You are on page 1of 18

दरस्थशिक्षा

दरस्थशिक्षायााः :-
अथाः

दरस्थशिक्षायााः के वलं अथाः गहात ् अथवा


अकादमीताः
दरं अन्यस्मात ् स्थानात ् अध्ययनं भवतत, यत्र
कक्षायााः
महाववद्यालयस्य वा सुववधााः नास्स्त । एते
अङ्कीयरूपेण दरभाषेण, लैपटॉपैाः वा अन्यैाः
साधनैाः
प्रापतााः भवस्न्त । भारते दरस्थशिक्षां अधधकं
प्रभावी
कतुुं यूजीसी इत्यनेन देिस्य
उच्चशिक्षणसंस्थाभ्याः
ववश्वववद्यालयानुदानआयोगस्य
(ऑनलाइनपाठ्यक्रमााः) ववतनयमानाम, २०१८
इत्यस्य
अन्तगतं दरस्थ/ऑनलाइनरूपेण छात्राणां
प्रमाणपत्रं,
डिपलोमा, डिग्रीकायथक्रमं च अनुमतताः दत्ता
प्रदात अस्स्त।
दरस्थ िक्षणस्य पूरकरूपेण एषाः उत्तमाः ववकल्पाः
अस्स्त। मुक्त-दरस्थ शिक्षा रास्रियववकासस्य सन्दभे
उच्चस्तरस्य कठोराः ककफायती च शिक्षा अस्स्त ।
ककफायती-आवश्यकता-आधाररत-शिक्षा जनान ्
प्रभाववतवती, एषा धचन्तना िक्षायां न ना
अवधारणा
प्रयोगं च जनयतत स्म, 'दरस्थशिक्षायााः' ववचाराः ।
भारते दरस्थशिक्षायााः
विकासाः

भारते दरस्थशिक्षाव्यवस्थायााः उद्भवाः १९६२ तमे


वषे
ददल्लीववश्वववद्यालयात ्
पत्राचारशिक्षाकायक्रमरूपेण
आरब्धाः । यस्य अन्तगथतं रेडियोस्य
िैक्षक्षकप्रयोगाः आरब्धाः आसीत ् ।
माध्यशमकस्तरस्य
दरस्थशिक्षाव्यवस्था १९६५ तमे वषे
पत्राचारशिक्षारूपेण
जातम ् । ददल्लीववश्वववद्यालयेन आरब्धस्य
पत्राचारकायक्रमस्य सफलतायााः कारणात ् देिस्य
शिक्षाववदां ध्यानं आकवषथतवान ् ।

१९६४ तमे वषे तनशमताः कोठारी-आयोगाः अवप स्वस्य


प्रततवेदने तस्य आवश्यकतां प्रकाशितवान ् ।
ददल्लीववश्वववद्यालये प्रचशलतानां पाठ्यक्रमानाम ्
सफलतां दृर्वा भारतस्य प्रथमं
मकु ्तववश्वववद्यालयं
१९८२ तमे वषे आन्रप्रदेिे स्थावपतं । प ुं
१९७० तमे
वषे १९८० तमे वषे च अनेके षु
ववश्वववद्यालयेष
पत्राचारशिक्षायााः पथक् पथक् संस्थााः
तनदेिालयााः च
आरब्धााः, येन दरस्थशिक्षणस्य लोकवप्रयता वधधता

एतेषां संस्थानां सफलतायााः अनन्तरं
ववशभन्नेषु राज्येष मुक्तववश्वववद्यालयानाम ्
स्थापनायााः माङ्गल्यं
वधतयतंु आरब्धम, दरस्थशिक्षणस्य ववकासेन
अस्माक
देिे कु िलकमचाररणां संख्या वधते इतत
ववद्वांसाः
अवगच्छन। एतादृिानां सवववधववचारानाम ्
उद्भवस्य
कारणात ् भारतसवकारेण १९८५ तमे वषे
इस्न्दरागान्धी
रास्रियमक ु ्तववश्वववद्यालयस्य स्थापना कृ
ववद्यालयस्
ता । अस्य वव्वववद्यालयस्य यश्वमख्
ु य ्यं
उद्दे्
यं्यं
मुक्त-
दरस्थशिक्षाव्यवस्थायााः ववकासाय एकं प्रततरूपं
स्थापतयतुं अधधकाधधकजनानाम ् ककफायती
उच्चशिक्षाप्रदानस्य सुववधाजनकावकािान ् प्रदात
च अस्स्त यतोदह तस्स्मन ् समये बहवाः जनााः
ववववधकारणात ् उच्चशिक्षायााः वंधचतााः आसन ् अताः
एतादृिानां सवेषां जनानां उच्चशि
क्षाप्रदानाथम ववश्वववद्यालयस्य स्थापना ् अस्य
अभवत ् ।
सम्प्प्रतत १५० ताः अधधकााः पारम्प्पररकााः
ववश्वववद्यालयााः पत्राचारद्वारा स्थ) शिक्षां
(दरप्रदास्यस्न्त तथा च प्रायाः
पञ्चदि
मुक्तववश्वववद्यालयााः भारते छात्राणां कृ ते
शिक्षणं मुक्तशिक्षा च प्रदास्यस्न्त।
एतस्य अततररक्तं माध्यशमकस्तरस्य
रास्रियमक ु ्तववद्यालयशिक्षणस्य (NOS)
माध्यमेन मुक्तशिक्षा प्रदत्ता अस्स्त यस्य नाम
अधुना रास्रियमक ु ्तववद्यालयशिक्षणसंस्था
(NIOS) इतत कथ्यते।
रास्रियस्तरस्य उत्तरप्रदेिसदृिेषु राज्येषु
राज्यस्तरीयमक ु ्तववद्यालयसंस्थानां (SIOS)
स्थापनां
क्
कृ त्वा दरस्थव्यवस्थाद्वारा माध्यशमकिक्षांषांशि
सावत्रत्रकरूपेण सल ु भं कतुुं योजना अस्स्त।
भारतस्य
प्रथमाः मुक्तववश्वववद्यालयाः आन्रप्रदेिे
१९८२ तमे वषे स्थावपताः ।
इस्न्दरागान्धी रास्रियमुक्तववश्वववद्यालयस्य
स्थापना
१९८५ तमे वषे ददल्लीनगरे अभवत ् । तदनन्तरं
राजस्थानस्य कोटा मक ु ्तववश्वववद्यालयाः
(१९८७), त्रबहारस्य नालंदा
मक ु ्तववश्वववद्यालयाः (१९८७),
यिवंतरावचवन मुक्तववश्वववद्यालयाः,
महारारिाः
(१९८९), मध्यप्रदेिस्य भोजमुक्तववश्वववद्यालयाः
(१९९१), गुजरातस्य
िा.अम्प्बेिकरमक ु ्तववश्वववद्यालयाः (१९९४)
इत्यादयाः मुक्तववश्वववद्यालयााः स्थावपतााः।

