You are on page 1of 1

पुराणों में श्लोकों की संख्या

------------------

ब्रह्मपुराण: १४०००
पद्मपुराण: ५५०००
विष्णुपुराण: २३०००
शिवपुराण: २४०००
श्रीमद्भावतपुराण: १८०००
नारदपुराण: २५०००
मार्क ण्डेयपुराण: ९०००
अग्निपुराण: १५०००
भविष्यपुराण: १४५००
ब्रह्मवैवर्तपुराण: १८०००
लिंगपुराण: ११०००
वाराहपुराण: २४०००
स्कन्धपुराण: ८११००
वामनपुराण: १००००
कू र्मपुराण: १७०००
मत्सयपुराण: १४०००
गरुड़पुराण: १९०००
ब्रह्माण्डपुराण: १२०००

इस प्रकार सारे पुराणों के श्लोकों की कु ल संख्या लगभग ४०३६०० (चार लाख तीन हजार छः सौ) है. इसके अलावा रामायण में लगभग २४००० एवं
महाभारत में लगभग ११०००० श्लोक हैं.
============================================================

You might also like