH | rakshatu sarvAn api parameshaH |
उ उ उदकं, ऊ ऊ मर्णः | उदकं प्रवह त, प्रभव त ऊ मर्णः ||
ou ou udakam, oU oU UrmiH | udakam pravahati, prabhavati UrmiH ||
ऋ ऋ ऋ षः, ऋ षं नमामः | ॠ लृ इ त वयं पठामः ||
R R RiShiH, RiShim namAmaH | RR LR iti vayam paThAmaH ||
ए ए एडः स्थूलः पृष्ठः | ऐ ऐ ऐ द्रजा लकः ||
E E EDaH sthUlaH pRShThaH | AI AI AIndrajAlikaH ||
ओ ओ ओतुः, म्यौ म्यौ ओतुः |औ औषधं मास्तु मास्तु ||
O O OtuH, myau myau OtuH | Au AuShaDham mAstu mAstu ||

वे दका - https://youtu.be/Vij97iX2JwY

51
संस्कृ तभारती - इि डयानापो लस ्
वणर्णमाला-गीतम ् १ - स्वराः - Vowels

52
संस्कृ तभारती - इि डयानापो लस ्
वणर्णमाला-गीतम ् १ - स्वराः - Vowels

53
संस्कृ तभारती - इि डयानापो लस ्
शाि तम त्रम ् shAntimantram

ॐ सवर्वे भव तु सु खनः सवर्वे स तु नरामयाः।


सवर्वे भद्रा ण प य तु मा कि चद् दुःखभाग ् भवेत ्॥ ॐ शाि तः शाि तः शाि तः ॥

sarvE bhvantu sukhinaH sarvE santu nirAmayAH।


sarvE bhadrANi pashyantu mA kashcid duHkhbhAg bhavEt॥
Om shantiH shantiH shantiH ||

Om, May All be Happy, May All be Free from Illness.


May All See what is Auspicious, May no one Suffer.
Om Peace, Peace, Peace.

संस्कृ तभारती - इि डयानापो लस ्

You might also like