सम्प्प्रतत अनौपचाररकशिक्षा, प्रौढशिक्षा, तकनीकीशिक्षा,


प्रबन्धनशिक्षा इत्याददषु रेडियो, दरदिन, इन्टरने्,
ई-
मेल इत्यादीनां प्रौद्योधगकीनां सफलतया
उपयोगाः कक्रयते ।
रारिीयमुक्तववश्वववद्यालयानाम ् उद्देश्यं
शिक्षाप्रदानं
तथा च दरस्थशिक्षासंस्थानां समथनं प्रदात
वतते।
भारते दरस्थशिक्षाववकासाय
ववश्वववद्यालयस्तरस्य
संवैधातनकसंस्थारूपेण दरस्थशिक्षापररषदाः
(DEC)
१९९२ तमे वषे तनशमतवती । अस्स्मन ् पररषदे
इग्नौ,
मानवसंसाधनववकासमन्त्रालयाः, य ीसी, राज्यस्य
पारम्प्पररक-मकु ्त-ववश्वववद्यालयानाम ् प्रतततनधधाः,
पत्राचार-दरस्थशिक्षा-संस्थानां प्रतततनधधाः
इत्यादयाः
सदस्यााः सस्न्त।
एतदततररक्तं के चन शिक्षाववदाः अवप पररषदाः सदस्यााः
सस्न्त ।

अस्य पररषदाः मख्


ु यं कायुं राज्यस्य
मुक्तववश्वववद्यालयानाम ् मागदशिकााः
सज्जीकतु
भवतत । अस्य उद्देश्यं दरस्थ शिक्षायााः
प्रशिक्षणकायक्रमााः सज्जीकतुुं प्रशिक्षणं च तथा
प्रदात
च रास्रियराज्यस्य मुक्तववश्वववद्यालयानाम
दरशिक्षासंस्थानां च प्रगतेाः कृ ते
आधथकसहायतां प्रदात
पररषदाः मुख्याः उद्देश्याः अवप अस्स्त अस्स्मन ्
समये
DEC इत्यस्य नाम DEB इतत पररवतततम ् अस्स्त ।
दरशिक्षा ब्यर
ू ो इत्यस्य उद्देश्यं दरशिक्षा ब्य ो
इत्यस्य
उद्देश्यं तनम्प्नशलखितम ् अस्स्त - .

१ देिस्य सवाथन ् राज्यान ् के


न्रीयववश्वववद्यालयान
मुक्तववश्वववद्यालयान ् दरशिक्षासंस्थानातन च
उद्घाटतयत प्रेरतयतुं।

2. देिस्य सवेभ्याः मकु ्तववश्वववद्यालयेभ्याः


दरशिक्षणसंस्थाभ्याः च आधथकसहायतां प्रदातंु ।

३ दरशिक्षासम्प्बद्धानां सवेषां प्रकाराणां


मानकानां,
पद्धतीनां, तनदेिानां च
तनधाथरणम।्

४ िैक्षक्षकसंस्थासु ववश्वववद्यालयेषु तान


च गुणात्मकसध ु ारस्य मानकातन
तनधाथरतयत
कायाथस्न्वत च।
5. िैक्षखणकसंस्थासु शिक्षायां
प्रौद्योधगकीववधधनाम ् उपयोगाय समथनं
प्रदातंु ।

6. स्वशिक्षणसामग्रीणां
बहु माध्यमशिक्षणसामग्रीणां च तनमाथणाय
ववकासाय च ददिां प्रदातुं।

7 मकु ्त- -शिक्षा इत्याददषु नवीनतां अनुसन्धानं


दर च
प्रेरतयतु
ं।

You might also like